Purushottam Maas

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 13

Jagannathashtakam

(1)
kadācit kālindī-taṭa-vipina-saṅgītaka-ravo
mudābhīrī-nārī-vadana-kamalāsvāda-madhupaḥ
ramā-śambhu-brahmāmara-pati-gaṇeśārcita-pado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(2)
bhuje savye veṇuṁ śirasi śikhi-piccham kaṭi-taṭe
dukūlaṁ netrānte sahacara-kaṭākṣaṁ vidadhate
sadā śrīmad-vṛndāvana-vasati-līlā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
k(3)
mahāmbhodhes tīre kanaka-rucire nīla-śikhare
vasan prāsādāntaḥ sahaja-balabhadreṇa balinā
subhadrā-madhya-sthaḥ sakkîla-sura-sevāvasara-do
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(4)
kṛpā-pārāvāraḥ sajala-jalada-śreṇi-ruciro
ramā-vāṇī-rāmaḥ sphurad-amala-paṅkeruha-mukhaḥ
surendrair ārādhyaḥ śruti-gaṇa-śikhā-gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(5)
rathārūḍho gacchan pathi milita-bhūdeva-paṭalaiḥ
stuti-prādurbhāvam prati-padam upākarṇya sadayaḥ
dayā-sindhur bandhuḥ sakala jagatāṁ sindhu-sutayā
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(6)
para-brahmāpīḍaḥ kuvalaya-dalotphulla-nayano
nivāsī nīlādrau nihita-caraṇo ’nanta-śirasi
rasānando rādhā-sarasa-vapur-āliṅgana-sukho
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(7)
na vai yāce rājyaṁ na ca kanaka-māṇikya-vibhavaṁ
na yāce ’haṁ ramyāṁ sakala jana-kāmyāṁ vara-vadhūm
sadā kāle kāle pramatha-patinā gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(8)
hara tvaṁ saṁsāraṁ druta-taram asāraṁ sura-pate
hara tvaṁ pāpānāṁ vitatiṁ aparāṁ yādava-pate
aho dīne ’nāthe nihita-caraṇo niścitam idaṁ
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(9)
jagannāthāṣṭakaṁ punyaṁ yaḥ paṭhet prayataḥ śuciḥ
sarva-pāpa-viśuddhātmā viṣṇu-lokaṁ sa gacchatti

Sri Nanda Nandanastakam

sucāru-vaktra-maṇḍalaḿ
sukarṇa-ratna-kuṇḍalam
sucarcitāńga-candanaḿ
namāmi nanda-nandanam

(2)
sudīrgha-netra-pańkajaḿ
śikhi-śikhaṇḍa-mūrdhajam
anańga-koṭi mohanaḿ
namāmi nanda-nandanam

(3)
sunāsikāgra-mauktikaḿ
svacchanda-danta-pańktikam
navāmbudāńga-cikkaṇaḿ
namāmi nanda-nandanam
(4)
kareṇa veṇu-rañjitaḿ
gati-karīndra-gañjitam
dukūla-pīta-śobhanaḿ
namāmi nanda-nandanam
(5)
tri-bhańga-deha-sundaraḿ
nakha-dyuti-sudhākaram
amūlya-ratna-bhūṣaṇaḿ
namāmi nanda-nandanam
(6)
sugandha-ańga-saurabham
uro-virāji-kaustubham
sphurac-chrīvatsa-lāñchanaḿ
namāmi nanda-nandanam

(7)
vṛndāvana-sunāgaraḿ
vilāsānuga-vāsasam
surendra-garva-mocanaḿ
namāmi nanda-nandanam
(8)
vrajāńganā-sunāyakaḿ
sadā sukha-pradāyakam
jagan-manaḥ pralobhanaḿ
namāmi nanda-nandanam
(9)
śrī-nanda-nandanāṣṭakaḿ
paṭhed yaḥ śraddhayānvitaḥ
tared bhavābdhiḿ dustaraḿ
labhet tad-ańghri-yugmakam

Chaurashtakam
(1)
vraje prasiddhaḿ navanīta-cauraḿ
gopāńganānāḿ ca dukūla-cauram
aneka-janmārjita-pāpa-cauraḿ
caurāgragaṇyaḿ puruṣaḿ namāmi
(2)
śrī rādhikāyā hṛdayasya cauraḿ
navāmbuda-śyāmala-kānti-cauram
padāśritānāḿ ca samasta-cauraḿ
caurāgragaṇyaḿ puruṣaḿ namāmi
(3)
akiñcanī-kṛtya padāśritaḿ yaḥ
karoti bhikṣuḿ pathi geha-hīnam
kenāpy aho bhīṣaṇa-caura īdṛg
dṛṣṭaḥ-śruto vā na jagat-traye ’pi
(4)
yadīya nāmāpi haraty aśeṣaḿ
giri-prasārān api pāpa-rāśīn
āścarya-rūpo nanu caura īdṛg
dṛṣṭaḥ śruto vā na mayā kadāpi
(5)
dhanaḿ ca mānaḿ ca tathendriyāṇi
prāṇāḿś ca hṛtvā mama sarvam eva
palāyase kutra dhṛto ’dya caura
tvaḿ bhakti-dāmnāsi mayā niruddhaḥ
(6)
chinatsi ghoraḿ yama-pāśa-bandhaḿ
bhinatsi bhīmaḿ bhava-pāśa-bandham
chinatsi sarvasya samasta-bandhaḿ
naivātmano bhakta-kṛtaḿ tu bandham
(7)
man-mānase tāmasa-rāśi-ghore
kārāgṛhe duḥkha-maye nibaddhaḥ
labhasva he caura! hare! cirāya
sva-caurya-doṣocitam eva daṇḍam
(8)
kārāgṛhe vasa sadā hṛdaye madīye
mad-bhakti-pāśa-dṛḍha-bandhana-niścalaḥ san
tvāḿ kṛṣṇa he! pralaya-koṭi-śatāntare ’pi
sarvasva-caura! hṛdayān na hi mocayāmi

Sikshastakam

1.cheto-darpana-marjanam bhava-maha-davagni-nirvapanam
shreyah-kairava-chandrika-vitaranam vidya-vadhu-jivanam
anandambhdhi-vardhanam prati-padam purnamritasvadanam
sarvatma-snapanam param vijayate shri-krishna-sankirtanam

2.namnam akari bahudha nija-sarva-shaktis


tatrarpita niyamitah smarane na kalaha
etadrishi tava kripa bhagavan mamapi
durdaivam idrisham ihajani nanuragahah

3.trinad api sunicena


taror api sahishnuna
amanina manadena
kirtaniyah sada harihi

4.na dhanam na janam na sundarim


kavitam va jagad-isha kamaye
mama janmani janmanishvare
bhavatad bhaktir ahaituki tvayi

5.ayi nanda-tanuja kinkaram


patitam mam vishame bhavambudhau
kripaya tava pada-pankaja-
sthita-dhuli-sadrisham vichintaya
6. nayanam galad-ashru-dharaya
vadanam gadgada-ruddhaya gira
pulakair nichitam vapuh kada
tava nama-grahane bhavishyati

7. yugayitam nimeshena
chakshusha pravrishayitam
shunyayitam jagat sarvam
govinda-virahena me

8. ashlishya va pada-ratam pinashtu mam


adarshanan marma-hatam karotu va
yatha tatha va vidadhatu lampato
mat-prana-nathas tu sa eva naparaha

Radha krishna prana mora


(1)
rādhā-kṛṣṇa prāṇa mora jugala-kiśora
jīvane maraṇe gati āro nāhi mora
(2)
kālindīra kūle keli-kadambera vana
ratana-bedīra upara bosābo du'jana
(3)
śyāma-gaurī-ańge dibo (cūwā) candanera gandha
cāmara ḍhulābo kabe heri mukha-candra
(4)
gāthiyā mālatīr mālā dibo dohāra gale
adhare tuliyā dibo karpūra-tāmbūle
(5)
lalitā viśākhā-ādi jata sakhī-bṛnda
ājñāya koribo sebā caraṇāravinda
(6)
śrī-kṛṣṇa-caitanya-prabhur dāser anudāsa
sevā abhilāṣa kore narottama-dāsa

Jaya radhe Jaye krishna


(1)
jaya radhe, jaya krishna, jaya vriindavan
sri govinda, gopinatha, madana-mohan
(2)
syama-kunda, radha-kunda, giri-govardhan
kalindi jamuna jaya, jaya mahavan
(3)
kesi-ghata, bamsi-bata, dwadasa-kanan
jaha saba 1ila koilo sri-nanda-nandan
(4)
sri-nanda-jasoda jaya, jaya gopa-gan
sridamadi jaya, jaya dhenu-vatsa-gan
(5)
jaya brishabhanu, jaya kirtida sundari
jaya paurnamasi, jaya abhira-nagari
(6)
jaya jaya gopiswara vrindavana-majh
jaya jaya krishna-sakha batu dwija-raj
(7)
jaya rama-ghata, jaya rohini-nandan
jaya jaya vrindavana-basi jata jan
(8)
jaya dwija-patni, jaya naga-kanya-gan
bhaktite jahara pailo govinda-caran
(9)
sri-rasa-mandala jaya, jaya radha-syam
jaya jaya rasa-lila sarva-manoram
(10)
jaya jayojjwala-rasa sarva-rasa-sar
parakiya-bhave jaha brajete pracar
(11)
sri-jahnava-pada-padma koriya smaran
dina krishna-dasa kohe nama-sankirtan

Bhagavat gita
15th chapter

Bg 15.1

śrī-bhagavān uvāca
ūrdhva-mūlam adhaḥ-śākham
aśvatthaṁ prāhur avyayam
chandāṁsi yasya parṇāni
yas taṁ veda sa veda-vith

Bg 15.2
adhaś cordhvaṁ prasṛtās tasya śākhā
guṇa-pravṛddhā viṣaya- pravālāḥ
adhaś ca mūlāny anusantatāni
karmānubandhīni manuṣya-loke

Bg 15.3-4
na rūpam asyeha tatho palabhyate
nānto na cādir na ca sampratiṣṭhā
aśvattham enaṁ su-virūḍha- mūlam
asaṅga-śastreṇa dṛḍhena chittvā
tataḥ padaṁ tat parimārgitavyaṁ
yasmin gatā na nivartanti bhūyaḥ
tam eva cādyaṁ puruṣaṁ prapadye
yataḥ pravṛttiḥ prasṛtā purāṇī

Bg 15.5
nirmāna-mohā jita-saṅga-doṣā
adhyātma-nityā vinivṛtta-kāmāḥ
dvandvair vimuktāḥ sukha-duḥkha-saṁjñair
gacchanty amūḍhāḥ padam avyayaṁ tat

Bg 15.6
na tad bhāsayate sūryo
na śaśāṅko na pāvakaḥ
yad gatvā na nivartante
tad dhāma paramaṁ mama

Bg 15.7

mamaivāṁśo jīva-loke
jīva-bhūtaḥ sanātanaḥ
manaḥ-ṣaṣṭhānīndriyāṇi
prakṛti-sthāni karṣati

Bg 15.8
śarīraṁ yad avāpnoti
yac cāpy utkrāmatīśvaraḥ
gṛhītvaitāni saṁyāti
vāyur gandhān ivāśayāt
Bg 15.9
śrotraṁ cakṣuḥ sparśanaṁ ca
rasanaṁ ghrāṇam eva ca
adhiṣṭhāya manaś cāyaṁ
viṣayān upasevate

Bg 15.10
utkrāmantaṁ sthitaṁ vāpi
bhuñjānaṁ vā guṇānvitam
vimūḍhā nānupaśyanti
paśyanti jñāna-cakṣuṣaḥ

Bg 15.11
yatanto yoginaś cainaṁ
paśyanty ātmany avasthitam
yatanto ’py akṛtātmāno
nainaṁ paśyanty acetasaḥ

Bg 15.12
yad āditya-gataṁ tejo
jagad bhāsayate ’khilam
yac candramasi yac cāgnau
tat tejo viddhi māmakam

Bg 15.13
gām āviśya ca bhūtāni
dhārayāmy aham ojasā
puṣṇāmi cauṣadih sarva
somo bhūtvā rasātmakaḥ
Bg 15.14
ahaṁ vaiśvānaro bhūtvā
prāṇināṁ deham āśritaḥ
prāṇāpāna-samāyuktaḥ
pacāmy annaṁ catur-vidham

Bg 15.15
sarvasya cāhaṁ hṛdi sanniviṣṭo
mattaḥ smṛtir jñānam apohanaṁ ca
vedaiś ca sarvair aham eva vedyo
vedānta-kṛd veda-vid eva
cāham

Bg 15.16
dvāv imau puruṣau loke
kṣaraś cākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni
kūṭa-stho ’kṣara ucyate

Bg 15.17
uttamaḥ puruṣas tv anyaḥ
paramātmety udāhṛtaḥ
yo loka-trayam āviśya
bibharty avyaya īśvaraḥ

Bg 15.18
yasmāt kṣaram atīto ’ham
akṣarād api cottamaḥ
ato ’smi loke vede ca
prathitaḥ puruṣottamaḥ
Bg 15.19
yo mām evam asammūḍho
Jānāti puruṣottamam
sa sarva-vid bhajati māṁ
sarva-bhāvena bhārata

Bg 15.20
iti guhya-tamaṁ śāstram
idam uktaṁ mayānagha
etad buddhvā buddhimān syāt
kṛta-kṛtyaś ca bhārata

Govardhanam vandhe (33 times)

govardhana dharam vande, gopalam gopa rupinam /


gokulutsava me isanam, govindam gopika priyam

vande navaghana-syam dvibhujam murlidharam


pitambardharam devam saradham purusottamam

Navadwip names

Antardvipa, Shri Mayapur (surrendering everything);


Simantadvipa, (hearing);
Godrumadvipa, (chanting);
Madhyadvipa, (remembering);
Koladvipa, Navadvipa city (serving the lotus feet);
Ritudvipa, (worshiping);
Jahnudvipa, (praying);
Modadruma-dvipa, (being a servant); and
Rudradvipa, (being a friend).
Names of tulasi
vrndavani,
vrnda,
visvapujita
puspasara,
nandini,
krsna-jivani
visva-pavani,
tulasi
12 forest of vrindavan
Madhuvana,
Talavana,
Kumudavana,
Bahulavana,
Kamyavana,
Khadiravana,
Vrindavana ,
Bhadravana,
Bhandirvana,
Baelvana,
Lohavana and Mahavana

You might also like