Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

अशोच्यानन्वशोचस्त्वं प्रऻावादांश्च भाषसे।

गतासन
ू गतासंश्ू च नानश
ु ोचन्न्त ऩन्डिता्॥२-११॥
न जायते म्रियते वा कदाचच न्नायं भ्ू वा भववता वा न भय
ू ्। Aarya Rathour
अजो नन्य् शाश्वतोऽयं ऩरु ाणो न हन्यते हन्यमाने शरीरे ॥२-२०॥

न ्वेवाहं जातु नासं न ्वं नेमे जनाचधऩा्।


न चैव न भववष्याम् सवे वयमत् ऩरम ्॥२-१२॥
य एनं वेवि हन्तारं यश्चैनं मन्यते हतम ्। Ansh Ann Tom
उभौ तौ न ववजानीतो नायं हन्न्त न हन्यते॥२-१९॥

दे हहनोऽन्स्तमन्यथा दे हे कौमारं यौवनं जरा।


तथा दे हान्तरप्रान्तत धीरस्ततत्र न मुह्यनत॥२-१३॥ Arnav Singh
अन्तवन्त इमे दे हा नन्यस्तयोकता् शरीररण्।
अनाम्रशनोऽप्रमेयस्तय तस्तमाद्युध्यस्तव भारत॥२-१८॥

मात्रास्तऩशाास्ततु कौन्तेय शीतोष्णसुखद्ु खदा्।


आगमाऩानयनोऽनन्या स्ततांन्स्ततनतऺस्तव भारत॥२-१४॥ Ashutosh Hazela
अववनाम्रश तु तद्ववद्चध येन सवाम्रमदं ततम ्।
ववनाशमव्ययस्तयास्तय न कन्श्च्कतम
ुा हानत॥२-१७॥

यं हह न व्यथयन््येते ऩरु
ु षं ऩरु
ु षषाभ।
समद्ु खसख
ु ं धीरं सोऽमत
ृ ्वाय कल्ऩते॥२-१५॥ Faiha Hasan
नासतो ववद्यते भावो नाभावो ववद्यते सत्।
उभयोरवऩ दृष्टोऽन्त स्त्वनयोस्तत्वदम्रशाम्रभ्॥२-१६॥

नासतो ववद्यते भावो नाभावो ववद्यते सत्।


उभयोरवऩ दृष्टोऽन्त स्त्वनयोस्तत्वदम्रशाम्रभ्॥२-१६॥ Falak Dwivedi
यं हह न व्यथयन््येते ऩुरुषं ऩुरुषषाभ।
समद्ु खसुखं धीरं सोऽमत
ृ ्वाय कल्ऩते॥२-१५॥
अववनाम्रश तु तद्ववद्चध येन सवाम्रमदं ततम ्।
ववनाशमव्ययस्तयास्तय न कन्श्च्कतम
ुा हानत॥२-१७॥ Medha Agarwal
मात्रास्तऩशाास्ततु कौन्तेय शीतोष्णसख
ु द्ु खदा्।
आगमाऩानयनोऽनन्या स्ततांन्स्ततनतऺस्तव भारत॥२-१४॥

अन्तवन्त इमे दे हा नन्यस्तयोकता् शरीररण्।


अनाम्रशनोऽप्रमेयस्तय तस्तमाद्यध्
ु यस्तव भारत॥२-१८॥ Naisha Tripathi
न ्वेवाहं जातु नासं न ्वं नेमे जनाचधऩा्।
न चैव न भववष्याम् सवे वयमत् ऩरम ्॥२-१२॥

य एनं वेवि हन्तारं यश्चैनं मन्यते हतम ्।


उभौ तौ न ववजानीतो नायं हन्न्त न हन्यते॥२-१९॥
दे हहनोऽन्स्तमन्यथा दे हे कौमारं यौवनं जरा। Plaksha Singh
तथा दे हान्तरप्रान्तत धीरस्ततत्र न मह्
ु यनत॥२-१३॥

न जायते म्रियते वा कदाचच न्नायं भू्वा भववता वा न भूय्।


अजो नन्य् शाश्वतोऽयं ऩरु ाणो न हन्यते हन्यमाने शरीरे ॥२-२०॥ Riya Singh
अशोच्यानन्वशोचस्त्वं प्रऻावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्न्त ऩन्डिता्॥२-११॥

अशोच्यानन्वशोचस्त्वं प्रऻावादांश्च भाषसे।


गतासूनगतासूंश्च नानुशोचन्न्त ऩन्डिता्॥२-११॥ Sakshika Pathak
दे हहनोऽन्स्तमन्यथा दे हे कौमारं यौवनं जरा।
तथा दे हान्तरप्रान्तत धीरस्ततत्र न मह्
ु यनत॥२-१३॥

न ्वेवाहं जातु नासं न ्वं नेमे जनाचधऩा्।


न चैव न भववष्याम् सवे वयमत् ऩरम ्॥२-१२॥ Saloni Gupta
नासतो ववद्यते भावो नाभावो ववद्यते सत्।
उभयोरवऩ दृष्टोऽन्त स्त्वनयोस्तत्वदम्रशाम्रभ्॥२-१६॥
यं हह न व्यथयन््येते ऩरु
ु षं ऩरु
ु षषाभ।
समद्ु खसख
ु ं धीरं सोऽमत
ृ ्वाय कल्ऩते॥२-१५॥ Sanvi Sharma
न ्वेवाहं जातु नासं न ्वं नेमे जनाचधऩा्।
न चैव न भववष्याम् सवे वयमत् ऩरम ्॥२-१२॥

मात्रास्तऩशाास्ततु कौन्तेय शीतोष्णसख


ु द्ु खदा्।
आगमाऩानयनोऽनन्या स्ततांन्स्ततनतऺस्तव भारत॥२-१४॥ Sanvi Srivastav
दे हहनोऽन्स्तमन्यथा दे हे कौमारं यौवनं जरा।
तथा दे हान्तरप्रान्तत धीरस्ततत्र न मुह्यनत॥२-१३॥

यं हह न व्यथयन््येते ऩुरुषं ऩुरुषषाभ।


समद्ु खसुखं धीरं सोऽमत
ृ ्वाय कल्ऩते॥२-१५॥ Shaswat Singh
अववनाम्रश तु तद्ववद्चध येन सवाम्रमदं ततम ्।
ववनाशमव्ययस्तयास्तय न कन्श्च्कतम
ुा हानत॥२-१७॥

नासतो ववद्यते भावो नाभावो ववद्यते सत्।


उभयोरवऩ दृष्टोऽन्त स्त्वनयोस्तत्वदम्रशाम्रभ्॥२-१६॥ Shivansh Yadav
अन्तवन्त इमे दे हा नन्यस्तयोकता् शरीररण्।
अनाम्रशनोऽप्रमेयस्तय तस्तमाद्युध्यस्तव भारत॥२-१८॥

अववनाम्रश तु तद्ववद्चध येन सवाम्रमदं ततम ्।


ववनाशमव्ययस्तयास्तय न कन्श्च्कतम
ुा हानत॥२-१७॥ Shriya Banerjee
य एनं वेवि हन्तारं यश्चैनं मन्यते हतम ्।
उभौ तौ न ववजानीतो नायं हन्न्त न हन्यते॥२-१९॥

अन्तवन्त इमे दे हा नन्यस्तयोकता् शरीररण्।


अनाम्रशनोऽप्रमेयस्तय तस्तमाद्युध्यस्तव भारत॥२-१८॥ Uddeepth Srivastav
न जायते म्रियते वा कदाचच न्नायं भू्वा भववता वा न भूय्।
अजो नन्य् शाश्वतोऽयं ऩुराणो न हन्यते हन्यमाने शरीरे ॥२-२०॥
य एनं वेवि हन्तारं यश्चैनं मन्यते हतम ्।
उभौ तौ न ववजानीतो नायं हन्न्त न हन्यते॥२-१९॥ Vedansh Vishen
अशोच्यानन्वशोचस्त्वं प्रऻावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्न्त ऩन्डिता्॥२-११॥

न जायते म्रियते वा कदाचच न्नायं भ्ू वा भववता वा न भय


ू ्।
अजो नन्य् शाश्वतोऽयं ऩरु ाणो न हन्यते हन्यमाने शरीरे ॥२-२०॥ Vipanshi Jaiswal

न ्वेवाहं जातु नासं न ्वं नेमे जनाचधऩा्।


न चैव न भववष्याम् सवे वयमत् ऩरम ्॥२-१२॥

अशोच्यानन्वशोचस्त्वं प्रऻावादांश्च भाषसे।


गतासन
ू गतासंश्ू च नानश
ु ोचन्न्त ऩन्डिता्॥२-११॥ Yashswin Singh
मात्रास्तऩशाास्ततु कौन्तेय शीतोष्णसख
ु द्ु खदा्। Yadav
आगमाऩानयनोऽनन्या स्ततांन्स्ततनतऺस्तव भारत॥२-१४॥

You might also like