॥ दारिद्र्य दहन शिवस्तोत्रम् ॥

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

॥ दारिद्र्य दहन शिवस्तोत्रम् ॥

शवश्वेश्विाय निकार्णव तािर्ाय कर्ाणमतृ ाय िशििेखिधािर्ाय ।


कर्पिण काशततधवलाय जटाधिाय दारिद्र्य दुःखदहनाय नमुः शिवाय ॥ १॥

गौिीशियाय िजनीिकलाधिाय कालाततकाय भजगाशधर्कङ्कर्ाय ।


गंगाधिाय गजिाजशवमदणनाय दारिद्र्य दुःखदहनाय नमुः शिवाय ॥ २॥

भशिशियाय भविोगभयार्हाय उग्राय दगणभवसागितािर्ाय ।


ज्योशतमणयाय गर्नामसनृत्यकाय दारिद्र्य दुःखदहनाय नमुः शिवाय ॥ ३॥

चमणम्बिाय िवभस्मशवलेर्नाय भालेक्षर्ाय मशर्कण्डलमशण्डताय ।


मंझीिर्ादयगलाय जटाधिाय दारिद्र्य दुःखदहनाय नमुः शिवाय ॥ ४॥

र्ञ्चाननाय फशर्िाजशवभपषर्ाय हेमांिकाय भवनत्रयमशण्डताय ।


आनतदभपशमविदाय तमोमयाय दारिद्र्य दुःखदहनाय नमुः शिवाय ॥ ५॥

भानशियाय भवसागितािर्ाय कालाततकाय कमलासनर्पशजताय ।


नेत्रत्रयाय िभलक्षर् लशक्षताय दारिद्र्य दुःखदहनाय नमुः शिवाय ॥ ६॥

िामशियाय िघनाथवििदाय नागशियाय निकार्णवतािर्ाय ।


र्ण्येष र्ण्यभरिताय सिाशचणताय दारिद्र्य दुःखदहनाय नमुः शिवाय ॥ ७॥

मिे श्विाय फलदाय गर्ेश्विाय गीतशियाय वृषभेश्विवाहनाय ।


मातङ्गचमणवसनाय महेश्विाय दारिद्र्य दुःखदहनाय नमुः शिवाय ॥ ८॥

वशसष्ठेन कृ तं स्तोत्रं सवणिोगशनवािर्ं ।


सवणसम्र्त्किं िीघ्रं र्त्रर्ौत्राशदवधणनम् ।
शत्रसंध्यं युः र्ठे शित्यं स शह स्वगणमवाप्नयात् ॥ ९॥

॥ इशत श्रीवशसष्ठशविशचतं दारिद्र्यदहनशिवस्तोत्रं सम्र्पर्णम् ॥

You might also like