Download as pdf or txt
Download as pdf or txt
You are on page 1of 12

Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

अ ा दय
Aṣṭāṅga-Hṛdaya

रागािदरोगान् सततानुष ानशेषकाय सृतानशेषान्।


औ ु मोहारितदा घान योऽपूववै ाय नमोऽ ु त ै॥
rāgādirogān satatānuṣaktānaśeṣakāyaprasṛtānaśeṣān।
autsukyamohāratidāñjaghāna yo’pūrvavaidyāya namo’stu tasmai ॥

ऋतुचया - Ṛtucaryā

अथात ऋतुचया ायं ा मः ।


इित ह ा रा ेयादयो महषयः ॥
athāta ṛtucaryādhyāyam vyākhyasyama:।
iti ha smāhurātreyādayo maharṣaya:॥

मासैि सं ैमाघा ै: मात् षड् ऋतव: ृता:।


श शरोऽथ वस ी वषाशरि मा:॥१॥
māsairdvisaṃkhyairmāghadyai: kramāt ṣad ṛtava: smṛtā:।
śiśiro’tha vasantaśca grīṣmavarṣāśaraddhimā:॥1॥

श शरा ौ भ ै ु िव ादयनमु रम्।


आदानं च तदाद े नृणां ितिदनं बलम्॥२॥
śiśirādyausnribhistaistu vidyādayanamuttaram।
ādānaṃ ca tadādatte nṛṇāṃ pratidinaṃ balam॥2॥

1
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

त थती ो ा माग भावत:।


आिद पवना:सौ ान् पय गुणान् भुव: ॥३॥
ित : कषाय: कदुको ब लनोऽ रसा: मात्।
tasminnatyarthatīkṣṇoṣṇarūkṣā margasvabhāvata:।
ādityapavanā: saumyān kṣapayanti guṇān bhuva:॥3॥
tikta: kaṣāya: kaduko balino’tr rasā: kramāt।

त ादादानमा ेयं ऋतवो द णायनम्॥४॥


वषादयो िवसग य लं िवसृज यम्।
tasmādādānamāgneyaṃ ṛtavo dakṣināyanam॥4॥
varṣādayo visargaśca yadbalaṃ visṛjatyayam।

सौ ाद सोमो िह बलवान् हीयते रिव:॥५॥


मेघवृ िनलै: शीतै: शा तापे महीतले।
ा ेहा लवणमधुरा ब लनो रसा:॥६॥
saumyatvādatra somo hi balavān hīyate ravi:॥5॥
meghavṛṣṭyanilai: śītai: śāntatāpe mahītale।
snigdhāścehāmlalavaṇamadhurā balino rasā:॥6॥

शीतेऽ ं वृि घमऽ ं बलं म ं तु शेषयो:।


sīte’gryaṃ vṛṣṭigharme’lpaṃ balaṃ madhyaṃ tu śoṣayo:।

ब लन: शीतसं रोधा े म े बलोऽनल:॥७॥


भव े नो धातून् स पचे ायुने रत:।
अतो िहमेऽ न् सेवेत ा लवणान् रसान्॥८॥
balin: śītasaṃrodhādvemante prabalo’nala:॥7॥
2
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

bhavatyalpendhano dhātūn sa pacedvāyunerita:।


ato hime’smin sevet svādvamlalavaṇān rasān॥8॥

दै ाि शानामेतिह ातरे व बुभु त:।


अव काय सं भा यथो ं शीलयेदनु॥९॥
वात तैलैर ं मूधतैलं िवमदनम्।
िनयु ं कु शलै: साध पादाघातं च युि त:॥१०॥
dairghyānniśānāmetarhi prātareva bubhukṣita:।
avaśyakārya saṃbhāvya yathoktaṃ śīlayedanu॥9॥
vātaghnatailairabhyaṅgaṃ mūrdhatailaṃ vimardanam।
niyuddhaṃ kuśalai: sārdha pādāghātaṃ ca yuktita:॥10॥

कषायाप त ेह त: ातो यथािव ध।


कु ु मेन सदपण िद ोऽग धूिपत:॥११॥
रसान् ान् पलं पु ं गौडम सुरां सुराम्।
गोधूमिप माषे ु ीरो िवकृ ती: शुभा:॥१२॥
नवम ं वसां तैलं शौचकाय सुखोदकम्।
ावारा जनकौशेय वेणीकौथपा ृतम्॥१३॥
उ भावैलघु भ: ावृत शयनं भजेत्।
यु ाकिकरणान् ेदं पाद ाणं च सवदा॥१४॥
kaṣāyāpahratasnehastata: snāto yathāvidhi।
kuṅkumena sadarpena pradigdho’garudhūpita:॥11॥
rasān snigdhān palaṃ puṣṭaṃ gauḍamacchasurāṃ surām।
godhūmapiṣṭamāṣekṣukṣīrotthavikṛtī: śubha:॥12॥
navamannaṃ vasāṃ tailaṃ śaucakārye sukhodakam।
3
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

prāvārājinakauśeyapraveṇīkauthapāstṛtam॥13॥
uṣṇasvabhāvairlaghubhi: prāvṛtaśśayanaṃ bhajet।
yuktyārkakiraṇān svedaṃ pādatrāṇaṃ ca sarvadā॥14॥

पीवरो न ो : समदा: मदा: ि या:।


हर ो धूपकु ु मयौवनै:॥१५॥
शीतमु ा
pīvarorustanaśroṇya: samadā: pramadā: priyā:।
haranti śītamuṣṇāṅgyo dhūpakuṅkumayauvanai:॥15॥

अ ारतापस गभभूवे चा रण:।


शीतपा जिनतो न दोषो जातु जायते॥१६॥
aṅgāratāpasantaptagarbhabhūveśmacārina:।
śītapāruṣyajanito na doṣo jātu jāyate॥16॥

अयमेव िव ध: काय: श शरे ऽिप िवशेषत:।


तदा िह शीतम धकं रौ ं चादानकालजम्॥१७॥
Ayameva vidhi: kārya: śiśire’pi viśeṣata:।
tadā hi śītamadhikaṃ raukṣyaṃ cādānakālajam॥17॥

कफ तो िह श शरे वस ेऽकाशुतािपत:।
ह ाऽि ं कु ते शेगानत ं रया जयेत्॥१८॥
kaphaścito hi śiśire vasante’rkāśutāpita:।
hatvā’gniṃ kurute śegānatastaṃ tvarayā jayet॥18॥

ती ैवमनन ा ैलघु ै भोजनै:।


ायामो तनाघातै ज ा े ाणमु णम्॥१९॥

4
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

ातोऽनु ल : कपूरच नाऽग कु ु मौ:।


पुराणयवगोधूम ौ जा लशू भुक्॥२०॥
सहकाररसो ाना ा ि ययाऽिपतान्।
ि या सं गसुरभीन् ि याने ो लाऽि तान्॥२१॥
सौमन कृ तो ान् वयं ै: सिहत: िपबेत्।
िनगदानासवा र सीधुमा कमाधवान्॥२२॥
वेरा ु सारांबु म ं बु जलदांबु वा।
tīkṣṇairvamananasyādyairlaghurūkṣaiśca bhojanai:।
vyāyāmodvartanāghātairjitvā śleṣmāṇamulbaṇam॥19॥
snāto’nulipta: karpūracandanā’garukuṅkumau:।
purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk॥20॥
sahakārarasonmiśrānāsvādya priyayā’rpitān।
priyāsyasaṃgasurabhīn priyānetrotpalā’ṅkitān॥21॥
saumanasyakṛto hṛdyān vayaṃsyai: sahita: pibet।
nirgadānāsavāriṣṭasīdhumārdvīkamādhavān॥22॥
śṛṅgaverāmbu sārāṃbu madhvaṃbu jaladāṃbu vā।

द णाऽिनलशीतेषु प रतो जलवािहषु॥२३॥


अ न सूयषु म णकु ि मका षु।
परपु िवघु ेषु कामकमा भूिमषु॥२४॥
िव च पु वृ ेषु काननेषु सुग षु।
गो ीकथा भ ा भम ा ं गमयेत् सुखी॥२५॥
गु शीतिदवा ा मधुरां जेत्।
dakṣiṇā’nilaśīteṣu parito jalavāhiṣu॥23॥

5
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

addaṣṭanaṣṭasūryeṣu manikuṭṭimakāntiṣu।
parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu॥24॥
vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu।
goṣṭhīkathābhiścitrābhirmadhyāhnaṃ gamayet sukhī॥25॥
guruśītadivāsvapnasnigdhāmlamadhuraṃstyajet।

ती ांशुरितती ांशु े सं पतीव यत्।


हं ीयते े ा तेन वायु वधते॥२६॥
tīkṣṇāṃśuratitīkṣṇāṃśurgrīṣme saṃkṣipatīva yat।
pratyahaṃ kṣīyate śleṣmā tena vāyuśca vardhate॥26॥

अतोऽ न् पटुक ायामाककरां जेत्॥२७॥


भजे धुरमेवा ं लघु ं िहमं वम्।
ato’smin paṭukaṭvamlavyāyāmārkakarāṃstyajet॥27॥
bhajenmadhuramevānnaṃ laghu snigdhaṃ himaṃ dravam।

सुशीततोय स ा ो ल ात् स ू न् सशकरान्॥२८॥


म ं न पेयं पेयं वा ं सुब वा र वा।
अ थ शोफशै थ दाहमोहान् करोित तत्॥२९॥
suśītatoyasiktāṅgo lihyāt saktūn saśarkarān॥28॥
madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahuvāri vā।
anyatha śophaśaithilyadāhamohān karoti tat॥29॥

कु े ध
ु वलं शा लम ीया ा लै: पलै:।
िपबे सं नाितघनं रसालां रागखा वौ॥३०॥
पानकं प सारं वा नवमृ ाजन तम्।
6
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

मोचचोचदलैयुत ं सा ं मृ यशुि भ:॥३१॥


पाटलावा सतं चा : सकपूरं सुशीतलम्।
kundendudhavalaṃ śālimaśnīyājjāṅgalai: palai:।
pibedrasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau॥30॥
pānakaṃ pañcasāraṃ vā navamṛdbhājanasthitam।
mocacocadalairyutaktaṃ sāmlaṃ mṛnmayaśuktibhi:॥31॥
pāṭalāvāsitaṃ cāmbha: sakarpūraṃ suśītalam।

शशा िकरणान् भ ान् रज ां भ यन् िपबेत्॥३२॥


स सतं मािहषं ीरं च न शीतलम्।
śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet॥32॥
sasitaṃ māhiṣaṃ kṣīraṃ candranakṣatraśītalam।

अ षमहासालताल ो र षु॥३३॥
वनेषु माधवी ा ा बकशा लषु।
सुग िहमपानीय स मानपटा लके ॥३४॥
कायमाने चते चूत वालकललुं िब भ:।
कदलीदलक ारमृणालकमलो लै:॥३५॥
कोमलै: क ते त े हस ु सुमप वे।
म ं िदनेऽकतापात: ा ारागृहेऽथवा॥३६॥
पु नह ा वृ ोशीरवा र ण।
abhraṅkaṣamahāsālatālaruddhoṣṇaraśmiṣu॥33॥
vaneṣu mādhavīśliṣṭadrākṣāstabakaśāliṣu।
sugandhihimapānīyasicyamānapaṭālike॥34॥
Kāyamāne cile cūtapravālakalalumbibhi:।
7
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

kadalīdalakalhāramṛṇālakamalotpalai:॥35॥
komalai: kalpite talpe hasatkusumapallave।
madhyamdine’rkatāpārta: svapyāddhārāgṛhe’thavā॥36॥
pustasnnīstanahastāsyapravṛttośīravāriṇi।

िनशाकरकराक ण सौधपृ े िनशासु च॥३७॥


आसना च च ना मा लन:।
िनवृ कामत सुसू तनुवासस:॥३८॥
niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca॥37॥
āsanā svasthacittasya candanārdrasya mālina:।
nivṛttakāmatannrasya susūkṣmatanuvāsasa:॥38॥

जला ा ालवृ ािन िव ृता:।


उ ेपा मृदू ेपा जलविषिहमािनला:॥३९॥
कपूरम कामाला हारा: सह रच ना।
मनोहरकलालापा: शशव शा रका: शुका:॥४०॥
मृणालवलया: का ा: ो ु कमलो ला:।
ज मा इव प ो हर दियता: मम्॥४१॥
jalārdrastālavṛntāni vistṛtā:।
utkṣepāśca mṛdūtkṣepā jalavarṣihimānilā:॥39॥
karpūramallikāmālā hārā: saharicandanā।
manoharakalālāpā: śiśavaśśārikā: śukā:॥40॥
mṛṇālavalayā: kāntā: protkhullakamalojjvalā:।
jaṅgamā iva padminyo haranti dayitā: klamam॥41॥

8
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

आदान ानवपुषामि : स ोऽिप सीदित।


वषासु दोषैदु तेऽ ुल ा ुदेऽ रे॥४२॥
सतुषारेण म ता सहसा शीतलेन च।
भूबा ेणा पाके न म लनेन च वा रणा॥४३॥
वि नैव च म े न ते ो दूिषषु।
भजेत् साधारणं सवमू ण ेजनं च यत्॥४४॥
ādānaglānavapuṣāmagni: sanno’pi sīdati।
varṣāsu doṣairduṣyānti te’mbulambāmbude’mbare॥42॥
satuṣāreṇa marutā sahasā śītalena ca।
bhūdāṣpeṇāmlapākena malinena ca vāriṇā॥43॥
vahninaiva ca mandena teṣvityanyonyadūṣiṣu।
bhajet sādhāraṇaṃ sarvamūṣmaṇastejanaṃ ca yat॥44॥

आ ापनं शु तनुज ण धा ं रसान् कृ तान्।


जा लं िप शतं यूषान् म र ं चर नम्॥४५॥
म ु सौवचला ं वा प कोलावचू णतम्।
िद ं कौपं तं चा ो भोजनं ितदुिदने॥४६॥
ा लवण ेहं सं शु ं ौ व घु।
āsthāpanaṃ śuddhatanurjīrṇaṃ dhānyaṃ rasān kṛtān।
jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam॥45॥
mastu sauvarcalāḍhyaṃ vā pañcakolāvacūrṇitam।
divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tvatidurdine॥46॥
vyaktāmlalavaṇasnehaṃ saṃśuṣkaṃ kṣaudravallaghu।

अपादचारी सुर भ: सततं धूिपता र:॥४७॥


9
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

ह पृ े वसे ा शीतशीकरव जते।


नदीजलोदम ाह: ायासातपां जेत्॥४८॥
Apādacārī surabhi: satataṃ dhūpitāmbara:॥47॥
harmyapṛṣṭhe vasedbāṣpaśītaśīkaravarjite।
nadījalodamanthāha: svapnāyāsātapāṃstyajet॥48॥

वषाशीतो चता ानां सहसैवाकर भ:।


त ानां स तं वृ ौ िप ं शरिद कु ित॥४९॥
varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhi:।
taptānāṃ sañcitaṃ vṛṣṭau pittaṃ śaradi kupyati॥49॥

त याय घृतं ित ं िवरेको र मो णम्।


ित ं ादु कषायं च ु धतोऽ ं भजे घु॥५०॥
शा लमु सताधा ीपटोलमधुजा लम्।
tajjayāya ghṛtaṃ tiktaṃ vireko raktamokṣaṇam।
tiktaṃ svādu kaṣāyaṃ ca kṣudhito’nnaṃ bhajellaghu॥50॥
śālimudgasitādhātrīpaṭolamadhujāṅgalam।

त ं त ांशुिकरणै: शीतं शीतांशरु भ:॥५१॥


सम ाद होरा मग ोदयिनिवषम्।
शु च हंसोदकं नाम िनमलं मल ज लम्॥५२॥
ना भ न वा ं पानािद मृतोपमम्।
taptaṃ taptāṃśukiraṇai: śītaṃ śītāṃśuraśmibhi:॥51॥
samantādapyahorātramagastyodayanirviṣam।
śuci haṃsodakaṃ nāma nirmalaṃ malajijjalam॥52॥

10
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

nābhiṣyandi na vā rūkṣaṃ pānādiṣvamṛtopamam।

च नोशीरकपूरमु ा सनो वल:॥५३॥


सौधेषु सौधधवलां च कां रजनीमुखे।
candanośīrakarpūramuktāsragvasanojjavala:॥53॥
saudheṣu saudhadhavalāṃ candrikāṃ rajanīmukhe।

तुषार ारसौिह द धतैलवसातपान्॥५४॥


ती म िदवा पुरोवातान् प र जेत्।
tuṣārakṣārasauhityadadhitailavasātapān॥54॥
tīkṣṇamadyadivāsvapnapurovātān parityajet।

शीते वषासु चा ां ीन् वस ेऽ ान् रसा जेत्॥५५॥


ादुं िनदाघे शरिद ादुित कषायकान्।
śīte varṣāsu cādyaṃstrīn vasante’ntyān rasānbhajet॥55॥
svāduṃ nidāghe śaradi svādutiktakaṣāyakān।

शर स यो ं शीतं घमघना यो:॥५६॥


अ पानं समासेन िवपरीतमतोऽ दा।
śaradvasantayo rūkṣaṃ śītaṃ gharmaghanāntayo:॥56॥
annapānaṃ samāsena viparītamato’nyadā।

िन ं सवरसा ास: ा ध मृतावृतौ॥५७॥


nityaṃ sarvarasābhyāsa: svasvādhikyamṛtāvṛtau॥57॥

ऋ ोर ािदस ाहावृतुस रित ृत:।


त पूव िव ध ा : सेवनीयोऽपर: मात्॥५८॥
11
Dr. José Antonio Casas
Curso de Āyurveda – “Fundamentos, Alimentação e Rotina”

असा जा िह रोगा: ु: सहसा ागशीलनात्।


ṛtvorantyādisaptāhāvṛtusandhiriti smṛta:।
tatra pūrvo vidhistyājya: sevanīyo’para: kramāt॥58॥
asātmyajā hi rogā: syu: sahasā tyāgaśīlanāt।

इित ीवै पित- संहगु सूनु-वा टिवर चतायाम्


अ ा दयसं िहतायां सू ाने ऋतुचया नाम तृतीयोऽ ायः ॥
iti śrīvaidyapati-siṃhaguptasūnu-vāgbhaṭaviracitāyām
aṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma tṛtīyo'dhyāyaḥ॥

12
Dr. José Antonio Casas

You might also like