Download as pdf or txt
Download as pdf or txt
You are on page 1of 12

Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

अ ा दय
Aṣṭāṅga-Hṛdaya

रागािदरोगान् सततानुष ानशेषकाय सृतानशेषान्।


औ ु मोहारितदा घान योऽपूववै ाय नमोऽ ु त ै॥
Rāgādirogān satatānuṣaktānaśeṣakāyaprasṛtānaśeṣan।
autsukyamohāratidāñjaghāna yo’pūrvavaidyāya namo’stu tasmai ॥

िदनचया -Dinacaryā

अथातो िदनचया ायं ा मः ।


इित ह ा रा ेयादयो महषयः ॥
athāto dinacaryādhyāyam vyākhyasyama:।
iti ha smāhurātreyādayo maharṣaya:॥

ा े मु त उि े त् ो र ाथमायुषः ।
brāhme muhūrta uttiṣṭhet svastho rakṣārthamāyuṣa:।

शरीर च ां िनव कृ तशौचिव ध तः ॥१॥


śarīracintām nirvartya kṛtaśaucavidhistata:॥1॥

अक ोधखिदरकर ककु भािदकम्।


ातभु ा च मृ ं कषायकटु ित कम्॥२॥
arkanyagrodhakhadirakarañjakakubhādikam।
prātarbhuktvā ca mṛdvagram kaṣāyakaṭutiktakam॥2॥

1
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

कनी सम ौ ं गुणं ादशा ु लम्।


भ ये धवनं द मांसा बाधयन्॥३॥
kanīnyagrasamasthaulyam praguṇam dvādaśāṅgulam।
bhakṣayeddantadhavanam dantamāmsānyabādhayan॥3॥

ना ादजीणवमथु ासकास रािदती।


तृ ाऽ पाक े शरः कणामयी च तत्॥४॥
nādyādajīrṇavamathuśvāsakāsajvarādirtī।
tṛṣṇāsyapākahṛnnetraśira: karṇāmayī ca tat॥4॥

सौवीरम नं िन ं िहतम ो तो भजेत्।


sauvīramañjanaṃ nityaṃ hitamakṣṇostato bhajet।

(लोचने तेन भवतः सु घनप णी।


ि वण िवमले मनो े सू दशने॥)
(locane tena bhavata: susnigdhaghanapakṣmaṇī।
vyaktatrivarṇe vimale manojñe sūkṣmadarśane॥)

च ु ेजोमयं त िवशेषात् े तो भयम्॥५॥


योजये रा ेऽ ात् ावणाथ रसा नम्।
cakṣustejomayaṃ tasya viśeṣāt śleṣmato bhayam॥5॥
yojayetsaptarātre’smāt srāvaṇārthe rasāñjanam।

ततो नावनग ू षधूमता ूलभा वेत्॥६॥


tato nāvanagaṇḍūṣadhūmatāmbūlabhāgbhavet॥6॥

2
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

ता ूलं तिप ा ो ु िपतच ष


ु ाम्।
िवषमू ामदातानामप ं शोिषणामिप॥७॥
tāmbūlam kṣatapittāsrarūkṣotkupitacakṣuṣām।
viṣamūrcchāmadārtānāmapathyam śoṣiṇāmapi॥7॥

अ माचरे ि ं स जरा मवातहा।


ि सादपु ायुः सु दा कृ त्॥८॥
abhyaṅgaṃācarennityaṃ sa jarāśramavātahā।
dṛṣṭiprasādapuṣṭyāyu: svapnasutvaktvadārḍhyakṛt॥8॥

शरः वणपादे षु तं िवशेषेण शीलयेत् ।


व ऽ ः कफ कृ तसं शु जी ण भः ॥९॥
śira: śravaṇapādeṣu taṃ viśeṣeṇa śīlayet।
varjyo’bhyaṅga: kaphagrastakṛtasaṃśudhyajīrṇibhi:॥9॥

लाघवं कमसाम दी ोऽि मदसः यः ।


िवभ घनगा ं ायामादुपजायते॥१०॥
lāghavaṃ karmasāmarthyaṃ dīpto’gnirmedasa: kṣaya:।
vibhaktaghanagātratvaṃ vyāyāmādupajāyate॥10॥

वातिप ामयी बालो वृ ोऽजीण च तं जेत्।


vātapittāmayī bālo vṛddho’jīrṇī ca taṃ tyajet।

अधश ा िनषे ु ब ल भः भो ज भः ॥११॥


शीतकाले वस े च म मेव ततोऽ दा।

3
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

ardhaśaktyā niṣevyastu balibhi: snigdhabhojibhi:॥11॥


śītakāle vasante ca mandameva tato’nyadā।

तं कृ ाऽनुसुखं देहं मदये सम तः ॥१२॥


taṃ kṛtvā’nusukhaṃ dehaṃ mardayecca samantata:॥12॥

तृ ा यः तमको र िप ं मः मः ।
अित ायामतः कासो र िद जायते॥१३॥
tṛṣṇā kṣaya: pratamako raktapittam śrama: klama:।
ativyāyamata: kāso jvaraśchardiśca jāyate॥13॥

ायामजागरा ीहा भा ािदसाहसम्।


गजं संह इवाकषन् भज ित िवन ित॥१४॥
vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam।
gajam simha ivākarṣan bhajannati vinaśyati॥14॥

उ तनं कफहरं मेदसः िवलायनम्।


रीकरणम ानां सादकरं परम्॥१५॥
udvartanaṃ kaphaharaṃ medasa: pravilāyanam।
sthirīkaraṇaṃaṅgānāṃ tvakprasādakaraṃ param॥15॥

दीपनं वृ मायु ं ानमूजाबल दम्।


क ू मल म ेदत ातृ ाहपा जत्॥१६॥
dīpanaṃ vṛṣyamāyuṣyaṃ snānamūrjābalapradam।
kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit॥16॥

4
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

उ ा ुनाऽधः काय प रषेको बलावहः ।


तेनैव तू मा बल त् के शच ष
ु ाम्॥१७॥
uṣṇāmbunā’dha: kāyasya pariṣeko balāvaha:।
tenaiva tūttamāṇgasya balahṛt keśacakṣuṣām॥17॥

ानमिदतने ा कणरोगाितसा रषु।


आ ानपीनसाजीणभु व ु च गिहतम्॥१८॥
snānamarditanetrāsyakarṇarogātisāriṣu।
ādhmānapīnasājīrṇabhuktavatsu ca garhitam॥18॥

जीण िहतं िमतं चा ा वेगानीरये लात्।


न वेिगतोऽ कारी ा ाऽ ज ा सा मामयम्॥१९॥
jīrṇe hitaṃ mitaṃ cādyānna vegānīrayedbalāt।
na vegito’nyakārī syānnā’jitvā sādhyamāmayam॥19॥

सुखाथाः सवभूतानां मताः सवाः वृ यः ।


सुखं च न िवना धमा ा मपरो भवेत्॥२०॥
sukhārthā: sarvabhūtānām matā: sarvā: pravṛttaya:।
sukham ca na vinā dharmāttasmāddharmaparo bhavet॥20॥

भ ा क ाणिम ा ण सेवेतेतरदूरगः ।
bhaktyā kalyāṇamitrāṇi sevetetaradūraga:।

िहंसा ेया थाकामं पैशू ं प षानृते॥२१॥


स ालापं ापादम भ ां पययम्।
पापं कमित दशधा कायवा ानसै जेत्॥२२॥
5
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

hiṃsāsteyānyathākāmaṃ paiśūnyaṃ paruṣānṛte॥21॥


sambhinnālāpam vyāpādamabhidhyām dṛgviparyayam।
pāpam karmeti daśadhā kāyavāṅmānasaistyajet॥22॥

अवृि ा धशोकाताननुवतत शि तः ।
आ व ततं प ेदिप क टिपपी लकम्॥२३॥
avṛttivyādhiśokārtānanuvarteta śaktita:।
ātmavatsatatam paśyedapi kīṭapipīlikam॥23॥

अचये े वगोिव वै वृ नृपाितथीन्।


acaryeddevagovipravaidyavṛddhanṛpātithīn।

िवमुखा ा थनः कु या ावम ेत ना पेत्॥२४॥


उपकार धानः ादपकारपरेऽ रौ।
स ि प ेकमना हेतावी ले न तु॥२५॥
vimukhānnārthina: kuryānnāvamanyeta nākṣipet॥24॥
upakārapradhāna: syādapakārapare’pyarau।
sampadvipatsvekamanā hetāvīrṣyetphale na tu॥25॥

काले िहतं िमतं ूयादिवसं वािद पेशलम्।


पूवा भभािष सुमुखः सुशीलः क णामृदःु ॥२६॥
नैकः सुखी न सव िव ो न च शि तः ।
kāle hitam mitam brūyādavisamvādi peśalam।
pūrvābhibhāṣī sumukha: suśīla: karuṇāmṛdu:॥26॥
naika: sukhī na sarvatra viśrabdho na ca śaṅkita:।

6
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

न क दा नः श ुं ना ानं क चि पुम्॥२७॥
काशये ापमानं न च िनः ेहतां भोः ।
na kañcidātmana:śatrum nātmānam kasyacidripum॥27॥
prakāśayennāpamānam na ca ni:snehatām prabho:।

जन ाशयमाल यो यथ प रतु ित॥२८॥


तं तथैवानुवतत पराराधनप तः ।
janasyāśamālakṣya yo yatha parituṣyati॥28॥
tam tathaivānuvarteta parārādhanapaṇḍita:।

न पीडयेिद या ण न चैता ितलालयेत्॥२९॥


ि वगशू ं नारंभं भजे ं चािवरोधयन्।
na pīḍayedindriyāṇi na caitānyatilālayet॥29॥
trivargaśūnyam nārambham bhajettam cāvirodhayan।

अनुयाया ितपदं सवधमषु म माम्॥३०॥


नीचरोमनख ुिनमलाि मलायनः ।
anuyāyātpratipadam sarvadharmeṣu madhyamām॥30॥
nīcaromanakhaśmaśrurnirmalāṇghrimalāyana:।

ानशीलः सुसुर भः सुवेषोऽनु णो लः ॥३१॥


धारये ततं र स म महौषधीः ।
snānaśīla: susurabhi: suveṣo’nulbaṇojjvala:॥31॥
dhārayetsatatam ratnasiddhamantramahauṣadhī:।

7
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

सातप पद ाणो िवचरे ुगमा क् ॥३२॥


िन श चा ियके काय द ी मौली सहायवान्।
sātapatrapadatrāṇo vicaredyugamātradṛk॥32॥
niśi cātyayike kārye daṇḍī maulī sahāyavān।

चै पू जाश ायाभ तुषाशुचीन्॥३३॥


ना ामे करालो ब ल ानभुवोऽिप च।
caitya pūjya dhvajāśastacchāyābhasmatuṣāśucīn॥33॥
nākrāmeccharkarāloṣṭabalisnānabhuvo’pi ca।

नदीं तरे बा ां नाि म भ जेत्॥३४॥


स नावं वृ ं च नारोहे ु यानवत्।
nadīm tarenna bāhubhyām nāgniskandhamabhivrajet॥34॥
sandigdhanāvam vṛkṣam ca nārohedduṣṭayānavat।

नासं वृतमुखः कु यात् िु तहा िवजृं भणम्॥३५॥


ना सकां न िवकु ीया ाक ाि लखे वु म्।
ना ै े ेत िवगुणं नाऽसीतो टक रम्॥३६॥
nāsamvṛtamukha: kuryāt kṣutihāsyavijṛmbhaṇam॥35॥
nāsikām na vikuṣṇīyānnākasnādvilikhedbhuvam।
nāṅgaiśceṣṭeta viguṇam nā’sītotkaṭakaściram॥36॥

देहवा चेतसां चे ाः ा माि िनवतयेत्।


नो जानु रं ित े ं सेवेत न मम्॥३७॥
dehavākcetasām ceṣṭā: prākśramādvinivartayet।
nordhvajānuściram tiṣṭhennaktam seveta na drumam॥37॥
8
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

तथा च रचै ा तु थसुरालयान्।


सूनाटवीशू गृह शानािन िदवाऽिप न॥३८॥
tathā catvaracaityāntaścatuṣpathasurālayān।
sūnāṭavīśūnyagṛhaśmaśānāni divā’pi na॥38॥

सवथे ेत नािद ं न भारं शरसा वहेत्।


ने ेत ततं सू ं दी ामे ाि या ण च॥३९॥
sarvathekṣeta nādityam na bhāram śirasā vahet।
nekṣeta pratatam sūkṣmam dīptāmedhyāpriyāṇi ca॥39॥

म िव यस ानदानादानािन नाचरेत्।
madyavikrayasandhānadānādānāni nācaret।

पुरोवातातपरज ुषारप षािनलान्॥४०॥


अनृजुः वथू ारकास ा मैथुनम्।
purovātātaparajastuṣāraparuṣānilān॥40॥
anṛju: kṣavathūdgārakāsasvapnānnamaithunam।

कू ल ायानृपि ालदंि िवषा णनः ॥४१॥


हीनानायाितिनपुणसेवां िव हमु मैः ।
kūlacchāyānṛpadviṣṭavyāladamṣṭriviṣāṇina:॥41॥
hīnānāryātinipuṇasevām vigrahamuttamai:।

स ा वहार ी ा यन च नम्॥४२॥
श ुस गणाक णग णकाप णकाशनम्।

9
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

sandhyāsvabhyavahārastrīsvapnādhyayanacintanam॥42॥
śatrusatragaṇākīrṇagaṇikāpaṇikāśanam।

गा व नखैवा ं ह के शावधूननम्॥४३॥
तोयाि पू म ेन यानं धूमं शवा यम्।
म ाितसि ं िव ं भ ात े ीषु च जेत्॥४४॥
gātravaktranakhairvādyam hastakeśāvadhūnanam॥43॥
toyāgnipūjyamadhyena yānam dhūmam śavāṣrayam।
madyātisaktim visrambhasvātantrye strīṣu ca tyajet॥44॥

आचायः सवचे ासु लोक एव िह धीमतः ।


अनुकुया मेवातो लौिककाथ परी कः ॥४५॥
ācārya: sarvaceṣṭāsu loka eva hi dhīmata:।
anukuryāttamevāto laukikārthe parīkṣaka:॥45॥

आ स ानता ागः कायवा चेतसां दमः ।


ाथबुि ः पराथषु पया िमित स तम्॥४६॥
ārdrasantānatā tyāga: kāyavākcetasām dama:।
svārthabuddhi: parārtheṣu paryāptamiti sadvratam॥46॥

न ं िदनािन मे या कथं भूत स ित।


दुः खभाङ् न भव ेवं िन ं सि िहत ृितः ॥४७॥
naktam dināni me yānti kathambhūtasya samprati।
du:khabhāṅ na bhavatyevam nityam sannihitasmṛti:॥47॥

10
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

इ ाचारः समासेन यं ा ोित समाचरन्।


आयुरारो मै य यशो लोकां शा तान्॥४८॥
ityācāra: samāsena yam prāpnoti samācaran।
āyurārogyamaiśvaryam yaśo lokāśca śāśvatān॥48॥

इित ीवै पित- संहगु सूनु-वा टिवर चतायाम्


अ ा दयसं िहतायां सू ाने िदनचया नाम ि तीयोऽ ायः ॥
iti śrīvaidyapati-siṃhaguptasūnu-vāgbhaṭaviracitāyām
aṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne dinacaryā nāma dvitīyo'dhyāyaḥ॥

11
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

12
Dr. José Antonio Casas

You might also like