Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

大悲尊觀音廣成無礙大悲心咒

拿摩 惹那 答雅雅 / 拿瑪 阿雅阿哇摟給以得 修惹雅 / 玻滴薩埵瓦雅 瑪哈 薩埵瓦雅 /


namo ratna trayāya nama āryāvalokite śvarāya bodhisatvāya mahāsatvāya
瑪哈 嘎汝尼嘎雅 / 答雅他 / 嗡 薩爾瓦 奔達哈那 雜切(台) 答那 嘎惹雅 /
mahākārunikāya tadyathā oj sarva bandhana cche dana karāya
薩爾瓦 巴巴 薩木卓 雜措喀那 嘎惹雅 / 薩爾瓦 巴雅帝 巴夏瑪那 嘎惹雅 /
sarva pāpa samudro ccho sana karāya sarva byādhi praśamana karāya
薩爾瓦 壹杜 巴札巴比那 夏那 嘎惹雅 / 薩爾瓦 巴哈耶 庫 洽爾那 嘎惹雅 /
sarva ityu padra babi nāśana karāya sarva bhaye suchārna karāya
達薩雅 / 拿瑪 薩給以答瓦 伊當木 阿雅阿哇摟給以得 修惹雅/
tasya nama skr tvā idam āryāvalokite śvarāya
達哇 尼拉根恩剎 拿瑪 巴惹瑪 旭塔雅 瑪巴達以 喀雅咪 / 薩爾瓦爾他 薩答哈南木 /
tava nīla kantha nama parama hrdaya māpartta yisyāmi sarvārtha sādhanaj
修巴哈 皆答南木/ 薩爾瓦 普答南木/ 巴哇 瑪爾嘎 比修答哈甘/ 答雅他阿/ 阿雅阿摟給/ 阿提巴滴/
śubha cetanaj sarva bhūtānāj pāpa mārga biśva dhakaj tadyathā āloke adhi pati
摟嘎 阿滴 嘎阮得 / 耶嘿喝以 / 瑪哈 玻滴薩埵瓦 / 嘿 玻滴薩埵瓦 / 嘿 瑪哈 玻滴薩埵瓦/
loka atikrānte e hye hi mahābodhisatva he bodhisatva he mahā bodhisatva
嘿 比瑞雅 玻滴薩埵瓦 / 嘿 瑪哈 嘎汝尼嘎 瑪哈薩瑪惹 旭達雅那 / 耶嘿喝以 /
he priya bodhisatva he mahā kārunika mahā smara hrdayana e hye hi
阿雅阿哇摟給以得 修惹雅/ 巴惹瑪 美志 寄答 嘎汝尼嘎 咕汝 咕汝/ 嘎爾瑪 薩達哈雅 薩達哈雅/
āryāvalokite śvarāya para mamai tri citta kārunika kuru kuru karma sādhaya sādhaya
答雅那 爹喝以 爹喝以/ 美 阿惹木嘎曼木嘎瑪 比哈木嘎瑪 /
bidyāna dehi dehi me araj gamaj gama bihaj gama
悉達哈 優給以 修惹 杜呼 杜呼 比爾雅那得 瑪哈 比爾雅那得/ 達哈惹 達哈惹/ 達哈瑞得 修惹/
siddha yogī śvara duhu duhu bīryanate mahā bīryanate dhara dhara dharendre śvara
雜拉 雜拉 比瑪拉 母爾得 阿雅阿哇 摟給以得 修惹 / 吉那 哥日以喀那 雜乍 / 母固乍 /
cala cala bimala mūrte āryāvalokite śvara jina krsna jatā mukuta
阿蘭木 哥日以達 夏日以惹 / 蘭木巴 巴蘭木巴 比羅巴 / 瑪哈悉達哈 比惹雅 達哈惹 /
alaj krtaśarīra lajba pralajba piloba mahā siddha biryā dhara
巴拉 巴拉 瑪哈巴拉 / 瑪拉 瑪拉 瑪哈瑪拉 / 雜拉 雜拉 瑪哈雜拉 /
bala bala mahā bala mala mala mahā mala cala cala mahā cala
哥日以喀那 巴爾那 哥日以喀那 巴喀亞 / 哥日以喀那 巴夏 / 尼嘎哈達那 / 嘿 貝瑪 哈薩達 /
krsna barna krsna paksa krsna pāśa nivghā tana he padma hasta
雜惹 雜惹 尼夏雜瑞 修瑞 / 哥日以喀那 薩爾瓦 哥日以達雅 究 巴比達 /
cara cara niścare śvare krsna sarva krtaya jñopabīta
耶嘿喝以 嘛哈 巴惹哈 母喀 志卜惹 達哈內 修惹 / 那惹雅那 巴拉 如巴貝喀 達哈惹 /
e hye hi mahā pārāha mukha tripura dahane śvara nārāyana bala rūpa besa dhara
嘿 尼拉根恩剎 / 耶嘿雅喝以 / 瑪哈 哈拉 哈拉 比喀 尼吉達 / 摟嘎薩雅 /
he nīla kantha e hye hi mahā hala hala bisa nirjita lokasya
惹嘎比喀 比那夏南木 / 迭喀比喀 比那夏南木 / 摩哈比喀 比那夏南木 /
rāga bisa binā śanaj dvesa bisa binā śanaj moha bisa binā śanaj
尼爾摩 喀亞那 呼嚕 呼嚕 / 門雜 門雜 /母呼 母呼 / 惹呼拉 惹呼拉 /
nirmo ksana hulu hulu muñtsa muñtsa muhu muhu rāhula rāhula
哈拉 哈拉 哈瑞 瑪哈 貝瑪 那比 / 薩惹 薩惹 / 悉日以 悉日以 / 蘇汝 蘇汝 /
hala halā hāre mahā padma nābhi sara sara siri siri suru suru
卜達雅 卜達雅 / 玻達哈雅 玻達哈雅 / 玻哈達哈雅 米達巴 尼拉根恩剎 /
buddhya buddhya bodhaya bodhaya bhodhayāmitaba nīla kantha
耶嘿喝以 尼拉根恩剎 / 耶嘿喝以 巴瑪 薩替達 瑪哈 辛木哈 母卡 / 哈薩 哈薩 /
e hye hi nīla kantha e hye hi bāma sthita mahā sijha mukha hasa hasa
門雜 門雜 瑪哈 乍 乍 哈薩雅/ 耶嘿喝以 簸哈簸哈 瑪哈悉達哈 優給以 修惹 巴哈那 巴哈那/
mubca mubca mahā ttā ttā hāsya e hye bho bho mahā siddha yogī śvara bhana bhana
巴雜 薩達哈雅 薩達哈雅 / 比達樣 薩瑪惹 薩瑪惹 當木 /
bāca sādhaya sādhaya bidyāj smara smara tvaj
嘿 帕哈嘎哇那大 阿摟嘎 比摟嘎 當木 / 答他嘎答南木 /
he bhagavanatāloka biloka tvaj tathāgatānāj
他達希以 美 達沙那 嘎瑪薩雅 達夏南木 / 巴薩達哈雅 美 梭哈 /
dadāhime darśana kāmasya darśanām brasādhaya me svāhā
悉達哈雅 梭哈 / 瑪哈 悉達哈雅 梭哈 / 悉達哈 優給以 修惹雅 梭哈 /
siddhāya svāhā mahā siddhāya svāhā siddhā yogī śvarāya svāhā
尼拉 根恩剎雅 梭哈 / 巴惹哈 母喀雅 梭哈 / 瑪哈 巴惹哈 母喀雅 梭哈 /
nīla kanthāya svāhā bārāha mukhāya svāhā mahā bārāha mukhāya svāhā
那惹 辛木哈 母喀雅 梭哈 / 瑪哈 那惹 辛木哈 母喀雅 梭哈 / 巴雜惹 哈薩達雅 梭哈 /
nara sijha mukhāya svāhā mahā nara sijha mukhāya svāhā badsra hastāya svāhā
瑪哈 巴雜惹 哈薩達雅 梭哈 / 悉達哈 比達雅 塔哈惹雅 梭哈 /
mahā badsra hastāya svāhā siddha bidyā dharāya svāhā
瑪哈 悉達哈 比達雅 達哈惹雅 梭哈 / 貝瑪 哈薩達雅 梭哈 / 瑪哈 貝瑪 哈薩達雅 梭哈/

mahā siddha bidyā dharāya svāhā padma hastāya svāhā mahā padma hastāya svāhā

哥日以喀那 薩爾瓦 哥日以達雅 究 巴比達雅 梭哈 / 瑪哈瑪拉 母咕達 塔哈惹雅 梭哈 /
krsna sarva krtaya jñopabītāya svāhā mahā māla mukuta dharāya svāhā
雜乍尤 帕哈達哈惹雅 梭哈 / 夏木喀 夏巴搭 尼那 達那 嘎惹雅 梭哈 /
cakrāyu bhadharāya svāhā śajkha śabda ninnā dana karāya svāhā
玻達哈那 嘎惹雅 梭哈 / 巴瑪 根恩塔哈得 夏薩替達 哥日以喀那 吉那雅 梭哈 /
bodhana karāya svāhā bāma skandhade śasthita krsnā jināya svāhā
巴瑪 哈薩達 巴雅嘎惹雜爾瑪 尼巴薩那雅 梭哈 / 摟給以 修惹雅 梭哈 /
pāma hasta byāghra carma nipāsanāya svāhā loke śvarāya svāhā
瑪哈 摟給以 修惹雅 梭哈 / 薩哇悉得 修惹雅 梭哈 / 惹喀亞 惹喀亞曼 梭哈 /
mahā loke śvarāya svāhā sarva siddhe śvarāya svāhā raksa raksa māj svāhā
咕嚕 惹喀亞 母答南木剎 梭哈 / 那摩 巴嘎哇得 / 阿雅阿哇摟給以得 修惹雅 /
kuru raksa mudrānthaj svāhā namo bhagavate āryavalokite śvarāya
玻滴薩埵雅 / 瑪哈薩埵雅 / 瑪哈 嘎汝尼嘎雅 / 悉達杭都 美 曼達拉 巴達尼 梭哈 //
bodhisatvāya mahāsatvāya mahā kārunikāya sidhyantume mandra padāni svāhā

You might also like