Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

75 : पूजन-पाठ-पदीप

कमावणी पवर-पज
ू ा
Kṣamāvaṇī Parva-Pūjā

कववशी मलल
Kaviśrī malla

(छपपय छनद)
अंग-कमा जजन-धमर तनो दढ-मल ू बखानो |
समयक् -रतन संभाल हदय मे ननशचय जानो ||
तज ममथया-ववषमूल और चचत ननमरल ठानो |
जजनधमर सो पीनत करो सब-पातक भानो ||
रतनतय गह भववक-जन, जजन-आजा सम चामलए |
ननशचय कर आराधना, कमररामश को जामलये ||
ॐ हीं शी समयगदररन-समयगजान-समयकचाररतरप-रतनतय! अत अवतर अवतर संवौषट!(आहवाननम ्)
ॐ हीं शी समयगदररन-समयगजान-समयकचाररतरप-रतनतय! अत ततषठ ततषठ ठ: ठ:! (सथापनम ्)।
ॐ हीं शी समयगदररन-समयगजान-समयकचाररतरप-रतनतय! अत मम सनननहहतो भव भव वषट! (सनननधधकरणम ्)।

(chappaya chanda)
Aṅga-kṣamā jina-dharma tanōṁ dr̥ṛha-mūla bakhānō |
Samyak-ratana sambhāla hr̥daya mēṁ niścaya jānō ||
Taja mithyā-viṣamūla aura cita nirmala ṭhānō |
Jinadharmī soṁ prīti karō saba-pātaka bhānō ||
Ratnatraya gaha bhavika-jana, jina-ājñā sama cāli'ē |
Niścaya kara ārādhanā, karmarāśi kō jāliyē ||
Om hrīṁ śrī samyagdarśana-samyagjñāna-samyakcāritrarūpa-ratnatraya! Atrā avatara avatara
sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī samyagdarśana-samyagjñāna-samyakcāritrarūpa-ratnatraya! Atrā tiṣṭha tiṣṭha ṭha: tha:
(Sthāpanam)|
'Om hrīṁ śrī samyagdarśana-samyagjñāna-samyakcāritrarūpa-ratnatrāya! Atrā mama sannihitō
bhava bhava vaṣaṭ! (sannidhikaraṇam)

नीर सुगनध सुहावनो, पदम-दह को लाय |


जनम-रोग ननरवाररये, समयक् -रतन लहाय ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय | कमा गहो....||
ॐहीं शी तनरंककतांगाय नम:, तनकांककतांगाय नम:, तनववरधचककतसांगाय नम:, तनमढूर तायै नम:, उपगूहनांगाय नम:,
नसथततकरणांगाय नम:, वातसलयांगाय नम:, पभावनांगाय नम:, वयंजनवयंनजताय नम:,अथरसमगयाय नम:, तदभ ु य-
समगयाय नम:, कालाधययनाय नम:, उपधयानोपननहताय नम:, ववनयलनबध -सहहताय नम:, गुरवादापनहवाय नम:,
बहुमानोनमानाय नम:, अहहंसावताय नम:, सतयवताय नम:, अचौयरवताय नम:, बहमचयरवताय नम:, अपररगहवताय
नम:, मनोगुपतयै नम:, वचनगुपतयै नम:, कायगुपतयै नम:, ररयारसममतयै नम:, भाषासममतयै नम:, एषणासममतयै नम:,
आदानतनकेपणसममतयै नम:, पततषठापनासममतयै नम: जनम-जरा-मतृ य-ु ववनारनाय जलं तनवरपामीतत सवाहा ।१।
Nīra sugandha suhāvanō, padama-draha kō lāya |
Janma-rōga niravāriyē, samyak-ratna lahāya ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī niśaṅkitāṅgāya nama:, Nikāṅkṣitāṅgāya nama:, Nirvicikitsāṅgāya nama:, Nirmūṛhatāyai
nama:, Upagūhanāṅgāya nama:, Sthitikaraṇāṅgāya nama:, Vātsalyāṅgāya nama:, Prabhāvanāṅgāya
nama:, Vyan̄janavyan̄jitāya nama:,Arthasamagrāyaya nama:, Tadubhaya- samagrāyaya nama:,
Kālādhyayanāya nama:, Upadhyānōpanhitāya nama:, Vinayalabdhi -sahitāya nama:,
Guruvādāpanhavāya nama:, Bahumānōnmānāya nama:, Ahinsāvratāya nama:, Satyavratāya nama:,
Acauryavratāya nama:, Brahmacaryavratāya nama:, Aparigrahavratāya nama:, Manōguptyai nama:,
Vacanaguptyai nama:, Kāyaguptyai nama:, Iryāsamityai nama:, Bhāṣāsamityai nama:, Ēṣaṇāsamityai
nama:, Ādānanikṣēpaṇasamityai nama:, Pratishṭhāpanāsamityai nama: Janma-jarā-mr̥tyu-vināśanāya
jalaṁ nirvapāmīti svāhā |1|

Www.jinvanisangrah.com 5. 75. Pg 297 Jhamawari-Parav- Pooja (Maal Ji))


All copyrights reserved © 2Alotus version: 1/2014 Page 1 of 7
75 : पूजन-पाठ-पदीप

केसर चंदन लीजजये, संग-कपरू घसाय |


अमल पंकनत आवत घनी, वास सुगंध सुहाय ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय | कमा गहो....||
ॐ हीं शी अषटांगसमयगदररन- अषटांगसमयगजान-तयोदरववध-समयकचाररतेभयो संसारताप-ववनारनाय चंदनं
तनवरपामीतत सवाहा ।२।
Kēsara candana lījiyē, saṅga-kapūra ghasāya
ali paṅkati āvata ghanī, vāsa sugandha suhāya ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana- aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō
sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

शामल अखंडडत लीजजए, कंचन-थाल भराय |


जजनपद पूजूं भाव सो, अकय पद को पाय ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय | कमा गहो......||
ॐ हीं शी अषटांगसमयगदररन- अषटांगगसमयगजान-तयोदरववध-समयकचाररतेभयो अकयपद-पापतये अकतान ्
तनवरपामीतत सवाहा ।३।
Śāli akhaṇḍita līji'ē, kan̄cana-thāla bharāya |
Jinapada pūjuṁ bhāva soṁ, akṣaya pada kō pāya ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana- aṣṭāṅgagasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō
akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

पाररजात अर केतकी, पहुप सुगनध गुलाब |


शीजजन-चरण सरोज कँू , पज
ू हरष चचत-चाव ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय | कमा गहो.......||
ॐ हीं शी अषटांगसमयगदररन-अषटांगसमयगजान-तयोदरववध-समयकचाररतेभयो कामबाण- ववधवंसनाय पुषपं
तनवरपामीतत सवाहा ।४।
Pārijāta aru kētakī, pahupa sugandha gulāba |
Śrījina-caraṇa sarōja kūm̐, pūja haraṣa cita-cāva ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō
kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

शककर घत ृ सरु भी तनो, वयंजन षट-रस-सवाद |


जजनके ननकट चढाय कर, हहरदे धरर आहलाद ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय | कमा गहो........||
ॐ हीं शी अषटांगसमयगदररन-अषटांगसमयगजान-तयोदरववध-समयकचाररतेभयो कुधारोग-ववनारनाय नैवेदयं
तनवरपामीतत सवाहा ।५।
Śakkara ghr̥ta surabhī tanōṁ, vyan̄jana ṣaṭrarasa-svāda |
Jinakē nikaṭa caṛhāya kara, hiradē dhari āhlāda ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō
kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

Www.jinvanisangrah.com 5. 75. Pg 297 Jhamawari-Parav- Pooja (Maal Ji))


All copyrights reserved © 2Alotus version: 1/2014 Page 2 of 7
75 : पूजन-पाठ-पदीप

हाटकमय दीपक रचो, बानत कपरू सध ु ार |


शोचधत घत
ृ कर पजू जये, मोह-नतममर ननरवार ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय | कमा गहो.......||
ॐ हीं शी अषटांगसमयगदररन-अषटांगसमयगजान-तयोदरववध ्-समयकचाररतेभयो मोहांधकार-ववनारनाय दीपं
तनवरपामीतत सवाहा ।६।
Hāṭakamaya dīpaka racō, bāti kapūra sudhāra |
Śōdhita ghr̥ta kara pūjiyē, mōha-timira niravāra ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō
mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

कृषणागर करपूर हो, अथवा दशववध जान |


जजन-चरणन हढंग खेइये, अषट-करम की हान ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय | कमा गहो........||
ॐ हीं शी अषटांगसमयगदररन-अषटांगसमयगजान-तयोदरववध ्-समयकचाररतेभयो अषटकमर-दहनाय धूपं तनवरपामीतत
सवाहा ।७।
Kr̥ṣṇāgara karapūra hō, athavā daśavidha jāna |
Jina-caraṇana ḍhiṅga khē'iyē, aṣṭa-karama kī hāna ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō
aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

केला अमब अनार फल, नाररकेल ले दाख |


अग धरं जजनपद तने, मोक होय जजन भाख ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय | कमा गहो.........||
ॐ हीं शी अषटांगसमयगदररन-अषटांगसमयगजान-तयोदरववध-समयकचाररतेभयो मोकफल-पापतये फलं तनवरपामीतत
सवाहा ।८।
Kēlā amba anāra phala, nārikēla lē dākha |
Agra dharuṁ jinapada tanē, mōkṣa hōya jina bhākha ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrōbhyō
mōkṣapaphala-prāptayē paphalaṁ nirvapāmīti svāhā |8|

जल-फल आहद ममलायके, अरघ करो हरषाय |


द:ु ख-जलांजमल दीजजए, शीजजन होय सहाय ||
कमा गहो उर जीवडा, जजनवर-वचन गहाय |
ॐ हीं शी अषटांगसमयगदररन-अषटांगसमयगजान-तायोदरववध ्-समयकचाररतोभयो अनरयरपद-पापतये अरयर तनवरपामीतत
सवाहा ।९।

Jala-phala ādi milāyakē, aragha karō haraṣāya |


Du:Kha-jalān̄jali dīji'ē, śrījina hōya sahāya ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō....||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō

anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

Www.jinvanisangrah.com 5. 75. Pg 297 Jhamawari-Parav- Pooja (Maal Ji))


All copyrights reserved © 2Alotus version: 1/2014 Page 3 of 7
75 : पूजन-पाठ-पदीप

जयमाला
Jayamālā

(दोहा)
उननतस-अंग की आरती, सुनो भववक चचत लाय |
मन वच तन सरधा करो, उतम नर-भव पाय ||१||
(dōhā)
Unatisa-aṅga kī āratī, sunō bhavika cita lāya |
Mana vaca tana saradhā karō, uttama nara-bhava pāya ||1||

(चौपारर छनद)
जैनधमर मे शंक न आने, सो नन:शंककत गुण चचत ठाने |
जप तप का फल वाँछे नाहीं, नन:कांककत गण
ु हो जजस माँहीं ||२||
(Caupāi chanda)
Jainadharma mēṁ śaṅka na āne, sō ni:Śaṅkita guṇa cita ṭhāne |
Japa tapa kā phala vām̐chē nāhīṁ, ni:Kāṅkṣita guṇa hō jisa mām̐hīṁ ||2||

पर को दे खख चगलान न आने, सो तीजा समयक् गण ु ठाने |


आन दे व को रं च न माने, सो ननमढ
ूर ता गुण पहहचाने ||३||
Para kō dēkhi gilāna na ānē, sō tījā samyak guṇa ṭhāne |
Āna dēva kō ran̄ca na mānē, sō nirmūṛhatā guṇa pahicāne ||3||

पर को औगुण दे ख जु ढाँके, सो उपगूहन शीजजन भाखे |


जैनधमर ते डडगता दे खे, थापे बहुरर चथनतकर लेखे ||४||
Para kō auguṇa dēkha ju ḍhām̐kē, sō upagūhana śrījina bhākhe |
Jainadharma teṁ ḍigatā dēkhe, thāpē bahuri thitikara lēkhe ||4||

जजन-धमर सो पीनत ननबहहये, गऊ-बचछावत ् वचछल कहहये |


जयो तयो जैन-उदयोत बढावे, सो पभावना-अंग कहावे ||५||
Jina-dharmī soṁ prīti nibahiyē, ga'ū-bacchāvat vacchala kahiyē |
Jyōṁ tyōṁ jaina-udyōta baṛhāve, sō prabhāvanā-aṅga kahāve ||5||

अषट-अंग यह पाले जोइर, समयगदजषट कहहये सोइर |


अब गणु -आठ जान के कहहये, भाखे शीजजन मन मे गहहये ||६||
Aṣṭa-aṅga yaha pālē jōi, samyagdr̥ṣṭi kahiyē sōi |
Aba guṇa-āṭha jñāna kē kahiyē, bhākhē śrījina mana mēṁ gahiyē ||6||

वयंजन-अकर-सहहत पढीजे, वयंजन-वयंजजत अंग कहीजे |


अथर-सहहत शध
ु -शबद उचारे , दज
ू ा अथर-समगह धारे ||७||

Www.jinvanisangrah.com 5. 75. Pg 297 Jhamawari-Parav- Pooja (Maal Ji))


All copyrights reserved © 2Alotus version: 1/2014 Page 4 of 7
75 : पूजन-पाठ-पदीप

Vyan̄jana-akṣara-sahita paṛhīje, vyan̄jana-vyan̄jita aṅga kahīje |


Artha-sahita śudha-śabda ucāre, dūjā artha-samagraha dhāre ||7||

तदभु य तीजा-अंग लखीजे, अकर-अथर-सहहत जु पढीजे |


चौथा कालाधययन ववचारे , काल समय लखख सुमरण धारे ||८||
Tadubhaya tījā-aṅga lakhīje, akṣara-artha-sahita ju paṛhīje |
Cauthā kālādhyayana vicāre, kāla samaya lakhi sumaraṇa dhāre ||8||

पंचम अंग उपधान बतावे, पाठ सहहत तब बहु फल पावे | षषटम


ववनय सुलजबध सुनीजे, वानी ववनयसु पढीजे ||९||
Pan̄cama aṅga upadhāna batāve, pāṭha sahita taba bahu phala pāve |
Ṣaṣṭama vinaya sulabdhi sunīje, vānī vinayasu paṛhīje ||9||

जापै पढै न लौपै जाइर, सपतम अंग गुरवाद कहाइर |


गुर की बहुत ववनय जु करीजे, सो अषटम-अंग धर सुख लीजे ||१०||
Jāpai paṛhai na laupai jāi, saptama aṅga guruvāda kahāi |
Guru kī bahuta vinaya ju karīje, sō aṣṭama-aṅga dhara sukha līje ||10||

ये आठो अंग जान बढावे , जाता मन वच तन कर धयावे |


अब आगे चाररत सन ु ीजे, तेरह-ववध धर मशवसख
ु लीजे ||११||
Ye āṭhōṁ aṅga jñāna baṛhāven, jñātā mana vaca tana kara dhyāven |
Aba āgē cāritra sunīje, tēraha-vidha dhara śivasukha līje ||11||

छहो काय की रका कररए, सोइर अहहंसा वत चचत धररए |


हहत ममत सतय वचन मखु कहहये, सो सतवादी केवल लहहये ||१२||
Chahōṁ kāya kī rakṣā kari'ē, sōi ahinsā vrata cita dhari'ē |
Hita mita satya vacana mukha kahiyē, sō satavādī kēvala lahiyē ||12||

मन वच काय न चोरी कररये, सोइर अचौयर वत चचत धररये |


मनमथ-भय मन रं च न आने, सो मनु न बहमचयर-वत ठाने ||१३||
Mana vaca kāya na cōrī kariyē, sōi acaurya vrata cita dhariyē |
Manmatha-bhaya mana ran̄ca na ānē, sō muni brahmacarya-vrata ṭhāne ||13||

पररगह दे ख न मनू छर त होइर, पंच-महावत-धारक सोइर |


ये पाँचो महावत सु खरे है, सब तीथरकर इनको करे है ||१४||
Parigraha dēkha na mūrchita hōi, pan̄ca-mahāvrata-dhāraka sōi |
Yē pām̐cōṁ mahāvrata su kharē haiṁ, saba tīrthaṅkara inakō karē haiṁ ||14||

मन मे ववकलप रं च न होइर, मनोगजु पत मुनन कहहये सोइर |


वचन अलीक रं च नहहं भाखे, वचनगुजपत सो मनु नवर राखे ||१५||

Www.jinvanisangrah.com 5. 75. Pg 297 Jhamawari-Parav- Pooja (Maal Ji))


All copyrights reserved © 2Alotus version: 1/2014 Page 5 of 7
75 : पूजन-पाठ-पदीप

Mana mēṁ vikalpa ran̄ca na hōi, manōgupti muni kahiyē sōi |


Vacana alīka ran̄ca nahiṁ bhākhēṁ, vacanagupti sō munivara rākheṁ ||15||

कायोतसगर परीषह सहे है, ता मनु न कायगजु पत जजन कहे है |


पंच सममनत अब सुननए भाइर, अथर-सहहत भाषे जजनराइर ||१६||
Kāyōtsarga parīṣaha sahe hain, tā muni kāyagupti jina kahe hain |
Pan̄ca samiti aba suni'ē bhāi, artha-sahita bhāṣē jinarāi ||16||

हाथ-चार जब भमू म ननहारे , तब मनु न इरयार-मग पद धारे |


ममषट वचन मुख बोले सोइर, भाषा-सममनत तास मुनन होइर ||१७||
Hātha-cāra jaba bhūmi nihāren, taba muni iryā-maga pada dhāren |
Miṣṭa vacana mukha bōle sōi, bhāṣā-samiti tāsa muni hōi ||17||

भोजन छयामलस दष ू ण टारे , सो मुनन एषण-शुदचध ववचारे |


दे ख के पोथी ले र धरे है, सो आदान-ननकेपन वरे है ||१८||
Bhōjana chayālisa dūṣaṇa ṭārē, sō muni ēṣaṇa-śud'dhi vicārē |
Dēkha kē pōthī lēn ru dhare haiṁ, sō ādāna-nikṣēpana vare haiṁ ||18||

मल-मत ू एकांत जु डारे , परनतषठापन सममनत संभारे |


यह सब अंग उनतीस कहे है, जजन भाखे गणधरन गहे है ||१९||
Mala-mūtra ēkānta ju ḍāren, paratiṣṭhāpana samiti sambhāren |
Yaha saba aṅga unatīsa kahē haiṁ, jina bhākhē gaṇadharana gahē haiṁ ||19||

आठ-आठ तेरहववध जानो, दशरन-जान-चाररत सु ठानो |


ता ते मशवपरु पहुँचो जाइर, रतनतय की यह ववचध भाइर ||२०||
Āṭha-āṭha tērahavidha jānōṁ, darśana-jñāna-cāritra su ṭhānō |
Tā ten śivapura pahum̐cō jāi, ratnatraya kī yaha vidhi bhāi ||20||

रतनतय पूरण जब होइर, कमा कमा कररयो सब कोइर |


चैत माघ भादो तय बारा, कमा-पवर हम उर मे धारा ||२१||
Ratnatraya pūraṇa jaba hōi, kṣamā kṣamā kariyō saba kōi |
Caita māgha bhādōṁ traya bārā, kṣamā-parva hama ura mēṁ dhārā ||21||

Www.jinvanisangrah.com 5. 75. Pg 297 Jhamawari-Parav- Pooja (Maal Ji))


All copyrights reserved © 2Alotus version: 1/2014 Page 6 of 7
75 : पूजन-पाठ-पदीप

(दोहा)
यह ‘कमावणी’-आरती, पढे -सुने जो कोय |
कहे ‘मलल’ सरधा करो, मजु कत-शीफल होय ||२२||
ॐ हीं शी अषटांगसमयगदररन-अषटांगसमयगजान-तयोदरववध समयकचाररतेभयो जयमाला-पूणाररयर तनवरपामीतत सवाहा ।

(Dōhā)
Yaha ‘kṣamāvaṇī’-āratī, paṛhē-sunē jō kōya |
Kahē ‘malla’ saradhā karō, mukti-śrīphala hōya ||22||
'Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh samyakcāritrebhyō

jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā.

(सोरठा)
दोष न गहहये कोय, गुण-गण गहहये भावसो |
भूल-चूक जो होय, अथर-ववचारर जु शोचधये ||
(Sōraṭhā)
Dōṣa na gahiyē kōya, guṇa-gaṇa gahiyē bhāvasōṁ |
Bhūla-cūka jō hōya, artha-vicāri ju śōdhiyē ||

।। रतयारीवारद: पुषपांजमलं ककपेत ् ।।


|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

Www.jinvanisangrah.com 5. 75. Pg 297 Jhamawari-Parav- Pooja (Maal Ji))


All copyrights reserved © 2Alotus version: 1/2014 Page 7 of 7

You might also like