भावकर्मणोः लट्लकारः

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

भावकर्मणोः लट्लकारः (आत्मनेपदम्)

सद्यते सद्येते सद्यन्ते


सद्यसे सद्येथे सद्यध्वे
सद्ये सद्यावहे सद्यामहे
भावकर्मणोः लिट्लकारः (आत्मनेपदम्)
सेदे सेदाते सेदिरे
सेदिषे सेदाथे सेदिध्वे
सेदे सेदिवहे सेदिमहे
भावकर्मणोः लुट्लकारः (आत्मनेपदम्)
सदिता सदितारौ सदितारः
सदितासे सदितासाथे सदितासाध्वे
सदिताहे सदितास्वहे सदितास्महे
भावकर्मणोः लृट्लकारः (आत्मनेपदम्)
सदिष्यते सदिष्येते सदिष्यन्ते
सदिष्यसे सदिष्येथे सदिष्यध्वे
सदिष्ये सदिष्यावहे सदिष्यामहे
भावकर्मणोः लोट्लकारः (आत्मनेपदम्)
सद्यताम् सद्येताम् सद्यन्ताम्
सद्यस्व सद्येथाम् सद्यध्वम्
सद्यै सद्यावहै सद्यामहै
भावकर्मणोः लङ्लकारः (आत्मनेपदम्)
असद्यत असद्येताम् असद्यन्त
असद्यथाः असद्येथाम् असद्यध्वम्
असद्ये असद्यावहि असद्यामहि
भावकर्मणोः विधिलिङ्लकारः (आत्मनेपदम्)
सद्येत सद्येयाताम् सद्येरन्
सद्येथाः सद्येयाथाम् सद्येध्वम्
सद्येय सद्येवहि सद्येमहि
भावकर्मणोः आशीर्लिङ्लकारः (आत्मनेपदम्)
सदिषीष्ट सदिषीयास्ताम् सदिषीरन्
सदिषीष्ठाः सदिषीयास्थाम् सदिषीढ्वम्, सदिषीध्वम्
सदिषीय सदिषीवहि सदिषीमहि
भावकर्मणोः लुङ्लकारः (आत्मनेपदम्)
असादि, असदि असादिषाताम्, असदिषाताम् असादिषत, असदिषत
असादिष्ठाः, असदिष्ठाः असादिषाथाम्, असदिषाथाम् असादिढ्वम्, असादिध्वम्, असदिढ्वम्, असदिध्वम्
असादिषि, असदिषि असादिष्वहि, असदिष्वहि असादिष्महि, असदिष्महि
भावकर्मणोः लृङ्लकारः (आत्मनेपदम्)
असदिष्यत असदिष्येताम् असदिष्यन्त
असदिष्यथाः असदिष्येथाम् असदिष्यध्वम्
असदिष्ये असदिष्यावहि असदिष्यामहि

भावकर्मणोः लट्लकारः (आत्मनेपदम्)


नीयते नीयेते नीयन्ते
नीयसे नीयेथे नीयध्वे
नीये नीयावहे नीयामहे
भावकर्मणोः लिट्लकारः (आत्मनेपदम्)
निन्ये निन्याते निन्यिरे
निन्यिषे निन्याथे निन्यिध्वे
निन्ये निन्यिवहे निन्यिमहे
भावकर्मणोः लुट्लकारः (आत्मनेपदम्)
नायिता, नेता नायितारौ, नेतारौ नायितारः, नेतारः
नायितासे, नेतासे नायितासाथे, नेतासाथे नायितासाध्वे, नेतासाध्वे
नायिताहे, नेताहे नायितास्वहे, नेतास्वहे नायितास्महे, नेतास्महे
भावकर्मणोः लृट्लकारः (आत्मनेपदम्)
नायिष्यते, नेष्यते नायिष्येते, नेष्येते नायिष्यन्ते, नेष्यन्ते
नायिष्यसे, नेष्यसे नायिष्येथे, नेष्येथे नायिष्यध्वे, नेष्यध्वे
नायिष्ये, नेष्ये नायिष्यावहे, नेष्यावहे नायिष्यामहे, नेष्यामहे
भावकर्मणोः लोट्लकारः (आत्मनेपदम्)
नीयताम् नीयेताम् नीयन्ताम्
नीयस्व नीयेथाम् नीयध्वम्
नीयै नीयावहै नीयामहै
भावकर्मणोः लङ्लकारः (आत्मनेपदम्)
अनीयत अनीयेताम् अनीयन्त
अनीयथाः अनीयेथाम् अनीयध्वम्
अनीये अनीयावहि अनीयामहि
भावकर्मणोः विधिलिङ्लकारः (आत्मनेपदम्)
नीयेत नीयेयाताम् नीयेरन्
नीयेथाः नीयेयाथाम् नीयेध्वम्
नीयेय नीयेवहि नीयेमहि
भावकर्मणोः आशीर्लिङ्लकारः (आत्मनेपदम्)
नायिषीष्ट, नेषीष्ट नायिषीयास्ताम्, नेषीयास्ताम् नायिषीरन्, नेषीरन्
नायिषीष्ठाः, नेषीष्ठाः नायिषीयास्थाम्, नेषीयास्थाम् नायिषीढ्वम्, नायिषीध्वम्, नेषीढ्वम्, नेषीध्वम्
नायिषीय, नेषीय नायिषीवहि, नेषीवहि नायिषीमहि, नेषीमहि
भावकर्मणोः लुङ्लकारः (आत्मनेपदम्)
अनायि अनायिषाताम् अनायिषत
अनायिष्ठाः अनायिषाथाम् अनायिढ्वम्, अनायिध्वम्
अनायिषि अनायिष्वहि अनायिष्महि
भावकर्मणोः लृङ्लकारः (आत्मनेपदम्)
अनायिष्यत, अनेष्यत अनायिष्येताम्, अनेष्येताम् अनायिष्यन्त, अनेष्यन्त
अनायिष्यथाः, अनेष्यथाः अनायिष्येथाम्, अनेष्येथाम् अनायिष्यध्वम्, अनेष्यध्वम्
अनायिष्ये, अनेष्ये अनायिष्यावहि, अनेष्यावहि अनायिष्यामहि, अनेष्यामहि

You might also like