Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

ब्रह्माण्ड मोहनाख्यं दुर्ाा कवचम्

श्रीगणेशाय नमः ।

नारद उवाच ।

भगवन्सववधमवज्ञ सववज्ञानववशारद ।

ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥ १॥

नारायण उवाच ।

शृणु वक्ष्यावम हे वत्स कवचं च सुदुर्वभम् ।

श्रीकृष्णेनैव कवितं कृपया ब्रह्मणे पुरा ॥ २॥

ब्रह्मणा कवितं पूवं धमावय जान्हवीतटे ।

धमेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥ ३॥

विपुराररश्च यद् धृत्वा जघान विपुरं पुरा ।

ममोच ब्रह्मा यद् धृत्वा मधुकैटभयोभवयात् ॥ ४॥

सञ्जहार रक्तबीजं यद् धृत्वा भद्रकावर्का ।

यद् धृत्वा वह महे न्द्रश्च सम्प्राप कमर्ार्याम् ॥ ५॥

यद् धृत्वा च महायोद्धा बाणः शिुभयङ्करः ।

यद् धृत्वा वशवतुल्यश्च दु वाव सा ज्ञावननां वरः ॥ ६॥


ॐ दु गेवत चतुर्थ्यंतः स्वाहान्तो मे वशरोऽवतु ।

मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥ ७॥

ववचारो नास्ति वेदे च ग्रहणेऽस्य मनोमुवने ।

मन्त्रग्रहणमािेण ववष्णुतुल्यो भवेन्नरः ॥ ८॥

मम वक्त्रं सदा पातु ॐ दु गाव यै नमोऽन्तकः ।

ॐ दु गे इवत कण्ठं तु मन्त्रः पातु सदा मम ॥ ९॥

ॐ ह्ीं श्रीवमवत मन्त्रोऽयं स्कन्धं पातु वनरन्तरम् ।

ह्ीं श्रीं क्लीवमवत पृष्ठं च पातु मे सववतः सदा ॥ १०॥

ह्ीं मे वक्षस्थर्े पातु हं सं श्रीवमवत सन्ततम् ।

ऐं श्रीं ह्ीं पातु सवाव ङ्गं स्वप्ने जागरणे सदा ॥ ११॥

प्राच्ां मां पातु प्रकृवतः पातु वह्नौ च चस्तण्डका ।

दवक्षणे भद्रकार्ी च नैऋत्ां च महे श्वरी ॥ १२॥

वारुण्ां पातु वाराही वायव्ां सववमङ्गर्ा ।

उत्तरे वैष्णवी पातु तिैशान्ां वशववप्रया ॥ १३॥

जर्े स्थर्े चान्तररक्षे पातु मां जगदस्तिका ।

इवत ते कवितं वत्स कवचं च सुदुर्वभम् ॥ १४॥


यस्मै कस्मै न दातव्ं प्रवक्तव्ं न कस्यवचत् ।

गुरुमभ्यच्व वववधवद्वस्त्रार्ङ्कारचन्दनैः ॥ १५॥

कवचं धारयेद्यिु सोऽवप ववष्णुनव संशयः ।

स्नाने च सववतीिाव नां पृविव्ाश्च प्रदवक्षणे ॥ १६॥

यत्फर्ं र्भते र्ोकिदे तद्धारणे मुने ।

पञ्चर्क्षजपेनैव वसद्धमेतद्भवेद्रुवम् ॥ १७॥

र्ोके च वसद्धकवचो नावसीदवत सङ्कटे ।

न तस्य मृत्ुभवववत जर्े वह्नौ ववषे ज्वरे ॥ १८॥

जीवन्मुक्तो भवेत्सोऽवप सवववसद्धीश्वरीश्वरर ।

यवद स्यास्तत्सद्धकवचो ववष्णुतुल्यो भवेद्रुवम् ॥ १९॥

॥ इति श्रीब्रह्मवैविे प्रकृतिखण्डान्तर्ािदु र्ााकवचम् सम्पूणाम् ॥

You might also like