Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Āyurveda – Fundamentos, Alimentação e Rotina

अ ा दय
Aṣṭāṅga Hṛdaya

रागािदरोगान् सततानुष ानशेषकाय सृतानशेषान्।


औ ु मोहारितदा घान योऽपूववै ाय नमोऽ ु त ै॥
Rāgādirogān satatānuṣaktānaśeṣakāyaprasṛtānaśeṣan।
autsukyamohāratidāñjaghāna yo’pūrvavaidyāya namo’stu tasmai ॥

शारीर- ानम्
śārīra-sthānam

अथातोऽ िवभागं शारीरं ा मः ।


इित ह ा रा ेयादयो महषयः ।
athāto'ṅgavibhāgaṃ śārīraṃ vyākhyasyamaḥ।
iti ha smāhurātreyādayo maharṣayaḥ।

िवभु ादाशु ा र ा ल ाद कोपनात्।


ात या रोग ा ोषाणां बलोऽिनलः ॥८४॥
ोयोऽय एव पवना ुिषता मनु ा दोषा काः ु िटतधूसरतेशगा ाः ।
शीति ष लधृित ृितबुि चे ासौहाद ि गतयोऽितब लापा॥८५॥
अलपिव बलजीिवतिन ाः स स चलजजरवाचः ।
ना रा ब भुजः सिवलासा गीतहासमृगयाक ललोलाः ॥८६॥
मधुरा पटू सा का ाः कृ शदीघाकृ तयः सश याताः ।
न ढा न जते या न चाय न च का ादियता ब जा वा॥८७॥
1
Āyurveda – Fundamentos, Alimentação e Rotina

ने ा ण चैषां खरधूसरा ण वृ ा चा ण मृतोपमािन।


उ ी लतानीव भव सु े शैल मां े गगनं च या ॥८८॥
अध ा म रा ाताः ेनाः ो िप काः
गालो गृ ाखुकाकानूका वाितकाः ॥८९॥
vibhutvādāśukrāritvādvalitvādanyakopanāt।
svātantrayādvahurogatvāddoṣāṇāṃ prabalo'nilaḥ॥84॥
proyo'ya eva pavanādhyuṣitā manuṣyā doṣātmakāḥ
sphuṭitadhūsarateśagātrāḥ।
śītadviṣaścaladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo'tibahupralāpā॥85॥
alapavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ।
nāstirā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ॥86॥
madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ।
na dṛḍhā na jitendriyā na cārya na ca kāntādayitā bahuprajā vā ॥87॥
netrāṇi caiṣāṃ kharadhūsarāṇi vṛttāmyacārūṇi mṛtopamāni।
unmīlitānīva bhavanti supte śailadrumāṃste gaganaṃ ca yānti ॥88॥
adhanyā matsarādhmātāḥ stenāḥ prodvaddhapiṇḍikāḥ
śvaśṛgāloṣṭragṛdhrākhukākānūkāśca vātikāḥ॥89॥

िप ं वि व जं वा यद ा ोि ी तृ ाबुभु ः ।
गौरो ा त ह ाङ् व ः शूरो मानी िप के शोऽ रोमा॥९०॥
दियतमा िवलेपनम नः सुच रतः शु चरा तव लः ।
िवभवसाहसबुि बला तो भवित भीषु गिति षतामिप॥९१॥
मेधावी श थलस ब मांसो नारीणामन भमतोऽ शु काम।
आवासः प लततर नी लकानां भु े ऽ ं मधुर कषायित शीतम्॥९२॥
धम े षी ेदनः पूितग भूयु ार ोधपानाशने ः ।

2
Āyurveda – Fundamentos, Alimentação e Rotina

सु ः प े णकारा लाशान् िद ाहो ािव ुदकानलां ॥९३॥


पनूिन िप ािन चलािन चैषां त प ा ण िहमि या ण।
ोधेन म ेन रवे भासा रागं ज ाशु िवलोचनािन॥९४॥
म ायुषो म बलाः प ताः ेशभीरवः ।
ो रिपमाजारय ानूका पैि काः ॥९५॥
pittaṃ vahnirvahnajaṃ vā yadasmātpittodriktastīkṣṇatṛṣṇābubhukṣaḥ ।
gauroṣṇāṅgastatamrahastāṅdhravakraḥ śūro mānī piṅgakeśo'lparomā ॥90॥
dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucirāśritavatsalaḥ।
vibhavasāhasabuddhibalānvito bhavati bhīṣu gatirdviṣatāmapi ॥91॥
medhāvī praśithilasandhibandhamāṃso
nārīṇāmanabhimato'lpaśukrakāma।
āvāsaḥ palitataraṅganīlikānāṃ bhuṅkte'nnaṃ madhura
kaṣāyatiktaśītam॥92॥
dharmadveṣī svedanaḥ pūtigandhirbhūyuccārakrodhapānāśanerdhyaḥ ।
suptaḥ paśyetkarṇikārānpalāśān digdāholkāvidyudarkānalāṃśca ॥93॥
panūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi।
krodhena madyena raveśca bhāsā rāgaṃ vrajantyāśu vilocanāni॥94॥
madhyāyuṣo madhyabalāḥ paṇḍitāḥ kleśabhīravaḥ।
vyoghrarkṣarapimārjārayakṣānūkāśca paittikāḥ॥95॥

े ा सोमः े ल ेन सौ ो गूढ शल स मांसः ।


ु ृ ुः ख श े घमरत ो बु ा यु ः सा कः स स ः ॥९६॥
ि य ु दवू ाशरका श गोरोचनाप सुवणवणः ।
ल बा ः पृथुपीनव ा महाललाटो धननीलरेशः ॥९७॥
मृ ः समसुिवभ चा दोहो ब ोजोरितरसशु पु भ ः ।

3
Āyurveda – Fundamentos, Alimentação e Rotina

धमा ा वदित न िन रं च जातु ं वहित ढं चरं च वैरम्॥९८॥


समदि रदे तु यातो जलदा ो धमृद संहघोषः ।
ृितमानभयोगवाम् िवनीतो न च बा ेऽ ितरोदनो न लोलः ॥९९॥
ित ं कषायं कटुको म ं स भु े बलवां थाऽिप।
र ा सु िवशालदीघसु शु ा सतप ला ः ॥१००॥
अ ाहाक ोधपानाशनेहः ा ायुिव ो दीघदश वदा ः ।
ो ो ग ीरः ुलल ः मावानाय िन ालुद घसू ः कृ त ः ॥१०१॥
ऋजुिवप ुभगः सुल ो भ ो गु णां रसौ द
े सप ान् सिवह मालां ोयाशयान् प ित तोयदां ॥१०२॥
े व णता हंसगजा धपैः ।
े कृ तय ु ा था संहा गोवृषैः ॥१०३॥
śleṣmā somaḥ śleṣmalastena saumyo
gūḍhasnigdhaśilaṣṭasandhyasthimāṃsaḥ।
kṣuttṛḍduḥkhakleśagharmairatapto buddhyā yuktaḥ sāttvikaḥ
satyasandhaḥ॥96॥
priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ ।
pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo dhananīlareśaḥ॥97॥
mṛdvaṅgaḥ samasuvibhaktacārudoho bahvojoratirasaśukraputrabhatyaḥ ।
dharmātmā vadati na niṣṭharaṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ
ca vairam॥98॥
samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ।
smṛtimānabhayogavām vinīto na ca bālye'pyatirodano na lolaḥ॥99॥
tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣamalpaṃ sa bhuṅkte balavāṃstathā'pi ।
raktāntasusnigdhaviśāladīrghasuvyaktaśulkāsitapakṣmalākṣaḥ ॥100॥
alpavyāhākakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ।

4
Āyurveda – Fundamentos, Alimentação e Rotina

środdho gambhīraḥ sthulalakṣaḥ kṣamāvānāryo nidrālurdīrghasūtraḥ


kṛtajñaḥ॥101॥
ṛjurvipaścitsubhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaśca
svapne sapadmān savihaṅgamālāṃstoyāśayān paśyati toyadāṃśca॥102॥
brahmarudrendravaruṇatārkṣyahaṃsagajādhipaiḥ।
śleṣmaprakṛtayastulyāstathā siṃhāśvagovṛṣaiḥ॥103॥

You might also like