Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

⼤悲咒

⼤悲⼼陀羅尼偈

稽⾸觀⾳⼤悲主 願⼒洪深相好⾝
千臂莊嚴普護持  千眼光明遍觀照
真實語中宣密語  無為⼼內起悲⼼
速令滿⾜諸希求  永使滅除諸罪業
龍天眾聖同慈護  百千三昧頓熏修
受持⾝是光明幢  受持⼼是神通藏
洗滌塵勞願濟海  超証菩提⽅便⾨
我今稱誦誓皈依  所願從⼼悉圓滿

南無⼤悲觀世⾳ 願我速知⼀切法
南無⼤悲觀世⾳ 願我早得智慧眼
南無⼤悲觀世⾳ 願我速度⼀切眾
南無⼤悲觀世⾳ 願我早得善⽅便
南無⼤悲觀世⾳ 願我速乘般若船
南無⼤悲觀世⾳ 願我早得越苦海
南無⼤悲觀世⾳ 願我速得戒定道
南無⼤悲觀世⾳ 願我早登涅盤⼭
南無⼤悲觀世⾳ 願我速會無為舍
南無⼤悲觀世⾳ 願我早同法性⾝
我若向⼑⼭ ⼑⼭⾃摧折
我若向火湯 火湯⾃枯竭
我若向地獄 地獄⾃消滅
我若向餓⿁ 餓⿁⾃飽滿
我若向修羅 惡⼼⾃調伏
我若向畜⽣ ⾃得⼤智慧
南無觀世⾳菩薩
南無阿彌陀佛

千⼿千眼觀⾳⼼咒
om vajra dharma hrih

⼆⼗五菩薩所說咒
我是第⼀義 本來⾃清淨
筏喻於諸法 能得勝清淨
今遊諸世界 破⼆⼗五有
唯願聽我説 秘密陀羅尼
oṃ vajradharma viśuddha padma sattva keta spharaṇa svāhā

⼤悲咒
namo ratna trayāya 禮敬三寶
nama āryā valokite śvarāya
禮敬聖觀⾃在
bodhi sattvāya 菩薩
mahā sattvāya 摩訶薩
mahā kāruṇikāya ⼤悲尊
oṃ
sarva rabhaye ⼀切護持
sudhanadasya 善布施者的
namas kṛtvā imaṃ āryā 禮敬此聖
valokite śvara raṃ-dhava
觀⾃在慈悲樂主
namo narakindi 禮敬青頸觀⾳
hrīḥ mahā vata same 孱弱者 同⾏
sarva athatu śubhaṃ 然⽽⼀切吉祥
ajeyaṃ 無能勝尊
sarva sat nama vasat nama vāka
⼀切眾⽣ (禮敬仁者) 禮敬吟誦經咒
mavitado 擺脫束縛
tadyathā 即說咒曰
oṃ avaloki 觀照
lokate 擁有⾃⼰世界之尊
krānte 超越
e hrīḥ 感嘆詞 觀⾳種⼦字
mahā bodhi sattva ⼤菩薩
sarva sarva ⼀切⼀切
mala mala 擁有擁有
mahima hṛdayaṃ 偉⼤的⼼
kuru kuru karmaṃ 作作業
dhuru dhuru vijayate 堅持堅持勝利
mahā vijayate ⼤勝利
dhara dhara 奉持奉持
dhiriṇī 受持
śvarāya ⾃在尊
cara cara 震動震動
mama vimala 我 純淨
muktele 解脫愉悅
ehi ehi 來來
śīna śīna 凝聚凝聚
ārṣaṃ praśali 仙賢教說虔誠讚頌
viṣa viṣaṃ 毒 (貪瞋癡) 毒
praśaya 蠲除⽌息
hulu hulu māra (歡呼聲) 魔障
hulu hulu hrīḥ (歡呼聲) 種⼦字
sara sara siri siri suru suru
bodhya bodhya 覺悟吧
bodhaya bodhaya 覺悟
maitryā 仁慈
narakindi 青頸觀⾳
dhṛṣṇinā 藉著光芒
vāya mana svāhā 引領⼼識
siddhāya svāhā 悉地成就尊
mahā siddhāya svāhā ⼤成就尊
siddhā yoge śvarāya svāhā
成就瑜珈⾃在尊
narakindi svāhā 青頸觀⾳
maraṇa-ra svāhā 庇護的-賜與者
śira siṃha mukhāya svāhā
頭部具獅⾯尊
sava mahā asiddhāya svāhā
參與供施的待證成就者
cakra hastāya svāhā ⼿執法輪尊
padma hastāya svāhā ⼿執蓮花尊
narakindi vāgarāya svāhā
青頸觀⾳ (慈悲) 威德尊
mavari śaṅkarāya svāhā
無數與福安樂尊
namo ratna trayāya 禮敬三寶
nama āryā valokite śvarāya
禮敬聖觀⾃在
svāhā
oṃ sidhyantu mantra padāya
願⼀切成就真⾔⽂句
svāhā

namo ratna trayāya nama āryā valokite śvarāya bodhi sattvāya mahā sattvāya mahā kāruṇikāya
oṃ sarva rabhaye sudhanadasya namas kṛtvā imaṃ āryā valokite śvara raṃ-dhava namo
narakindi hrīḥ mahā vata same sarva athatu śubhaṃ ajeyaṃ sarva sat nama vasat nama vāka
mavitado
tadyathā oṃ avaloki lokate krānte e hrīḥ mahā bodhi sattva sarva sarva mala mala mahima
hṛdayaṃ kuru kuru karmaṃ dhuru dhuru vijayate mahā vijayate dhara dhara dhiriṇī śvarāya cara
cara mama vimala muktele ehi ehi śīna śīna ārṣaṃ praśali viṣa viṣaṃ praśaya hulu hulu māra hulu
hulu hrīḥ sara sara siri siri suru suru bodhya bodhya bodhaya bodhaya maitryā narakindi dhṛṣṇinā
vāya mana svāhā siddhāya svāhā mahā siddhāya svāhā siddhā yoge śvarāya svāhā narakindi
svāhā maraṇa-ra svāhā śira siṃha mukhāya svāhā sava mahā asiddhāya svāhā cakra hastāya
svāhā padma hastāya svāhā narakindi vāgarāya svāhā mavari śaṅkarāya svāhā
namo ratna trayāya nama āryā valokite śvarāya svāhā
oṃ sidhyantu mantra padāya svāhā

You might also like