Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

महिषासरु वधः

लिट् िकार, िङ्


ृ िकार

पुरा असुराणाां राज्ये महिषासुरः जज्ञे | अमरत्त्वम ् इच्ुः सः बिुकािां


तपश्चरन ् ब्रह्मणः वरां प्राप्य - "योषषता एव मरणां प्राप्नोषष" - इतत, बलिष्ठः
सः उद्धतः बभव
ू | तस्य दौजजन्यां प्रततरोद्धुां त्रैिोके कोऽषप समर्जः न बभव
ू |
पथृ र्व ां जजगाय महिषासुरः दे विोकम ् अमरावत म ् अलभििाष |
दे वासुराणाां घोरः युद्धः आरे भे | दीघजकािान्तरे महिषासुरः अमरावत ां जिार|

शक्रादयः दे वा: षवषणुां शरणां जगमुः | षवधातुः वरे ण महिषासुरां सांितुुं


स्त्र शक्तः आवश्यकी आस त ् | ब्रह्मा षवषणुः मिे श्वरः च त्रयोऽषप दे वैः सि
षवचारञ्चक्रुः | ततः सवेषाां दे वानाां शक्तम ् एकीकृत्य प्रत्यक्ष बभूव एका
मिाशक्तः| कोहि सय
ू ाजणाां तेजोपुञ्जाम ् अष्टादशदोलभजयत
ु ाम ् अत व
िावण्यवत ां करुणार्द्जिोचनाां जगन्मातरां च दे व ां सवे ददृशुः | नम्ाः बभूवुः
ताां पूजाञ्चक्रुः | महिषासुरात ् अस्मान ् त्रायस्व इतत प्रार्जयाञ्चक्रुः | सवे
दे वाः तस्यै स्व यातन आयध
ु ातन षवषवधातन ददःु | षवषणोः सद
ु शजनचक्रां
मिे श्वरात ् त्रत्रशि
ू ां वरुणात ् शङ्खम ् , अन्येभ्यः दे वेभ्यः खङ्गां, खट्वाङ्गां,
गदादीतन षवषवधातन शस्त्राणण दे व प्राप | सा सवाजन ् आश्वासयाञ्चकार
ततः प्रस्र्ानां च चकार |

लसांिारूढा दे व महिषासुरस्य राज्यां प्रततजगाम | षवन््याचिम ् अ्युवास|


तस्य भिाः महिषासुरां तस्याः षवषये ऊचुः | श्रुत्वा ताां पररणेतुम ् इच्ुकः
सः ताां प्रतत सेनान्यां प्रस्तावेन षपप्रेषे | "यद्ध
ु े माां यहद अजेषयत ् तहिज
वण
ृ ोलम" इत्युवाच दे व | पुनरषप घोरयुद्धम ् आरे भे | सांग्रामे महिषासुरेण
प्रेषषताः घम्
ू िोचन शम्
ु भ तनशम्
ु भ चण्डमण्
ु ड रतब जाहद नैके असरु ाः
दे व्या सांहृताः | एताां वाताजम ् आकण्यज चक
ु ोप महिषासरु ः | स्वयां दे व्या
सि रणाङ्गणे युयुधे | भ षणां युद्धां बभूव | मायाव सः असुरः षवषवधैः
रूपैः दे व म ् आक्रमणञ्चकार | सा अषप अस्त्रशस्त्रैः तां प्रततबद्धञ्चकार |
अन्ते महिषासरु रूपेण यदा सः आजगाम तदा दे व सुदशजनचक्रेण तां
सञ्जिार | तर्ा "महिषासुरमहदज न " इतत जगहिख्याता बभूव |

दे वाः सवे ननन्दःु जगन्मातरां प्रणमुः च | आपत्कािे यः कोऽषप माां


भजते तम ् अिम ् उद्धरालम- इतत आश्वासनां दत्त्वा दे व अन्तधाजना बभूव |

By

Sudha Karnad and Sudha Ullal

You might also like