Download as pdf or txt
Download as pdf or txt
You are on page 1of 687

.

. .
.

महाभारत
.
उोग पव

. sanskritdocuments.org .
.

July 23, 2013

.
महाभारत - उोग पव

उोगपव १
अाय ००१ . . . . . . . . . . . . . . . . . . . . . . १
अाय ००२ . . . . . . . . . . . . . . . . . . . . . . ४
अाय ००३ . . . . . . . . . . . . . . . . . . . . . . ५
अाय ००४ . . . . . . . . . . . . . . . . . . . . . . ८
अाय ००५ . . . . . . . . . . . . . . . . . . . . . . ११
अाय ००६ . . . . . . . . . . . . . . . . . . . . . . १३
अाय ००७ . . . . . . . . . . . . . . . . . . . . . . १५
अाय ००८ . . . . . . . . . . . . . . . . . . . . . . १९
इिवजयोपाानम ् . . . . . . . . . . . . . . . . . . २३
अाय ००९ . . . . . . . . . . . . . . . . . . . . . . २३
अाय ०१० . . . . . . . . . . . . . . . . . . . . . . ३०
अाय ०११ . . . . . . . . . . . . . . . . . . . . . . ३६
अाय ०१२ . . . . . . . . . . . . . . . . . . . . . . ३८
अाय ०१३ . . . . . . . . . . . . . . . . . . . . . . ४२
अाय ०१४ . . . . . . . . . . . . . . . . . . . . . . ४५
अाय ०१५ . . . . . . . . . . . . . . . . . . . . . . ४७
अाय ०१६ . . . . . . . . . . . . . . . . . . . . . . ५१
अाय ०१७ . . . . . . . . . . . . . . . . . . . . . . ५५
अाय ०१८ . . . . . . . . . . . . . . . . . . . . . . ५८
अाय ०१९ . . . . . . . . . . . . . . . . . . . . . . ६१

i
ii महाभारत - उोग पव

अाय ०२० . . . . . . . . . . . . . . . . . . . . . . ६४
अाय ०२१ . . . . . . . . . . . . . . . . . . . . . . ६७

संजययानपव ६९
अाय ०२२ . . . . . . . . . . . . . . . . . . . . . . ६९
अाय ०२३ . . . . . . . . . . . . . . . . . . . . . . ७३
अाय ०२४ . . . . . . . . . . . . . . . . . . . . . . ७६
अाय ०२५ . . . . . . . . . . . . . . . . . . . . . . ७७
अाय ०२६ . . . . . . . . . . . . . . . . . . . . . . ७९
अाय ०२७ . . . . . . . . . . . . . . . . . . . . . . ८२
अाय ०२८ . . . . . . . . . . . . . . . . . . . . . . ८५
अाय ०२९ . . . . . . . . . . . . . . . . . . . . . . ८७
अाय ०३० . . . . . . . . . . . . . . . . . . . . . . ९३
अाय ०३१ . . . . . . . . . . . . . . . . . . . . . . ९७
अाय ०३२ . . . . . . . . . . . . . . . . . . . . . . १००

जागरपव १०४
अाय ०३३ . . . . . . . . . . . . . . . . . . . . . . १०४
अाय ०३४ . . . . . . . . . . . . . . . . . . . . . . ११४
अाय ०३५ . . . . . . . . . . . . . . . . . . . . . . १२३
अाय ०३६ . . . . . . . . . . . . . . . . . . . . . . १३१
अाय ०३७ . . . . . . . . . . . . . . . . . . . . . . १३८
अाय ०३८ . . . . . . . . . . . . . . . . . . . . . . १४५
अाय ०३९ . . . . . . . . . . . . . . . . . . . . . . १४९
अाय ०४० . . . . . . . . . . . . . . . . . . . . . . १५६
अाय ०४१ . . . . . . . . . . . . . . . . . . . . . . १६०

ु ातपव
सनज १६२
अाय ०४२ . . . . . . . . . . . . . . . . . . . . . . १६२
अाय ०४३ . . . . . . . . . . . . . . . . . . . . . . १६५
अाय ०४४ . . . . . . . . . . . . . . . . . . . . . . १७०
अाय ०४५ . . . . . . . . . . . . . . . . . . . . . . १७३
महाभारत - उोग पव iii

यानसंिधपव १७७
अाय ०४६ . . . . . . . . . . . . . . . . . . . . . . १७७
अाय ०४७ . . . . . . . . . . . . . . . . . . . . . . १७९
अाय ०४८ . . . . . . . . . . . . . . . . . . . . . . १९०
अाय ०४९ . . . . . . . . . . . . . . . . . . . . . . १९५
अाय ०५० . . . . . . . . . . . . . . . . . . . . . . २००
अाय ०५१ . . . . . . . . . . . . . . . . . . . . . . २०६
अाय ०५२ . . . . . . . . . . . . . . . . . . . . . . २०८
अाय ०५३ . . . . . . . . . . . . . . . . . . . . . . २१०
अाय ०५४ . . . . . . . . . . . . . . . . . . . . . . २१३
अाय ०५५ . . . . . . . . . . . . . . . . . . . . . . २२०
अाय ०५६ . . . . . . . . . . . . . . . . . . . . . . २२२
अाय ०५७ . . . . . . . . . . . . . . . . . . . . . . २२८
अाय ०५८ . . . . . . . . . . . . . . . . . . . . . . २३१
अाय ०५९ . . . . . . . . . . . . . . . . . . . . . . २३५
अाय ०६० . . . . . . . . . . . . . . . . . . . . . . २३७
अाय ०६१ . . . . . . . . . . . . . . . . . . . . . . २४०
अाय ०६२ . . . . . . . . . . . . . . . . . . . . . . २४२
अाय ०६३ . . . . . . . . . . . . . . . . . . . . . . २४६
अाय ०६४ . . . . . . . . . . . . . . . . . . . . . . २४८
अाय ०६५ . . . . . . . . . . . . . . . . . . . . . . २४९
अाय ०६६ . . . . . . . . . . . . . . . . . . . . . . २५१
अाय ०६७ . . . . . . . . . . . . . . . . . . . . . . २५२
अाय ०६८ . . . . . . . . . . . . . . . . . . . . . . २५५
अाय ०६९ . . . . . . . . . . . . . . . . . . . . . . २५७

भगवानपव २५८
अाय ०७० . . . . . . . . . . . . . . . . . . . . . . २५८
अाय ०७१ . . . . . . . . . . . . . . . . . . . . . . २६८
अाय ०७२ . . . . . . . . . . . . . . . . . . . . . . २७२
अाय ०७३ . . . . . . . . . . . . . . . . . . . . . . २७४
अाय ०७४ . . . . . . . . . . . . . . . . . . . . . . २७७
iv महाभारत - उोग पव

अाय ०७५ . . . . . . . . . . . . . . . . . . . . . . २७९


अाय ०७६ . . . . . . . . . . . . . . . . . . . . . . २८१
अाय ०७७ . . . . . . . . . . . . . . . . . . . . . . २८३
अाय ०७८ . . . . . . . . . . . . . . . . . . . . . . २८५
अाय ०७९ . . . . . . . . . . . . . . . . . . . . . . २८७
अाय ०८० . . . . . . . . . . . . . . . . . . . . . . २८९
अाय ०८१ . . . . . . . . . . . . . . . . . . . . . . २९४
अाय ०८२ . . . . . . . . . . . . . . . . . . . . . . ३०१
अाय ०८३ . . . . . . . . . . . . . . . . . . . . . . ३०४
अाय ०८४ . . . . . . . . . . . . . . . . . . . . . . ३०६
अाय ०८५ . . . . . . . . . . . . . . . . . . . . . . ३०८
अाय ०८६ . . . . . . . . . . . . . . . . . . . . . . ३१०
अाय ०८७ . . . . . . . . . . . . . . . . . . . . . . ३१३
अाय ०८८ . . . . . . . . . . . . . . . . . . . . . . ३१६
अाय ०८९ . . . . . . . . . . . . . . . . . . . . . . ३२६
अाय ०९० . . . . . . . . . . . . . . . . . . . . . . ३३१
अाय ०९१ . . . . . . . . . . . . . . . . . . . . . . ३३४
अाय ०९२ . . . . . . . . . . . . . . . . . . . . . . ३३६
अाय ०९३ . . . . . . . . . . . . . . . . . . . . . . ३४१
अाय ०९४ . . . . . . . . . . . . . . . . . . . . . . ३४८
अाय ०९५ . . . . . . . . . . . . . . . . . . . . . . ३५३
अाय ०९६ . . . . . . . . . . . . . . . . . . . . . . ३५५
अाय ०९७ . . . . . . . . . . . . . . . . . . . . . . ३५८
अाय ०९८ . . . . . . . . . . . . . . . . . . . . . . ३६०
अाय ०९९ . . . . . . . . . . . . . . . . . . . . . . ३६२
अाय १०० . . . . . . . . . . . . . . . . . . . . . . ३६४
अाय १०१ . . . . . . . . . . . . . . . . . . . . . . ३६६
अाय १०२ . . . . . . . . . . . . . . . . . . . . . . ३६९
अाय १०३ . . . . . . . . . . . . . . . . . . . . . . ३७२
गालवचिरतम ् . . . . . . . . . . . . . . . . . . . . . ३७६
अाय १०४ . . . . . . . . . . . . . . . . . . . . . . ३७६
अाय १०५ . . . . . . . . . . . . . . . . . . . . . . ३७९
महाभारत - उोग पव v

अाय १०६ . . . . . . . . . . . . . . . . . . . . . . ३८१


अाय १०७ . . . . . . . . . . . . . . . . . . . . . . ३८३
अाय १०८ . . . . . . . . . . . . . . . . . . . . . . ३८६
अाय १०९ . . . . . . . . . . . . . . . . . . . . . . ३८८
अाय ११० . . . . . . . . . . . . . . . . . . . . . . ३९१
अाय १११ . . . . . . . . . . . . . . . . . . . . . . ३९३
अाय ११२ . . . . . . . . . . . . . . . . . . . . . . ३९६
अाय ११३ . . . . . . . . . . . . . . . . . . . . . . ३९८
अाय ११४ . . . . . . . . . . . . . . . . . . . . . . ४००
अाय ११५ . . . . . . . . . . . . . . . . . . . . . . ४०३
अाय ११६ . . . . . . . . . . . . . . . . . . . . . . ४०५
अाय ११७ . . . . . . . . . . . . . . . . . . . . . . ४०७
अाय ११८ . . . . . . . . . . . . . . . . . . . . . . ४१०
अाय ११९ . . . . . . . . . . . . . . . . . . . . . . ४१२
अाय १२० . . . . . . . . . . . . . . . . . . . . . . ४१६
अाय १२१ . . . . . . . . . . . . . . . . . . . . . . ४१८
अाय १२२ . . . . . . . . . . . . . . . . . . . . . . ४२०
अाय १२३ . . . . . . . . . . . . . . . . . . . . . . ४२७
अाय १२४ . . . . . . . . . . . . . . . . . . . . . . ४३०
अाय १२५ . . . . . . . . . . . . . . . . . . . . . . ४३२
अाय १२६ . . . . . . . . . . . . . . . . . . . . . . ४३४
अाय १२७ . . . . . . . . . . . . . . . . . . . . . . ४३९
अाय १२८ . . . . . . . . . . . . . . . . . . . . . . ४४५
अाय १२९ . . . . . . . . . . . . . . . . . . . . . . ४५०
अाय १३० . . . . . . . . . . . . . . . . . . . . . . ४५४

ु शासनम
िवरापान ्. . . . . . . . . . . . . . . . . . . ४५८
अाय १३१ . . . . . . . . . . . . . . . . . . . . . . ४५८
अाय १३२ . . . . . . . . . . . . . . . . . . . . . . ४६२
अाय १३३ . . . . . . . . . . . . . . . . . . . . . . ४६७
अाय १३४ . . . . . . . . . . . . . . . . . . . . . . ४७१
अाय १३५ . . . . . . . . . . . . . . . . . . . . . . ४७४
अाय १३६ . . . . . . . . . . . . . . . . . . . . . . ४७७
vi महाभारत - उोग पव

अाय १३७ . . . . . . . . . . . . . . . . . . . . . . ४८०

कणपिनवादपव ४८३
अाय १३८ . . . . . . . . . . . . . . . . . . . . . . ४८३
अाय १३९ . . . . . . . . . . . . . . . . . . . . . . ४८६
अाय १४० . . . . . . . . . . . . . . . . . . . . . . ४९२
अाय १४१ . . . . . . . . . . . . . . . . . . . . . . ४९४
अाय १४२ . . . . . . . . . . . . . . . . . . . . . . ४९९
अाय १४३ . . . . . . . . . . . . . . . . . . . . . . ५०२
अाय १४४ . . . . . . . . . . . . . . . . . . . . . . ५०४

अिभिनयाणपव ५०७
अाय १४५ . . . . . . . . . . . . . . . . . . . . . . ५०७
अाय १४६ . . . . . . . . . . . . . . . . . . . . . . ५१२
अाय १४७ . . . . . . . . . . . . . . . . . . . . . . ५१६
अाय १४८ . . . . . . . . . . . . . . . . . . . . . . ५२०
अाय १४९ . . . . . . . . . . . . . . . . . . . . . . ५२२
अाय १५० . . . . . . . . . . . . . . . . . . . . . . ५३१
अाय १५१ . . . . . . . . . . . . . . . . . . . . . . ५३४
अाय १५२ . . . . . . . . . . . . . . . . . . . . . . ५३७

भीािभषेचनपव ५४०
अाय १५३ . . . . . . . . . . . . . . . . . . . . . . ५४०
अाय १५४ . . . . . . . . . . . . . . . . . . . . . . ५४४
अाय १५५ . . . . . . . . . . . . . . . . . . . . . . ५४८
अाय १५६ . . . . . . . . . . . . . . . . . . . . . . ५५२

उकयानपव ५५४
अाय १५७ . . . . . . . . . . . . . . . . . . . . . . ५५४
अाय १५८ . . . . . . . . . . . . . . . . . . . . . . ५५६
अाय १५९ . . . . . . . . . . . . . . . . . . . . . . ५६०
अाय १६० . . . . . . . . . . . . . . . . . . . . . . ५६२
महाभारत - उोग पव vii

रथाितरथसंानपव ५६५
अाय १६१ . . . . . . . . . . . . . . . . . . . . . . ५६५
अाय १६२ . . . . . . . . . . . . . . . . . . . . . . ५६६
अाय १६३ . . . . . . . . . . . . . . . . . . . . . . ५७०
अाय १६४ . . . . . . . . . . . . . . . . . . . . . . ५७३
अाय १६५ . . . . . . . . . . . . . . . . . . . . . . ५७६
अाय १६६ . . . . . . . . . . . . . . . . . . . . . . ५८०
अाय १६७ . . . . . . . . . . . . . . . . . . . . . . ५८४
अाय १६८ . . . . . . . . . . . . . . . . . . . . . . ५८६
अाय १६९ . . . . . . . . . . . . . . . . . . . . . . ५८९

अोपाानपव ५९१
अाय १७० . . . . . . . . . . . . . . . . . . . . . . ५९१
अाय १७१ . . . . . . . . . . . . . . . . . . . . . . ५९४
अाय १७२ . . . . . . . . . . . . . . . . . . . . . . ५९५
अाय १७३ . . . . . . . . . . . . . . . . . . . . . . ५९८
अाय १७४ . . . . . . . . . . . . . . . . . . . . . . ६००
अाय १७५ . . . . . . . . . . . . . . . . . . . . . . ६०३
अाय १७६ . . . . . . . . . . . . . . . . . . . . . . ६०६
अाय १७७ . . . . . . . . . . . . . . . . . . . . . . ६११
अाय १७८ . . . . . . . . . . . . . . . . . . . . . . ६१४
अाय १७९ . . . . . . . . . . . . . . . . . . . . . . ६१८
अाय १८० . . . . . . . . . . . . . . . . . . . . . . ६२२
अाय १८१ . . . . . . . . . . . . . . . . . . . . . . ६२६
अाय १८२ . . . . . . . . . . . . . . . . . . . . . . ६३०
अाय १८३ . . . . . . . . . . . . . . . . . . . . . . ६३२
अाय १८४ . . . . . . . . . . . . . . . . . . . . . . ६३५
अाय १८५ . . . . . . . . . . . . . . . . . . . . . . ६३७
अाय १८६ . . . . . . . . . . . . . . . . . . . . . . ६३९
अाय १८७ . . . . . . . . . . . . . . . . . . . . . . ६४३
अाय १८८ . . . . . . . . . . . . . . . . . . . . . . ६४७
अाय १८९ . . . . . . . . . . . . . . . . . . . . . . ६५०
viii महाभारत - उोग पव

अाय १९० . . . . . . . . . . . . . . . . . . . . . . ६५२


अाय १९१ . . . . . . . . . . . . . . . . . . . . . . ६५५
अाय १९२ . . . . . . . . . . . . . . . . . . . . . . ६५७
अाय १९३ . . . . . . . . . . . . . . . . . . . . . . ६६०
अाय १९४ . . . . . . . . . . . . . . . . . . . . . . ६६८
अाय १९५ . . . . . . . . . . . . . . . . . . . . . . ६७०
अाय १९६ . . . . . . . . . . . . . . . . . . . . . . ६७२
अाय १९७ . . . . . . . . . . . . . . . . . . . . . . ६७५
॥ महाभारत उोगपव ॥

उोगपव
अाय ००१
वैशपं ायन उवाच ॥

कृ ा िववाहं त ु कुवीरा ;दािभमोमिु दतपाः ।


िव चायषु सः तीताः ; सभां िवराट ततोऽिभजमःु ॥ ००१ ॥

सभा त ु सा मपतेः समृा ; मिणवेकोमरिचा ।


ासना मावती सगा ु ; तामय ु े नरराजवयाः ॥ ००२ ॥


अथासनाािवशतां परा ;भौ िवराटुपदौ नरेौ ।
वृ माः पृिथवीपतीनां ; िपतामहो रामजनादनााम ् ॥ ००३ ॥

पाालराज समीपत ु ; िशिनवीरः सहरौिहणेयः ।


म रा ु ससं
ु िनकृ ौ ; जनादन ैव यिु धिर ॥ ००४ ॥


सता सव ुपद राो ; भीमाजनु ौ मावतीसतौ
ु च।

साौ ु सहािभमःु ॥ ००५ ॥
च यिु ध वीरौ ; िवराटप


२ उोगपव

सव च शूराः िपतृिभः समाना ; वीयण पेण बलेन च ैव ।


उपािवशौपदेयाः कुमाराः ; सवणु िचेष ु वरासनेष ु ॥ ००६ ॥

तथोपिवेष ु महारथेष ु ; िवाजमानारभूषणेष ु ।


रराज सा राजवती समृा ; हैिरव ौिवमलैपेता ॥ ००७ ॥

ततः कथाे समवायय ु ाः ; कृ ा िविचाः पषवीराः


ु ।
तमु ु त पिरिचयः ; कृ ं नृपाे समदु ीमाणाः ॥ ००८ ॥

कथामासा च माधवेन ; संघिताः पाडवकायहत े ोः ।


ते राजिसंहाः सिहता व ;ां महाथ च महोदयं च ॥ ००९ ॥

कृ  उवाच ॥

सवभव ििविदतं यथायं ; यिु धिरः सौबलेनावाम ।्


िजतो िनकृ ापतं च रां ; पनः ु वासे समयः कृ त ॥ ०१० ॥

शै िवजते ं ु तरसा मह च ; से ित ैिरतं यथावत ।्


पाडोः सतु ैतमु पं ; वषािण ष च भारता ैः ॥ ०११ ॥


योदश ैव सरोऽय ;मायमान ैभवतां समीपे ।
े शानसां ितितमाण ै ;यथोिषतं तििदतं च सवम ् ॥ ०१२ ॥


एवं गते धमसत राो ; यधनािप च यितं ात ।्
ु ं च यशरं च ॥ ०१३ ॥
तियं कुपाडवानां ; ध च य

अधमय ु ं च न कामयेत ; रां सराणामिप


ु धमराजः ।
धमाथ य ु षते ् ॥ ०१४ ॥
ु ं च महीपितं ; ामेऽिप किंिदयं बभू

ु ः।
िपं िह रां िविदतं नृपाणां ; यथापकृ ं धृतरापै
िमोपचारेण तथान ेन ; कृ ं महामसपम ् ॥ ०१५ ॥
अाय ००१ ३

ु ः।
न चािप पाथ िविजतो रणे त ैः ; तेजसा धृतरा पै

तथािप राजा सिहतः सि ;रभीतेऽनामयमेव तेषाम ् ॥ ०१६ ॥

ययं पाडुसतु ैिविज ; समातं भूिमपतीिपी ।



ताथ ये पषवीराः ; कुीसता
ु मावतीसतौ ु च ॥ ०१७ ॥


बालािमे त ैिविवध ैपाय ैः ; संािथ ता हमिमसाहाः ।

रां िजहीष िरसि ैः ; सव च तो िविदतं यथावत ॥ ०१८ ॥

तेषां च लोभं समी वृं ; धमातां चािप यिु धिर ।


संबितां चािप समी तेषां ; मितं कुं सिहताः पृथ ॥ ०१९ ॥

इमे च सेऽिभरताः सदैव ; तं पारिया समयं यथावत ।्


अतोऽथा त ैपचयमाणा ; हःु समेताृतरापान
ु ् ॥ ०२० ॥


त ैिवकारं च िनश राः ; सनाािरवारये यःु ।
य ु ने बाधेयिु रमांथ ैव ; त ैवमाना यिु ध तां हःु ॥ ०२१ ॥

तथािप नेमेऽतया समथा ;ेषां जयायेित भवेतं वः ।



समे सव सिहताः सि ;ेषां िवनाशाय यतेयरु व
े ॥ ०२२ ॥

यधनािप मतं यथाव ; ायते िकं न ु किरतीित ।


अायमान े च मते पर ; िकं ामारतमं मतं वः ॥ ०२३ ॥

तािदतो गत ु धमशीलः ; शिु चः कुलीनः पषोऽमः


ु ।
तः समथ ः शमाय तेषां ; रााधदानाय यिु धिर ॥ ०२४ ॥

ु ं मधरंु समं च ।
िनश वां त ु जनादन ; धमाथ य
समाददे वामथाजोऽ ; संप ू वां तदतीव राजन ् ॥ ०२५ ॥
४ उोगपव

अाय ००२
बलदेव उवाच ॥

तु ं भविगदपूवज
  ; वां यथा धमवदथ व ।
अजातशो िहतं िहतं च ; यधनािप तथ ैव राः ॥ ००१ ॥

अध िह रा िवसृ वीराः ; कुीसता


ु कृ ते यते ।
ु सहाािभरतीव मोदेत ् ॥ ००२ ॥
ु ; सखी
दाय चाध धृतरापः


ला िह रां पषवीराः ; सवृषे ु परेष ु च ैव ।
य ु ;ेषां शाि िहतं जानाम ् ॥ ००३ ॥
वु ं शााः सखमािवशे

यधनािप मतं च वे ं ु ; वं ु च वाािन यिु धिर ।


ियं मम ािद त कि ;जेमाथ कुपाडवानाम ् ॥ ००४ ॥

स भीमाम कुवीरं ; वैिचवीय च महानभावम ु ।्


ोणं सपंु िवरं कृ पं च ; गाारराजं च ससूतपमु ् ॥ ००५ ॥

ु ; बलधाना िनगमधानाः ।
सव च येऽे धृतरापा
िता धमष ु यथा के ष ु ; लोकवीराः तु कालवृाः ॥ ००६ ॥

एतेष ु सवष ु समागतेष ु ; पौरेष ु वृषे ु च सतेष ु ।


वीत ु वां िणपातय ु ं ; कुीसताथ ु करं यथा ात ् ॥ ००७ ॥

सवावास ु च ते न कौा ;ो िह सोऽथ बलमाित ै ैः ।


ियापु ते  यिु धिर ; ूत े म तं च राम ् ॥ ००८ ॥
अाय ००३ ५

िनवायमाण कुवीरैः ; सवः सि


ु यमतः ।
गाारराज सतंु मतां ; समायेिे वतमु ाजमीढः ॥ ००९ ॥

रोदरा सहशोऽे ; यिु धिरो यािषहेत जेतमु ।्


उृ ताौबलमेव चायं ; समायेन िजतोऽवाम ् ॥ ०१० ॥

स दीमानः ितदेवन ेन ; अेष ु िनं सपरा


ु ु षु।
खे
संरमाणो िविजतः स ; तापराधः शकुन ेन  कित ् ॥ ०११ ॥

ताण ैव वचो वीत ु ; वैिचवीय बसामय ु म ।्


ु ; ाथ िनयों ु पषे
तथा िह शो धृतरापः ु ण तेन ॥ ०१२ ॥

वैशपं ायन उवाच ॥


एवं वु ेव मधवीरे ; िशिनवीरः सहसोपात ।
तािप वां पिरिन त ; समाददे वािमदं समःु ॥ ०१३ ॥

अाय ००३
सािकवाच ॥


याशः पषाा ताशं संभाषते ।
यथापोऽराा ते तथापं भाषसे ॥ ००१ ॥


सि वै पषाः ु
शूराः सि कापषाथा ।

उभावेतौ ढौ पौ येत े पषाित ॥ ००२ ॥
६ उोगपव

एकिेव जायेत े कुले ीबमहारथौ ।


फलाफलवती शाखे यथ ैकिनतौ ॥ ००३ ॥

नासूयािम ते वां वु तो लालज ।


ये त ु वि ते वां तानसूयािम माधव ॥ ००४ ॥

कथं िह धमराज दोषममिप वु न ।्


लभते पिरषे ाहतमु कुतोभयः ॥ ००५ ॥

समाय महाानं िजतवोऽकोिवदाः ।


अनं यथां तेष ु धमजयः कुतः ॥ ००६ ॥

यिद कुीसतंु गेहे ीडं ातृिभः सह ।


अिभग जयेय ु े तेषां धमतो भवेत ् ॥ ००७ ॥

समाय त ु राजानं धमरतं सदा ।


िनकृ ा िजतवे िकं न ु तेषां परं शभु म ् ॥ ००८ ॥

कथं िणपतेायिमह कृ ा पणं परम ।्


वनवासािमु  ु ाः प ैतामहं पदम ् ॥ ००९ ॥

ययं परिवािन कामयेत यिु धिरः ।


एवमयमं परााहित यािचतमु ् ॥ ०१० ॥

ु ाे न च रां िजहीष वः ।


कथं च धमय
िनवृवासाौेया आिविदता इित ॥ ०११ ॥


अननीता िह भीेण ोणेन च महाना ।
न वि पाडूनां दात ं ु प ैतृकं वस ु ॥ ०१२ ॥

ु रणे बलात ।्
अहं त ु ताित ैबाण ैरननीय
अाय ००३ ७

पादयोः पातियािम कौेय महानः ॥ ०१३ ॥

अथ ते न वि िणपाताय धीमतः ।


गिमि सहामाा यम सदनं ित ॥ ०१४ ॥

न िह ते ययु धु ान संर ययु ु तः ।


वेग ं समथाः संसोढंु वेव महीधराः ॥ ०१५ ॥

को िह गाडीवधानं क चायधु ं यिु ध ।


मां चािप िवषहेो न ु क भीमं रासदम ् ॥ ०१६ ॥

यमौ च ढधानौ यमकौ महाती ु ।



को िजजीिवषरासीदे ु च पाष तम ् ॥ ०१७ ॥
ृं

पेमााडवेयां ौपाः कीितवधनान ।्


सममाणााडूनां समवीयादोटान ् ॥ ०१८ ॥

सौभं च महेासममरैरिप ःसहम ।्



गदसाां  कालवानलोपमान ् ॥ ०१९ ॥

ते वयं धृतरा पंु शकुिनना सह ।


कणन च िनहाजाविभषेाम पाडवम ् ॥ ०२० ॥

नाधम िवते किूातताियनः ।


अध मयशं च शावाणां याचनम ् ॥ ०२१ ॥

त यः कामं कुमतिताः ।


िनसृ ं धृतराेण रां ाोत ु पाडवः ॥ ०२२ ॥

अ पाडुसतोु रां लभतां वा यिु धिरः ।


िनहता वा रणे सव ि वसधातले ु ॥ ०२३ ॥
८ उोगपव

अाय ००४
ुपद उवाच ॥

एवमेतहाबाहो भिवित न संशयः ।


न िह यधनो रां मधरेु ण दाित ॥ ००१ ॥


अनव ु
ित तं चािप धृतराः सतियः ।
भीोणौ च काप याौााधेयसौबलौ ॥ ००२ ॥

ु ते ।
बलदेव वां त ु मम ान े न य
एति पषे ु
ु णाे काय सनयिमता ॥ ००३ ॥

न त ु वाो मृ वचो धातराः कथन ।


न िह मादवसाोऽसौ पापबिमु तो मम ॥ ००४ ॥

गदभ े मादव ं कुयाोष ु तीं समाचरेत ।्


मृ यधन े वां यो ूयाापचेतिस ॥ ००५ ॥

मृ वै मते पापो भामाणमशिजम ।्


िजतमथ िवजानीयादबधोु मादव े सित ॥ ००६ ॥

एत ैव किरामो य ियतािमह ।



ापयाम िमेो बलाोजय ु नः ॥ ००७ ॥

श धृके तो जयेन चािभभोः ।


अाय ००४ ९

के कयानां च सवषां ता ग ु शीगाः ॥ ००८ ॥

स त ु यधनो नून ं ेषियित सवशः ।


पूवािभपाः स भजे पूवच  ोदकम ् ॥ ००९ ॥

 वे चोदन े ।
तरं नरेाणां पूवम
महि काय वोढिमित मे वतत े मितः ॥ ०१० ॥

श ेतां शीं ये च तानगा ु नृपाः ।


 ागरवािसन े ॥ ०११ ॥
भगदाय राे च पूवस

अिमतौजसे तथोाय हािदायाकाय च ।


दीघाय माय रोचमानाय चािभभो ॥ ०१२ ॥

आनीयतां बृह सेनािब पािथ वः ।



पापिजितिव िचवमा सवा ु ॥ ०१३ ॥
कः

ु के श च ैािधपितरेव च ।
बाीको म
ु  सबा
सपा ु पौरव महारथः ॥ ०१४ ॥

शकानां पवानां च दरदानां च ये नृपाः ।


काोजा ऋिषका ये च पिमानूपका ये ॥ ०१५ ॥

जयेन काय तथा पनदा नृपाः ।


ु धष ः पावतीया ये नृपाः ॥ ०१६ ॥
ाथप


जानिक सशमा च मिणमाौितमकः ।

पांसराािधप ु वीयवान ् ॥ ०१७ ॥
ैव धृके त

औ दडधार बृहेन वीयवान ।्



अपरािजतो िनषाद ेिणमासमानिप ॥ ०१८ ॥
१० उोगपव

बृहलो महौजा बाः परपरयःु ।


समु सेनो राजा च सह पेु ण वीयवान ् ॥ ०१९ ॥

अदािर नदीज कणवे  पािथ वः ।



समथ  सवीर माजारः ककथा ॥ ०२० ॥

महावीर कु िनकरमु लु ः थः ।


नील वीरधमा च भूिमपाल वीयवान ् ॥ ०२१ ॥

जयो दव ी च जनमेजयः ।


आषाढो वायवु ग
े  पूवप ाली च पािथ वः ॥ ०२२ ॥

भूिरतेजा देवक एकल चाजः ।


काषका राजानः ेमधूित वीयवान ् ॥ ०२३ ॥

उवः ेमक ैव वाटधान पािथ वः ।


ु ढाय
तु ाय ु शापु वीयवान ् ॥ ०२४ ॥

कुमार किलानामीरो य ु मदः ।


एतेषां ेतां शीमेति मम रोचते ॥ ०२५ ॥

अयं च ाणः शीं मम राजरु ोिहतः ।


ेतां धृतरााय वामिमताम ् ॥ ०२६ ॥

यथा यधनो वाो यथा शांतनवो नृपः ।


धृतराो यथा वाो ोण िवषां वरः ॥ ०२७ ॥
अाय ००५ ११

अाय ००५
वासदेु व उवाच ॥

उपपिमदं वां सोमकानां धरंु धरे ।


अथ िसिकरं राः पाडव महौजसः ॥ ००१ ॥


 ाय नः सनीतमिभकाताम
एत पूवक ।्
अथा ाचरम पषः ु ाबु ािलशः ॥ ००२ ॥

िकं त ु संबकं त ु माकं कुपाडुष ु ।


यथे ं वतमान ेष ु पाडवेष ु च तेष ु च ॥ ००३ ॥

ते िववाहाथ मानीता वयं सव यथा भवान ।्


कृ ते िववाहे मिु दता गिमामो गृहाित ॥ ००४ ॥

भवाृतमो राां वयसा च तु ने च ।


िशवे वयं सव भवामेह न संशयः ॥ ००५ ॥

भवं धृतरा सततं ब मते ।


आचाययोः सखा चािस ोण च कृ प च ॥ ००६ ॥

स भवाेषय पाडवाथ करं वचः ।


सवषां िनितं तः ेषियित यवान ् ॥ ००७ ॥

यिद तावमं कुयाायेन कुपवः


ु ।
न भवेुपाडूनां सौाेण महायः ॥ ००८ ॥

अथ दपाितो मोहा कुयाृतराजः ।


अेषां ेषिया च पादामायेः ॥ ००९ ॥
१२ उोगपव

ततो यधनो मः सहामाः सबावः ।


िनामापते मूढः ु े गाडीवधिन ॥ ०१० ॥

वैशपं ायन उवाच ॥

ततः सृ  वाय ं िवराटः पृिथवीपितः ।


गृहाापयामास सगणं सहबावम ् ॥ ०११ ॥

ारकां त ु गते कृ े यिु धिरपरोगमाः


ु ।

चः साािमकं सव िवराट महीपितः ॥ ०१२ ॥

ततः संषे यामास िवराटः सह बावैः ।


सवषां भूिमपालानां ुपद महीपितः ॥ ०१३ ॥

वचनाुिसंहानां मपाालयो ते ।
समाजममु ह ीपालाः संा महाबलाः ॥ ०१४ ॥


तुा पाडुपाणां समागहलम ।्

धृतरासतािप समािने महीपतीन ् ॥ ०१५ ॥

समाकुला मही राजुपाडवकारणात ।्


तदा समभवृ ा संयाणे महीिताम ् ॥ ०१६ ॥

बलािन तेषां वीराणामागि तततः ।


चालयीव गां देव सपवतवनािममाम ् ॥ ०१७ ॥


ततः ावयोवृं पााः परोिहतम ।्
कुः ेषयामास यिु धिरमते तदा ॥ ०१८ ॥
अाय ००६ १३

अाय ००६
ुपद उवाच ॥


भूतानां ािणनः ेाः ािणनां बिजीिवनः ।

बिम ु नराः ेा नराणां त ु िजातयः ॥ ००१ ॥


िजेष ु वैाः ेयांसो वैषे ु कृ तबयः ।

स भवाृ तबीनां धान इित मे मितः ॥ ००२ ॥

कुलेन च िविशोऽिस वयसा च तु ने च ।


यानवमािस श ु े णािरसेन च ॥ ००३ ॥

िविदतं चािप ते सव यथावृः स कौरवः ।


पाडव यथावृः कुीपो ु यिु धिरः ॥ ००४ ॥

धृतरा िविदते विताः पाडवाः परैः ।



िवरेणाननीतोऽिप ु त े ॥ ००५ ॥
ु वानवत
पमे

शकुिनबिु पूव िह कुीपंु समायत ।्


अनं मताः सवृ े ितं शिु चम ् ॥ ००६ ॥

ते तथा विया त ु धमपंु यिु धिरम ।्


न कािदवायां रां दाि वै यम ् ॥ ००७ ॥

भवां ु धमसयं 
ु ं धृतरां वु चः ।
मनांिस त योधानां वु मावतियित ॥ ००८ ॥

िवरािप तां साधियित तावकम ।्


भीोणकृ पाणां च भेदं सनियित ॥ ००९ ॥
१४ उोगपव

अमाेष ु च िभेष ु योधेष ु िवमख


ु षे ु च ।
ु काकरणं तेषां कम भिवित ॥ ०१० ॥
पनरे

ु काबयः
एतिरे पाथाः सखमे ु ।
सेनाकम किरि ाणां च ैव सयम ् ॥ ०११ ॥

िभमान ेष ु च ेष ु लमान े च वै िय ।


न तथा ते किरि सेनाकम न संशयः ॥ ०१२ ॥

एतयोजनं चा ाधाेनोपलते ।


सा धृतरा कुया वचव ॥ ०१३ ॥

स भवामय ु  ध तेष ु समाचरन ।्


कृ पाष ु पिरे शााडवानां कीतयन ् ॥ ०१४ ॥

वृषे ु कुलधम च वु ूवर नितम


ु ।्
िवभेित मनांषे ािमित मे ना संशयः ॥ ०१५ ॥

न च तेो भयं तेऽि ाणो िस वेदिवत ।्


तकमिण यु  िवर िवशेषतः ॥ ०१६ ॥

स भवा ु योगेन मु तन जयेन च ।


कौरवेयायााश ु कौेयाथ िसये ॥ ०१७ ॥

वैशपं ायन उवाच ॥


तथानिशः ययौ ुपदेन महाना ।
परोधा वृसंपो नगरं नागसायम ् ॥ ०१८ ॥

अाय ००७ १५

अाय ००७
वैशपं ायन उवाच ॥

गते ारवत कृ े बलदेव े च माधवे ।


सह वृकै ः सवभज ै शतशथा ॥ ००१ ॥

सवमागमयामास पाडवानां िवचेितम ।्


धृतरााजो राजा त ैः िणिहत ैरैः ॥ ००२ ॥

स ु ा माधवं यातं सद ैरिनलोपमैः ।


बलेन नाितमहता ारकामयारीम ु ् ॥ ००३ ॥

तमेव िदवसं चािप कौेयः पाडुननः ।


आनतनगर रां जगामाश ु धनयः ॥ ००४ ॥


तौ याा पषाौ ारकां कुननौ ।
संु दशतःु कृ ं शयानं चोपजमतःु ॥ ००५ ॥


ततः शयान े गोिवे िववेश सयोधनः ।
उीष त कृ  िनषसाद वरासने ॥ ००६ ॥

ततः िकरीटी तान ु िववेश महामनाः ।


पाध च स कृ  ोऽितृ तािलः ॥ ००७ ॥

ु स वायो ददशा े िकरीिटनम ।्


ितबः
स तयोः ागतं कृ ा यथाह ितपू च ॥ ००८ ॥

ु दनः ॥ ००८ ॥
तदागमनजं हेत ं ु प मधसू

ततो यधनः कृ मवु ाच हसिव ।


१६ उोगपव

िवहेऽिवाां मम दातिु महाहित ॥ ००९ ॥

समं िह भवतः सं मिय च ैवाजनु ेऽिप च ।


तथा संबकं तु माकं िय माधव ॥ ०१० ॥

अहं चािभगतः पूव ाम मधसूु दन ।


 ािरणः ॥ ०११ ॥
पूव चािभगतं सो भजे पूवस

ं च ेतमो लोके सताम जनादन ।


सततं संमत ैव स ु
ृ मनपालय ॥ ०१२ ॥

कृ  उवाच ॥

भवानिभगतः पूवम  मे नाि संशयः ।


 ु थमं राजया पाथ धनयः ॥ ०१३ ॥

तव पूवािभगमनाूव चा दशनात ।्


साहामभु योरेव किरािम सयोधन
ु ॥ ०१४ ॥

वारणं त ु बालानां पूव कायिमित िु तः ।


तावारणं पूवम  हः पाथ धनयः ॥ ०१५ ॥

मंहननत ु ानां गोपानामबदु ं महत ।्


नारायणा इित ाताः सव सामयोिधनः ॥ ०१६ ॥

ते वा यिु ध राधषा भवेक स ैिनकाः ।


अय ु मानः सामे शोऽहमेकतः ॥ ०१७ ॥

आामतरं पाथ  ये तरं मतम ।्


तण
ृ ीतां भवाने वाय ं िह धमतः ॥ ०१८ ॥
अाय ००७ १७

वैशपं ायन उवाच ॥

एवम ु  ु कृ ेन कुीपो


ु धनयः ।
अयमानं सामे वरयामास के शवम ् ॥ ०१९ ॥

सहाणां सहं त ु योधानां ा भारत ।


कृ ं चापतं ाा संाप परमां मदु म ् ॥ ०२० ॥

यधन ु तै ं सवमादाय पािथ वः ।


ततोऽयाीमबलो रौिहणेय ं महाबलम ् ॥ ०२१ ॥

सव चागमन े हेत ं ु स त ै संवेदयत ।्



वाच ततः शौिरधातर ािमदं वचः ॥ ०२२ ॥

िविदतं ते नरा सव भिवतमु हित ।


ययों िवराट परा ु वैवािहके तदा ॥ ०२३ ॥

िनगृोो षीके शदथ कुनन ।


मया संबकं तु िमित राजनु ः पनः
ु ॥ ०२४ ॥

न च ताम ु ं वै के शवः पत ।


न चाहमु हे कृ ं िवना ातमु िप णम ् ॥ ०२५ ॥

नाहं सहायः पाथानां नािप यधन वै ।


ु सदेु वमवे ह ॥ ०२६ ॥
इित मे िनिता बिवा

जातोऽिस भारते वंश े सवपािथ वपूिजते ।


ग य ु  धमण ाेण भरतष भ ॥ ०२७ ॥

इेवम ु ः स तदा पिर हलायधु म ।्


कृ ं चापतं ाा यु ाेन े िजतं जयम ् ॥ ०२८ ॥
१८ उोगपव

ु नृपः ।
सोऽयाृ तवमाण ं धृतरासतो
कृ तवमा ददौ त सेनामौिहण तदा ॥ ०२९ ॥

स तेन सवस ैेन भीमेन कुननः ।


ु संहष यन ् ॥ ०३० ॥
वृतः ितययौ ः सदः

गते यधने कृ ः िकरीिटनमथावीत ।्


अय ु मानः कां बिमाायाहं
ु या वृतः ॥ ०३१ ॥

अजनु उवाच ॥

भवामथ ावािह ं ु ना संशयः ।



िनहमहमे ु
कः समथ ः पषोम ॥ ०३२ ॥

भवां ु कीितमा.ोके तशां गिमित ।


यशसा चाहमथ तादिस मया वृतः ॥ ०३३ ॥

सारं त ु या कायिमित मे मानसं सदा ।


िचरराेितं कामं तवातमु हित ॥ ०३४ ॥

वासदेु व उवाच ॥

उपपिमदं पाथ  यधथा मया सह ।


सारं ते किरािम कामः संपतां तव ॥ ०३५ ॥

वैशपं ायन उवाच ॥

एवं मिु दतः पाथ ः कृ ेन सिहतदा ।



वृतो दाशाहवरैः पनराया ु
िधिरम ् ॥ ०३६ ॥
अाय ००८ १९

अाय ००८
वैशपं ायन उवाच ॥

ु ा त ु तानां स ैेन महता वृतः ।


शः 
अयााडवााजह पै ु मह ारथ ैः ॥ ००१ ॥

त सेनािनवेशोऽभूदधिमव योजनम ।्
तथा िह बलां सेनां स िबभित नरष भः ॥ ००२ ॥

िविचकवचाः शूरा िविचजकामक ु ाः ।


िविचाभरणाः सव िविचरथवाहनाः ॥ ००३ ॥

देशवेषाभरणा वीराः शतसहशः ।


त सेनाणेतारो बभूवःु ियष भाः ॥ ००४ ॥

थयिव भूतािन कयिव मेिदनीम ।्


शन ैिवामयेनां स ययौ येन पाडवः ॥ ००५ ॥

ु ा महासेन ं महारथम ।्
ततो यधनः 
उपायामिभु यमानच भारत ॥ ००६ ॥

कारयामास पूजाथ त यधनः सभाः ।


रमणीयेष ु देशषे ु रिचाः ल ताः ॥ ००७ ॥

स ताः सभाः समासा पूमानो यथामरः ।


यधन सिचवैदश  े देश े यथाहतः ॥ ००८ ॥
२० उोगपव

आजगाम सभामां देवावसथवचसम ् ॥ ००८ ॥

ु ः काण ैरितमानषु ैः ।
स त िवषय ैय
मेन ेऽिधकमाानमवमेन े परंु दरम ् ॥ ००९ ॥

प स ततः ेाः ियष भः ।


यिु धिर पषाः
ु के न ु चुः सभा इमाः ॥ ०१० ॥

आनीयां सभाकाराः देयाहा िह मे मताः ॥ ०१० ॥

गूढो यधन दशयामास मातल ु म ।्


तं ा मराज ु ाा यं च त तम ् ॥ ०११ ॥

पिरावीीत इोऽथ गृतािमित ॥ ०११ ॥

यधन उवाच ॥

सवाव काण वरो वै मम दीयताम ।्


सवसने ाणेता मे भवािवतमु हित ॥ ०१२ ॥

वैशपं ायन उवाच ॥

कृ तिमवीः िकमियतािमित ।

कृ तिमेव गाािरः वाच ु पनः
पनः ु ॥ ०१३ ॥


स तथा शमाम पनरायाकं ु ।्
परम
शो जगाम कौेयानाात ं ु कम त तत ् ॥ ०१४ ॥

उपं स गा त ु ावारं िवय च ।


पाडवानथ तावा ददश ह ॥ ०१५ ॥
अाय ००८ २१

समे त ु महाबाः शः पाडुसतु ैदा ।


पाम च गां च ैव गृाथािविध ॥ ०१६ ॥

ततः कुशलपूव स मराजोऽिरसूदनः ।


ीा परमया य ु ः समाि यिु धिरम ् ॥ ०१७ ॥

ु ौ।
तथा भीमाजनु ौ ौ ीयौ च यमावभ
आसन े चोपिव ु शः पाथ मुवाच ह ॥ ०१८ ॥

कुशलं राजशाल किे कुनन ।


अरयवासािािस िवमु ो जयतां वर ॥ ०१९ ॥


सरं कृ तं राजिजन े वसता वन े ।
ातृिभः सह राजे कृ या चानया सह ॥ ०२० ॥

अातवासं घोरं च वसता रं कृ तम ।्


ःखमेव कुतः सौं रा भारत ॥ ०२१ ॥

ःख ैत महतो धातराकृ त वै ।


अवािस सखंु राजा शूरंतप ॥ ०२२ ॥

िविदतं ते महाराज लोकतं नरािधप ।


ताोभकृ तं िकिव तात न िवते ॥ ०२३ ॥

ततोऽाकथयाजा यधनसमागमम ।्
ु िू षतं सव वरदानं च भारत ॥ ०२४ ॥
त श

यिु धिर उवाच ॥

सकृु तं ते कृ तं राजेनाराना ।
२२ उोगपव

यधन यीर या वाचा िततु म ् ॥ ०२५ ॥

एकं िािम भं ते ियमाणं महीपते ॥ ०२५ ॥

भवािनह महाराज वासदेु वसमो यिु ध ।


कणाजनु ाां संाे ैरथे राजसम ॥ ०२६ ॥

कण भवता काय सारं ना संशयः ॥ ०२६ ॥

त पाोऽजनु ो राजिद मियिमिस ।


तेजोवध ते कायः सौतेरयावहः ॥ ०२७ ॥

अकतमिप ेततमु हिस मातल


ु ॥ ०२७ ॥

श उवाच ॥

ण ु पाडव भं ते यवीिष रानः ।



तेजोवधिनिमं मां सूतप संयगु े ॥ ०२८ ॥

अहं त भिवािम सामे सारिथवु म ।्


वासदेु वने िह समं िनं मां स िह मते ॥ ०२९ ॥

ताहं कुशाल तीपमिहतं वचः ।


वु ं सथियािम योक
ु ाम संयगु े ॥ ०३० ॥

यथा स तदप  ततेजा पाडव ।


ु ह ं ु समेतवीिम ते ॥ ०३१ ॥
भिवित सखं

एवमेतिरािम यथा तात मा माम ।्


यादिप शािम तिरािम ते ियम ् ॥ ०३२ ॥
इिवजयोपाानम ् २३

य ःखं या ां ूत े वै कृ या सह ।


पषािण च वाािन सूतपकृ ु तािन वै ॥ ०३३ ॥


जटासरािरे शः कीचका महातेु ।
ौपािधगतं सव दमया यथाशभु म ् ॥ ०३४ ॥


सव ःखिमदं वीर सखोदक भिवित ।

ना मया काय िविधिह बलवरः ॥ ०३५ ॥

ःखािन िह महाानः ावि ु यिु धिर ।


देवरै िप िह ःखािन ाािन जगतीपते ॥ ०३६ ॥

इेण ूयते राजभायण महाना ।


ु त ं महःखं
अनभू ु देवराजेन भारत ॥ ०३७ ॥

इिवजयोपाानम ्
अाय ००९
यिु धिर उवाच ॥

कथिमेण राजे सभायण महाना ।


ःखं ां परं घोरमेतिदािम वेिदतमु ् ॥ ००१ ॥

श उवाच ॥

ण ु राजरु ा वृिमितहासं परातनम


ु ।्
२४ उोगपव

सभायण यथा ां ःखिमेण भारत ॥ ००२ ॥

ा जापितासीेवेो महातपाः ।


स पंु वै ििशरसिमोहािलासृजत ् ॥ ००३ ॥

ऐं स ाथ यानं िवपो महाितः ु ।


 लनोपमैः ॥ ००४ ॥
त ैििभवदन ैघरैः सूय

ु केन चािपबत ।्
वेदान ेके न सोऽधीते सरामे
एके न च िदशः सवाः िपबिव िनरीते ॥ ००५ ॥

स तपी मृदाो धम तपिस चोतः ।



तपोऽतहीं सरमिरं दम ॥ ००६ ॥

त ा तपोवीय सं चािमततेजसः ।


िवषादमगम इोऽयं मा भवेिदित ॥ ००७ ॥

कथं सेत भोगेष ु न च तेहपः ।


ु सेत ् ॥ ००८ ॥
िववधमानििशराः सव िभवनं


इित सि बधा बिमारतष भ ।

आापयोऽरसृपलोभने ॥ ००९ ॥

यथा स सेििशराः कामभोगेष ु वै भृशम ।्


िं कुत गं लोभयत मािचरम ् ॥ ०१० ॥


ारवेषाः सोयो ु ा मनोहरैः ।
भावैय
लोभयत भं वः शमयं भयं मम ॥ ०११ ॥

अं ानाानं लयािम वरानाः ।


भयमेतहाघोरं िं नाशयताबलाः ॥ ०१२ ॥
अाय ००९ २५

अरस ऊचःु ॥

तथा यं किरामः श त लोभन े ।


यथा नावािस भयं तालिनषूदन ॥ ०१३ ॥

िनदहिव च ु ा योऽसावाे तपोिनिधः ।


तं लोभियत ं ु देव गामः सिहता वयम ् ॥ ०१४ ॥

यितामो वशे कत ु पन ेत ं ु च ते भयम ् ॥ ०१४ ॥

श उवाच ॥

इेण तानाता ु जमिु िशरसोऽिकम ।्


त ता िविवध ैभावल
ै भयो वरानाः ॥ ०१५ ॥

नृ ं संदशय तथ ैवाेष ु सौवम ् ॥ ०१५ ॥

िवचेः संहष च नागहातपाः ।


 ागरसंिनभः ॥ ०१६ ॥
इियािण वशे कृ ा पूणस

ता ु यं परं कृ ा पनः


ु शमपु िताः ।
ु सवा देवराजमथावु न ् ॥ ०१७ ॥
कृ तािलपटाः

न स शः सधु ष ध ैयाालियत ं ु भो ।


ये काय महाभाग ियतां तदनरम ् ॥ ०१८ ॥

ू ारसः शो िवसृ च महामितः ।


संप
िचयामास त ैव वधोपायं महानः ॥ ०१९ ॥

स तू िचयीरो देवराजः तापवान ।्


२६ उोगपव

िविनितमितधमाधे ििशरसोऽभवत ् ॥ ०२० ॥

वम िपा स िं न भिवित ।


शःु वृो नोपेो बलोऽिप बलीयसा ॥ ०२१ ॥

ु वधे ढाम ।्
ु िविनि कृ ा बिं
शाबा
अथ वैानरिनभं घोरपं भयावहम ् ॥ ०२२ ॥

ममु ोच वं सः शििशरसं ित ॥ ०२२ ॥

स पपात हतेन वेण ढमाहतः ।


ु ं मेिदनीतले ॥ ०२३ ॥
पवतेव िशखरं ण

तं त ु वहतं ा शयानमचलोपमम ।्


न शम लेभ े देव
े ो दीिपत तेजसा ॥ ०२४ ॥

हतोऽिप दीतेजाः स जीविव च यते ॥ ०२४ ॥

अिभत ताणं घटमानं शचीपितः ।


अपयदवी ैनं सरं पाकशासनः ॥ ०२५ ॥

िं िछि िशरां कु वचनं मम ॥ ०२५ ॥

तोवाच ॥

महाो भृश ं ेष परशनु  तिरित ।


कत ु चाहं न शािम कम सििवगिहतम ् ॥ ०२६ ॥

इ उवाच ॥

मा भ ैं िमेतै कु वचनं मम ।


अाय ००९ २७

मसादाि ते शं वकं भिवित ॥ ०२७ ॥

तोवाच ॥

कं भवमहं िवां घोरकमाणम वै ।


एतिदाहं ोत ं ु तेन कथय मे ॥ ०२८ ॥

इ उवाच ॥

अहिमो देवराजििदतम ु ते ।
कुैतथों मे ता ं िवचारय ॥ ०२९ ॥

तोवाच ॥

ू रेण नापपसे कथं शे ह कमणा ।



ऋिषपिममं हा हाभयं न ते ॥ ०३० ॥

इ उवाच ॥


पाम चिरािम पावनाथ सरम ।्
शरु षे महावीय वेण िनहतो मया ॥ ०३१ ॥

अािप चाहमिु ािभेिम वै ।


ु तव ॥ ०३२ ॥
िं िछि िशरांिस ं किरेऽनहं

िशरः पशोे दाि भागं येष ु मानवाः ।



एष तेऽनहिं कु मम ियम ् ॥ ०३३ ॥

श उवाच ॥

एतुा त ु ता स महेवचनं तदा ।


२८ उोगपव

िशरांथ ििशरसः कुठारेणािनदा ॥ ०३४ ॥

िनकृ ेष ु ततेष ु िनामंििशराथ ।


किपलाििरा कलिवा सवशः ॥ ०३५ ॥

येन वेदानधीते  िपबते सोममेव च ।


तााििनेतःु िं त किपलाः ॥ ०३६ ॥

येन सवा िदशो राजिबिव िनरीते ।


तााििनेतिु िरा पाडव ॥ ०३७ ॥

यरु ापं त ु तासीं ििशरसदा ।


कलिवा िविनेत ु ने ा भरतष भ ॥ ०३८ ॥

ततेष ु िनकृ ेष ु िवरो मघवानभूत ।्


जगाम ििदवं ािप गृहायौ ॥ ०३९ ॥

ु ।्
ु ा शे णाथ हतं सतम
ा जापितः 

ोधसंरनयन इदं वचनमवीत ॥ ०४० ॥

तमानं तपो िनं ां दां िजतेियम ।्


अनापरािधनं यांु िहंिसतवाम ॥ ०४१ ॥

तावधाथाय वृम ु ादयाहम ।्


लोकाः पय ु मे वीय तपस बलं महत ् ॥ ०४२ ॥

स च पयत ु देव
े ो राा पापचेतनः ॥ ०४२ ॥

उपृय ततः ुपी समहायशाः


ु ।
ु ा घोरं वृमवु ाच ह ॥ ०४३ ॥
अिं ा सम
अाय ००९ २९

इशो िववध भावापसो मम ॥ ०४३ ॥

सोऽवधत िदवं ा सूयव 


ै ानरोपमः ।
िकं करोमीित चोवाच कालसूय  इवोिदतः ॥ ०४४ ॥

ु ो जगाम ििदवं ततः ॥ ०४४ ॥


शं जहीित चा

ु ं समभव
ततो य ृ वासवयोदा ।
सयोमहाघोरं सं कुसम ॥ ०४५ ॥

े ं वृो वीरः शततमु ।्


ततो जाह देव
अपावृ स जास वृः ोधसमितः ॥ ०४६ ॥

े शे त ु संाािदशादा ।
े वृण
असृज े महासा जृिकां वृनािशनीम ् ॥ ०४७ ॥

िवजृमाण ततो वृाादपावृतात ।्


ाािभसि िनाो बलसूदनः ॥ ०४८ ॥

ततः भृित लोके ष ु जृिका ािणसंिता ॥ ०४८ ॥

जष ु सव ा शं िविनःसृतम ।्


ु सराः
ु ं वृवासवयोः पनः
ततः ववृत े य ु ॥ ०४९ ॥

ु भरतष भ ॥ ०४९ ॥
संरयोदा घोरं सिचरं

यदा वधत रणे वृो बलसमितः ।


ु पोबलािांदा शो वतत ॥ ०५० ॥

िनवृ े त ु तदा देवा िवषादमगमरम ।्


समे शे ण च ते  े ोिवमोिहताः ॥ ०५१ ॥
ु ज
३० उोगपव

अमय ते सव मिु निभः सह भारत ॥ ०५१ ॥

िकं कायिमित ते राजििच भयमोिहताः ।


जमःु सव महाानं मनोिभिवमु यम ् ॥ ०५२ ॥

उपिवा मराे सव वृवधेवः ॥ ०५२ ॥

अाय ०१०
इ उवाच ॥

े जगदयम ।्
सव ािमदं देवा वृण
न  सशं िकिितघाताय यवेत ् ॥ ००१ ॥

समथ भवं पूवम  समथऽि सांतम ।्


कथं कुया न ु भं वो धष ः स मे मतः ॥ ००२ ॥

तेजी च महाा च यु े चािमतिवमः ।


ु सव सदेवासरमान
सेिभवनं ु ु ् ॥ ००३ ॥
षम

ताििनयिममं णु ं मे िदवौकसः ।


िवोः यमपु ाग समे च महाना ॥ ००४ ॥

तेन संम वेामो वधोपायं रानः ॥ ००४ ॥

श उवाच ॥
अाय ०१० ३१

ु े मघवता देवाः सिष गणादा ।


एवम
शरयं शरणं देव ं जमिु व ं ु महाबलम ् ॥ ००५ ॥

ऊच े ं िव ं ु वृभयािदताः ।


ु सव देवश
या लोकायः ााििभिवमण ैः भो ॥ ००६ ॥

अमृत ं चातं िवो दैा िनहता रणे ।


बिलं बा महादै ं शो देवािधपः कृ तः ॥ ००७ ॥

ं भःु सवलोकानां या सविमदं ततम ।्


ं िह देव महादेवः सवलोकनमृ तः ॥ ००८ ॥

गितभव ं देवानां सेाणाममरोम ।


जगािमदं सव वृण ु दन ॥ ००९ ॥
े ासरसू

िवु वाच ॥

ु मम ।्
अवयं करणीयं मे भवतां िहतम
तापायं वािम यथासौ न भिवित ॥ ०१० ॥

गं सिष गवा यासौ िवपधृक ् ।


साम त य ु ं तत एनं िवजेथ ॥ ०११ ॥

भिवित गितदवाः श मम तेजसा ।


अय वेािम वमायधु ोमम ् ॥ ०१२ ॥


गमृिषिभः साध गव सरोमाः ।

वृ सह शे ण संिधं कुत मािचरम ॥ ०१३ ॥

श उवाच ॥
३२ उोगपव

एवम ु ा ु देवने ऋषयिदशाथा ।


ययःु समे सिहताः शं कृ ा परःसरम
ु ् ॥ ०१४ ॥

समीपमे च तदा सव एव महौजसः ।


तं तेजसा िलतं तपं िदशो दश ॥ ०१५ ॥

सिमव लोकांीूयाचमसौ यथा ।


ु  ते वृ ं शे ण सह देवताः ॥ ०१६ ॥
दश

ऋषयोऽथ ततोऽे वृमूचःु ियं वचः ।


ां जगिददं सव तेजसा तव जय ॥ ०१७ ॥

न च शोिष िनजत ं ु वासवं भूिरिवमम ।्


ु तोािप वां कालो तीतः समहािनह
य ु ॥ ०१८ ॥


पीे च जाः सवाः सदेवासरमानवाः ।
सं भवत ु ते वृ शे ण सह िनदा ॥ ०१९ ॥

ु ं च शलोकां शातान ् ॥ ०१९ ॥


अवािस सखं


ऋिषवां िनशाथ स वृः समहाबलः ।
ु ॥ ०२० ॥
उवाच तांदा सवाण िशरसासरः

सव यूय ं महाभागा गवा ैव सवशः ।


ू तुत ं सव ममािप णतु ानघाः ॥ ०२१ ॥
यत

संिधः कथं वै भिवता मम श चोभयोः ।


तेजसोिह योदवाः सं वै भिवता कथम ् ॥ ०२२ ॥

ऋषय ऊचःु ॥
अाय ०१० ३३

सकृ तां सतं िलितं ; ततः परं भिवता भमेव ।


ु ण सतं ; तातां सतं िलितम ् ॥ ०२३ ॥
नाितमेषे

ढं सतां सतं चािप िनं ; ूयााथ थ कृ े ष ु धीरः ।


ु ण सतं ; तां न िजघांसते धीरः ॥ ०२४ ॥
महाथ वषे

इः सतां संमत िनवास महानाम ।्


सवादी दीन धमिविु विनितः ॥ ०२५ ॥

तेन ते सह शे ण संिधभवत ु शातः ।


एवं िवासमाग मा ते भूिु रथा ॥ ०२६ ॥

श उवाच ॥

महिष वचनं  ु
ु ा तानवाच ु ।
महाितः
अवयं भगवो मे माननीयापिनः ॥ ०२७ ॥

वीिम यदहं देवाव ियतािमह ।


ु िजष भाः ॥ ०२८ ॥
ततः सव किरािम यचमा

ु े ण न चा ण नामना न च दाणा ।


न श
न शेण न वेण न िदवा न तथा िनिश ॥ ०२९ ॥

वो भवेय ं िवेाः श सह दैवत ैः ।


एवं मे रोचते संिधः शे ण सह िनदा ॥ ०३० ॥

बाढिमेव ऋषयमूचभ ु रतष भ ।


एवं कृ ते त संधान े वृः मिु दतोऽभवत ् ॥ ०३१ ॥

यः सदाभवािप शोऽमषसमितः ।


ु ानपायानन
वृ वधसंय ु ु
िचयन ् ॥ ०३२ ॥
३४ उोगपव

राेषी समिु ः सदाभूलवृहा ॥ ०३२ ॥

स कदािचमु ाे तमपयहासरम ु ।्


संाकाल उपावृ े मु त रदाणे ॥ ०३३ ॥

ततः सि भगवारदानं महानः ।


संये ं वतत े रौा न राििदवसं न च ॥ ०३४ ॥

वृावयवोऽयं मम सवहरो िरपःु ॥ ०३४ ॥

यिद वृ ं न ह विया महासरम ु ।्


महाबलं महाकायं न मे ेयो भिवित ॥ ०३५ ॥

एवं सियेव शो िवमु नरन ु ।्


अथ फे नं तदापयमु े पवतोपमम ् ॥ ०३६ ॥

ु ो न चाऽयं न च शिमदं तथा ।


नायं श
एनं ेािम वृ णादेव निशित ॥ ०३७ ॥

सवमथ फे नं तं िं वृ े िनसृवान ।्


िवय फे नं तं िवरु थ वृ ं नाशयत ् ॥ ०३८ ॥

िनहते त ु ततो वृ े िदशो िवितिमराभवन ।्


ववौ च िशवो वायःु जा जषदा ु ॥ ०३९ ॥

ततो देवाः सगवा यरासपगाः ।



ऋषय महें तमवििवध ैः वैः ॥ ०४० ॥

नमृ तः सवभतू ैः सवभतू ािन सायन ।्


हतशःु ाा वासवः सह दैवत ैः ॥ ०४१ ॥
अाय ०१० ३५

ं पूजयामास धमिवत ् ॥ ०४१ ॥


िव ं ु िभवने

ततो हते महावीय वृ े देवभयरे ।


अनृतने ािभभूतोऽभूः परममनाः ॥ ०४२ ॥

ैशीष यािभभूत स पूव हया ॥ ०४२ ॥

सोऽमाि लोकानां नसो िवचेतनः ।


े िभभूतः कष ैः ॥ ०४३ ॥
न ाायत देव

ितो वस ु चेमान इवोरगः ॥ ०४३ ॥

े े हाभयािदत े ।
ततः ने देव
भूिमः साशा िनवृ ु कानना ॥ ०४४ ॥
 ा श


िविोतसो नः सरांनदकािन च ॥ ०४४ ॥

सोभािप सानामनावृिकृ तोऽभवत ।्


देवाािप भृश ं ाथा सव महष यः ॥ ०४५ ॥

अराजकं जगवमिभभूतमपु वैः ।


ततो भीताभवेवाः को नो राजा भवेिदित ॥ ०४६ ॥

िदिव देवष यािप देवराजिवनाकृ ताः ।


न च  किेवानां रााय कुते मनः ॥ ०४७ ॥
३६ उोगपव

अाय ०११
श उवाच ॥

ऋषयोऽथावु व देवा िदशेराः ।


अयं वै नषः ीमाेवराेऽिभिषताम ् ॥ ००१ ॥

ते गाथावु व राजा नो भव पािथ व ॥ ००१ ॥


स तानवाच नषो देवानृिषगणांथा ।
िपतृिभः सिहतााजरीितमानः ॥ ००२ ॥

बलोऽहं न मे शिभवतां पिरपालने ।


बलवाायते राजा बलं शे िह िनदा ॥ ००३ ॥

तमवु नु ः सव देवाः सिष परोगमाः


ु ।
अाकं तपसा य ु ः पािह रां ििवपे ॥ ००४ ॥

पररभयं घोरमाकं िह न संशयः ।


अिभिष राजे भव राजा ििवपे ॥ ००५ ॥

देवदानवयाणामृषीणां रसां तथा ।


िपतृगवभतू ानां चिु वषयवितनाम ् ॥ ००६ ॥

तेज आदासे पयलवां भिविस ॥ ००६ ॥

ु  सदा सवलोकािधपो भव ।
धम परृ
षािप देवां गोपाय ििवपे ॥ ००७ ॥

ु भ ं वरं ला ा रां ििवपे ।


सल
धमाा सततं भूा कामाा समपत ॥ ००८ ॥
अाय ०११ ३७

देवोानेष ु सवष ु ननोपवनेष ु च ।


कै लासे िहमवृ े मरे ेतपवत े ॥ ००९ ॥

से महेे मलये समु ेष ु सिर ु च ॥ ००९ ॥

अरोिभः पिरवृतो देवकासमावृतः ।


नषो देवराजः सीडिवधं तदा ॥ ०१० ॥

विा बिवधाः कथाः िु तमनोहराः ।



वािदािण च सवािण गीतं च मधररम ् ॥ ०११ ॥

ु रद गवारसां गणाः ।


िवावसना
े ं मूितम उपिताः ॥ ०१२ ॥
ऋतवः ष देव


मातः सरिभवा ु
ित मनोः सखशीतलः ॥ ०१२ ॥

एवं िह ीडत नष महानः ।


संाा दशन ं देवी श मिहषी िया ॥ ०१३ ॥

स तां संय ाा ाह सवाभासदः ।


इ मिहषी देवी काां नोपितित ॥ ०१४ ॥

अहिमोऽि देवानां लोकानां च तथेरः ।


आगत ु शची मं िम िनवेशनम ् ॥ ०१५ ॥

तुा मना देवी बृहितमवु ाच ह ।


र मां नषांवाि शरणं गता ॥ ०१६ ॥

सवलणसंपां ं मां भाषसे ।



देवराज दियतामसखभािगनीम ् ॥ ०१७ ॥
३८ उोगपव

ु ामेकप पितताम ।्
अवैधेन संय
ृ ां तां कु वै िगरम ् ॥ ०१८ ॥
 त
उवानिस मां पूवम

नोपूव च भगवृषा ते िकिदीर ।


तादेतवें यों िजसम ॥ ०१९ ॥

बृहितरथोवाच इाण भयमोिहताम ।्


यािस मया देिव सं तिवता वु म ् ॥ ०२० ॥

से देवराजानिमं शीिमहागतम ।्


न भेतं च नषामेतवीिम ते ॥ ०२१ ॥

समानिये शे ण निचरावतीमहम ् ॥ ०२१ ॥

अथ शु ाव नष इाण शरणं गताम ।्



बृहतेरिरसोध स नृपदा ॥ ०२२ ॥

अाय ०१२
श उवाच ॥

ुं त ु नषं ाा देवाः सिष परोगमाः


ु ।

अवेवराजानं नषं घोरदशनम ॥ ००१ ॥्

देवराज जिह ोधं िय ु े जगिभो ।



ं सासरगव सिकं नरमहोरगम ् ॥ ००२ ॥
अाय ०१२ ३९

जिह ोधिममं साधो न ुि भविधाः ।


पर पी सा देवी सीद सरेु र ॥ ००३ ॥

िनवतय मनः पापारदारािभमशनात ।्


देवराजोऽिस भं ते जा धमण पालय ॥ ००४ ॥

ु ो न जाह तचः काममोिहतः ।


एवम
ु दिमं ित सरािधपः
अथ देवानवाचे ु ॥ ००५ ॥

अहा धिष ता पूवम िृ षपी यशिनी ।


जीवतो भतिु रेण स वः िकं न िनवािरतः ॥ ००६ ॥

बिन च नृशस ु ।
ं ािन कृ तानीेण वै परा
वैधायपु धा ैव स वः िकं न िनवािरतः ॥ ००७ ॥

उपितत ु मां देवी एतदा िहतं परम ।्


ु ाकं च सदा देवाः िशवमेव ं भिवित ॥ ००८ ॥
य

देवा ऊचःु ॥

इाणीमानियामो यथेिस िदवते ।


जिह ोधिममं वीर ीतो भव सरेु र ॥ ००९ ॥

श उवाच ॥

ु ते तदा देवा ऋिषिभः सह भारत ।


इा
जमबु हृ  ितं वुिमाण चाशभु ं वचः ॥ ०१० ॥

जानीमः शरणं ािमाण तव वेमिन ।


दाभयां च िवे या देविष सम ॥ ०११ ॥
४० उोगपव

ु ।
ते ां देवाः सगवा ऋषय महाते
सादयि चेाणी नषाय दीयताम ् ॥ ०१२ ॥

इाििशो नषो देवराजो महाितः ु ।


 े वरविणनी ॥ ०१३ ॥
वृणोियं वरारोहा भतृ

एवमु े त ु सा देवी बाम ृ सरम ।्


ु 
उवाच दती दीना बृहितिमदं वचः ॥ ०१४ ॥

नाहिमािम नषं पितमा तं भमु ।्


शरणागताि ते ंािह मां महतो भयात ् ॥ ०१५ ॥

बृहितवाच ॥

शरणागतां न जेयिमािण मम िनितम ।्


धमां धमशीलां च न जे ामिनिते ॥ ०१६ ॥

नाकाय कतिु मािम ाणः सिशेषतः ।



तु धमा सशीलो जानमानशासनम ् ॥ ०१७ ॥


नाहमेतिरािम गं वै सरोमाः ।
ु गीतं णा ूयतािमदम ् ॥ ०१८ ॥
अिंाथ परा

न त बीजं रोहित बीजकाले ; न चा वष वष ित वष काले ।


भीतं पं ददाित शवे ; न सोऽरं लभते ाणिमन ् ॥ ०१९ ॥

मोघमं िवित चाचेताः ; गाोकायित नचेः ।


भीतं पं ददाित यो वै ; न त हं ितगृि देवाः ॥ ०२० ॥

मीयते चा जा काले ; सदा िववासं िपतरोऽ कुवत े ।


भीतं पं ददाित शवे ; सेा देवाः हर वम ् ॥ ०२१ ॥
अाय ०१२ ४१

एतदेव ं िवजानै न दाािम शचीिममाम ।्


इाण िवतु ां लोके श मिहष ियाम ् ॥ ०२२ ॥

अा िहतं भवे मम चािप िहतं भवेत ।्


ियतां तरु ेा न िह दााहं शचीम ् ॥ ०२३ ॥

श उवाच ॥

अथ देवामेवागु मिरसां वरम ।्


ु त ु भवेय बृहते ॥ ०२४ ॥
कथं सनीतं

बृहितवाच ॥

नषं याचतां देवी िकिालारं शभु ा ।


इाणीिहतमेति तथााकं भिवित ॥ ०२५ ॥

बिवकरः कालः कालः कालं नियित ।


दिप तो बलवांािप नषो वरसंयात ् ॥ ०२६ ॥

श उवाच ॥

ततेन तथोे त ु ीता देवामवु न ।्


ािदम ु ं ते िहतं सविदवौकसाम ् ॥ ०२७ ॥

एवमेतिजे देवी चेय ं साताम ् ॥ ०२७ ॥


ततः समा इाण देवाः सािपरोगमाः ।
ऊचवु चनमा लोकानां िहतकाया ॥ ०२८ ॥

या जगिददं सव धृत ं ावरजमम ।्


४२ उोगपव

एकपिस सा च ग नषं ित ॥ ०२९ ॥

िं ामिभकाम िवनिशित पािथ वः ।


नषो देिव श सरैु यमवाित ॥ ०३० ॥

एवं िविनयं कृ ा इाणी कायिसये ।


अगत सीडा नषं घोरदशनम ् ॥ ०३१ ॥

ा तां नषािप वयोपसमिताम ।्


समत ाा कामोपहतचेतनः ॥ ०३२ ॥

अाय ०१३
श उवाच ॥

अथ तामवीा नषो देवरादा ।


याणामिप लोकानामहिमः शिु चिते ॥ ००१ ॥

भज मां वरारोहे पिते वरविणिन ॥ ००१ ॥

एवम ु ा त ु सा देवी नषेण पितता ।


ावेपत भयोिा वाते कदली यथा ॥ ००२ ॥

नम सा त ु ाणं कृ ा िशरिस चािलम ।्


देवराजमथोवाच नषं घोरदशनम ् ॥ ००३ ॥

कालिमाहं ल ं ु िकिः सरेु र ।


न िह िवायते शः ाः िकं वा  वा गतः ॥ ००४ ॥
अाय ०१३ ४३

तमेत ु िवाय यिद न ायते भो ।


ततोऽहं ामपु ाे समेतवीिम ते ॥ ००५ ॥

ु ः स इाया नषः ीितमानभूत ् ॥ ००५ ॥


एवम

नष उवाच ॥

एवं भवत ु सोिण


ु यथा मामिभभाषसे ।
ाा चागमनं काय समेतदनरेु ः ॥ ००६ ॥

श उवाच ॥

नषेण िवसृा च िनाम ततः शभु ा ।


बृहितिनके तं सा जगाम च तपिनी ॥ ००७ ॥

ु च वचो देवाः सािपरोगमाः


ताः सं ु ।
मयामासरेु कााः शाथ राजसम ॥ ००८ ॥

देवदेवने स िवनु ा भिवनु ा ।


ऊच ु ैनं समिु ा वां वािवशारदाः ॥ ००९ ॥


हािभभूतो वै शः सरगणेरः ।
 ो जगतः भःु ॥ ०१० ॥
े पूवज
गित नं देवश

ु मपु जिमवान ् ॥ ०१० ॥


राथ सवभतू ानां िव

ीयािहते वृ े वासवो हया ।



वृतः सरगणे  मों त िविनिदश ॥ ०११ ॥

ु ा देवानां िवरु वीत ।्


तेषां तचनं 
४४ उोगपव

मामेव यजतां शः पावियािम विणम ् ॥ ०१२ ॥

ु न हयमेधने मािमा पाकशासनः ।


पये
ु ित देवानािममकुतोभयः ॥ ०१३ ॥
पनरे

कमिभ नषो नाशं याित मितः ।


किालिममं देवा मष यमतिताः ॥ ०१४ ॥

ु ा िवोः शभु ां सां तां वाणीममृतोपमाम ।्




ततः सव सरगणाः सोपाायाः सहिष िभः ॥ ०१५ ॥

य शो भयोिं देशमपु चमःु ॥ ०१५ ॥


तामेधः समहाहे  महानः ।
ववृत े पावनाथ वै हापहो नृप ॥ ०१६ ॥

िवभ हां त ु वृषे ु च नदीष ु च ।


पवतषे ु पृिथां च ीष ु च ैव यिु धिर ॥ ०१७ ॥

संिवभ च भूतषे ु िवसृ च सरेु रः ।


िवरः पूतपाा च वासवोऽभवदावान ् ॥ ०१८ ॥

अकं नषं ानाा च बलसूदनः ।


तेजों सवभतू ानां वरदाना ःसहम ् ॥ ०१९ ॥

ततः शचीपितवरः पनरेु व नयत ।


अयः सवभतू ानां कालाकाी चचार ह ॥ ०२० ॥

ने त ु ततः शे शची शोकसमिता ।



हा शे ित तदा देवी िवललाप सःिखता ॥ ०२१ ॥
अाय ०१४ ४५


यिद दं यिद तं गरवोिषता यिद ।

 मेवा सं यि वा मिय ॥ ०२२ ॥
एकभतृ

ु चेमामहं िदां वृाम


पयां ु रायणे ।
देव रािं नमािम िसतां मे मनोरथः ॥ ०२३ ॥

यता च िनशां देवीमपु ाितत त सा ।


पिततााेन सोपिु तमथाकरोत ् ॥ ०२४ ॥

याे देवराजोऽसौ तं देश ं दशय मे ।


इाहोपिु तं देवी सं सेन यताम ् ॥ ०२५ ॥

अाय ०१४
श उवाच ॥

अथ ैनां िपण साीमपु ाितपिु तः ।


तां वयोपसंपां ा देवीमपु िताम ् ॥ ००१ ॥

इाणी संा सा संप ू ैनामपृत ।


इािम ामहं ात ं ु का ं ूिह वरानन े ॥ ००२ ॥

उपिु तवाच ॥

उपिु तरहं देिव तवािकमपु ागता ।


दशन ं च ैव संाा तव सेन तोिषता ॥ ००३ ॥

ु ा च यमेन िनयमेन च ।
पिततािस य
४६ उोगपव

दशियािम ते शं देव ं वृिनषूदनम ् ॥ ००४ ॥


िमेिह भं ते से सरसमम ् ॥ ००४ ॥

श उवाच ॥

ततां ितां देवीिमाणी सा समगात ।्


देवारयाित पवतां बंतः ॥ ००५ ॥

िहमवमित उरं पामागमत ् ॥ ००५ ॥

समु ं च समासा बयोजनिवृतम ।्


आससाद महाीपं नानाुमलतावृतम ् ॥ ००६ ॥

तापयरो िदं नानाशकुिनिभवृत म ।्


शतयोजनिवीण तावदेवायतं शभु म ् ॥ ००७ ॥

त िदािन पािन पवणािन भारत ।


षदैपगीतािन फुािन सहशः ॥ ००८ ॥

प िभा नालं च िववेश सिहता तया ।



िबसतिवं च तापयततमु ् ॥ ००९ ॥

े पेणावितं भमु ।्
ु ण
तं ा च ससू
सूपधरा देवी बभूवोपिु त सा ॥ ०१० ॥

इं तु ाव चेाणी िवतु ैः पूवक


 मिभः ।
ूयमानतो देवः शचीमाह परंु दरः ॥ ०११ ॥

िकमथ मिस संाा िवात कथं हम ।्


ततः सा कथयामास नष िवचेितम ् ॥ ०१२ ॥
अाय ०१५ ४७

इं िष ु लोके ष ु ा वीयमदाितः ।


दपािव ाा मामवु ाच शततो ॥ ०१३ ॥

उपित मािमित ू रः कालं च कृ तवाम ॥ ०१३ ॥

यिद न ािस िवभो किरित स मां वशे ।


एतेन चाहं संता ाा श तवािकम ् ॥ ०१४ ॥

जिह रौं महाबाहो नषं पापिनयम ् ॥ ०१४ ॥

काशय चाानं दैदानवसूदन ।


ु िवभो देवरां शािध च ॥ ०१५ ॥
तेजः समािह

अाय ०१५
श उवाच ॥

ु ः स भगवाा पनरथावीत
एवम ु ।्
िवम न कालोऽयं नषो बलवरः ॥ ००१ ॥

िवविधत ऋिषिभह ैः क ै भािमिन ।


नीितम िवधाािम देिव तां कतमु हिस ॥ ००२ ॥

ु च ैतया काय नाातं शभु े िचत ।्


गं

गा नषमेकाे वीिह तनममे ॥ ००३ ॥

ऋिषयानेन िदेन मामपु ैिह जगते ।


४८ उोगपव

एवं तव वशे ीता भिवामीित तं वद ॥ ००४ ॥

ु देवराजेन पी सा कमलेणा ।


इा
एवमिथोा त ु जगाम नषं ित ॥ ००५ ॥

नषां ततो ा िवितो वामवीत ।्


ागतं ते वरारोहे िकं करोिम शिु चिते ॥ ००६ ॥

भं मां भज कािण िकिमिस मनििन ।



तव कािण याय तिरे सममे ॥ ००७ ॥


न च ीडा या काया सोिण मिय िवस ।
सेन वै शपे देिव कताि वचनं तव ॥ ००८ ॥

इायवु ाच ॥

यो मे या कृ तः कालमाकाे जगते ।



ततमेव भता मे भिविस सरािधप ॥ ००९ ॥

काय च िद मे येवराजावधारय ।


वािम यिद मे राजियमेतिरिस ॥ ०१० ॥

ु ं ततः ां वशगा तव ॥ ०१० ॥


वां णयसंय

इ वािजनो वाहा हिनोऽथ रथाथा ।



इाहिमहापूव वाहनं ते सरािधप ॥ ०११ ॥


य िवोन   नासराणां न रसाम ् ॥ ०११ ॥

वह ु ां महाराज ऋषयः सता िवभो ।


सव िशिबकया राजेति मम रोचते ॥ ०१२ ॥
अाय ०१५ ४९

नासरेु ष ु न देवषे ु त
ु ो भिवतमु हिस ।
सवषां तेज आद ेन वीयण दशनात ् ॥ ०१३ ॥

ु तः ात ं ु कििदित वीयवान ् ॥ ०१३ ॥


न ते मख

श उवाच ॥

एवमु  ु नषः ात तदा िकल ।


उवाच वचनं चािप सरेु ामिनिताम ् ॥ ०१४ ॥

अपूव वाहनिमदं यों वरविणिन ।


ढं मे िचतं देिव शोऽि वरानने ॥ ०१५ ॥

न वीय भवित यो वाहाुते मनु ीन ।्


अहं तपी बलवाूतभभवभःु ॥ ०१६ ॥

मिय ु े जग ािय सव ितितम ।्


देवदानवगवाः िकं नरोरगरासाः ॥ ०१७ ॥

न मे ु पयााः सव लोकाः शिु चिते ।


चषु ा यं पयािम त तेजो हराहम ् ॥ ०१८ ॥

ताे वचनं देिव किरािम न संशयः ।


सष यो मां वि सव ष यथा ॥ ०१९ ॥

पय माहामाकमृिं च वरविणिन ॥ ०१९ ॥

एवमु ा त ु तां देव िवसृ च वराननाम ।्


िवमान े योजिया स ऋषीियममाितान ् ॥ ०२० ॥
५० उोगपव

अयो बलोपेतो मो वरमदेन च ।


कामवृः स ाा वाहयामास तानृषीन ् ॥ ०२१ ॥

नषेण िवसृा च बृहितमवु ाच सा ।


समयोऽावशेषो मे नषेणहे यः कृ तः ॥ ०२२ ॥

शं मृगय शीं ं भायाः कु मे दयाम ् ॥ ०२२ ॥

बाढिमेव भगवाृहितवाच ताम ।्


न भेतं या देिव नषाचे
ु तसः ॥ ०२३ ॥

न ेष ाित िचरं गत एष नराधमः ।


अधमो महषणां वाहना हतः शभु े ॥ ०२४ ॥

इिं चाहं किरािम िवनाशाया मतःे ।


शं चािधगिमािम मा भ ैं भम ु ते ॥ ०२५ ॥

ततः ा िविधवहाव ु परमं हिवः ।


बृहितमहातेजा देवराजोपलये ॥ ०२६ ॥

ता भगवाेवः यमेव ताशनः ।


ु ं कृ ा सहसारधीयत ॥ ०२७ ॥
ीवेषमत

स िदशः िदश ैव पवतां वनािन च ।


पृिथव चािरं च िवचीयाितमनोगितः ॥ ०२८ ॥

िनमेषारमाेण बृहितमपु ागमत ् ॥ ०२८ ॥

अिवाच ॥

बृहते न पयािम देवराजमहं िचत ।्


अाय ०१६ ५१

आपः शेषाः सदा चापः वेु ं नोहाहम ् ॥ ०२९ ॥

न मे त गितिमरवािण ते ॥ ०२९ ॥

श उवाच ॥


तमवीेवगरपो ु ।
िवश महाते
अिवाच ॥

नापः वेु ं शािम यो मेऽ भिवित ।


शरणं ां पोऽि ि तेऽ ु महाते ु ॥ ०३१ ॥

अोऽितः ममनो लोहमिु तम ।्


तेषां सवगं तेजः ास ु योिनष ु शाित ॥ ०३२ ॥

अाय ०१६
बृहितवाच ॥

ु ं मिस हवाट ् ।
मे सवदवे ानां मख
मः सवभतू ानां गूढरिस सािवत ् ॥ ००१ ॥

ामारेकं कवयामाििवधं पनःु ।


या ं जगेदं सो नयेतु ाशन ॥ ००२ ॥

ु ं नमो िवाः कमिविजतां गितम ।्


कृ ा त
गि सह पीिभः सतु ैरिप च शातीम ् ॥ ००३ ॥
५२ उोगपव

मेवाे हवाहमेव परमं हिवः ।


यजि सैामेव य ै परमारे ॥ ००४ ॥

ु सिमः ।
सृा लोकांीिनमावाह ; ाे काले पचिस पनः
सवा भवनु ु िता ॥ ००५ ॥
सूित ;मेवाे भविस पनः

ु मेव िह ।
ामे जलदानािवत
दहि सवभतू ािन ो िन हायनाः ॥ ००६ ॥

ापो िनिहताः सवािय सविमदं जगत ।्


न तेऽिविदतं िकििष ु लोके ष ु पावक ॥ ००७ ॥

योिनं भजते सव िवशापोऽिवशितः ।


अहं ां वधियािम ा ैम ैः सनातन ैः ॥ ००८ ॥

श उवाच ॥

ु हवाहो भगवािवमः ।
एवं तो
ु मम ् ॥ ००९ ॥
बृहितमथोवाच ीितमााम

दशियािम ते शं समेतवीिम ते ॥ ००९ ॥

िवयापतो विः ससमु ाः सपलाः ।


आजगाम सर गूढो य शततःु ॥ ०१० ॥

अथ तािप पािन िविचरतषभ ।


अपय देव े ं िबसमगतं ितम ् ॥ ०११ ॥

आग च ततूण तमाच बृहतेः ।


ु पताितं भमु ् ॥ ०१२ ॥
अणमु ाेण वपषा
अाय ०१६ ५३

गा देविष गवः सिहतोऽथ बृहितः ।


ु ैः कमिभदव ं तु ाव बलसूदनम ् ॥ ०१३ ॥
पराण

ु हतः श नमिु चदाणया ।


महासरो
शर बल ैव तथोभौ घोरिवमौ ॥ ०१४ ॥

शततो िववध सवाूिषूदय ।


उि विंपय देवष समागतान ् ॥ ०१५ ॥

महे दानवाा लोकााताया िवभो ।


े ोपबृिं हतम ् ॥ ०१६ ॥
अपां फे नं समासा िवतु ज

या वृो हतः पूव देवराज जगते ॥ ०१६ ॥

ं सवभतू षे ु वरेय ई ;या समं िवते न ेह भूतम ।्


या धाय े सवभतू ािन श ; ं देवानां मिहमानं चकथ  ॥ ०१७ ॥

पािह देवालोकां महे बलमािह ु ।


एवं संय ू मान सोऽवधत शन ैः शन ैः ॥ ०१८ ॥


ं च ैव वपरााय बभूव स बलाितः ।
अवी गंु देवो बृहितमपु ितम ् ॥ ०१९ ॥

िकं कायमविशं वो हताो महासरः ु ।



वृ समहाकायो  ं ु लोकािनयेष यः ॥ ०२० ॥

बृहितवाच ॥

ु नषो राजा देविष गणतेजसा ।


मानषो

देवरामनाः सवाो बाधते भृशम ् ॥ ०२१ ॥
५४ उोगपव

इ उवाच ॥

कथं न ु नषो रां देवानां ाप लभम ।्


तपसा के न वा यु ः िकं वीय वा बृहते ॥ ०२२ ॥

बृहितवाच ॥

देवा भीताः शमकामय ; या ं महदैं पदं तत ।्


तदा देवाः िपतरोऽथष य ; गवसघ
ं ा समे सव ॥ ०२३ ॥

गावु षं श त ; ं नो राजा भव भवन


ु गोा ।
तानवीषो नाि श ; आायं तपसा तेजसा च ॥ ०२४ ॥

एवमु ै विधतािप देव ै ; राजाभवषो घोरवीयः ।


ैलोे च ा रां तपिनः ; कृ ा वाहााित लोकाराा ॥ ०२५

ु ; मा ं पयेन षं वै कदािचत ।्


तेजोहरं ििवषं सघोरं
देवा सव नषं भयाता ; न पयो गूढपारि ॥ ०२६ ॥

श उवाच ॥

एवं वदिरसां विरे ; बृहतौ लोकपालः कुबेरः ।



वैवत ैव यमः पराणो ; देव सोमो वणाजगाम ॥ ०२७ ॥

ते वै समाग महेमूच ु ;िदा ाो िनहत ैव वृः ।


िदा च ां कुशिलनमतं च ; पयामो वै िनहतािरं च श ॥ ०२८ ॥

स ताथावितभा शः ; सोदयषारेण ।


राजा देवानां नषो घोरप ; सां दीयतां मे भविः ॥ ०२९ ॥
अाय ०१७ ५५

ते चावु षो घोरपो ; ीिवष िबभीम देव ।


ं चेाजषं पराजये ;ै वयं भागमहाम श ॥ ०३० ॥

इोऽवीवत ु भवानपां पित ;यमः कुबेर महािभषेकम ।्



संाव सहैव तेन ; िरप ं ु जयामो नषं घोरिम ् ॥ ०३१ ॥

ततः शं लनोऽाह भागं ; य मं तव सां किरे ।


तमाह शो भिवताे तवािप ; ऐाो वै भाग एको महातौ ॥ ०३२ ॥

एवं सि भगवाहेः पाकशासनः ।


कुबेरं सवयाणां धनानां च भ ं ु तथा ॥ ०३३ ॥

वैवतं िपतॄणां च वणं चापां तथा ।


आिधपं ददौ शः सृ  वरददा ॥ ०३४ ॥

अाय ०१७
श उवाच ॥

अथ सियान देवराज धीमतः ।


नष वधोपायं लोकपालैः सहैव त ैः ॥ ००१ ॥

तपी त भगवानगः यत ॥ ००१ ॥

े ं िदा वै वधत े भवान ।्


सोऽवीद देव
ु न च ॥ ००२ ॥
िवपिवनाशेन वृासरवधे
५६ उोगपव

िदा च नषो ो देवराारंु दर ।


िदा हतािरं पयािम भवं बलसूदन ॥ ००३ ॥

इ उवाच ॥

ागतं ते महषऽ ु ीतोऽहं दशनाव ।


पामाचमनीयं च गाम च ती मे ॥ ००४ ॥

श उवाच ॥

पूिजतं चोपिवं तमासन े मिु नसमम ।्


पयप
ृ त देवशे ः ो ाणषभम ् ॥ ००५ ॥

एतिदािम भगवमानं िजोम ।


पिरः कथं गाषः पापिनयः ॥ ००६ ॥

अग उवाच ॥

ण ु श ियं वां यथा राजा रावान ।्


गाो राचारो नषो बलदिप तः ॥ ००७ ॥

माता ु वहं नषं पापकािरणम ।्


देवष यो महाभागाथा ष योऽमलाः ॥ ००८ ॥

पः संशयं देव नषं जयतां वर ॥ ००८ ॥

य इमे णा ोा मा वै ोणे गवाम ।्


एते माणं भवत उताहो न ेित वासव ॥ ००९ ॥

नषो नेित तानाह तमसा मूढचेतनः ॥ ००९ ॥


अाय ०१७ ५७

ऋषय ऊचःु ॥

अधम संवृं धम न ितपसे ।


माणमेतदाकं पूव ों महिष िभः ॥ ०१० ॥

अग उवाच ॥

ततो िववदमानः स मिु निभः सह वासव ।


अथ मामृशूि पादेनाधमपीिडतः ॥ ०११ ॥

तेनाभूततेजाः स िनःीक शचीपते ।


ततमहमािवमवोचं भयपीिडतम ् ॥ ०१२ ॥


याूवः कृ तं  िष िभरनितम ।्
अं षयिस वै य मू श ृ ः पदा ॥ ०१३ ॥

यािप मृषीूढ कारासदान ।्


वाहाृ ा वाहयिस तेन गातभः ॥ ०१४ ॥

ु महीतलम ।्
ंस पाप पिरः ीणपयो
दश वष सहािण सप पधरो महान ् ॥ ०१५ ॥

िवचिरिस पूणष ु पनः


ु गमवािस ॥ ०१५ ॥

एवं ो राा स देवराादिरंदम ।


िदा वधामहे श हतो ाणकटकः ॥ ०१६ ॥

ििवपं प पािह लोकाचीपते ।


िजतेियो िजतािमः ूयमानो महिष िभः ॥ ०१७ ॥

श उवाच ॥
५८ उोगपव

ततो देवा भृश ं तु ा महिष गणसंवत


ृ ाः ।
िपतर ैव या भजगा ु रासाथा ॥ ०१८ ॥

गवा देवका सव चारसां गणाः ।


सरांिस सिरतः शैलाः सागरा िवशां पते ॥ ०१९ ॥

उपगावु व िदा वधिस शहु न ।्


हत नषः पापो िदागेन धीमता ॥ ०२० ॥

िदा पापसमाचारः कृ तः सप महीतले ॥ ०२० ॥

अाय ०१८
श उवाच ॥

ततः शः ूयमानो गवारसां गण ैः ।


ऐरावतं समा िपें लण ैयतु म ् ॥ ००१ ॥

पावक महातेजा महिष  बृहितः ।


यम वण ैव कुबेर धन ेरः ॥ ००२ ॥

सवदव ःै पिरवृतः शो वृिनषूदनः ।


गवररोिभ यातिभवनं ु भःु ॥ ००३ ॥

स समे महेाया देवराजः शततःु ।


ु ः पालयामास देवराट ् ॥ ००४ ॥
मदु ा परमया य
अाय ०१८ ५९

ततः स भगवां अिराः समयत ।


े ं समपूजयत ् ॥ ००५ ॥
अथववदे म ै देव

तत ु भगवािनः ः समपत ।


वरं च ददौ त ै अथवािरसे तदा ॥ ००६ ॥

अथवािरसं नाम अिेद े भिवित ।


उदाहरणमेति यभागं च लसे ॥ ००७ ॥

ू भगवानथवािरसं तदा ।
एवं संप
सजयहाराज देवराजः शततःु ॥ ००८ ॥

ू सवािदशानृषािप तपोधनान ।्
संप
इः मिु दतो राजमणापालयजाः ॥ ००९ ॥


एवं ःखमनािमेण सह भायया ।
अातवास कृ तः शूणां वधकाया ॥ ०१० ॥


ना मया काय यिोऽिस महावन े ।
ौपा सह राजे ातृिभ महािभः ॥ ०११ ॥

एवं मिप राजे रां ािस भारत ।


वृ ं हा यथा ाः शः कौरवनन ॥ ०१२ ॥

राचार नषो िापचेतनः ।


अगशापािभहतो िवनः शातीः समाः ॥ ०१३ ॥

एवं तव राानः शवः शसु दू न ।


िं नाशं गिमि कणयधनादयः ॥ ०१४ ॥

ततः सागरपयां भोसे मेिदनीिममाम ।्


६० उोगपव

ातृिभः सिहतो वीर ौपा च सहािभभो ॥ ०१५ ॥

उपाानिमदं शिवजयं वेदसंिमतम ।्


े नीके ष ु ोतं जयिमता ॥ ०१६ ॥
राा ूढ

तांावयािम ां िवजयं जयतां वर ।


ू माना वध े महाानो यिु धिर ॥ ०१७ ॥
संय

ियाणामभावोऽयं यिु धिर महानाम ।्


यधनापराधेन भीमाजनु बलेन च ॥ ०१८ ॥

आानिमिवजयं य इदं िनयतः पठे त ।्


धूतपाा िजतगः स ेहे च मोदते ॥ ०१९ ॥

ु भवेरः ।
न चािरजं भयं त न चापो

नापदं ायाािीघ
मायु िवित ॥ ०२० ॥

सव जयमाोित न कदािचराजयम ् ॥ ०२० ॥

वैशपं ायन उवाच ॥

एवमाािसतो राजा शेन भरतष भ ।


पूजयामास िविधवं धमभतृ ां वरः ॥ ०२१ ॥

ु ा श वचनं कुीपो


 ु यिु धिरः ।

वाच महाबामराजिमदं वचः ॥ ०२२ ॥

भवाण सारं किरित न संशयः ।


त तेजोवधः कायः कण मम संवैः ॥ ०२३ ॥

श उवाच ॥
अाय ०१९ ६१

एवमेतिरािम यथा मां संभाषसे ।


यादिप शािम तिराहं तव ॥ ०२४ ॥

वैशपं ायन उवाच ॥

तत आम कौेयाो मािधपदा ।


जगाम सबलः ीमायधनमिरंदमः ॥ ०२५ ॥

अाय ०१९
वैशपं ायन उवाच ॥

ययु धु ानतो वीरः सातानां महारथः ।


महता चतरु ेण बलेनागािधिरम
ु ् ॥ ००१ ॥

त योधा महावीया नानादेशसमागताः ।


नानाहरणा वीराः शोभयां चिरे बलम ् ॥ ००२ ॥

परध ैिभिडपालैः शितोमरमु रैः ।


शृिपरशु ास ैः करवालै िनमलःै ॥ ००३ ॥

खकामक ु िनयूह ःै शरै िविवध ैरिप ।


त ैलधौत ैः काशिदशोभत वै बलम ् ॥ ००४ ॥

त मेघकाश श ै ैः शोिभत च ।
ु ॥ ००५ ॥
बभूव पं स ै मेघेव सिवतः
६२ उोगपव

अौिहणी िह सेना सा तदा यौिधिरं बलम ।्


िवयादध े राजागरं कुनदी यथा ॥ ००६ ॥

तथ ैवाौिहण गृ चेदीनामृषभो बली ।


धृके तु पागाडवानिमतौजसः ॥ ००७ ॥

मागध जयेनो जारासंिधमहाबलः ।


अौिहय ैव स ै धमराजमपु ागमत ् ॥ ००८ ॥

तथ ैव पाो राजे सागरानूपवािसिभः ।


वृतो बिवध ैयध ैयिु धिरमपु ागमत ् ॥ ००९ ॥

त स ैमतीवासीिलसमागमे ।
ेणीयतरं राजवेु ष ं बलवदा ॥ ०१० ॥

ुपदाभूने ा नानादेशसमागत ैः ।
ु ैः शूरःै पै
शोिभता पष ु ा महारथ ैः ॥ ०११ ॥

तथ ैव राजा मानां िवराटो वािहनीपितः ।


पावतीय ैमहीपालैः सिहतः पाडवािनयात ् ॥ ०१२ ॥

इतेत पाडूनां समाजममु ह ानाम ।्


अौिहय ु स ैव िविवधजसलाः ॥ ०१३ ॥

ु मानाः कुिभः पाडवामहष यन ् ॥ ०१३ ॥


ययु 

तथ ैव धातरा हष समिभवधयन ।्


भगदो महीपालः सेनामौिहण ददौ ॥ ०१४ ॥

ृ म ।्
त चीन ैः िकरात ै कान ैिरव संवत
बभौ बलमनाधृ ं किणकारवनं यथा ॥ ०१५ ॥
अाय ०१९ ६३

तथा भूिरवाः शूरः श कुनन ।


यधनमपु ायातावौिहया पृथृथक ् ॥ ०१६ ॥

कृ तवमा च हािदो भोजाकबलैः सह ।


अौिहय ैव सेनाया यधनमपु ागमत ् ॥ ०१७ ॥


त त ैः पषा ैवनमालाधरैबल  म ।्
अशोभत यथा म ैवन ं ीिडत ैगज ैः ॥ ०१८ ॥

जयथमख ु
ु ााे िससौवीरवािसनः ।
आजमःु पृिथवीपालाः कय इवाचलान ् ॥ ०१९ ॥

तेषामौिहणी सेना बला िवबभौ तदा ।


िवधूयमाना वातेन बपा इवादु ाः ॥ ०२० ॥


सदिण काोजो यवन ै शकै था ।
उपाजगाम कौरमौिहया िवशां पते ॥ ०२१ ॥

त सेनासमावायः शलभानािमवाबभौ ।
स च संा कौरं तैवादध े तदा ॥ ०२२ ॥

तथा मािहतीवासी नीलो नीलायधु ैः सह ।


महीपालो महावीयदि णापथवािसिभः ॥ ०२३ ॥

आवौ च महीपालौ महाबलससं ु वत


ृ ौ।

पृथगौिहणीां ताविभयातौ सयोधनम ् ॥ ०२४ ॥

के कया नरााः सोदयाः प पािथ वाः ।


संहष यः कौरमौिहया समावन ् ॥ ०२५ ॥
६४ उोगपव

इतेत सवषां भूिमपानां महानाम ।्


ितोऽाः समवत वािहो भरतष भ ॥ ०२६ ॥

एवमेकादशावृाः सेना यधन ताः ।


ययु 
ु मानाः कौेयाानाजसमाकुलाः ॥ ०२७ ॥

न हािनपरेु राजवकाशोऽभवदा ।
राां सबलम ु ानां ाधाेनािप भारत ॥ ०२८ ॥

ततः पनदं च ैव कृ ं च कुजालम ।्


तथा रोिहतकारयं मभूिम के वला ॥ ०२९ ॥

अिहं कालकू टं गाकू लं च भारत ।


वारणा वाटधानं च यामनु  ैव पवतः ॥ ०३० ॥


एष देशः सिवीण ः भूतधनधावान ।्

बभूव कौरवेयाणां बलेन ससमाकु लः ॥ ०३१ ॥

ु ं ददश स परोिहतः
त स ैं तथाय ु ।
यः स पाालराजेन ेिषतः कौरवाित ॥ ०३२ ॥

अाय ०२०
वैशपं ायन उवाच ॥

स त ु कौरमासा ुपद परोिहतः


ु ।
सृ तो धृतराेण भीेण िवरेण च ॥ ००१ ॥
अाय ०२० ६५

सव कौशम ु ादौ पृा च ैवमनामयम ।्


ॄ ां मे वामवु ाच ह ॥ ००२ ॥
सवसने ाणेतण

सवभव ििविदतो राजधमः सनातनः ।


वाोपादानहेतो ु वािम िविदते सित ॥ ००३ ॥

ु क िवतु ौ ।
धृतरा पाडु सतावे
तयोः समानं िवणं प ैतृकं ना संशयः ॥ ००४ ॥


धृतरा ये पाे ााः प ैतृकं वस ु ।
ु कथं नाम न ााः प ैतृकं वस ु ॥ ००५ ॥
पाडुपाः

ु यथा ।
एवं गते पाडवेय ैिविदतं वः परा
ृ म ् ॥ ००६ ॥
न ां प ैतृकं ं धातराेण संवत

ाणािकै रपु ाय ैः यतिरनेकशः ।


शेषवो न शिकता नियत ं ु यमसादनम ् ॥ ००७ ॥

ु विधत ं रां बलेन महािभः ।


पन
छनापतं ु ध
ै ातर ा ैः ससौबलैः ॥ ००८ ॥

ु कम तथाय
तदनमतं ु मन ेन वै ।
वािसता महारये वषाणीह योदश ॥ ००९ ॥

सभायां े िशत ैवरैः सहभायथा भृशम ।्



अरये िविवधाः े शाः संाा ैः सदाणाः ॥ ०१० ॥

तथा िवराटनगरे योरगत ैिरव ।


ाः परमसेशो यथा पाप ैमहािभः ॥ ०११ ॥
६६ उोगपव

ते सव पृतः कृ ा तव पूवि किषम ।्


सामैव कुिभः साधिमि कुपवाः ु ॥ ०१२ ॥

तेषां च वृमााय वृ ं यधन च ।


अननु ेतिु महाहि धृतरां सनाः
ु ॥ ०१३ ॥

न िह ते िवहं वीराः कुवि कुिभः सह ।


अिवनाशेन लोक काे पाडवाः कम ् ॥ ०१४ ॥

यािप धातरा हेतःु ािहं ित ।


स च हेतनु  मो बलीयांसथा िह ते ॥ ०१५ ॥


अौिहयो िह स ैव धमप सताः ।
ु मानाः कुिभः तीेऽ शासनम ् ॥ ०१६ ॥
ययु 


अपरे पषााः सहाौिहणीसमाः ।

सािकभमसेन यमौ च समहाबलौ ॥ ०१७ ॥

एकादशैताः पृतना एकत समागताः ।


एकत महाबाबपो धनयः ॥ ०१८ ॥

यथा िकरीटी सेनाः सवाो ितिरते ।


एवमेव महाबावासदेु वो महाितः
ु ॥ ०१९ ॥

बलं च सेनानां िवमं च िकरीिटनः ।



बिमां च कृ  बाु य ु ते को नरः ॥ ०२० ॥

ते भवो यथाधम यथासमयमेव च ।


य ु दातं मा वः कालोऽगादयम ् ॥ ०२१ ॥
अाय ०२१ ६७

अाय ०२१
वैशपं ायन उवाच ॥

त तचनं  ु ा ावृो महाितः


ु ।
ू ैनं यथाकालं भीो वचनमवीत ् ॥ ००१ ॥
संप

िदा कुशिलनः सव पाडवाः सह बावैः ।


िदा सहायव िदा धम च ते रताः ॥ ००२ ॥

िदा च संिधकामाे ातरः कुननाः ।


ु मनसः सह दामोदरेण ते ॥ ००३ ॥
िदा न य

भवता सम ु ं च सवमते  संशयः ।


अिततीं त ु ते वां ायािदित मे मितः ॥ ००४ ॥

असंशयं े िशताे वन े चेह च पाडवाः ।


ाा धमतः सव िपतधु न मसंशयम ् ॥ ००५ ॥

िकरीटी बलवााथ ः कृ ता महाबलः ।


ु े िवषहेत धनयम ् ॥ ००६ ॥
को िह पाडुसतंु य

अिप वधरः साािमतु ाे धनभृ ु त ः ।


याणामिप लोकानां समथ  इित मे मितः ॥ ००७ ॥


भीे वु ित तां धृमाि ममान ।्
यधनं समालो कण वचनमवीत ् ॥ ००८ ॥

न त िविदतं .ोके भूतने के निचत ।्


६८ उोगपव


पने ु पनः
न िकं तेन भािषतेन पनः ु ॥ ००९ ॥

यधनाथ शकुिनूत े िनिजतवारु ा ।


समयेन गतोऽरयं पाडुपो ु यिु धिरः ॥ ०१० ॥

न तं समयमा रािमित प ैतृकम ।्


बलमाि मानां पाालानां च पािथ वः ॥ ०११ ॥

यधनो भयाि दादमतः ।


धमत ु मह कृ ां दावेऽिप च ॥ ०१२ ॥

ु ।
यिद काि ते रां िपतृप ैतामहं पनः
यथाितं कालं तं चर ु वनमािताः ॥ ०१३ ॥

ततो यधनाे वतामकुतोभयाः ।


ु कुयमु ाि के वलम ् ॥ ०१४ ॥
अधािमकािममां बिं

ु 
अथ ते धमम ु िमि पाडवाः ।
ृ य
आसाेमाुेािरि वचो मम ॥ ०१५ ॥

भी उवाच ॥

िकं न ु राधेय वाचा ते कम ततमु हिस ।


एक एव यदा पाथ ः षथाितवािध ु ॥ ०१६ ॥

न चेदवे ं किरामो यदयं ाणोऽवीत ।्


वु ं यिु ध हताेन भियाम पांसकान
ु ् ॥ ०१७ ॥

वैशपं ायन उवाच ॥


धृतरातो भीमनमा सा च ।
संजययानपव ६९

अवभ च राधेयिमदं वचनमवीत ् ॥ ०१८ ॥

अितिमदं वां भीः शांतनवोऽवीत ।्


पाडवानां िहतं च ैव सव जगतथा ॥ ०१९ ॥

िचिया त ु पाथः ेषियािम सयम ।्


स भवाितया पाडवान ेव मािचरम ् ॥ ०२० ॥

स तं सृ  कौरः ेषयामास पाडवान ।्


सभामे समाय सयं वामवीत ् ॥ ०२१ ॥

संजययानपव
अाय ०२२
धृतरा उवाच ॥

ाानाः सय पाडुपा ु


ु ;नपे तािजानीिह गा ।
अजातश ं ु च सभाजयेथा ; िदानघ ाममपु ितम ् ॥ ००१ ॥

सवादेः सय िमः ; कृ ं वासमतदहा िन ।


तेषां शाििवतेऽास ु शीं ; िमोपेतानामपु कािरणां सताम ् ॥ ००२ ॥

नाहं िचय पाडवानां ; िमावृिं कान जापयम ।्


सवा ियं ावीयण ला ; पयाकाषःु पाडवा ममेव ॥ ००३ ॥

दोषं ेषां नािधगे पिर ;िं किेन गहय पाथान ।्


७० संजययानपव

धमाथाां कम कुवि िनं ; सखिया


ु ु
नानि कामान ् ॥ ००४ ॥

घम शीतं िु पासे तथ ैव ; िनां त ोधहष मादम ।्


धृा च ैव या चािभभूय ; धमाथ योगायति पाथाः ॥ ००५ ॥

जि िमेष ु धनािन काले ; न संवासाीयित मैमेषाम ।्


यथाहमानाथ करा िह पाथा ;ेषां ेा नााजमीढ पे ॥ ००६ ॥

अ पापािषमाबे ु ;यधनातरा


ु कणात ।्

तेषां हीमे हीनसखियाणां ; महानां सनयि तेजः ॥ ००७ ॥

उानवीयः सखमेु धमानो ; यधनः सकृु तं मते तत ।्


तेषां भागं य मेत बालः ; शं हत ु जीवतां पाडवानाम ् ॥ ००८ ॥

याजनु ः पदव के शव ; वृकोदरः साकोऽजातशोः ।


ु सृयाािप सव ; परा
माीपौ ु यु ााध ु त दानम ् ॥ ००९ ॥

स ेवकै ः पृिथव ससाची ; गाडीवधा णदु े थः ।


तथा िवःु के शवोऽधृो ; लोकयािधपितमहाा ॥ ०१० ॥


ितेत क म ः परा ;ः सवदवे षे ु वरेय ईः ।
पजघोषावपरौघा ;तसंघािनव शीवेगान ् ॥ ०११ ॥


िदशं दीचीमिप चोराु ;ाडीवधैकरथो िजगाय ।

धनं च ैषामाहरसाची ; सेनानगािलदां
 ैव चे ॥ ०१२ ॥

य ैव देवााडवे ससाची ; गाडीवधा िजगाय सेान ।्


उपाहरनो ु जातवेदसे ; यशो मानं वधयाडवानाम ् ॥ ०१३ ॥

गदाभृतां ना समोऽि भीमा ;ारोहो नाि सम त ।


रथेऽजनु ादारहीनमेन ं ; बाोबले चायतु नागवीयम ् ॥ ०१४ ॥
अाय ०२२ ७१


सिशितः कृ तवैररी ; दहेुरसा धातराान ।्
सदामष बलवा शो ; य ु े जेत ं ु वासवेनािप साात ् ॥ ०१५ ॥

ु तसौ बिलनौ शीहौ ; सिशितौ


सचे ु ातरौ फनु ेन ।

येनौ यथा पिपूगाजौ ु नेह कुिशेताम ् ॥ ०१६ ॥
; माीपौ

ु पाडवानािमहैकः ।
तेषां मे वतमानरी ; धृः
सहामाः सोमकानां बहः ; संाा पाडवानां जयाय ॥ ०१७ ॥

सहोिषतिरताथ वयःः ; शाेयानामिधपो वै िवराटः ।


ु ः पाडवाथ च श ;िधिरं
सह पै ु भ इित तु ं मे ॥ ०१८ ॥

अवा बिलनः के कयेो ; महेासा ातरः प सि ।


ु ािथ नानवसि
के कयेो रामाकामाणा ; य ु पाथान ् ॥ ०१९ ॥

सव च वीराः पृिथवीपतीनां ; समानीताः पाडवाथ िनिवाः ।


शूरानहं भिमतः णोिम ; ीा य ु ांितामराजम ् ॥ ०२० ॥

िगयाया गिनवािसन ; योधाः पृिथां कुलजा िवश


ु ाः ।
ेा नानायधु वीयवः ; समागताः पाडवाथ िनिवाः ॥ ०२१ ॥

पा राजािमत इको ; यिु ध वीरैब िभः समेतः ।


समागतः पाडवाथ महाा ; लोकवीरोऽितवीयतज े ाः ॥ ०२२ ॥

अं ोणादजनु ाासदेु वा ;ृ पाीाेन कृ तं णोिम ।


यं तं कािितमं ारेकं ; स सािकः पाडवाथ िनिवः ॥ ०२३ ॥

अपािताेिदकषका ; सवाहैभिू  मपालैः समेताः ।


तेषां मे सूयि मवातपं ; िया वृत ं चेिदपितं लम ् ॥ ०२४ ॥
७२ संजययानपव

अनीयं यिु ध ममानं ; ाकष तां ेतमं पृिथाम ।्


सवाहं ियाणां िनह ; स कृ रसा ममद ॥ ०२५ ॥


यशोमानौ वधयादवानां ; परािभनिशपु ालं समीके ।
य सव वधयि  मानं ; कषराजमख ु ा नरेाः ॥ ०२६ ॥

तमसं के शवं त मा ; सीवय ु ु े न रथेन कृ म ।्


संावंिे दपितं िवहाय ; िसंहं ा ु मृगा इवाे ॥ ०२७ ॥

यं तीपरसा दीयाु ;दाशंसमानो ैरथे वासदेु वम ।्


सोऽशेत कृ ेन हतः परास ु ;वातने ेवोिथतः किणकारः ॥ ०२८ ॥

परामं मे यदवेदय ; तेषामथ सय के शव ।


ु  कमािण िवो ;गावणे नािधगािम शािम ् ॥ ०२९ ॥
अनरं

न जात ु तारु ः सहेत ; येषां स ादणीवृि िसंहः ।


ु ा कृ ावेकरथे समेतौ ॥ ०३० ॥
वेपते मे दयं भयेन ; 

ु ;ाां सतो
नो चेेरं मबि ु मे िवपरीतचेताः ।
नो चेुय िनदहते ा ;िमािवू दैसेनां यथ ैव ॥ ०३१ ॥

मतो िह मे शसमो धनयः ; सनातनो वृिवीर िवःु ॥ ०३१ ॥

धमारामो ीिनषेधरी ; कुीपः ु पाडवोऽजातशःु ।


यधन ेन िनकृ तो मनी ; नो चेुः दहेातराान ् ॥ ०३२ ॥

नाहं तथा जनु ाासदेु वा ;ीमाािप यमयोवा िबभेिम ।


यथा राः ोधदी सूत ; मोरहं भीततरः सदैव ॥ ०३३ ॥

अलं तपोचयण यु ः ; सोऽयं मानस िसेत ।्


त ोधं सयाहं समीके ; ान े जानृशम भीतः ॥ ०३४ ॥
अाय ०२३ ७३

स ग शीं िहतो रथेन ; पाालराज चमूं परे ।


अजातश ं ु कुशलं  पृःे ; पनः
ु पनः ु ं वदेम ् ॥ ०३५ ॥
ु ीितय

जनादन ं चािप समे तात ; महामां वीयवतामदु ारम ।्


अनामयं मचन ेन पृे ;धृत राः पाडवैः शािमीःु ॥ ०३६ ॥

न त िकिचनं न कुया ;ुीपो ु वासदेु व सूत ।


िय ैषामासम कृ ो ; िवां ैषां कमिण िनयु ः ॥ ०३७ ॥

समानीय पाडवाृयां ; जनादन ं ययु धु ानं िवराटम ।्


अनामयं मचन ेन पृःे ; सवाथा ौपदेयां प ॥ ०३८ ॥

य ाकालं परे ;ं मेथा भारतानां िहतं च ।


 
ताषेथाः सय राजमे ; न मूछय े  भवे यु म ् ॥ ०३९ ॥

अाय ०२३
वैशपं ायन उवाच ॥

रा ु वचनं 
ु ा धृतरा सयः ।
उपं ययौ ु ं पाडवानिमतौजसः ॥ ००१ ॥

स त ु राजानमासा धमाानं यिु धिरम ।्



िणप ततः पूव सूतपोऽभाषत ॥ ००२ ॥

गाविणः सयः सूतसून ु ;रजातशमु वदतीतः ।


७४ संजययानपव

िदा राजंामरोगं पये ; सहायवं च महेकम ् ॥ ००३ ॥

अनामयं पृित ािके यो ; वृो राजा धृतराो मनीषी ।


किीमः कुशली पाडवाो ; धनयौ च माीतनूजौ ॥ ००४ ॥

ु ; सता वीरपी सपा


किृ ा ौपदी राजपी ु ।
मनिनी य च वािस  ;िमाामाारत िकामः ॥ ००५ ॥

यिु धिर उवाच ॥

गावणे सय ागतं ते ; ीतााहं ािभवदािम सूत ।


ु ैः कुशली चाि िवन ् ॥ ००६ ॥
अनामयं ितजान े तवाहं ; सहानज

िचरािददं कुशलं भारत ; ु ा राः कुवृ सूत ।


मे साामहं नरें ; ैव ां सय ीितयोगात ् ॥ ००७ ॥

िपतामहो नः िवरो मनी ; महााः सवधमपपः ।


स कौरः कुशली तात भीो ; यथापूव वृिर कित ् ॥ ००८ ॥

ु ; वैिचवीयः कुशली महाा ।


किाजा धृतराः सपो
महाराजो बािकः ाितपेयः ; कििाुशली सूतपु ॥ ००९ ॥

स सोमदः कुशली तात कि ;ूिरवाः ससंधः शल ।


ु कृ प िवो ; महेासाः किदेतऽे रोगाः ॥ ०१० ॥
ोणः सप

ु तमाः पृिथाम ।्
ु त ां म
महाााः सवशाावदाता ; धनभृ
किानं तात लभ एते ; धनभृु त ः किदेतऽे रोगाः ॥ ०११ ॥

सव कुः ृहयि सय ; धनध ु रा ये पृिथां यवु ानः ।


येषां राे िनवसित दशनीयो ; महेासः शीलवाोणपः ु ॥ ०१२ ॥
अाय ०२३ ७५

ु कुशली तात कि ;हााो राजपो


वैयापः ु ःु ।
ु ययु 
कणऽमाः कुशली तात कि ;यु ोधनो य मो िवधेयः ॥ ०१३ ॥

ियो वृा भारतानां जनो ; महानो दासभाया सूत ।


वः पाु भािगन ेया भिगो ; दौिहा वा किदलीकाः ॥ ०१४ ॥

किाजा ाणानां यथाव ;वतत े पूवव ात वृिम ।्


किायाामकाातराो ; िजातीनां सय नोपहि ॥ ०१५ ॥

किाजा धृतराः सपु ; उपेते ाणाितमाै ।


कि हेतोिरव वभतू ; उपेते तेष ु स ूनवृिम ् ॥ ०१६ ॥

ु ं जानां िविहतं िवधाा ।


एतोितमं जीवलोके ; श
ते चेोभं न िनयि माः ; कृ ो नाशो भिवता कौरवाणाम ् ॥ ०१७

ु षते वृिममावग ।
ु ; बभू
किाजा धृतराः सपो
कि भेदने िजजीिवषि ; सु ू पा द ैकिमाः ॥ ०१८ ॥

कि पापं कथयि तात ; ते पाडवानां कुरवः सव एव ।


किा दस ु घ
ं ामेता ;रि पाथ  यधु ां णेतःु ॥ ०१९ ॥


मौवभजािहता ु रण
तात ; दोधूयमान ेन धनध े ।
ु ानियघोषा
गाडीवम ु ;निजगािदनरि ु ॥ ०२० ॥

न पयं किदहं पृिथां ; तु ं समं वािधकमजनु ेन ।



य ैकषििन िशताीधाराः ; सवाससः संमतो हवापः ॥ ०२१ ॥

गदापािणभमसेनरी ; वेपयस ु घ
ं ाननीके ।
नागः िभ इव नलास ु ; चते किदेन ं रि ॥ ०२२ ॥
७६ संजययानपव

ु सहदेवः किला ;मागतानजयकू रे ।


माीपः
वामेनािणेन ैव यो वै ; महाबलं किदेन ं रि ॥ ०२३ ॥

उयं नकुलः ेिषतो वै ; गावणे सय पयते ।


िदशं तीच वशमानये ; माीसतंु किदेन ं रि ॥ ०२४ ॥

ु िते घोषयाागतानाम ।्
अाभवो ैतवन े य आसी ;म
य मावु शं याता ;नमोचयीमसेनो जय ॥ ०२५ ॥

ु भीमसेन चे ।
अहं पादजनु मरं ; माीपौ
गाडीवभृस ु घ ु
ं ानद ; ागमिदेन ं रि ॥ ०२६ ॥

न कमणा साधनु ैके न नून ं ; कत ु शं भवतीह सय ।


सवाना पिरजेत ं ु वयं चे ; शुमो धृतरा पमु ् ॥ ०२७ ॥

अाय ०२४
सय उवाच ॥

यथाहस े पाडव तथ ैव ; कुुे जनं च पृिस ।


अनामयाात मनिने ; कुेाृिस पाथ  यांम ् ॥ ००१ ॥

सेव वृाः साधवो धातराे ; सेव पापाः पाडव त िवि ।


दािपोािप िह धातराः ; कुतो दाया.ोपयेाणानाम ् ॥ ००२ ॥


याकं वततऽे सौ न ध  ;मुधेष ु ुधव साध ु ।
िमु ाृतराः सपोु ; यु ािषाधवृु ानसाधःु ॥ ००३ ॥
अाय ०२५ ७७


न चानजानाित भृश ं च तते ; शोचः िवरोऽजातशो ।
णोित िह ाणानां समे ; िमोहः पातके ो गरीयान ् ॥ ००४ ॥

रि त ु े च िजो यधु ां णेतःु ।


ु ं नरदेव समे ; य
ु ृ े िभशशे ; गदापािणं भीमसेन ं रि ॥ ००५ ॥
सम

माीसतौु चािप रणािजमे ; सवा िदशः संपतौ रि ।


सेनां वष ौ शरवषरजं ; महारथौ समरे कौ ॥ ००६ ॥

न ेव मे पषु राज ;नागतं ायते यिवम ।्


ं चेिदमं सवधमपपः ; ाः े शं पाडव कृ पम ् ॥ ००७ ॥

मेवतै वमत भूयः ; समीकुयाः याजातशो ।


न कामाथ संजेयिु ह धम ; पाडोः सताः
ु सव एवेकाः ॥ ००८ ॥

मेवतै याजातशो ; शमं कुया येन शमायु ु े।


धातरााः पाडवाः सृया ; ये चाे पािथ वाः संिनिवाः ॥ ००९ ॥

यावीृतराो िनशाया ;मजातशो वचनं िपता ते ।


ु राज ;मे तां वाचिममां िनबोध ॥ ०१० ॥
सहामाः सहप

अाय ०२५
यिु धिर उवाच ॥

समागताः पाडवाः सृया ; जनादनो ययु धु ानो िवराटः ।


७८ संजययानपव

ु ; गावणे ूिह तूतपु ॥ ००१ ॥


ये वां धृतराानिशं

सय उवाच ॥

अजातश ं ु च वृकोदरं च ; धनयं मावतीसतौ ु च।


आमये वासदेु व ं च शौिरं ; ययु धु ानं चेिकतानं िवराटम ् ॥ ००२ ॥

ु पाष तं यासेिनम ।्


पाालानामिधपं च ैव वृं ; धृं
े ां मदीयां ; वािम यां भूितिमुणाम ् ॥ ००३ ॥
सव वाचं णतु म

शमं राजा धृतराोऽिभन ;योजयरमाणो रथं मे ।



सातृपजन रा ;ोचतां पाडवानां शमोऽ ु ॥ ००४ ॥

सवधम ः समपु ते ाः  पाथाः ; ान ेन मादवने ाजवने ।


जाताः कुले अनृशस ं ा वदाा ; ीिनषेधाः कमणां िनयाः ॥ ००५ ॥

ु ते कम य
न य ु ास ु हीनं ; सं िह वाशं भीमसेनाः ।
उासते निबव ;े वे यवेििषं वः ॥ ००६ ॥

सवयो यते य कृ ः ; पापोदयो िनरयोऽभावसंः ।


कुयाात ु कम जान ;राजयो य समो जय ॥ ००७ ॥

ु सदो
ते वै धा य ैः कृ तं ाितकाय ; ये वः पाः ु बावा ।
उपु ं जीिवतं संजेय ु ;तः कुणां िनयतो वै भवः ात ् ॥ ००८ ॥


ते चेुननशा  पाथा ; िननीय सवािषतो िनगृ ।
ु ा ;ीवं ाितवधे न साध ु ॥ ००९ ॥
समं वीिवतं मृना

ु ।्
ु ाह के शवेन ; सचेिकतानााष तबागान
को ेव य
ससाकीिषहेत जेत ं ु ; लािप देवािचवाहेान ् ॥ ०१० ॥
अाय ०२६ ७९

को वा कुोणभीािभगा ु ;नाा शकृ पािदिभ ।



रणे सोढंु िवषहेत राज ;ाधेयगाह भूिमपालैः ॥ ०११ ॥


महलं धातरा राः ; को वै शो हमीयमाणः ।
सोऽहं जये च ैव पराजये च ; िनःेयसं नािधगािम िकित ् ॥ ०१२ ॥

ु पाथाः ।
कथं िह नीचा इव दौुलेया ; िनधमाथ कम कुय
सोऽहं सा णतो वासदेु व ं ; पाालानामिधपं च ैव वृम ् ॥ ०१३ ॥

कृ तािलः शरणं वः पे ; कथं ि ाुसृयानाम ।्


न ेव ते वचनं वासदेु वो ; धनयो वा जात ु िकि कुयात ् ॥ ०१४ ॥

ाणानादौ यामानः कुतोऽ ;देतिाधनाथ वीिम ।



एताो भीपरोगम ; मतं यः शाििरहोमा ात ् ॥ ०१५ ॥

अाय ०२६
यिु धिर उवाच ॥

ु िै षण येन य
कां न ु वाचं सय मे णोिष ; य ु ािभेिष ।
अय ु ं वै तात य
ु ारीयः ; का जात ु य ु ते सूत ॥ ००१ ॥

अकुवतेषु सय ; िसेो मनसा यं यिमेत ।्


ु ा यघीयः ॥ ००२ ॥
न कम कुयाििदतं ममैत ;द य

कुतो य ु म ।्
ु ं जात ु नरः जान ;ो दैवशोऽिभवृणीत य
सखु ैिषणः कम कुवि पाथा ; धमादहीनं य लोक पम ् ॥ ००३ ॥
८० संजययानपव


कमदयं सखमाशं समानः ; कृ ोपायं ततः कम ःखम ।्
ु िु विजघांस
सखे ु
ु ःखं ; य इियाणां ीितवशानगामी ॥ ००४ ॥

ु ोऽनकरोित
कामािभा शरीरं नोित ; यया य ु ःखम ् ॥ ००४ ॥

यथेमान सिमतेजसो ; भूयो बलं वधत े पावक ।


कामाथ लाभेन तथ ैव भूयो ; न तृते सिप षेवाििरः ॥ ००५ ॥

संपयेम ं भोगचयं महां ; सहाािभधृत रा राः ॥ ००५ ॥

नाेयसामीरो िवहाणां ; नाेयसां गीतशं णोित ।


नाेयसः सेवते मागा ; चाेयांनले ु पनािन ॥ ००६ ॥

नाेयसः ावरानवे ; कथं ांणदु  े ु ः ।


अैव च ादवधूय एष ; कामः शरीरे दयं नोित ॥ ००७ ॥

यं राजा िवषमः परेष ु ; साममिित त साध ु ।


यथानः पयित वृमेव ; तथा परेषामिप सोऽपु ैित ॥ ००८ ॥

आसमिं त ु िनदाघकाले ; गीरके गहन े िवसृ ।


यथा वृं वायवु शेन शोचे ;ेम ं ममु 
ु ःु िशिशरपाये ॥ ००९ ॥

ा ैय धृतराोऽ राजा ; लालते सय क हेतोः ।


गृ बिु मनाजव े रतं ; पंु मं मूढममिणं त ु ॥ ०१० ॥

अनाः सातम वाचं ; सयोधनो ु िवरावम ।



सत ु
राजा धृतराः िय ैषी ; संबमानो िवशतेऽधममवे ॥ ०११ ॥

मेधािवनं थ कामं कुणां ; बतु ं वािमनं शीलवम ।्


सूत राजा धृतराः कुो ; न सोऽरिरं पकाातु ् ॥ ०१२ ॥
अाय ०२६ ८१

मान आकाम चेः ; संरिणाथ धमाितग ।



भािषणो मवशान ु
ग ; कामानो दो भावन ॥ ०१३ ॥

अन ेयाेयसो दीघमो ;िमुहः सय पापबे ु ः।



सत राजा धृतराः िय ैषी ; पयमानः जहामकामौ ॥ ०१४ ॥

तदैव मे सय दीतोऽभू ;ो चेुनागतः ादभावः ।


काां वाचं िवरो भाषमाणो ; न िवते धृतरााशंसाम ् ॥ ०१५ ॥

ु दा अवत बिं
य ु ; कृ ं कु तदााजगाम ।
यावामवत त ; तावेषां रावृिबभवू ॥ ०१६ ॥

तदथ  िनबोध मेऽ ; ये मिणो धातरा सूत ।


ःशासनः शकुिनः सूतपो
ु ; गावणे पय संमोहम ॥ ०१७ ॥

सोऽहं न पयािम परीमाणः ; कथं ि ाुसृयानाम ।्


आ ैय धृतराः परेः ; ािजते िवरे दीघौ ॥ ०१८ ॥

ु ; महारामसपं पृिथाम ।्
आशंसते वै धृतराः सपो
तिमः के वलं नोपलो ; अासं मतं मतेऽथ म ् ॥ ०१९ ॥

यण मते पारणीयं ; यु े गृहीतायधु मजनु ेन ।


ु महाि ; कथं कण नाभवीप एषाम ् ॥ ०२० ॥
ु ािन परा
आसं य


कण जानाित सयोधन ; ोण जानाित िपतामह ।
ु रः ॥ ०२१ ॥
अे च ये कुरव सि ; यथाजनु ाापरो धनध

जानेत े कुरवः सव एव ; ये चाे भूिमपालाः समेताः ।


यधनं चापराधे चर ;मिरंदमे फनु ेऽिवमान े ॥ ०२२ ॥
८२ संजययानपव

तेनाथ बं मते धातराः ; शं हत ु पाडवानां ममम ।्


िकरीिटना तालमाायधु ने ; तेिदना संयगु ं त गा ॥ ०२३ ॥

गाडीविवािरतशमाजा ;ववाना धातराा िये ।


ु चेीमसेन वेगा ;यु ोधनो मते िसमथ म ् ॥ ०२४ ॥

इोऽेतोहेात हत ु ;मैय नो जीवित भीमसेन े ।


धनये नकुले च ैव सूत ; तथा वीरे सहदेव े मदीये ॥ ०२५ ॥

ु ; वृो राजा सह पेु ण सूत ।


स चेदते ां ितपेत बिं
एवं रणे पाडवकोपदधा ; न नयेयःु सय धातरााः ॥ ०२६ ॥

जानािस ं े शमास ु वृ ं ; ां पूजययाहं मेयम ।्


यााकं कौरवैभतू  पूव ; या नो वृिधातर ाे तदासीत ् ॥ ०२७ ॥

अािप त तथ ैव वततां ; शािं गिमािम यथा मा ।


इे भवत ु ममैव रां ; सयोधनो
ु यत ु भारताः ॥ ०२८ ॥

अाय ०२७
सय उवाच ॥

धम िना पाडव ते िवचेा ; लोके तु ा यते चािप पाथ  ।


महाावं जीिवतं चािनं ; संपय ं पाडव मा िवनीनशः ॥ ००१ ॥

ु ा ;ये त
न चेागं कुरवोऽ य ु मजातशो ।
ु ने राम ् ॥ ००२ ॥
भ ैचयामकवृिराे ; ेयो मे न त ु य
अाय ०२७ ८३

अकालं जीिवतं यनेु ; महाावं िनःखं चलं च ।


ु ; ताापं पाडव मा साषः ॥ ००३ ॥
भूय तयसो नानपं

ु सज एव ; धम ये िवमूलं नरे ।


कामा मनं

पूव नराृितमाििन.ण ;ोके शंसां लभतेऽनवाम ् ॥ ००४ ॥

िनबनी थ तृहे पाथ  ; तामेषतो बाते धम एव ।


ु ; कामे गृो हीयतेऽथानरोधात
धम त ु यः वृणीते स बः ु ् ॥ ००५ ॥

ु ं ; महातापः सिवतेव भाित ।


धम कृ ा कमणां तात म
हान ेन धम महीमपीमां ; ला नरः सीदित पापबिःु ॥ ००६ ॥

वेदोऽधीतिरतं चय ; य ैिरं ाणे दम ।्


ु ः ॥ ००७ ॥
परं ानं ममान ेन भूय ; आा दो वष पूग ं सखे


सखिये सेवमानोऽितवेलं ; योगाासे यो न करोित कम ।

िवये हीनसखोऽितवे ु ः ॥ ००८ ॥
लं ; ःखं शेत े कामवेगण


एवं पनरथ चयासो ; िहा धम यः करोधमम ।्
अधरलोकाय मूढो ; िहा देहं तते े मः ॥ ००९ ॥

न कमणां िवणाशोऽमु ; पयानां


ु वाथ वा पापकानाम ।्
पूव कतगु  ु
 ित पयपापं ु
; पाेतदनयाे
व कता ॥ ०१० ॥

ायोपेत ं ाणेो यदं ; ापूत ं गरसोपपम ।्


अाहायष ू मदिणेष ु ; तथापं कम िवायते ते ॥ ०११ ॥

इह े े ियते पाथ  काय ; न वै िकििते े कायम ।्


कृ तं या पारलों च काय ; पयं ु महिरनशमु ् ॥ ०१२ ॥
८४ संजययानपव

जहाित मृ ं ु च जरां भयं च ; न िु पासे मनसाियािण ।


न कत ं िवते त िकं िच ;द वै इियीणनाथात ् ॥ ०१३ ॥

एवंपं कमफलं नरे ; माावता दय ियेण ।


ु ौ मा हासीिराय ॥ ०१४ ॥
स ोधजं पाडव हष जं च ; लोकावभ

अं गा कमणां या शंसा ; सं दमाजवमानृशं म ।्


ु ः ॥ ०१५ ॥
अमेधो राजसूयथेः ; पापां कमणो मा पनगा

तेदवे ं देशपेण पाथाः ; किरं कम पापं िचराय ।


िनवसं वष पूगान ेष ु ; ःखं वासं पाडवा धमहत
े ोः ॥ ०१६ ॥


अे योजिया परा ;दााधीनं यलं ते तदासीत ।्
िनं पाालाः सिचवावेम े ; जनादनो ययु धु ान वीरः ॥ ०१७ ॥

मो राजा रथः सपः ु ; हािरिभः सह पै ु िवराटः ।


ु ु
राजान ये िविजताः परा ;ामेव ते संयेयः समाः ॥ ०१८ ॥

ु तो वासदेु वाजनु ााम ।्


महासहायः तपलः ; परृ
वरािनिषतो रमे ; न ेथा धातरा दप म ् ॥ ०१९ ॥

बलं काधिया पर ; िनजााशिया सहायान ।्


ु से पाडव हीनकालम ् ॥ ०२० ॥
िन काष पूगान ेष ु ; ययु 

ु मानो ; अधमो वा भूितपथाप ैित ।


अो वा पाडव य

ावाा बमानोऽिप धम ; संराा सोऽिप भूतरे प ैित ॥ ०२१ ॥

ु ;न  संराम चकथ  पापम ।्


नाधम ते धीयते पाथ  बि
अा िकं तारणं य हेतोः ; ािवं कम िचकीष सीदम ् ॥ ०२२ ॥

अािधजं कटुकं शीष रोगं ; यशोमषु ं पापफलोदयं च ।


अाय ०२८ ८५

सतां पेय ं य िपबसो ; म ं ु महाराज िपब शा ॥ ०२३ ॥


पापानबं को न ु तं कामयेत ; मैव ते ायसी नोत भोगाः ।
य भीः शांतनवो हतः ा ; ोणः सहपो ु हतः ात ् ॥ ०२४ ॥

कृ पः शः सौमदििवकण ; िविवंशितः कणयधनौ च ।


एताा कीशं तख ु ं ा ;िेथादनूु िह पाथ  ॥ ०२५ ॥

लापीमां पृिथव सागराां ; जरामृ ू न ैव िह ं जाः ।



ियािये सखःखे ु ं कु ॥ ०२६ ॥
च राज ;ेव ं िवा ैव य

ु ं कम िचकीषिस म ।्
ं 
अमाानां यिद काम हेतो ;रेवय
अपामेः संदाय मेो ; मा गां वै देवयानाथोऽ ॥ ०२७ ॥

अाय ०२८
यिु धिर उवाच ॥

असंशयं सय समेत ;म वरः कमणां यमा ।


ाा त ु मां सय गहय
े ं ; यिद धम यधम चरािम ॥ ००१ ॥

याधम धमपािण िब ;मः कृ ो यतेऽधमपः ।


ु ॥ ००२ ॥
तथा धम धारयमपं ; िवांसं संपयि बा

एवमेतावापिद िलमेत ;माधम वृििनौ भजेताम ।्


आं िलं य त माण ;मापम सय तं िनबोध ॥ ००३ ॥
८६ संजययानपव

ायां त ु कृ तौ येन कम ; िनादयेरीेिहीनः ।


कृ ितापिद वतमान ; उभौ ग भवतः सय ैतौ ॥ ००४ ॥

अिवलोपिमतां ाणानां ; ायिं िविहतं यिधाा ।


आपथाकमस ु वतमाना ;िकमाय गहयते ॥ ००५ ॥

मनीिषणां तिवेदनाय ; िवधीयते स ु वृिः सदैव ।


अाणाः सि त ु ये न वैाः ; सवेदं साध ु मेत तेः ॥ ००६ ॥

तदथा नः िपतरो ये च पूव ; िपतामहा ये च तेः परेऽे ।


 ैिषणो ये च िह कम चु ;नातो नाि नाीित मे ॥ ००७ ॥

यििदेतिमां पृिथां ; येवानां िदशानां पर ।


ाजापं ििदवं लोकं ; नाधमतः सय कामये तत ् ॥ ००८ ॥

धमरः कुशलो नीितमांा ;पु ािसता ाणानां मनीषी ।



नानािवधां ैव महाबलां ; राजभोजाननशाि कृ ः ॥ ००९ ॥

यिद हं िवसृजामग ; य ु मानो यिद जां धमम ।्


महायशाः के शववीत ु ; वासदेु वूभयोरथ कामः ॥ ०१० ॥

शैन ेया िह च ैकााका ; वायभोजाः कौकुराः सृया ।


ु ; िनगृ शूदो
उपासीना वासदेु व बिं ु नयि ॥ ०११ ॥

ु नादयो वै ; कृ णीताः सव एवेकाः ।


वृका से
मनिनः सपरामा ; महाबला यादवा भोगवः ॥ ०१२ ॥

कायो बःु ियम ु मां गतो ; ला कृ ं ातरमीिशतारम ।्


य ै कामाष ित वासदेु वो ; ीाये मेघ इव जाः ॥ ०१३ ॥

ईशोऽयं के शवात भूयो ; िवो ेन ं कमणां िनयम ।्


अाय ०२९ ८७


िय नः साधतम कृ ो ; नाितमे वचनं के शव ॥ ०१४ ॥

अाय ०२९
वासदेु व उवाच ॥

अिवनाशं सय पाडवाना ;िमाहं भूितमेषां ियं च ।



तथा राो धृतरा सूत ; सदाशंस े बप वृिम ् ॥ ००१ ॥

कामो िह मे सय िनमेव ; नाय


ू ां ताित शातेित ।
रा िह ियमेतणोिम ; मे च ैताडवानां समथ म ् ॥ ००२ ॥


सरा शमो िह नून ं ; दिशतः सय पाडवेन ।
ु ; कादेषां कलहो ना मूत ् ॥ ००३ ॥
यिृो धृतराः सपः

तं धम िवचरयेह ; म जानािस यिु धिरा ।


अथो काय पाडव ; उािहनः पूरयतः कम ॥ ००४ ॥

यथाातमावसतः कुटु ं ; पराकााध


ु ु िवलोपमा ॥ ००४ ॥

अििधौ वतमान े यथाव ;ावचा मतयो ाणानाम ।्


कमणाः िसिमेके पर ; िहा कम िवया िसिमेके ॥ ००५ ॥


नाभानो भभो तृ े ;िानपीह िविदतं ाणानाम ् ॥ ००५ ॥

या वै िवाः साधयीह कम ; तासां फलं िवते न ेतरासाम ।्


तेह वै फलं त ु कम ; पीोदकं शाित तृयातः ॥ ००६ ॥
८८ संजययानपव

सोऽयं िविधिविहतः कमण ैव ; ततत े सय त कम ।


त योऽमणः साध ु मे ;ोघं त लिपतं बल ॥ ००७ ॥

कमणामी भाि देवाः पर ; कमण ैवेह वते मातिरा ।


अहोराे िवदधमण ैव ; अतितो िनमदु िे त सूयः ॥ ००८ ॥

मासाधम ासानथ नयोगा ;नतितमा अपु ैित ।


अतितो दहते जातवेदाः ; सिममानः कम कुवजाः ॥ ००९ ॥

अतिता भारिममं महां ; िबभित देवी पृिथवी बलेन ।


अतिताः शीमपो वहि ; संतप यः सवभतू ािन नः ॥ ०१० ॥

अतितो वष ित भूिरतेजाः ; संनादयिरं िदवं च ।


अतितो चय चचार ; ेिमलिभेवतानाम ् ॥ ०११ ॥

ु मनस ियािण ; तेन शः कमणा ैमाप ।


िहा सखं
सं धम पालयमो ; दमं ितितां समतां ियं च ॥ ०१२ ॥

ु म ् ॥ ०१२ ॥
एतािन सवायपु सेवमानो ; देवरां मघवााप म

बृहितचय चचार ; समािहतः संिशताा यथावत ।्


ु ितेियािण ; तेन देवानामगमौरवं सः ॥ ०१३ ॥
िहा सखं

नािण कमणामु भाि ; ािदा वसवोऽथािप िवे ।


यमो राजा वैवणः कुबेरो ; गवयारस शु ाः ॥ ०१४ ॥

चय वेदिवाः िया ; िनषेवमाणा मनु योऽमु भाि ॥ ०१४ ॥

जानिमं सवलोक धम ; ाणानां ियाणां िवशां च ।


स कां जानतां ानवा ;ायसे सय कौरवाथ ॥ ०१५ ॥
अाय ०२९ ८९

आायेष ु िनसंयोगम ; तथामेध े राजसूय े च िवि ।


ु ते धनषा
संय ु वमणा च ; हाण ै रथश ै भूयः ॥ ०१६ ॥

ते चेिदमे कौरवाणामपु ाय ;मिधगेयरु वधेन ैव पाथाः ।


ु षां कृ तं ा ;दाय वृ े भीमसेन ं िनगृ ॥ ०१७ ॥
धमाणं पयमे

ते चेिे कमिण वतमाना ; आपेरिवशेन मृमु ।्


यथाशा पूरयः कम ; तदेषां िनधनं ाशम ् ॥ ०१८ ॥

उताहो ं मसे सवमवे ; राां य ु े वतत े धमतम ।्


अयु े वा वतत े धमतं ; तथ ैव ते वाचिममां णोिम ॥ ०१९ ॥

चातवु  य थमं िवभाग ;मवे ं सय ं च कम ।


िनशाथो पाडवानां कम ; शंस वा िन वा या मिते ॥ ०२० ॥

अधीयीत ाणोऽथो यजेत ; दािदयाीथ मुािन च ैव ।


अापयेाजयेािप याा ;ितहाा िविदतातीेत ् ॥ ०२१ ॥

तथा राजो रणं वै जानां ; कृ ा धमणामोऽथ दा ।



य ैिरा सववदे ानधी ; दाराृ ा पयकृ ृ ् ॥ ०२२ ॥
दावसेहान

वैयोऽधी कृ िषगोरपय ै ;िव ं िचालयमः ।


ियं कुवाणियाणां ; धमशीलः पयकृ
ु ृ ् ॥ ०२३ ॥
दावसेहान

पिरचया वनं ाणानां ; नाधीयीत ितिषोऽ यः ।



िनोितो भूतयेऽतितः ा ;देष ृतः शूधमः पराणः ॥ ०२४ ॥

एतााजा पालयमो ; िनयोजयववणाधम ।


ु त कामान ् ॥ ०२५ ॥
अकामाा समवृिः जास ु ; नाधािमकानने
९० संजययानपव

ेयांािद िवेत कि ;दिभातः सवधमपपः ।



स तं मनिशाजान ृ िदित ति साध ु ॥ ०२६ ॥
; चेे

यदा गृे रभूिमं नृशस


ं ो ; िविधकोपालमाददानः ।

ततो राां भिवता यमेत ; जातं वम शं धनु ॥ ०२७ ॥

इेणदे ं दवु धाय कम ; उािदतं वम शं धन


ु ॥ ०२७ ॥

ेनो हरे धनं ः ; स वा य हरेत ः ।


उभौ ग भवतः सय ैतौ ; िकं वै पृथं धृतरा पेु ॥ ०२८ ॥


योऽयं लोभाते धममते ं ; यिमते मवशान ु
गामी ॥ ०२८ ॥

ु पाडवानां िनिव ;ं नोऽकादाददीररे वै ।


भागः पनः
अिदे यु तां नो वधोऽिप ; ाः िपः पररााििशः ॥ ०२९ ॥


एतामाौरवाणां पराणा ;नाचीथाः सय रामे ॥ ०२९ ॥


ये ते मा मृवशािभपाः ; समानीता धातराेण मूढाः ।
ु कम पापीय एव ; सभामे पय वृ ं कुणाम ् ॥ ०३० ॥
इदं पनः

ियां भाया ौपद पाडवानां ; यशिन शीलवृोपपाम ।्


यपे कुरवो भीम ु नोपां दीम ् ॥ ०३१ ॥
ु ाः ; कामानगे

तं चेदा ते सकुमारवृा ; अवारियुरवः समेताः ।



मम ियं धृतराोऽकिर ;ाणां च कृ तमाभिवत ् ॥ ०३२ ॥

ःशासनः ाितलोािनाय ; सभामे शरु ाणां च कृ ाम ।्


ु थम कित ् ॥ ०३३ ॥
सा त नीता कणावोच ;ां ना

काप यादेव सिहता राो ; नाशुवितवं ु सभायाम ।्


अाय ०२९ ९१

एकः ा ध मथ वु ाणो ; धम बा


ु वाचाब
ु ु
िम ् ॥ ०३४ ॥

अनाु ं धममवे ं सभाया ;मथेसे पाडवोपदेम ु ।्


कृ ा ेतम चकार श ु ं ; सरं
ु ति सभां समे ॥ ०३५ ॥


येन कृ ााडवानहार ; तथाानं नौिरव सागरौघात ् ॥ ०३५ ॥

यावीूतपः ु सभायां ; कृ ां ितां शरु ाणां समीपे ।


न ते गितिवते यासेिन ; पेदान धातरा वेम ॥ ०३६ ॥

परािजताे पतयो न सि ; पितं चां भािमिन ं वृणी ॥ ०३६ ॥


यो बीभोदये ौढ आसी ;दििमघाती सघोरः ।
कणारो वायिमतेजाः ; ितितो दये फनु ॥ ०३७ ॥

कृ ािजनािन पिरिधमाना ;ःशासनः कटुकाभाषत ।्


एते सव षढितला िवनाः ; यं गता नरकं दीघकालम ् ॥ ०३८ ॥

गाारराजः शकुिनिन कृ ा ; यदवीूतकाले स पाथान ।्


परािजतो नकुलः िकं तवाि ; कृ या ं दी वै यासेा ॥ ०३९ ॥

जानािस ं सय सवमते ;ूतऽे वां वामेव ं यथोम ।्


यं हं ाथ ये त ग ं ु ; समाधात ं ु कायमते िपम ् ॥ ०४० ॥

अहापिया यिद पाडवाथ ; शमं कुणामथ चेरेयम ।्



ु रे ं कुरवो मृपाशात
ु च मे ािरतं महोदयं ; म
पयं ् ॥ ०४१ ॥

अिप वाचं भाषमाण काां ; धमारामामथ वतीमिहंाम ।्


अवेरे ातरााः समं ; मां च ां कुरवः पूजयेयःु ॥ ०४२ ॥

अतोऽथा रिथना फनु ेन ; भीमेन च ैवाहवदंिशतेन ।


९२ संजययानपव

परािसाातराां ु िवि ; दमानामणा ेन मान ् ॥ ०४३ ॥

परािजतााडवेयां ु वाचो ; रौपा भाषते धातराः ।


गदाहो भीमसेनोऽमो ; यधनं ारिया िह काले ॥ ०४४ ॥


सयोधनो ु
ममयो महाुमः ; ः कणः शकुिन शाखाः ।

ःशासनः पफले समृ े ; मूलं राजा धृतराोऽमनीषी ॥ ०४५ ॥

यिु धिरो धममयो महाुमः ; ोऽजनु ो भीमसेनोऽ शाखाः ।


माीपौु पफले
ु समृ े ; मूलं हं  च ाणा ॥ ०४६ ॥

ु ; ाा वने सय पाडवेयाः ।


वनं राजा धृतराः सपो
मा वनं िछि सां मा ााीनशो वनात ् ॥ ०४७ ॥

िनवनो वते ाो िना ं िछते वनम ।्


तााो वनं रेनं ां च पालयेत ् ॥ ०४८ ॥

लताधमा धातरााः शालाः सय पाडवाः ।


न लता वधत े जात ु अनाि महाुमम ् ॥ ०४९ ॥

िताः श ु िू षत ं ु पाथाः िता योम


ु िरंदमाः ।
यृ ं धृतरा तरोत ु नरािधपः ॥ ०५० ॥

िताः शमे महाानः पाडवा धमचािरणः ।


योधाः समृािाचीथा यथातथम ् ॥ ०५१ ॥
अाय ०३० ९३

अाय ०३०
सय उवाच ॥

आमये ा नरदेवदेव ; गाहं पाडव ि तेऽ ु ।


कि वाचा वृिजनं िह िकं िच ;ािरतं मे मनसोऽिभषात ् ॥ ००१ ॥

जनादन ं भीमसेनाजनु ौ च ; माीसतौु सािकं चेिकतानम ।्


आम गािम िशवं सखं ु वः ; सौेन मां पयत चषु ा नृपाः ॥ ००२

यिु धिर उवाच ॥


अनातः सय ि ग ; न नोऽकाषरियं जात ु िकित ।्
ु ाानं मगतं सभाम ् ॥ ००३ ॥
िव ा ते च वयं च सव ; श


आो तः सय सियोऽिस ; काणवाीलवािमां ।
े ं सय जात ु मा ; न च ुे मानोऽिप तम ् ॥ ००४ ॥
ु 
न म

न ममगां जात ु वािस ां ; नोपितं ु ाम ।्


ु कटुकां नोत श
धमारामामथ वतीमिहंा ;मेतां वाचं तव जानािम सूत ॥ ००५ ॥

मेव नः ियतमोऽिस त ; इहागेिरो वा ितीयः ।


अभीोऽिस पराु िह नं ; धनयासमः सखािस ॥ ००६ ॥

इतो गा सय िमेव ; उपाितेथा ाणाे तदहाः ।


िवशु वीयारणोपपा ;ुले जातावधमपपान ् ॥ ००७ ॥

ााियनो ाणा िभव ; तपिनो ये च िना वनेष ु ।


अिभवाा वै मचन ेन वृा ;थेतरेषां कुशलं वदेथाः ॥ ००८ ॥
९४ संजययानपव


परोिहतं धृतरा रा ; आचाया ऋिजो ये च त ।
त ै ं तात सिहत ैयथाह ; सेथाः कुशलेन ैव सूत ॥ ००९ ॥

आचाय इोऽनपगो िवधेयो ; वेदानीचय चचार ।


ु व चे ; ोणः सोऽिभवाो यथाहम ् ॥ ०१० ॥
ु ानरे
योऽं चत

ु ानरे
अधीतिवरणोपपो ; योऽं चत ु व चे ।

गवपितमं तरिनं ; तमामानं कुशलं  पृःे ॥ ०११ ॥

शारतावसथं  गा ; महारथािवदां वर ।


ं मामभीं पिरकीतयै ; कृ प पादौ सय पािणना ृशःे ॥ ०१२ ॥

यिौयमानृश ं ं तप ; ा शीलं िु तसे धृित ।


पादौ गृहीा कुसम ; भी मां त िनवेदयेथाः ॥ ०१३ ॥

ाचयु ः णेता कुणां ; बतु ो वृसेवी मनीषी ।


त ै राे िवरायािभवा ; आचीथाः सय मामरोगम ् ॥ ०१४ ॥

ु धृतरा मो ; मूखः शठः सय पापशीलः ।


ेः पो

शाा वै पृिथवी येन सवा ; सयोधनं कुशलं तात पृःे ॥ ०१५ ॥

ाता कनीयानिप त म ;थाशीलः सय सोऽिप शत ।्


महेासः शूरतमः कुणां ; ःशासनं कुशलं तात पृःे ॥ ०१६ ॥

वृारकं किवमथमूढं ; महां सवधमपपम ।्


न त य ु ं रोचते वै कदा िच ;ैयापंु कुशलं तात पृःे ॥ ०१७ ॥

िनकतन े देवने योऽितीय ;छोपधः साधदेु वी मताः ।


यो जयो देिवतेन सं े ; स िचसेनः कुशलं तात वाः ॥ ०१८ ॥

य कामो वतत े िनमेव ; नाः शमाारतानािमित  ।


अाय ०३० ९५

ु यथा मािभवदेसः ॥ ०१९ ॥


स बािकानामृषभो मनी ; परा

ु ैरन ेकै ः वरै य


गण ु ो ; िवानवा ैव च िनुरो यः ।
ेहादमष सहते सदैव ; स सोमदः पूजनीयो मतो मे ॥ ०२० ॥

अहमः कुष ु सौमदिः ; स नो ाता सय मखा च ।


महेासो रिथनाम ु मो यः ; सहामाः कुशलं त पृःे ॥ ०२१ ॥

ये च ैवाे कुम ु ा यवु ानः ; पाः


ु पौा ातर ैव ये नः ।
यं यमेषां येन येनािभगे ;रनामयं मचन ेन वाः ॥ ०२२ ॥

ये राजानः पाडवायोधनाय ; समानीता धातराेण के िचत ।्


वसातयः शाकाः के कया ; तथाा ये िगता म ु ाः ॥ ०२३ ॥

ाोदीा दािणाा शूरा ;था तीाः पावतीया सव ।


ं ाः शीलवृोपपा ;ेषां सवषां कुशलं तात पृःे ॥ ०२४ ॥
अनृशस

हारोहा रिथनः सािदन ; पदातयायसघ ं ा महाः ।


आाय मां कुशिलनं  तेषा ;मनामयं पिरपृःे समान ् ॥ ०२५ ॥

ु ानमाा ;ौवािरकाे च सेनां नयि ।


तथा राो थ य
आययं ये गणयि य ु ा ; अथा ये महतियि ॥ ०२६ ॥

गाारराजः शकुिनः पावतीयो ; िनकतन े योऽितीयोऽदेवी ।


ु ः कुशलं तात पृःे ॥ ०२७ ॥
मानं कुवातरा सूत ; िमाबे

यः पाडवान ेकरथेन वीरः ; सम ु हधृािजेतमु ।्


ु तां मोहियताितीयो ; वैकतन ं कुशलं तात पृःे ॥ ०२८ ॥
यो म

ु स भृः ; स वै िपता स च माता स


स एव भः स गः ु ।
ु रो दीघदश ; स नो मी कुशलं तात पृःे ॥ ०२९ ॥
अगाधबििव
९६ संजययानपव


वृाः ियो या गणोपपा ; या ाये सय मातराः ।
 ािभरिभवादं वदेथाः ॥ ०३० ॥
तािभः सवािभः सिहतािभः समे ; ीिभवृ

ु जीवपाः
किा ु सस ु ं पाम ।्
;वत े वो वृिमनृशस
इित ोा सय ूिह पा ;दजातशःु कुशली सपः ु ॥ ०३१ ॥

या नो भायाः सय वे त ; तासां सवासां कुशलं तात पृःे ।


ु ु ाः सरभयोऽनवाः
सस ु ; किहानावसथामाः
ृ ॥ ०३२ ॥

ं पाम ।्
कििृ ं शरु षे ु भाः ; काण वतमनृशस
यथा च वः ःु पतयोऽनकूु ला ;था वृिमानः ापयम ् ॥ ०३३ ॥

ु सय वे त ; ााः कुले गणोपपाः


या नः षाः ु ।
जावो ूिह समे ता ; यिु धिरो वोऽवदसः ॥ ०३४ ॥

काः जेथाः सदन ेष ु सय ; अनामयं मचन ेन पृा ।


काणा वः स ु पतयोऽनकूु ला ; यूय ं पतीनां भवतानकूु लाः ॥ ०३५ ॥

अल ता ववः सगा ु ु


; अबीभाः सिखता भोगवः ।
लघ ु यासां दशन ं वा ली ; वेशियः कुशलं तात पृःे ॥ ०३६ ॥

ु ये च दासाः कुणां ; तदाया बहवः कुखाः ।


दासीपा
आाय मां कुशिलनं  तेो ; अनामयं पिरपृज े घ म ् ॥ ०३७ ॥


कििृ वतत े वै पराणी ; किोगाातराो ददाित ।
अहीनाृ पणाामनां ; आनृश ं ाृतराो िबभित ॥ ०३८ ॥

अा सव िवराथ ैव ; हाजीवा बहवो येऽ सि ।


े घ म ् ॥ ०३९ ॥
आाय मां कुशिलनं  तेषा ;मनामयं पिरपृज
अाय ०३१ ९७

मा भ ै ःखेन कुजीिवतेन ; नून ं कृ तं परलोके ष ु पापम ।्



िनगृ शूदोऽन ु  ; वासोिभरेन च वो भिरे ॥ ०४० ॥
गृ

सेव मे ाणेः कृ तािन ; भावीथो नो बत वतयि ।


ु पांथ ैव ; तामेव िसिं ावयेथा नृप ं तम ् ॥ ०४१ ॥
पयाहं य

ये चानाथा बलाः सवकाल ;माेव यतेऽथ मूढाः ।


तांािप ं कृ पणावथ ैव ; अााुशलं तात पृःे ॥ ०४२ ॥

ये चाे संिता धातराा ;ानािदोऽागताः सूतपु ।


ा तां ैवाहतािप सवा ;ंप े ाः कुशलं चायं च ॥ ०४३ ॥
ृ थ

एवं सवानागताागतां ; राो ताविदोऽपु ते ान ।्


पृा सवाुशलं तां सूत ; पादहं कुशली तेष ु वाः ॥ ०४४ ॥

न हीशाः सपरे पृिथां ; ये योधका धातराेण लाः ।


धम ु िनो मम धम एव ; महाबलः शिु नबहणाय ॥ ०४५ ॥

इदं पनव ु
ु चनं धातरां ; सयोधनं सय ावयेथाः ।

ये शरीरे दयं नोित ; कामः कुनसपोऽनिशाम ् ॥ ०४६ ॥

न िवते यिु रेत का िच ; ैवंिवधाः ाम यथा ियं ते ।


दद वा शपरंु ममैव ; यु  वा भारतम ु वीर ॥ ०४७ ॥

अाय ०३१
यिु धिर उवाच ॥
९८ संजययानपव

उत समसं च बालं वृं च सय ।


उताबलं बलीयांस ं धाता कुते वशे ॥ ००१ ॥

उत बालाय पािडं पिडतायोत बालताम ।्



ददाित सवमीशानः पराम ु रन ् ॥ ००२ ॥

अलं िवापनाय ादाचीथा यथातथम ।्


अथो मं मिया अोेनाितवत ् ॥ ००३ ॥

गावणे कुा धृतरां महाबलम ।्


ृ ततः पृरे नामयम ् ॥ ००४ ॥
अिभवाोपस

ूया ैनं मासीनं कुिभः पिरवािरतम ।्


तवैव राजीयण सखं ु जीवि पाडवाः ॥ ००५ ॥

तव सादाालाे ाा रामिरंदम ।


राे ताापियाे नोपेीिवनिशतः ॥ ००६ ॥

सवमेतदेक नालं सय किचत ।्


तात संह जीवामो मा िषो वशं गमः ॥ ००७ ॥

तथा भीं शांतनवं भारतानां िपतामहम ।्


िशरसािभवदेथां मम नाम कीतयन ् ॥ ००८ ॥

अिभवा च वतोऽाकं िपतामहः ।



भवता शंतनोवशो िनमः पनृतः ॥ ००९ ॥

स ं कु तथा तात मतेन िपतामह ।


यथा जीवि ते पौाः ीितमः पररम ् ॥ ०१० ॥
अाय ०३१ ९९

तथ ैव िवरं ूयाः कुणां मधािरणम ।्


अय ु ं सौ भाष िहतकामो यिु धिरः ॥ ०११ ॥


अथो सयोधनं ु
ूया राजपममष णम ।्
मे कुणामासीनमननीयु पनः
ु पनःु ॥ ०१२ ॥

े ं कृ ामेकां सभागताम ।्
अपयामपु 
तःखमितिताम
ु मा वधी कुिनित ॥ ०१३ ॥

एवं पूवापराे शानितित पाडवाः ।


यथा बलीयसः सव कुरवो िवः ॥ ०१४ ॥

यः ााजयः सौ अिजन ैः ितवािसतान ।्


तःखमितिताम
ु मा वधी कुिनित ॥ ०१५ ॥

यभायामा कृ ां के शेधष यत ।्


ु ताािभपेितम ् ॥ ०१६ ॥
ःशासनेऽनमते

यथोिचतं कं भागं लभेमिह परंतप ।


ु गृां नरष भ ॥ ०१७ ॥
िनवतय परे बिं

शािरेव ं भवेाजीित ैव पररम ।्


राैकदेशमिप नः य शमिमताम ् ॥ ०१८ ॥

कुशलं वृकलमासी वारणावतम ।्


अवसानं भवेद िकिदेव त ु पमम ् ॥ ०१९ ॥


ातॄणां देिह पानां ामा सयोधन ।
शािनऽ ु महाा ाितिभः सह सय ॥ ०२० ॥

ु ताम ।्
ाता ातरमेत ु िपता पेु ण य
१०० संजययानपव

यमानाः समाया ु पाालाः कुिभः सह ॥ ०२१ ॥

अताुपाालायेम इित कामये ।



सव समनसात शााम भरतष भ ॥ ०२२ ॥

अलमेव शमायाि तथा य ु ाय सय ।


धमाथ योरलं चाहं मृदवे दाणाय च ॥ ०२३ ॥

अाय ०३२
वैशपं ायन उवाच ॥


अनातः पाडवेन ययौ सयदा ।
शासनं धृतरा सव कृ ा महानः ॥ ००१ ॥

संा हािनपरंु शीं च िववेश ह ।


अःपरमु पु ाय ाःं वचनमवीत ् ॥ ००२ ॥

आच मां धृतरााय ाः ; उपागतं पाडवानां सकाशात ।्


जागित चेदिभवदे ं िह ः ; िवशेय ं िविदतो भूिमप ॥ ००३ ॥

ाः उवाच ॥

सयोऽयं भूिमपते नमे ; िदया ारमपु ागते ।


ाो तः पाडवानां सकाशा ;शािध राजिमयं करोत ु ॥ ००४ ॥

धृतरा उवाच ॥
अाय ०३२ १०१


आच मां सिखनं काम ै ; वेयतां ागतं सयाय ।
न चाहमेत भवाकाः ; स मे काािर ितेत ः ॥ ००५ ॥

वैशपं ायन उवाच ॥

ु नृप ; महेम ाशूरायगम


ततः िवयानमते ु ।्
ु ॥ ००६ ॥
िसंहासनं पािथ वमाससाद ; वैिचवीय ािलः सूतपः

सय उवाच ॥

सयोऽहं भूिमपते नमे ; ाोऽि गा नरदेव पाडवान ।्


ु मनी ; यिु धिरः कुशलं चापृत ् ॥ ००७ ॥
अिभवा ां पाडुपो


स ते पाृित ीयमाणः ; किै ु ः ीयसे नृिभ ।

तथा सिः सिचवै राज ;े चािप ामपु जीवि त ै ॥ ००८ ॥

धृतरा उवाच ॥

ु न पाथ म ।्
अे ां तात वदािम सय ; अजातश ं ु च सखे
कि राजा कुशली सपःु ; सहामाः सानजः ु कौरवाणाम ् ॥ ००९ ॥

सय उवाच ॥

सहामाः कुशली पाडुपो ु ; भूयातो य तेऽे मनोऽभूत ।्


िनिणधमाथ करो मनी ; बतु ो िमाीलवां ॥ ०१० ॥

परं धमााडवानृश ं ं ; धमः परो िवचयातोऽ ।



सखिये ु
धमहीन े न पाथ ;ऽनते भारत त िवि ॥ ०११ ॥

परय ु ः पषो
ु िवचेते ; सूोता दामयीव योषा ।

इमं ा िनयमं पाडव ; मे परं कम दैव ं मनात ् ॥ ०१२ ॥
१०२ संजययानपव

इमं च ा तव कमदोषं ; पादोदक घोरमवणपम ।्


यावरः कामयतेऽितकां ; तावरोऽयं लभते शंसाम ् ॥ ०१३ ॥

अजातश ु ु िवहाय पापं ; जीणा चं सप  इवासमथाम ।्


िवरोचतेऽहायवृ ने धीरो ; यिु धिरिय पापं िवसृ ॥ ०१४ ॥

अानः कम िनबोध राज ;माथ य ृ ादपेतम ।्


ु ादायव
उपोशं चेह गतोऽिस राज ;ोहे पापं सजेदमु ॥ ०१५ ॥


स मथ संशियतं िवना त ै ;राशंससे पवशान ु
गोऽ ।
अधमश महाृिथां ; न ेदं कम मं भारता ॥ ०१६ ॥

हीनो दौुलेयो नृशस ं ो ; दीघवरै ी िवाधीरः ।


एवंधमा नापदः संिततीष ;ीनवीय य भवेदिशः ॥ ०१७ ॥

कुले जातो धमवाो यशी ; बतु ः सखजीवी


ु यताा ।
धमाथ यो िथतयोिबभित ; ना िद वशाप ैित ॥ ०१८ ॥

कथं िह माधरो मनीषी ; धमाथ योरापिद संणेता ।


एवंयु ः सवम ैरहीनो ; अनानृश
ं ं कम कुयादमूढः ॥ ०१९ ॥

ु ाः ।
तवापीमे मिवदः समे ; समासते कमस ु िनय

तेषामयं बलवािय ; कयाथ िनरयो पािद ॥ ०२० ॥

अकािलकं कुरवो नाभिव ;ापेन चेापमजातशःु ।


इेात ु िय पापं िवसृ ; िना चेय ं तव लोके ऽभिवत ् ॥ ०२१ ॥

िकम िवषयादीराणां ; य पाथ ः परलोकं ददश ।


अाम तथा संमतः ा ; संशयो नाि मनकारः ु ॥ ०२२ ॥
अाय ०३२ १०३


एताणाम कृतानवे ; भावाभावौ वतमानाविनौ ।
बिलिह राजा पारमिवमानो ; नाालाारणं त मेन े ॥ ०२३ ॥

चःु ोे नािसका  िजा ; ान ैताायतनािन जोः ।


तािन ीताेव तृायाे ; ताथो ःखहीनः ण ु ात ् ॥ ०२४ ॥


न ेव मे पष ु 
कम ; संवतत े सय ु ं यथावत ।्
मातःु िपतःु कमणािभसूतः ; संवधत े िविधवोजनेन ॥ ०२५ ॥


ियािये सखःखे च राज ;िाशंस े च भजेत एनम ।्
परेन ं गहयतेऽपराधे ; शंसते साधवृु  ं तमेव ॥ ०२६ ॥

स ा गह भारतानां िवरोधा ;दो नून ं भिवतायं जानाम ।्


नो चेिददं तव कमापराधा ;ुहेृवव कम ् ॥ ०२७ ॥

ै ो जातपेु ष ु राज ;शं गा सवलोके नरे ।


मेवक
कामानां ाघसे ूतकाले ; नामाय िवपाकम ॥ ०२८ ॥

अनाानां हां नरे ; तथाानां िनहा ैव राजन ।्


भूिमं ीतां बलादनां ; न शं रित ं ु कौरवेय ॥ ०२९ ॥


अनातो रथवेगावधूतः ; ाो िनपे शयनं नृिसंह ।
ातः ोतारः कुरवः सभाया ;मजातशोवचनं समेताः ॥ ०३० ॥
१०४ जागरपव

जागरपव
अाय ०३३
वैशपं ायन उवाच ॥

ाःं ाह महााो धृतराो महीपितः ।


िवरं िु मािम तिमहानय मािचरम ् ॥ ००१ ॥

िहतो धृतराेण तः ारमवीत ।्


ईरां महाराजो महाा िदित ॥ ००२ ॥

ु  ु िवरः ा राजिनवेशनम ।्


एवम
अवीृतरााय ाः मां ितवेदय ॥ ००३ ॥

ाः उवाच ॥


िवरोऽयमनाो राजे तव शासनात ।्
िु मित ते पादौ िकं करोत ु शािध माम ् ॥ ००४ ॥

धृतरा उवाच ॥

वेशय महाां िवरं दीघदिशनम ।्


अहं िह िवरा नाकाो जात ु दशन े ॥ ००५ ॥

ाः उवाच ॥

िवशाःपरंु महाराज धीमतः ।


न िह ते दशन ेऽकाो जात ु राजा वीित माम ् ॥ ००६ ॥

वैशपं ायन उवाच ॥


अाय ०३३ १०५

ततः िवय िवरो धृतरािनवेशनम ।्


अवीािलवा ं िचयानं नरािधपम ् ॥ ००७ ॥

िवरोऽहं महाा संाव शासनात ।्


यिद िकन कतमयमि शािध माम ् ॥ ००८ ॥

धृतरा उवाच ॥

सयो िवर ाो गहिया च मां गतः ।


अजातशोः ो वां सभामे स वित ॥ ००९ ॥

ता कुवीर न िवातं वचो मया ।


ते दहित गाािण तदकाषजागरम ् ॥ ०१० ॥

जातो दमान ेयो यिदह पयिस ।


तिू ह ं िह नात धमाथ कु शलो िस ॥ ०११ ॥

यतः ाः सयः पाडवेो ; न मे यथावनसः शािः ।


सवियायकृ ितं गतािन ; िकं वतीेव िह मेऽ िचा ॥ ०१२ ॥

िवर उवाच ॥

अिभयु ं बलवता बलं हीनसाधनम ।्


तं कािमनं चोरमािवशि जागराः ॥ ०१३ ॥

किदेत ैमहादोष ैन  ृोऽिस नरािधप ।


कि परिवेष ु गृिपिरतसे ॥ ०१४ ॥

धृतरा उवाच ॥
१०६ जागरपव

ोतिु मािम ते ध परं न ैःेयसं वचः ।


अिाजिष वंश े िह मेकः ासंमतः ॥ ०१५ ॥

िवर उवाच ॥

िनषेवते शािन िनितािन न सेवते ।


अनािकः धान एतिडतलणम ् ॥ ०१६ ॥

ोधो हष  दप  ीो मामािनता ।


यमथाापकष ि स वै पिडत उते ॥ ०१७ ॥

य कृ ं न जानि मं वा मितं परे ।


कृ तमेवा जानि स वै पिडत उते ॥ ०१८ ॥

य कृ ं न िवि शीतम ु ं भयं रितः ।


समृिरसमृिवा स वै पिडत उते ॥ ०१९ ॥

य संसािरणी ा धमाथावनवतु ते ।


कामादथ वृणीते यः स वै पिडत उते ॥ ०२० ॥

यथाशि िचकीषि यथाशि च कुवत े ।


न िकिदवमे पिडता भरतष भ ॥ ०२१ ॥

िं िवजानाित िचरं णोित ; िवाय चाथ भजते न कामात ।्


ु 
नासंपृ ो पय ु े पराथ ; तानं थमं पिडत ॥ ०२२ ॥

नाामिभवाि नं न ेि शोिचतमु ।्


आप ु च न म ु
ु ि नराः पिडतबयः ॥ ०२३ ॥

िनि यः मते नावसित कमणः ।


अवकालो वयाा स वै पिडत उते ॥ ०२४ ॥
अाय ०३३ १०७

आयकमिण रे भूितकमािण कुवत े ।


िहतं च नासूयि पिडता भरतष भ ॥ ०२५ ॥

न ासंमान े नावमानेन तते ।


गाो द इवाोो यः स पिडत उते ॥ ०२६ ॥

तः सवभतू ानां योगः सवकमणाम ।्



उपायो मनाणां नरः पिडत उते ॥ ०२७ ॥

वृवािकथ ऊहवाितभानवान ।्
आश ु  वा च स वै पिडत उते ॥ ०२८ ॥

ु य ा च ैव तु ानगा


तु ं ानगं ु ।
असंिभायमयादः पिडताां लभेत सः ॥ ०२९ ॥

अतु  समु ो दिर महामनाः ।


अथााकमणा ेमु ढू  इते
ु बधु ैः ॥ ०३० ॥


मथ यः पिर पराथ मनितित ।
िमा चरित िमाथ य मूढः स उते ॥ ०३१ ॥

अकामाामयित यः कामयानािरिषन ।्
बलवं च यो ेि तमामूढ चेतसम ् ॥ ०३२ ॥

अिमं कुते िमं िमं ेि िहनि च ।


कम चारभते ं तमामूढ चेतसम ् ॥ ०३३ ॥

संसारयित कृ ािन सव िविचिकते ।


िचरं करोित िाथ स मूढो भरतष भ ॥ ०३४ ॥
१०८ जागरपव

अनातः िवशित अपृो ब भाषते ।


िवसमेष ु मूढचेता नराधमः ॥ ०३५ ॥

परं िपित दोषेण वतमानः यं तथा ।


य ुनीशः स च मूढतमो नरः ॥ ०३६ ॥

आनो बलमाय धमाथ पिरविजतम ।्



अलिम ैाढू बििरहोते ॥ ०३७ ॥

अिशं शाि यो राज शूमपु ासते ।


कदय भजते य तमामूढ चेतसम ् ॥ ०३८ ॥

अथ महामासा िवामैयमवे वा ।


िवचरसमु ो यः स पिडत उते ॥ ०३९ ॥

एकः संपमाित वे वास शोभनम ।्


योऽसंिवभ भृे ः को नृशस
ं तरतः ॥ ०४० ॥

एकः पापािन कुते फलं भेु महाजनः ।


भोारो िवमु े कता दोषेण िलते ॥ ०४१ ॥

एकं हा वा हािदषमु  ु


ु ो धनता ।
ु िु मतोृा हाां सराजकम ् ॥ ०४२ ॥
बिब

 े कु ।
एकया े िविनि तिु भवश
प िजा िविदा ष िहा सखी ु भव ॥ ०४३ ॥

एकं िवषरसो हि शेण ैक वते ।


सरां सजं हि राजानं मिववः ॥ ०४४ ॥


एकः ा न भीत एकाथा िचयेत ।्
अाय ०३३ १०९

एको न गेदानं न ैकः सेु ष ु जागृयात ् ॥ ०४५ ॥


एकमेवाितीयं ताजावबसे ।
सं ग सोपानं पारावार नौिरव ॥ ०४६ ॥

एकः मावतां दोषो ितीयो नोपलते ।


ु मशं मते जनः ॥ ०४७ ॥
यदेन ं मया य

एको धमः परं ेयः मैका शािमा ।



िव ैका परमा िरिहंस ैका सखावहा ॥ ०४८ ॥

ािवमौ सते भूिमः सप िबलशयािनव ।


राजानं चािवरोारं ाणं चावािसनम ् ॥ ०४९ ॥

े कमणी नरः कुवि.ोके िवरोचते ।


अवु षं िकिदसतो नाथ यंथा ॥ ०५० ॥


ािवमौ पषा परयकािरणौ ।
ियः कािमतकािमो लोकः पूिजतपूजकः ॥ ०५१ ॥

ािवमौ कटकौ तीौ शरीरपिरशोषणौ ।


याधनः कामयते य कुनीरः ॥ ०५२ ॥

ु राजगोपिर िततः ।
ािवमौ पषौ
भु मया यु ो दिर दानवान ् ॥ ०५३ ॥

ायागत  बोौ ावितमौ ।


अपाे ितपि पाे चाितपादनम ् ॥ ०५४ ॥


यो ाया मनाणां ूये भरतष भ ।
कनीयामः े इित वेदिवदो िवः ॥ ०५५ ॥
११० जागरपव

ु राजमाधमममाः
ििवधाः पषा ु ।
िनयोजयेथावांििवधेवे कमस ु ॥ ०५६ ॥

ु ।
य एवाधना राजाया दासथा सतः
ये समिधगि य ते त तनम ् ॥ ०५७ ॥

चािर राा त ु महाबलेन ; वााः पिडतािन िवात ।्


अ ैः सह मं न कुया ; दीघसू रै लस ैारण ै ॥ ०५८ ॥

चािर ते तात गृहे वस ु ; ियािभज


ु गृहधम ।
वृो ाितरवसः कुलीनः ; सखा दिरो भिगनी चानपा ॥ ०५९ ॥

चायाह महाराज सािन बृहितः ।


पृते िदशेाय तानीमािन िनबोध मे ॥ ०६० ॥

देवतानां च समनभावं ु च धीमताम ।्


िवनयं कृ तिवानां िवनाशं पापकमणाम ् ॥ ०६१ ॥

पायो मनेु ण पिरचयाः यतः ।


ु भरतष भ ॥ ०६२ ॥
िपता मातािराा च ग

प ैव पूजय.ोके यशः ाोित के वलम ।्


ु  िभूनितिथपमान ् ॥ ०६३ ॥
देवाितॄनां


प ानगिमि य य गिमिस ।
िमायिमा मा उपजीोपजीिवनः ॥ ०६४ ॥

े िमियम ।्
पेिय म  िछं चेदक
ततोऽ वित ा तेः पादािदवोदकम ् ॥ ०६५ ॥
अाय ०३३ १११

ु णहे हाता भूितिमता ।


षोषाः पषे
िना ती भयं ोध आलं दीघसू ता ॥ ०६६ ॥

षिडमाु षो जािां नाविमवाणव े ।


अवारमाचायमनधीयानमृिजम ् ॥ ०६७ ॥

अरितारं राजानं भाया चाियवािदनीम ।्


ामकामं च गोपालं वनकामं च नािपतम ् ॥ ०६८ ॥

ु पस
षडेव त ु गणाः ं ु ा न हाताः कदाचन ।
सं दानमनालमनसूया मा धृितः ॥ ०६९ ॥

षणामािन िनानामैय योऽिधगित ।


ु ते िविजतेियः ॥ ०७० ॥
न स पाप ैः कुतोऽनथय

षिडमे ष  जीवि समो नोपलते ।


चोराः मे जीवि ािधतेष ु िचिककाः ॥ ०७१ ॥

मदाः कामयान ेष ु यजमान ेष ु याजकाः ।


राजा िववदमान ेष ु िनं मूखष ु पिडताः ॥ ०७२ ॥

स दोषाः सदा राा हाता सनोदयाः ।


ायशो य ैिवनयि कृ तमूला पािथ वाः ॥ ०७३ ॥

ियोऽा मृगया पानं वाां च पमम ।्


मह दडपामथ षणमेव च ॥ ०७४ ॥

अौ पूवि निमािन नर िवनिशतः ।


ाणाथमं ेि ाण ै िवते ॥ ०७५ ॥

ाणािन चादे ाणां िजघांसित ।


११२ जागरपव

रमते िनया च ैषां शंसां नािभनित ॥ ०७६ ॥

न ैतारित कृ ेष ु यािचतासूयित ।


एताोषारः ाो बा ु िववजयते ् ॥ ०७७ ॥
ु बा

अािवमािन हष  नवनीतािन भारत ।


वतमानािन ये ताेव ससु खािप
ु ॥ ०७८ ॥

समागम सिखिभमहां ैव धनागमः ।


पेु ण च पिरः संिनपात मैथनु े ॥ ०७९ ॥

समये च ियालापः यूथषे ु च संनितः ।


अिभेत लाभ पूजा च जनसंसिद ॥ ०८० ॥

नवारिमदं वेम िूण ं पसािकम ।्


ेािधितं िवाो वेद स परः किवः ॥ ०८१ ॥

दश धम न जानि धृतरा िनबोध तान ।्


मः म उः ाः ुो बभु ितः
ु ॥ ०८२ ॥

रमाण भी ः कामी च ते दश ।


तादेतषे ु भावेष ु न सेत पिडतः ॥ ०८३ ॥


अैवोदाहरीमिमितहासं परातनम ।्
ु मसरेु ण
पाथ ु
े गीतं च ैव सधना ॥ ०८४ ॥

यः काममू जहाित राजा ; पाे ितापयते धनं च ।


िवशेषिवुतवािकारी ; तं सवलोकः कुते माणम ् ॥ ०८५ ॥

ु ;िातदोषेष ु दधाित दडम ।्


जानाित िवासियत ं ु मना
जानाित माां च तथा मां च ; तं ताशं ीजषु ते समा ॥ ०८६ ॥
अाय ०३३ ११३

ु लं नावजानाित कं िच ;ो
सब ु वम
ु िरप ं ु सेवते बिपू  ।्
न िवहं रोचयते बल ैः ; काले च यो िवमते स धीरः ॥ ०८७ ॥

ाापदं न थते कदा िच ;ोगमिित चामः ।


ःखं च काले सहते िजताा ; धरंु धर िजताः सपाः ॥ ०८८ ॥

अनथ कं िववासं गृह े ः ; पाप ैः संिधं परदारािभमशम ।्


दं  ैं प ैशनु ं मपानं ; न सेवते यः स सखी ु सदैव ॥ ०८९ ॥

न संरेणारभतेऽथ वग ;माकािरतः शंसित तमेव ।


न मााथ रोचयते िववादं ; नापूिजतः कुित चामूढः ॥ ०९० ॥


न योऽसूयनकते च ; न बलः ाितभां करोित ।
नााह िकिमते िववादं ; सव तालभते शंसाम ् ॥ ०९१ ॥

यो नोतं कुते जात ु वेष ं ; न पौषेणािप िवकतेऽान ।्


न मूितः कटुकााह िकं िच ;ियं सदा तं कुते जनोऽिप ॥ ०९२ ॥

न वैरमु ीपयित शां ; न दप मारोहित नामेित ।


न गतोऽीित करोित म ं ु ; तमायशीलं परमारम ् ॥ ०९३ ॥

ु वै कुते हष ; ना ःखे भवित तीतः ।


न े सखे
ु ; न कते सषाय
दा न पाुतेऽनतापं ु शीलः ॥ ०९४ ॥

ु षते य ु परावरः ।
देशाचारामयााितधमा ;भू
स त तािधगतः सदैव ; महाजनािधपं करोित ॥ ०९५ ॥

दं मोहं मरं पापकृ ं ; राजिं प ैशनु ं पूगवैरम ।्


मो ैजन ैािप वादं ; यः ावाजय े धानः ॥ ०९६ ॥
११४ जागरपव

दमं शौचं दैवतं मलािन ; ायिं िविवधा.ोकवादान ।्


एतािन यः कुते न ैकािन ; तोानं देवता राधयि ॥ ०९७ ॥

समैिववाहं कुते न हीन ैः ; समैः सं वहारं कथा ।


ु ैिविशां परोदधाित
गण ु ु
; िवपित नयाः सनीताः ॥ ०९८ ॥

िमतं भेु संिवभाितेो ; िमतं िपिमतं कम कृ ा ।


ददािमेिप यािचतः सं ;मावं जहनथाः ॥ ०९९ ॥

िचकीिष तं िवकृ तं च य ; नाे जनाः कम जानि िकित ।्


मे गेु सगनिते ु च ; ो ना थते किदथ ः ॥ १०० ॥

यः सवभतू शमे िनिवः ; सो मृदानकृ भावः ।


अतीव सायते ाितमे ; महामिणजा इव सः ॥ १०१ ॥

ु वतु ।
य आनापपते भृश ं नरः ; स सवलोक गभ

अनतेजाः समनाः समािहतः ; तेजसा सूय  इवावभासते ॥ १०२ ॥

ु प पेकाः ।
वन े जाताः शापदध राः ; पाडोः पाः
य ैव बाला विधताः िशिता ; तवादेश ं पालयािके य ॥ १०३ ॥

दाय ैषामिु चतं तात रां ; सखी


ु पै
ु ः सिहतो मोदमानः ।

न देवानां नािप च मानषाणां ; भिविस ं तक णीयो नरे ॥ १०४ ॥

अाय ०३४
धृतरा उवाच ॥
अाय ०३४ ११५

जातो दमान यायमनपयिस ु ।


तिू ह ं िह नात धमाथ कु शलः शिु चः ॥ ००१ ॥

ं मां यथाविर शािध ; ापूव सवमजातशोः ।


यसे पमदीनस ; ेयरं ूिह तै कुणाम ् ॥ ००२ ॥


पापाशी पापमेवानपय ;ृािम ां ाकुलेनानाहम ।्
कवे ते ूिह सव यथाव ;नीिषतं सवमजातशोः ॥ ००३ ॥

िवर उवाच ॥

शभु ं वा यिद वा पापं े ं वा यिद वा ियम ।्


अपृ तय ू ा न ेेराभवम ् ॥ ००४ ॥

ताािम ते राजविमुित ।
वचः ेयरं ध वु तिबोध मे ॥ ००५ ॥

िमोपेतािन कमािण िसेययु ािन भारत ।



अनपायय ु ािन मा  तेष ु मनः कृ थाः ॥ ००६ ॥

तथ ैव योगिविहतं न िसेम यृप ।


उपायय ु ं मेधावी न त लपयेनः ॥ ००७ ॥


अनबानवे ु ष ु कमस ु ।
ते सानबे
संधाय च कुवत न वेगने समाचरेत ् ॥ ००८ ॥


अनबं े िवपाकां ैव कमणाम ।्
च सं
उानमान ैव धीरः कुवत वा न वा ॥ ००९ ॥

यः माणं न जानाित ान े वृौ तथा ये ।


११६ जागरपव

कोशे जनपदे दडे न स राेऽवितते ॥ ०१० ॥

येतािन माणािन यथोानपयित ु ।


ु ो धमाथ योान े स रामिधगित ॥ ०११ ॥
य

न रां ािमेव विततमसांतम ।्


ियं िवनयो हि जरा पिमवोमम ् ॥ ०१२ ॥

भोमितं मो बिडशमायसम ।्



पािभपाती सते नानबमवे
ते ॥ ०१३ ॥

यं िसत ं ु ं ं पिरणमे यत ।्


िहतं च पिरणामे यदं भूितिमता ॥ ०१४ ॥

वनतेरपािन फलािन िचनोित यः ।


स नाोित रसं तेो बीजं चा िवनयित ॥ ०१५ ॥

य ु पमपु ादे काले पिरणतं फलम ।्


फलासं स लभते बीजा ैव फलं पनःु ॥ ०१६ ॥

यथा मध ु समादे र


ु ािण षदः ।
तदथानेु  आदादिविहंसया ॥ ०१७ ॥

ु िविचीत मूलेदं न कारयेत ।्


ु पं
पं
मालाकार इवारामे न यथाारकारकः ॥ ०१८ ॥

िकं न ु मे ािददं कृ ा िकं न ु मे ादकुवतः ।


इित कमािण सि कुयाा पषो ु न वा ॥ ०१९ ॥

अनारा भवथाः के िचिं तथागताः ।



कृ तः पषकारोऽिप भवेषे ु िनरथ कः ॥ ०२० ॥
अाय ०३४ ११७

कांिदथारः ाो लघमूु लाहाफलान ।्


िमारभते कत ु न िवयित ताशान ् ॥ ०२१ ॥


ऋज ु पयित यः सव चषु ानिपबिव ।
आसीनमिप तूीकमनरिु तं जाः ॥ ०२२ ॥

चषु ा मनसा वाचा कमणा च चतिु वधम ।्



सादयित लोकं यः तं लोकोऽनसीदित ॥ ०२३ ॥

याि भूतािन मृगाधाृगा इव ।


सागराामिप मह ला स पिरहीयते ॥ ०२४ ॥

िपतृप ैतामहं रां ावाेन तेजसा ।


वायरु िमवासा ंशयनये ितः ॥ ०२५ ॥

धममाचरतो राः सििरतमािदतः ।


ु वससं
वसधा ु पण
ू ा वधत े भूितवधनी ॥ ०२६ ॥

अथ संजतो धममधम चानिततः ु ।


ितसंवे ते भूिमरौ चमािहतं यथा ॥ ०२७ ॥

य एव यः ियते परराावमदन े ।


स एव यः कतः रापिरपालने ॥ ०२८ ॥

धमण रां िवेत धमण पिरपालयेत ।्


ू ां ियं ा न जहाित न हीयते ॥ ०२९ ॥
धममल

अ ु ालपतो बाला पिरसप तः ।


सवतः सारमादादम इव कानम ् ॥ ०३० ॥
११८ जागरपव


सातािन ु
सिधयां सकृु तािन तततः ।
सिीर आसीत िशलाहारी िशलं यथा ॥ ०३१ ॥

गेन गावः पयि वेदःै पयि ाणाः ।


चारैः पयि राजान ु ािमतरे जनाः ॥ ०३२ ॥

भूयांस ं लभते े शं या गौभवित हा ।


अथ या सहा ु राज ैव तां िवनयिप ॥ ०३३ ॥

यदतं णमित न तंतापयिप ।


य यं नतं दा न तंनामयिप ॥ ०३४ ॥

एतयोपमया धीरः संनमेत बलीयसे ।


इाय स णमते नमते यो बलीयसे ॥ ०३५ ॥

पजनाथाः पशवो राजानो िमबावाः ।


पतयो बावाः ीणां ाणा वेदबावाः ॥ ०३६ ॥

सेन रते धम िवा योगेन रते ।


मृजया रते पं कुलं वृने रते ॥ ०३७ ॥


मान ेन रते धामानमः ।
अभीदशनाावः ियो राः कुचेलतः ॥ ०३८ ॥

न कुलं वृहीन माणिमित मे मितः ।


अेिप िह जातानां वृमेव िविशते ॥ ०३९ ॥

य ईःु परिवेष ु पे वीय कुलाये ।


ु सौभायसारे त ािधरनकः ॥ ०४० ॥
सखे

अकायकरणाीतः कायाणां च िववजनात ।्


अाय ०३४ ११९

अकाले मभेदा येन माे तिबेत ् ॥ ०४१ ॥

िवामदो धनमदृतीयोऽिभजनो मदः ।


एते मदाविलानामेत एव सतां दमाः ॥ ०४२ ॥

असोऽिथ ताः सिः िकिाय कदाचन ।


मे समाानमसमिप िवतु म ् ॥ ०४३ ॥

गितरावतां सः स एव सतां गितः ।


असतां च गितः सो न सः सतां गितः ॥ ०४४ ॥

िजता सभा ववता समाशा गोमता िजता ।


अा िजतो यानवता सव शीलवता िजतम ् ॥ ०४५ ॥

ु तेह णयित ।
शीलं धानं पषे

न त जीिवतेनाथ न धन ेन न बिभः ॥ ०४६ ॥

आानां मांसपरमं मानां गोरसोरम ।्


लवणोरं दिराणां भोजनं भरतष भ ॥ ०४७ ॥

ु सदा ।
संपतरमेवां दिरा भते
ु ातां जनयित सा चाेष ु सल
ु भा ॥ ०४८ ॥

ायेण ीमतां लोके भों ु शिन  िवते ।


दिराणां त ु राजे अिप कां िह जीयत े ॥ ०४९ ॥

अवृिभयमानां मानां मरणायम ।्


उमानां त ु मानामवमानारं भयम ् ॥ ०५० ॥

ऐयमदपािपा मदाः पानमदादयः ।



ऐयमदमो िह नापिता िवबते ॥ ०५१ ॥
१२० जागरपव

इिय ैिरियाथष ु वतमान ैरिनहैः ।


त ैरयं ताते लोको नािण हैिरव ॥ ०५२ ॥

यो िजतः पवगण सहजेनाकिशना ।


आपद वध ु प इवोडुराट ् ॥ ०५३ ॥
 े श

अिविज य आानममााििजगीषते ।
अिमाािजतामाः सोऽवशः पिरहीयते ॥ ०५४ ॥

आानमेव थमं देशपेण यो जयेत ।्


ततोऽमाानिमां न मोघं िविजगीषते ॥ ०५५ ॥

वयेियं िजतामां धृतदडं िवकािरष ु ।


परीकािरणं धीरमं ीिन षेवते ॥ ०५६ ॥


रथः शरीरं पष राज ;ाा िनयेियाय चााः ।
त ैरमः कुशलः सद ै ;दा ैः सखं
ु याित रथीव धीरः ॥ ०५७ ॥

एतािनगृहीतािन ापादियतमु लम ।्


अिवधेया इवादाा हयाः पिथ कुसारिथम ् ॥ ०५८ ॥

अनथ मथ तः पयथ च ैवानथ तः ।



इिय ैः सृतो बालः सःखं मते सखम ु ् ॥ ०५९ ॥

धमाथ यः पिर ािदियवशानगः ु ।


ीाणधनदारे िं स पिरहीयते ॥ ०६० ॥

अथानामीरो यः ािदियाणामनीरः ।
इियाणामन ैयाद
ै यायते िह सः ॥ ०६१ ॥
अाय ०३४ १२१


आनाानमिेनोबीिय ैयत ैः ।
ु ु
आैव ानो बराैव िरपरानः ॥ ०६२ ॥

ु ौ।
ु ाेणवे जालेन झषाविपिहतावभ
काम राजोध तौ ानं िवतः ॥ ०६३ ॥

समवेहे धमाथ संभाराोऽिधगित ।


ु धते ॥ ०६४ ॥
स वै संभतृ संभारः सततं सखमे

यः पाराूनिविज मितयान ।्
िजगीषित िरपूनािपवोऽिभभवि तम ् ॥ ०६५ ॥

ये िह राानो वमानाः कमिभः ।


इियाणामनीशााजानो रािवमैः ॥ ०६६ ॥

ु दडः ृशते िमभावात ।्


असंागाापकृ तामपापां ;ो
ु े णा दते िमभावा ;ााप ैः सह संिधं न कुयात ् ॥ ०६७ ॥
श


िनजानततः शू पयोजनान ।्
यो मोहा िनगृाित तमापसते नरम ् ॥ ०६८ ॥

अनसूयाजव ं शौचं संतोषः ियवािदता ।


दमः समनायासो न भवि रानाम ् ॥ ०६९ ॥

आानमनायासििता धमिनता ।
ु दानं च न ैताेष ु भारत ॥ ०७० ॥
वाै व गा

आोशपिरवादाां िविहंसबधा ु बधान


ु ।्
वा पापमपु ादे ममाणो िवम
ु ते ॥ ०७१ ॥

िहंसा बलमसाधूनां राां दडिविधबलम ।्


१२२ जागरपव


ु षू ा त ु बलं ीणां मा गणवतां
श बलम ् ॥ ०७२ ॥


वांयमो िह नृपते सरतमो मतः ।
अथ व िविचं च न शं ब भािषतमु ् ॥ ०७३ ॥

अावहित काणं िविवधा वाभु ािषता ।


स ैव भािषता राजनथायोपपते ॥ ०७४ ॥

संरोहित शरैिवं वनं परशनु ा हतम ।्


वाचा ं बीभं न संरोहित वातम ् ॥ ०७५ ॥

किणनालीकनाराचा िनहरि शरीरतः ।


वा ु न िनहत ु शो िदशयो िह सः ॥ ०७६ ॥

वाायका वदनािति ; य ैराहतः शोचित राहािन ।


े रेष ु ॥ ०७७ ॥
पर नाममस ु ते पति ; तािडतो नावसृज


य ै देवाः यि पषाय पराभवम ।्
ु तापकष ि सोऽपाचीनािन पयित ॥ ०७८ ॥
बिं

ु कषभूतायां िवनाशे पिते


बौ ु ।
अनयो नयसाशो दयाापसप ित ॥ ०७९ ॥

ु परीता ते पाणां
सेय ं बिः ु तव भारत ।

पाडवानां िवरोधेन न च ैनामवबसे ॥ ०८० ॥

राजा लणसंप ैलोािप यो भवेत ।्


िशे शािसता सोऽ ु धृतरा यिु धिरः ॥ ०८१ ॥

ु तः ।
अतीव सवाु ां े भागधेयपरृ
तेजसा या च ैव य ु ो धमाथ तिवत ् ॥ ०८२ ॥
अाय ०३५ १२३

आनृश ु
ं ादनोशाोऽसौ धमभतृ ां वरः ।
गौरवाव राजे बे शांिितित ॥ ०८३ ॥

अाय ०३५
धृतरा उवाच ॥

ु धमाथ सिहतं वचः ।


ूिह भूयो महाबे
वतो नाि मे तृििविचाणीह भाषसे ॥ ००१ ॥

िवर उवाच ॥

सवतीथष ु वा ानं सवभतू षे ु चाजवम ।्


उभे एते समे ातामाजव ं वा िविशते ॥ ००२ ॥

आजव ं ितप पेु ष ु सततं िवभो ।


इह कीित परां ा े गमवािस ॥ ००३ ॥


यावीितमन  ु लोके ष ु गीयते ।
पया

ताव पषा गलोके महीयते ॥ ००४ ॥

अादु ाहरीमिमितहासं परातनम


ु ।्

िवरोचन संवादं के िशथ सधना ॥ ००५ ॥


के िशवाच ॥
१२४ जागरपव

िकं ाणाः िे यांसो िदितजाः ििरोचन ।



अथ के न  पयं सधा नािधरोहित ॥ ००६ ॥

िवरोचन उवाच ॥

ाजापा िह वै ेा वयं के िशिन समाः ।


अाकं खिमे लोकाः के देवाः के िजातयः ॥ ००७ ॥


के िशवाच ॥

इहैवा तीाव उपान े िवरोचन ।



सधा ातरागा पयेय ं वां समागतौ ॥ ००८ ॥

िवरोचन उवाच ॥

तथा भे किरािम यथा ं भी भाषसे ।



सधानं च मां च ैव ातािस सतौ ॥ ००९ ॥


सधोवाच ॥

अालभे िहरमयं ाादेऽहं तवासनम ।्


एकमपु संपो न ासेय ं या सह ॥ ०१० ॥

िवरोचन उवाच ॥

अाहर ु फलकं कू च वाथ वा बृसीम ।्



सध महऽिस मया सह समासनम ् ॥ ०११ ॥


सधोवाच ॥

िपतािप ते समासीनमपु ासीत ैव मामधः ।


अाय ०३५ १२५

बालः सख ु
ु ैिधतो गेहे न ं िकन बसे ॥ ०१२ ॥

िवरोचन उवाच ॥

िहरयं च गवां च यिमसरेु ष ु नः ।



सधिपणे तेन ं पृाव ये िवः ॥ ०१३ ॥


सधोवाच ॥

िहरयं च गवां च तवैवा ु िवरोचन ।


ाणयो ु पणं कृ ा ं पृाव ये िवः ॥ ०१४ ॥

िवरोचन उवाच ॥

आवां कु गिमावः ाणयोिवपणे कृ ते ।


ु ष ु किहिचत ् ॥ ०१५ ॥
े हं ाता न मने
न िह देव


सधोवाच ॥

िपतरं ते गिमावः ाणयोिवपणे कृ ते ।



पािप स हेतोिह ादो नानृत ं वदेत ् ॥ ०१६ ॥

ाद उवाच ॥

इमौ तौ संयेत े याां न चिरतं सह ।


आशीिवषािवव ुावेकमागिमहागतौ ॥ ०१७ ॥

ु चरतः सह ।
िकं वै सहैव चरतो न परा

िवरोचन ैतृािम िकं ते सं सधना ॥ ०१८ ॥

िवरोचन उवाच ॥
१२६ जागरपव


न मे सधना सं ाणयोिवपणावहे ।
ाद तां पृािम मा मनृत ं वदीः ॥ ०१९ ॥

ाद उवाच ॥

ु चाानय ु सधन
उदकं मधपक ु े।
चनीयोऽिस ेता गौः पीवरीकृ ता ॥ ०२० ॥


सधोवाच ॥

ु च पथ एवािप तं मम ।
उदकं मधपक
ाद ं त ु नौ ं तं ूिह पृतोः ॥ ०२१ ॥

ाद उवाच ॥

ु वाो भवााे च ैव भवेितः ।


पो
तयोिववदतोः ं कथमिधो वदेत ् ॥ ०२२ ॥

अथ यो न ैव ूयां वा यिद वानृतम ।्


एतधु ृािम िववा  िकं वसेत ् ॥ ०२३ ॥


सधोवाच ॥

यां रािमिधिवा ी यां च ैवापरािजतः ।


यां च भारािभताो िववा  तां वसेत ् ॥ ०२४ ॥

नगरे ितः सिहारे बभु ितः


ु ।
अिमाूयसः पयिववा  तां वसेत ् ॥ ०२५ ॥

प पनृत े हि दश हि गवानृत े ।


अाय ०३५ १२७


शतमानृत े हि सहं पषानृ
त े ॥ ०२६ ॥

हि जातानजातां िहरयाथऽनृत ं वदन ।्


सव भूनृत े हि मा  भूनृत ं वदीः ॥ ०२७ ॥

ाद उवाच ॥


मः ेयानिरा वै सधा िरोचन ।
माता ेयसी मात ु ां तेन वै िजतः ॥ ०२८ ॥


िवरोचन सधायं ाणानामीरव ।

सध नु िरािम या दं िवरोचनम ् ॥ ०२९ ॥


सधोवाच ॥

यममवृणीथां न कामादनृत ं वदीः ।


ु दािम ते तांु ाद लभम ् ॥ ०३० ॥
पनद


एष ाद पे मया दो िवरोचनः ।

पादालनं कयाुमायाः संिनधौ मम ॥ ०३१ ॥

िवर उवाच ॥

तााजे भूथ नानृत ं वुमहिस ।



मा गमः ससतामाोऽयं ु
पानन ु
मन ् ॥ ०३२ ॥

न देवा यिमादाय रि पशपु ालवत ।्


ु संिवभजि तम ् ॥ ०३३ ॥
यं त ु रितिु मि बा


यथा यथा िह पषः काणे कुते मनः ।
तथा तथा सवाथाः िसे ना संशयः ॥ ०३४ ॥
१२८ जागरपव

न छांिस वृिजनाारयि ; मायािवनं मायया वतमानम ।्


नीडं शकुा इव जातपा ;छांने ं जहकाले ॥ ०३५ ॥

मापानं कलहं पूगवैरं ; भायापोररं ाितभेदम ।्


ु सोिववादं ; वााय पाः ः ॥ ०३६ ॥
राजिं ीपमां

सामिु कं विणजं चोरपूव ; शलाकधूत च िचिककं च ।


अिरं च िमं च कुशीलवं च ; न ैतााेिधकुवत स ॥ ०३७ ॥

मानािहोमतु मानमौनं ; मान ेनाधीतमतु मानयः ।


एतािन चायभयरािण ; भयं ययथाकृ तािन ॥ ०३८ ॥

अगारदाही गरदः कुडाशी सोमिवयी ।


ु ारदािरकः ॥ ०३९ ॥
पवकार सूची च िम


ूणहा गती च य ाानपो िजः ।
अितती काक नािको वेदिनकः ॥ ०४० ॥


वहणो ाः कीनाशाथ वानिप ।

रे यो िहंाव हण ैः समाः ॥ ०४१ ॥

तृणोया ायते जातपं ; यगु े भो वहारेण साधःु ।


शूरो भयेथ कृ े ष ु धीरः ; कृ ााप ु सदारय
ु ॥ ०४२ ॥

जरा पं हरित िह ध ैयमाशा ; मृःु ाणामचयामसूया ।


ोधः ियं शीलमनायसवे ा ; ियं कामः सवमवे ािभमानः ॥ ०४३ ॥

ीमलाभवित ागांवधत े ।
दाा ु कुते मूलं संयमाितितित ॥ ०४४ ॥
अाय ०३५ १२९

ु पषं
अौ गणाः ु दीपयि ; ा च कौं च दमः तु ं च ।
परामाबभािषता च ; दानं यथाशि कृ तता च ॥ ०४५ ॥

ु ात महानभावा
एताणां ु ु संयते स ।
;न ेको गणः
ु ; सवाणान
राजा यदा सुते मनं ु
ु ेष गणोऽितभाित ॥ ०४६ ॥


अौ नृपमे ािन मनलोके ; ग लोक िनदशनािन ।
चायषामवेतािन सि ;ायषामवयि सः ॥ ०४७ ॥

यो दानमयनं तप ; चायतावेतािन सिः ।


ं ं ; चायतावयि सः ॥ ०४८ ॥
दमः समाजवमानृश

न सा सभा य न सि वृा ; न ते वृा ये न वदि धमम ।्


नासौ धम य न समि ; न तं यलेनानिवम ु ् ॥ ०४९ ॥

सं पं तु ं िवा कौं शीलं बलं धनम ।्


शौय च िचभां च दश संसगयोनयः ॥ ०५० ॥

ु फलम ।्
पापं कुवापकीितः पापमेवाते
ु कुवु यकीितः पयमे
पयं ु वाते ु फलम ् ॥ ०५१ ॥

ु पनः
पापं ां नाशयित ियमाणं पनः ु ।
नः पापमेव िनमारभते नरः ॥ ०५२ ॥

ु ां वधयित ियमाणं पनः


पयं ु पनः
ु ।
ु व िनमारभते नरः ॥ ०५३ ॥
वृः पयमे

असूयको दशूको िनुरो वैरकृ रः ।


स कृ ं महदाोित निचराापमाचरन ् ॥ ०५४ ॥

अनसूयः कृ तः शोभनााचरदा ।


१३० जागरपव

ु माोित सव च िवराजते ॥ ०५५ ॥


अकृ ाख

ामेवागमयित यः ाेः स पिडतः ।


ु िधतमु ् ॥ ०५६ ॥
ाो वा धमाथ शोित सखमे

ु वसेत ।्
िदवसेन ैव तुयाने राौ सखं
अमासेन तुयाने वषाः सखं ु वसेत ् ॥ ०५७ ॥

ु वसेत ।्
पूव वयिस तुयाने वृः सखं
यावीवेन तुयाने े सखं ु वसेत ् ॥ ०५८ ॥

जीणमं शंसि भाया च गतयौवनाम ।्


शूरं िवगतसामं गतपारं तपिनम ् ॥ ०५९ ॥

धन ेनाधमलेन यिमिपधीयते ।
असंवत ृ ं तवित ततोऽदवदीयत े ॥ ०६० ॥


गरावतां शाा शाा राजा रानाम ।्
अथ पापानां शाा वैवतो यमः ॥ ०६१ ॥

ऋषीणां च नदीनां च कुलानां च महानाम ।्


भवो नािधगः ीणां िरत च ॥ ०६२ ॥

िजाितपूजािभरतो दाता ाितष ु चाजवी ।


ियः गभााजंिरं पालयते महीम ् ॥ ०६३ ॥

ु पां
सवण ु पृिथव िचि पषायः
ु ।
ु ्
शूर कृ तिव य जानाित सेिवतम ॥ ०६४ ॥

ु ािन कमािण बामािन भारत ।


बिे
तािन जाजघािन भारवरािण च ॥ ०६५ ॥
अाय ०३६ १३१

यधन े च शकुनौ मूढे ःशासन े तथा ।


कण च ैयमाधाय कथं ं भूितिमिस ॥ ०६६ ॥

सवगणु ैपेता पाडवा भरतष भ ।


िपतृविय वत े तेष ु वत पवत
ु ् ॥ ०६७ ॥

अाय ०३६
िवर उवाच ॥


अैवोदाहरीमिमितहासं परातनम ।्
आेय च संवादं साानां चेित नः तु म ् ॥ ००१ ॥

चरं हंसपेण महिष संिशततम ।्


साा देवा महाां पयप ु ॥ ००२ ॥
ृ  वै परा

साा देवा वयमो महष ; ा भवं न शुमोऽनमात ु मु ।्


ु  ं मतो नः ; काां वाचं वुमहदु ाराम ् ॥ ००३ ॥
तु ने धीरो बिमां

हंस उवाच ॥

एतायममराः संतु ं मे ; धृितः शमः सधमानवृु िः ।


िं िवनीय दय सव ; ियािये चावशं नयीत ॥ ००४ ॥

आुयमानो नाोशेरेु व ितितितः ।


आोारं िनदहित सकृु तं चा िवित ॥ ००५ ॥
१३२ जागरपव

नाोशी ाावमानी पर ; िमोही नोत नीचोपसेवी ।


न चाितमानी न च हीनवृो ; ां वाचं शत वजयीत ॥ ००६ ॥

ं ु ाम ।्
ममायीिन दयं तथासू ;ोरा वाचो िनदहीह पस
तााचं शत पां ; धमारामो िनशो वजयीत ॥ ००७ ॥


अं तदु ं पषं वाचं ; वाटकै िवतदु ं मनान ।्
िवादलीकतमं जनानां ; मख ु े िनबां िनितं वहम ् ॥ ००८ ॥

परेदने मिधिवेत बाण ै ;भृश ु


 ं सती ैरनलाक दी ैः ।
िविरमानोऽितिरमानो ; िवािवः सकृु तं मे दधाित ॥ ००९ ॥

यिद सं सेवते यसं ; तपिनं यिद वा ेनमेव ।


वासो यथा रवशं याित ; तथा स तेषां वशमपु ैित ॥ ०१० ॥

वादं त ु यो न वदे वादये ;ो नाहतः ितहा घातयेत ।्


यो हकामु न पापिमे ; ै देवाः ृहयागताय ॥ ०११ ॥

अातं ाताे य आः ; सं वदेातं तितीयम ।्


ियं वदेातं तृतीयं ; ध वदेातं ततथु म ् ॥ ०१२ ॥

याशैः संिववदते याशांोपसेवते ।


यािगे भिवत ं ु तावित पूषः ॥ ०१३ ॥

यतो यतो िनवतत े तततो िवमु ते ।


िनवतनाि सवतो न वेि ःखमविप ॥ ०१४ ॥

न जीयते नोत िजगीषतेऽा ; वैरकृ ाितघातक ।


िनाशंसास ु समभावो ; न शोचते ित न ैव चायम ् ॥ ०१५ ॥
अाय ०३६ १३३

भाविमित सव नाभावे कुते मितम ।्


सवादी मृदाो यः स उमपूषः ॥ ०१६ ॥

नानथ कं सायित िताय ददाित च ।


राापराे जानाित यः स ममपूषः ॥ ०१७ ॥


ःशासनूपहा न शाा ; नावतत े मवशाृ तः ।
न किचिमथो राा ; कला ैता अधमेह पस ं ु ः ॥ ०१८ ॥

न धाित काणं परेोऽाशितः ।


िनराकरोित िमािण यो वै सोऽधमपूषः ॥ ०१९ ॥

उमान ेव सेवते ाे काले त ु ममान ।्


अधमां ु न सेवते य इेेय आनः ॥ ०२० ॥

ाोित वै िवमसलेन ; िनोानाया पौषेण ।


न ेव सलभते शंसां ; न वृमाोित महाकुलानाम ् ॥ ०२१ ॥

धृतरा उवाच ॥

महाकुलानां ृहयि देवा ; धमाथ वृा बतु ा ।


पृािम ां िवर मेत ं ; भवि वै कािन महाकुलािन ॥ ०२२ ॥

िवर उवाच ॥

ु िववाहाः सततादानम ।्
तपो दमो िवं िवतानाः ; पया
ु भवि ; सवृाािन महाकुलािन ॥ ०२३ ॥
येवे तै े स गणा

 सादेन चरि धमम ।्


येषां न वृ ं थते न योिन ;वृ
ये कीितिमि कुले िविशां ; ानृताािन महाकुलािन ॥ ०२४ ॥
१३४ जागरपव

अिनयािववाहै वेदोादन ेन च ।
कुलाकुलतां याि धमाितमेण च ॥ ०२५ ॥

देविवनाशेन हरणेन च ।
कुलाकुलतां याि ाणाितमेण च ॥ ०२६ ॥

ाणानां पिरभवािरवादा भारत ।


कुलाकुलतां याि ासापहरणेन च ॥ ०२७ ॥

कुलािन समपु ते ािन गोिभः पषतोऽतः


ु ।
कुलसंां न गि यािन हीनािन वृतः ॥ ०२८ ॥

वृतिवहीनािन कुलाधनािप ।
कुलसंां त ु गि कष ि च महशः ॥ ०२९ ॥

मा नः कुले वैरकृ िद ु ; राजामाो मा परापहारी ।


िमोही न ैकृ ितकोऽनृती वा ; पूवाशी वा िपतृदवे ाितिथः ॥ ०३० ॥

य नो ाणं हा नो ाणािषेत ।्


े ृ िषम ् ॥ ०३१ ॥
न नः स सिमितं गे नो िनवप

तृणािन भूिमदकं वातथु  च सूनतृ ा ।


सतामेतािन गेहषे ु नोिे कदाचन ॥ ०३२ ॥


या परया राजपनीतािन सृ ितम ।्

वृािन महाा धिमणां पयकम णाम ् ॥ ०३३ ॥

सूोऽिप भारं नृपते नो वै ; शो वोढंु न तथाे महीजाः ।


ु ा भारसहा भवि ; महाकुलीना न तथाे मनाः
एवं य ु ॥ ०३४ ॥

न तिं य कोपािभेित ; या िमं शितेनोपचयम ।्


अाय ०३६ १३५

यििे िपतरीवासीत ; तै िमं सतानीतरािण ॥ ०३५ ॥

यिद चेदसंबो िमभावेन वतत े ।



स एव बिं सा गितरायणम ् ॥ ०३६ ॥

चलिच वै पस ु वतः ।
ं ु ो वृाननपसे
पािरवमतेिन मवु ो िमसहः ॥ ०३७ ॥

चलिचमनाानिमियाणां वशानगम ु ।्
ु ं सरो यथा ॥ ०३८ ॥
अथाः समितवत े हंसाः श

अकादेव कुि सीदिनिमतः ।


शीलमेतदसाधूनामं पािरवं यथा ॥ ०३९ ॥

सृ ता कृ ताथा िमाणां न भवि ये ।


ताृतानिप ादाः कृ ताोपभतेु ॥ ०४० ॥

अथ येदवे िमािण सित वासित वा धने ।


नानथ यिजानाित िमाणां सारफताम ु ् ॥ ०४१ ॥

संतापायते पं संतापायते बलम ।्


संतापायते ानं संतापाािधमृित ॥ ०४२ ॥

अनवां च शोके न शरीरं चोपतते ।


अिमा ि मा  शोके मनः कृ थाः ॥ ०४३ ॥

ु रो ियते जायते च ; पनन


पनन ु रो हीयते वधत े पनः
ु ।
ु रो याचित याते च ; पनन
पनन ु रः शोचित शोते पनः ु ॥ ०४४ ॥

ु च ःखं च भवाभवौ च ; लाभालाभौ मरणं जीिवतं च ।


सखं
पयायशः सविमह ृशि ; ताीरो न ैव े शोचेत ् ॥ ०४५ ॥
१३६ जागरपव

चलािन हीमािन षिडियािण ; तेषां यतत े य य ।



तततः वते बिर ; िछोदकुािदव िनमः ॥ ०४६ ॥

धृतरा उवाच ॥


तनः िशखी राजा िमोपचिरतो मया ।

मानां मम पाणां ु ने ां किरित ॥ ०४७ ॥
य

िनोििमदं सव िनोििमदं मनः ।


ु ते वद महामते ॥ ०४८ ॥
यदमनिं

िवर उवाच ॥

ना िवातपसोनाेियिनहात ।्
ना लोभसंागाािं पयािम तेऽनघ ॥ ०४९ ॥

ु भयं णदु ित तपसा िवते महत ।्


बा
ु 
गश ु षू या ानं शािं ागेन िवित ॥ ०५० ॥

अनािता दानपयंु वेदपयमनािताः


ु ।
ु ा िवचरीह मोिणः ॥ ०५१ ॥
रागेषिविनम

ु  सकृु त च कमणः ।
धीत सयु 

तपस सत ु धते ॥ ०५२ ॥
ताे सखमे

ाीणािन शयनािन पा ; न वै िभा जात ु िनां लभे ।



न ीष ु राजितमावि ; न मागध ैः ूयमाना न सूत ैः ॥ ०५३ ॥

न वै िभा जात ु चरि धम ; न वै सखं ु


ु ावीह िभाः ।
न वै िभा गौरवं मानयि ; न वै िभाः शमं रोचयि ॥ ०५४ ॥
अाय ०३६ १३७

ु ं ; योगेम ं कते नोत तेषाम ।्


न वै तेषां दते पम
ु  परायणं ; न िवते िकिदिनाशात ् ॥ ०५५ ॥
िभानां वै मनजे

संभां गोष ु संपं संभां ाणे तपः ।


संभां ीष ु चापं संभां ािततो भयम ् ॥ ०५६ ॥

तवोऽायता िनं तवो बलाः समाः ।


बादायासाहीपमाु सताम ् ॥ ०५७ ॥

धूमाये पेतािन लि सिहतािन च ।


धृतराोकु ानीव ातयो भरतष भ ॥ ०५८ ॥

ाणेष ु च ये शूराः ीष ु ाितष ु गोष ु च ।


वृािदव फलं पं धृतरा पति ते ॥ ०५९ ॥


महानेकजो वृो बलवाितितः ।
स एव वातेन शाखां िवमिदतमु ् ॥ ०६० ॥


अथ ये सिहता वृाः संघशः सितिताः ।
ते िह शीतमााताहेऽोसंयात ् ॥ ०६१ ॥


एवं मनमे ु ैरिप समितम ।्
कं गण
 िमवैकजम ् ॥ ०६२ ॥
शं िषो मे वायु ु म

अोसमपु ादोापायेण च ।
ातयः संवध े सरसीवोलातु ॥ ०६३ ॥

अवा ाणा गावः ियो बाला ातयः ।



येषां चाािन भीत ये च ःु शरणागताः ॥ ०६४ ॥
१३८ जागरपव

ु गणः
न मने ु किदो धनवतामिप ।
अनातरु ां ते मृतका िह रोिगणः ॥ ०६५ ॥


अािधजं कटुकं शीष रोगं ; पापानबं पषं तीमु म ।्
सतां पेय ं य िपबसो ; म ं ु महाराज िपब शा ॥ ०६६ ॥

रोगािदता न फलाािये ; न वै लभे िवषयेष ु तम ।्



ःखोपेता रोिगणो िनमेव ; न बे धनभोगा सौम ् ॥ ०६७ ॥

ु नाकरों वचो मे ; ूत े िजतां ौपद े राजन ।्


ु ो
परा
यधनं वारयेवां ; िकतवं पिडता वजयि ॥ ०६८ ॥

न तलं यृना िवते ; िमो धमरसा सेिवतः ।



ंिसनी ू रसमािहता ी ;मृ ौढा गित पपौान ् ॥ ०६९ ॥

धातरााः पाडवाालय ु ; पाडोः सताव


ु ु  पा ु ।
पां

एकािरिमाः कुरवो ेकमा ; जीव ु राजिखनः समृाः ॥ ०७० ॥

मेढीभूतः कौरवाणां म ; ाधीनं कुकुलमाजमीढ ।


पाथाालानवासता ;ोपाय ं यशात रन ् ॥ ०७१ ॥

संध ं कौरवााडुपैु ;मा तेऽरं िरपवः ाथ य ु ।


से िताे नरदेव सव ; यधनं ापय ं नरे ॥ ०७२ ॥

अाय ०३७
िवर उवाच ॥
अाय ०३७ १३९

सदशेमााजे मनःु ायंभवोऽवीत


ु ।्

वैिचवीय पषानाकाशं मिु िभतः ॥ ००१ ॥


तान ेवे िह धनरनां नमतोऽवीत ।्
अथो मरीिचनः पादाननाामतथा ॥ ००२ ॥

यािशं शासित य कुते ; याितवेलं भजते िषम ।्


िय योऽरित भम ु ते ; यायां याचित य कते ॥ ००३ ॥

यािभजातः करोकाय ; याबलो बिलना िनवैरी ।


अधानाय च यो वीित ; याकां कामयते नरे ॥ ००४ ॥

वा हासं शरु ो य मते ; वा वसतु यो मानकामः ।


परे े िनवपित य बीजं ; ियं च यः पिरवदतेऽितवेलम ् ॥ ००५ ॥

ु ; दा च यः कित यामानः ।


य ैव ला न रामीवाच

यासतः सामपु ासतीह ; एतेऽनयािनलं पाशहाः ॥ ००६ ॥

यिथा वतत े यो मनु ;िंथा विततं स धमः ।


ु देु यः ॥ ००७ ॥
मायाचारो मायया विततः ; सााचारः साधना

धृतरा उवाच ॥

शतायु ः पषः
ु सववदे षे ु वै यदा ।
नाोथ च तवमायःु के न ेह हेतनु ा ॥ ००८ ॥

िवर उवाच ॥

अितवादोऽितमान तथाागो नरािधप ।


ोधाितिविवा च िमोह तािन षट ् ॥ ००९ ॥
१४० जागरपव

एत एवासयीाः कृ ायूिं ष देिहनाम ।्


ु म ु ते ॥ ०१० ॥
एतािन मानवाि न मृभ


िव ैित यो दाराािप गतगः ।
वृषलीपितिजो य पानप ैव भारत ॥ ०११ ॥

शरणागतहा च ैव सव हण ैः समाः ।


एत ैः समे कत ं ायििमित िु तः ॥ ०१२ ॥

गृही वदाोऽनपिववाः ; शेषाभोािविहंसक ।


नानथ कृ किलः कृ तः ; सो मृः गमपु ैित िवान ् ॥ ०१३ ॥


सलभाः ु राजततं ियवािदनः ।
पषा
अिय त ु प वा ोता च लभः ॥ ०१४ ॥

यो िह धम पाि िहा भतःु ियािये ।


अियायाह पािन तेन राजा सहायवान ् ॥ ०१५ ॥

ु ामाथ कुलं जेत ।्


जेुलाथ पषं
ामं जनपदाथ आाथ पृिथव जेत ् ॥ ०१६ ॥

आपदथ धनं रेाराेन ैरिप ।


आानं सततं रेारैरिप धन ैरिप ॥ ०१७ ॥

ु ं वचनं ाितपीय ।
उं मया ूतकालेऽिप राज ; ैवं य
तदौषधं पिमवातरु  ; न रोचते तव वैिचवीय ॥ ०१८ ॥

काकै िरमांिबहायूरा ;राज ैाः पाडवाातरा ैः ।


िहा िसंहाोक ु ाूहमानः ; ाे काले शोिचता ं नरे ॥ ०१९ ॥
अाय ०३७ १४१

यात न ुित सवकालं ; भृ भ िहते रत ।


तिृा भतिर िवसि ; न च ैनमाप ु पिरजि ॥ ०२० ॥

 ।्
न भृानां वृिसंरोधन ेन ; बां जनं सिघृदे पूवम

जि ेनमिचतावाः ; िधा मााः पिरहीनभोगाः ॥ ०२१ ॥


कृ ािन पूव पिरसंाय सवा ;याययावनपां च वृिम ।्
स ु
ृ ीयादनपाहाया ;हायसाािन िह रािण ॥ ०२२ ॥

अिभायं यो िविदा त ु भतःु ; सवािण कायािण करोतीः ।


वा िहतानामनरु आयः ; शि आेव िह सोऽनकः ु ॥ ०२३ ॥


वां त ु यो नाियतेऽनिशः ु मानः ।
; ाह यािप िनय
ािभमानी ितकू लवादी ; ाः स तारय ैव भृः ॥ ०२४ ॥


अमीबमदीघसू ं ; सानोशं महायम ैः ।
ु ु
अरोगजातीयमदारवां ; तं वदगणोपपम ् ॥ ०२५ ॥

न िवासाात ु पर गेहं ; गेरेतयानो िवकाले ।


न चरे िनिश ितेिगूढो ; न राजां योिषतं ाथ यीत ॥ ०२६ ॥

न िनवं सगत गे ;ंसृ म कुसत ।


न च ूयाासािम यीित ; सकारणं पदेश ं त ु कुयात ् ॥ ०२७ ॥

ं ु ली राजभृः ; पो
घृणी राजा प ु ाता िवधवा बालपाु ।
सेनाजीवी चोृतभ एव ; वहारे वै वजनीयाः रु त
े े ॥ ०२८ ॥

ु दश ानशीलं भजे ; बलं पं रवणशिु ः ।


गणा
श ग िवश ु ता च ; ीः सौकुमाय वरा नायः ॥ ०२९ ॥


गणा ु सखं
षिमतभंु भजे ; आरोयमाय ु बलं च ।
१४२ जागरपव

अनािवलं चा भवेदपं ; न च ैनमाून इित िपि ॥ ०३० ॥

ं म ।्
अकमशीलं च महाशनं च ; लोकिं बमायं नृशस

अदेशकालमिनवेष ;मेताृह न ितवासयीत ॥ ०३१ ॥

कदयमाोशकमतु ं च ; वराकसंभतू ममामािननम ।्


िनूिरणं कृ तवैरं कृ त ;मेताृशातऽिप न जात ु याचेत ् ॥ ०३२ ॥

सिकमाणमितवादं ; िनानृत ं चाढभिकं च ।


िवकृ रागं बमािननं चा ;ेता सेवते नराधमाट ् ॥ ०३३ ॥

सहायबना थाः सहायााथ बनाः ।


अोबनावेतौ िवनाों न िसतः ॥ ०३४ ॥


उा पाननृ ु
णां कृ ा ; वृिं च तेोऽनिवधाय काित ।्
ान े कुमारीः ितपा सवा ; अरयसंो मिु नवभ ु षू ते ् ॥ ०३५ ॥


िहतं यवभतू ानामान सखावहम ।्
तुयादीरो ेतूलं धमाथ िसये ॥ ०३६ ॥

ु भावेज सम
बिः ु ानमेव च ।
वसाय य ाावृिभयं कुतः ॥ ०३७ ॥

पय दोषााडवैिवहे ं ; य थेरिप देवाः सशाः ।


ु वर ं िनमिु वासो ; यशःणाशो िषतां च हष ः ॥ ०३८ ॥
पै

भी कोपव चेक ; ोण रा यिु धिर ।


उादयेोकिममं वृः ; ेतो हियिगवापते ॥ ०३९ ॥


तव पशतं च ैव कणः प च पाडवाः ।
पृिथवीमनशासेयरु िखलां सागराराम ् ॥ ०४० ॥

अाय ०३७ १४३

ु मताः ।
धातराा वनं राजााः पाडुसता
मा वनं िछि सां मा ााीनशो वनात ् ॥ ०४१ ॥

न ानमृत े ाााा न  ु ते वनम ।्


वनं िह रते ा ैााित काननम ् ॥ ०४२ ॥

न तथेकाणाः परेषां वेिदत ं ु गणान ु ।्


यथ ैषां ातिु मि न ैगु यं पापचेतसः ॥ ०४३ ॥

अथ िसिं परािमममवे ािदतरेत ।्


न िह धमादप ैथ ः गलोकािदवामृतम ् ॥ ०४४ ॥

याा िवरतः पापााणे च िनवेिशतः ।


ु कृ ितिवकृित या ॥ ०४५ ॥
तेन सविमदं बं

यो धममथ कामं च यथाकालं िनषेवते ।


धमाथ कामसंयोगं सोऽमु हे च िवित ॥ ०४६ ॥

संिनयित यो वेगमिु तं ोधहष योः ।


स ियो भाजनं राजाप ु न म ु ित ॥ ०४७ ॥


बलं पिवधं िनं पषाणां िनबोध मे ।
य ु बाबलं नाम किनं बलमु ते ॥ ०४८ ॥

अमालाभो भं ते ितीयं बलमु ते ।


धनलाभृतीयं त ु बलमािजगीषवः ॥ ०४९ ॥

य सहजं राजितृप ैतामहं बलम ।्


अिभजातबलं नाम ततथु  बलं ृतम ् ॥ ०५० ॥
१४४ जागरपव

येन ेतािन सवािण सहृ ीतािन भारत ।


यलानां बलं ें ताबलम ु ते ॥ ०५१ ॥

महते योऽपकाराय नर भवेरः ।


तेन वैरं समास रोऽीित नासेत ् ॥ ०५२ ॥

ीष ु राजस ु सपष ु ााये शस


ु िे वष ु ।
भोगे चायिु ष िवासं कः ाः कतमु हित ॥ ०५३ ॥

ाशरेणािभहत जो ;ििककाः सि न चौषधािन ।



न होममा न च मलािन ; नाथवणा नागदाः सिसाः ॥ ०५४ ॥

सप ाि िसंह कुलपु भारत ।


ु ण सव ते िततेजसः ॥ ०५५ ॥
नावेया मने

अिेजो महोके गूढिित दाष ु ।


ु े ता यावो दीते परैः ॥ ०५६ ॥
न चोपय

स एव ख दाो यदा िनम दीते ।


तदा त वनं चािदहाश ु तेजसा ॥ ०५७ ॥

एवमेव कुले जाताः पावकोपमतेजसः ।


मावो िनराकाराः काेऽििरव शेरते ॥ ०५८ ॥

लताधमा ं सपःु शालाः पाडुसताु मताः ।


न लता वधत े जात ु महाुममनािता ॥ ०५९ ॥


वनं राजं ं सपोऽिके य ; िसंहान े पाडवांात िवि ।
िसंहिै वहीनं िह वनं िवनये ;िंहा िवनयेयु ते वन ेन ॥ ०६० ॥
अाय ०३८ १४५

अाय ०३८
िवर उवाच ॥


ऊ ाणा ामि यूनः िवर आयित ।

ानािभवादाां ु
पनाितपते ॥ ००१ ॥

पीठं दा साधवेऽागताय ; आनीयापः पिरिनिण पादौ ।


ु पृा ितवेासं ं ; ततो दादमवे धीरः ॥ ००२ ॥
सखं

ु च गां च ; नमिवितगृाित गेहे ।


योदकं मधपक
लोभायादथ काप यतो वा ; तानथ जीिवतमारायाः ॥ ००३ ॥

िचिककः शकतावकीण ; ेनः ू रो मपो ूणहा च ।


सेनाजीवी िु तिवायक ; भृश ं ियोऽितिथनदकाहः ॥ ००४ ॥

अिवे यं लवणं पमं ; दिध ीरं मध ु त ैलं घृत ं च ।


ितला मांस ं मूलफलािन शाकं ; रं वासः सवगा गड ु ॥ ००५ ॥

अरोषणो यः समलोकानः ; हीणशोको गतसंिधिवहः ।



िनाशंसोपरतः ियािये ; चरदासीनवदे ु ः ॥ ००६ ॥
ष िभक

ु यताािकायचोः ।
नीवारमूलेदु शाकवृिः ; ससं
वन े वसितिथमो ; धरंु धरः पयकृ
ु देष तापसः ॥ ००७ ॥


अपकृ ा बिमतो रोऽीित नासेत ।्

दीघ बिमतो बा याां िहंसित िहंिसतः ॥ ००८ ॥
१४६ जागरपव

न िवसेदिवे िवे नाितिवसेत ।्


िवासायम ु ं मूलािप िनकृ ित ॥ ००९ ॥

ु ु दारः ांिवभागी ियंवदः ।


अनीग

ो मधरवाीणां न चासां वशगो भवेत ् ॥ ०१० ॥


पूजनीया महाभागाः पया गृहदीयः ।
ियः ियो गृहोााा िवशेषतः ॥ ०११ ॥

 ाहानसम ।्
िपतरु ःपरंु दाातदु 
गोष ु चासमं दायमेव कृ िषं जेत ् ॥ ०१२ ॥

ु ः सेवते ाणान ् ॥ ०१२ ॥


भृ ैविणाचारं च पै

अोऽितः ममनो लोहमिु तम ।्


तेषां सवगं तेजः ास ु योिनष ु शाित ॥ ०१३ ॥

िनं सः कुले जाताः पावकोपमतेजसः ।


मावो िनराकाराः काेऽििरव शेरते ॥ ०१४ ॥

य मं न जानि बााारा ये ।


ु ॥ ०१५ ॥
स राजा सवतिु रमैयमते

किर भाषेत कृ ताेव च दशयते ।्


धमकामाथ कायािण तथा मो न िभते ॥ ०१६ ॥

िगिरपृमपु ा ासादं वा रहोगतः ।


अरये िनःशलाके वा त मो िवधीयते ॥ ०१७ ॥


नासरमं मं भारताहित वेिदतमु ।्

अपिडतो वािप सिडतो वानावान ् ॥ ०१८ ॥
अाय ०३८ १४७

अमाे थ िला च मरणमेव च ॥ ०१८ ॥

कृ तािन सवकायािण य वा पाष दा िवः ।


गूढम नृपते िसिरसंशयम ् ॥ ०१९ ॥

अशािन कमािण यो मोहादनितित ु ।


स तेषां िवपिरंश े यते जीिवतादिप ॥ ०२० ॥

ु सखावहम
कमणां त ु शानामनानं ु ।्

ु पाापकरं महत ॥ ०२१ ॥
तेषामेवाननानं

ानवृिय षायिविदतानः
ु ।
अनवातशील ाधीना पृिथवी नृप ॥ ०२२ ॥

अमोघोधहष  यं कृ ावेिणः ।


आयकोश वसधे ु य ं वसध
ं ु रा ॥ ०२३ ॥

नाममाेण तु ते छेण च महीपितः ।


े ो िवसृजदे था ैकः सवहरो भवेत ् ॥ ०२४ ॥
भृ

ाणो ाणं वेद भता वेद ियं तथा ।


अमां नृपितवद राजा राजानमेव च ॥ ०२५ ॥

न शरु मापो मोो वतां गतः ।


अहताि भयं ताायते निचरािदव ॥ ०२६ ॥

दैवतेष ु च येन राजस ु ाणेष ु च ।


िनयः सदा ोधो वृबालातरु षे ु च ॥ ०२७ ॥

े ढू सेिवतम ।्
िनरथ कलहं ाो वजय
१४८ जागरपव

ु ते ॥ ०२८ ॥
कीित च लभते लोके न चानथन य

सादो िनलो य ोधािप िनरथ कः ।


न तं भतारिमि षढं पितिमव ियः ॥ ०२९ ॥

ु नलाभाय न जामसमृये ।
न बिध
लोकपयायवृां ाो जानाित न ेतरः ॥ ०३० ॥

ु ां भारत ।
िवाशीलवयोवृािवृ
धनािभजनवृां िनं मूढोऽवमते ॥ ०३१ ॥

अनायवृ मामसूयकमधािमकम ।्
अनथाः िमायाि वां ोधनं तथा ॥ ०३२ ॥

अिवसंवादनं दानं समयाितमः ।


आवतयि भूतािन सिणिहता च वाक ् ॥ ०३३ ॥

अिवसंवादको दः कृ तो मितमानृजःु ।


अिप सीणकोशोऽिप लभते पिरवारणम ् ॥ ०३४ ॥

धृितः शमो दमः शौचं कायं वागिनुरा ।


िमाणां चानिभोहः स ैताः सिमधः ियः ॥ ०३५ ॥

असंिवभागी ाा कृ तो िनरपपः ।


ताराधमो लोके वजनीयो नरािधप ॥ ०३६ ॥

ु शेत े ससप  इव वेमिन ।


न स राौ सखं
यः कोपयित िनदषं सदोषोऽरं जनम ् ॥ ०३७ ॥

येष ु ेष ु दोषः ाोगेम भारत ।


सदा सादनं तेषां देवतानािमवाचरेत ् ॥ ०३८ ॥
अाय ०३९ १४९

येऽथाः ीष ु समासाः थमोिततेष ु च ।


ये चानायसमासाः सव ते संशयं गताः ॥ ०३९ ॥


य ी य िकतवो य बालोऽनशाि च।
मि तेऽवशा देशा नाममवा इव ॥ ०४० ॥

योजन ेष ु ये सा न िवशेषषे ु भारत ।


तानहं पिडताे िवशेषा िह सिनः ॥ ०४१ ॥

यं शंसि िकतवा यं शंसि चारणाः ।


यं शंसि बो न स जीवित मानवः ॥ ०४२ ॥

िहा तारमेासााडवानिमतौजसः ।
आिहतं भारत ैय या यधन े महत ् ॥ ०४३ ॥

तं िस पिरं तां निचरािदव ।


ऐयमदसंमढू ं बिलं लोकयािदव ॥ ०४४ ॥

अाय ०३९
धृतरा उवाच ॥

ु भवाभवे ; सूोता दामयीव योषा ।


अनीरोऽयं पषो
धाा त ु िद वशे िकलायं ; ताद ं वणे धृतोऽहम ् ॥ ००१ ॥

िवर उवाच ॥
१५० जागरपव

अाकालं वचनं बृहितरिप वु न ।्



लभते बवानमवमानं च भारत ॥ ००२ ॥

ियो भवित दानेन ियवादेन चापरः ।


मं मूलबलेनाो यः ियः िय एव सः ॥ ००३ ॥

ेो न साधभ ु वित न मेधावी न पिडतः ।


िये शभु ािन कमािण े े पापािन भारत ॥ ००४ ॥

न स यो महाराज यः यो वृिमावहेत ।्


यः स िह मो यं ला ब नाशयेत ् ॥ ००५ ॥


समृा गणतः के िचवि धनतोऽपरे ।
धनवृाण ु ैहनाृतरा िववजयते ् ॥ ००६ ॥

धृतरा उवाच ॥

सव मायतीय ु ं भाषसे ासंमतम ।्


न चोहे सतंु ं ु यतो धमतो जयः ॥ ००७ ॥

िवर उवाच ॥

ु पो न जात ु िवनयाितः ।


भावगणसं
ु मिप भूतानामपु मद योते ॥ ००८ ॥
ससू

परापवादिनरताः परःखोदयेष ु च ।
पररिवरोधे च यते सततोिताः ॥ ००९ ॥


सदोषं दशन ं येषां संवासे समहयम ।्
अथादान े महाोषः दान े च महयम ् ॥ ०१० ॥
अाय ०३९ १५१

ये पापा इित िवाताः संवासे पिरगिहताः ।


यु ाा ैमहादोष ैय नराािवजयते ् ॥ ०११ ॥

िनवतमान े सौहाद ीितनचे णयित ।


ु म ् ॥ ०१२ ॥
या च ैव फलिनवृि ः सौदे च ैव यख

यतते चापवादाय यमारभते ये ।


अेऽपकृ ते मोहा शािमपु गित ॥ ०१३ ॥

 स ैरकृ तािभः ।
ताशैः सतं नीच ैनृशं
ु िवारािवजयते ् ॥ ०१४ ॥
ु बा
िनशा िनपणं

यो ाितमनगृ ु ाित दिरं दीनमातरु म ।्



स पपश िु भवृि ं यशायमतेु ॥ ०१५ ॥

ातयो वधन ीया ैय इानः शभु म ।्


कुलवृिं च राजे तााध ु समाचर ॥ ०१६ ॥

ेयसा योसे राजुवाणो ाितसियाम ।्


ु िप संरा ातयो भरतष भ ॥ ०१७ ॥
िवगणा

ु ण
िकं पनग ु वे सादािभकािणः ।
सादं कु दीनानां पाडवानां िवशां पते ॥ ०१८ ॥

दीयां ामकाः के िचेषां वृथ मीर ।


एवं लोके यशःाो भिविस नरािधप ॥ ०१९ ॥


वृने िह या काय पाणां तात रणम ।्
मया चािप िहतं वां िवि मां ित ैिषणम ् ॥ ०२० ॥

ाितिभिवहात न कतो भवािथ ना ।


१५२ जागरपव


सखािन सह भोािन ाितिभभरतष भ ॥ ०२१ ॥

संभोजनं सथनं संीित पररम ।्


ाितिभः सह कायािण न िवरोधः कथन ॥ ०२२ ॥

ातयारयीह ातयो मयि च ।


सवृु ाारयीह वृ
 ा मयि च ॥ ०२३ ॥

सवृु ो भव राजे पाडवाित मानद ।


अधष णीयः शूणां त ैवृत ं भिविस ॥ ०२४ ॥

ीमं ाितमासा यो ाितरवसीदित ।


िदधहं मृग इव स एन िवित ॥ ०२५ ॥

पादिप नरे तव तापो भिवित ।



ताा हताताािप  ु
ु ा तदनिचय ॥ ०२६ ॥

येन खां समाढः पिरतेत कमणा ।


आदावेव न तुयादवु े जीिवते सित ॥ ०२७ ॥


न किापनयते पमान भागवात ।्
शेषसंितपि ु बिमे
ु व ितित ॥ ०२८ ॥

ु कृ तम ।्
यधन ेन येतापं तेष ु परा
या तुलवृने ान ेयं नरेर ॥ ०२९ ॥

तां ं पदे िता लोके िवगतकषः ।


भिविस नरे पूजनीयो मनीिषणाम ् ॥ ०३० ॥


सातािन धीराणां फलतः िविच यः ।
अवित कायष ु िचरं यशिस ितित ॥ ०३१ ॥
अाय ०३९ १५३

अवृिं िवनयो हि हनथ परामः ।


हि िनं मा ोधमाचारो हलणम ् ॥ ०३२ ॥

पिरदेन ेण े वेमना पिरचयया ।


परीेत कुलं राजोजनाादन ेन च ॥ ०३३ ॥

ययोिेन वा िचं न ैभृत ं न ैभृतने वा ।


समेित या ा तयोमी न जीयत े ॥ ०३४ ॥

बिु मकृ तं छं कू पं तृण ैिरव ।


िववजयीत मेधावी तिैी णयित ॥ ०३५ ॥

अविलेष ु मूखष ु रौसाहिसके ष ु च ।


तथ ैवापेतधमष ु न मैीमाचरेध
ु ः ॥ ०३६ ॥

कृ तं धािमकं समु ं ढभिकम ।्


िजतेियं ितं िां िममािग चेते ॥ ०३७ ॥


इियाणामनग ु न िविशते ।
मृना

अथ पनगः सादयेवै तािप ॥ ०३८ ॥

मादव ं सवभतू ानामनसूया मा धृितः ।


आय ु ािण बधाःु ािमाणां चािवमानना ॥ ०३९ ॥

ु न योऽथ ािननीषते ।
अपनीतं सनीते
ु तदकापषतम
मितमााय सढां ु ् ॥ ०४० ॥

आयां ितकारदाे ढिनयः ।


अतीते कायशषे ो नरोऽथन  हीयते ॥ ०४१ ॥
१५४ जागरपव

कमणा मनसा वाचा यदभीं िनषेवते ।


तदेवापहरेन ं तााणमाचरेत ् ॥ ०४२ ॥

मलालनं योगः तु म ु ानमाजवम ।्


भूितमेतािन कुवि सतां चाभीदशनम ् ॥ ०४३ ॥


अिनवदः ियो मूलं ःखनाशे सख च।
महाविनिवणः सखं ु चामतेु ॥ ०४४ ॥

नातः ीमरं िकिदतमं तथा ।


भिवोयथा तात मा सव सवदा ॥ ०४५ ॥

मेदशः सव शिमामकारणात ।्


अथानथ समौ य त िनं मा िहता ॥ ०४६ ॥

यख ु ं सेवमानोऽिप धमाथाां न हीयते ।


कामं तपसेवते न मूढतमाचरेत ् ॥ ०४७ ॥

ःखातष ु मेष ु नािके लसेष ु च ।


न ीवसदाेष ु ये चोाहिवविजताः ॥ ०४८ ॥

ु माजवापपम ।्
आजवने नरं य

अशिमं मो धष यि कुबयः ॥ ०४९ ॥

अायमितदातारमितशूरमिततम ।्
ािभमािननं च ैव ीभयाोपसप ित ॥ ०५० ॥

अिहोफला वेदाः शीलवृफलं तु म ।्



रितपफला ु
दारा दभफलं धनम ् ॥ ०५१ ॥

अधमपािजत ैरथयः करोौदिे हकम ।्


अाय ०३९ १५५

न स त फलं े भेु ऽथ  रागमात ् ॥ ०५२ ॥

काारवनगष ु कृ ााप ु संमे ।


उतेष ु च शेष ु नाि शेषवतां भयम ् ॥ ०५३ ॥

उानं संयमो दाममादो धृितः ृितः ।


समी च समारो िवि मूलं भव तत ् ॥ ०५४ ॥

तपो बलं तापसानां  िवदां बलम ।्



िहंसा बलमसाधूनां मा गणवतां बलम ् ॥ ०५५ ॥

अौ तातािन आपो मूलं फलं पयः ।


ु चनमौषधम ् ॥ ०५६ ॥
हिवाणकाा च गरोव

न तर संदाितकू लं यदानः ।


सहेण ैष धमः ाामादः वतत े ॥ ०५७ ॥

ु जयेत ।्
अोधेन जयेोधमसाध ं ु साधना
जयेदय दान ेन जयेेन चानृतम ् ॥ ०५८ ॥

ीधूतक ु
 े ऽलसे भीरौ चडे पषमािनिन ।
चौरे कृ ते िवासो न काय न च नािके ॥ ०५९ ॥

अिभवादनशील िनं वृोपसेिवनः ।


 ोबलम ् ॥ ०६० ॥
चािर संवध े कीितराययु श

अिते शेन येऽथाः धु म 


 ाितमेण च ।
अरेवा िणपातेन मा  तेष ु मनः कृ थाः ॥ ०६१ ॥

अिवः पषःु शोः शों िमथनु मजम ।्


िनराहाराः जाः शोाः शों रामराजकम ् ॥ ०६२ ॥
१५६ जागरपव

अा जरा देहवतां पवतानां जलं जरा ।


असंभोगो जरा ीणां वां मनसो जरा ॥ ०६३ ॥

अनाायमला वेदा ाणातं मलम ।्


कौतूहलमला साी िववासमलाः ियः ॥ ०६४ ॥

ु  मलं ं ािप मलं प ु ।


सवण
ु सीसं सीसािप मलं मलम ् ॥ ०६५ ॥
ेय ं पमलं

न ेन जयेिां न कामेन ियं जयेत ।्


ु जयेत ् ॥ ०६६ ॥
न ेन ेन जयेदिं न पानेन सरां

य दानिजतं िममिमा यिु ध िनिजताः ।


अपानिजता दाराः सफलं त जीिवतम ् ॥ ०६७ ॥

सहिणोऽिप जीवि जीवि शितनथा ।


ु 
धृतरां िवम े ां न कथि जीते ॥ ०६८ ॥

यृिथां ीिहयवं िहरयं पशवः ियः ।


नालमेक तविमित पय म ु ित ॥ ०६९ ॥

राजूयो वीिम ां पेु ष ु सममाचर ।


समता यिद ते राजेष ु पाडुसते ु ष ु च ॥ ०७० ॥

अाय ०४०
िवर उवाच ॥
अाय ०४० १५७

योऽिथ तः सिरसमानः ; करोथ शिमहापिया ।


िं यशं समपु ैित समलं ; सा िह सखाय
ु सः ॥ ००१ ॥

महामथ मधमय ु ु  एव ।
ु ं ; यः संजनपा
ु स ःखावम
सखं ु शेत े ; जीणा चं सप  इवावम
ु ॥ ००२ ॥

ु ष राजगािम च प ैशनु म ।्
अनृत ं च सम

गरोालीकिनब ः समािन हया ॥ ००३ ॥


असूय ैकपदं मृरितवादः ियो वधः ।
अशु षू ा रा ाघा िवायाः शवयः ॥ ००४ ॥


सखािथ ु ।्
नः कुतो िवा नाि िवािथ नः सखम

सखाथ ु जेत ् ॥ ००५ ॥
वा जेिां िवाथ वा सखं

नािृित काानां नापगानां महोदिधः ।


ं ु ां वामलोचना ॥ ००६ ॥
नाकः सवभतू ानां न पस

आशा धृितं हि समृिमकः ; ोधः ियं हि यशः कदयता ।


अपालनं हि पशूं राज ;ेकः ुो ाणो हि राम ् ॥ ००७ ॥

अज कां ं च रथ िनं ; माकष ः शकुिनः ोिय ।


वृो ाितरवसो वय ; एतािन ते स ु गृहे सदैव ॥ ००८ ॥

ु षी ।
अजोा चनं वीणा आदश मधसिप
िवषमौरं शः ण नािभ रोचना ॥ ००९ ॥


गृहे ापियतािन धािन मनरवीत ।्
देवाणपूजाथ मितथीनां च भारत ॥ ०१० ॥
१५८ जागरपव

ु पदं तात महािविशम ।्


इदं च ां सवपरं वीिम ; पयं
न जात ु कामा भया लोभा ;म जेीिवतािप हेतोः ॥ ०११ ॥


िनो धमः सखःखे िने ; िनो जीवो धातरु  िनः ।
ािनं ितित िने ; संतु ं तोषपरो िह लाभः ॥ ०१२ ॥


महाबलाय महानभावा ;शा भूिमं धनधापूणाम ।्
ु  भोगा ;तारेाशमक ॥ ०१३ ॥
राािन िहा िवपलां

ु ; उि राजगृहािहरि ।
मृत ं पंु ःखपंु मना
तं म ु के शाः कणं द ;ितामे कािमव िपि ॥ ०१४ ॥

अो धनं ेतगत भेु ; वयांिस चाि शरीरधातून ।्


ाामयं सह गमु ; पयेु न पापेन च वेमानः ॥ ०१५ ॥

उृ िविनवत े ातयः सदःु सताः


ु ।
ु कमािे त य तम ् ॥ ०१६ ॥
अौ ां त ु पषं

अाोकामम ु चाधो ; महमिित कारम ।्



तै महामोहनिमियाणां ; ब मा ां लभेत राजन ् ॥ ०१७ ॥

इदं वचः शिस चेथाव ;िश सव ितपमे ु वम ।्


यशः परं ािस जीवलोके ; भयं न चामु न चेह तेऽि ॥ ०१८ ॥


आा नदी भारत पयतीथा ; सोदका धृितकू ला दमोिमः ।

तां ातः पूयते पयकमा ु ाा िनमोऽ एव ॥ ०१९ ॥
; पयो

कामोधाहवत पेियजलां नदीम ।्


कृ ा धृितमय नावं जगािण संतर ॥ ०२० ॥

ृ ं ब ं ु ; िवावृं वयसा चािप वृम ।्


ावृं धमव
अाय ०४० १५९

कायाकाय पूजिया सा ; यः संप े स म


ृ  े दािचत ् ॥ ०२१ ॥
ु 

धृा िशोदरं रेािणपादं च चषु ा ।


चःु ोे च मनसा मनो वाचं च कमणा ॥ ०२२ ॥

िनोदकी िनयोपवीती ; िनाायी पिततावज ।


ु कम कुव ; ाणवते लोकात ् ॥ ०२३ ॥
ऋतं वु रवे

अधी वेदािरसंीय चाी ;िना य ैः पालिया जा ।


गोाणाथ शपूताराा ; हतः सामे ियः गमिे त ॥ ०२४ ॥

वैयोऽधी ाणाियां ; धन ैः काले संिवभाितां ।


ु ; े ग देवसखािन
ेतापूत ं धूममााय पयं ु भेु ॥ ०२५ ॥

ं वैयवण च शूः ; मेण ैताायतः पूजयानः ।


तु 
े ते  ु
े थो दधपाप ;ा देहं गसखािन भेु ॥ ०२६ ॥

चातवु  य ैष धमवोो ; हेत ं ु चा वु तो मे िनबोध ।


ाामाीयते पाडुपु ;ं ं राजाजधम िनय ु ॥ ०२७ ॥

धृतरा उवाच ॥


एवमेतथा मां मनशासिस िनदा ।
ममािप च मितः सौ भवेव ं यथा माम ् ॥ ०२८ ॥

ु कृ ताेव ं पाडवाित मे सदा ।


सा त ु बिः
ु पिरवतत े ॥ ०२९ ॥
यधनं समासा पनिव

न िदमिता ं ु शं मन के निचत ।्


िदमेव कृ तं मे पौषं त ु िनरथ कम ् ॥ ०३० ॥
१६० जागरपव

अाय ०४१
धृतरा उवाच ॥

अनंु यिद ते िकिाचा िवर िवते ।


ते शु षू वे ूिह िविचािण िह भाषसे ॥ ००१ ॥

िवर उवाच ॥

धृतरा कुमारो वै यः पराणः


ु सनातनः ।
सनज ु ातः ोवाच मृना
ु ीित भारत ॥ ००२ ॥

ु  सवादयसंयान ।्
स ते गाकाशां

वित महाराज सवबिमतां वरः ॥ ००३ ॥

धृतरा उवाच ॥

िकं ं न वेद तूयो ये ूयानातनः ।


मेव िवर ूिह ाशेषोऽि चेव ॥ ००४ ॥

िवर उवाच ॥

शूयोनावहं जातो नातोऽुम ु हे ।


ु द तां शातीमहम ् ॥ ००५ ॥
कुमार त ु या बिव


ा िह योिनमापः सगु मिप यो वदेत ।्
न तेन ग देवानां तादेतवीिम ते ॥ ००६ ॥
अाय ०४१ १६१

धृतरा उवाच ॥

ु तं सनातनम ।्
वीिह िवर ं मे पराणं
कथमेतने देहन
े ािदहैव समागमः ॥ ००७ ॥

वैशपं ायन उवाच ॥

िचयामास िवरमृिषं संिशततम ।्


स च तिितं ाा दशयामास भारत ॥ ००८ ॥

स च ैनं ितजाह िविधेन कमणा ।



सखोपिवं िवामथ ैनं िवरोऽवीत ् ॥ ००९ ॥

भगवंशयः किृतरा मानसे ।


यो न शो मया वं ु तम ै वुमहिस ॥ ०१० ॥

ु ः सखःखाितगो
ु ायं मने
यं  ु भवेत ् ॥ ०१० ॥

लाभालाभौ ियेौ यथ ैनं न जराकौ ।


िवषहेरयामष िु पासे मदोवौ ॥ ०११ ॥

अरित ैव ती च कामोधौ योदयौ ॥ ०११ ॥


१६२ ु ातपव
सनज

ु ातपव
सनज
अाय ०४२
वैशपं ायन उवाच ॥

ू वां िवरेिरतं तत ।्
ततो राजा धृतराो मनीषी ; संप
सनज ु ातं रिहते महाा ; प बिं ु षन ् ॥ ००१ ॥
ु परमां बभू

धृतरा उवाच ॥

सनज ु नाीित तवोपदेशम ।्


ु ात यदीदं णोिम ; मृिह
ु ाचरचय ;ममृवे ततर ु सम ् ॥ ००२ ॥
देवासरा

ु ात उवाच ॥
सनज

अमृःु कमणा के िचृनाु ीित चापरे ।


ण ु मे वु तो राजथ ैता िवशिथाः ॥ ००३ ॥

उभे से ियावृ े ; मोहो मृःु संमतो यः कवीनाम ।्


ु वीिम ; सदामादममृतं वीिम ॥ ००४ ॥
मादं वै मृमहं

ु पराभव ;मादाभूता भवि ।


मादाै असराः
ु  इवाि जू ;  पमपु लते ह ॥ ००५ ॥
न वै मृा


यमं ेके मृमतोऽमा ;राावसममृत ं चयम ।्

िपतृलोके रामनशाि देवः ; िशवः िशवानामिशवोऽिशवानाम ् ॥ ००६ ॥

आादेष िनःसरते नराणां ; ोधः मादो मोहप मृःु ।


ु पति ॥ ००७ ॥
ते मोिहताशे वतमाना ; इतः ेता पनः
अाय ०४२ १६३

ततं देवा अन ु िववे ; अतो मृम


ु रणाामपु ैित ।

कमदये कमफलानरागा ;ान ु याि न तरि मृमु ् ॥ ००८ ॥


योऽिभायितू ु
िहा ;दनादरेणाितबमानः ।
स वै मृमृिरवाि भूा ; एवं िवाो िविनहि कामान ् ॥ ००९ ॥
ु  ु


कामानसारी ु
पषः कामानन ु िवनयित ।
कामादु धनु ते
ु यििषो ु रजः ॥ ०१० ॥

तमोऽकाशो भूतानां नरकोऽयं यते ।


गृ इव धावि गः म ु ख
ु ाः ॥ ०११ ॥

अिभा वै थमं हि च ैनं ; कामोधौ गृ च ैनं त ु पात ।्


एते बालाृवे ापयि ; धीरा ु ध ैयण तरि मृमु ् ॥ ०१२ ॥

अममानः िय िकिद ;ाधीयते ताण इवा ाः ।



ोधाोभाोहमयाराा ; स वै मृरीरे य एषः ॥ ०१३ ॥

एवं मृ ं ु जायमानं िविदा ; ान े ित िबभेतीह मृोः ।


िवनयते िवषये त मृ ु ;मृ  ोयथा िवषयं ा म ः ॥ ०१४ ॥

धृतरा उवाच ॥

येऽिमााचरीह के िच ;था धमाेिचिदहाचरि ।


धमः पापेन ितहते  ; उताहो धमः ितहि पापम ् ॥ ०१५ ॥

ु ात उवाच ॥
सनज

उभयमेव तोपभतेु फलं ; धम ैवेतर च ।


धमणाधम णदु तीह िवा ;म बलीयािनित त िवि ॥ ०१६ ॥
१६४ ु ातपव
सनज

धृतरा उवाच ॥


यािनमानाः  धम लोका ;िजातीनां पयकृ तां सनातनान ।्
तेषां पिरमाथयतोऽा ; ैति ैव कृ तं च कम ॥ ०१७ ॥

ु ात उवाच ॥
सनज

येषां बले न िवधा बले बलवतािमव ।


ते ाणा इतः े गलोके काशते ॥ ०१८ ॥

य मेत भूियं ावृषीव तृणोलपम ।्


अं पानं च ाणीवानसरे ु त ् ॥ ०१९ ॥

याकथयमान यिशवं भयम ।्


अितिरिमवाकुव ेयाेतरो जनः ॥ ०२० ॥

यो वाकथयमान आानं नानसरे ु त ।्


ु ा तदं संमतं सताम ् ॥ ०२१ ॥
ं नोपभे

यथा ं वामाित ा वै िनमभूतये ।


एवं ते वामि वीयोपजीवनात ् ॥ ०२२ ॥

िनमातचया मे इित मेत ाणः ।


ातीनां त ु वसे न ैव िवेत िकन ॥ ०२३ ॥

ु ित ।
को ेवमराानं ाणो हमह
ताि िकििय ावसित पयित ॥ ०२४ ॥

अाः ादनादानांमतो िनपवः ।


िशो न िशव ााणो िविवः ॥ ०२५ ॥
अाय ०४३ १६५

अनाा मानषेु िवे आा वेदषे ु ये िजाः ।


ते धषा का िवााणनमु ् ॥ ०२६ ॥

सवािकृ तो देवािा इह कन ।


न समानो ाण यियतते यम ् ॥ ०२७ ॥

यमयतमानं त ु मानयि स मािनतः ।


न मामानो मेत नामानादिभसरेत ् ॥ ०२८ ॥

िवांसो मानयीह इित मेत मािनतः ।


अधमिवषो मूढा लोकशािवशारदाः ॥ ०२९ ॥

न मां मानियि इित मेदमािनतः ॥ ०२९ ॥

न वै मानं च मौनं च सिहतौ चरतः सदा ।


अयं िह लोको मान असौ मान तिः ॥ ०३० ॥


ीः सखे ह संवासः सा चािप पिरपिनी ।
ु भा ीिह ाहीन ेन िय ॥ ०३१ ॥
ाी सल

ारािण ता िह वदि सो ; बकारािण रावरािण ।


साजव े ीदमशौचिवाः ; षमानमोहितबाधनािन ॥ ०३२ ॥

अाय ०४३
धृतरा उवाच ॥
१६६ ु ातपव
सनज

ऋचो यजू ं धीते यः सामवेदं च यो िजः ।


पापािन कुवापेन िलते न स िलते ॥ ००१ ॥

ु ात उवाच ॥
सनज

न ैनं सामाृचो वािप न यजूिं ष िवचण ।


ाये कमणः पापा ते िमा वीहम ् ॥ ००२ ॥

न छांिस वृिजनाारयि ; मायािवनं मायया वतमानम ।्


नीडं शकुा इव जातपा ;छांने ं जहकाले ॥ ००३ ॥

धृतरा उवाच ॥

न चेदे ा वेदिवदं शाात ं ु िवचण ।


अथ कालापोऽयं ाणानां सनातनः ॥ ००४ ॥

ु ात उवाच ॥
सनज

अि.ोके तपं फलम यते ।


ाणानािममे लोका ऋे तपिस संयताः ॥ ००५ ॥

धृतरा उवाच ॥

कथं समृमृं तपो भवित के वलम ।्


सनज ु ात तिू ह यथा िवाम तयम ् ॥ ००६ ॥

ु ात उवाच ॥
सनज

ोधादयो ादश य दोषा ;था नृशस ं ािद षड राजन ।्


ु ये िविदता िजानाम ् ॥ ००७ ॥
धमादयो ादश चाततानाः ; शाे गणा
अाय ०४३ १६७

ोधः कामो लोभमोहौ िविवा ;कृ पासूया मानशोकौ ृहा च ।


ु च मनदोषा
ईा जगु ा ु ; वाः सदा ादशैत े नरेण ॥ ००८ ॥


एकै कमेत े राजे मनायपु ासते ।
िलमानोऽरं तेषां मृगाणािमव कः ॥ ००९ ॥

िवकनः ृहयामनी ; िबोपं चपलोऽरण ।


एते ााः षनराापधमा ;कुवत े नोत सः सग
ु ॥ ०१० ॥

संभोगसंिविषमेधमानो ; दानतापीु कृ पणोऽबलीयान ।्


वगशंसी विनतास ु ेा ; एतेऽपरे स नृशस
ं धमाः ॥ ०११ ॥

धम सं च दमप ; अमाय ीिितानसूया ।


य दानं च धृितः तु ं च ; महाता ादश ाण ॥ ०१२ ॥

येत े ः वसेादशेः ; सवामपीमां पृिथव िशात ।्


ििभाामेकतो वा िविशो ; ना मीित स वेिदतः ॥ ०१३ ॥

दमागोऽमाद एतेमृतमािहतम ।्
ु ाााणा ये मनीिषणः ॥ ०१४ ॥
तािन समख

दमोऽादशदोषः ाितकू लं कृ ताकृ ते ।


अनृत ं चासूया च कामाथ च तथा ृहा ॥ ०१५ ॥

ु मेव च ।
ोधः शोकथा तृा लोभः प ैश
मर िविवा च पिरतापथा रितः ॥ ०१६ ॥

अपारः साितवादथा संभावनािन ।


ु ो दोष ैयः स दमः सिते ॥ ०१७ ॥
एत ैिवम

ेयां ु षिधागः ियं ा न ित ।


१६८ ु ातपव
सनज

अिये त ु सम
ु े थां जात ु न चाित ॥ ०१८ ॥

ु  न चां यचो भवेत ।्


इाारां पां
अहत े याचमानाय देय ं तचो भवेत ् ॥ ०१९ ॥

ु ृतः ॥ ०१९ ॥
अवां वदेव स तृतीयो गणः

ु े च कामतः ।
ै  ैय भवित नोपय
न च कमस ु तीनः िशबिनु रो यथा ॥ ०२० ॥

े गण
सवरव ु ो वानिप यो भवेत ् ॥ ०२० ॥
ु ैय

अमादोऽदोषः ााोषािरवजयते ।्
इिये पो मनस ैव भारत ॥ ०२१ ॥

ु भवेत ् ॥ ०२१ ॥
ु ो ेत ैः सखी
अतीतानागते म

ु ैरेत ैः समितम ।्
ु ं त ु गण
दोष ैरेत ैिवम
एतमृमृं तपो भवित के वलम ् ॥ ०२२ ॥

यां पृिस राजे िकं भूयः ोतिु मिस ॥ ०२२ ॥

धृतरा उवाच ॥

आानपमैवद भ ै िू  यं कते जनः ।


तथ ैवाे चतवु द ािवेदा तथापरे ॥ ०२३ ॥

िवेदा ैकवेदा अनृच तथापरे ।


तेषां त ु कतमः स ामहं वेद ाणम ् ॥ ०२४ ॥

ु ात उवाच ॥
सनज
अाय ०४३ १६९

एक वेदाानाेदाे बहवोऽभवन ।्


स ैक राजे से किदवितः ॥ ०२५ ॥


एवं वेदमना ां महित कुवत े ॥ ०२५ ॥

दानमयनं यो लोभादेतवतत े ।


सावमानानां सो िवतथो भवेत ् ॥ ०२६ ॥

ततो यः तायेत स ैवावधारणात ।्


मनसा भवित वाचाोत कमणा ॥ ०२७ ॥


सिसः पषः सानिधितित ॥ ०२७ ॥

अन ैभृने वै त दीिततमाचरेत ।्
 ं समेव सतां परम ् ॥ ०२८ ॥
नामैतातिु नवृ

ानं वै नाम ं परों जायते तपः ॥ ०२८ ॥

िवा पठं त ु बपाठीित ाणम ।्


तािय मा मंा जितेन ैव ाणम ् ॥ ०२९ ॥

य एव सााप ैित स ेयो ाणया ॥ ०२९ ॥


छांिस नाम िय ताथवा ; जगौ परािषसग एषः ।
छोिवदे य उ तानधी ; न वेवेद िवन  वेम ् ॥ ०३० ॥

न वेदानां वेिदता किदि ; किेदातेु वािप राजन ।्


यो वेद वेदा स वेद वे ं ; से ितो य ु स वेद वेम ् ॥ ०३१ ॥

अिभजानािम ाणमाातारं िवचणम ।्


१७० ु ातपव
सनज

ं यान ् ॥ ०३२ ॥
यिछिविचिकः साचे सवसश

त पयषणं गेाचीनं नोत दिणम ।्


नावाचीनं कुतियािदशं त ु कथन ॥ ०३३ ॥

े नसा अिप ।
तूभूत उपासीत न चे
अावतत ा अरािन वै ितम ् ॥ ०३४ ॥

मौनाि स मिु नभवित नारयवसनािु नः ।


अरं त ु यो वेद स मिु नः े उते ॥ ०३५ ॥

सवाथानां ाकरणाैयाकरण उते ।


दश लोकानां सवदश भवेरः ॥ ०३६ ॥

से वै ाणि पयित िय ।


वेदानां चानपूु ण
 एतिवीिम ते ॥ ०३७ ॥

अाय ०४४
धृतरा उवाच ॥

सनज ु ात यिदमां पराथा ; ा वाचं वदिस िवपाम ।्


परां िह कामेष ु सल
ु भां कथां ; तिू ह मे वामेतुमार ॥ ००१ ॥

ु ात उवाच ॥
सनज

न ैत रमाणेन लं ; यां पृिभतीव ।


अिवामिभधाे पराणु ु च तेषां चयण िसाम ् ॥ ००२ ॥
; बा
अाय ०४४ १७१

धृतरा उवाच ॥

अिवािमित यनातन ; वीिष ं चयण िसाम ।्


अनारा वसतीहाय काले ; कथं ायममृतं लभेत ॥ ००३ ॥

ु ात उवाच ॥
सनज


येऽि.ोके िवजयीह कामा ;ा िितमनितितमाणाः ।

त आानं िनहरीह देहा ;ािदषीकािमव ससंाः ॥ ००४ ॥

शरीरमेतौ कुतः िपता माता च भारत ।


आचायशाा या जाितः सा सा साजरामरा ॥ ००५ ॥

आचाययोिनिमह ये िवय ; भूा गभ चय चरि ।


इहैव ते शाकारा भवि ; हाय देहं परमं याि योगम ् ॥ ००६ ॥

य आवृणोिवतथेन कणा ;वृत ं कुवमृत ं संयन ।्


े ृ तम जानन ् ॥ ००७ ॥
तं मेत िपतरं मातरं च ; त ै न ु

गंु िशो िनमिभममानः ; ाायिमेिचरमः ।


मानं न कुया दधीत रोष ;मेष थमो चय पादः ॥ ००८ ॥

आचाय ियं कुयााण ैरिप धन ैरिप ।


कमणा मनसा वाचा ितीयः पाद उते ॥ ००९ ॥

ु यथा वृिगु पां तथा भवेत ।्


समा गरौ
यथोकारी ियकृ ृतीयः पाद उते ॥ ०१० ॥

नाचायायहे ोपकृ ा वादं ; ाः कुवत न ैतदहं करोिम ।


इतीव मेत न भाषयेत ; स वै चतथु  चय पादः ॥ ०११ ॥
१७२ ु ातपव
सनज


एवं वसं यपवेन ;माचायाय तदनये त ।्
ु वमेित ; गरोः
सतां वृिं बगणामे ु पेु भवित च वृिरेषा ॥ ०१२ ॥

एवं वसवतो वधतीह ; बु ा.भते च िताम ।्


वष ि चा ै िदशो िदश ; वसिचय जना ॥ ०१३ ॥

ु ।्
एतेन चयण देवा देवमावन
ऋषय महाभागा लोकं मनीिषणः ॥ ०१४ ॥

गवाणामन ेन ैव पमरसामभूत ।्
एतेन चयण सूय अाय जायते ॥ ०१५ ॥

य आशयेाटयेािप राज ;व शरीरं तपसा तमानः ।


एतेनासौ बामेित िवा ;ृ ं ु तथा रोधयकाले ॥ ०१६ ॥

अवः िय ते जयि ; लोकानाः कमणा िनिमतने ।


 ैव िवांने अेित सव ; नाः पा अयनाय िवते ॥ ०१७ ॥

धृतरा उवाच ॥

आभाित शु िमव लोिहतिमव ; अथो कृ मथानं कावं वा ।


ताणः पयित योऽ िवा ;थंपं तदमृतमरं पदम ् ॥ ०१८ ॥

ु ात उवाच ॥
सनज

नाभाित श ु िमव लोिहतिमव ; अथो कृ मायसमक वणम ।्


न पृिथां ितित नािरे ; न ैतमु े सिललं िबभित ॥ ०१९ ॥

न तारकास ु न च िवदाितं
ु ; न चाेष ु यते पम ।
न चािप वायौ न च देवतास ु ; न ते यते नोत सूय  ॥ ०२० ॥
अाय ०४५ १७३

न ैव ु त यजःषु ु नाथवस ु ; न च ैव यमलेष ु सामस ु ।


रथंतरे बाहत े चािप राज ;हाते न ैव येवु ं तत ् ॥ ०२१ ॥

अपारणीयं तमसः परा ;दकोऽेित िवनाशकाले ।


अणीयपं रु धारया त ;ह पं िप पवत
े ः ॥ ०२२ ॥

सा िता तदमृत ं लोका तशः ।


भूतािन जिरे तालयं याि त च ॥ ०२३ ॥

अनामयं तहतं यशो ; वाचो िवकारावयो वदि ।


तिगविमदं ितितं ; ये तिरमृताे भवि ॥ ०२४ ॥

अाय ०४५
ु ात उवाच ॥
सनज

यं महोितदमानं महशः ।


तै देवा उपासे यादक िवराजते ॥ ००१ ॥

योिगनं पयि भगवं सनातनम ् ॥ ००१ ॥

ु ा भवित  श
श ु े ण वधत े ।
तं ोितषां मेऽतं तपित तापनम ् ॥ ००२ ॥

योिगनं पयि भगवं सनातनम ् ॥ ००२ ॥

आपोऽथ अः सिलल मे ; उभौ देवौ िशियातेऽिरे ।


१७४ ु ातपव
सनज

स सीचीः स िवषूचीवसाना ; उभे िबभित पृिथव िदवं च ॥ ००३ ॥

योिगनं पयि भगवं सनातनम ् ॥ ००३ ॥

ु ं भवनं
उभौ च देवौ पृिथव िदवं च ; िदश श ु िबभित ।
तािशः सिरत वि ; तामु ा िविहता महाः ॥ ००४ ॥

योिगनं पयि भगवं सनातनम ् ॥ ००४ ॥

चे रथ ितं वु ायकमणः ।


के तमु ं वहां िदमजरं िदिव ॥ ००५ ॥

योिगनं पयि भगवं सनातनम ् ॥ ००५ ॥

न साये ितित पम ; न चषु ा पयित किदेनम ।्


मनीषयाथो मनसा दा च ; य एवं िवरमृताे भवि ॥ ००६ ॥

योिगनं पयि भगवं सनातनम ् ॥ ००६ ॥

ादशपूगां सिरतं देवरितम ।्


मध ु ईशदा सरि घोरम ् ॥ ००७ ॥

योिगनं पयि भगवं सनातनम ् ॥ ००७ ॥

तदधम ासं िपबित सि मरो मध ु ।


ईशानः सवभतू षे ु हिवभूत मकयत ् ॥ ००८ ॥

योिगनं पयि भगवं सनातनम ् ॥ ००८ ॥

िहरयपणममिभप अपकाः ।
ते त पिणो भूा पति यथािदशम ् ॥ ००९ ॥
अाय ०४५ १७५

योिगनं पयि भगवं सनातनम ् ॥ ००९ ॥

पूणाण ु
ू ारि पूणाण ू ािन चिरे ।
हरि पूणाण ू ािन पूणम वे ाविशते ॥ ०१० ॥

योिगनं पयि भगवं सनातनम ् ॥ ०१० ॥

ताै वायरु ायातिं यतः सदा ।


तादि सोम तिं ाण आततः ॥ ०११ ॥

सवमवे ततो िवां ु न शुमः ।


योिगनं पयि भगवं सनातनम ् ॥ ०१२ ॥

अपानं िगरित ाणः ाणं िगरित चमाः ।


आिदो िगरते चमािदं िगरते परः ॥ ०१३ ॥

योिगनं पयि भगवं सनातनम ् ॥ ०१३ ॥

एकं पादं नोिपित सिललांस उरन ।्


ु मत
तं चेततमृिजं न मृना ृ ं भवेत ् ॥ ०१४ ॥

योिगनं पयि भगवं सनातनम ् ॥ ०१४ ॥

ु िगरन ।्
एवं देवो महाा स पावकं पषो
ु वेद तेहाा न िरते ॥ ०१५ ॥
यो वै तं पषं

योिगनं पयि भगवं सनातनम ् ॥ ०१५ ॥

यः सहं सहाणां पांत संपतेत ।्


ममे म आगेदिप चेानोजवः ॥ ०१६ ॥
१७६ ु ातपव
सनज

योिगनं पयि भगवं सनातनम ् ॥ ०१६ ॥

न दशन े ितित पम ; पयि च ैनं सिवशु ु साः ।


िहतो मनीषी मनसािभपये ;े तं येयरु मृताे भवि ॥ ०१७ ॥

योिगनं पयि भगवं सनातनम ् ॥ ०१७ ॥

गूहि सपा इव गरािण ; िशया ेन वृने माः ।


तेष ु म
ु ि जना िवमूढा ; यथाानं मोहये भयाय ॥ ०१८ ॥

योिगनं पयि भगवं सनातनम ् ॥ ०१८ ॥

ु त ं कुतः ।
सदा सदासृ तः ा मृरमृ
सानृत े ससमानबन े ; सत योिनरसत ैक एव ॥ ०१९ ॥

योिगनं पयि भगवं सनातनम ् ॥ ०१९ ॥

ु नोत असाधना
न साधना ु वा ; समानमेतयते मानषेु ष ु ।
ु ो मध ु तै परीेत ् ॥ ०२० ॥
ं 
समानमेतदमृत िवा ;देवय

योिगनं पयि भगवं सनातनम ् ॥ ०२० ॥

नााितवादा दयं तापयि ; नानधीतं नातमिहोम ।्



मनो ा लघतामादधीत ; ानम नाम धीरा लभे ॥ ०२१ ॥

योिगनं पयि भगवं सनातनम ् ॥ ०२१ ॥

एवं यः सवभतू षे ु आानमनपयित ु ।


अा य ु े ष ु िकं स शोचेतः परम ् ॥ ०२२ ॥
यानसंिधपव १७७

यथोदपाने महित सवतः सं ुतोदके ।


एवं सवष ु वेदषे ु ाण िवजानतः ॥ ०२३ ॥

ु महाा ; न यतेऽसौ दये िनिवः ।


अु माः पषो
अजरो िदवारामतित ; स तं मा किवराे सः ॥ ०२४ ॥


अहमेवाि वो माता िपता पोऽहं ु ।
पनः
आाहमिप सव य नाि यदि च ॥ ०२५ ॥

िपतामहोऽि िवरः िपता प ु भारत ।


ममैव यूयमाा न मे यूय ं न वोऽहम ् ॥ ०२६ ॥

आैव ानं मम ज चाा ; वेदोोऽहमजरितः ।


अणोरणीयामनाः ु सवभतू षे ु जागृिम ।

िपतरं सवभतू ानां परे िनिहतं िवः ॥ ०२८ ॥

यानसंिधपव
अाय ०४६
वैशपं ायन उवाच ॥

एवं सनजु ातेन िवरेण च धीमता ।


साध कथयतो राः सा तीयाय शवरी ॥ ००१ ॥


तां रजां ायां राजानः सव एव ते ।
सभामािविवशु  ाः सूतोपिदया ॥ ००२ ॥
१७८ यानसंिधपव

शु षू माणाः पाथानां वचो धमाथ संिहतम ।्


धृतरामख ु ाः सव ययू राजसभां शभु ाम ् ॥ ००३ ॥


सधावदातां िवीणा कनकािजरभूिषताम ।्

चभां सिचरां िसां परमवािरणा ॥ ००४ ॥

िचरैरासन ैः ीणा कान ैदारवैरिप ।


अमसारमय ैदा ैः ाीणः सोरदैः ॥ ००५ ॥

भीो ोणः कृ पः शः कृ तवमा जयथः ।


अामा िवकण सोमद बािकः ॥ ००६ ॥

िवर महााो ययु ु ु महारथः ।


सव च सिहताः शूराः पािथ वा भरतष भ ॥ ००७ ॥

ु ां सभां शभु ाम ् ॥ ००७ ॥


ु  िविवश
धृतरां परृ

ःशासनिसेनः शकुिनािप सौबलः ।


ु ो ःसहः कण उकोऽथ िविवंशितः ॥ ००८ ॥
मख

ु  यधनममष णम ।्
कुराजं परृ
ु ु शसदो यथा ॥ ००९ ॥
िविवशां सभां राजराः

आिवशिदा राजूरःै पिरघबािभः ।


ु भु े सा सभा राजिंहिै रव िगरेगहु ा ॥ ०१० ॥
शश

ते िवय महेासाः सभां सिमितशोभनाः ।


आसनािन महाहािण भेिजरे सूयव चसः ॥ ०११ ॥

आसनेष ु सवष ु तेष ु राजस ु भारत ।


अाय ०४७ १७९

ु पु ितम ् ॥ ०१२ ॥
ाःो िनवेदयामास सूतपम

अयं स रथ आयाित योऽयासीाडवाित ।



तो नूणम ायातः स ैवैः साधवािहिभः ॥ ०१३ ॥

उपयाय त ु स िं रथा कुडली ।


िववेश सभां पूणा महीपालैमह ािभः ॥ ०१४ ॥

सय उवाच ॥

ाोऽि पाडवाा तिजानीत कौरवाः ।


यथावयः कुवाितनि पाडवाः ॥ ०१५ ॥

अिभवादयि वृां वयां वयवत ।्


यूनावदाथाः ितपू यथावयः ॥ ०१६ ॥

यथाहं धृतराेण िशः पूवि मतो गतः ।


अवु ं पाडवाा तिबोधत पािथ वाः ॥ ०१७ ॥

अाय ०४७
धृतरा उवाच ॥

पृािम ां सय राजमे ; िकमवीामदीनसः ।


धनयात यधु ां णेता ; रानां जीिवतिहाा ॥ ००१ ॥

सय उवाच ॥
१८० यानसंिधपव

यधनो वाचिममां णोत ु ; यदवीदजनु ो योमानः ।


यिु धिरानमते
ु महाा ; धनयः वतः के शव ॥ ००२ ॥

अो बावीय िवदान ; उपरे वासदेु व धीरः ।


अवोचां योमानः िकरीटी ; मे ूया धातरां कुणाम ् ॥ ००३ ॥

ये वै राजानः पाडवायोधनाय ; समानीताः वतां चािप तेषाम ।्


यथा समं वचनं मयों ; सहामां ावयेथा नृप ं तम ् ॥ ००४ ॥

ु षू े वह सव ।
यथा नून ं देवराज देवाः ; श
तथावाडवाः सृया ; िकरीिटना वाचम ु ां समथाम ् ॥ ००५ ॥

इवीदजनु ो योमानो ; गाडीवधा लोिहतपनेः ।


ु ित धातराो ; यिु धिराजमीढ राः ॥ ००६ ॥
न चेां म


अि नून ं कम कृ तं परा ;दिनिव ं पापकं धातरा ैः ॥ ००६ ॥

येषां यु ं भीमसेनाजनु ाां ; तथािां वासदेु वने च ैव ।


शैन ेयेन वु माायधु ने ; धृेु नाथ िशखिडना च ॥ ००७ ॥

यिु धिरेण
े केन च ैव ; योऽपानािदहे ां िदवं च ॥ ००७ ॥

 ोऽथ ः सकलः पाडवानाम ।्


ु मते धातराो ; िनवृ
त ैें
मा ताषः पाडवाथाय हेतो ;प ैिह य ु ं यिद मसे म ् ॥ ००८ ॥

यां तां वने ःखशामवु ास ; ािजतः पाडवो धमचारी ।


आिशते ःखतरामनथा ;मां शां धातराः परासःु ॥ ००९ ॥

ु धन ेन ।
िया ान ेन तपसा दमेन ; ोधेनाथो धमगा
अायवृः कुपाडवेया ;नाितातराो राा ॥ ०१० ॥
अाय ०४७ १८१

ु बलेन ।
मायोपधः िणधानाजवाां ; तपोदमाां धमगा
ु ानृतने ; ितितमाणः ियमानोऽितवेलम ् ॥ ०११ ॥
सं वु ीितय


यदा ेः पाडवः संिशताा ; ोधं यं वष पूगाघोरम ।्
अवा कुषू ु ं धातराोऽतत ् ॥ ०१२ ॥
ृ चेता ;दा य

कृ वव िलतः सिमो ; यथा दहेमििन दाघे ।


एवं दधा धातरा सेनां ; यिु धिरः ोधदीोऽनवी
ु ॥ ०१३ ॥

यदा ा भीमसेन ं रणं ; गदाहं ोधिवषं वमम ।्


ु ं धातराोऽतत ् ॥ ०१४ ॥
मष णं पाडवं भीमवेग ं ; तदा य

महािसंहो गाव इव िवय ; गदापािणधातर ाानपेु  ।


यदा भीमो भीमपो िनहा ; तदा य ु ं धातराोऽतत ् ॥ ०१५ ॥

महाभये वीतभयः कृ ताः ; समागमे शबु लावमद ।


सकृ थेन ितयाथौघा ;दाितसंघादयािभिनन ् ॥ ०१६ ॥

स ैानन ेकांरसा िवमृ ;दा ेा धातरा स ैम ।्


िछनं परशनु ेव शूर ;दा य ु ं धातराोऽतत ् ॥ ०१७ ॥

तृणायं लनेन ेव दधं ; ामं यथा धातराः समी ।


ु ं बलौघम ् ॥ ०१८ ॥
ु न ेव दधं ; परािसं िवपलं
पं सं वैते

ु ायशोऽधृयोधम ।्
ु ं भयात ; पराखं
हतवीरं िवमख
ु ं धातराोऽतत ् ॥ ०१९ ॥
शािचषा भीमसेन ेन दधं ; तदा य

उपासारिणेन ; परःशताकुलियोधी ।
ु ं धातराोऽतत ् ॥ ०२० ॥
यदा रथाो रिथनः चेता ; तदा य


सखोिचतो ःखशां वन ेष ु ; दीघ कालं नकुलो यामशेत ।
१८२ यानसंिधपव

ु ं धातराोऽतत ् ॥ ०२१ ॥
आशीिवषः ु इव सृश ं ; तदा य

ाानः पािथ वायोधनाय ; समािदा धमराजेन वीराः ।


ु ैः स ैमिभवो ; ा पाते धातराः ॥ ०२२ ॥
रथ ैः श

िशशूृताानिशशु काशा ;दा ा कौरवः प शूरान ।्


ा ाणाे कयानाव ;दा य ु ं धातराोऽतत ् ॥ ०२३ ॥

ु तारं रथमाततायी ।
यदा गतोाहमकू जनां ; सवण
ु ं सहदेवोऽिधढः ; िशरांिस राां ेते मागणौघ ैः ॥ ०२४ ॥
दा ैय

महाभये संवृ े रथं ; िववतमानं समरे कृ ताम ।्


सवा िदशं संपतं समी ; तदा य ु ं धातराोऽतत ् ॥ ०२५ ॥

ु सवादी ; महाबलः सवधमपपः ।


ीिनषेधो िनपणः
गाािरमा मु ल
ु े िकारी ; ेा जनाहदेवरी ॥ ०२६ ॥

यदा ा ौपदेयाहेष ू ;ूराृ तााथय ु कोिवदान ।्


आशीिवषाोरिवषािनवायत ;दा य ु ं धातराोऽतत ् ॥ ०२७ ॥

यदािभमःु परवीरघाती ; शरैः पराेघ इवािभवष न ।्


िवगािहता कृ समः कृ ता ;दा यु ं धातराोऽतत ् ॥ ०२८ ॥


यदा ा बालमबालवीय ; िषमूं मृिमवापतम ।्
ु ं धातराोऽतत ् ॥ ०२९ ॥
सौभिमितमं कृ तां ; तदा य

भकाः शीतरा यवु ानो ; िवशारदाः िसंहसमानवीयाः ।


यदा ेारो धातराास ैां ;दा यु ं धातराोऽतत ् ॥ ०३० ॥

वृौ िवराटुपदौ महारथौ ; पृथमूामिभवतमानौ ।


अाय ०४७ १८३

ु ं धातराोऽतत ् ॥ ०३१ ॥
यदा ारौ धातराास ैां ;दा य

यदा कृ ताो ुपदः िच ;िरांिस यूनां समरे रथः ।


ुः शरैछेित चापम ु ं धातराोऽतत ् ॥ ०३२ ॥
ु ै ;दा य

यदा िवराटः परवीरघाती ; ममारे शच ु मूं वेा ।


म ैः साधम नृशस ु ं धातराोऽतत ् ॥ ०३३ ॥
ं प ै ;दा य

ें माानामनृशस ं पं ; िवराटपंु रिथनं परात


ु ।्
यदा ा दंिशतं पाडवाथ ; तदा यु ं धातराोऽतत ् ॥ ०३४ ॥

रणे हते कौरवाणां वीरे ; िशखिडना समे शंतनूज े ।


न जात ु नः शवो धारयेय ु ;रसंशयं समेतवीिम ॥ ०३५ ॥

यदा िशखडी रिथनः िच ;ीं रथेनािभयाता वथी ।


ु ं धातराोऽतत ् ॥ ०३६ ॥
िद ैहय ैरवमृथौघां ;दा य

ु े रोचमानम ।्
ु मख
यदा ा सृयानामनीके ; धृं
ु वु ाच धीमा ;ोणदा तित धातराः ॥ ०३७ ॥
अं य ै गम


यदा स सेनापितरमेयः ; पराभविषिभधा तर ाान ।्
ु ं धातराोऽतत ् ॥ ०३८ ॥
ु होऽिभयाता ; तदा य
ोणं रणे शस

ीमानीषी बलवानी ; स लीवाोमकानां बहः ।


न जात ु तं शवोऽे सहेर ;ेषां स ादणीवृि िसंहः ॥ ०३९ ॥

ूया मा वृणीेित लोके ; य ु ऽे ितीयं सिचवं रथम ।्


िशनेन ारं वृणीम सािकं ; महाबलं वीतभयं कृ ताम ् ॥ ०४० ॥

यदा िशनीनामिधपो मयोः ; शरैः पराेघ इव वष न ।्


ादियरजालेन योधां ;दा य ु ं धातराोऽतत ् ॥ ०४१ ॥
१८४ यानसंिधपव

यदा धृितं कुते योमानः ; स दीघबाढधा महाा ।


िसंहेव गमााय गावः ; संवे े शवोऽाथाेः ॥ ०४२ ॥

स दीघबाढधा महाा ; िभािरींहरेवलोकान ।्


ु िहो ; िदिव ितः सूय  इवािभभाित ॥ ०४३ ॥
अे कृ ती िनपणः

िचः सूः सकृु तो यादव ; अे योगो वृििसंह भूयान ।्


ु ैः सािक ैपेतः ॥ ०४४ ॥
यथािवधं योगमाः शं ; सवगण

ु ं नं माधव ।
िहरमयं ेतहय ैतिु भ ;यदा य
ु े साके व सयोधन
ा य ु ;दा तकृ ताा स मः ॥ ०४५ ॥

यदा रथं हेममिणकाशं ; ेताय ु ं वानरके तमु ु म ।्


ा रणे संयतं के शवेन ; तदा तकृ ताा स मः ॥ ०४६ ॥

ु म ।्
यदा मौालिनेषमु ं ; महाशं विनेषत
िवधूयमान महारणे मया ; गाडीव ोित मबिः ु ॥ ०४७ ॥

तदा मूढो धृतरा पु ;ा यु े मितःसहायः ।


ा स ैं बाणवषाकारं ; भं गोकुलवणाे ॥ ०४८ ॥

बलाहकारीव िव ु ;ही िषतां समेष ु ।


ु ं धातराोऽतत ् ॥ ०४९ ॥
अििदो ममिभदो वमेरां ;दा य

ु ााणसंघा ;ाडीवम
यदा ा ामख ु ाततः िशताान ।्
नागायािमणाददानां ;दा यु ं धातराोऽतत ् ॥ ०५० ॥

यदा मः परबाणािम ु यमाणातीपम ।्


ु ा ;मेषिभि
ु ै ;दा य
ितयिवांिछमानार ु ं धातराोऽतत ् ॥ ०५१ ॥
अाय ०४७ १८५

यदा िवपाठा मज ु ा ; िजाः फलानीव महीहाात ।्


ु िवम
ु ं धातराोऽतत ् ॥ ०५२ ॥
ेार उमाािन यूनां ; तदा य

यदा ा पततः न ेो ; महागजेोऽगतां योधान ।्


ु ं धातराोऽतत ् ॥ ०५३ ॥
 ाािततां ैव रे ; तदा य
शरैहत

पदाितसंघाथसंघामा ;ााननः काल इवाततेषःु ।


णोािम िलत ैबाणवषः ; शू ु
ं दा तित मबिः ॥ ०५४ ॥

सवा िदशः संपतता रथेन ; रजों गािडवेनापकृ म ।्


यदा ा बलं संमूढं ; तदा पाित मबिः ु ॥ ०५५ ॥

कांिदूत ं िछगां िवसं ; यधनो ित सवस ैम ।्


हतावीरानरेनागं ; िपपािसतं ापं भयातम ् ॥ ०५६ ॥

आतरं हमानं हतं च ; िवकीणकेशािकपालसंघम ।्



जापतेः कम यथाधिनितं ; तदा ा तते मबिः ॥ ०५७ ॥

यदा रथे गािडवं वासदेु व ं ; िदं शं पाजं हयां ।


तूणावौ देवदं च मां च ; ा य ु े धातराः समेतान ् ॥ ०५८ ॥

उतयसु घ ु
ं ामेता ;वतयगम ु
गाे ।
ु ॥ ०५९ ॥
यदा धािवौरवेयां ;दा ता धृतराः सपः

सहाता सहपः ु सस ैो ;  ैयः ोधवशोऽचेताः ।


दप ाे िविहते वेपमानः ; पाित धातराः ॥ ०६० ॥

पूवाे मां कृ तजं कदा िच ;िः ोवाचोदकाे मनोम ।्


कत ं ते रं कम पाथ  ; यों ते शिु भः ससािचन ् ॥ ०६१ ॥


इो वा ते हिरवाहः ; पराात ु समरेऽरीििनन ।्
१८६ यानसंिधपव


सीवयु े न रथेन वा ते ; पाृ ो रत ु वासदेु वः ॥ ०६२ ॥

वे चाहं वहाहेा ;दिे ु वासदेु व ं सहायम ।्


स मे लो दवु धाय कृ ो ; मे च ैतििहतं दैवत ैम ॥ ०६३ ॥

अय ु मानो मनसािप य ; जयं कृ ः पषािभने


ु त ।्
वु ं सवाोऽतीयादिमा ;ेाेवाानषेु नाि िचा ॥ ०६४ ॥

स बाां सागरमिु तीष ;होदिधं सिललामेयम ।्


तेजिनं कृ मशूरं ; य ु ने यो वासदेु व ं िजगीषेत ् ॥ ०६५ ॥

िगिरं य इेत तलेन भे ं ु ; िशलोयं ेतमितमाणम ।्


त ैव पािणः सनखो िवशीय ; चािप िकि िगरे ु कुयात ् ॥ ०६६ ॥

अिं सिमं शमयेज ु ाां ; चं च सूय च िनवारयेत ।


ु ने यो वासदेु व ं िजगीषेत ् ॥ ०६७ ॥
हरेवे ानाममृत ं स ; य

ु ा राां िवषयं स ।


यो िणीमेकरथेन भोा ;म
उवाह भाया यशसा ल ; यां जे रौिणेयो महाा ॥ ०६८ ॥


अयं गाारांरसा संम ; िजा पािजतः समान ।्
ु नीयं देवतानां ललामम ् ॥ ०६९ ॥
बं ममु ोच िवनदं स ; सदश

अयं कवाटे िनजघान पां ; तथा किलाकू रे ममद ।


अन ेन दधा वष पूगािनाथा ; वाराणसी नगरी संबभूव ॥ ०७० ॥

यं  य ु े मतेऽ ैरजेय ;मेकलं नाम िनषादराजम ।्


वेगने ेव शैलमिभह जः ; शेत े स कृ ेन हतः परासःु ॥ ०७१ ॥

तथोसेन सतंु ं ; वृकानां मगां तपम ।्


अपातयलदेवितीयो ; हा ददौ चोसेनाय राम ् ॥ ०७२ ॥
अाय ०४७ १८७

अयं सौभं योधयामास खं ; िवभीषणं मायया शाराजम ।्


सौभािर गृात ; दोा क एनं िवषहेत म ः ॥ ०७३ ॥

ाोितषं नाम बभूव ग ; परंु घोरमसराणामसम


ु ।्
महाबलो नरक भौमो ; जहारािदा मिणकुडले शभु े ॥ ०७४ ॥

न तं देवाः सह शे ण सेिहरे ; समागता आहरणाय भीताः ।


ा च ते िवमं के शव ; बलं तथ ैवामवारणीयम ् ॥ ०७५ ॥

जानोऽ कृ ितं के शव ; योजयवु धाय कृ म ।्


ु ाव र ;मैयवाििष ु वासदेु वः ॥ ०७६ ॥
स तम ितश

िनमचने षहािण हा ; संिछ पाशाहसा रु ाान ।्


मरु ं हा िविनहौघरासं ; िनमचनं चािप जगाम वीरः ॥ ०७७ ॥

तैव तेना बभूव य ु ं ; महाबलेनाितबल िवोः ।


शेत े स कृ ेन हतः परास ु ;वातने ेव मिथतः किणकारः ॥ ०७८ ॥

आ कृ ो मिणकुडले ते ; हा च भौमं नरकं मरु ं च ।


िया वृतो यशसा च ैव धीमा ;ाजगामाितमभावः ॥ ०७९ ॥

त ै वरानददं देवा ; ा भीमं कम रणे कृ तं तत ।्


म ते यु मान न ा ;दाकाशे वा अ ु च ैव मः ात ् ॥ ०८० ॥

शािण गाे च न ते मेर ;िेव कृ  ततः कृ ताथ ः ।


ु पदैव ॥ ०८१ ॥
एवंपे वासदेु वऽे मेय े ; महाबले गणसं

तमसं िवमु नवीय ;माशंसते धातराो बलेन ।


यदा ेन ं तक यते राा ; तायं सहतेऽामी ॥ ०८२ ॥
१८८ यानसंिधपव

पयागतं मम कृ  च ैव ; यो मते कलहं संय ु ।


शं हत ु पाडवानां ममं ; तेिदता संयगु ं त गा ॥ ०८३ ॥

ु च ैव ।
नमृ ा शांतनवाय राे ; ोणायाथो सहपाय
शारतायाितिने च ; योाहं रामभीमानः ॥ ०८४ ॥

धमणां िनयतं त मे ; यो योते पाडवैधम च  ारी ।


िमालहे िनिजता वै नृशस ु
ं ैः ; संवराादश पाडुपाः ॥ ०८५ ॥

अवा कृ ं िविहतं रये ; दीघ कालं च ैकमातचयाम ।्


ते काीिवतं पाडवानां ; न मृे धातरााः पदाः ॥ ०८६ ॥


ते चेदामानाये य ु ;दवरै पीमख
ु ैः सहाय ैः ।
धमादधमिरतो गरीया ;िनित वु ं नाि कृ तं न साध ु ॥ ०८७ ॥

ु कमबं ; न चेदातेऽसौ िविशान ।्


न चेिदमं पषं

आशंसऽे हं वासदेु वितीयो ; यधनं सानबं िनहमु ् ॥ ०८८ ॥

न चेिददं कम नरेष ु बं ; न िवते पष


ु कम ।
इदं च तािप समी नून ं ; पराजयो धातरा साधःु ॥ ०८९ ॥

ु माना धातराा न सि ।


ं वः कुरवो यवीिम ; य
अ य ु ाुरवः परी ; यु तां शेष इहाि कित ् ॥ ०९० ॥

हा हं धातरााकणा ;ां कुणामवजेता समम ।्


यः काय तुं यथा ;िमाारानाजांोपभ ु ॥ ०९१ ॥

अेव ं नो ाणाः सि वृा ; बतु ाः शीलवः कुलीनाः ।


सांवरा ोितिष चािप यु ा ; नयोगेष ु च िनयाः ॥ ०९२ ॥

ु ं रहं ; िदाः ा मृगचा मु ताः ।


उावचं दैवय
अाय ०४७ १८९

यं महां कुसृयानां ; िनवेदये पाडवानां जयं च ॥ ०९३ ॥

तथा िह नो मतेऽजातशःु ; संिसाथ िषतां िनहाय ।


जनादनापरोिवो ; न संशयं पयित वृििसंहः ॥ ०९४ ॥

ु यममः ।
अहं च जानािम भिवपं ; पयािम बा

ि मे न थते पराणी ु माना धातराा न सि ॥ ०९५ ॥
; य

अनालं जृित गािडवं धन ु ;रनाला कित मे धना ु ।


ु ािसृ ; मु मु गमु श
बाणा मे तूणमख ु ि च ैव ॥ ०९६ ॥

स ैः कोशािःसरित सो ; िहेव जीणामरु गचं ाम ।्


जे वाचो रौपा वदि ; कदा रथो योते ते िकरीिटन ् ॥ ०९७ ॥

गोमायस ं ा वदि राौ ; रांथो िनतिरात ।्


ु घ
मृगाः गालाः िशितकठा काका ; गृा बडा ैव तरव ॥ ०९८ ॥

ु पाता पति पा ;ा रथं ेतहयय


सपण ु म ।्

अहं ेकः पािथ वावयोधा ;राष ृलोकं नयेयम ् ॥ ०९९ ॥

समाददानः पृथगमागा ;थाििरो गहनं िनदाघे ।


ूणाकण पाशपु तं च घोरं ; तथा ां य शो िववेद ॥ १०० ॥

ु ;ाहं जाः िकििदवाविशे ।


वधे धृतो वेगवतः म
शािं ले परमो ेष भावः ; िरो मम ूिह गावणे तान ् ॥ १०१ ॥

ु सिचवैयर वोच ;ेवानपीमख


िनं पनः ु ाहायान ।्
ु ; स धातराः पयत मोहम ॥ १०२ ॥
त ैमते कलहं संय

ु िवर धीमान ।्
वृो भीः शांतनवः कृ प ; ोणः सपो
एते सव यदे तद ु ; आय ु ः कुरवः स ु सव ॥ १०३ ॥
१९० यानसंिधपव

अाय ०४८
वैशपं ायन उवाच ॥

समवेतषे ु सवष ु तेष ु राजस ु भारत ।


यधनिमदं वां भीः शांतनवोऽवीत ् ॥ ००१ ॥

बृहितोशना च ाणं पयपु ितौ ।


मत सहेणे वसव सहािनौ ॥ ००२ ॥

आिदा ैव साा ये च सष यो िदिव ।


ु गवः शभु ाारसां गणाः ॥ ००३ ॥
िवावस

नमृ ोपजम ु े लोकवृं िपतामहम ।्


पिरवाय च िवेश ं पयासत िदवौकसः ॥ ००४ ॥

तेषां मन तेजााददानौ िदवौकसाम ।्


पूवद वे ौ िताौ नरनारायणावृषी ॥ ००५ ॥

बृहित प ाणं कािवमािवित ।


भवं नोपितेत े तौ नः शंस िपतामह ॥ ००६ ॥

ोवाच ॥

यावेतौ पृिथव ां च भासयौ तपिनौ ।


लौ रोचमानौ च ाातीतौ महाबलौ ॥ ००७ ॥
अाय ०४८ १९१

नरनारायणावेतौ लोकाोकं समाितौ ।


ऊिजतौ ेन तपसा महासपरामौ ॥ ००८ ॥

एतौ िह कमणा लोकायामासतु वु ौ ।



असराणामभावाय देवगवपिू जतौ ॥ ००९ ॥

वैशपं ायन उवाच ॥

जगाम शुा य तौ तेपत ु पः ।



साध देवगण ैः सवबहृ  ितपरोगमै
ः ॥ ०१० ॥

तदा देवासरेु घोरे भये जाते िदवौकसाम ।्


अयाचत महाानौ नरनारायणौ वरम ् ॥ ०११ ॥

तावूतां वृणीेित तदा भरतसम ।


अथ ैताववीः सां नः ियतािमित ॥ ०१२ ॥

ततौ शमूतां किरावो यिदिस ।


ताां च सिहतः शो िविजये दैदानवान ् ॥ ०१३ ॥

नर इ सामे हा शूरंतपः ।


पौलोमाालखां सहािण शतािन च ॥ ०१४ ॥

एष ाे रथे िते नापहरिरः ।


ज समान यमजनु आहवे ॥ ०१५ ॥

एष पारे समु  िहरयपरमाजत


ु ।्
हा षिसहािण िनवातकवचाणे ॥ ०१६ ॥

े िजा परपरयः
एष देवाहेण ु ।

अतप यहाबारजनु ो जातवेदसम ॥ ०१७ ॥
१९२ यानसंिधपव

नारायणथ ैवा भूयसोऽाघान ह ॥ ०१७ ॥

एवमेतौ महावीय तौ पयत समागतौ ।


वासदेु वाजनु ौ वीरौ समवेतौ महारथौ ॥ ०१८ ॥

नरनारायणौ देवौ पूवद वे ािवित िु तः ।


अजेयौ मानषेु लोके सेरै िप सरासु रैु ः ॥ ०१९ ॥

एष नारायणः कृ ः फन ु ु नरः ृतः ।


नारायणो नर ैव समेकं िधाकृ तम ् ॥ ०२० ॥

ु ।्
ु ऽयावान
एतौ िह कमणा लोकानवाते
ु काले पनः
त तैव जायेत े य ु पनः
ु ॥ ०२१ ॥

तामव कतिमित होवाच नारदः ।


एति सवमाच वृिच वेदिवत ् ॥ ०२२ ॥

शचगदाहं यदा िस के शवम ।्


पयाददानं चाािण भीमधानमजनु म ् ॥ ०२३ ॥

सनातनौ महाानौ कृ ावेकरथे ितौ ।


यधन तदा तात तािस वचनं मम ॥ ०२४ ॥


नो चेदयमभावः ाुणां पितः ।

अथा तात धमा तव बिप ुता ॥ ०२५ ॥


न चेहीसे वां ोतािस सबतान ।्
तवैव िह मतं सव कुरवः पयपु ासते ॥ ०२६ ॥


याणामेव च मतं तमेकोऽनमसे ।
अाय ०४८ १९३

रामेण च ैव श कण भरतष भ ॥ ०२७ ॥


जातःे सूतप शकुन ेः सौबल च ।
तथा ु  पाप ातु ः शासन च ॥ ०२८ ॥

कण उवाच ॥

ु ता वां यामा िपतामह ।


न ैवमाय
धम ितो ि धमादनपेियवान ् ॥ ०२९ ॥

िकं चािय वृ  ं येन मां पिरगहस े ।


न िह मे वृिजनं िकिातराा िवः िचत ् ॥ ०३० ॥

राो िह धृतरा सव काय ियं मया ।


तथा यधनािप स िह राे समािहतः ॥ ०३१ ॥

वैशपं ायन उवाच ॥

कण त ु वचः ु ा भीः शांतनवः पनः


ु ।
ं ्
धृतरां महाराजमाभाेद वचोऽवीत ॥ ०३२ ॥

यदयं कते िनं हाहं पाडवािनित ।


ू ा पाडवानां महानाम ् ॥ ०३३ ॥
नायं कलािप संपण


अनयो योऽयमागा पाणां ते रानाम ।्

तद कम जानीिह सूतप मतःे ॥ ०३४ ॥


एनमाि पे ु सयोधनः
मबिः ु ।

अवमत ताीराेवपानिरं दमान ् ॥ ०३५ ॥


िकं चानेन तम कृ तं पूव सरम ।्
१९४ यानसंिधपव

ु ॥ ०३६ ॥
े ै केन कृ तं परा
त ैयथा पाडवैः सवरक

ा िवराटनगरे ातरं िनहतं ियम ।्


धनयेन िव िकमनेन तदा कृ तम ् ॥ ०३७ ॥

सिहताि कुवानिभयातो धनयः ।


म चािनावः िकमयं ोिषतदा ॥ ०३८ ॥

गवघषयाायां ियते यतु व ।



 तदा सूतपोऽभू इदान वृषायते ॥ ०३९ ॥

नन ु तािप पाथन भीमेन च महाना ।


यमाामेव चाग गवा े परािजताः ॥ ०४० ॥

एता मृषोािन बिन भरतष भ ।


िवकन भं ते सदा धमाथ लोिपनः ॥ ०४१ ॥

भी त ु वचः  ु ा भाराजो महामनाः ।


धृतरामवु ाचेदं राजमेऽिभपूजयन ् ॥ ०४२ ॥

यदाह भरतेो भीियतां नृप ।


न काममथ िलूनां वचनं कतमु हिस ॥ ०४३ ॥

ु ााध ु मे पाडवैः सह समम ।्


ु य
परा
यामजनु ेनों सयेन िनवेिदतम ् ॥ ०४४ ॥

सव तदिभजानािम किरित च पाडवः ।


ु रः ॥ ०४५ ॥
न  िष ु लोके ष ु सशोऽि धनध

अना त ु तामथ वोणभीयोः ।


ृ त पाडवम ् ॥ ०४६ ॥
ततः स सयं राजा पयप
अाय ०४९ १९५

तदैव कुरवः सव िनराशा जीिवतेऽभवन ।्


भीोणौ यदा राजा न सगनभाषते ु ॥ ०४७ ॥

अाय ०४९
धृतरा उवाच ॥


िकमसौ पाडवो राजा धमपोऽभाषत ।
ु म
े ा बलाः सेनाः थन समागताः ॥ ००१ ॥

िकिमिभसंराोमानो यिु धिरः ।



क िातृपाणां िचास ु मख
ु मीते ॥ ००२ ॥

के िदेन ं वारयि शा य ु िे त वा पनः


ु ।
 ं धमचािरणम ् ॥ ००३ ॥
िनकृ ा कोिपतं मैधम 

सय उवाच ॥

राो मख ु मदु ीे पाालाः पाडवैः सह ।


यिु धिर भं ते स सवाननशाि
ु च ॥ ००४ ॥

पृथूताः पाडवानां पाालानां रथजाः ।


आयामिभनि कुीपंु यिु धिरम ् ॥ ००५ ॥

तमः सूयि मवों कौेय ं दीतेजसम ।्


पाालाः ितनि तेजोरािशिमवोतम ् ॥ ००६ ॥
१९६ यानसंिधपव

आ गोपालािवपालेो नमानं यिु धिरम ।्


पाालाः के कया माः ितनि पाडवम ् ॥ ००७ ॥


ायो राजप िवशां िहतर याः ।
ीडोऽिभसमायाि पाथ संनमीितमु ् ॥ ००८ ॥

धृतरा उवाच ॥

सयाच के नाााडवा अय ु त।


ु न सेनाा सोमकाः िकं बला इव ॥ ००९ ॥
धृे

वैशपं ायन उवाच ॥

गाविण ु तृः सभायां कुसंसिद ।


ु श ं दीघ मु ः सियिव ॥ ०१० ॥
िनः सभृ

तािनिमतो दैवाूत ं कमलमािवशत ् ॥ ०१० ॥


तदाचचे पषः सभायां राजसंसिद ।
ु ॥ ०११ ॥
सयोऽयं महाराज मूितः पिततो भिव

वाचं न सृजते कािीनोऽचेतनः ॥ ०११ ॥

धृतरा उवाच ॥

अपययो नून ं कुीपाहारथान


ु ।्

त ैर पषा  मु िे जतं मनः ॥ ०१२ ॥
ैभृश

वैशपं ायन उवाच ॥


अाय ०४९ १९७

सयेतनां ला ाेदमवीत ।्


धृतरां महाराज सभायां कुसंसिद ॥ ०१३ ॥

वानि राजे कुीपाहारथान


ु ।्
मराजगृहावासादवरोधेन किशतान ् ॥ ०१४ ॥

ु त ॥ ०१४ ॥
ण ु य ैिह महाराज पाडवा अय

यो न ैव रोषा भया कामााथ कारणात ।्


न हेतवु ादामाा सं जाथन ॥ ०१५ ॥

यः माणं महाराज धम धमभतृ ां वरः ।


अजातशण ु ा तेन पाडवा अय ु त ॥ ०१६ ॥

य बाबले त ु ः पृिथां नाि कन ।


यो वै सवाहीपालाशे चे धनधु रः ॥ ०१७ ॥

ु त ॥ ०१७ ॥
तेन वो भीमसेन ेन पाडवा अय

िनःसृतानां जतगु हृ ाििडाषादकात


ु ।्
य एषामभवीपः कुीपो ु वृकोदरः ॥ ०१८ ॥


यासेनीमथो य िसराजोऽपकृ वान ।्
ु ु
तैषामभवीपः कीपो वृकोदरः ॥ ०१९ ॥

य तातावााडवाारणावते ।
ु त ॥ ०२० ॥
दतो मोचयामास तेन वेऽय

कृ ायारता ीितं येन ोधवशा हताः ।


िवय िवषमं घोरं पवत ं गमादनम ् ॥ ०२१ ॥
१९८ यानसंिधपव

य नागायतु ं वीय भजयोः


ु सारमिप तम ।्
तेन वो भीमसेन ेन पाडवा अय ु त ॥ ०२२ ॥

कृ ितीयो िव त ु थ जातवेदसः ।


अजयः परा ु मानं परंु दरम ् ॥ ०२३ ॥
ु वीरो य

यः स सााहादेव ं िगिरशं शूलपािणनम ।्


ु ने देवदेवममु ापितम ् ॥ ०२४ ॥
तोषयामास य

य सवाशे चे लोकपालानध ु रः ।


तेन वो िवजयेनाजौ पाडवा अय ु त ॥ ०२५ ॥

यः तीच िदशं चे वशे ेगणायतु ाम ।्


स त नकुलो योा िचयोधी वितः ॥ ०२६ ॥

ु त ा ।
तेन वो दशनीयेन वीरेणाितधनभृ

माीपेण कौर पाडवा अय ु त ॥ ०२७ ॥

यः काशीनमगधािलां यधु ाजयत ।्


ु त ॥ ०२८ ॥
तेन वः सहदेवने पाडवा अय

य वीयण सशाारो भिवु मानवाः ।


अामा धृके तःु ो
ु िरेव च ॥ ०२९ ॥

तेन वः सहदेवने पाडवा अयु त।


यवीयसा नृवीरेण माीनिकरेण च ॥ ०३० ॥

ु सती ।
तपचार या घोरं कािशका परा
भी वधिमी ेािप भरतष भ ॥ ०३१ ॥

ु जे दैवा स पनः


पााल सता ु पमान
ु ।्
अाय ०४९ १९९

ं ु ोः पषा
ीपस ु ु णान
यः स वेद गणाग ु ् ॥ ०३२ ॥

ु मदः ।
यः किलामापेद े पाालो य

िशखिडना वः करवः कृ ताेणाय ु त ॥ ०३३ ॥

ु चे भी िनधने िकल ।


यां यः पषं
ु त ॥ ०३४ ॥
महेासेन रौेण पाडवा अय

ु ातरः प के कयाः ।
महेासा राजपा
ु कवचाः शूरा ै वेऽय
समृ ु त ॥ ०३५ ॥

यो दीघबाः िाो धृितमािवमः ।


तेन वो वृिवीरेण ययु धु ान ेन सरः ॥ ०३६ ॥

य आसीरणं काले पाडवानां महानाम ।्


ु त ॥ ०३७ ॥
रणे तेन िवराटे न पाडवा अय

यः स कािशपती राजा वाराणां महारथः ।


स तेषामभवोा तेन वेऽय ु त ॥ ०३८ ॥

िशशिु भजय ैः सं े ौपदेय ैमहािभः ।


आशीिवषसमशः पाडवा अय ु त ॥ ०३९ ॥

यः कृ सशो वीय यिु धिरसमो दमे ।


ु सं े पाडवा अय
तेनािभमना ु त ॥ ०४० ॥

य ैवाितमो वीय धृके तमु ह ायशाः ।


ःसहः समरे ुः शैशपु ािलमहारथः ॥ ०४१ ॥

ु त ॥ ०४१ ॥
तेन वेिदराजेन पाडवा अय
२०० यानसंिधपव

यः संयः पाडवानां देवानािमव वासवः ।


ु त ॥ ०४२ ॥
तेन वो वासदेु वने पाडवा अय

तथा चेिदपतेाता शरभो भरतष भ ।


करकषण सिहताां वेऽय ु त ॥ ०४३ ॥

जारासंिधः सहदेवो जयेन तावभ ु ौ।


ुपद महातेजा बलेन महता वृतः ॥ ०४४ ॥

ाा पाडवाथाय योमानो वितः ॥ ०४४ ॥

एते चाे च बहवः ाोदीा महीितः ।


शतशो यानपाि धमराजो वितः ॥ ०४५ ॥

अाय ०५०
धृतरा उवाच ॥

सव एते महोाहा ये या पिरकीितताः ।


एकतेव ते सव समेता भीम एकतः ॥ ००१ ॥

भीमसेनाि मे भूयो भयं सायते महत ।्


ुादमष णाात ाािदव महारोः ॥ ००२ ॥

ु ं च िनःसन ।्
जागिम रायः सवा दीघम
भीतो वृकोदराात िसंहाशिु रवाबलः ॥ ००३ ॥

न िह त महाबाहोः शितमतेजसः ।
अाय ०५० २०१

ु ॥ ००४ ॥
स ैेऽिितपयािम य एनं िवषहेिध

अमष ण कौेयो ढवैर पाडवः ।


अनमहासी सोादिय े ी महानः ॥ ००५ ॥

महावेगो महोाहो महाबामहाबलः ।



मानां मम पाणां ु ने ां किरित ॥ ००६ ॥
य

ऊाहगृहीतानां गदां िबक


ृ ोदरः ।
ु ु
कणामृषभो य े दडपािणिरवाकः ॥ ००७ ॥

शैायसमय घोरां गदां कानभूिषताम ।्


मनसाहं पयािम दडिमवोतम ् ॥ ००८ ॥

यथा णां यूथषे ु िसंहो जातबलरेत ।्


मामके ष ु तथा भीमो बलेष ु िवचिरित ॥ ००९ ॥


सवषां मम पाणां स एकः ू रिवमः ।
बाशी िवतीप बाेऽिप रभसः सदा ॥ ०१० ॥

उेपते मे दयं यदा यधनादयः ।


बाेऽिप तेन य ु ो वारणेन ेव मिदताः ॥ ०११ ॥

त वीयण सिा िनमेव सता ु मम ।


स एव हेतभु द  भीमो भीमपरामः ॥ ०१२ ॥

समानमनीकािन नरवारणवािजनाम ।्
पयामीवातो भीमं ोधमूिछतमाहवे ॥ ०१३ ॥

अे ोणाजनु समं वायवु ग


े समं जवे ।
सयाच मे शूरं भीमसेनममष णम ् ॥ ०१४ ॥
२०२ यानसंिधपव

अितलाभं त ु मेऽहं येन िरपघाितना


ु ।
ु मनिना ॥ ०१५ ॥
तदैव न हताः सव मम पा

येन भीमबला या रासा समाहताः ।


ु सिहित ॥ ०१६ ॥
कथं त रणे वेग ं मानषः

न स जात ु वशे तौ मम बालोऽिप सय ।


ु म ु ःै िः संित पाडवः ॥ ०१७ ॥
िकं पनम

िनुरः स च न ैुयाेदिप न संनमेत ।्


ितय े ी संहतूः कथं शाेकृ ोदरः ॥ ०१८ ॥

बृहदंसोऽितबलो गौराल इवोतः ।


माणतो भीमसेनः ादेशने ािधकोऽजनु ात ् ॥ ०१९ ॥

जवेन वािजनोऽेित बलेनाेित कुरान ।्


अजी मो ममः पाडवो बली ॥ ०२० ॥

इित बाे तु ः पूव मया ासमख


ु ारा
ु ।
पतो वीयत ैव याथातेन पाडवः ॥ ०२१ ॥

आयसेन स दडेन रथाागायारान ।्


हिनित रणे ुो भीमः हरतां वरः ॥ ०२२ ॥

अमष िनसंरो रौः ू रपरामः ।


मम तात तीपािन कुववू  िवमािनतः ॥ ०२३ ॥

ु कान गदाम ।्
िनीणामायस ूलां सपवा

शत शतिनादां कथं शि मे सताः ॥ ०२४ ॥
अाय ०५० २०३

अपारमवागाधं समु ं शरवेिगनम ।्


भीमसेनमयं ग तात माितीष वः ॥ ०२५ ॥

ोशतो मे न वि बालाः पिडतमािननः ।



िवषमं नावबे ु नः ॥ ०२६ ॥
पातं मधदिश

संयगु ं ये किरि नरपेण वायनु ा ।


े ेव महामृगाः ॥ ०२७ ॥
िनयतं चोिदता धाा िसंहन

शैां तात चतिु ं ु षडिमिमतौजसम ।्



िहतां ःखसंशा कथं शि मे सताः ॥ ०२८ ॥

गदां ामयत िभतो हिमकान ।्


ु ज
सृिणी लेिलहान बाम ृ तो मु ः ॥ ०२९ ॥

उिय पाताततः कुवतो भ ैरवावान ।्


तीपाततो माुराितगजतः ॥ ०३० ॥


िवगा रथमागष ु वरानिय िनतः ।
अेः िलतेव अिप म ु ते मे जा ॥ ०३१ ॥

वीथ कुवहाबाावयम वािहनीम ।्


नृिव गदापािणयगु ां दशियित ॥ ०३२ ॥

िभ इव मातः भिु ताुमान ।्



वेित रणे सेनां पाणां मे वृकोदरः ॥ ०३३ ॥

कुवथािपषािजाप
ु ु
रान ।्
आजु षाो रिथनः सािदनथा ॥ ०३४ ॥

गावेग इवानूपांीरजाििवधाुमान ।्
२०४ यानसंिधपव


वेित महासेनां पाणां मम सय ॥ ०३५ ॥

वशं नून ं गिमि भीमसेनबलािदताः ।



मम पा भृा राजान ैव सय ॥ ०३६ ॥

येन राजा महावीयः िवयाःपरंु परा


ु ।
वासदेु वसहायेन जरासंधो िनपािततः ॥ ०३७ ॥

कृ ेय ं पृिथवी देवी जरासंधने धीमता ।


मागधेण े बिलना वशे कृ ा तािपता ॥ ०३८ ॥

भीतापाुरवो नयेनाकवृयः ।
ते न त वशं जमःु के वलं दैवमेव वा ॥ ०३९ ॥

स गा पाडुपेु ण तरसा बाशािलना ।


अनायधु ने वीरेण िनहतः िकं ततोऽिधकम ् ॥ ०४० ॥

दीघकालेन संिसं िवषमाशीिवषो यथा ।


स मोित रणे तेजः पेु ष ु मम सय ॥ ०४१ ॥

महे इव वेण दानवाेवसमः ।



भीमसेनो गदापािणः सूदियित मे सतान ् ॥ ०४२ ॥

अिवषमनावाय तीवेगपरामम ।्
पयामीवाितताामापतं वृकोदरम ् ॥ ०४३ ॥

अगदाधनषो ु िवरथ िववमणः ।


ु मान किेदतः पमान
बाां य ु ् ॥ ०४४ ॥

भीो ोण िवोऽयं कृ पः शारतथा ।


जानेत े यथ ैवाहं वीय धीमतः ॥ ०४५ ॥
अाय ०५० २०५

आयतं त ु जानः सरा िबिभवः ।


ु षे ु ाि मामकानां नरष भाः ॥ ०४६ ॥
सेनामख


बलीयः सवतो िदं पष िवशेषतः ।
पयिप जयं तेषां न िनयािम यतु ान ् ॥ ०४७ ॥

ु महेासा मागम 
ते पराणं ै ं समािताः ।
ि तमु लु े ाणाः पािथ वं यशः ॥ ०४८ ॥

यथ ैषां मामकाात तथ ैषां पाडवा अिप ।


पौा भी िशा ोण च कृ प च ॥ ०४९ ॥

यदायं िकििमं च सय ।


तापिचितमायातारः िवरायः ॥ ०५० ॥

आददान शं िह धम परीतः ।


िनधनं ाणाजौ वरमेवामम ् ॥ ०५१ ॥

ु ि पाडवान ।्
स वै शोचािम सवा ै ये ययु 
िवु ं िवरेणादौ तदेतयमागतम ् ॥ ०५२ ॥

न त ु मे िवघाताय ानं ःख सय ।


भवितबले ेतानमपु घातकम ् ॥ ०५३ ॥

ऋषयो िप िनमु ाः पयो लोकसहान ।्


ु भवि सिखनथा
सखे ु ःखेन ःिखताः ॥ ०५४ ॥


िकं पनयऽहमास त सहधा ।
पेु ष ु रादारेष ु पौेिप च बषु ु ॥ ०५५ ॥
२०६ यानसंिधपव

संशये त ु महििं न ु मे ममु मम ।्



िवनाशं ेव पयािम कुणामनिचयन ् ॥ ०५६ ॥

ूतमख ु माभाित कुणां सनं महत ।्


मेन ैयकामेन लोभाापिमदं कृ तम ् ॥ ०५७ ॥

मे पयायधमऽयं कालागािमनः ।


चे िधिरवासो ना शं पलाियतमु ् ॥ ०५८ ॥

िकं न ु काय कथं कुया  न ु गािम सय ।


एते नयि कुरवो माः कालवशं गताः ॥ ०५९ ॥

ु तात पाणां
अवशोऽहं परा ु िनहते शते ।
ोािम िननदं ीणां कथं मां मरणं ृशते ् ॥ ०६० ॥

यथा िनदाघे लनः सिमो ; दहें वायनु ा चोमानः ।


गदाहः पाडवदेव ; हा मदीयािहतोऽजनु ेन ॥ ०६१ ॥

अाय ०५१
धृतरा उवाच ॥

ु 
य वै नानृता वाचः वृा अनश ु म
ु ः।
ैलोमिप त ाोा य धनयः ॥ ००१ ॥

त ैव च न पयािम यिु ध गाडीवधनः ।


अिनशं िचयानोऽिप यः तीयाथेन तम ् ॥ ००२ ॥
अाय ०५१ २०७

अतः किणनालीकाागणादयिदः ।
ु गाडीवधनः ॥ ००३ ॥
ेता न समः कििध

ोणकण तीयातां यिद वीरौ नरषभौ ।


माहाांशयो लोके न ि िवजयो मम ॥ ००४ ॥

ु ।
घृणी कणः मादी च आचायः िवरो गः
समथ बलवााथ ढधा िजतमः ॥ ००५ ॥

भवेतु मु ल ु ं सवशोऽपराजयः ॥ ००५ ॥


ु ं य

सव िवदः शूराः सव ाा महशः ।


ु यम ् ॥ ००६ ॥
अिप सवामरैय जेयनु  पनज


वधे नून ं भवेाियोवा फन वा ॥ ००६ ॥

न त ु जेताजनु ाि हा चा न िवते ।


म ु कथं शाेाित य उितः ॥ ००७ ॥

अेऽािण जानि जीये च जयि च ।



एकािवजयेव ूयते फन ह ॥ ००८ ॥

यिंशमाय खाडवेऽिमतप यत ।्


ु ा वेि पराजयम ् ॥ ००९ ॥
िजगाय च सरावा

य या षीके शः शीलवृसमो यिु ध ।


वु  जयात यथे जयथा ॥ ०१० ॥

कृ ावेकरथे याविधं गािडवं धनःु ।


यगु पीिण तेजांिस समेतानश
ु 
ु म
ु ः ॥ ०११ ॥
२०८ यानसंिधपव


न ैव नोऽि धना योा न च सारिथः ।
त मा न जानि यधनवशानगाःु ॥ ०१२ ॥

शेषयेदशिनदो िनपतूि सय ।


न त ु शेष ं शराः कुयरु ाात िकरीिटना ॥ ०१३ ॥

अिप चािवाभाित िनिव च फनः ु ।


उरिव कायेः िशरांिस शरवृििभः ॥ ०१४ ॥

अिप बाणमयं तेजः दीिमव सवतः ।



गाडीवें दहेताजौ पाणां मम वािहनीम ् ॥ ०१५ ॥

अिप सा रथघोषेण भयाता ससािचनः ।


िवा बला सेना भारती ितभाित मे ॥ ०१६ ॥

यथा कं दहिः वृः सवतरन ।्


महािचरिनलोूतित मामकान ् ॥ ०१७ ॥

यदोमििशतााणसंघा ;ाताततायी समरे िकरीटी ।


सृोऽकः सवहरो िवधाा ; यथा भवेदवारणीयः ॥ ०१८ ॥


यदा भीं सबकारा ;ोताि तानावसथे कुणाम ।्
तेषां समा तथा रणाे ; यः िकलायं भरतानपु ैित ॥ ०१९ ॥

अाय ०५२
धृतरा उवाच ॥
अाय ०५२ २०९

यथ ैव पाडवाः सव परााा िजगीषवः ।


तथ ैवािभसराेषां ाानो जये धृताः ॥ ००१ ॥

मेव िह परााानाचीथाः पराम ।


पाालाे कयााागधाभूिमपान ् ॥ ००२ ॥

य सेािनमा.ोकािनुयाशे बली ।
स ेो जगतः कृ ः पाडवानां जये धृतः ॥ ००३ ॥

समामजनु ािां सािकः िमावान ।्


शैन ेयः समरे ाता बीजववपरान ् ॥ ००४ ॥

ु पााः ू रकमा महारथः ।


धृ
मामके ष ु रणं कता बलेष ु परमािवत ् ॥ ००५ ॥

यिु धिर च ोधादजनु  च िवमात ।्


यमाां भीमसेना भयं मे तात जायते ॥ ००६ ॥

अमानषंु मने
ु ज
ै ालं िवततमरा ।
मम सेनां हिनि ततः ोशािम सय ॥ ००७ ॥

दशनीयो मनी च लीवावचसी ।


मेधावी सकृु तो धमाा पाडुननः ॥ ००८ ॥

ु पः संपो योयोजकै ः ।


िमामा ैः ससं
ातृिभः शरु ःै पै
ु पपो महारथ ैः ॥ ००९ ॥


धृा च पषाो न ैभृने च पाडवः ।
अनृशसं ो वदा ीमापरामः ॥ ०१० ॥

बतु ः कृ ताा च वृसेवी िजतेियः ।


२१० यानसंिधपव

ु पं सिमिमव पावकम ् ॥ ०११ ॥


तं सवगणसं

तपिमव को मः पितित पतवत ।्


ु ढ चेतनः ॥ ०१२ ॥
पाडवािमनावाय ममु षू मू


तनः िशखी राजा श ु जाूनदभः ।

मानां मम पाणां ु ने ां किरित ॥ ०१३ ॥
य

त ैरय ु ं साध ु मे कुरविबोधत ।


य ु े िवनाशः कृ  कुल भिवता वु म ् ॥ ०१४ ॥

एषा मे परमा शाियया शाित मे मनः ।


यिद य ु िमं वो वयं शा ै यतामहे ॥ ०१५ ॥

े ते यिु धिरः ।
न त ु नः िशमाणानामपु 

जगु ित धमण मामेवोिय कारणम ् ॥ ०१६ ॥

अाय ०५३
सय उवाच ॥

एवमेतहाराज यथा वदिस भारत ।


ु े िवनाशः  गाडीवेन यते ॥ ००१ ॥
य

इदं त ु नािभजानािम तव धीर िनशः ।



यवशमागे ः सः ससािचनः ॥ ००२ ॥

न ैष कालो महाराज तव शृ तागसः ।


अाय ०५३ २११

या ेवािदतः पाथा िनकृ ता भरतष भ ॥ ००३ ॥


िपता ेः स सिणिहतावान ।्

आेय ं िह िहतं तेन न ोधा गते ॥ ००४ ॥

ु ा परािजतान ।्
इदं िजतिमदं लिमित 
ूतकाले महाराज यसे  कुमारवत ् ॥ ००५ ॥

पषाय ु माना पराु पाथानपेु से ।



कृ ं रां जयीित पातं नानपयिस ॥ ००६ ॥

िपं रां महाराज कुरवे सजालाः ।


अथ वीरैिजतां भूिममिखलां पथाः ॥ ००७ ॥

बावीयािजता भूिमव पाथिन वेिदता ।


मयेदं कृ तिमेव मसे राजसम ॥ ००८ ॥

ावराजेन मतो वेऽिस ।


ु पाथ ः पां
आिननाय पनः ु  े राजसम ॥ ००९ ॥

कुमारव यसे ूत े िविनकृ तेष ु यत ।्


पाडवेष ु वनं राजज ु पनः
ु पनः ु ॥ ०१० ॥

वष तः शरातानजनु  िशतान ।्


अणवा िवश ु ये ःु िकं पनमा
ु सयोनयः ॥ ०११ ॥

अतां फनः ु वरम ।्


ु ेो गाडीवं धनषां
ु नम ् ॥ ०१२ ॥
के शवः सवभतू ानां चाणां च सदश

वानरो रोचमान के तःु के तमु तां वरः ।


एवमेतािन सरथो वहेतहयो रणे ॥ ०१३ ॥
२१२ यानसंिधपव

पियित नो राजालचिमवोतम ् ॥ ०१३ ॥

ु राजििखला भरतष भ ।
ता वसधा
य भीमाजनु ौ योधौ स राजा राजसम ॥ ०१४ ॥

तथा भीमहतायां म तव वािहनीम ।्


यधनमखु ा ा यं याि कौरवाः ॥ ०१५ ॥

न िह भीमभयाीता ले िवजयं िवभो ।


तव पा ु
ु महाराज राजानानसािरणः ॥ ०१६ ॥

मााम नाचि पााला सके कयाः ।


शाेयाः शूरसेना सव ामवजानते ॥ ०१७ ॥

पाथ ेत े गताः सव वीया धीमतः ॥ ०१७ ॥

ु ािकमणा ।
अनहान ेव त ु वधे धमय
सवपाय ैिन यः सानगः ु पापपूषः ॥ ०१८ ॥

ु महाराज ना शोिचतमु हिस ॥ ०१८ ॥


तव पो

ूतकाले मया चों िवरेण च धीमता ।


यिददं ते िवलिपतं पाडवाित भारत ॥ ०१९ ॥

अनीशेन ेव राजे सवमते िरथ कम ् ॥ ०१९ ॥


अाय ०५४ २१३

अाय ०५४
यधन उवाच ॥

न भेतं महाराज न शोा भवता वयम ।्


समथाः  परााजिजेत ं ु समरे िवभो ॥ ००१ ॥

वनं ािजतााथादायाधसूु दनः ।


महता बलचे ण परराावमिदना ॥ ००२ ॥

ु धृ
के कया धृके त ु पाष तः ।
राजानायःु पाथाहवोऽेऽनयाियनः
ु ॥ ००३ ॥

इ चारामाजममु ह ारथाः ।


ं स भवं कुिभः सह ॥ ००४ ॥
गहय

ते यिु धिरमासीनमिजन ैः ितवािसतम ।्


कृ धानाः संह पयपु ास भारत ॥ ००५ ॥

ादानं च रा कायमचू नु रािधपाः ।



भवतः सानब ु दे ं िचकीष वः ॥ ००६ ॥
सम

ु ा च ैतयोा ु भीोणकृ पादा ।



ाितयभयााजीतेन भरतष भ ॥ ००७ ॥

न ते ाि समये पाडवा इित मे मितः ।


समु दे ं िह नः कृ ं वासदेु विकीष ित ॥ ००८ ॥

ऋते च िवरं सव यूय ं वा महानः ।


धृतरा धमो न वः कुसमः ॥ ००९ ॥
२१४ यानसंिधपव

ु दे ं च कृ ं नः कृ ा तात जनादनः ।
सम
एकरां कुणां  िचकीष ित यिु धिरे ॥ ०१० ॥

त िकं ाकालं नः िणपातः पलायनम ।्


ाणाा संपिर ितय ु ामहे परान ् ॥ ०११ ॥

ितय ु े त ु िनयतः ादाकं पराजयः ।


यिु धिर सव िह पािथ वा वशवितनः ॥ ०१२ ॥

िवरराा वयं िमािण कुिपतािन नः ।


िधृ ताः पािथ वैः सवः जन ेन च सवशः ॥ ०१३ ॥

िणपाते त ु दोषोऽि बूनां शातीः समाः ।


िपतरं ेव शोचािम ान ें जनेरम ् ॥ ०१४ ॥

मृ ते ःखमापं े शं ामनकम ् ॥ ०१४ ॥

ु  परेषामवरोधनम ।्
कृ तं िह तव पै
मियाथ परैु वतै ििदतं ते नरोम ॥ ०१५ ॥

ते राो धृतरा सामा महारथाः ।


वैरं ितकिरि कुलोेदने पाडवाः ॥ ०१६ ॥

ततो ोणोऽवीीः कृ पो ौिण भारत ।


मा मां महत िचामाितं िथतेियम ् ॥ ०१७ ॥

अिभुधाः परे चेो न भेतं परंतप ।


असमथाः परे जेतमु ािध ु जन ेर ॥ ०१८ ॥

एकै कशः समथाः ो िवजेत ं ु सवपािथ वान ।्


आग ु िवनेामो दप मेषां िशत ैः शरैः ॥ ०१९ ॥
अाय ०५४ २१५

परैु केन िह भीेण िविजताः सवपािथ वाः ।


मृत े िपतयिभुो रथेन ैके न भारत ॥ ०२० ॥

ु षे ां संरः कुसमः ।


जघान सबं
तते शरणं जमदु व तिममं भयात ् ॥ ०२१ ॥


स भीः ससमथऽयमािभः सिहतो रणे ।
ु ु
परािजेत ं ताे ेत भीभरतष भ ॥ ०२२ ॥

इेषां िनयो ासीालमिमतौजसाम ् ॥ ०२२ ॥

ु परेषां पृिथवी कृ ासीशवितनी ।


परा
अानु रमी ना समथा जेतमु ाहवे ॥ ०२३ ॥

िछपाः परे  वीयहीना पाडवाः ॥ ०२३ ॥

अंा च पृिथवी वतत े भरतष भ ।


ु ष ु मयानीता पािथ वाः ॥ ०२४ ॥
एकाथाः सखःखे

अिं िवशेय ु े समु ं वा परंतप ।


मदथ पािथ वाः सव तिि कुसम ॥ ०२५ ॥

उिमव चािप ां हसीह ःिखतम ।्


िवलपं बिवधं भीतं परिवकने ॥ ०२६ ॥

एषां ेकैकशो राां समथ ः पाडवाित ।


आानं मते सव ेत ु ते भयमागतम ् ॥ ०२७ ॥

सवा समां सेनां मे वासवोऽिप न शुयात ।्



हमपे य ं णािप यवा ु ॥ ०२८ ॥
२१६ यानसंिधपव

यिु धिरः परंु िहा प ामा याचित ।


भीतो िह मामकाैाभावा ैव मे भो ॥ ०२९ ॥

समथ मसे य कुीपंु वृकोदरम ।्


तिा न िह मे कृ ं भावं वे भारत ॥ ०३० ॥

ु े पृिथां नाि कन ।


ममो िह गदाय
नासीिदिताो भिवता न च कन ॥ ०३१ ॥

ु ो ःखोिचताहं िवापारगतथा ।
य
ता भीमााेो भयं मे िवते िचत ् ॥ ०३२ ॥

यधनसमो नाि गदायािमित िनयः ।


सष ण भं ते यदैनमपु ावसम ् ॥ ०३३ ॥

ु े सष णसमो बलेनािधको भिव


य ु ।
गदाहारं भीमो मे न जात ु िवषहेिध
ु ॥ ०३४ ॥

एकं हारं यं दां भीमाय िषतो नृप ।


स एवैन ं नयेोरं िं वैवतयम ् ॥ ०३५ ॥

इेय ं च गदाहं राजु ं वृकोदरम ।्


ु ािथ तो ेष मम िनं मनोरथः ॥ ०३६ ॥
सिचरं

गदया िनहतो ाजौ मम पाथ वृकोदरः ।


िवशीणगाः पृिथव परासःु पितित ॥ ०३७ ॥

गदाहारािभहतो िहमवानिप पवतः ।


सकृ या िवशीयत िगिरः शतसहधा ॥ ०३८ ॥
अाय ०५४ २१७

स चाेतिजानाित वासदेु वाजनु ौ तथा ।


यधनसमो नाि गदायािमित िनयः ॥ ०३९ ॥

ते वृकोदरमयं भयं ेत ु महाहवे ।


पन ेाहं ेन ं मा राजिमना भव ॥ ०४० ॥

तिया हते िमजनु ं बहवो रथाः ।


ु पा िविशा ेि भरतष भ ॥ ०४१ ॥
त

भीो ोणः कृ पो ौिणः कण भूिरवाथा ।


ाोितषािधपः शः िसराजो ु जयथः ॥ ०४२ ॥

एकै क एषां श ु ह ं ु भारत पाडवान ।्


समा ु णेन ैताेि यमसादनम ् ॥ ०४३ ॥

समा पािथ वी सेना पाथ मेकं धनयम ।्


कादशा िनजतिु मित हेतनु  िवते ॥ ०४४ ॥

शरात ै ु भीेण शतशोऽथ सहशः ।


ोणौिणकृ प ै ैव गा पाथ यमयम ् ॥ ०४५ ॥

िपतामहो िह गाेयः शंतनोरिध भारत ।


िष सशो जे देवरै िप हः ॥ ०४६ ॥

ु सेन नाकामं मिरिस ॥ ०४६ ॥


िपा ः

ष भराजाोयां ोणो जायत ।


ोणाे महाराज ौिण परमािवत ् ॥ ०४७ ॥

ु ोऽयं महषगतमादिप ।
कृ पाचायम
शरोवः ीमानव इित मे मितः ॥ ०४८ ॥
२१८ यानसंिधपव

ु ः।
अयोिनजं यं ेतिता माता च मातल
अाो महाराज स च शूरः ितो मम ॥ ०४९ ॥

सव एते महाराज देवका महारथाः ।


शािप थां कुयःु संयगु े भरतष भ ॥ ०५० ॥

ु ः कण मतो मम ।
भीोणकृ पाणां च त

अनात रामेण ममोऽसीित भारत ॥ ०५१ ॥

कुडले िचरे चाां कण सहजे शभु े ।


ते शथ महेण े यािचतः स परंतपः ॥ ०५२ ॥

अमोघया महाराज शा परमभीमया ॥ ०५२ ॥

त शोपगूढ काीवेनयः ।
िवजयो मे वु ं राजलं पाणािववािहतम ् ॥ ०५३ ॥

ु पराजयः ॥ ०५३ ॥
अिभः परेषां च कृ ो भिव

अा ेकेन भीोऽयमयतु ं हि भारत ।


तमा महेासा ोणौिणकृ पा अिप ॥ ०५४ ॥

संशािन च वृािन ियाणां परंतप ।


अजनु ं वयमाा धनय इित  ह ॥ ०५५ ॥

तांालिमित मे ससािचवधे िवभो ।


पािथ वाः स भवााजकाथते कथम ् ॥ ०५६ ॥

ु ते भारत ।
भीमसेन े च िनहते कोऽो य
परेषां तमाच यिद वे परंतप ॥ ०५७ ॥
अाय ०५४ २१९


प ते ातरः सव धृोऽथ सािकः ।
परेषां स ये राजोधाः परमकं बलम ् ॥ ०५८ ॥

अाकं त ु िविशा ये भीोणकृ पादयः ।


ौिणवकतनः कणः सोमदोऽथ बािकः ॥ ०५९ ॥

ाोितषािधपः श आवोऽथ जयथः ।


ःशासनो मखु  ःसह िवशां पते ॥ ०६० ॥

तु ायिु सेन पिमो


ु िविवंशितः ।
शलो भूिरवाोभौ िवकण तवाजः ॥ ०६१ ॥

अौिहयो िह मे राजशैका च समाताः ।


ूनाः परेषां स ैव काे ाराजयः ॥ ०६२ ॥


बलं िगणतो हीनं यों ाह बृहितः ।
परेिगणाु चेय ं मम राजनीिकनी ॥ ०६३ ॥


गणहीनं परेषां च ब पयािम भारत ।
ु ु
गणोदयं बगणमान िवशां पते ॥ ०६४ ॥

एतव समााय बलां मम भारत ।


ु िस ॥ ०६५ ॥
ूनतां पाडवानां च न मोहं गमह

वैशपं ायन उवाच ॥

इाु सयं भूयः पयप


ृ त भारत ।
ु ु
िविधः ाकालािन ाा परपरयः ॥ ०६६ ॥
२२० यानसंिधपव

अाय ०५५
यधन उवाच ॥

अौिहणीः स ला राजिभः सह सय ।


ु ेयु िु धिरः ॥ ००१ ॥
िकं ििदित कौेयो य

सय उवाच ॥

अतीव मिु दतो राजेु यु िु धिरः ।


भीमसेनाजनु ौ चोभौ यमाविप न िबतः ॥ ००२ ॥

रथं त ु िदं कौेयः सवा िवाजयिशः ।


मं िजासमानः सीभःु समयोजयत ् ॥ ००३ ॥


तमपयाम संनं मेघ ं िवभं यथा ।
स मामिभाय माणोऽभाषत ॥ ००४ ॥

 पिमदं पय वयं जेाम सय ।


पूव
बीभमु ा यथोवाच तथावैहमतु ॥ ००५ ॥

यधन उवाच ॥

शंसिभनंााथानपरािजतान ।्
अजनु  रथे ूिह कथमाः कथं जः ॥ ००६ ॥

सय उवाच ॥

भौवनः सह शे ण बिचं िवशां पते ।


अाय ०५५ २२१

पािण कयामास ा धाा सहािभभो ॥ ००७ ॥

जे िह तिूपािण चु े देवमायया ।


महाधनािन िदािन महाि च लघूिन च ॥ ००८ ॥

सवा िदशो योजनमामरं ; स ितयग ू  च रोध वै जः ।


ृ ोऽिप ; तथा िह माया िविहता भौवन ेन ॥ ००९ ॥
न संसेिभः संवत

यथाकाशे शधनःु काशते ; न च ैकवण न च िव िकं न ु तत ।्


तथा जो िविहतो भौवन ेन ; बाकारं यते पम ॥ ०१० ॥

यथािधूमो िदवमेित ा ; वणाि ैजसं तरीरम ।्


तथा जो िविहतो भौवन ेन ; न चेारो भिवता नोत रोधः ॥ ०११ ॥

ेतािातवेगाः सदा ; िदा य ु ािरथेन दाः ।



शतं यूयत े िनकालं ; हतं हतं दवरं परात ् ॥ ०१२ ॥

ु ा भाि तीयत
तथा राो दवणा बृहो ; रथे य ु ाः ।

ऋया भीमसेन वाहा ; रणे वायोवेगा बभूवःु ॥ ०१३ ॥

काषाािििरिचपृा ; ाा दाः ीयता फनु ेन ।


ु िविशा ; मदु ा य
ातवु र ैरै ु ाः सहदेव ं वहि ॥ ०१४ ॥

माीपंु नकुलं ाजमीढं ; महेदा हरयो वािजम


ु ाः ।
समा वायोबलवरिनो ; वहि वीरं वृश ं ु यथेम ् ॥ ०१५ ॥

ु ा ैिभवयसा िवमेण ; जवेन च ैवाितपाः सदाः ।


त
सौभादीौपदेयाुमारा ;हा देवदा बृहः ॥ ०१६ ॥
२२२ यानसंिधपव

अाय ०५६
धृतरा उवाच ॥

कां सयापयः थन समागतान ।्



ये योे पाडवाथ प मम वािहनीम ् ॥ ००१ ॥

सय उवाच ॥

मु मकवृीनामपयं कृ मागतम ।्


चेिकतानं च तैव ययु धु ानं च सािकम ् ॥ ००२ ॥

पृथगौिहणीां तौ पाडवानिभसंितौ ।
महारथौ समाातावभ ु ौ पषमािननौ
ु ॥ ००३ ॥

अौिहयाथ पााो दशिभनय ैवृत ः ।


सिजमख ु ैवरैधृ  प ु
ु रोगमै
ः ॥ ००४ ॥

ुपदो वधयानं िशखिडपिरपािलतः ।


उपायावस ैानां िता तदा वपःु ॥ ००५ ॥


िवराटः सह पाां शेन ैवोरेण च ।

सूयद ािदिभवरैमि दरापरोगमै ः ॥ ००६ ॥

सिहतः पृिथवीपालो ातृिभनय ैथा ।


अौिहय ैव स ै वृतः पाथ समाितः ॥ ००७ ॥

ु चेिदराट ् ।
जारासंिधमागध धृके त

पृथृथगनाौ पृथगौिहणीवृतौ ॥ ००८ ॥

के कया ातरः प सव लोिहतकजाः ।


अाय ०५६ २२३

अौिहणीपिरवृताः पाडवानिभसंिताः ॥ ००९ ॥

एतान ेतावत यानपयं समागतान ।्


ये पाडवाथ योि धातरा वािहनीम ् ॥ ०१० ॥

ु ।्
यो वेद मानषंु ूहं दैव ं गावमासरम
स त सेनामख ु े धृो ु महामनाः ॥ ०११ ॥

भीः शांतनवो राजागः ः िशखिडनः ।


तं िवराटोऽन ु संयाता सह म ैः हािरिभः ॥ ०१२ ॥

े पाडुप ु भागो मािधपो बली ।


तौ त ु तावु े िचिषमौ नो मतािवित ॥ ०१३ ॥

ु साध ातृशतेन च ।
यधनः सहसतः
ाा दािणाा भीमसेन भागतः ॥ ०१४ ॥

अजनु  त ु भागेन कण वैकतनो मतः ।


अामा िवकण स ैव जयथः ॥ ०१५ ॥

अशा ैव ये के िचृिथां शूरमािननः ।


सवाानजनु ः पाथ ः कयामास भागतः ॥ ०१६ ॥

महेासा राजपा ु ातरः प के कयाः ।


के कयान ेव भागेन कृ ा योि संयगु े ॥ ०१७ ॥

तेषामेव कृ तो भागो मालवाः शाके कयाः ।


िगतानां च ौ मु ौ यौ तौ संशकािवित ॥ ०१८ ॥

ु सव तथा ःशासन च ।


यधनसताः
सौभेण कृ तो भागो राजा च ैव बृहलः ॥ ०१९ ॥
२२४ यानसंिधपव

ु िवकृ तजाः ।
ौपदेया महेासाः सवण
ु ख
धृम ु ा ोणमिभयाि भारत ॥ ०२० ॥

चेिकतानः सोमदं ैरथे योिु मित ।


भोजं त ु कृ तवमाण ं ययु धु ानो ययु 
ु ित ॥ ०२१ ॥

सहदेव ु माेयः शूरः सनो यिु ध ।



मंश ं कयामास यालं ते सबलाजम ् ॥ ०२२ ॥

उकं चािप कै तं ये च सारता गणाः ।


नकुलः कयामास भागं मावतीसतः ु ॥ ०२३ ॥


ये चाे पािथ वा राजाि संयगु े ।
समाान ेन तांािप पाडुपाु अकयन ् ॥ ०२४ ॥

एवमेषामनीकािन िवभािन भागशः ।



ये काय सप ियतां तदकािलकम ् ॥ ०२५ ॥

धृतरा उवाच ॥

न सि सव पा ु मे मूढा ूत देिवनः ।


ु ं बलवता भीमेन रणमूधि न ॥ ०२६ ॥
येषां य

राजानः पािथ वाः सव ोिताः कालधमणा ।


गाडीवािं वेि पता इव पावकम ् ॥ ०२७ ॥

ै ह ािभः ।
िवुतां वािहन मे कृ तवैरम

तां रणे के ऽनयाि भां पाडवैयिु ध ॥ ०२८ ॥

सव ितरथाः शूराः कीितमः तािपनः ।


अाय ०५६ २२५


सूयप ावकयोाे
जसा सिमितयाः ॥ ०२९ ॥

ु दनः ।
येषां यिु धिरो नेता गोा च मधसू
योधौ च पाडवौ वीरौ ससािचवृकोदरौ ॥ ०३० ॥

नकुलः सहदेव धृ ु पाष तः ।



सािकुप द ैव धृ चाजः ॥ ०३१ ॥

उमौजा पााो यधु ाम ु जयः ।


िशखडी देव तथा वैरािटरः ॥ ०३२ ॥

काशयेदय ैव माः सव च सृयाः ।


ु बू पााला भकाः ॥ ०३३ ॥
िवराटपो

येषािमोऽकामानां न हरेिृ थवीिममाम ।्


वीराणां रणधीराणां ये िभःु पवतानिप ॥ ०३४ ॥

ु पानमनतािपनः
तावाणसं ु ।
ोशतो मम ु ो योिु मित सय ॥ ०३५ ॥

यधन उवाच ॥

उभौ  एकजातीयौ तथोभौ भूिमगोचरौ ।


अथ कााडवानामेकतो मसे जयम ् ॥ ०३६ ॥

िपतामहं च ोणं च कृ पं कण च जयम ।्


जयथं सोमदमामानमेव च ॥ ०३७ ॥

ु तसो महेासािनोऽिप सिहतोऽमरैः ।


सचे
अशः समरे जेत ं ु िकं पनात
ु पाडवाः ॥ ०३८ ॥
२२६ यानसंिधपव

सवा च पृिथवी सृा मदथ तात पाडवान ।्


आयािृ तमतः शूरानिकाबािधतमु ् ॥ ०३९ ॥

न मामकााडवाे समथाः ितवीितमु ।्



परााो हं पाडूपाो म
ु ाहवे ॥ ०४० ॥

मियं पािथ वाः सव ये िचकीष ि भारत ।


ते तानावारियि ऐणेयािनव तना ु ॥ ०४१ ॥

महता रथवंशने शरजालै मामकै ः ।


अिभुता भिवि पाालाः पाडवैः सह ॥ ०४२ ॥

धृतरा उवाच ॥

उ इव मे पो ु िवलपेष सय ।


न िह शो यधु ा जेत ं ु धमराजं यिु धिरम ् ॥ ०४३ ॥

जानाित िह सदा भीः पाडवानां यशिनाम ।्



बलवां सपाणां धमानां महानाम ् ॥ ०४४ ॥

यतो नारोचयमहं िवहं त ैमहािभः ।


ु षां िवचेितम ् ॥ ०४५ ॥
िकं त ु सय मे ूिह पने

कांरिनो भूयः संदीपयित पाडवान ।्


अिचतो महेासािवषा पावकािनव ॥ ०४६ ॥

सय उवाच ॥

ु सदैवतै ांदीपयित भारत ।


धृः
यु िमित मा भ ै य
ु ारतसमाः ॥ ०४७ ॥
अाय ०५६ २२७

ये के िचािथ वा धातराेण संवत


ृ ाः ।
यु े समागिमि तमु लु े कवचदे ॥ ०४८ ॥

तावानाहवे ुाानबामागतान
ु ।्
अहमेकः समादाे ितिममािनवौदकान ् ॥ ०४९ ॥


भीं ोणं कृ पं कण ौिणं शं सयोधनम ।्
एतांािप िनरोािम वेलेव मकरालयम ् ॥ ०५० ॥

तथा वु ाणं धमाा ाह राजा यिु धिरः ।


तव ध ैय च वीय च पाालाः पाडवैः सह ॥ ०५१ ॥

सव समिधढाः  सामाः समु र ॥ ०५१ ॥

जानािम ां महाबाहो धम वितम ।्


ु ताम ् ॥ ०५२ ॥
समथ मेकं पया ं कौरवाणां ययु 

भवता यिधातं तः ेयः परंतप ॥ ०५२ ॥

सामादपयातानां भानां शरण ैिषणाम ।्


पौषं दशयूरो यिेदतः पमानु ् ॥ ०५३ ॥

ीणीयां सहेण नीितमाम तदम ् ॥ ०५३ ॥

स ं शूर वीर िवा नरषभ ।


भयातानां पिराता संयगु षे ु न संशयः ॥ ०५४ ॥

एवं वु ित कौेय े धमािन यिु धिरे ।


धृु उवाचेदं मां वचो गतसासः ॥ ०५५ ॥

सवानपदाूत योधा यधन ये ।


२२८ यानसंिधपव

सबाीकाुूयाः ाितपेयारतः ॥ ०५६ ॥

सूतपंु तथा ोणं सहपंु जयथम ।्


ःशासनं िवकण च तथा यधनं नृपम ् ॥ ०५७ ॥

भीं च ैव ूिह गा माश ु ; यिु धिरं साधनु ैवापु ते ।


ु ; िं याचं पाडवं लोकवीरम ् ॥ ०५८ ॥
मा वो वधीदजनु ो देवगः

न ैताशो िह योधोऽि पृिथािमह कन ।


यथािवधः ससाची पाडवः शिवमः ॥ ०५९ ॥

देविै ह संभतृ ो िदो रथो गाडीवधनः ।


न स जेयो मने ु ण मा  कृ ं मनो यिु ध ॥ ०६० ॥

अाय ०५७
धृतरा उवाच ॥

तेजा चारी कौमारादिप पाडवः ।


तेन संयगु मेि मा िवलपतो मम ॥ ००१ ॥

यधन िनवत य ु ारतसम ।


ु ं शंसि सवावमिरंदम ॥ ००२ ॥
न िह य

अलमध पृिथाे सहामा जीिवतमु ।्



य पाडुपाणां यथोिचतमिरंदम ॥ ००३ ॥

एति कुरवः सव मे धमसिं हतम ।्


अाय ०५७ २२९

ु मह ािभः ॥ ००४ ॥


यं शाििमेथाः पाडुपै

अेमां समवे पु ामेव वािहनीम ।्



जात एव तव ावं त ु मोहा बसे ॥ ००५ ॥

ु िमािम न ैतिदित बािकः ।


न हं य
न च भीो न च ोणो नाामा न सयः ॥ ००६ ॥

ु िमित ।
न सोमदो न शो न कृ पो य

सतः पिमो जयो भूिरवाथा ॥ ००७ ॥

येष ु संितितेयःु कुरवः पीिडताः परैः ।


ते य ु ं नािभनि तं ु तात रोचताम ् ॥ ००८ ॥

न ं करोिष कामेन कणः कारियता तव ।


ःशासन पापाा शकुिनािप सौबलः ॥ ००९ ॥

यधन उवाच ॥

नाहं भवित न ोणे नााि न सये ।


न िवकण न काोजे न कृ पे न च बािके ॥ ०१० ॥


सते पिमे भूिरविस वा पनः ु ।
अेष ु वा तावके ष ु भारं कृ ा समाये ॥ ०११ ॥

अहं च तात कण रणयं िवत वै ।


यिु धिरं पश ं ु कृ ा दीितौ भरतष भ ॥ ०१२ ॥

रथो वेदी वःु खो गदा वचं


ु सदः ।
ु मे शरा दभा हिवयशः ॥ ०१३ ॥
चातहु ं च धया
२३० यानसंिधपव

आयेन नृपते इा वैवतं रणे ।


िविज यमेावो हतािमौ िया वृतौ ॥ ०१४ ॥

अहं च तात कण ाता ःशासन मे ।


एते वयं हिनामः पाडवामरे यः ॥ ०१५ ॥

अहं िह पाडवाा शाा पृिथवीिममाम ।्


ु भोारः पृिथवीिममाम ् ॥ ०१६ ॥
मां वा हा पाडुपा

ं मे जीिवतं राजनं रां च पािथ व ।


न जात ु पाडवैः साध वसेयमहमतु ॥ ०१७ ॥

यावि सूाीाया िवेदेण मािरष ।


तावदपिरां भूमने ः पाडवाित ॥ ०१८ ॥

धृतरा उवाच ॥

सवाात शोचािम ो यधनो मया ।



ये ममनयां यां वैवतयम ् ॥ ०१९ ॥

णािमव यूथषे ु ााः हरतां वराः ।


वरारािनि समेता यिु ध पाडवाः ॥ ०२० ॥

तीपिमव मे भाित ययु धु ान ेन भारती ।


ा सीमिनी ा मृा दीघबाना ॥ ०२१ ॥

ू  पूरयूयो बलं पाथ  माधवः ।


संपण
शैन ेयः समरे ाता बीजववपरान ् ॥ ०२२ ॥

सेनामख ु ानां भीमसेनो भिवित ।


ु े य
तं सव संियि ाकारमकुतोभयम ् ॥ ०२३ ॥
अाय ०५८ २३१

यदा िस भीमेन कुराििनपािततान ।्


िवशीणदाियाभािकुाशोिणतान ् ॥ ०२४ ॥

तानिभे सामे िवशीणािनव पवतान ।्


भीतो भीम संशातािस वचन मे ॥ ०२५ ॥

िनदधं भीमसेन ेन स ैं हतरथिपम ।्


गितमेिरव े तािस वचन मे ॥ ०२६ ॥

महो भयमागािम न चेाथ पाडवैः ।


गदया भीमसेन ेन हताः शममपु ैथ ॥ ०२७ ॥

महावनिमव िछं यदा िस पािततम ।्


बलं कुणां सामे तदा तािस मे वचः ॥ ०२८ ॥

वैशपं ायन उवाच ॥

एतावा राजा त ु स सवािृ थवीपतीन ।्



अनभा महाराज पनः ु प सयम ् ॥ ०२९ ॥

अाय ०५८
धृतरा उवाच ॥

यदूतां महाानौ वासदेु वधनयौ ।


ते ूिह महाा शु षू े वचनं तव ॥ ००१ ॥
२३२ यानसंिधपव

सय उवाच ॥

ण ु राजथा ौ मया कृ धनयौ ।


ऊचत ु ािप यीरौ ते वािम भारत ॥ ००२ ॥

पादालु ीरिभेयतोऽहं कृ तािलः ।


शु ां ािवशं राजाात ं ु नरदेवयोः ॥ ००३ ॥

न ैवािभमनु  यमौ तं देशमिभयाि वै ।


य कृ ौ च कृ ा च सभामा च भािमनी ॥ ००४ ॥

उभौ मासवीबावभ ु ौ चनिषतौ ।


िवणौ वरवौ तौ िदाभरणभूिषतौ ॥ ००५ ॥

न ैकरिविचं त ु कानं महदासनम ।्


िविवधारणाीण यासातामिरंदमौ ॥ ००६ ॥

अजनु ोगौ पादौ के शवोपलये ।


अजनु  च कृ ायां सायां च महानः ॥ ००७ ॥

कानं पादपीठं त ु पाथ मे ािदशदा ।


तदहं पािणना ृा ततो भूमावपु ािवशम ् ॥ ००८ ॥

ऊरखे तलौ पादौ पाथ  शभु लणौ ।


पादपीठादपतौ तापयमहं शभु ौ ॥ ००९ ॥

यामौ बृहौ तणौ शालािववोतौ ।


एकासनगतौ ा भयं मां महदािवशत ् ॥ ०१० ॥

इिवस ु मावेतौ माा नावबते


ु ।
संयाोणभीाां कण च िवकनात ् ॥ ०११ ॥
अाय ०५८ २३३

िनदेशािवमौ य मानस सेते ।


सो धमराज िनयो मे तदाभवत ् ॥ ०१२ ॥

सृ तापानाामाो लसियः ।


े मचोदयम ् ॥ ०१३ ॥
अिलं मूि संधाय तौ संदश

ु णोिचतेन ैकपािणना शभु लणम ।्


धनबा
पादमानमयाथ ः के शवं समचोदयत ् ॥ ०१४ ॥

इके तिु रवोाय सवाभरणभूिषतः ।


इवीयपमः कृ ः संिवो माभाषत ॥ ०१५ ॥

वाचं स वदतां ेो ािदन वचनमाम ।्



ासन धातरााणां मृपूवा सदाणाम ् ॥ ०१६ ॥

वाचं तां वचनाह िशारसमिताम ।्


अौषमहिमाथा पाृदयशोिषणीम ् ॥ ०१७ ॥

वासदेु व उवाच ॥

सयेदं वचो ूया धृतरां मनीिषणम ।्


वतः कुम ु  ोणािप च वतः ॥ ०१८ ॥

यजं िवपलैु य
 ैिव
े ो द दिणाः ।
ै मोदं महो भयमागतम ् ॥ ०१९ ॥
ु दार
पै


अथाजत पाेः सताा तु कामजान ।्
ियं ियेरत राजा िह रते जये ॥ ०२० ॥

ऋणमेतवृं मे दयाापसप ित ।


२३४ यानसंिधपव


योिवेित चोश कृ ा मां रवािसनम ् ॥ ०२१ ॥

तेजोमयं राधष गाडीवं य कामक ु म ।्


मितीयेन तेन ेह वैरं वः ससािचना ॥ ०२२ ॥

ु पाथ कः ाथ ियतुिमित ।


मितीयं पनः
यो न कालपरीतो वािप साारंु दरः ॥ ०२३ ॥

बाामु हेूिमं दहेु इमाः जाः ।


पातयेििदवाेवाोऽजनु ं समरे जयेत ् ॥ ०२४ ॥

ु ष ु यगवभोिगष ु ।
ु े
देवासरमन
न तं पयाहं य ु े पाडवं योऽयाणे ॥ ०२५ ॥

यिराटनगरे ूयते महदत ु म ।्


एक च बनां च पया ं तिदशनम ् ॥ ०२६ ॥

एके न पाडुपेु ण िवराटनगरे यदा ।


भाः पलाय िदशः पया ं तिदशनम ् ॥ ०२७ ॥


बलं वीय च तेज शीता लघहता ।
अिवषाद ध ैय च पाथाा िवते ॥ ०२८ ॥

सय उवाच ॥

इवीृषीके शः पाथ मुष यिरा ।


गजमयवषव गगन े पाकशासनः ॥ ०२९ ॥

ु ा िकरीटी ेतवाहनः ।
के शव वचः 
अजनु हामवीोमहष णम ् ॥ ०३० ॥
अाय ०५९ २३५

अाय ०५९
वैशपं ायन उवाच ॥

सय वचः  ु ा ाचनु रेरः ।



ततः संातमु ारेभ े तचो गणदोषतः ॥ ००१ ॥


संाय च सौेण गणदोषािचणः ।

यथाविततेन जयकामः सताित ॥ ००२ ॥

बलाबले िविनि याथातेन बिमान ु ।्



शिं संातमु ारेभ े तदा वै मनजािधपः ॥ ००३ ॥


देवमानषयोः शा तेजसा च ैव पाडवान ।्
कुातरया यधनमथावीत ् ॥ ००४ ॥

यधन ेयं िचा मे शापु शाित ।



सं ेतदहं मे ं नानमानतः ॥ ००५ ॥

आजेष ु परं ेहं सवभतू ािन कुवत े ।


ियािण च ैषां कुवि यथाशि िहतािन च ॥ ००६ ॥

 ां ायशो लयामहे ।
एवमेवोपकतॄण
इि बलं सः ितकत ु महियम ् ॥ ००७ ॥

अिः सािचकता ााडवे तृ तं रन ।्


२३६ यानसंिधपव

अजनु ाितभीमेऽिुपाडुसमागमे ॥ ००८ ॥

जातगृािभपा पाडवानामन ेकशः ।


धमादयो भिवि समाता िदवौकसः ॥ ००९ ॥

भीोणकृ पादीनां भयादशिनसंिमतम ।्


िररिषः संरं गिमीित मे मितः ॥ ०१० ॥

ते देवसिहताः पाथा न शाः ितवीितमु ।्


मानषेु ण नराा वीयवोऽपारगाः ॥ ०११ ॥


रासदं य िदं गाडीवं धनमम ।्
ु ॥ ०१२ ॥
वाणौ चायौ िदौ शरपूण महेषधी

वानर जो िदो िनःसो धूमवितः ।


रथ चतरु ायां य नाि समिषा ॥ ०१३ ॥

महामेघिनभािप िनघषः ूयते जन ैः ।


महाशिनसमः शः शावाणां भयरः ॥ ०१४ ॥

यं चाितमानषंु वीय कृ ो लोको वित ।


देवानामिप जेतारं यं िवः पािथ वा रणे ॥ ०१५ ॥


शतािन प च ैवेषनू पिव यते ।
िनमेषारमाेण म ु रं च पातयन ् ॥ ०१६ ॥

यमाह भीो ोण कृ पो ौिणथ ैव च ।


मराजथा शो मा ये च मानवाः ॥ ०१७ ॥

ु ायावितं पाथ पािथ वैरितमानषु ैः ।


य
अशं रथशालं पराजेतमु िरंदमम ् ॥ ०१८ ॥
अाय ०६० २३७

िपेकेन वेगने प बाणशतािन यः ।


सशं बावीयण कातवीय पाडवम ् ॥ ०१९ ॥

तमजनु ं महेासं महेोपेरितम ।्


िनिमव पयािम िवमदऽिहामृध े ॥ ०२० ॥

इेव ं िचयृ महोराािण भारत ।



अिनो िनःसखाि कुणां शमिचया ॥ ०२१ ॥


योदयोऽयं समहाु णां पितः
ु ।
अ चेलहाः शमादो न िवते ॥ ०२२ ॥

शमो मे रोचते िनं पाथात न िवहः ।


कुो िह सदा मे पाडवािमरान ् ॥ ०२३ ॥

अाय ०६०
वैशपं ायन उवाच ॥

िपतरु त
े चः ु ा धातराोऽमष णः ।
आधाय िवपलं ु वदे मवीत ् ॥ ००१ ॥
ु ोधं पनरे

अशा देवसिचवाः पाथाः िु रित यवान ।्


मते तयं ेत ु भवतो राजसम ॥ ००२ ॥

अकामेषसंयोगाोहाोभा भारत ।
ु ् ॥ ००३ ॥
उपेया च भावानां देवा देवमावन
२३८ यानसंिधपव

इित ैपायनो ासो नारद महातपाः ।


जामद रामो नः कथामकथयरा ु ॥ ००४ ॥

ु वाः वत े कदाचन ।


न ैव मानषवे

कामाोभादनोशाे षा भरतष भ ॥ ००५ ॥

ु धम इोऽिनाविप ।
यिद ि वाय
कामयोगावतर पाथा ःखमायु ःु ॥ ००६ ॥

ता भवता िचा कायषा ादाचन ।


े पेका ेत े शावेष ु भारत ॥ ००७ ॥
दैव

अथ चेामसंयोगाेषाोभा लते ।
देवषे ु देवामायं न ैव तििमित ॥ ००८ ॥

मयािभमितः शातवेदाः शंसित ।


िदधःु सकला.ोकािरि समतः ॥ ००९ ॥

ु ा िदवौकसः ।
या परमकं तेजो येन य

ममानपमं भूयो देवे ो िवि भारत ॥ ०१० ॥

ु िगरीणां िशखरािण च ।
दीयमाणां वसधां
लोक पयतो राजापयािभमणात ् ॥ ०११ ॥

चेतनाचेतना जमावर च ।
ु ं महाघोरं महानम ् ॥ ०१२ ॥
िवनाशाय सम

अमवष च वाय ं ु च शमयामीह िनशः ।


जगतः पयतोऽभीं भूतानामनकया ु ॥ ०१३ ॥
अाय ०६० २३९

िता ु गि मया रथपदातयः ।



देवासराणां भावानामहमेकः वितता ॥ ०१४ ॥

अौिहणीिभयाश े ाािम कायण के निचत ।्


तापो मे वत े य यािभकामये ॥ ०१५ ॥

भयािन िवषये राजालादीिन न सि मे ।



मः सािन भूतािन न िहंसि भयराः ॥ ०१६ ॥

िनकामवष पजो राजिषयवािसनाम ।्


धिमा जाः सवा ईतय न सि मे ॥ ०१७ ॥

अिनावथ वाी मिः सह वृहा ।


धम ैव मया िाोहेऽिभरितमु ् ॥ ०१८ ॥

यिद ेत े समथाः मु ि षातमु ोजसा ।


न  योदश समाः पाथा ःखमवायु ःु ॥ ०१९ ॥

ु न च रासाः ।
न ैव देवा न गवा नासरा
शाात ं ु मया िं समेतवीिम ते ॥ ०२० ॥

यदिभाहं शभं वा यिद वाशभु म ।्


न ैतिपपूव मे िमेिरष ु चोभयोः ॥ ०२१ ॥

भिवतीदिमित वा यवीिम परंतप ।


नाथा भूतपूव तवािगित मां िवः ॥ ०२२ ॥

लोकसािकमेते माहां िद ु िवतु म ।्


आासनाथ भवतः ों न ाघया नृप ॥ ०२३ ॥

न हं ाघनो राजूतपूवः कदाचन ।


२४० यानसंिधपव

असदाचिरतं ेतदाानं शंसित ॥ ०२४ ॥

पाडवां ैव मां पाालाे कय ैः सह ।


सािकं वासदेु व ं च ोतािस िविजताया ॥ ०२५ ॥

सिरतः सागरं ा यथा नयि सवशः ।


तथ ैव ते िवनि मामासा सहायाः ॥ ०२६ ॥

ु परं तेजो वीय च परमं मिय ।


परा बिः
परा िवा परो योगो मम तेो िविशते ॥ ०२७ ॥

िपतामह ोण कृ पः शः शलथा ।


अेष ु यजानि सव तिय िवते ॥ ०२८ ॥

ु सयं भूयः पयप


इा ृ त भारत ।
ु ु ु
ाा ययः कायािण ाकालमिरंदम ॥ ०२९ ॥

अाय ०६१
वैशपं ायन उवाच ॥

तथा त ु पृमतीव पाथा ;ैिचवीय तमिचिया ।


उवाच कण धृतरापंु ; हष यंसिद कौरवाणाम ् ॥ ००१ ॥

िमा िताय मया यदं ; रामाृत ं परंु परात


ु ।्
ु ;वाकालेऽितभातीित ॥ ००२ ॥
िवाय तेनाि तदैवम
अाय ०६१ २४१


महापराधे िप संनतेन ; महिष णाहं गणा च शः ।
शः दध ं ु िप ितमतेजाः ; ससागरामविनं महिष ः ॥ ००३ ॥

सािदतं  मया मनोऽभू ;ूषया ेन च पौषेण ।


ततदं मम सावशेष ं ; तामथऽि ममैष भारः ॥ ००४ ॥

िनमेषमां तमृिषसाद ;मवा पाालकषमान ।्



िनह पाथा सपपौा.ण ्
;ोकानहं शिजतापे ॥ ००५ ॥

िपतामहित ु ते समीपे ; ोण सव च नरेम


ु ाः ।
यथाधानेन बलेन याा ; पाथािनािम ममैष भारः ॥ ००६ ॥

एवं वु ाणं तमवु ाच भीः ; िकं कसे कालपरीतबे ु ।


न कण जानािस यथा धाने ; हते हताः धत ु ु
ृ  रापाः ॥ ००७ ॥

याडवं दाहयता कृ तं िह ; कृ ितीयेन धनयेन ।


ु वै तम िनयमाा
 ु ; शया वै सह बावेन ॥ ००८ ॥

यां चािप शिं िदशािधपे ; ददौ महाा भगवाहेः ।


भीकृ तां तां पिततां िवशीणा ; चाहतां िस के शवेन ॥ ००९ ॥

ये शरः सप मुखो िवभाित ; सदामा ैमिहतः यात ।्



स पाडुपािभहतः शरौघ ैः ; सह या याित कण नाशम ् ॥ ०१० ॥

बाण भौम च कण हा ; िकरीिटनं रित वासदेु वः ।


याशानां च गरीयसां च ; हा िरपूणां तमु ल
ु े गाढे ॥ ०११ ॥

कण उवाच ॥

असंशयं वृिपितयथो ;था च भूय ततो महाा ।


अहं यः पषं त ु िकं िच ;ितामह फलं णोत ु ॥ ०१२ ॥
२४२ यानसंिधपव

ािम शािण न जात ु सं े ; िपतामहो ित मां सभायाम ।्


ु भूिमपालाः ॥ ०१३ ॥
िय शाे त ु मम भावं ; ि सव भिव

वैशपं ायन उवाच ॥

ु ा स महाधना
इेवम ु ;िा सभां ं भवनं जगाम ।
भी ु यधनमेव राज ;े कुणां हसवाच
ु ॥ ०१४ ॥

सितः िकल सूतपु ;था स भारं िवषहेत कात ।्


ूहं ितू िशरांिस िभा ; लोकयं पयत भीमसेनात ् ॥ ०१५ ॥

आवकािलजयथेष ु ; वेिदजे ितित बािके च ।


अहं हिनािम सदा परेषां ; सहशायतु श योधान ् ॥ ०१६ ॥

यदैव रामे भगविने ;  वु ाणः कृ तवांदम ।्


तदैव धम तप नं ; वैकतनाधमपूष ॥ ०१७ ॥

अथोवाे नृपतौ त ु भीे ; िनि शािण गते च कण ।



वैिचवीय सतोऽब ु ;यधनः शांतनवं बभाषे ॥ ०१८ ॥
ि

अाय ०६२
यधन उवाच ॥

ु जनाम ।्
ु ष ु सवषां त
सशानां मने
कथमेकातेषां पाथानां मसे जयम ् ॥ ००१ ॥
अाय ०६२ २४३


सव  समजातीयाः सव मानषयोनयः ।
िपतामह िवजानीषे पाथष ु िवजयं कथम ् ॥ ००२ ॥

नाहं भवित न ोणे न कृ पे न च बािके ।


अेष ु च नरेषे ु परा समारभे ॥ ००३ ॥

अहं वैकतनः कण ाता ःशासन मे ।


पाडवामरे प हिनामः िशत ैः शरैः ॥ ००४ ॥

ततो राजहाय ैिविवध ैभूि रदिण ैः ।


ाणांप ियािम गोिभर ैधन ेन च ॥ ००५ ॥

िवर उवाच ॥

शकुनीनािमहाथाय पाशं भूमावयोजयत ।्


किाकुिनकात पूवष ािमित श ु म
ु ॥ ००६ ॥

तिौ शकुनौ बौ यगु पमपौषौ ।


तावपु ादाय तं पाशं जमतःु खचरावभ
ु ौ ॥ ००७ ॥

तौ िवहायसमााौ ा शाकुिनकदा ।


अधावदिनिवणो येन येन  गतः ॥ ००८ ॥


तथा तमनधावं मृगय ं ु शकुनािथ नम ।्
आमो मिु नः किदशाथ कृ तािकः ॥ ००९ ॥

ताविरगौ शीमनयांु महीचरम ।्


ोके नान ेन कौर प स मिु नदा ॥ ०१० ॥

िविचिमदमाय मृगहितभाित मे ।
२४४ यानसंिधपव


वमानौ िह खचरौ पदाितरनधाविस ॥ ०११ ॥

शाकुिनक उवाच ॥

पाशमेकमभु ावेतौ सिहतौ हरतो मम ।


य वै िवविदेत े त मे वशमेतः ॥ ०१२ ॥

िवर उवाच ॥


तौ िववादमनाौ शकुनौ मृसं ु िधतौ ।
ु 
िवगृ च सब ु ी पृिथां संिनपेततःु ॥ ०१३ ॥

ु मानौ संरौ मृपाशवशान


तौ य ु ु ।
गौ
उपसृापिरातो जाह मृगयु दा ॥ ०१४ ॥

एवं ये ातयोऽथष ु िमथो गि िवहम ।्


तेऽिमवशमायाि शकुनािवव िवहात ् ॥ ०१५ ॥

संभोजनं सथनं संोऽथ समागमः ।


एतािन ाितकायािण न िवरोधः कदाचन ॥ ०१६ ॥


यिाले समनसः ु
सव वृानपासते ।

िसंहगिमवारयमधृ
ा भवि ते ॥ ०१७ ॥

येऽथ संततमासा दीना इव समासते ।


ियं ते संयि िषो भरतषभ ॥ ०१८ ॥

धूमाये पेतािन लि सिहतािन च ।


धृतराोकु ानीव ातयो भरतष भ ॥ ०१९ ॥

इदमवािम यथा ं िगरौ मया ।


अाय ०६२ २४५

ु ा तदिप कौर यथा ेयथा कु ॥ ०२० ॥




ु रम ।्
वयं िकरात ैः सिहता गामो िगिरम
ाण ैदवक ै िवाजकवाितकै ः ॥ ०२१ ॥

कुभूत ं िगिरं सवमिभतो गमादनम ।्


दीमानौषिधगणं िसगवसिे वतम ् ॥ ०२२ ॥

त पयामहे सव मध ु पीतममािकम ।्


मपाते िवषमे िनिवं कुसंिमतम ् ॥ ०२३ ॥

आशीिवष ै रमाणं कुबेरदियतं भृशम ।्


ु म अमरं िनगित ॥ ०२४ ॥
याय पषो

अचल ु भ ृ  ो भवित वै यवु ा ।


 ते चवु 
इित ते कथयि  ाणा जसाधकाः ॥ ०२५ ॥

ततः िकराताा ाथ यो महीपते ।


िवनेशिु वषमे तिसप िगिरगरे ॥ ०२६ ॥


तथ ैव तव पोऽयं पृिथवीमेक इित ।
मध ु पयित संमोहापातं नानपयित
ु ॥ ०२७ ॥

यधनो योम
ु नाः समरे ससािचना ।
न च पयािम तेजोऽ िवमं वा तथािवधम ् ॥ ०२८ ॥

एके न रथमााय पृिथवी येन िनिजता ।


तीमाणो यो वीरः मते वीितं तव ॥ ०२९ ॥

ुपदो मराज स धनयः ।


न शेषयेयःु समरे वाययु 
ु ा इवायः ॥ ०३० ॥
२४६ यानसंिधपव

अे कु राजानं धृतरा यिु धिरम ।्


ु तोिह योय
य ु े न ैकाेन भवेयः ॥ ०३१ ॥

अाय ०६३
धृतरा उवाच ॥

ु ।
यधन िवजानीिह यां वािम पक
उथं मसे मागमनिभ इवागः ॥ ००१ ॥


पानां पाडुपाणां येजः िममीषिस ।

पानािमव भूतानां महतां समहानाम ् ॥ ००२ ॥

यिु धिरं िह कौेय ं परं धमिमहाितम ।्


परां गितमसं ु
े न ं वेिमहाह िस ॥ ००३ ॥

भीमसेन ं च कौेय ं य नाि समो बले ।


रणाकं तक यसे महावातिमव ुमः ॥ ००४ ॥

सवशभृतां ें में िशखिरणािमव ।


यिु ध गाडीवधानं को न ु य
ु ते बिमान
ु ् ॥ ००५ ॥

ु पााः किमवा न शातयेत ।्


धृ
शमु े शरा
ु ेवराडशनीिमव ॥ ००६ ॥

सािकािप धष ः संमतोऽकवृिष ु ।


अाय ०६३ २४७

ंसियित ते सेनां पाडवेयिहते रतः ॥ ००७ ॥

यः पनःु ितमान ेन ी.ोकानितिरते ।



तं कृ ं पडरीकां ु ते बिमान
को न ु य ु ् ॥ ००८ ॥

एकतो  दारा ातय सबावाः ।


आा च पृिथवी चेयमेकत धनयः ॥ ००९ ॥

वासदेु वोऽिप धष यताा य पाडवः ।


अिवषं पृिथािप तलं य के शवः ॥ ०१० ॥


ित तात सतां वाे सदामथ वािदनाम ।्
वृं शांतनवं भीं ितित िपतामहम ् ॥ ०११ ॥

ु षू कुणामथ वािदनम ।्
मां च वु ाणं श
ोणं कृ पं िवकण च महाराजं च बािकम ् ॥ ०१२ ॥

ु िस तांथा ।
एते िप यथ ैवाहं ममह
ु ेहा भारत ॥ ०१३ ॥
सव धमिवदो ेत े त

यिराटनगरे सह ातृिभरतः ।
उृ गाः ससंु ं बलं ते समशीयत ॥ ०१४ ॥

य ैव तिगरे ूयते महदत ु म ।्


एक च बनां च पया ं तिदशनम ् ॥ ०१५ ॥

अजनु थाकाषिं पनः


ु सव एव ते ।
सातॄनिभजानीिह वृा च ितपादय ॥ ०१६ ॥
२४८ यानसंिधपव

अाय ०६४
वैशपं ायन उवाच ॥

एवम ु ा महााो धृतराः सयोधनम


ु ।्
ु व महाभागः सयं पयप
पनरे ृ त ॥ ००१ ॥

ूिह सय येष ं वासदेु वादनरम ।्


यदजनु उवाच ां परं कौतूहलं िह मे ॥ ००२ ॥

सय उवाच ॥

ु ा कुीपो
वासदेु ववचः  ु धनयः ।
उवाच काले धष वासदेु व वतः ॥ ००३ ॥

िपतामहं शांतनवं धृतरां च सय ।


ोणं कृ पं च कण च महाराजं च बािकम ् ॥ ००४ ॥

ौिणं च सोमदं च शकुिनं चािप सौबलम ।्



ःशासनं शलं च ैव पिमं िविवंशितम ् ॥ ००५ ॥

िवकण िचसेन ं च जयेन ं च पािथ वम ।्



िवानिवावावौ ु ं चािप कौरवम ् ॥ ००६ ॥
मख

स ैवं ःसहं च ैव भूिरवसमेव च ।


भगदं च राजानं जलसंध ं च पािथ वम ् ॥ ००७ ॥

ये चाे पािथ वा यों ु ; समागताः कौरवाणां ियाथ म ।्


ममु षू वः पाडवाौ दीे ; समानीता धातराेण सूत ॥ ००८ ॥

यथाायं कौशलं वनं च ; समागता मचन ेन वााः ।


अाय ०६५ २४९


इदं ूयाः सय राजमे ; सयोधनं पापकृ तां धानम ् ॥ ००९ ॥


अमष णं मितं राजपंु ; पापाानं धातरां सम ।्
सव ममैतचनं समं ; सहामां सय ावयेथाः ॥ ०१० ॥

एवं िता धनयो मां ; ततोऽथ वमवािप वाम ।्


ोवाचेदं वासदेु व ं समी ; पाथ धीमा.ोिहताायताः ॥ ०११ ॥


यथा तु ं ते वदतो महानो ; मधवीर वचः समािहतम ।्
तथ ैव वां भवता िह मचः ; समागतेष ु िितपेष ु सवशः ॥ ०१२ ॥

ु वेु णाबलापहािरणा ।
शरािधूम े रथनेिमनािदते ; धनः
यथा न होमः ियते महामृध े ; तथा समे यतमाताः ॥ ०१३ ॥

न चेयमिमघाितनो ; यिु धिरांशमभीितं कम ।्


नयािम वः ापदाितकुरा ;िशं िपतॄणामिशवां िशत ैः शरैः ॥ ०१४ ॥

ततोऽहमाम चतभु ज ु ं हिरं ; धनयं च ैव नम सरः ।


जवेन संा इहामरतेु ; तवािकं ापियत ं ु वचो महत ् ॥ ०१५ ॥

अाय ०६५
वैशपं ायन उवाच ॥

यधन े धातराे तचोऽितनित ।


ु नु रेराः ॥ ००१ ॥
तूभूतषे ु सवष ु सम

उितेष ु महाराज पृिथां सवराजस ु ।


२५० यानसंिधपव

रिहते सयं राजा पिरु ं चमे ॥ ००२ ॥


आशंसमानो िवजयं तेषां पवशान ु ।
गः
आन परेषां च पाडवानां च िनयम ् ॥ ००३ ॥

धृतरा उवाच ॥

गावणे ूिह नः सारफ ु ; सेनायां याविदहाि िकित ।्


ु वे सव ; िकमेषां ायः िकम ु तेषां कनीयः ॥ ००४
ं पाडवानां िनपणं

ु िनयः ।
मेतयोः सारिववदश ; धमाथ योिन पणो
ु मानाः कतरेऽि सि ॥ ००५ ॥
स मे पृः सय ूिह सव ; य

सय उवाच ॥

न ां ूयां रिहते जात ु िकं िच ;दसूया िह ां सहेत राजन ।्


आनय िपतरं संिशततं ; गांधार च मिहषीमाजमीढ ॥ ००६ ॥

ु िनयौ ।
तौ तेऽसूयां िवनयेतां नरे ; धमौ तौ िनपणौ
तयो ु ां संिनधौ तदेय ं ; कृ ं मतं वासदेु वाजनु ााम ् ॥ ००७ ॥

वैशपं ायन उवाच ॥

तततमााय सयाज च ।
े महााः कृ ैपायनोऽवीत ् ॥ ००८ ॥
अपु 

ृ ते धृतरााय सय ; आच सव यावदेषोऽनयु 


संप ु े।
सव यावे तिथाव ;ाथातं वासदेु वऽे जनु े च ॥ ००९ ॥
अाय ०६६ २५१

अाय ०६६
सय उवाच ॥

अजनु ो वासदेु व धिनौ परमािचतौ ।


कामाद संभतू ौ सवाभावाय संिमतौ ॥ ००१ ॥

ामरं समााय यथाय ु ं मनिनः ।


चं तासदेु व मायया वतत े िवभो ॥ ००२ ॥

ु मतम ।्
सापवं पाडवेष ु पाडवानां ससं
सारासारबलं ाा तमासेन मे ण ु ॥ ००३ ॥

नरकं शरं च ैव कं सं च ैं च माधवः ।


िजतवाोरसाशाीडिव जनादनः ॥ ००४ ॥


पृिथव चािरं च ां च ैव पषोमः ।
मनस ैव िविशाा नयावशं वशी ॥ ००५ ॥

भूयो भूयो िह याजृसे पाडवाित ।


सारासारबलं ात ं ु ते िनगदतः ण ु ॥ ००६ ॥

एकतो वा जगृ मेकतो वा जनादनः ।


सारतो जगतः कृ ादितिरो जनादनः ॥ ००७ ॥

भ कुयागिददं मनस ैव जनादनः ।


न त ु कृ ं जगं भ कत ु जनादनम ् ॥ ००८ ॥
२५२ यानसंिधपव

यतः सं यतो धम यतो ीराजव ं यतः ।


ततो भवित गोिवो यतः कृ तो जयः ॥ ००९ ॥


पृिथव चािरं च िदवं च पषोमः ।
िवचेयित भूताा ीडिव जनादनः ॥ ०१० ॥

स कृ ा पाडवां लोकं संमोहयिव ।



अधमिनरताूढाधिमित ु
ते सतान ् ॥ ०११ ॥

कालचं जगं यगु चं च के शवः ।


आयोगेन भगवािरवतयतेऽिनशम ् ॥ ०१२ ॥

काल च िह मृो जमावर च ।


ईशते भगवान ेकः समेतवीिम ते ॥ ०१३ ॥

ईशिप महायोगी सव जगतो हिरः ।


कमायारभते कत ु कीनाश इव बलः ॥ ०१४ ॥

तेन वयते लोकाायायोगेन के शवः ।


ु ि मानवाः ॥ ०१५ ॥
ये तमेव पे न ते म

अाय ०६७
धृतरा उवाच ॥

कथं ं माधवं वे सवलोकमहेरम ।्


कथमेन ं न वेदाहं तमाच सय ॥ ००१ ॥
अाय ०६७ २५३

सय उवाच ॥

िवा राज ते िवा मम िवा न हीयते ।


िवाहीनमोो नािभजानाित के शवम ् ॥ ००२ ॥

िवया तात जानािम ियगु ं मधसू ु दनम ।्


कतारमकृ तं देव ं भूतानां भवायम ् ॥ ००३ ॥

धृतरा उवाच ॥

गावणेऽ का भिया ते िना जनादन े ।


ु दनम ् ॥ ००४ ॥
यया मिभजानािस ियगु ं मधसू

सय उवाच ॥

मायां न सेव े भं ते न वृथाधममाचरे ।


शु भावं गतो भा शााेि जनादनम ् ॥ ००५ ॥

धृतरा उवाच ॥

यधन षीके शं प जनादनम ।्


आो नः सयात शरणं ग के शवम ् ॥ ००६ ॥

यधन उवाच ॥

भगवाेवकीपो ु लोकं चेिहिनित ।


वदजनु े सं नाहं गेऽ के शवम ् ॥ ००७ ॥

धृतरा उवाच ॥


अवागाािर पाे ु ितः ।
गेष सम
२५४ यानसंिधपव

ईु र ाा मानी च ेयसां वचनाितगः ॥ ००८ ॥

गाायवु ाच ॥

ऐयकाम ाृानां शासनाितग ।


ऐयजीिवते िहा िपतरं मां च बािलश ॥ ००९ ॥

वधयदां ीितं मां च शोके न वधयन ।्


िनहतो भीमसेन ेन तािस वचनं िपतःु ॥ ०१० ॥

ास उवाच ॥

दियतोऽिस राजृ  धृतरा िनबोध मे ।


य ते सयो तो यां ेयिस योते ॥ ०११ ॥

ु य वै नवम ।्
जानाेष षीके शं पराणं
ु षू माणमेकां मोते महतो भयात ् ॥ ०१२ ॥
श


वैिचवीय पषाः ोधहष तमोवृताः ।
िसता बिवध ैः पाशैय  न तु ाः कै धन ैः ॥ ०१३ ॥

यम वशमायाि काममूढाः पनः ु पनः


ु ।
अन ेा यथ ैवाा नीयमानाः कमिभः ॥ ०१४ ॥

एष एकायनः पा येन याि मनीिषणः ।


ु ित महां न सते ॥ ०१५ ॥
तं ा मृमे

धृतरा उवाच ॥

अ सय मे शंस पानमकुतोभयम ।्


ु माम ् ॥ ०१६ ॥
ु शािम
येन गा षीके शं ायां
अाय ०६८ २५५

सय उवाच ॥

नाकृ ताा कृ ताानं जात ु िवानादनम ।्


आन ु ियोपायो नाेियिनहात ् ॥ ०१७ ॥

इियाणामदु ीणानां कामागोऽमादतः ।


अमादोऽिविहंसा च ानयोिनरसंशयम ् ॥ ०१८ ॥

इियाणां यमे यो भव राजतितः ।



बि मा ते वत ु िनयैतां यततः ॥ ०१९ ॥

एतानं िविवा वु िमियधारणम ।्


एतानं च पा येन याि मनीिषणः ॥ ०२० ॥

 ।
अाः के शवो राजििय ैरिजत ैनृिभः
आगमािधगतो योगाशी ते सीदित ॥ ०२१ ॥

अाय ०६८
धृतरा उवाच ॥


भूयो मे पडरीकां सयाच पृते ।
ु पषोमम
नामकमाथ िवात ायां ु ् ॥ ००१ ॥

सय उवाच ॥

तु ं मे त देव नामिनवचनं शभु म ।्


२५६ यानसंिधपव

यावािभजानेऽहममेयो िह के शवः ॥ ००२ ॥

ु वयोिनतः ।
वसनावभतू ानां वसाे

वासदेवतो वेो वृषािृ ते ॥ ००३ ॥

मौनााना योगा िवि भारत माधवम ।्


ु मधसू
सवतलया ैव मधहा ु दनः ॥ ००४ ॥

कृ िषभूव ाचकः शो ण िनवृि तवाचकः ।


कृ ावयोगा कृ ो भवित शातः ॥ ००५ ॥


पडरीकं परं धाम िनमयमरम ।्

तावाडरीकाो दु ासानादनः ॥ ००६ ॥

यतः सं न वते य सा हीयते ।


सतः सातादाष भाषृ भेणः ॥ ००७ ॥

न जायते जिनां यदजादनीकिजत ।्


देवानां काशामाामोदरं िवः ॥ ००८ ॥

हषाौाख ु ैयाृषीके शमते


ु ।
बाां रोदसी िबहाबािरित ृतः ॥ ००९ ॥

अधो न ीयते जात ु याादधोजः ।


नराणामयनाािप तेन नारायणः ृतः ॥ ०१० ॥


पूरणादना ैव ततोऽसौ पषोमः ॥ ०१० ॥

असत सत ैव सव भवायात ।्


सव च सदा ानावमने ं चते ॥ ०११ ॥
अाय ०६९ २५७

से ितितः कृ ः सम ितितम ।्


सां च गोिवाोऽिप नामतः ॥ ०१२ ॥

िविु वमणादेव जयनािु ते ।


शातादन गोिवो वेदनावाम ् ॥ ०१३ ॥

अतं कुते तं तेन मोहयते जाः ।


एवंिवधो धमिनो भगवािु निभः सह ॥ ०१४ ॥

ं ाथ मतु ः ॥ ०१४ ॥
आगा िह महाबारानृश

अाय ०६९
धृतरा उवाच ॥

चु तां वै ृहयािम सय ; ि ये वासदेु व ं समीपे ।


िवाजमानं वपषाु परेण ; काशयं िदशो िदश ॥ ००१ ॥

ईरयं भारत भारताना ;मचनीयां शर सृयानाम ।्


ु षि हणीयामिनां ; परासूनामहणीयपाम ् ॥ ००२ ॥
बभू

समु ं सातमेकवीरं ; णेतारमृषभं यादवानाम ।्


ु ं च िषतां वै यशांिस ॥ ००३ ॥
िनहारं ोभणं शावाणां ; म

ारो िह कुरवं समेता ; महाानं शहु णं वरेयम ।्


ं पां ; वृिें मोहयं मदीयान ् ॥ ००४ ॥
वु ं वाचमनृशस

ऋिषं सनातनतमं िवपितं ; वाचः समु ं कलशं यतीनाम ।्


२५८ भगवानपव

ु ; पितं जानां भवन


अिरनेिमं गडं सपण ु धाम ॥ ००५ ॥

ु ;मनािदमामनकीितम ।्
ु पराण
सहशीष पषं

श धातारमजं जिनं ; परं परेः शरणं पे ॥ ००६ ॥


ैलोिनमाणकरं जिनं ; देवासराणामथ नागरसाम ।्
नरािधपानां िवषां धान ;िमानजंु तं शरणं पे ॥ ००७ ॥

भगवानपव
अाय ०७०
वैशपं ायन उवाच ॥

सये ितयाते त ु धमराजो यिु धिरः ।


अभाषत दाशाहमषृ भं सवसाताम ् ॥ ००१ ॥

अयं स कालः संाो िमाणां मे जनादन ।


न च दं पयािम यो न आप ु तारयेत ् ॥ ००२ ॥

ां िह माधव संि िनभया मोहदिप तम ।्


ु हे ॥ ००३ ॥
धातरां सहामां मंशमनयु 

यथा िह सवााप ु पािस वृीनिरंदम ।


तथा ते पाडवा राः पााहतो भयात ् ॥ ००४ ॥


भगवानवाच ॥
अाय ०७० २५९

अयमि महाबाहो ूिह ये िववितम ।्


किरािम िह तव यं विस भारत ॥ ००५ ॥

यिु धिर उवाच ॥

तु ं ते धृतरा सप


ु िचकीिष तम ।्
एति सकलं कृ  सयो मां यदवीत ् ॥ ००६ ॥

ततं धृतरा सोऽाा िववृतारः ।


यथों त आचे वः ादथा वु न ् ॥ ००७ ॥

अदान ेन रा शािमास ु मागित ।


ः पापेन मनसा चरसममानः ॥ ००८ ॥

यादश वषािण वन े िनिु षता वयम ।्


छना शरदं च ैकां धृतरा शासनात ् ॥ ००९ ॥

ाता नः समये तिृतरा इित भो ।


नाहा समयं कृ  ति नो ाणा िवः ॥ ०१० ॥


वृो राजा धृतराः धम नानपयित ।
पया पगृु िााेित शासनम ् ॥ ०११ ॥


सयोधनमते िताजाास ु जनादन ।
िमा चरित ः संरियिमवानः ॥ ०१२ ॥

इतो ःखतरं िकं न ु याहं मातरं ततः ।


संिवधात ं ु न शोिम िमाणां वा जनादन ॥ ०१३ ॥

ु दन ।
 ै मधसू
कािशिभेिदपाालैम
२६० भगवानपव

भवता च ैव नाथेन प ामा वृता मया ॥ ०१४ ॥

कुशलं वृकलमासी वारणावतम ।्


अवसानं च गोिव िकिदेवा पमम ् ॥ ०१५ ॥

प नात दीयां ामा वा नगरािण वा ।


वसेम सिहता येष ु मा च नो भरता नशन ् ॥ ०१६ ॥


न च तानिप ाा धातराोऽनमते ।
ामािन मासावतो ःखतरं न ु िकम ् ॥ ०१७ ॥

कुले जात वृ परिवेष ु गृतः ।


लोभः ानमाहि ा हि हता ियम ् ॥ ०१८ ॥

ीहता बाधते धम धम हि हतः ियम ।्


ु हि पषाता
ीहता पषं ु वधः ॥ ०१९ ॥


अतो िह िनवत े ातयः सदि
जः ।

अपादफला 
ृ ाथा तात पतिणः ॥ ०२० ॥

एत मरणं तात यदािततािदव ।


ातयो िविनवत े ेतसािदवासवः ॥ ०२१ ॥

नातः पापीयस कािदवां शरोऽवीत ।्


य न ैवा न ातभजनं ितयते ॥ ०२२ ॥

धनमाः परं धम धन े सव ितितम ।्


जीवि धिननो लोके मृता ये धना नराः ॥ ०२३ ॥

ये धनादपकष ि नरं बलमािताः ।


ते धममथ कामं च मि नरं च तम ् ॥ ०२४ ॥
अाय ०७० २६१

एतामवां ाैके मरणं विरे जनाः ।


ामाय ैके वनाय ैके नाशाय ैके वजःु ॥ ०२५ ॥


उादमेके पि याे िषतां वशम ।्
दामेके िनगि परेषामथ हेतनु ा ॥ ०२६ ॥


आपदेवा मरणाष गरीयसी ।
ियो िवनाश िनिमं धमकामयोः ॥ ०२७ ॥

यद ध मरणं शातं लोकव तत ।्


समावभतू ानां न तदेित कन ॥ ०२८ ॥

न तथा बाते कृ  कृ ा िनधनो जनः ।


यथा भां ियं ा तया हीनः सखु ैिधतः ॥ ०२९ ॥

स तदाापराधेन संाो सनं महत ।्


सेाहयते देवााानं च कथन ॥ ०३० ॥

न चािवशाािण तरि िनगहणाम ।्


सोऽिभुित भृानां सदासू
ु यित ॥ ०३१ ॥

तं तदा मरेु विै त स भूयः संम


ु ित ।
स मोहवशमापः ू रं कम िनषेवते ॥ ०३२ ॥


पापकमायाय ैव सरं तेन पित ।
सरो नरकाय ैव सा काा पापकमणाम ् ॥ ०३३ ॥


न चेबते कृ  नरकाय ैव गित ।
त बोधः  ैव ाचनु  िरित ॥ ०३४ ॥


ालाभे िह पषः शाायेवावेते ।
२६२ भगवानपव

ु मम ् ॥ ०३५ ॥
ु म त ीरम
शािनः पनध

ीमाि पापं ेि त ीरिभवधत े ।


ीमा याववित ताववित पूषः ॥ ०३६ ॥

धमिनः शााा काययोगवहः सदा ।


ु न च पापेष ु वतत े ॥ ०३७ ॥
नाधम कुते बिं

ु पमान
अीको वा िवमूढो वा न ैव ी न पनः ु ।्
नाािधकारो धमऽि यथा शूथ ैव सः ॥ ०३८ ॥

ीमानवित देवां िपतॄनाानमेव च ।



तेनामृतं जित सा काा पयकम णाम ् ॥ ०३९ ॥

ु दन ।
तिददं मिय ते ं ं मधसू
यथा राािरो वसािम वसतीिरमाः ॥ ०४० ॥

ते वयं न ियं हातमु लं ायेन के निचत ।्


अ नो यतमानानां वधेदिप साध ु तत ् ॥ ०४१ ॥

त नः थमः को ययं ते च माधव ।



शााः समभूता ियं तानवीमिह ॥ ०४२ ॥

तैषा परमा काा रौकमयोदया ।


ययं कौरवाा तािन राायशीमिह ॥ ०४३ ॥

ु रु संबा अनायाः कृ  शवः ।


ये पनः
ु रु ीशाः ॥ ०४४ ॥
तेषामवधः कायः िकं पनय

ातय िह भूियाः सहाया गरव ु नः ।


ु ऽे ि शोभनम ् ॥ ०४५ ॥
तेषां वधोऽितपापीयािं न ु य
अाय ०७० २६३

पापः ियधमऽयं वयं च बावाः ।


स नः धमऽधम वा वृिरा िवगिहता ॥ ०४६ ॥

शूः करोित शु षू ां वैया िवपिणजीिवनः ।


वयं वधेन जीवामः कपालं ाण ैवृत म ् ॥ ०४७ ॥

ियः ियं हि मो मेन जीवित ।


ा ानं हि दाशाह पय धम यथागतः ॥ ०४८ ॥

ु े कृ  किलिन ं ाणाः सीदि संयगु े ।


य
बलं त ु नीितमााय हठे जयपराजयौ ॥ ०४९ ॥

नाेन भूतानां जीिवतं मरणं तथा ।


ु ां ःखं वािप यम ॥ ०५० ॥
नाकाले सखं

एको िप बि ेकं बहवोऽतु ।


ु हि अयशी यशिनम ् ॥ ०५१ ॥
शूरं कापषो

जय ैवोभयो उभयो पराजयः ।


तथ ैवापचयो ो पयाने ययौ ॥ ०५२ ॥

ु ं को  ितहते ।
सवथा वृिजनं य
हत च षीके श समौ जयपराजयौ ॥ ०५३ ॥

पराजय मरणाे न ैव िविशते ।


य ािजयः कृ  तापचयो वु म ् ॥ ०५४ ॥

अतो दियतं ि के िचदपरे जनाः ।



ता बलहीन पाातॄ नपयतः ॥ ०५५ ॥
२६४ भगवानपव

िनवदो जीिवते कृ  सवतोपजायते ॥ ०५५ ॥

ये ेव वीरा ीम आयाः कणवेिदनः ।


त एव य ु े हे यवीयाु ते जनः ॥ ०५६ ॥


हानशयो िनं परानिप जनादन ।

अनब पापोऽ शेषाविशते ॥ ०५७ ॥

शेषो िह बलमासा न शेषमवशेषयेत ।्


सवेद े च यतते वैरािविधया ॥ ०५८ ॥

जयो वैरं सृजित ःखमाे परािजतः ।


ु शाः िपित िहा जयपराजयौ ॥ ०५९ ॥
सखं

जातवैर पषोु ःखं िपित िनदा ।


अिनवृत ने मनसा ससप  इव वेमिन ॥ ०६० ॥

उादयित यः सव यशसा स िवय ु ते ।


अकीित सवभतू षे ु शात स िनयित ॥ ०६१ ॥

न िह वैरािण शाि दीघकालकृ तािप ।


आातार िवे पमां ु ोते कुले ॥ ०६२ ॥

न चािप वैरं वैरण ु


े के शव पशाित ।
हिवषाियथा कृ  भूय एवािभवधत े ॥ ०६३ ॥

अतोऽथा नाि शाििन मरमतः ।


अरं िलमानानामयं दोषो िनररः ॥ ०६४ ॥

पौषेयो िह बलवानािधदयबाधनः ।
त ागेन वा शाििन वृा मनसोऽिप वा ॥ ०६५ ॥
अाय ०७० २६५

ु दन ।
अथ वा मूलघातेन िषतां मधसू
फलिनवृि िरा ाृशसं तरं भवेत ् ॥ ०६६ ॥

या त ु ागेन शािः ाते वध एव सः ।


संशया सम ु दे ािषतामानथा ॥ ०६७ ॥

न च ं ु तिदामो न चेामः कुलयम ।्


अ या िणपातेन शािः स ैव गरीयसी ॥ ०६८ ॥

सवथा यतमानानामय ु मिभकाताम ।्


ु ं िसमपरामम ् ॥ ०६९ ॥
साे ितहते य

ितघातेन सा दाणं संवतत े ।


तनािमव गोपादे पिडत ैपलितम ् ॥ ०७० ॥

ू चालनं ेडः ितरावो िववतनम ।्


लाल
ददशनमारावतो य ु ं वतत े ॥ ०७१ ॥

त यो बलवाृ  िजा सोऽि तदािमषम ।्


ु ष ु िवशेषो नाि कन ॥ ०७२ ॥
एवमेव मने

सवथा ेतिचतं बलेष ु बलीयसाम ।्


अनादरो िवरोध िणपाती िह बलः ॥ ०७३ ॥

िपता राजा च वृ सवथा मानमहित ।


ताा पू धृतराो जनादन ॥ ०७४ ॥

ु ह ु बलवाृतरा माधव ।
पे

स पवशमापः िणपातं हाित ॥ ०७५ ॥
२६६ भगवानपव

त िकं मसे कृ  ाकालमनरम ।्


कथमथा धमा न हीयेमिह माधव ॥ ०७६ ॥

ईशे थ कृ े ऽिमं मधसू ु दन ।


उपसंम ु
ु हािम ामृत े पषोम ॥ ०७७ ॥

िय ियकाम गितः सवकमणाम ।्


को िह कृ ाि नाविनयिवु त ् ॥ ०७८ ॥

वैशपं ायन उवाच ॥

एवम ु
ु ः वाच धमराजं जनादनः ।
उभयोरेव वामथ याािम कुसंसदम ् ॥ ०७९ ॥


शमं त लभेय ं चेदथ महापयन ।्
ु मे समहाजं
पयं ु िरतं ाहाफलम ् ॥ ०८० ॥


मोचयेय ं मृपाशांराुसृयान ।्
पाडवाातराां सवा च पृिथवीिममाम ् ॥ ०८१ ॥

यिु धिर उवाच ॥

न ममैततं कृ  यं यायाः कुित ।



सयोधनः सूमिप न किरित ते वचः ॥ ०८२ ॥


समेत ं पािथ वं ं सयोधनवशान ु ।्
गम
तेषां मावतरणं तव कृ  न रोचये ॥ ०८३ ॥

ु ।्
न िह नः ीणयें न देवं कुतः सखम
न च सवामरैय तव रोधेन माधव ॥ ०८४ ॥
अाय ०७० २६७


भगवानवाच ॥

जानाेतां महाराज धातरा पापताम ।्


अवाा ु भिवामः सवलोके महीिताम ् ॥ ०८५ ॥

न चािप मम पयााः सिहताः सवपािथ वाः ।


ु मख ु े ात ं ु िसंहेवते रे मृगाः ॥ ०८६ ॥

अथ चे े वतरिय िकिदसांतम ।्


े ं कुवािनित मे धीयते मितः ॥ ०८७ ॥
िनदहय

न जात ु गमनं त भवेाथ  िनरथ कम ।्


अथ ािः कदािचादतो वावाता ॥ ०८८ ॥

यिु धिर उवाच ॥

यं ु कौरवान ।्
ु रोचते कृ  ि ािह

कृ ताथ िमं ां ािम पनरागतम ् ॥ ०८९ ॥

िवेन कुा भारतामयेः भो ।



यथा सव समनसः ु तसः ॥ ०९० ॥
सह ामः सचे

ाता चािस सखा चािस बीभोमम च ियः ।


ु भूतये ॥ ०९१ ॥
सौदेनािवशोऽिस ि ािह

अाे पराे वेाथ वे भािषतम ।्



यदितं कृ  ताः सयोधनः ॥ ०९२ ॥

ु मपु पेितं वचः ।


यमण संय
ते शव भाषेथाः सां वा यिद वेतरत ् ॥ ०९३ ॥
२६८ भगवानपव

अाय ०७१

भगवानवाच ॥

सय तु ं वां भवत तु ं मया ।


सव जानािभायं तेषां च भवत यः ॥ ००१ ॥


तव धमािता बिे षां वैरािता मितः ।
यदयु ने लेत ते बमतं भवेत ् ॥ ००२ ॥

न च त ैिकं कम िय िवशां पते ।


आरािमणः सव यै ं ियरेत ् ॥ ००३ ॥

जयो वधो वा सामे धाा िदः सनातनः ।


धमः िय ैष काप यं न शते ॥ ००४ ॥

न िह काप यमााय शा वृियिु धिर ।


िवम महाबाहो जिह शूनिरंदम ॥ ००५ ॥

अितगृाः कृ तेहा दीघकालं सहोिषताः ।


कृ तिमाः कृ तबला धातरााः परंतप ॥ ००६ ॥

न पयायोऽि यां िय कुयिु वशां पते ।


बलवां िह मे भीोणकृ पािदिभः ॥ ००७ ॥


याव मादवने ैतााजपचिरिस ।
तावदेत े हिरि तव रामिरंदम ॥ ००८ ॥
अाय ०७१ २६९


नानोशा काप या च धमाथ कारणात ।्
अलं कत ु धातरााव काममिरंदम ॥ ००९ ॥

एतदेव िनिमं ते पाडवा ु यथा िय ।


नात कौपीनं तावृ ािप रम ् ॥ ०१० ॥

िपतामह ोण िवर च धीमतः ।


पयतां कुम
ु ानां सवषामेव ततः ॥ ०११ ॥


दानशीलं मृं दां धमकाममनतम ।्
यामपु िधना राजूतने ावयदा ॥ ०१२ ॥

ं ेन कमणा ॥ ०१२ ॥


न चापपते पापो नृशस

तथाशीलसमाचारे राजा णयं कृ थाः ।



वाे सवलोक िकं पनव भारत ॥ ०१३ ॥

वािितपािभरतदु कनीयसम ।्
ाघमानः ः साषते ातृिभः सह ॥ ०१४ ॥

एतावाडवानां िह नाि िकििदह कम ।्


नामधेय ं च गों च तदेषां न िशते ॥ ०१५ ॥

कालेन महता च ैषां भिवित पराभवः ।


कृ ितं ते भिजि नकृ तयो जनाः ॥ ०१६ ॥

एतााा पषा वाचः स समदु ीरयन ।्


ाघते ाितमे  िय िजते वनम ् ॥ ०१७ ॥

ये तासमानीताे ा ामनागसम ।्


अक ु ठा द सभायामासते तदा ॥ ०१८ ॥
२७० भगवानपव

न च ैनमनं े राजानो ाण ैः सह ।


सव यधनं त िनि  सभासदः ॥ ०१९ ॥

कुलीन च या िना वधािमकशन ।


ु वधो राज त ु िना कुजीिवका ॥ ०२० ॥
महागणो

तदैव िनहतो राजदैव िनरपपः ।


िनित महाराज पृिथां सवराजस ु ॥ ०२१ ॥

ईषाय वध य चािरमीशम ।्


नितिछमूल इव ुमः ॥ ०२२ ॥

वः सप  इवानायः सवलोक मितः ।


जेन ं मिम मा राजििचिकिथाः ॥ ०२३ ॥

सवथा मं च ैतोचते च ममानघ ।


यं िपतिर भीे च िणपातं समाचरेः ॥ ०२४ ॥

अहं त ु सवलोक गा छेािम संशयम ।्


येषामि िधाभावो राजयधनं ित ॥ ०२५ ॥


मे राामहं त ाितपौिषकाणान ।्
तव सीतियािम ये च त ितमाः ॥ ०२६ ॥

वु त मे वां धमाथ सिहतं िहतम ।्


िनश पािथ वाः सव नानाजनपदेराः ॥ ०२७ ॥

िय संितपे धमाा सवािगित ।


तिंािधगिमि यथा लोभादवतत ॥ ०२८ ॥
अाय ०७१ २७१

गहियािम च ैवैन ं पौरजानपदेिप ।



वृबालानपादाय चातवु  यसमागमे ॥ ०२९ ॥

शमं चेाचमानं न धम त लसे ।


कुिगहियि धृतरां च पािथ वाः ॥ ०३० ॥

ति.ोकपिरे िकं कायमविशते ।


हते यधन े राजदियतािमित ॥ ०३१ ॥

याा चाहं कुवादथु महापयन ।्


यिते शमं कत ु लिये च चेितम ् ॥ ०३२ ॥

ु ािधकािरकाम ।्
कौरवाणां वृिं च गा य
िनशा िविनवित े जयाय तव भारत ॥ ०३३ ॥

ु मेवाहमाशंसािम परैः सह ।
सवथा य
िनिमािन िह सवािण तथा ाभवि मे ॥ ०३४ ॥

मृगाः शकुा वदि घोरं ; हम ु षे ु िनशामख


ु षे ु ।
घोरािण पािण तथ ैव चाि ;वणाु ित घोरपान ् ॥ ०३५ ॥


मनलोकपणोऽथ ु इहाकः ात ् ॥ ०३५ ॥
घोरो ; नो चेदना

शािण पं कवचाथां ; नागाजां ितपादिया ।


योधा सव कृ तिनमाे ; भव ु हरथेष ु याः ॥ ०३६ ॥

साािमकं ते यपाजनीयं ; सव समं कु तरे ॥ ०३६ ॥

यधनो न लम दात ं ु ; जीवंवैतृपते कथित ।्



ये परादभवमृं ; ूत े तं पाडवम ु राम ् ॥ ०३७ ॥
२७२ भगवानपव

अाय ०७२
भीमसेन उवाच ॥

यथा यथ ैव शािः ाुणां मधसू ु दन ।


ु ने भीषयेः ॥ ००१ ॥
तथा तथ ैव भाषेथा मा  य

अमष िनसंरः ेयोेषी महामनाः ।


नों यधनो वाः साैवनै ं समाचरेः ॥ ००२ ॥

कृ ा पापस तु चेता दिु भः ।


ऐयमदम कृ तवैर पाडवैः ॥ ००३ ॥

अदीघदश िनूरी ेा ू रपरामः ।


ु ेय पापाा िनकृ ितियः ॥ ००४ ॥
दीघमरन

ियेतािप न भेत न ैव जाकं मतम ।्


ताशेन शमं कृ  मे परमरम ् ॥ ००५ ॥


सदामवाचीनधम ः ियानृतः ।
ु वाच ैव मनांिस च ॥ ००६ ॥
ितहेव सदां


स मवशमापः भावं माितः ।
ु इवोरगः ॥ ००७ ॥
भावाापमेित तृण ै

यधनो िह येनः सवथा िविदतव ।


यीलो यभाव यलो यरामः ॥ ००८ ॥
अाय ०७२ २७३

ु साः कुरवः सहपाथा


परा ु वयम ।्
इेा इवाभूम मोदमानाः सबावाः ॥ ००९ ॥

यधन ोधेन भारता मधसूु दन ।


धे िशिशरापाये वनानीव ताशन ैः ॥ ०१० ॥

ु दन ।
अादशेम े राजानः ाता मधसू

ये समिु िातीद सबावान ् ॥ ०११ ॥


असराणां समृानां लतािमव तेजसा ।
पयायकाले धम ाे बिलरजायत ॥ ०१२ ॥

हैहयानामदु ावत नीपानां जनमेजयः ।


बलालजानां कृ मीणामु तो वसःु ॥ ०१३ ॥


अजिबः सवीराणां ु
सरााणां कुशिकः ।
अक ज बलीहानां चीनानां धौतमूलकः ॥ ०१४ ॥

हयीवो िवदेहानां वर महौजसाम ।्



बाः सरवे ु
गानां दीााणां परवाः ॥ ०१५ ॥

सहजेिदमानां चेतानां बृहलः ।


ु ु टानां िवगाहनः ॥ ०१६ ॥
धारणेवानां मक

शम निवेगानािमेत े कुलपांसनाः ।


यगु ाे कृ  संभतू ाः कुलेष ु पषाधमाः
ु ॥ ०१७ ॥

अयं नः कुणां ागाे


ु कालसंभतृ ः ।
यधनः कुलाारो जघः पापपूषः ॥ ०१८ ॥
२७४ भगवानपव

ताृ शन ैरेन ं ूया धमाथ संिहतम ।्



कामानबबलं नोमु परामम ् ॥ ०१९ ॥

अिप यधनं कृ  सव वयमधराः ।



 ानयाामो
नीच ैभू मा  नो भरता नशन ् ॥ ०२० ॥

अदु ासीनवृिः ाथा नः कुिभः सह ।


वासदेु व तथा काय न कुननयः ृशते ् ॥ ०२१ ॥

वाः िपतामहो वृो ये च कृ  सभासदः ।


ातॄणाम ु सौां धातराः शाताम ् ॥ ०२२ ॥

अहमेतवीेव ं राजा च ैव शंसित ।


ु ाथ भूयसी िह दयाजनु े ॥ ०२३ ॥
अजनु ो न ैव य

अाय ०७३
वैशपं ायन उवाच ॥

एतुा महाबाः के शवः हसिव ।


अभूतपूव भीम मादवोपगतं वचः ॥ ००१ ॥

ु तीतिमव पावके ।
िगरेिरव लघं
मा रामानजःु शौिरः शाधा वृकोदरम ् ॥ ००२ ॥

े यंदा वािमातिरेव पावकम ।्


संतज
उवाच भीममासीनं कृ पयािभपिर ुतम ् ॥ ००३ ॥
अाय ०७३ २७५

मदा भीमसेन य ु मेव शंसिस ।


वधािभनिनः ू राातराािमिदषःु ॥ ००४ ॥

ु शेष े परंतप ।
न च िपिष जागिष ः
घोरामशाां शत सदा वाचं भाषसे ॥ ००५ ॥

ु ।
िनःसिवणन संतः ेन मना
अशामना भीम सधूम इव पावकः ॥ ००६ ॥

एकाे िननेष े भारात इव बलः ।


अिप ां के िचं मेऽतिदो जनाः ॥ ००७ ॥

आ वृािमूल ु
 ाजः पिरभजिव ।
िनिः िितं भीम िननिरधाविस ॥ ००८ ॥

नािनेऽिभरमसे रहः ियिस पाडव ।


नां िनिश िदवा वािप कदािचदिभनिस ॥ ००९ ॥

अकायमान रहाे दिव ।


जाोमूध ानमाधाय िचरमाे मीिलतः ॥ ०१० ॥

ु ु िटं च पनः
क ु कुवोौ च िविलहिव ।
अभीं यसे भीम सव तकािरतम ु ् ॥ ०११ ॥


यथा परािवता यते श ु रन ।्
ु म
ु ो वु ं पयित रिमवान ् ॥ ०१२ ॥
यथा च पािम

तथा सं वीेताि त ितमः ।


हाहं गदयाे यधनममष णम ् ॥ ०१३ ॥
२७६ भगवानपव

इित  मे ातॄणां सेनालभसे गदाम ।्



त ते शमे बिधयतेऽ परंतप ॥ ०१४ ॥

ु तीपािन य
अहो य ु काल उपिते ।
पयसीवातीपािन िकं ां भीभम िवित ॥ ०१५ ॥

अहो पाथ  िनिमािन िवपरीतािन पयिस ।


ाे जागराे च ताशमिमिस ॥ ०१६ ॥

ं ु ं ीब इवािन ।
अहो नाशंससे िकि
कमलेनािभपोऽिस तेन ते िवकृ तं मनः ॥ ०१७ ॥

उेपते ते दयं मने िवषीदित ।


ऊगृहीतोऽिस ताशमिमिस ॥ ०१८ ॥

अिनं िकल म  िचं पाथ  चलाचलम ।्


वातवेगचिलता अीला शालेिरव ॥ ०१९ ॥

ु वां वािगव मानषी


तवैषा िवकृ ता बिग ु ।

मनांिस पाडुपाणां मयवािनव ॥ ०२० ॥

इदं मे महदाय पवतेव सप णम ।्


यदीशं भाषेथा भीमसेनासमं वचः ॥ ०२१ ॥

स ा ािन कमािण कुले ज च भारत ।


उि िवषादं मा कृ था वीर िरो भव ॥ ०२२ ॥

ु ते ये लािनरिरंदम ।
न च ैतदनपं
यदोजसा न लभते ियो न तदते ु ॥ ०२३ ॥
अाय ०७४ २७७

अाय ०७४
वैशपं ायन उवाच ॥

ु णः ।
तथोो वासदेु वने िनमरमष
सदवमाधावभाषे तदनरम ् ॥ ००१ ॥

अथा मां िचकीषमथा मसेऽतु ।


णीतभावमं यिु ध सपरामम ् ॥ ००२ ॥

वे दाशाह सं मे दीघकालं सहोिषतः ।


उत वा मां न जानािस वद इवावः ॥ ००३ ॥

तादितपािभवािमा ं समछिस ॥ ००३ ॥

कथं िह भीमसेन ं मां जानन माधव ।


ूयादितपािण यथा मां वुमहिस ॥ ००४ ॥

तािददं वािम वचनं वृिनन ।


आनः पौषं च ैव बलं च न समं परैः ॥ ००५ ॥

सवथा नायकमतशंसा यमानः ।


अितवादापिव ु वािम बलमानः ॥ ००६ ॥

पयेम े रोदसी कृ  ययोरासिमाः जाः ।


अचले चाने च िते सवमातरौ ॥ ००७ ॥

यदीमे सहसा ु े समेयातां िशले इव ।


अहमेत े िनगृीयां बाां सचराचरे ॥ ००८ ॥
२७८ भगवानपव

पय ैतदरं बाोमहापिरघयोिरव ।


य एता म ु ते न तं पयािम पूषम ् ॥ ००९ ॥

िहमवां समु  वी च बलिभयम ।्


मयािभपं ायेरलमााय न यः ॥ ०१० ॥

ु ये ं ियावााडवेातताियनः ।
य
अधः पादतलेन ैतानिधाािम भूतले ॥ ०११ ॥

न िह ं नािभजानािस मम िवममतु ।
यथा मया िविनिज राजानो वशगाः कृ ताः ॥ ०१२ ॥

अथ चेां न जानािस सूय  वे ोतः भाम ।्


िवगाढे यिु ध संबाधे वेसे मां जनादन ॥ ०१३ ॥

िकं मावाीः पष ैण ं सूा इवानघ ।


यथामित वीेतिि मामिधकं ततः ॥ ०१४ ॥

ािस यिु ध संबाधे वृ े वैशसेऽहिन ।


मया णु ाातािथनः सािदनथा ॥ ०१५ ॥

तथा नरानिभुं िनं ियष भान ।्


ा मां ं च लोक िवकष ं वरारान ् ॥ ०१६ ॥

न मे सीदि मानो न ममोेपते मनः ।


सवलोकादिभुा भयं िवते मम ॥ ०१७ ॥

ु दन ।
िकं त ु सौदमेवतै ृ पया मधसू
सवाििते सेशाा  नो भरता नशन ् ॥ ०१८ ॥
अाय ०७५ २७९

अाय ०७५

भगवानवाच ॥

भावं िजासमानोऽहं णयािददमवु म ।्


न चाेपा पािडा ोधा िववया ॥ ००१ ॥

वेदाहं तव माहामतु ते वेद यलम ।्


उत ते वेद कमािण न ां पिरभवाहम ् ॥ ००२ ॥

यथा चािन काणं संभावयिस पाडव ।



सहगणमे तिय संभावयाहम ् ॥ ००३ ॥

याशे च कुले ज सवराजािभपूिजते ।



बिभ ु
सि भीम मिस ताशः ॥ ००४ ॥

िजासो िह धम संिदध वृकोदर ।



पयाय ं न वि दैवमानषयोज
नाः ॥ ००५ ॥

स एव हेतभु  ु
ू  ा िह पषाथ िसिष ु ।
िवनाशेऽिप स एवा संिदधं कम पौषम ् ॥ ००६ ॥

अथा पिरािन किविभदषदिशिभः ।


अथा पिरवत े वेगा इव नभतः ॥ ००७ ॥


समितं ु च ायतोपपािदतम ।्
सनीतं

कृ तं मानकं कम दैवने ािप िवते ॥ ००८ ॥
२८० भगवानपव

दैवमकृ तं कम पौषेण िवहते ।


शीतमु ं तथा वष िु पासे च भारत ॥ ००९ ॥


यदिभाव पष य तम ।्
तादनवरोध िवते त लणम ् ॥ ०१० ॥

लोक नातो वृिः पाडवा कमणः ।


ु वतत फलं ाभयायात ् ॥ ०११ ॥
एवंबिः

ु समवे वतत े ।
य एवं कृ तबिः
नािसौ थते त न िसौ हष मतेु ॥ ०१२ ॥

तेयमथ माा मे भीमसेन िवविता ।


न ैकािसिमा कुिभः सह संयगु े ॥ ०१३ ॥

नाितणीतरिमः ाथा भवित पयय े ।


िवषादमछ ािनं वा एतदथ वीिम ते ॥ ०१४ ॥

ोभूत े धृतरा समीपं ा पाडव ।


ु दथ महापयन ् ॥ ०१५ ॥
यिते शमं कत ु य

शमं चे े किरि ततोऽनं यशो मम ।


भवतां च कृ तः कामेषां च ेय उमम ् ॥ ०१६ ॥

ते चेदिभिनवेि नापु ैि मे वचः ।


कुरवो यु मेवा रौं कम भिवित ॥ ०१७ ॥

अिे ु भीमसेन िय भारः समािहतः ।


धूरजनु ेन धाया ाोढ इतरो जनः ॥ ०१८ ॥
अाय ०७६ २८१

अहं िह या बीभोभिवता संयगु े सित ।


ु ं न कामये ॥ ०१९ ॥
धनय ैष कामो न िह य

तादाशमानोऽहं वृकोदर मितं तव ।


तदु ीबया वाचा तेजे समदीपयम ् ॥ ०२० ॥

अाय ०७६
अजनु उवाच ॥

उं यिु धिरेण ैव यावां जनादन ।


तव वां त ु मे  ु ा ितभाित परंतप ॥ ००१ ॥

ु भो ।
न ैव शमम ं मसे सकरं
लोभाा धृतरा दैाा समपु ितात ् ॥ ००२ ॥


अफलं मसे चािप पष परामम ।्
न चारेण कमािण पौषेण फलोदयः ॥ ००३ ॥

तिददं भािषतं वां तथा च न तथ ैव च ।


न च ैतदेव ं मसािमित िकन ॥ ००४ ॥

िकं च ैतसे कृ माकं पापमािदतः ।


कुवि तेषां कमािण येषां नाि फलोदयः ॥ ००५ ॥

संपामानं स ाम सफलं भो ।


स तथा कृ  वत यथा शम भवेरैः ॥ ००६ ॥
२८२ भगवानपव

पाडवानां कुणां च भवारमकः सत ु ।्



सराणामस ु
राणां च यथा वीर जापितः ॥ ००७ ॥

कुणां पाडवानां च ितप िनरामयम ।्


अितमनात ु ं ु न मे तव रम ् ॥ ००८ ॥

एवं चेायतामेित काय तव जनादन ।


गमनादेवमेव ं किरिस न संशयः ॥ ००९ ॥

िचकीिष तमथाे तिीर रािन ।


भिवित तथा सव यथा तव िचकीिष तम ् ॥ ०१० ॥

शम त ैः सह वा नोऽ ु तव वा यिकीिषतम ।्


िवचायमाणो यः कामव कृ  स नो गः ु ॥ ०११ ॥


न स नाहित ाा वधं ससतबावः ।

येन धमसते ा न सा ीपमिष ता ॥ ०१२ ॥

यापयतोपायं धिमं मधसू ु दन ।


ं ने ता ूत देिवना ॥ ०१३ ॥
उपायेन नृशस

ु जातः ियेष ु धनध


कथं िह पषो ु रः ।
समातो िनवतत ाणागेऽपु िते ॥ ०१४ ॥

अधमण िजताा वन े िजतांथा ।



वतां मम वाय िनगतोऽसौ सयोधनः ॥ ०१५ ॥

ु ं कृ  िमाथ यिकीषिस ।
न च ैतदत
िया कथं न ु मु ा ाृना वेतरेण वा ॥ ०१६ ॥

अथ वा मसे ायाधेषामनरम ।्
अाय ०७७ २८३

तदेव ियतामाश ु न िवचायमतया ॥ ०१७ ॥


जानािस िह यथा तेन ौपदी पापबिना ।
पिरिा सभामे त तािप मिष तम ् ॥ ०१८ ॥

स नाम सवतत पाडवेिित माधव ।



न मे सायते बिबजम ु िमवोषरे ॥ ०१९ ॥

तासे य ु ं पाडवानां च यितम ।्


तदाश ु कु वाय यः कायमनरम ् ॥ ०२० ॥

अाय ०७७

भगवानवाच ॥

एवमेतहाबाहो यथा वदिस पाडव ।


सव िदं समायं बीभो कमणोयोः ॥ ००१ ॥

े ं िह रसवं कष के णोपपािदतम ।्


े लम ् ॥ ००२ ॥
ऋते वष न कौेय जात ु िनवतय 

त वै पौषं ूयरु ासेकं यकािरतम ।्


त चािप वु ं पयेोषणं दैवकािरतम ् ॥ ००३ ॥

तिददं िनितं बा ु पूवर िप महािभः ।


ु ं लोककारणम ् ॥ ००४ ॥
दैव े च मानषेु च ैव संय
२८४ भगवानपव


अहं िह तिरािम परं पषकारतः ।
दैव ं त ु न मया शं कम कत ु कथन ॥ ००५ ॥

स िह धम च सं च ा चरित मितः ।


न िह संतते तेन तथापेण कमणा ॥ ००६ ॥

ु पािपां वधय मिणः ।


तां चािप बिं
शकुिनः सूतप ु ाता ःशासनथा ॥ ००७ ॥

स िह ागेन रा न शमं समपु 


े ित ।

अरेण वधााथ  सानबः ु
सयोधनः ॥ ००८ ॥

न चािप िणपातेन ुिमित धमराट ् ।


यामान ु रां स न दाित मितः ॥ ००९ ॥

न त ु मे स ताो यिधिरशासनम


ु ।्
उं योजनं त धमराजेन भारत ॥ ०१० ॥

तथा पाप ु तव न किरित कौरवः ।


तिंाियमाणेऽसौ लोकवो भिवित ॥ ०११ ॥

मम चािप स वो वै जगतािप भारत ।


येन कौमारके यूय ं सव िवकृ ताथा ॥ ०१२ ॥

ं ने राना ।
िवं च वो रां नृशस
न चोपशाते पापः ियं ा यिु धिरे ॥ ०१३ ॥

असकृ ाहं तेन ृ ते पाथ  भेिदतः ।


ृ च पापं त िचकीिष तम ् ॥ ०१४ ॥
न मया तहीतं

जानािस िह महाबाहो म परं मतम ।्


अाय ०७८ २८५

ियं िचकीषमाणं च धमराज मामिप ॥ ०१५ ॥

स जानं चाानं मम च ैव परं मतम ।्


अजानिव चाकादजनु ाािभशसे ॥ ०१६ ॥

यािप परमं िदं तावगतं या ।


िवधानिविहतं पाथ  कथं शम भवेरैः ॥ ०१७ ॥

य ु वाचा मया शं कमणा चािप पाडव ।


किरे तदहं पाथ  न ाशंस े शमं परैः ॥ ०१८ ॥

कथं गोहरणे ूयािदम तथािवधम ।्


यामानोऽिप भीेण संवरगतेऽिन ॥ ०१९ ॥

तदैव ते पराभूता यदा सिताया ।


लवशः णशािप न च तु ः सयोधनः
ु ॥ ०२० ॥

सवथा त ु मया काय धमराज शासनम ।्


िवभां त भूय कम पापं रानः ॥ ०२१ ॥

अाय ०७८
नकुल उवाच ॥

उं बिवधं वां धमराजेन माधव ।


धमने वदाेन धमयु ं च ततः ॥ ००१ ॥

मतमााय रा भीमसेन ेन माधव ।


२८६ भगवानपव

संशमो बावीय च ािपतं माधवानः ॥ ००२ ॥

तथ ैव फनु ेनािप यं तया तु म ।्


आन मतं वीर किथतं भवतासकृ त ् ॥ ००३ ॥

ु ा परमतं भवान ।्
सवमते दित 

याकालं मेथाुयाः पषोम ॥ ००४ ॥

तिंिििमे िह मतं भवित के शव ।


ु ण यं कायमिरंदम ॥ ००५ ॥
ाकालं मने

ु वित सोऽथा ।
अथा िचितो थ ः पनभ

अिनमतयो लोके नराः पषसम ॥ ००६ ॥


अथा बयो ासास ु वनवािसष ु ।
अयेथा कृ  येष ु पनरथा
ु ॥ ००७ ॥

अाकमिप वाय वन े िवचरतां तदा ।


न तथा णयो राे यथा संित वतत े ॥ ००८ ॥

िनवृवनवासाः ु ा वीर समागताः ।


अौिहयो िह सेमासादानादन ॥ ००९ ॥


इमाि पषाानिचबलपौषान ।्

आशाणे ा न थेिदह कः पमान ् ॥ ०१० ॥

स भवाुमे तं सापूव भयाितम ।्



ूयाां यथा मो न थेत सयोधनः ॥ ०११ ॥

यिु धिरं भीमसेन ं बीभ ं ु चापरािजतम ।्


सहदेव ं च मां च ैव ां च रामं च के शव ॥ ०१२ ॥
अाय ०७९ २८७

सािकं च महावीय िवराटं च सहाजम ।्


ु च पाष तम ् ॥ ०१३ ॥
ुपदं च सहामां धृं

कािशराजं च िवां धृके त ं ु च चेिदपम ।्


मांसशोिणतभृ ः ितय ु ते को यिु ध ॥ ०१४ ॥

स भवामनादेव साधियसंशयम ।्
इमथ महाबाहो धमराज के वलम ् ॥ ०१५ ॥

िवर ैव भी ोण सहबािकः ।


ेयः समथा िवातमु 
ु मानं यानघ ॥ ०१६ ॥

ते च ैनमननु ेि धृतरां जनािधपम ।्



तं च पापसमाचारं सहामां सयोधनम ् ॥ ०१७ ॥

ोता चाथ  िवरं च वा जनादन ।


किमवाथ िववत ं ापयेतां न विन ॥ ०१८ ॥

अाय ०७९
सहदेव उवाच ॥

यदेतिथतं राा धम एष सनातनः ।


ु मेव ाथा कायमिरंदम ॥ ००१ ॥
यथा त ु य

यिद शमिमेयःु कुरवः पाडवैः सह ।


ु ं दाशाह योजयेथाः सहैव त ैः ॥ ००२ ॥
तथािप य
२८८ भगवानपव

कथं न ु ा पााल तथा िां सभागताम ।्


अवधेन शाेत मम मःु सयोधने ु ॥ ००३ ॥

यिद भीमाजनु ौ कृ  धमराज धािमकः ।


धमम ृ तेनाहं योिु मािम संयगु े ॥ ००४ ॥
ु 

सािकवाच ॥

समाह महाबाहो सहदेवो महामितः ।


यधनवधे शाि कोप मे भवेत ् ॥ ००५ ॥

जानािस िह यथा ा चीरािजनधराने ।


तवािप मु ूतो ःिखताे पाडवान ् ॥ ००६ ॥

तााीसतः ु शूरो यदाह पषष


ु भः ।

वचनं सवयोधानां ततं पषोम ॥ ००७ ॥

वैशपं ायन उवाच ॥

एवं वदित वां त ु ययु धु ान े महामतौ ।



सभीमः िसंहनादोऽभूोधानां त सवशः ॥ ००८ ॥

सव िह सवतो वीराचः पूजयन ।्


साध ु सािित शैन ेयं हष यो ययु 
ु वः ॥ ००९ ॥
अाय ०८० २८९

अाय ०८०
वैशपं ायन उवाच ॥

रा ु वचनं ु ा धमाथ सिहतं िहतम ।्


कृ ा दाशाहमासीनमवीोककिष ता ॥ ००१ ॥

ु ुपदराज िसतायतमूधज
सता  ा।
ू सहदेव ं च सािकं च महारथम ् ॥ ००२ ॥
संप

भीमसेन ं च संशां ा परममनाः ।


अपु ण  णा वामवु ाचेदं मनिनी ॥ ००३ ॥
ू 

ु दन ।
िविदतं ते महाबाहो धम मधसू

यथा िनकृ ितमााय ंिशताः पाडवाः सखात ् ॥ ००४ ॥

धृतरा पेु ण सामाेन जनादन ।


यथा च सयो राा मं रहिस ािवतः ॥ ००५ ॥

यिु धिरेण दाशाह तािप िविदतं तव ।


यथोः सय ैव त सव तु ं या ॥ ००६ ॥

ु ।
प नात दीयां ामा इित महाते
कशलं वृकलमासी वारणावतम ् ॥ ००७ ॥

अवसानं महाबाहो िकिदेव त ु पमम ।्



इित यधनो वाः सदा के शव ॥ ००८ ॥

तािप नाकरोां  ु ा कृ  सयोधनः


ु ।
यिु धिर दाशाह ीमतः संिधिमतः ॥ ००९ ॥
२९० भगवानपव


अदान ेन रा यिद कृ  सयोधनः ।
संिधिमे कत गा कथन ॥ ०१० ॥

शि िह महाबाहो पाडवाः सृय ैः सह ।


धातराबलं घोरं ुं ितसमािसतमु ् ॥ ०११ ॥

न िह साा न दान ेन शोऽथ ेष ु कन ।


ु दन ॥ ०१२ ॥
ताेष ु न कता कृ पा ते मधसू

साा दान ेन वा कृ  ये न शाि शवः ।


मोेष ु दडः ाीिवतं पिररता ॥ ०१३ ॥

ताेष ु महादडः ेः िमतु ।


या च ैव महाबाहो पाडवैः सह सृय ैः ॥ ०१४ ॥

एतमथ पाथानां तव च ैव यशरम ।्


ियमाणं भवेृ  च सखावहमु ् ॥ ०१५ ॥

ियेण िह हः ियो लोभमाितः ।



अियो वा दाशाह धममनितता ॥ ०१६ ॥

अ ाणाात सवपापेवितात ।्


ु ् ॥ ०१७ ॥
ु सववणानां ाणः सृताभक
गिह

यथावे भवेोषो वमाने जनादन ।


स वावधे  इित धमिवदो िवः ॥ ०१८ ॥

यथा ां न ृशदे षे दोषः कृ  तथा कु ।


पाडवैः सह दाशाह सृय ै सस ैिनकै ः ॥ ०१९ ॥


पनं च वािम िवेण जनादन ।
अाय ०८० २९१

का न ु सीमिनी माृिथामि के शव ॥ ०२० ॥

ु ुपदराज वेिदमामिु ता ।


सता

धृ भिगनी तव कृ  िया सखी ॥ ०२१ ॥

आजमीढकुलं ाा षा ु पाडोमहानः ।



मिहषी पाडुपाणां पेसमवचसाम ् ॥ ०२२ ॥

ु मे पिभवरैः प जाता महारथाः ।


सता
अिभमयु था कृ  तथा ते तव धमतः ॥ ०२३ ॥

साहं के शहं ाा पिरिा सभां गता ।



पयतां पाडुपाणां िय जीवित के शव ॥ ०२४ ॥

जीव ु कौरवेयषे ु पाालेथ वृिष ु ।


दासीभूताि पापानां सभामे विता ॥ ०२५ ॥

िनरामषचेषे ु ेमाणेष ु पाडुष ु ।


ािह मािमित गोिव मनसा काितोऽिस मे ॥ ०२६ ॥

य मां भगवााजा शरु ो वामवीत ।्


वरं वृणी पाािल वराहािस मतािस मे ॥ ०२७ ॥

अदासाः पाडवाः स ु सरथाः सायधु ा इित ।


ु ा वनवासाय के शव ॥ ०२८ ॥
मयोे य िनम

एवंिवधानां ःखानामिभोऽिस जनादन ।



ािह मां पडरीका  ाितबावाम ् ॥ ०२९ ॥
सभतृ

नहं कृ  भी धृतरा चोभयोः ।


ु भवािम धमण साहं दासीकृ ताभवम ् ॥ ०३० ॥
षा
२९२ भगवानपव

िधबलं भीमसेन िधाथ  धनतामु ।्


य यधनः कृ  मु तमिप जीवित ॥ ०३१ ॥

यिद तेऽहमनाा ु यिद तेऽि कृ पा मिय ।


धातराेष ु वै कोपः सवः कृ  िवधीयताम ् ॥ ०३२ ॥

ु नम ।्
ु मृसंहारं वृिजनां सदश
इा

सनीलमिसतापाी ु
पयगािधवािसतम ् ॥ ०३३ ॥


सवलणसंपं महाभजगवच सम ।्
के शपं वरारोहा गृ सेन पािणना ॥ ०३४ ॥


पाी पडरीकाम पु 
े गजगािमनी ।
अपु ण  णा कृ ा कृ ं वचनमवीत ् ॥ ०३५ ॥
ू 


अयं ते पडरीका ःशासनकरोृतः ।
तः सवकालेष ु परेषां संिधिमता ॥ ०३६ ॥

यिद भीमाजनु ौ कृ  कृ पणौ संिधकामक ु ौ।


िपता मे योते वृः सह पै ु मह ारथ ैः ॥ ०३७ ॥

ु दन ।
ु मे मधसू
प च ैव महावीयाः पा
अिभम ं ु परृ
ु  योि कुिभः सह ॥ ०३८ ॥

ःशासनभजं ु
ु यामं संिछं पांसगु िठतम ।्
यहं तं न पयािम का शािदय मे ॥ ०३९ ॥

योदश िह वषािण तीा गतािन मे ।


िनधाय दये म ं ु दीिमव पावकम ् ॥ ०४० ॥
अाय ०८० २९३

िवदीयत े मे दयं भीमवापीिडतम ।्



योऽयम महाबाधम  समनपयित ॥ ०४१ ॥

ु बासेन कठे नायतलोचना ।


इा
रोद कृ ा सों सरं बागदम ् ॥ ०४२ ॥

नौ पीनायतोणी सिहताविभवष ती ।


ु 
वीभूतिमवाम ु जृ ािर न ेजम ् ॥ ०४३ ॥

तामवु ाच महाबाः के शवः पिरसायन ।्


अिचरासे कृ े दतीभरतियः ॥ ०४४ ॥

एवं ता भी रोि िनहताितबावाः ।


हतिमा हतबला येषां ुािस भािमिन ॥ ०४५ ॥

अहं च तिरािम भीमाजनु यमैः सह ।


यिु धिरिनयोगेन दैवा िविधिनिमतात ् ॥ ०४६ ॥

धातरााः कालपा न चेवि मे वचः ।


शेे िनहता भूमौ गालादनीकृ ताः ॥ ०४७ ॥

चलेि िहमवाैलो मेिदनी शतधा भवेत ।्


ौः पते सना न मे मोघं वचो भवेत ् ॥ ०४८ ॥

सं ते ितजानािम कृ े बाो िनगृताम ।्


हतािमािया य ु ानिचरासे पतीन ् ॥ ०४९ ॥
२९४ भगवानपव

अाय ०८१
अजनु उवाच ॥

ु मः
कुणाम सवषां भवादन ु ।
संबी दियतो िनमभु योः पयोरिप ॥ ००१ ॥

पाडवैधातर ााणां ितपामनामयम ।्


समथ ः शमं च ैषां कत ु मिस के शव ॥ ००२ ॥


िमतः पडरीका ु
सयोधनममष णम ।्
शाथ भारतं ूया यामिमहन ् ॥ ००३ ॥

ु ं चें िशवमनामयम ।्
या धमाथ य
िहतं नादाते बालो िद वशमेित ॥ ००४ ॥


भगवानवाच ॥

ध मितं च ैव कुणां यदनामयम ।्


एष याािम राजानं धृतरामभीया ॥ ००५ ॥

वैशपं ायन उवाच ॥

ततो पेत े तमिस सूय  िवमल उते ।


मै े मु त संाे मृिचिष िदवाकरे ॥ ००६ ॥

कौमदु े मािस रेवां शरदे िहमागमे ।


ीतससखे ु काले कः सवतां वरः ॥ ००७ ॥


माः पयिनघषा वाचः वं सूनतृ ाः ।
ाणानां तीतानामृषीणािमव वासवः ॥ ००८ ॥
अाय ०८१ २९५

कृ ा पौवािकं कृ ं ातः शिु चरल तः ।


उपते िववं पावकं च जनादनः ॥ ००९ ॥

ऋषभं पृ आल ाणानिभवा च ।


अिं दिणं कृ ा पयाणमतः ॥ ०१० ॥

तिताय वचनं पाडव जनादनः ।


िशनेन ारमासीनमभाषत सािकम ् ॥ ०११ ॥

रथ आरोतां शं च गदया सह ।


उपासा श सवहरणािन च ॥ ०१२ ॥

यधनो िह ाा कण सहसौबलः ।


न च शरु वेयः ाकृ तोऽिप बलीयसा ॥ ०१३ ॥


तततमााय के शव परःसराः ।

सयजियो रथं चगदाभृतः ॥ ०१४ ॥

तं दीिमव कालािमाकाशगिमवागम ।्
चसूय काशाां चाां समल तम ् ॥ ०१५ ॥

अधचै चै म ैः समृगपििभः ।


ु ै िविवध ैिं मिणर ै सवशः ॥ ०१६ ॥
प

तणािदसाशं बृहं चादशनम ।्



मिणहेमिविचां सजं ु
सपतािकनम ् ॥ ०१७ ॥

सूपरमनाधृ ं वैयापिरवारणम ।्
यशों िमाणां यनां निवधनम ् ॥ ०१८ ॥
२९६ भगवानपव


वािजिभः स ैसीवमे ु
घपबलाहकै ः।

ात ैः संपादयां चः संप ैः सवसपं दा ॥ ०१९ ॥

मिहमानं त ु कृ  भूय एवािभवधयन ।्



सघोषः पतगेण े जेन ययु ज
ु े रथः ॥ ०२० ॥

तं मेिशखरं मेघिभिननम ।्

आरोह रथं शौिरिवमानिमव पयकृ त ् ॥ ०२१ ॥


ततः सािकमारो ययौ पषोमः ।

पृिथव चािरं च रथघोषेण नादयन ॥ ०२२ ॥

पोढाघनः कालः णेन समपत ।


ु वायःु शामभवजः ॥ ०२३ ॥
िशवानववौ


दिणानलोमा मा मृगपिणः ।

याणे वासदेु व बभूवरु नयाियनः ॥ ०२४ ॥

माथ पदैः शैरवत सवशः ।


ु दनम ् ॥ ०२५ ॥
सारसाः शतपा हंसा मधसू

माितमहाहोमैय
 मान पावकः ।
दिणिशखो भूा िवधूमः समपत ॥ ०२६ ॥

ु गयः थः ।
विसो वामदेव भूिरो
शु नारदवाीका मतः कुिशको भृगःु ॥ ०२७ ॥


देवष य ैव कृ ं यसखावहम ।्
दिणमवत सिहता वासवानजम ु ् ॥ ०२८ ॥

ु ।
एवमेत ैमहाभाग ैमहिष गणसाधिभः
अाय ०८१ २९७

पूिजतः ययौ कृ ः कुणां सदनं ित ॥ ०२९ ॥


तं यामनाया ु यिु धिरः ।
ु ीपो
भीमसेनाजनु ौ चोभौ माीपौ
ु च पाडवौ ॥ ०३० ॥

ु चेिदपः ।
चेिकतान िवाो धृके त
ुपदः कािशराज िशखडी च महारथः ॥ ०३१ ॥

ु सप
धृः ु िवराटः के कय ैः सह ।
संसाधनाथ ययःु ियाः ियषभम ् ॥ ०३२ ॥

ततोऽनु गोिवं धमराजो यिु धिरः ।



राां सकाशे ितमान ु दं वचदा ॥ ०३३ ॥
वाचे

यो न ैव कामा भया लोभााथ कारणात ।्


अायमनवत ु त िरबिरलोपः
ु ॥ ०३४ ॥

धमो धृितमााः सवभतू षे ु के शवः ।


ईरः सवभतू ानां देवदेवः तापवान ् ॥ ०३५ ॥

ु पं ीवकृ तलणम ।्


तं सवगणसं
ु पु चमे ॥ ०३६ ॥
संपिर कौेयः संदे म

या सा बााभृायवधयताबला ।
उपवासतपःशीला सदा यन े रता ॥ ०३७ ॥

ु 
देवताितिथपूजास ु गश ु षू णे रता ।
वला ियपा ु च ियााकं जनादन ॥ ०३८ ॥


सयोधनभयाा नोऽायतािमकशन ।
ु बाधारौिरवाणवात ् ॥ ०३९ ॥
महतो मृसं
२९८ भगवानपव

अृ ते च सततं यया ःखािन माधव ।


ु ताःखाहा तां  पृरे नामयम ् ॥ ०४० ॥
अनभू


भृशमाासये ैनां पशोकपिर ुताम ।्
अिभवा जेथा पाडवािरकीतयन ् ॥ ०४१ ॥

ऊढाभृित ःखािन शरु ाणामिरंदम ।


िनकारानतदहा च पयी ःखमते ु ॥ ०४२ ॥

अिप जात ु स कालः ाृ  ःखिवपययः ।


ु दामिरंदम ॥ ०४३ ॥
यदहं मातरं िां सखे

जोऽधावा कृ पणा पगृु िनी ।


दतीमपहाय ैनामपु गाम यनम ् ॥ ०४४ ॥

न नून ं ियते ःख ैः सा चेीवित के शव ।



तथा पािधिभगा ढमाता ानतसृ ता ॥ ०४५ ॥

अिभवाा त ु सा कृ  या मचनािभो ।


धृतरा कौरो राजान वयोऽिधकाः ॥ ०४६ ॥

भीं ोणं कृ पं च ैव महाराजं च बािकम ।्


ौिणं च सोमदं च सवा भरताृथक ् ॥ ०४७ ॥

िवरं च महाां कुणां मधािरणम ।्


अगाधबिं ु दन ॥ ०४८ ॥
ु धम ं जेथा मधसू

इाु के शवं त राजमे यिु धिरः ।



अनातो िनववृत े कृ ं कृ ा दिणम ् ॥ ०४९ ॥
अाय ०८१ २९९

जेव त ु बीभःु सखायं पषष


ु भम ।्
अवीरवीरं दाशाहमपरािजतम ् ॥ ०५० ॥

ु वै मिनये ।
यदाकं िवभो वृ ं परा
अधरा गोिव िविदतं सवराजस ु ॥ ०५१ ॥

तेादसेन सृ ानवम च ।


ु रे हतो भयात ् ॥ ०५२ ॥
ियं मे ाहाबाहो म


अतेदथा कता धातराोऽनपायिवत ।्
अं नून ं किरािम ियाणां जनादन ॥ ०५३ ॥

एवम ु े पाडवेन पयकृ ोदरः ।


मु मु ः ोधवशाावेपत च पाडवः ॥ ०५४ ॥

वेपमान कौेयः ाोशहतो रवान ।्


धनयवचः  ु ा हषिमना भृशम ् ॥ ०५५ ॥

ु ा संावेप धिनः ।
त तं िननदं 
ु वु ःु ॥ ०५६ ॥
वाहनािन च सवािण शकृ ू ं स

इाु के शवं त तथा चोा िविनयम ।्



अनातो िनववृत े पिर जनादनम ् ॥ ०५७ ॥

तेष ु राजस ु सवष ु िनवृषे ु जनादनः ।


तूणम पतृः स ैसीववाहनः ु ॥ ०५८ ॥

ते हया वासदेु व दाके ण चोिदताः ।


पानमाचेमिु रव समाना इवारम ् ॥ ०५९ ॥

अथापयहाबाषीनिन के शवः ।
३०० भगवानपव


ाा िया दीमानाितानभयतः पिथ ॥ ०६० ॥

सोऽवतीय रथाूणम िभवा जनादनः ।


यथावानृषीवानभाषत पूजयन ् ॥ ०६१ ॥


किोके ष ु कुशलं किमः नितः ।
ाणानां यो वणाः कििि शासने ॥ ०६२ ॥

ु दनः ।
ु तां पूजां ोवाच मधसू
तेः य
भगवः  संिसाः का वीथी भवतािमह ॥ ०६३ ॥

िकं वा भगवतां कायमहं िकं करवािण वः ।


के नाथनोपसंाा भगवो महीतलम ् ॥ ०६४ ॥

तमवीामद उपे मधसू ु दनम ।्


ु ु
पिर च गोिवं परा सचिरते सखा ॥ ०६५ ॥


देवष यः पयकृ तो ाणा बतु ाः ।
राजष य दाशाह मानयपिनः ॥ ०६६ ॥

देवासरु ारः पराणु महातेु ।


समेत ं पािथ वं ं िद सवतः ॥ ०६७ ॥

सभासद राजानां च सं जनादन ।


एतहेणीयं ु ं गाम के शव ॥ ०६८ ॥

धमाथ सिहता वाचः ोतिु माम माधव ।


योमानाः कुष ु राजमे परंतप ॥ ०६९ ॥

भीोणादय ैव िवर महामितः ।


ं च यादवशाल सभायां वै समेथ ॥ ०७० ॥
अाय ०८२ ३०१

तव वाािन िदािन त तेषां च माधव ।


ोतिु माम गोिव सािन च शभु ािन च ॥ ०७१ ॥

ु ामहे वयम ।्
आपृोऽिस महाबाहो पन
यािवेन वै वीर ामां सभागतम ् ॥ ०७२ ॥

अाय ०८२
वैशपं ायन उवाच ॥

यां देवकीपंु परवीरजो दश ।


महारथा महाबामयःु शपाणयः ॥ ००१ ॥

पदातीनां सहं च सािदनां च परंतप ।


ु राजेा शतशोऽपरे ॥ ००२ ॥
भों च िवपलं

जनमेजय उवाच ॥

ु दनः ।
कथं यातो दाशाह महाा मधसू
कािन वा जत िनिमािन महौजसः ॥ ००३ ॥

वैशपं ायन उवाच ॥

त याणे याासत ु ािन महानः ।


तािन मे ण ु िदािन दैवाौाितकािन च ॥ ००४ ॥


अनेऽशिनिनघषः सिवमजायत ।
३०२ भगवानपव

अगेव च पजः ावष िघन े भृशम ् ॥ ००५ ॥

गूमहानः ाखाः ु
ु िससमाः ।
िवपरीता िदशः सवा न ाायत िकन ॥ ००६ ॥

ालयो राजृिथवी समकत ।


उदपाना कुा ािसतशो जलम ् ॥ ००७ ॥

तमःसंवतृ मासीव जगिददं तदा ।


न िदशो नािदशो राजाये  रेणनु ा ॥ ००८ ॥

ारासीहाः खे शरीरं न यते ।


ु िमवाभवत ् ॥ ००९ ॥
सवष ु राजेशषे ु तदत

ामाािनपरंु वातो दिणपिमः ।


आजणशो वृाषो भीमिननः ॥ ०१० ॥

य य त ु वायो वतत े पिथ भारत ।


त त सखोु वायःु सव चासीदिणम ् ॥ ०११ ॥


ववष  पवष च कमलािन च भूिरशः ।
सम पा िनःखो पेतकुशकटकः ॥ ०१२ ॥

ु ।
स गाण ै राजं त महाभजः
ु  समनोिभव
अत े मधपक ु ु
सदः ॥ ०१३ ॥

तं िकरि महाानं व ैः पैः ु


ु सगििभः ।
ियः पिथ समाग सवभतू िहते रतम ् ॥ ०१४ ॥

स शािलभवनं रं सवससमािचतम ।्


ु परमधिममगारतष भ ॥ ०१५ ॥
सखं
अाय ०८२ ३०३

पयपशूामाादयतोषणान ।्

परािण च ितामाािण िविवधािन च ॥ ०१६ ॥


िनाः समनसो भारत ैरिभरिताः ।
नोिाः परचाणामनयानामकोिवदाः ॥ ०१७ ॥


उपादथायां जनाः परिनवािसनः ।
पित सिहता िवेनिदया ॥ ०१८ ॥

ते त ु सव सनामानमििमिमव
ु भमु ।्
अचयामासर ु तं देशाितिथमपु ितम ् ॥ ०१९ ॥

वृकलं समासा के शवः परवीरहा ।


कीणरमावािदे िवमले लोिहतायित ॥ ०२० ॥

अवतीय रथाूण कृ ा शौचं यथािविध ।


रथमोचनमािदय संामपु िववेश ह ॥ ०२१ ॥

दाकोऽिप हया ु ा पिरचय च शातः ।


ु ा च ैनानवासृजत ् ॥ ०२२ ॥
ममु ोच सव वमािण म

अती त ु तवमवु ाच मधसूु दनः ।


यिु धिर कायाथ िमह वामहे पाम ् ॥ ०२३ ॥

त ततमााय चुरावसथं नराः ।



णेन चापानािन गणवि समाजयन ् ॥ ०२४ ॥

तिामे धाना ु य आसाणा नृप ।



आयाः कुलीना ीमो ा वृिमनिताः ॥ ०२५ ॥
३०४ भगवानपव

तेऽिभग महाानं षीके शमिरंदमम ।्


पूजां चुयथ ाायमाशीमलसंयतु ाम ् ॥ ०२६ ॥

ते पूजिया दाशाह सवलोके ष ु पूिजतम ।्


वेदय वेमािन रवि महाने ॥ ०२७ ॥

ु सृ  च यथाहतः ।
ताभःु कृ तिमा

अे तेषां वेमािन पनरायाहै
व त ैः ॥ ०२८ ॥

ु  ं भोजिया च ाणां के शवः ।


समृ
ु च सह त ैः सवरवसां पां सखम
भा ु ् ॥ ०२९ ॥

अाय ०८३
वैशपं ायन उवाच ॥

ु दनम ।्
तथा त ैः समााय आयां मधसू
धृतराोऽवीीमचिया महाभजमु ् ॥ ००१ ॥

ोणं च सयं च ैव िवरं च महामितम ।्


यधनं च सामां रोमावीिददम ् ॥ ००२ ॥

अतु ं महदाय ूयते कुनन ।


ियो बाला वृा कथयि गृहे गृहे ॥ ००३ ॥

सृ ाचते चाे तथ ैवाे समागताः ।


पृथवादा वत े चरेष ु सभास ु च ॥ ००४ ॥
अाय ०८३ ३०५

उपयाित दाशाहः पाडवाथ परामी ।


स नो मा पू सवथा मधसू ु दनः ॥ ००५ ॥

तिि याा लोक भूतानामीरो िह सः ।


तिृित वीय च ा चौज माधवे ॥ ००६ ॥

स मातां नरेः स िह धमः सनातनः ।



पूिजतो िह सखाय ादसखःु ादपूिजतः ॥ ००७ ॥


स चेित दाशाह उपचारैरिरंदमः ।
कृ ावानिभायााामः सवराजस ु ॥ ००८ ॥

त पूजाथ म ैव संिवध परंतप ।


सभाः पिथ िवधीयां सवकामसमािहताः ॥ ००९ ॥

यथा ीितमहाबाहो िय जायेत त वै ।


तथा कु गाारे कथं वा भी मसे ॥ ०१० ॥

ततो भीादयः सव धृतरां जनािधपम ।्


ऊचःु परमिमेव ं पूजयोऽ तचः ॥ ०११ ॥

ु ाा राजा यधनदा ।


तेषामनमतं
ु पु चमे ॥ ०१२ ॥
सभावाूिन रािण देम

ततो देशषे ु देशषे ु रमणीयेष ु भागशः ।


सवरसमाकीणाः सभाुरन ेकशः ॥ ०१३ ॥

ु ैः ।
ु ािन िविवध ैगण
आसनािन िविचािण य
ियो गानलाराूािण वसनािन च ॥ ०१४ ॥
३०६ भगवानपव


गणवपानािन भोािन िविवधािन च ।

माािन च सगीिन तािन राजा ददौ ततः ॥ ०१५ ॥

िवशेषत वासाथ सभां ामे वृकले ।


िवदधे कौरवो राजा बरां मनोरमाम ् ॥ ०१६ ॥

ु ।्
एतिधाय वै सव देवाहमितमानषम
आचौ धृतरााय राजा यधनदा ॥ ०१७ ॥

ताः सभाः के शवः सवा रािन िविवधािन च ।


असमी ैव दाशाह उपायाुस तत ् ॥ ०१८ ॥

अाय ०८४
धृतरा उवाच ॥

उपािदह पयातो जनादनः ।


वृकले िनवसित स च ातिरहेित ॥ ००१ ॥


आकानामिधपितः परोगः सवसाताम ।्
महामना महावीय महामाो जनादनः ॥ ००२ ॥

ीत वृिवंश भता गोा च माधवः ।


याणामिप लोकानां भगवािपतामहः ॥ ००३ ॥


वृकाः समनसो य ामपु ासते ।
ु बृहतेः ॥ ००४ ॥
आिदा वसवो ा यथा बिं
अाय ०८४ ३०७

त ै पूजां योािम दाशाहाय महान े ।


ं तव धम ते कथयतः ण ु ॥ ००५ ॥

एकवणः सकृु ाैबािजात ैहयोमैः ।


ु ाथां ै रौााािम षोडश ॥ ००६ ॥
चतयु 

िनिभाातानीषादाहािरणः ।

अानचरमे
कैकमौ दाािम के शवे ॥ ००७ ॥

दासीनामजातानां शभु ानां वचसाम ।्


शतम ै दाािम दासानामिप तावतः ॥ ००८ ॥


आिवकं ब सश पावतीय ैपातम ।्
तद ै दाािम सहािण दशा च ॥ ००९ ॥

अिजनानां सहािण चीनदेशोवािन च ।


ता ै दाािम यावदहित के शवः ॥ ०१० ॥

ु जा िवमलो मिणः ।
िदवा राौ च भाेष सते
तम ै दाािम तमहित के शवः ॥ ०११ ॥

एके नािप पता योजनािन चतदु श ।


यानमतरीय ु ं दाे त ै तदहम ् ॥ ०१२ ॥


यावि वाहना यावः पषा ते ।

ततोऽगणम ै भों दााहं सदा ॥ ०१३ ॥


मम पा पौा सव यधनाते ।

ाि दाशाह रथ ैमृ ैरल ताः ॥ ०१४ ॥

े सहशः ।
ल ता कायः पादैरव
३०८ भगवानपव


ु ा महाभागं ाि
वारम के शवम ् ॥ ०१५ ॥

नगरादिप याः काििमि जनादनम ।्


ु ं का काया यानावृताः ॥ ०१६ ॥


सीपषबालं ु दनम ।्
िह नगरं मधसू

उदीते महाानं भानमिमव जाः ॥ ०१७ ॥

महाजपताका ियां सवतोिदशम ।्


जलाविसो िवरजाः पाेित चाशात ् ॥ ०१८ ॥

ःशासन च गृहं यधनगृहारम ।्


ु मृ मल तम ् ॥ ०१९ ॥
तद ियतां िं ससं

एति िचराकारैः ासादैपशोिभतम ।्



िशवं च रमणीयं च सवत ु समहाधनम ् ॥ ०२० ॥

सवमिृहे रं मम यधन च ।


यदह वायेयमसंशयम ् ॥ ०२१ ॥

अाय ०८५
िवर उवाच ॥

राजमतािस ैलोािप समः ।


संभािवत लोक संमतािस भारत ॥ ००१ ॥

यमेवते ूयाः पिमे वयिस ितः ।


अाय ०८५ ३०९


शााा सतका ु
ा सिरः िवरो िस ॥ ००२ ॥

लेखामनीव भाः सूय  महोिमिरव सागरे ।


धमिय महााजिित विसताः जाः ॥ ००३ ॥

ु ैव पािथ व ।
सदैव भािवतो लोको गणौघ

गणानां रणे िनं यत सबावः ॥ ००४ ॥

आजव ं ितप मा बााधा नशीः ।


रां पां ु
ु  पौां सदािप ु
सियान ् ॥ ००५ ॥

यं िदिस कृ ाय राजितथये ब ।


एतद दाशाहः पृिथवीमिप चाहित ॥ ००६ ॥

न त ु ं धममिु य त वा ियकारणात ।्


एतिदिस कृ ाय सेनाानमालभे ॥ ००७ ॥

माय ैषातमेवतै  ैतूिरदिण ।


जानािम ते मतं राजूढं बाेन कमणा ॥ ००८ ॥

प प ैव िलि ामकााडवा नृप ।


न च िदिस तेांमं कः किरित ॥ ००९ ॥

अथन त ु महाबां वाय ं ं िजहीष िस ।


अन ेन ैवापु ायेन पाडवेो िबिभिस ॥ ०१० ॥

न च िवेन शोऽसौ नोमेन न गहया ।


अो धनयातमु ते ं वीिम ते ॥ ०११ ॥

वेद कृ  माहां वेदा ढभिताम ।्


अाम जानािम ाण ैं ु धनयम ् ॥ ०१२ ॥
३१० भगवानपव

अुादपां पूणादादावसेचनात ।्
अुशलसंा ैिषित जनादनः ॥ ०१३ ॥

य ियमाितं मानाह महानः ।


तद ै ियतां राजानाह िह जनादनः ॥ ०१४ ॥

आशंसमानः काणं कुनेित के शवः ।


येन ैव राजथन तदेवाा उपाकु ॥ ०१५ ॥

शमिमित दाशाहव यधन च ।


पाडवानां च राजे तद वचनं कु ॥ ०१६ ॥

िपतािस राजु ाे वृं िशशवः परे ।


वत िपतृवेष ु वत े ते िह पवत
ु ् ॥ ०१७ ॥

अाय ०८६
यधन उवाच ॥

यदाह िवरः कृ े सव तम ु ते ।



अनरो संहायः पाथाित जनादनः ॥ ००१ ॥

य ु सारसंयु ं देय ं वस ु जनादन े ।


अन ेकपं राजे न तेय ं कदाचन ॥ ००२ ॥

ु ो न िह नाहित के शवः ।
देशः कालथाय
अाय ०८६ ३११

मंधोजो राजयादचित मािमित ॥ ००३ ॥

अवमान य ािय िवशां पते ।


न तुयाध
ु ः कायिमित मे िनिता मितः ॥ ००४ ॥

स िह पूतमो देवः कृ ः कमललोचनः ।


याणामिप लोकानां िविदतं मम सवथा ॥ ००५ ॥

न त ु तिदेय ं ाथा कायगितः भो ।


िवहः समपु ारो न िह शािवहात ् ॥ ००६ ॥

वैशपं ायन उवाच ॥

त तचनं  ु ा भीः कुिपतामहः ।


वैिचवीय राजानिमदं वचनमवीत ् ॥ ००७ ॥

सृ तोऽसृ तो वािप न ुते जनादनः ।


नालममवातमु वातोऽिप के शवः ॥ ००८ ॥

य ु काय महाबाहो मनसा कायतां गतम ।्


सवपाय ैन  तं के निचतमु था ॥ ००९ ॥

स यय ू ाहाबाायमिवशया ।
वासदेु वने तीथन िं संशा पाडवैः ॥ ०१० ॥

ध म स धमाा वु ं वा जनादनः ।


तिााः िया वाचो भवता बावैः सह ॥ ०११ ॥

यधन उवाच ॥

न पयायोऽि याजियं िने वलामहम ।्


३१२ भगवानपव

त ैः सहेमामपु ाीयां जीवीवैः िपतामह ॥ ०१२ ॥

इदं त ु समहाय
ु ण ु मे यमिथ तम ।्
परायणं पाडवानां िनयंािम जनादनम ् ॥ ०१३ ॥

तिे भिवि वृयः पृिथवी तथा ।


पाडवा िवधेया मे स च ातिरहेित ॥ ०१४ ॥

ु त जनादनः ।
अोपायं यथा स बे
न चापायो भवेिवावीत ु मे ॥ ०१५ ॥

वैशपं ायन उवाच ॥

त तचनं  ु ा घोरं कृ ािभसंिहतम ।्


धृतराः सहामाो िथतो िवमनाभवत ् ॥ ०१६ ॥

ततो यधनिमदं धृतराोऽवीचः ।


मैव ं वोचः जापाल न ैष धमः सनातनः ॥ ०१७ ॥

त िह षीके शः संबी च िय नः ।


अपापः कौरवेयषे ु कथं बनमहित ॥ ०१८ ॥

भी उवाच ॥

ु समधीः
परीतो धृतराायं तव पः ु ।

वृणोनथ न थ यामानः सण ैः ॥ ०१९ ॥


ु िथ वत ं पापं पापानबिनम
इमम ।्
ु िहा मानवत
वाािन सदां ु स े ॥ ०२० ॥

ु ितः ।
कृ मिकमाणमासाायं सम
अाय ०८७ ३१३

ु सहामाः णेन न भिवित ॥ ०२१ ॥


तव पः

पापा नृशस ं  धम मतःे ।


नोहेऽनथ संयु ां वाचं ोत ं ु कथन ॥ ०२२ ॥

वैशपं ायन उवाच ॥


ु भरतेो वृः परमममान
इा ।्
उाय तााितीः सपरामः ॥ ०२३ ॥

अाय ०८७
वैशपं ायन उवाच ॥

ाताय कृ  ु कृ तवावमािकम ।्

ाण ैरनातः ययौ नगरं ित ॥ ००१ ॥


तं यां महाबामना ततो नृप ।
पयवत ते सव वृकलिनवािसनः ॥ ००२ ॥

धातराामायां मु ःु ल ताः ।


यधनमृत े सव भीोणकृ पादयः ॥ ००३ ॥

पौरा बला राजषीके शं िदवः ।


यान ैबिवध ैरे पिरेव तथापरे ॥ ००४ ॥

स वै पिथ समाग भीेणािकमणा ।


३१४ भगवानपव

ोणेन धातरा ै त ैवृत ो नगरं ययौ ॥ ००५ ॥

कृ संमाननाथ च नगरं समल तम ।्


बभूवू राजमागा बरसमािचताः ॥ ००६ ॥

न  किहेृ राजंदासीरतष भ ।
न ी न वृो न िशशवु ासदेु विदया ॥ ००७ ॥

राजमाग नरा न  संभवविनं गताः ।



तथा िह समहाजषीके शवेशने ॥ ००८ ॥


आवृतािन वरीिभगृह ािण समहािप ।
चलीव भारेण ये  महीतले ॥ ००९ ॥

तथा च गितमे वासदेु व वािजनः ।


ृ  े ॥ ०१० ॥
नगतयोऽभूवाजमाग नरैवत

स गृहं धृतरा ािवशक ु शनः ।



पाडुरं पडरीकाः ासादैपशोिभतम ् ॥ ०११ ॥

ितः का ित के शवो राजवेमनः ।


वैिचवीय राजानमगदिरंदमः ॥ ०१२ ॥

अागित दाशाह ाचनु रेरः ।


सहैव ोणभीाामदु ितहायशाः ॥ ०१३ ॥

कृ प सोमद महाराज बािकः ।


आसन ेोऽचलव पूजयो जनादनम ् ॥ ०१४ ॥

ततो राजानमासा धृतरां यशिनम ।्


स भीं पूजयामास वायो वािरसा ॥ ०१५ ॥
अाय ०८७ ३१५

ु दनः ।
ु मधसू
तेष ु धमानपूु व तां य
यथावयः समीयाय राजिभ माधवः ॥ ०१६ ॥

अथ ोणं सपंु स बाीकं च यशिनम ।्


कृ पं च सोमदं च समीयाय जनादनः ॥ ०१७ ॥

तासीिजत ं मृ ं कानं महदासनम ।्


शासनाृतरा तोपािवशदतु ः ॥ ०१८ ॥

ु चादु कं च जनादन े ।
अथ गां मधपक

उपजयथाायं धृतरापरोिहताः ॥ ०१९ ॥

कृ ताित ु गोिवः सवािरहसुन ।्


आे संबकं कुवुिभः पिरवािरतः ॥ ०२० ॥

सोऽिचतो धृतराेण पूिजत महायशाः ।



राजानं समना िनराामदिरंदमः ॥ ०२१ ॥

त ैः समे यथाायं कुिभः कुसंसिद ।


िवरावसथं रमपु ाितत माधवः ॥ ०२२ ॥

िवरः सवकाण ैरिभग जनादनम ।्


अचयामास दाशाह सवकामैपितम ् ॥ ०२३ ॥

कृ ताितं त ु गोिवं िवरः सवधमिवत ।्


कुशलं पाडुपाणामपृ
ु धसू ु दनम ् ॥ ०२४ ॥

ीयमाण सदो ु
ु िवषो बिसमः ।
धमिन च तदा गतदोष धीमतः ॥ ०२५ ॥
३१६ भगवानपव

त सव सिवारं पाडवानां िवचेितम ।्



राच दाशाहः सवदिशवान ् ॥ ०२६ ॥

अाय ०८८
वैशपं ायन उवाच ॥

अथोपग िवरमपराे जनादनः ।


िपतृसारं गोिवः सोऽगदिरंदमः ॥ ००१ ॥

सा ा कृ मायां सािदवचसम ।्



कठे गृहीा ाोशृथा पाथाननरन ् ॥ ००२ ॥

तेषां सवतां मे गोिवं सहचािरणम ।्


िचर ा वाय ं बामाहारयृथा ॥ ००३ ॥

सावीृ मासीनं कृ ताितं यधु ां पितम ।्


ु ने पिरश
बागदपूणन मख ु ता ॥ ००४ ॥

ु 
ये ते बााभृवे गश ु षू णे रताः ।
परर सदः ु संमताः समचेतसः ॥ ००५ ॥

िनकृ ा ंिशता राानाहा िनजन ं गताः ।


िवनीतोधहषा याः सवािदनः ॥ ००६ ॥

ा ियसखे ु पाथा दीमपहाय माम ।्


ु वनं याः समूलं दयं मम ॥ ००७ ॥
अहाष
अाय ०८८ ३१७

अतदहा महाानः कथं के शव पाडवाः ।


ु हावन े तात िसंहागजाकुले ॥ ००८ ॥
ऊषम

बाला िवहीनाः िपा ते मया सततलािलताः ।


अपयः िपतरौ कथमूषम ु हावन े ॥ ००९ ॥

शिभिनघष ैमृद ैवण


 वैरिप ।
पाडवाः समबो बााभृित के शव ॥ ०१० ॥

ये  वारणशेन हयानां हेिषतेन च ।


रथनेिमिननादै बो सदा गृहे ॥ ०११ ॥


शभेरीिननादेन वेणवु ीणाननािदना ।

पयाहघोषिमे ण पूमाना िजाितिभः ॥ ०१२ ॥

व ै र ैरलारैः पूजयो िजनः ।


गीिभम लयु ािभाणानां महानाम ् ॥ ०१३ ॥


अिचत ैरचनाह विरिभनिताः ।
ासादाेबो रावािजनशाियनः ॥ ०१४ ॥

ु ा ापदानां महावन े ।
ते नून ं िननदं 
न ोपयाि िनां वै अतदहा जनादन ॥ ०१५ ॥

भेरीमृदिननदैः शवैणविनन ैः ।
ीणां गीतिननादै मधरैु मध सू
ु दन ॥ ०१६ ॥


बिमागधसूत ै विबिधताः कथम ।्
महावन े बो ापदानां तेन ते ॥ ०१७ ॥
३१८ भगवानपव


ीमाधृितदाो भूतानामनकिता ।
ु त े ॥ ०१८ ॥
कामेषौ वशे कृ ा सतां वानवत

अरीष माातयु य ातेन ष च ।


भरत िदलीप िशबेरौशीनर च ॥ ०१९ ॥


राजषणां पराणानां धरंु धे हाम ।्
शीलवृोपसंपो धमः ससरः ॥ ०२० ॥

ु त ैलोािप यो भवेत ।्
राजा सवगणोपे
अजातशधु म ाा श
ु जाूनदभः ॥ ०२१ ॥

ेः कुष ु सवष ु धमतः तु वृतः ।


ियदशनो दीघभजः ु कथं कृ  यिु धिरः ॥ ०२२ ॥

यः स नागायतु ाणो वातरंहा वृकोदरः ।


अमष पाडवो िनं ियो ातःु ियरः ॥ ०२३ ॥

कीचक च सातेय हा मधसू ु दन ।


शूरः ोधवशानां च िहिड बक च ॥ ०२४ ॥

परामे शसमो वायवु ग


े समो जवे ।
महेरसमः ोधे भीमः हरतां वरः ॥ ०२५ ॥

ोधं बलममष च यो िनधाय परंतपः ।


िजताा पाडवोऽमष ातिु ित शासन े ॥ ०२६ ॥

तेजोरािशं महाानं बलौघमिमतौजसम ।्


भीमं दशन ेनािप भीमसेन ं जनादन ॥ ०२७ ॥

तं ममाच वाय कथम वृकोदरः ॥ ०२७ ॥


अाय ०८८ ३१९

आे पिरघबाः स ममः पाडवोऽतु ।


अजनु ेनाजनु ो यः स कृ  बासहिणा ॥ ०२८ ॥

िबाः धत े िनमतीतेनािप के शव ॥ ०२८ ॥

िपेकेन वेगने प बाणशतािन यः ।


इे सशो राः कातवीय पाडवः ॥ ०२९ ॥

तेजसािदसशो महिष ितमो दमे ।


ु ो महेसमिवमः ॥ ०३० ॥
मया पृिथवीत

ु दन ।
आिधरां महीं िथतं मधसू
आतं येन वीयण कुणां सवराजस ु ॥ ०३१ ॥

य बाबलं घोरं कौरवाः पयपु ासते ।


स सवरिथनां ेः पाडवः सिवमः ॥ ०३२ ॥

योऽपायः पाडवानां देवानािमव वासवः ।


स ते ाता सखा च ैव कथम धनयः ॥ ०३३ ॥

दयावावभतू षे ु ीिनषेधो महािवत ।्


ु ु मार धािमक िय मे ॥ ०३४ ॥
मृ सक

सहदेवो महेासः शूरः सिमितशोभनः ।


ु माथ कुशलो यवु ा ॥ ०३५ ॥
ु षू ध
ातॄणां कृ  श

ु दन ।
सदैव सहदेव ातरो मधसू
वृ ं काणवृ पूजयि महानः ॥ ०३६ ॥

ेापचाियनं वीरं सहदेव ं यधु ां पितम ।्


३२० भगवानपव

ु षू ं ु मम वाय माीपंु च मे ॥ ०३७ ॥


श

ु ु मारो यवु ा शूरो दशनीय पाडवः ।


सक
ातॄणां कृ  सवषां ियः ाणो बिहरः ॥ ०३८ ॥

िचयोधी च नकुलो महेासो महाबलः ।


कि कुशली कृ  वो मम सख ु ैिधतः ॥ ०३९ ॥


सखोिचतमःखाह सकु ु मारं महारथम ।्
अिप जात ु महाबाहो पयेय ं नकुलं पनः
ु ॥ ०४० ॥

पसंपातजे काले नकुलेन िवनाकृ ता ।


ु वीर सा जीवािम पय माम ् ॥ ०४१ ॥
न लभािम सखं

ु ः ियतमा ौपदी मे जनादन ।


सवः पै
कुलीना शीलसंपा सवः समिु दता गणु ैः ॥ ०४२ ॥


पलोकाितलोकाृ
वाना सवािदनी ।

ियाािर पाडवानपत ॥ ०४३ ॥

महािभजनसंपा सवकामैः सपूु िजता ।


ईरी सवकाणी ौपदी कथमतु ॥ ०४४ ॥

पितिभः पिभः शूररै िक ैः हािरिभः ।


उपपा महेास ैपदी ःखभािगनी ॥ ०४५ ॥

चतदु श
 िममं वष यापयमिरंदम ।

पािधिभः पिरूनां ौपद सवािदनीम ् ॥ ०४६ ॥

न नून ं कमिभः पय ु पषः


ु ैरते ु ु ।्
सखम
ौपदी चेथावृा नाते ु सखमयम
ु ् ॥ ०४७ ॥
अाय ०८८ ३२१

न ियो मम कृ ाय बीभनु  यिु धिरः ।


भीमसेनो यमौ वािप यदपयं सभागताम ् ॥ ०४८ ॥

न मे ःखतरं िकिूतपूव ततोऽिधकम ।्


यौपद िनवातां शरु ाणां समीपगाम ् ॥ ०४९ ॥

ु ना ।
आनाियतामनायण ोधलोभानवित
सव  ै कुरव एकवां सभागताम ् ॥ ०५० ॥

तैव धृतरा महाराज बािकः ।


कृ प सोमद िनिवणाः कुरवथा ॥ ०५१ ॥

तां संसिद सवां ारं पूजयाहम ।्


वृने िह भवाय न धन ेन न िवया ॥ ०५२ ॥

ु ग
त कृ  महाबे  ीर महानः ।

ः शीलमलारो लोकाि ितित ॥ ०५३ ॥

सा शोकाता च ा च ा गोिवमागतम ।्


नानािवधािन ःखािन सवायेवाकीतयत ् ॥ ०५४ ॥

पूवर ाचिरतं युराजिभरिरंदम ।



अूत ं मृगवधः किदेषां सखावहम ् ॥ ०५५ ॥

तां दहित यृ ा सभायां कुसंिनधौ ।


धातरा ैः पिरिा यथा नकुशलं तथा ॥ ०५६ ॥

िनवासनं च नगराा च परंतप ।


नानािवधानां ःखानामावासोऽि जनादन ॥ ०५७ ॥
३२२ भगवानपव

अातचया बालानामवरोध के शव ॥ ०५७ ॥

न  े शतमं मे ाै ु ः सह परंतप ।


 म ् ॥ ०५८ ॥
यधन ेन िनकृ ता वष म चतदु श

ःखादिप सखं ु न ािद पयफलयः


ु ।
न मे िवशेषो जाासीातराेष ु पाडवैः ॥ ०५९ ॥

तेन सेन कृ  ां हतािमं िया वृतम ।्


अािम ु ं सामायेय ं पाडवैः सह ॥ ०६० ॥

न ैव शाः पराजेत ं ु सं ेषां तथागतम ् ॥ ०६० ॥


िपतरं ेव गहय ं नाानं न सयोधनम ।्
येनाहं कुिभोजाय धनं धूति रवािप ता ॥ ०६१ ॥

ु ीड कहकाम ।्
बालां मामायकं
अददाुिभोजाय सखा से महान े ॥ ०६२ ॥

साहं िपा च िनकृ ता शरु 


ै परंतप ।
अःिखता कृ  िकं जीिवतफलं मम ॥ ०६३ ॥

या वागवीं सूतके ससािचनः ।



पे पृिथव जेता यशा िदवं ृशते ् ॥ ०६४ ॥

हा कुामजे रां ा धनयः ।


ातृिभः सह कौेयीेधानाहिरित ॥ ०६५ ॥

नाहं तामसूयािम नमो धमाय वेधसे ।


कृ ाय महते िनं धम धारयित जाः ॥ ०६६ ॥
अाय ०८८ ३२३

धमदे ि वाय तथा सं भिवित ।


ं चािप तथा कृ  सव संपादियिस ॥ ०६७ ॥

न मां माधव वैधं नाथ नाशो न वैिरता ।


तथा शोकाय भवित यथा पै ु िवनाभवः ॥ ०६८ ॥

याहं गाडीवधानं सवशभृतां वरम ।्


धनयं न पयािम का शािदय मे ॥ ०६९ ॥

 ं वष यापयं यिु धिरम ।्


इदं चतदु श
धनयं च गोिव यमौ तं च वृकोदरम ् ॥ ०७० ॥

जीवनाशं नानां ां कुवि मानवाः ।


अथ ते मम मृताेषां चाहं जनादन ॥ ०७१ ॥

ूया माधव राजानं धमाानं यिु धिरम ।्


ु वृथा कृ थाः ॥ ०७२ ॥
भूयां े हीयते धम मा पक

पराया वासदेु व या जीवािम िधग ु माम ।्


वृःे कृ पणलाया अितैव ायसी ॥ ०७३ ॥

अथो धनयं ूया िनोंु वृकोदरम ।्


यदथ िया सूत े त कालोऽयमागतः ॥ ०७४ ॥

अिंदे ागते काले कालो वोऽितिमित ।


लोकसंभािवताः सः सनृु शसं ं किरथ ॥ ०७५ ॥

ु ांजेय ं शातीः समाः ।


ं ने च वो य
नृशस
ु मिप जीिवतम ् ॥ ०७६ ॥
काले िह समनाे

ु च वौ धमरतौ सदा ।


माीपौ
३२४ भगवानपव

िवमेणािजताोगाृणीतं जीिवतादिप ॥ ०७७ ॥

िवमािधगता थाः धमण जीवतः ।



मनो मन ु
सदा ीणि पषोम ॥ ०७८ ॥

गा ूिह महाबाहो सवशभृतां वरम ।्


अजनु ं पाडवं वीरं ौपाः पदव चर ॥ ०७९ ॥

िविदतौ िह तवां ुािवव यथाकौ ।


भीमाजनु ौ नयेतां िह देवानिप परां गितम ् ॥ ०८० ॥

तयो ैतदवानं या कृ ा सभां गता ।


ःशासन कण पषायभाषताम ् ॥ ०८१ ॥

यधनो भीमसेनमगनिनम ।्
ु ानां त ित यलम ् ॥ ०८२ ॥
पयतां कुम

न िह वैरं समासा शाित वृकोदरः ।



सिचरादिप भीम न िह वैरं शाित ॥ ०८३ ॥

ु शनः ॥ ०८३ ॥
यावदं न नयित शावाक

न ःखं राहरणं न च ूत े पराजयः ।



ाजनं च पाणां न मे तःखकारणम
ु ् ॥ ०८४ ॥

य ु सा बृहती यामा एकवा सभां गता ।


अणोषा वाचतो ःखतरं न ु िकम ् ॥ ०८५ ॥

ीधिमणी वरारोहा धमरता सदा ।


नागथा नाथं कृ ा नाथवती सती ॥ ०८६ ॥
अाय ०८८ ३२५


या मम सपायां ु दन ।
नाथो मधसू
ु महारथः ॥ ०८७ ॥
राम बिलनां ेः 


साहमेविं वधं ःखं सहेऽ पषोम ।
भीमे जीवित धष  िवजये चापलाियिन ॥ ०८८ ॥


तत आासयामास पािधिभरिभ ुताम ।्
िपतृसारं शोच शौिरः पाथ सखः पृथाम ् ॥ ०८९ ॥

का न ु सीमिनी ालोके ि िपतृसः ।


शूर राो िहता आजमीढकुलं गता ॥ ०९० ॥

महाकुलीना भवती दादिमवागता ।


ईरी सवकाणी भा परमपूिजता ॥ ०९१ ॥

वीरसूवरपी च सवः समिु दता गणु ैः ।



सखःखे महााे ाशी सोढम ु हित ॥ ०९२ ॥

िनाती ोधहष िु पासे िहमातपौ ।


ु रताः ॥ ०९३ ॥
एतािन पाथा िनिज िनं वीराः सखे

ासखाःु पाथा िनं वीरसखियाः


ु ।
ु ये मु ह ोाहा महाबलाः ॥ ०९४ ॥
न ते ेन त


अं धीरा िनषेवे मं ासखियाः ।
ु ्
उमां पिरे शाोगांातीव मानषान ॥ ०९५ ॥

अेष ु रेिमरे धीरा न ते मेष ु रेिमरे ।



अािं सखामा ःखमरमयोः ॥ ०९६ ॥

अिभवादयि भवत पाडवाः सह कृ या ।


३२६ भगवानपव

आानं च कुशिलनं िनवेारनामयम ् ॥ ०९७ ॥

अरोगाविसाथािं िस पाडवान ।्


ईरावलोक हतािमािया वृतान ् ॥ ०९८ ॥


एवमाािसता कुी वाच जनादनम ।्

पािधिभरिभा ु
िनगृाबिजं तमः ॥ ०९९ ॥

येषां महाबाहो पं ाधसू ु दन ।


यथा यथा ं मेथाः कुयाः कृ  तथा तथा ॥ १०० ॥

अिवलोपेन धम अिनकृ ा परंतप ।


भावाि ते कृ  सािभजन च ॥ १०१ ॥


वायां च िमेष ु बििवमयोथा ।
मेव नः कुले धम ं सं ं तपो महत ् ॥ १०२ ॥

ं ाता ं मह िय सव ितितम ।्


यथ ैवा तथ ैवैतिय सं भिवित ॥ १०३ ॥

तामाम च गोिवः कृ ा चािभदिणम ।्


ाितत महाबायधनगृहाित ॥ १०४ ॥

अाय ०८९
वैशपं ायन उवाच ॥

पृथामाम गोिवः कृ ा चािप दिणम ।्


अाय ०८९ ३२७

यधनगृहं शौिररगदिरंदमः ॥ ००१ ॥

ु ं परंु दरगृहोपमम ।्
ला परमया य
त का ित ितो ाः ैरवािरतः ॥ ००२ ॥

ततोऽघनसाशं िगिरकू टिमवोितम ।्


िया लं ासादमारोह महायशाः ॥ ००३ ॥

त राजसह ै कुिभािभसंवत ृ म ।्
धातरां महाबां ददशासीनमासन े ॥ ००४ ॥

ःशासनं च कण च शकुिनं चािप सौबलम ।्


यधनसमीपे तानासनादश सः ॥ ००५ ॥

अागित दाशाह धातराो महायशाः ।


उदितहामाः पूजयधसू ु दनम ् ॥ ००६ ॥

समे धातराेण सहामाेन के शवः ।


राजिभ वायः समागथावयः ॥ ००७ ॥


त जाूनदमयं पयं सपिरृ तम ।्
िविवधारणाीणमपु ािवशदतु ः ॥ ००८ ॥

ु च उप जनादन े ।
तिां मधपक
िनवेदयामास तदा गृहाां च कौरवः ॥ ००९ ॥

त गोिवमासीनं सािदवचसम ।्
उपासां चिरे सव कुरवो राजिभः सह ॥ ०१० ॥

ततो यधनो राजा वाय ं जयतां वरम ।्


मयोजन ेन नान के शवः ॥ ०११ ॥
३२८ भगवानपव

ततो यधनः कृ मवीाजसंसिद ।


मृपूव शठोदक कणमाभा कौरवः ॥ ०१२ ॥

कादािन पानािन वासांिस शयनािन च ।


दथ मुपनीतािन नाहीं जनादन ॥ ०१३ ॥

उभयोाददः सामभु यो िहते रतः ।


संबी दियतािस धृतरा माधव ॥ ०१४ ॥

ं िह गोिव धमाथ वे तेन सवशः ।


त कारणिमािम ोत ं ु चगदाधर ॥ ०१५ ॥

स एवम ु
ु ो गोिवः वाच महामनाः ।
ु ् ॥ ०१६ ॥
ु भजम
ओघमेघनः काले गृ िवपलं

अनूकृतममिनरमसलम ।्
ु मम ् ॥ ०१७ ॥
राजीवन ेो राजानं हेतमु ाम

ु ताः पूजां गृि च ैव िह ।


कृ ताथा भते
कृ ताथ मां सहामामिचिस भारत ॥ ०१८ ॥

एवम ु
ु ः वाच धातराो जनादनम ।्
ु तम ् ॥ ०१९ ॥
ु ं भवताास ु ितपमसां
न य

ु दन ।
कृ ताथ चाकृ ताथ च ां वयं मधसू
यतामहे पूजियत ं ु गोिव न च शुमः ॥ ०२० ॥

न च तारणं िवो यिो मधसू ु दन ।


पूजां कृ तां ीयमाण ैनाम ु
ं ाः पषोम ॥ ०२१ ॥
अाय ०८९ ३२९

वैरं नो नाि भवता गोिव न च िवहः ।


स भवासमी ैतेशं वुमहित ॥ ०२२ ॥

एवम ु
ु ः वाच धातरां जनादनः ।
अिभवी सहामां दाशाहः हसिव ॥ ०२३ ॥

नाहं कामा संरा ेषााथ कारणात ।्


न हेतवु ादाोभाा धम जां कथन ॥ ०२४ ॥

संीितभोाािन आपोािन वा पनः ु ।


न च संीयसे राज चाापता वयम ् ॥ ०२५ ॥

अकािषसे राजभृित पाडवान ।्


ु नो ातॄवः समिु दताण
ियानवित ु ैः ॥ ०२६ ॥

अका ैव पाथानां ेषणं नोपपते ।


धम िताः पाडवेयाः कािं वुमहित ॥ ०२७ ॥

याेि स मां ेि यानन ु स मामन ु ।


 ािरिभः ॥ ०२८ ॥
ऐकां मां गतं िवि पाडवैधम च

ु िह यो मोहािते ।
कामोधानवत

गणवं ु
च यो ेि तमाः पषाधमम ् ॥ ०२९ ॥


यः काणगणाातीोहाोभािते ।
सोऽिजताािजतोधो न िचरं ितित ियम ् ॥ ०३० ॥

ु पादयाियानिप ।
अथ यो गणसं
ियेण कुते वयांिरं यशिस ितित ॥ ०३१ ॥

सवमते दभोमं ािभसंिहतम ।्


३३० भगवानपव

रेु क भोिमित मे धीयते मितः ॥ ०३२ ॥

ु ा महाबायधनममष णम ।्
एवम
िनाम ततः शु ाातरािनवेशनात ् ॥ ०३३ ॥

िनयाय च महाबावासदेु वो महामनाः ।


िनवेशाय ययौ वेम िवर महानः ॥ ०३४ ॥

तमगोण कृ पो भीोऽथ बािकः ।


कुरव महाबां िवर गृहे ितम ् ॥ ०३५ ॥

तेऽिभगावु 
ं  कुरवो मधसूु दनम ।्
िनवेदयामो वाय सरां े गृहायम ् ॥ ०३६ ॥


तानवाच महातेजाः कौरवाधसूु दनः ।
सव भवो ग ु सवा मेऽपिचितः कृ ता ॥ ०३७ ॥

यातेष ु कुष ु ा दाशाहमपरािजतम ।्


अचयामास तदा सवकामैः यवान ् ॥ ०३८ ॥

ततः ापानािन शच ु
ु ीिन गणवि च।
उपाहरदन ेकािन के शवाय महान े ॥ ०३९ ॥

ु दनः ।
त ैतप िया थमं ाणाधसू
वेदिवो ददौ कृ ः परमिवणािप ॥ ०४० ॥


ततोऽनयाियिभः साध मििरव वासवः ।
िवराािन बभु जे
ु शच ु
ु ीिन गणवि च ॥ ०४१ ॥
अाय ०९० ३३१

अाय ०९०
वैशपं ायन उवाच ॥


तं भवमां िनशायां िवरोऽवीत ।्
न ेदं सविसतं के शवागमनं तव ॥ ००१ ॥

अथ धमाितगो मूढः संरी च जनादन ।


मानो मानकाम वृानां शासनाितगः ॥ ००२ ॥

धमशााितगो मो राा हं गतः ।


अन ेयः ेयसां पापो धातराो जनादन ॥ ००३ ॥

ु वशितः ।
कामाा ामानी च िम
अकता चाकृ त धमः ियानृतः ॥ ००४ ॥

एत ैा ै बिभदष ैरेष समितः ।


योमानः ेयोऽिप संरा हीित ॥ ००५ ॥

ु दन ।
सेनासमदु यं ा पािथ वं मधसू
कृ ताथ मते बाल आानमिवचणः ॥ ००६ ॥

एकः कणः पराेत ं ु समथ  इित िनितम ।्


धातरा बु ःे स शमं नोपयाित ॥ ००७ ॥

भीे ोणे कृ पे कण ोणपेु जयथे ।


भूयस वतत े वृिं न शमे कुते मनः ॥ ००८ ॥

िनितं धातरााणां सकणानां जनादन ।


भीोणकृ पााथा न शाः ितवीितमु ् ॥ ००९ ॥
३३२ भगवानपव

संिव धातरााणां सवषामेव के शव ।


शमे यतमान तव सौाकािणः ॥ ०१० ॥

न पाडवानामािभः ितदेय ं यथोिचतम ।्


इित विसताेष ु वचनं ािरथ कम ् ॥ ०११ ॥

ु दन ।
य सूं ं च समं ाधसू
न त लपेाो बिधरेिव गायनः ॥ ०१२ ॥

अिवजान ु मूढषे ु िनमयादषे ु माधव ।



न ं वां वु ाडाले ष ु िजो यथा ॥ ०१३ ॥

सोऽयं बलो मूढ न किरित ते वचः ।


ु ं संपते तव ॥ ०१४ ॥
तििरथ कं वाम

तेषां समपु िवानां सवषां पापचेतसाम ।्


तव मावतरणं मम कृ  न रोचते ॥ ०१५ ॥

ु ीनामिशानां बनां पापचेतसाम ।्


ब
तीपं वचनं मे तव कृ  न रोचते ॥ ०१६ ॥


अनपािसतवृ ािया मोहा दिप तः ।
वयोदपादमषा न ते ेयो हीित ॥ ०१७ ॥

बलं बलवद यिद विस माधव ।


 महती शा न किरित ते वचः ॥ ०१८ ॥

न ेदम यधु ा शिमेणािप सहामरैः ।


इित विसताः सव धातराा जनादन ॥ ०१९ ॥

ु षु।
तेवे मपु पेष ु कामोधानवित
अाय ०९० ३३३

समथ मिप ते वामसमथ भिवित ॥ ०२० ॥

मे ितनीक मो ; रथाय ु  बल मूढः ।


यधनो मते वीतमःु ; कृ ा मयेय ं पृिथवी िजतेित ॥ ०२१ ॥

ु ; महारामसपं पृिथाम ।्
आशंसते धृतरा पो
तिमः के वलो नोपलो ; बं समागतं मतेऽथ म ् ॥ ०२२ ॥

पयये ं पृिथवी कालपा ; यधनाथ पाडवाोकु ामाः ।


समागताः सवयोधाः पृिथां ; राजान िितपालैः समेताः ॥ ०२३ ॥


सव च ैते कृ तवैराः परा ;या राजानो तसारा कृ  ।
तवोेगांिता धातराा ;सं ु हताः सह कणन वीराः ॥ ०२४ ॥

ाानः सह यधन ेन ; सृा यों ु पाडवावयोधाः ।


तेषां मे िवशेथा यिद ं ; न ततं मम दाशाह वीर ॥ ०२५ ॥

तेषां समपु िवानां बनां चेतसाम ।्


कथं मं पेथाः शूणां शक ु शन ॥ ०२६ ॥

सवथा ं महाबाहो देवरै िप हः ।


ु जानािम तव शहु न ् ॥ ०२७ ॥
भावं पौषं बिं

या मे ीितः पाडवेष ु भूयः सा िय माधव ।


ेा च बमाना सौदा वीहम ् ॥ ०२८ ॥
३३४ भगवानपव

अाय ०९१

भगवानवाच ॥

यथा ूयाहााो यथा ूयािचणः ।


यथा वािधेन सदाु मिधः सतु ् ॥ ००१ ॥

ु ं तं च यथा पु पते ।


धमाथ य
तथा वचनम ु ोऽि य ैतितृमातृवत ् ॥ ००२ ॥

सं ां च यु ं चाेवमेव यथा माम ।्


ु ागमन े हेत ं ु िवराविहतो भव ॥ ००३ ॥
ण

दौरां धातरा ियाणां च वैिरताम ।्


सवमते दहं जानः ाोऽ कौरवान ् ॥ ००४ ॥

पयां पृिथव सवा साां सरथकुराम ।्


यो मोचये ु
ृ पाशाा ु
याम मु मम ् ॥ ००५ ॥

धमकाय यता न चेोित मानवः ।



ाो भवित तयम मे नाि संशयः ॥ ००६ ॥

मनसा िचयापं कमणा नािभरोचयन ।्


न ाोित फलं त एवं धमिवदो िवः ॥ ००७ ॥

सोऽहं यिते शमं ः कतमु मायया ।


कुणां सृयानां च सामे िवनिशताम ् ॥ ००८ ॥

सेयमापहाघोरा कुेव समिु ता ।


कणयधनकृ ता सव ेत े तदयाः ॥ ००९ ॥
अाय ०९१ ३३५

सन ैः ियमानं िह यो िमं नािभपते ।


ु यथाशि तं नृशस
अननीय ं ं िवबधु ाः ॥ ०१० ॥

आ के शहणािमकायािं नवतयन ।्
अवाः किचवित कृ तयो यथाबलम ् ॥ ०११ ॥

तमथ शभु ं वां धमाथ सिहतं िहतम ।्


धातराः सहामाो हीत ं ु िवराहित ॥ ०१२ ॥

िहतं िह धातरााणां पाडवानां तथ ैव च ।


पृिथां ियाणां च यितेऽहममायया ॥ ०१३ ॥

िहते यतमानं मां शे यधनो


ु यिद ।
दय च मे ीितरानृयं च भिवित ॥ ०१४ ॥

ातीनां िह िमथो भेद े यिं नािभपते ।


सवयेन मं न तिं िवबधु ाः ॥ ०१५ ॥

न मां ूयरु धमा मूढा असदथा


ु ।
शो नावारयृ ः संराुपाडवान ् ॥ ०१६ ॥

उभयोः साधयथ महमागत इतु ।


त यमहं कृ ा गेय ं नृवाताम ् ॥ ०१७ ॥

ु ा वामनामयम ।्
ु ं िह 
मम धमाथ य
न चेदादाते बालो िद वशमेित ॥ ०१८ ॥

अहापयाडवाथ यथाव ;मं कुणां यिद चाचरेयम ।्



ु रे ं कुरवो मृपाशात
ु च मे ािरतं महाथ ; म
पयं ् ॥ ०१९ ॥

अिप वाचं भाषमाण काां ; धमारामामथ वतीमिहंाम ।्


३३६ भगवानपव

अवेरे ातरााः समथा ; मां च ां कुरवः पूजयेयःु ॥ ०२० ॥

न चािप मम पयााः सिहताः सवपािथ वाः ।


ु मख ु े ात ं ु िसंहेवते रे मृगाः ॥ ०२१ ॥

वैशपं ायन उवाच ॥

इेवम ु ा वचनं वृीनामृषभदा ।


ु श िशये यसखावहः
शयन े सखसं ु ॥ ०२२ ॥

अाय ०९२
वैशपं ायन उवाच ॥

तथा कथयतोरेव तयोबिु मतोदा ।


िशवा नसंपा सा तीयाय शवरी ॥ ००१ ॥

ु ा िविचाथ पदाराः ।
धमाथ कामय
वतो िविवधा वाचो िवर महानः ॥ ००२ ॥


कथािभरनपािभः कृ ािमततेजसः ।
अकामेव कृ  सा तीयाय शवरी ॥ ००३ ॥

तत ु रसंपा बहवः सूतमागधाः ।


शिभिनघष ैः के शवं बोधयन ् ॥ ००४ ॥

तत उाय दाशाह ऋषभः सवसाताम ।्


अाय ०९२ ३३७

सवमावयकं चे ातःकाय जनादनः ॥ ००५ ॥

कृ तोदकायजः स तािः समल तः ।


तत आिदम ु मपु ाितत माधवः ॥ ००६ ॥

अथ यधनः कृ ं शकुिनािप सौबलः ।


संां ितमे दाशाहमपरािजतम ् ॥ ००७ ॥

आचेतां त ु कृ  धृतरां सभागतम ।्


कुं भीमख ु ााः सवा पािथ वान ् ॥ ००८ ॥

ामथ ये गोिव िदिव शिमवामराः ।


तावनोिवः साा परमवना ु ॥ ००९ ॥

ततो िवमल आिदे ाणेो जनादनः ।


ददौ िहरयं वासांिस गााां परंतपः ॥ ०१० ॥

िवसृवं रािन दाशाहमपरािजतम ।्


ितमपु स ववे सारिथदा ॥ ०११ ॥

तमपु ितमााय रथं िदं महामनाः ।


महाघनिनघषं सवरिवभूिषतम ् ॥ ०१२ ॥

अिं दिणं कृ ा ाणां जनादनः ।


कौभंु मिणमाम ु िया परमया लन ् ॥ ०१३ ॥

कुिभः संवत
ृ ः कृ ो वृििभािभरितः ।
आितत रथं शौिरः सवयादवननः ॥ ०१४ ॥

अारोह दाशाह िवरः सवधमिवत ।्


सवाणभृतां ें सवधमभतृ ां वरम ् ॥ ०१५ ॥
३३८ भगवानपव

ततो यधनः कृ ं शकुिनािप सौबलः ।


ितीयेन रथेन ैनमयातां परंतपम ् ॥ ०१६ ॥

सािकः कृ तवमा च वृीनां च महारथाः ।


ु ःु कृ ं रथ ैर ैगज ैरिप ॥ ०१७ ॥
पृतोऽनयय

ु ाः परमवािजिभः ।
तेषां हेमपिरारा य
गतां घोिषणिाा बािजरे रथाः ॥ ०१८ ॥

संमृ संिसरजः ितपेद े महापथम ।्


राजिष चिरतं काले कृ ो धीमािया लन ् ॥ ०१९ ॥


ततः याते दाशाह ावाैकपराः ।
शा दिरे त वााािन यािन च ॥ ०२० ॥

वीराः सवलोक यवु ानः िसंहिवमाः ।


पिरवाय रथं शौरेरग परंतपाः ॥ ०२१ ॥

ततोऽे बसाहा िविचात


ु वाससः ।

अिसासायधधराः कृ ासरु ःसराः ॥ ०२२ ॥

गजाः परःशता वराााः सहशः ।


यामयवु रं दाशाहमपरािजतम ् ॥ ०२३ ॥

परंु कुणां संव ु ामं जनादनम ।्


ृ ं क
सवृबालं सीकं रागतमिरंदमम ् ॥ ०२४ ॥

वेिदकापाितािभ समााान ेकशः ।


चलीव भारेण योिषिभवनातु ॥ ०२५ ॥
अाय ०९२ ३३९

ू मानः कुिभः संवििवधाः कथाः ।


संप
यथाह ितसुवे माणः शन ैययौ ॥ ०२६ ॥


ततः सभां समासा के शवानयाियनः ।
 िु नघष ैिदशः सवा नादयन ् ॥ ०२७ ॥
सशैवण

ततः सा सिमितः सवा राामिमततेजसाम ।्


संाकत हषण कृ ागमनकाया ॥ ०२८ ॥

ततोऽाशगते कृ े समरािधपाः ।
ु ा तं रथिनघषं पजिननदोपमम ् ॥ ०२९ ॥


आसा त ु सभाारमृषभः सवसाताम ।्


अवतीय रथाौिरः कै लासिशखरोपमात ् ॥ ०३० ॥

नगमेघतीकाशां लीिमव तेजसा ।


महेसदनां िववेश सभां ततः ॥ ०३१ ॥

पाणौ गृहीा िवरं सािकं च महायशाः ।


ोतािदवाजुछादयिया ॥ ०३२ ॥

ु ौ।
अतो वासदेु व कणयधनावभ
वृयः कृ तवमा च आसृ  पृतः ॥ ०३३ ॥

ु  भीोणादयतः ।
धृतरां परृ
आसन ेोऽचलव पूजयो जनादनम ् ॥ ०३४ ॥

अागित दाशाह ाचमु ह ामनाः ।


सहैव भीोणाामदु ितहायशाः ॥ ०३५ ॥

उिित महाराजे धृतराे जन ेरे ।


३४० भगवानपव

ु ःु समतः ॥ ०३६ ॥


तािन राजसहािण सम

आसनं सवतोभं जाूनदपिरृ तम ।्


कृ ाथ कितं त धृतरा शासनात ् ॥ ०३७ ॥

यमान ु राजानं भीोणौ च माधवः ।


अभाषत धमाा राााथावयः ॥ ०३८ ॥

त के शवमानचःु सगागतं सभाम ।्


राजानः पािथ वाः सव कुरव जनादनम ् ॥ ०३९ ॥

त ित दाशाह राजमे परंतपः ।



अपयदिरानृषीरपरयः ॥ ०४० ॥

े नारदमख
ततानिभसं ु ानृषीन ।्
अभाषत दाशाह भीं शांतनवं शन ैः ॥ ०४१ ॥

पािथ व सिमितं म


ु षृ योऽागता नृप ।
िनमामासन ै सारेण च भूयसा ॥ ०४२ ॥


न ैतेनपिवेष ु शं के निचदािसतमु ।्
पूजा य ु तामाश ु मनु ीनां भािवतानाम ् ॥ ०४३ ॥

ऋषीांतनवो ा सभाारमपु ितान ।्


रमाणतो भृानासनानीचोदयत ् ॥ ०४४ ॥


आसनाथ मृािन महाि िवपलािन च।
मिणकानिचािण समाजततः ॥ ०४५ ॥

तेष ु तोपिवेष ु गृहीताघष ु भारत ।


िनषसादासने कृ ो राजान यथासनम ् ॥ ०४६ ॥
अाय ०९३ ३४१

ःशासनः साकये ददावासनम ु मम ।्


िविवंशितददौ पीठं कानं कृ तवमण े ॥ ०४७ ॥

अिवरेऽथ कृ  कणयधनावभ ु ौ।
एकासन े महाानौ िनषीदतरु मष णौ ॥ ०४८ ॥

गाारराजः शकुिनगाारैरिभरितः ।
ु िवशां पते ॥ ०४९ ॥
िनषसादासने राजा सहपो

िवरो मिणपीठे त ु श
ु ािजनोरे ।
संशृ ासनं शौरेमह ामितपािवशत ् ॥ ०५० ॥

िचर ा दाशाह राजानः सवपािथ वाः ।


अमृतेव नातृेमाणा जनादनम ् ॥ ०५१ ॥


अतसीपसाशः पीतवासा जनादनः ।
ाजत सभामे हेीवोपिहतो मिणः ॥ ०५२ ॥

ततू सवमासीोिवगतमानसम ।्

न त किििि ाजहार पमािचत ् ॥ ०५३ ॥

अाय ०९३
वैशपं ायन उवाच ॥

तेासीन ेष ु सवष ु तूभूतषे ु राजस ु ।


३४२ भगवानपव

वामाददे कृ ः सदंु ो िभनः ॥ ००१ ॥

जीमूत इव घमा े सवा संावयभाम ।्


धृतरामिभे समभाषत माधवः ॥ ००२ ॥

कुणां पाडवानां च शमः ािदित भारत ।


अयेन वीराणामेतिततमु ागतः ॥ ००३ ॥

राजावं तव िनःेयसं वचः ।


िविदतं ेव ते सव वेिदतमिरंदम ॥ ००४ ॥

इदम कुलं ें सवराजस ु पािथ व ।


ु ैः ॥ ००५ ॥
तु वृोपसंपं सवः समिु दतं गण


कृ पानका ं ं च भारत ।
कायमानृश

तथाजव ं मा सं केतििशते ॥ ००६ ॥

तिेविं वधे राजुले महित ितित ।


ििमं िवशेषण ु मसांतम ् ॥ ००७ ॥
े न ेह य

ं िह वारियता ेः कुणां कुसम ।


िमा चरतां तात बाेारेष ु च ॥ ००८ ॥


ते पाव ु
कौर यधनपरोगमाः ।
ं वत ् ॥ ००९ ॥
धमाथ पृतः कृ ा चरि नृशस

अिशा गतमयादा लोभेन तचेतसः ।


ेष ु बषु ु म
ु षे ु ते भरतष भ ॥ ०१० ॥

सेयमापहाघोरा कुेव समिु ता ।


उपेमाणा कौर पृिथव घातियित ॥ ०११ ॥
अाय ०९३ ३४३

शा चेय ं शमियत ं ु ं चेिदिस भारत ।


न रो  शमो मतो मे भरतष भ ॥ ०१२ ॥

धीनः शमो राजिय च ैव िवशां पते ।



पाापय कौर ापियाहं परान ् ॥ ०१३ ॥

आा तव िह राजे काया पैु ः सहाय ैः ।


िहतं बलवदेषां िततां तव शासन े ॥ ०१४ ॥

तव च ैव िहतं राजाडवानामथो िहतम ।्


शमे यतमान मम शासनकािणाम ् ॥ ०१५ ॥

यं िनलमाल संिवध िवशां पते ।


सहभूता ु भरतावैव ज
ु न ेर ॥ ०१६ ॥

धमाथ योि राजाडवैरिभरितः ।


न िह शाथाभूता यादिप नरािधप ॥ ०१७ ॥

 ं ु रमाणं महािभः ।
न िह ां पाडवैजत
इोऽिप देवःै सिहतः सहेत कुतो नृपाः ॥ ०१८ ॥

य भी ोण कृ पः कण िविवंशितः ।


अामा िवकण सोमदोऽथ बािकः ॥ ०१९ ॥

स ैव किल काोज सदिणःु ।


यिु धिरो भीमसेनः ससाची यमौ तथा ॥ ०२० ॥

सािक महातेजा ययु  ु ु महारथः ।


ु ते भरतष भ ॥ ०२१ ॥
को न ु तािपरीताा य
३४४ भगवानपव

लोकेरतां भूयः शिु भाधृताम ।्


ािस मिम सिहतः कुपाडवैः ॥ ०२२ ॥

त ते पृिथवीपालामाः पृिथवीपते ।
ेयांस ैव राजानः संधाे परंतप ॥ ०२३ ॥

ु  पौै ातृिभः िपतृिभथा ।


स ं पै

सिः सवतो गः ु शिस जीिवतमु ् ॥ ०२४ ॥
ु सखं


एतान ेव परोधाय सृ  च यथा पराु ।
अिखलां भोसे सवा पृिथव पृिथवीपते ॥ ०२५ ॥

एत ैिह सिहतः सवः पाडवैः ै भारत ।


अािजेसे शून ेष ाथ वािखलः ॥ ०२६ ॥

त ैरेवोपािजतां भूिमं भोसे च परंतप ।


यिद संपसे पै ु ः सहामा ैन रािधप ॥ ०२७ ॥

संयगु े वै महाराज यते समहायः


ु ।
ये चोभयतो राजं धममनपयिसु ॥ ०२८ ॥

ु वािप महाबलैः ।
पाडवैिन हत ैः सं े पै
यिेथाः सखं ु राजंिू ह भरतष भ ॥ ०२९ ॥

ु ािभकािणः ।
शूरा िह कृ ताा सव य
पाडवाावका ैव ता महतो भयात ् ॥ ०३० ॥

न पयेम कुवााडवां ैव संयगु े ।



ीणानभयतः शूराथेो रिथिभहतान ् ॥ ०३१ ॥

समवेताः पृिथां िह राजानो राजसम ।


अाय ०९३ ३४५

अमष वशमापा नाशयेयिु रमाः जाः ॥ ०३२ ॥

ािह राजिमं लोकं न नयेयिु रमाः जाः ।


िय कृ ितमापे शेष ं ाुनन ॥ ०३३ ॥

ु ा वदाा ीम आयाः पयािभजातयः


श ु ।
अोसिचवा राजंाािह महतो भयात ् ॥ ०३४ ॥

िशवेन ेमे भूिमपालाः समाग पररम ।्


सह भा ु च पीा च ितया ु यथागृहम ् ॥ ०३५ ॥


सवाससः िवण सृ  भरतष भ ।
अमषा िनराकृ  वैरािण च परंतप ॥ ०३६ ॥

हाद याडवेासीाेऽिायषु ः ये ।


तदेव ते भव श भरतष भ ॥ ०३७ ॥

बाला िवहीनाः िपा ते य ैव पिरविधताः ।


ताालय यथाायं पां ु  भरतष भ ॥ ०३८ ॥

भवत ैव िह राे सन ेष ु िवशेषतः ।


मा ते धमथ ैवाथ नयेत भरतष भ ॥ ०३९ ॥

आां पाडवा राजिभवा सा च ।


भवतः शासनाःखमन
ु ु त ं सहानगु ैः ॥ ०४० ॥
भू

ादशेमािन वषािण वन े िनिु षतािन नः ।


योदशं तथाात ैः सजन े पिरवरम ् ॥ ०४१ ॥

ाता नः समये तिितेित कृ तिनयाः ।


नाहा समयं तात त नो ाणा िवः ॥ ०४२ ॥
३४६ भगवानपव

तिः समये ित ितानां भरतष भ ।


िनं सेिशता राजराांश ं लभेमिह ॥ ०४३ ॥

ु ानः सातमु हिस ।


ं धममथ य
ु भवित े बे शांिितहे ॥ ०४४ ॥
गं

स भवाातृिपतृवदास ु ितपताम ।्
ु रीयसी वृिया च िश भारत ॥ ०४५ ॥
गरोग

ु थमािताः ।
िपा ापियता िह वयम
संापय पिथांि राजविन ॥ ०४६ ॥


आेमां पिरषदं पाे भरतष भ ।
ु मसांतम ् ॥ ०४७ ॥
धमषे ु सभास ु न ेह य

य धम धमण सं यानृतने च ।


हते ेमाणानां हता सभासदः ॥ ०४८ ॥

िवो धम धमण सभां य पते ।


न चा शं कृ ि िवा सभासदः ॥ ०४९ ॥

धम एतानाजित यथा ननकूु लजान ् ॥ ०४९ ॥


ये धममनपयू  ाय आसते ।
ते समाधम च ां च भरतष भ ॥ ०५० ॥

शं िकमं ु ते दानादनेर ।


वु  ु वा महीपालाः सभायां ये समासते ॥ ०५१ ॥

धमाथ संधायव यिद सं वीहम ् ॥ ०५१ ॥


अाय ०९३ ३४७

ु म
म ु
े ाृपाशाियाियषभ ।

शा भरते मा मवशमगाः ॥ ०५२ ॥

िपं तेः दायांश ं पाडवेो यथोिचतम ।्


ततः सपःु िसाथ भ ु भोगारंतप ॥ ०५३ ॥

अजातश ं ु जानीषे ितं धम सतां सदा ।


सपेु िय वृिं च वतत े यां नरािधप ॥ ०५४ ॥

दािहत िनर ामेवोपाितः पनः ु ।


इं य ैवासौ सपेु ण िववािसतः ॥ ०५५ ॥

स त िनवसवाशमानीय पािथ वान ।्


ख ु ानकरोाज च ामवतत ॥ ०५६ ॥

त ैवं वतमान सौबलेन िजहीष ता ।


राािण धनधां च यु ः परमोपिधः ॥ ०५७ ॥

स तामवां संा कृ ां े सभागताम ।्


धमादमेयाा नाकत यिु धिरः ॥ ०५८ ॥

अहं त ु तव तेषां च ेय इािम भारत ।


धमादथाख ु ा ैव मा राजीनशः जाः ॥ ०५९ ॥

अनथ मथ माना अथ वानथ मानः ।


लोभेऽितसृताु ािगृी िवशां पते ॥ ०६० ॥

ु िू षत ं ु पाथाः िता योम


िताः श ु िरंदमाः ।
ये पतमं राजंिंि परंतप ॥ ०६१ ॥
३४८ भगवानपव

तां पािथ वाः सव दय ैः समपूजयन ।्


न त किं ु िह वाचं ाामदतः ॥ ०६२ ॥

अाय ०९४
वैशपं ायन उवाच ॥

तििभिहते वाे के शवेन महाना ।


ििमता रोमाण आसव सभासदः ॥ ००१ ॥

कः िरमेताुम ु हते पमान


ु ।्
इित सव मनोिभे िचयि  पािथ वाः ॥ ००२ ॥

तथा तेष ु च सवष ु तूभूतषे ु राजस ु ।


जामद इदं वामवीुसंसिद ॥ ००३ ॥

इमामेकोपमां राजण ु सामशितः ।


ु ा ेय आद यिद सािित मसे ॥ ००४ ॥
तां 


राजा दोवो नाम सावभौमः पराभवत ।्
ु सवा पृिथवीिमित नः तु म ् ॥ ००५ ॥
अिखलां बभु जे

स  िनं िनशापाये ाताय वीयवान ।्


ाणाियां ैव पृाे महारथः ॥ ००६ ॥

अि किििशो वा मिधो वा भवेिधु ।


शूो वैयः ियो वा ाणो वािप शभृत ् ॥ ००७ ॥
अाय ०९४ ३४९

इित वु चर राजा पृिथवीिममाम ।्


दपण महता मः किदमिचयन ् ॥ ००८ ॥

तं  वैा अकृ पणा ाणाः सवतोऽभयाः ।


षेध राजानं ाघमानं पनःु पनः
ु ॥ ००९ ॥

ितिषमानोऽसकृ ृेव स वै िजान ।्


ु णादा ॥ ०१० ॥
अिभमानी िया ममूचा

तपिनो महाानो वेदतसमिताः ।


उदीयमाणं राजानं ोधदीा िजातयः ॥ ०११ ॥


अन ेकजननं सं ययोः पषिसं
हयोः ।
तयों न समो राजिवतािस कदाचन ॥ ०१२ ॥

एवम ु प तािजान ।्


ु ः स राजा त ु पनः
 तौ वीरौ जानौ िकमाणौ च कौ च तौ ॥ ०१३ ॥

ाणा ऊचःु ॥

नरो नारायण ैव तापसािवित नः तु म ।्


ु  पािथ व ॥ ०१४ ॥
आयातौ मानषेु लोके ताां य

ूयते तौ महाानौ नरनारायणावभु ौ।


तपो घोरमिनदयं तेत े गमादन े ॥ ०१५ ॥

राम उवाच ॥

स राजा महत सेनां योजिया षडिनीम ।्


अमृमाणः संाया तावपरािजतौ ॥ ०१६ ॥
३५० भगवानपव

स गा िवषमं घोरं पवत ं गमादनम ।्


मृगयाणोऽगौ तापसावपरािजतौ ॥ ०१७ ॥

तौ ा िु पासाां कृ शौ धमिनसंततौ ।



शीतवातातप ै ैव किशतौ पषोमौ ॥ ०१८ ॥

अिभगोपस ृ दनामयम ् ॥ ०१८ ॥


ृ पयप

तमिचा मूलफलैरासन ेनोदके न च ।


मयेतां राजानं िकं काय ियतािमित ॥ ०१९ ॥

दोव उवाच ॥

बाां मे िजता भूिमिन हताः सवशवः ।


भवां यु माकापयातोऽि
ु पवतम ् ॥ ०२० ॥

आितं दीयतामेताितं मे िचरं ित ॥ ०२० ॥

नरनारायणावूचतःु ॥

अपेतोधलोभोऽयमामो राजसम ।
ु ं कुतः शं कुतोऽनृजःु ॥ ०२१ ॥
न िामे य

ु माका बहवः ियाः ितौ ॥ ०२१ ॥


अ य

राम उवाच ॥

उमानथािप  भूय एवाभाषत ।


ु पनः
पनः ु माणः सामान भारत ॥ ०२२ ॥

ु िमायेव तापसौ ॥ ०२२ ॥


दोवो य
अाय ०९४ ३५१

ततो नरिषीकाणां मिु मादाय कौरव ।


ु  य
अवीदेिह य ु कामक ु िय ॥ ०२३ ॥

सवशािण चाद योजय च वािहनीम ।्


ु ािमतः परम ् ॥ ०२४ ॥
अहं िह ते िवनेािम य

दोव उवाच ॥

येतदमास ु यु ं तापस मसे ।


एतेनािप या योे य ु ाथ हमागतः ॥ ०२५ ॥

राम उवाच ॥

ु शरवषण सवतः समवािकरत ।्


इा
दोवापसं तं िजघांसःु सहस ैिनकः ॥ ०२६ ॥


त तानतो घोरािनषूरतनिदः ।
ु ु ्
कदथकृ  स मिनिरषीकािभरपानदत ॥ ०२७ ॥

ततोऽ ै ासृजोरमैषीकमपरािजतः ।
अमितसंधये ं तदतु िमवाभवत ् ॥ ०२८ ॥

तेषामीिण कणा नकां ैव मायया ।


िनिमवेधी स मिु निरषीकािभः समप यत ् ॥ ०२९ ॥

स ा ेतमाकाशिमषीकािभः समािचतम ।्


पादयोपताजा ि मेऽिित चावीत ् ॥ ०३० ॥

तमवीरो राजरयः शरण ैिषणाम ।्


ु कृ थाः ॥ ०३१ ॥
यो भव धमाा मा च  ैवं पनः
३५२ भगवानपव

मा च दप समािवः ेीः कांिदाचन ।


अीयांस ं िविशं वा ते राजरं िहतम ् ॥ ०३२ ॥

कृ तो वीतलोभो िनरहार आवान ।्


दाः ाो मृः ेमः जाः पालय पािथ व ॥ ०३३ ॥


अनातः ि ग मैव ं भूयः समाचरेः ।
कुशलं ाणाृरे ावयोवचनाृशम ् ॥ ०३४ ॥

ततो राजा तयोः पादाविभवा महानोः ।


ाजगाम परंु धम च ैवािचनोृशम ् ॥ ०३५ ॥


समहािप ु ।
तम यरेण कृ तं परा
ु ैः सबिभः
ततो गण ु ेो नारायणोऽभवत ् ॥ ०३६ ॥

ु ते ।
ु  े गाडीवेऽं न य
ताावनःे
तावं मानम ृ ग राजनयम ् ॥ ०३७ ॥
ु 

काकुदीकं शक ु ं नाकमिसंतजन ं तथा ।


संतानं नतन ं घोरमामोदकममम ् ॥ ०३८ ॥

एत ैिवाः सव एव मरणं याि मानवाः ।


उा िवचेे नसा िवचेतसः ॥ ०३९ ॥

पे च वे च छदयि च मानवाः ।


मूये च सततं दि च हसि च ॥ ०४० ॥

ु पाथ तििशो जनादनः ।


असंये ा गणाः
मेव भूयो जानािस कुीपंु धनयम ् ॥ ०४१ ॥
अाय ०९५ ३५३

नरनारायणौ यौ तौ तावेवाजनु के शवौ ।


िवजानीिह महाराज वीरौ पषषु भौ ॥ ०४२ ॥

येतदेव ं जानािस न च मामितशसे ।


आया मितं समााय शा भारत पाडवैः ॥ ०४३ ॥

अथ चेसे ेयो न मे भेदो भवेिदित ।


शा भरते मा च य ु े मनः कृ थाः ॥ ०४४ ॥

भवतां च कुे कुलं बमतं भिव


ु ।
ु ु
तथ ैवा भं ते ाथ मेवानिचय ॥ ०४५ ॥

अाय ०९५
वैशपं ायन उवाच ॥

जामदवचः  ु ा कवोऽिप भगवानृिषः ।


यधनिमदं वामवीुसंसिद ॥ ००१ ॥

अयाय ैव ा लोकिपतामहः ।


तथ ैव भगवौ तौ नरनारायणावृषी ॥ ००२ ॥

आिदानां िह सवषां िवरु क


े ः सनातनः ।
अजाय ैव शातः भरीरः ु ॥ ००३ ॥

िनिममरणाे चसूय मही जलम ।्


वायरु िथाकाशं हाारागणाथा ॥ ००४ ॥
३५४ भगवानपव

ते च याे जगतो िहा लोकयं सदा ।


ु पनः
यं गि वै सव सृे च पनः ु ॥ ००५ ॥

ु मृगपिणः ।
मु तमरणाे मानषा
ितययो ये चाे जीवलोकचराः ृताः ॥ ००६ ॥


भूियेन त ु राजानः ियं भायषु ः ये ।
मरणं ितगि भों ु सकृु तृ तम ् ॥ ००७ ॥

स भवामपेु ण शमं कतिु महाहित ।


पाडवाः कुरव ैव पालय ु वसध ं ु राम ् ॥ ००८ ॥


बलवानहिमेव न मं सयोधन ।

बलवो िह बिलिभये पषष भ ॥ ००९ ॥

न बलं बिलनां मे बलं भवित कौरव ।


बलवो िह ते सव पाडवा देविवमाः ॥ ०१० ॥

अादु ाहरीमिमितहासं परातनम


ु ।्
ु ाम कां मृगयतो वरम ् ॥ ०११ ॥
मातलेदातक

मत ैलोराज मातिलनाम सारिथः ।


त ैकै व कुले का पतो लोकिवतु ा ॥ ०१२ ॥

ु शीित िवाता नाा सा देविपणी ।


गणके
ु च ैव ियोऽाः साितिरते ॥ ०१३ ॥
िया च वपषा

ताः दानसमयं मातिलः सह भायया ।


ाा िवममृश े राजंरः पिरिचयन ् ॥ ०१४ ॥


िधलघशीलानाम िु तानां यशिनाम ।्
अाय ०९६ ३५५

नराणामृसानां कुले कारोहणम ् ॥ ०१५ ॥

मातःु कुलं िपतृकुलं य च ैव दीयते ।


कुलयं संशियतं कुते कका सताम ् ॥ ०१६ ॥


देवमानषलोकौ ौ मानसेन ैव चषु ा ।
अवगा ैव िविचतौ न च मे रोचते वरः ॥ ०१७ ॥

न देवा ैव िदितजा गवा मानषान ु ।्



अरोचयं वरकृ ते तथ ैव बलानृषीन ॥ ०१८ ॥

भायया त ु स संम सह राौ सधम


ु या ।
मातिलनागलोकाय चकार गमन े मितम ् ॥ ०१९ ॥

ु याः समो वरः ।


ु ष ु गणके
न मे देवमने
पतो यते किागेष ु भिवता वु म ् ॥ ०२० ॥


इाम सधमा स कृ ा चािभदिणम ।्
कां िशरपााय िववेश महीतलम ् ॥ ०२१ ॥

अाय ०९६
कव उवाच ॥

मातिल ु जाग नारदेन महिष णा ।


वणं गता ु ं समागया ॥ ००१ ॥

नारदोऽथावीदेन ं  भवामु 
ु तः ।
३५६ भगवानपव

ेन वा सूत कायण शासनाा शततोः ॥ ००२ ॥

मातिलनारदेन ैवं संपृ ः पिथ गता ।


यथाववमाच काय वणं ित ॥ ००३ ॥

तमवु ाचाथ स मिु नगावः सिहतािवित ।


सिललेशिदाथ महम ु तो िदवः ॥ ००४ ॥


अहं ते सवमााे दशयसधातलम ।्
ा त वरं किोचियाव मातले ॥ ००५ ॥

अवगा ततो भूिममभु ौ मातिलनारदौ ।


दशाते महाानौ लोकपालमपां पितम ् ॥ ००६ ॥

त देविष सश पूजां ाप स नारदः ।


महेसश च ैव मातिलः पत ॥ ००७ ॥

ु ौ ीतमनसौ कायवां िनवे ह ।


तावभ

वणेनानातौ नागलोकं िवचेरतःु ॥ ००८ ॥

नारदः सवभतू ानामभूि मिनवािसनाम ।्


जानंकार ाानं यःु सवमशेषतः ॥ ००९ ॥

नारद उवाच ॥


े वणात पपौसमावृ तः ।
पयोदकपतेः ानं सवतोभमृिमत ् ॥ ०१० ॥

ु महााो वणेह गोपतेः ।


एष पो
एष तं शीलवृने शौचेन च िविशते ॥ ०११ ॥
अाय ०९६ ३५७


एषोऽ पोऽिभमतः ु
परः ु णः ।
परे
ु वृतः पितः ॥ ०१२ ॥
पवाशनीय सोमपा

ोाकालीित यामाितीयां पतः ियम ।्


ु ेः पः
आिद ैव गोः पो ु कृ तः ृतः ॥ ०१३ ॥

भवनं पय वाया यदेतवकानम ।्


ु ााः सराः
यां ा सरतां ु सरपते
ु ः सखे ॥ ०१४ ॥

एतािन तराानां दैतये ानां  मातले ।


दीमानािन ये सवहरणातु ॥ ०१५ ॥

अयािण िकलैतािन िववत े  मातले ।



अनभावय ु ािन सरैु रविजतािन ह ॥ ०१६ ॥

अ रासजा भूतजा मातले ।


िदहरणाासूवद वै तिनिमताः ॥ ०१७ ॥

अिरेष महािचाागित वणदे ।


वैवं चमािवं िवधूमने हिवता ॥ ०१८ ॥

एष गाडीमयापो लोकसंहारसंभतृ ः ।
रते दैवत ैिन ं यतािडवं धनःु ॥ ०१९ ॥

ु े तारयते बलम ।्
एष कृ े सम
सहशतसंने ाणेन सततं वु म ् ॥ ०२० ॥

अशाानिप शाेष रोबषु ु राजस ु ।


सृः थमजो दडो णा वािदना ॥ ०२१ ॥

एतं नरेाणां महे ण भािषतम ।्


३५८ भगवानपव

ु सिललराज धारयि महोदयम ् ॥ ०२२ ॥


पाः

एतिललराज छं छगृहे ितम ।्


सवतः सिललं शीतं जीमूत इव वष ित ॥ ०२३ ॥

एतािरं सिललं सोमिनमलम ।्


तमसा मूिछत ं याित येन नाछित दशनम ् ॥ ०२४ ॥

बत ु पािण ानीह मातले ।


तव कायपरोध ु तााव मािचरम ् ॥ ०२५ ॥

अाय ०९७
नारद उवाच ॥

ु ।्
एत ु नागलोक नािभान े ितं परम
पातालिमित िवातं दैदानवसेिवतम ् ॥ ००१ ॥

इदमिः समं ाा ये के िचुवजमाः ।


िवशो महानादं नदि भयपीिडताः ॥ ००२ ॥


अासरोऽिः सततं दीते वािरभोजनः ।

ापारेण धृताानं िनबं समबत ॥ ००३ ॥

अामृत ं सरैु ः पीा िनिहतं िनहतािरिभः ।


अतः सोम हािन वृि ैव यते ॥ ००४ ॥
अाय ०९७ ३५९

अ िदं हयिशरः काले पविण पविण ।


ु भ ं वािभरापूरयगत ् ॥ ००५ ॥
उिित सवणा

याद समााः पति जलमूतय ः ।


ु 
ताातालिमेतायते परम ु मम ् ॥ ००६ ॥

ऐरावतोऽािललं गृहीा जगतो िहतः ।


ु ते शीतं यहेः वष ित ॥ ००७ ॥
े ाम
मेघ

अ नानािवधाकारािमयो न ैकिपणः ।
अ ु सोमभां पीा वसि जलचािरणः ॥ ००८ ॥

अ सूयाशिु भिभाः पातालतलमािताः ।



मृता िदवसतः सूत पनजवि ते िनिश ॥ ००९ ॥

उदये िनशा चमा रिमिभवृत ः ।


अमृत ं ृय संशाीवयित देिहनः ॥ ०१० ॥

अ तेऽधमिनरता बाः कालेन पीिडताः ।


दैतये ा िनवसि  वासवेन तियः ॥ ०११ ॥

अ भूतपितनाम सवभतू महेरः ।


भूतये सवभतू ानामचरप उमम ् ॥ ०१२ ॥

अ गोितनो िवाः ाायाायकिशताः ।


ाणा िजतगा िनवसि महष यः ॥ ०१३ ॥

यतशयो िनं येनके निचदािशतः ।


येनके निचदाः स गोत इहोते ॥ ०१४ ॥

ऐरावतो नागराजो वामनः कुमदु ोऽनः ।


३६० भगवानपव


सूताः सतीक वंश े वारणसमाः ॥ ०१५ ॥


पय य ते किोचते गणतो वरः ।
वरियाव तं गा यमााय मातले ॥ ०१६ ॥

अडमेतले ं दीमानिमव िया ।


आ जानां िनसगा ै नोिित न सप ित ॥ ०१७ ॥

ना जाितं िनसग वा कमानं णोिम वै ।


िपतरं मातरं वािप ना जानाित कन ॥ ०१८ ॥

अतः िकल महानिरकाले समिु तः ।


धते मातले सव ैलों सचराचरम ् ॥ ०१९ ॥

कव उवाच ॥

मातिलवीुा नारदाथ भािषतम ।्


न मेऽ रोचते किदतो ज मािचरम ् ॥ ०२० ॥

अाय ०९८
नारद उवाच ॥


िहरयपरिमे ु महत ।्
तातं परवरं
दैानां दानवानां च मायाशतिवचािरणाम ् ॥ ००१ ॥

अनेन येन िनिमत ं िवकमणा ।


मयेन मनसा सृ ं पातालतलमाितम ् ॥ ००२ ॥
अाय ०९८ ३६१

अ मायासहािण िवकुवाणा महौजसः ।


ु ॥ ००३ ॥
दानवा िनवसि  शूरा दवराः परा

न ैते शे ण नाेन वणेन यमेन वा ।


शे वशमान ेत ं ु तथ ैव धनदेन च ॥ ००४ ॥

ु कालखा तथा िवपु दोवाः ।


असराः
न ैता यातधु ाना वेदोवा ये ॥ ००५ ॥

दंिणो भीमपा िनवसारिणः ।


मायावीयपसंपा िनवसारिणः ॥ ००६ ॥

िनवातकवचा नाम दानवा यु मदाः ।


जानािस च यथा शो न ैताोित बािधतमु ् ॥ ००७ ॥

ु गोमख
बशो मातले ं च तव प ु ः।
ु शचीपितः ॥ ००८ ॥
िनभो देवराज सहपः

पय वेमािन रौािण मातले राजतािन च ।


कमणा िविधयु े न य ु
ु ापगतािन च ॥ ००९ ॥

वैडूयह िरतानीव वालिचरािण च ।


अक िटकश ु ािण वसारोलािन च ॥ ०१० ॥

ु गमयािन च ।
पािथ वानीव चाभाि पनन
शैलानीव च ये तारकाणीव चातु ॥ ०११ ॥

 पािण चाभाि दीािसशािन च ।


सूय
मिणजालिविचािण ांशिू न िनिबडािन च ॥ ०१२ ॥
३६२ भगवानपव

न ैतािन शं िनदु ं पतो तथा ।



गणत ु
ैव िसािन माणगणवि च ॥ ०१३ ॥

आीडाय दैानां तथ ैव शयनातु ।


रवि महाहािण भाजनाासनािन च ॥ ०१४ ॥

जलदाभांथा शैलांोयवणाितान ।्

कामपफलां ैव पादपाामचािरणः ॥ ०१५ ॥

मातले किदािप िचते वरो भवेत ।्


 ाव यिद मसे ॥ ०१६ ॥
े 
अथ वाां िदशं भूमग

कव उवाच ॥

मातिलवीदेन ं भाषमाणं तथािवधम ।्


देवष न ैव मे काय िवियं ििदवौकसाम ् ॥ ०१७ ॥


िनानषवै रा िह ातरो देवदानवाः ।
अिरपेण संबं रोचियाहं कथम ् ॥ ०१८ ॥

अ साध ु गावो ु ं नाहािम दानवान ।्


जानािम त ु तथाानं िदाकमलं यथा ॥ ०१९ ॥

अाय ०९९
नारद उवाच ॥

ु नां पिणां पगािशनाम ।्


अयं लोकः सपणा
अाय ०९९ ३६३

िवमे गमन े भारे न ैषामि पिरमः ॥ ००१ ॥

वैनतेयसतु ैः सूत षितिमदं कुलम ।्


समु ख
ु ने सनाा
ु च सनु ेेण सवच
ु सा ॥ ००२ ॥


सपपिराजे ु न च मातले ।
न सबले
विधतािन सूा वै िवनताकुलकतृि भः ॥ ००३ ॥

पिराजािभजाानां सहािण शतािन च ।


कयप ततो वंश े जात ैभूि तिववधन ैः ॥ ००४ ॥

ु ाः सव ीवलणाः ।
सव ेत े िया य
सव ियमभीो धारयि बलातु ॥ ००५ ॥

 ा भोिगभोिजनः ।
कमणा िया ैते िनघृण
ाितसयकतृ ाायं न लभि वै ॥ ००६ ॥

नामािन च ैषां वािम यथा ाधातः ण ु ।


मातले ामेति कुलं िवपु िरहम ् ॥ ००७ ॥

दैवतं िवरु त े परायणम ।्


े षे ां िवरु व
िद च ैषां सदा िविु वरु वे गितः सदा ॥ ००८ ॥

ु चड
सवण ू ो नागाशी दाणडतु डकः ।
अनलािनल ैव िवशालाोऽथ कुडली ॥ ००९ ॥

कायिपजिवो वैनतेयोऽथ वामनः ।


वातवेगो िदशाचिु न मेषो िनिमषथा ॥ ०१० ॥

िवारः सवार वाीिकपकथा ।


दैीपः सिरीपः सारसः पके सरः ॥ ०११ ॥
३६४ भगवानपव

समु ख
ु ः सखके
ु त ु िचबहथानघः ।
मेघकृ ुमदु ो दः सपाः सोमभोजनः ॥ ०१२ ॥


गभारः कपोत सूयन ेिराकः ।
िवधु ा कुमार पिरबह हिरथा ॥ ०१३ ॥


सरो ु  हेमवणथ ैव च ।
मधपक
मलयो मातिरा च िनशाकरिदवाकरौ ॥ ०१४ ॥

एते देशमाेण मयोा गडाजाः ।


ाधातोऽथ यशसा कीितताः ाणत ते ॥ ०१५ ॥

य न िचः कािचदेिह गाव मातले ।


तं नियािम देश ं ां िचं योपलसे ॥ ०१६ ॥

अाय १००
नारद उवाच ॥

इदं रसातलं नाम समं पृिथवीतलम ।्



याे सरिभमा ता गवाममृतसंभवा ॥ ००१ ॥

री सततं ीरं पृिथवीसारसंभवम ।्



षणां रसानां सारेण रसमेकमनमम ् ॥ ००२ ॥

अमृतने ािभतृ सारमिु रतः परा


ु ।
िपतामह वदनादितदिनिता ॥ ००३ ॥
अाय १०० ३६५

याः ीर धाराया िनपता महीतले ।


ु मम ् ॥ ००४ ॥
दः कृ तः ीरिनिधः पिवं परम


पिते व फे न पयमनवेु ितम ।्
िपबो िनवस फे नपा मिु नसमाः ॥ ००५ ॥

फे नपा नाम नाा ते फे नाहारा मातले ।


उे तपिस वत े येषां िबित देवताः ॥ ००६ ॥

अातो धेोऽा िद ु सवास ु मातले ।


िनवसि िदशापाो धारयो िदशः ृताः ॥ ००७ ॥


पूवा िदशं धारयते सपा नाम सौरभी ।
दिणां हंसका नाम धारयपरां िदशम ् ॥ ००८ ॥


पिमा वाणी िद धायत े वै सभया ।

महानभावया िनं मातले िवपया ॥ ००९ ॥

ु रयते िदशम ।्
सवकामघा नाम धेनधा
उरां मातले धा तथ ैलिवलसिताम ् ॥ ०१० ॥

आसां त ु पयसा िमं पयो िनम सागरे ।


ु िहत ैः ॥ ०११ ॥
मानं मरं कृ ा देवरै सरसं

उृता वाणी लीरमृत ं चािप मातले ।


उ ैःवााराजो मिणरं च कौभम ु ् ॥ ०१२ ॥


सधाहारे ु धाभोिजष ु च धाम ।्
ष ु च सधां
अमृत ं चामृताशेष ु सरिभः
ु रते पयः ॥ ०१३ ॥
३६६ भगवानपव

ु गीता रसातलिनवािसिभः ।
अ गाथा परा
पौराणी ूयते लोके गीयते या मनीिषिभः ॥ ०१४ ॥

न नागलोके न ग न िवमान े ििवपे ।



पिरवासः सखासातलतले यथा ॥ ०१५ ॥

अाय १०१
नारद उवाच ॥

इयं भोगवती नाम परी ु


ु वासिकपािलता ।

याशी देवराज परीवयामरावती ॥ ००१ ॥

एष शेषः ितो नागो येन ेयं धायत े सदा ।


तपसा लोकमु ने भावमहता मही ॥ ००२ ॥

ेतोयिनभाकारो नानािवधिवभूषणः ।
सहं धारयूा ालािजो महाबलः ॥ ००३ ॥

इह नानािवधाकारा नानािवधिवभूषणाः ।

सरसायाः ु नागा िनवसि गतथाः ॥ ००४ ॥
सता

मिणिकचााः कमडकलणाः ।
सहसंा बिलनः सव रौाः भावतः ॥ ००५ ॥

सहिशरसः के िचे िचशताननाः ।


शतशीषाथा के िचे िचििशरसोऽिप च ॥ ००६ ॥
अाय १०१ ३६७

िपिशरसः के िचे िचमख ु ाथा ।


महाभोगा महाकायाः पवताभोगभोिगनः ॥ ००७ ॥

बनीह सहािण यतु ाबदु ािन च ।


नागानामेकवंशानां यथाेां ु मे ण ु ॥ ००८ ॥


वासिकक ैव ककटकधनयौ ।
कालीयो नष ैव कलातरावभु ौ ॥ ००९ ॥

बाकुडो मिणनागथ ैवापूरणः खगः ।


वामन ैलप कुकुरः कुकुणथा ॥ ०१० ॥

आयको नक ैव तथा कलशपोतकौ ।


कै लासकः िपरको नाग ैरावतथा ॥ ०११ ॥


समनोम ु ो दिधमख
ख ु ः शो नोपनकौ ।
आः कोटनक ैव िशखी िनूिरकथा ॥ ०१२ ॥

ितििरहिभ कुमदु ो मािपडकः ।



ौ पौ पडरीक ु मु रपणकः ॥ ०१३ ॥
पो

ृ ो वृ एव च ।
करवीरः पीठरकः संव
िपडारो िबप मूिषकादः िशरीषकः ॥ ०१४ ॥

िदलीपः शशीष  ोितोऽथापरािजतः ।


कौरो धृतरा कुमारः कुशकथा ॥ ०१५ ॥


िवरजा धारण ैव सबाम ु रो जयः ।

बिधराौ िवकुड िवरसः सरसथा
ु ॥ ०१६ ॥

एते चाे च बहवः कयपाजाः ृताः ।


३६८ भगवानपव

मातले पय य किे रोचते वरः ॥ ०१७ ॥

कव उवाच ॥

मातिलेकमः सततं संिनरी वै ।


प नारदं त ीितमािनव चाभवत ् ॥ ०१८ ॥

ु कौरायक च ।
ितो य एष परतः

ितमाश नीय क ैष कुलननः ॥ ०१९ ॥

कः िपता जननी चा कतम ैष भोिगनः ।


वंश क ैष महाे तभु तू इव ितः ॥ ०२० ॥

िणधान ेन ध ैयण पेण वयसा च मे ।


ु याः पितवरः ॥ ०२१ ॥
मनः िवो देवष गणके

ु दशनात ।्
मातिलं ीितमनसं ा समु ख
िनवेदयामास तदा माहां ज कम च ॥ ०२२ ॥

ऐरावतकुले जातः समु ख


ु ो नाम नागराट ् ।
आयक मतः पौो दौिहो वामन च ॥ ०२३ ॥

एत िह िपता नागिकुरो नाम मातले ।


निचराैनतेयने पमपु पािदतः ॥ ०२४ ॥

ततोऽवीीतमना मातिलनारदं वचः ।



एष मे िचतात जामाता भजगोमः ॥ ०२५ ॥

ियताम यो िह ीितमाननेन वै ।


अ नागपतेदात ं ु ियां िहतरं मनु े ॥ ०२६ ॥
अाय १०२ ३६९

अाय १०२
नारद उवाच ॥

ु ।्
सूतोऽयं मातिलनाम श दियतः सत
ु तेजी वीयवाली ॥ ००१ ॥
शिु चः शीलगणोपे

शायं सखा च ैव मी सारिथरेव च ।


अारभाव वासवेन रणे रणे ॥ ००२ ॥

अयं हिरसहेण य ु ं ज ैं रथोमम ।्


ु षे ु मनस ैव िनयित ॥ ००३ ॥
देवासरेु ष ु य

अन ेन िविजतान ैदा जयित वासवः ।


अन ेन ते पूव बलिभहरतु ॥ ००४ ॥

अ का वरारोहा पेणासशी भिवु ।


ु ता गणके
सशीलगणोपे ु शीित िवतु ा ॥ ००५ ॥

ता यारत ैलोममरते ु ।


समु ख
ु ो भवतः पौो रोचते िहतःु पितः ॥ ००६ ॥


यिद ते रोचते सौ भजगोम मािचरम ।्
ु काितहे ॥ ००७ ॥
ियतामायक िं बिः

यथा िवक ु ु ले लीयथा ाहा िवभावसोः ।


कुले तव तथ ैवा ु गणके
ु शी सममा
ु ॥ ००८ ॥
३७० भगवानपव

ु श तीत ु ।
पौाथ भवांाणके
सश ितप वासव शचीिमव ॥ ००९ ॥


िपतृहीनमिप ेन ं गणतो वरयामहे ।
बमाना भवतथ ैवैरावत च ॥ ०१० ॥

समु ख ु ै ैव शीलशौचदमािदिभः ॥ ०१० ॥


ु  गण

अिभग यं कामयं दात ं ु समु तः ।


मातले संमानं कतमु ह भवानिप ॥ ०११ ॥

कव उवाच ॥

स त ु दीनः  ाह नारदमायकः ।


ियमाणे तथा पौे पेु च िनधनं गते ॥ ०१२ ॥

न मे न ैतमतं देवष वचनं तव ।


सखा श संय ु ः कायं न ेितो भवेत ् ॥ ०१३ ॥

कारण त ु दौबाियािम महामनु े ।


अ देहकरात मम पो ु महाते
ु ॥ ०१४ ॥

भितो वैनतेयने ःखाताने वै वयम ् ॥ ०१४ ॥

ु व च तेनों वैनतेयने गता ।


पनरे
मासेनाेन समु ख
ु ं भिय इित भो ॥ ०१५ ॥

वु ं तथा तिवता जानीम िनयम ।्


ु वचन ेन वै ॥ ०१६ ॥
तेन हष ः नो मे सपण
अाय १०२ ३७१


मातिलवीदेन ं बिर कृ ता मया ।
जामातृभावेन वृतः समु ख
ु व पजःु ॥ ०१७ ॥

सोऽयं मया च सिहतो नारदेन च पगः ।



िलोके शं सरपितं गा पयत ु वासवम ् ॥ ०१८ ॥

शेषणे ैवा कायण ााहमायषु ः ।


ु  िवघाते च यितािम सम ॥ ०१९ ॥
सपण

समु ख
ु  मया साध देवश
े मिभगत ु ।
कायससं ाधनाथाय ि तेऽ ु भजम
ु ॥ ०२० ॥

तते समु ख
ु ं गृ सव एव महौजसः ।
दशःु शमासीनं देवराजं महाितम
ु ् ॥ ०२१ ॥

सा त भगवािरु ासीतभु ज


ु ः ।
ततवमाचौ नारदो मातिलं ित ॥ ०२२ ॥

ु ेरम ।्
ततः परंु दरं िवु वाच भवन
अमृत ं दीयताम ै ियताममरैः समः ॥ ०२३ ॥

मातिलनारद ैव समु ख
ु  ैव वासव ।
लभां भवतः कामााममेत ं यथेितम ् ॥ ०२४ ॥

परंु दरोऽथ सि वैनतेयपरामम ।्


िवमु वे ावीदेन ं भवानेव ददािित ॥ ०२५ ॥

िवु वाच ॥

ईशमिस लोकानां चराणामचरा ये ।


या दमदं कः कतमु 
ु हते िवभो ॥ ०२६ ॥
३७२ भगवानपव

कव उवाच ॥

ादात ै पगायायु मम ।्


न ेनममृताशं चकार बलवृहा ॥ ०२७ ॥

ला वरं त ु समु ख


ु ः समु ख
ु ः संबभूव ह ।
कृ तदारो यथाकामं जगाम च गृहाित ॥ ०२८ ॥

नारदायक ैव कृ तकाय मदु ा यतु ौ ।


ितजमतरु  देवराजं महाितमु ् ॥ ०२९ ॥

अाय १०३
कव उवाच ॥

गड ु शु ाव यथावृ ं महाबलः ।



आयःदानं शे ण कृ तं नाग भारत ॥ ००१ ॥

ु खगः ।
पवातेन महता ा िभवनं
ु ः परमुो वासवं समपु ावत ् ॥ ००२ ॥
सपण

गड उवाच ॥

भगविमवानाधां ु ित भये मम ।



कामकारवरं दा पनिलतवानिस ॥ ००३ ॥

िनसगावभतू ानां सवभतू 


े रेण मे ।
अाय १०३ ३७३

आहारो िविहतो धाा िकमथ वायत े या ॥ ००४ ॥

वृत ैष महानागः ािपतः समय मे ।


अन ेन च मया देव भतः सवो महान ् ॥ ००५ ॥

एतिंथाभूत े नां िहंिसतमु 


ु हे ।
ीडसे कामकारेण देवराज यथेकम ् ॥ ००६ ॥

सोऽहं ाणािमोािम तथा पिरजनो मम ।


ये च भृा मम गृहे ीितमाव वासव ॥ ००७ ॥

एत ैवाहमहािम भूय बलवृहन ।्


ैलोेरो योऽहं परभृमागतः ॥ ००८ ॥

े न िवःु कारणं मम ।
िय ितित देवश
ैलोराज रां िह िय वासव शातम ् ॥ ००९ ॥

ममािप द सता ु जननी कयपः िपता ।


अहम ु हे लोकामाोढम ु सा ॥ ०१० ॥

असं सवभतू ानां ममािप िवपलं ु बलम ।्



मयािप समहम कृ तं दैतये िवहे ॥ ०११ ॥

तु ीः तु सेन िववाोचनामख


ु ः।
सभः कालका मयािप िदितजा हताः ॥ ०१२ ॥

य ु जानगतो यािरचराहम ।्
ु ते तेन मामवमसे ॥ ०१३ ॥
वहािम च ैवानजं

कोऽो भारसहो ि कोऽोऽि बलवरः ।


मया योऽहं िविशः सहामीमं सबावम ् ॥ ०१४ ॥
३७४ भगवानपव

अवाय त ु येऽहं भोजनापरोिपतः ।


तेन मे गौरवं नं ाा वासव ॥ ०१५ ॥

अिदां य इमे जाता बलिवमशािलनः ।


मेषां िकल सवषां िवशेषालवरः ॥ ०१६ ॥

सोऽहं प ैकदेशने वहािम ां गतमः ।


िवमृश ं शन ैात को  बलवािनित ॥ ०१७ ॥

कव उवाच ॥

त तचनं ु ा खगोदक दाणम ।्


अों ोभयंामवु ाच रथचभृत ् ॥ ०१८ ॥

ु लम ।्
गसेऽऽानं बलवं सब
अलममं ते ोतमु ाानमडज ॥ ०१९ ॥

ैलोमिप मे कृ मशं देहधारणे ।


अहमेवानाानं वहािम ां च धारये ॥ ०२० ॥

इमं तावमैकं ं बां सेतरं वह ।


येन ं धारयेकं सफलं ते िवकितम ् ॥ ०२१ ॥

ततः स भगवां े बां समासजत ।्


िनपपात स भारात िवलो नचेतनः ॥ ०२२ ॥

यावाि भारः कृ ायाः पृिथाः पवत ैः सह ।


एका देहशाखायाावारममत ॥ ०२३ ॥

न ेन ं पीडयामास बलेन बलवरः ।


अाय १०३ ३७५

ततो िह जीिवतं त न नीनशदतु ः ॥ ०२४ ॥

िवपः काय िवचेता िवलः खगः ।



ममु ोच पािण तदा गभारपीिडतः ॥ ०२५ ॥

स िव ं ु िशरसा पी ण िवनतासतः


ु ।
िवचेता िवलो दीनः िकिचनमवीत ् ॥ ०२६ ॥

भगव.ोकसार सशेन वपता ु ।


ु न ैरम
भजे ु े न िनिोऽि महीतले ॥ ०२७ ॥

ु िस मे देव िवलाचेतसः ।
मह
बलदाहिवदध पिणो जवािसनः ॥ ०२८ ॥

न िवातं बलं देव मया ते परमं िवभो ।


तेन माहं वीयमानोऽसशं परैः ॥ ०२९ ॥

तते स भगवासादं वै गतः ।


मैव ं भूय इित ेहादा च ैनमवु ाच ह ॥ ०३० ॥


तथा मिप गाारे यावाडुसताणे ।

नासादयिस ताीरांावीविस पक ॥ ०३१ ॥

भीमः हरतां ेो वायपु ो


ु महाबलः ।
धनयेसतो ु न हातां त ु कं रणे ॥ ०३२ ॥

िववु ाय
ु श धमौ चािनावभ ु ौ।
एते देवाया के न हेतनु ा शमीितमु ् ॥ ०३३ ॥

तदलं ते िवरोधेन शमं ग नृपाज ।


वासदेु वने तीथन कुलं रितमु हिस ॥ ०३४ ॥
३७६ भगवानपव

ो  सव नारदोऽयं महातपाः ।


माहां यदा िवोयऽयं चगदाधरः ॥ ०३५ ॥

वैशपं ायन उवाच ॥

यधन ु तुा िनःसृकुटीमख


ु ः।
े जहास नवदा ॥ ०३६ ॥
राधेयमिभसं

कदथकृ  तामृषःे कव मितः ।


ऊं गजकराकारं ताडयिदमवीत ् ॥ ०३७ ॥

यथ ैवेरसृोऽि यािव या च मे गितः ।


तथा महष वतािम िकं लापः किरित ॥ ०३८ ॥

गालवचिरतम ्
अाय १०४
जनमेजय उवाच ॥

अनथ जातिनब ं पराथ लोभमोिहतम ।्


अनायकेिभरतं मरणे कृ तिनयम ् ॥ ००१ ॥

ातीनां ःखकतारं बूनां शोकवधनम ।्


ु े शदातारं िषतां हष वधनम ् ॥ ००२ ॥
सदां
अाय १०४ ३७७

कथं न ैनं िवमाग ं वारयीह बावाः ।



सौदाा सिधो भगवाा िपतामहः ॥ ००३ ॥

वैशपं ायन उवाच ॥

उं भगवता वाम ु ं भीेण यमम ।्


उं बिवधं च ैव नारदेनािप तण ु ॥ ००४ ॥

नारद उवाच ॥


लभो वै सोता ु ।्
लभ िहतः सत

ितते िह स ु
न ब ितित ॥ ००५ ॥

ु कुनन ।
ोतमिप पयािम सदां

न कत िनबो िनबो िह सदाणः ॥ ००६ ॥

अादु ाहरीमिमितहासं परातनम


ु ।्
यथा िनबतः ाो गालवेन पराजयः ॥ ००७ ॥

ु ।
िवािमं तपं धम िजासया परा
अगयं भूा विसो भगवानृिषः ॥ ००८ ॥

सषणामतमं वेषमााय भारत ।


बभु 
ु ःु िु धतो राजामं कौिशक ह ॥ ००९ ॥

िवािमोऽथ संाः पयामास वै चम ।्


परमा येन न च स पालयत ् ॥ ०१० ॥


अं तेन यदा भम ैद ं तपििभः ।
अथ गृामं िवािमोऽपु ागमत ् ॥ ०११ ॥

३७८ भगवानपव

ु भगवायौ ।
भंु मे ित ताविमा

िवािमतो राजित एव महाितः ॥ ०१२ ॥

भं गृ मूा ताां पातोऽगमत ।्


ितः ाणिु रवााशे िनेो माताशनः ॥ ०१३ ॥

त श ु षू णे यमकरोालवो मिु नः ।
गौरवामाना हादन ियकाया ॥ ०१४ ॥


अथ वष शते पूण  धमः पनपागमत ।्
वािसं वेषमााय कौिशकं भोजनेया ॥ ०१५ ॥

स ा िशरसा भं ियमाणं महिष णा ।


ितता वायभु ेण िवािमेण धीमता ॥ ०१६ ॥

ितगृ ततो धमथ ैवों तथा नवम ।्


ु ीतोऽि िवष तम
भा ु ा स मिु नगतः ॥ ०१७ ॥

भावादपगतो ाणमपु ागतः ।


धम वचनाीतो िवािमदाभवत ् ॥ ०१८ ॥

िवािम ु िश गालव तपिनः ।


श ु
ु षू या च भा च ीितमािनवाच तम ् ॥ ०१९ ॥


अनातो मया व यथे ं ग गालव ॥ ०१९ ॥

इः ु दं गालवो मिु नसमम ।्


ु वाचे
ु ु
ीतो मधरया वाचा िवािमं महाितम ् ॥ ०२० ॥


दिणां कां यािम भवते गकम िण ।
दिणािभपेत ं िह कम िसित मानवम ् ॥ ०२१ ॥
अाय १०५ ३७९


दिणानां िह सृानामपवगण भते ।
ग तफ ु लं सिदिणा शािते ॥ ०२२ ॥

िकमाहरािम गवु थ वीत ु भगवािनित ॥ ०२२ ॥

जानमान ु भगवाितः श
ु षू णेन च ।
िवािममसकृ  गेचोदयत ् ॥ ०२३ ॥

असकृ  गेित िवािमेण भािषतः ।


िकं ददानीित बशो गालवः भाषत ॥ ०२४ ॥

िनबत ु बशो गालव तपिनः ।


िकिदागतसंरो िवािमोऽवीिददम ् ॥ ०२५ ॥

एकतःयामकणानां शताौ दद मे ।


ु ाणां ग गालव मािचरम ् ॥ ०२६ ॥
हयानां चश

अाय १०५
नारद उवाच ॥

ु दा तेन िवािमेण धीमता ।


एवम
नाे न शेत े नाहारं कुते गालवदा ॥ ००१ ॥

गिभूतो हिरणिाशोकपरायणः ।
ु ॥ ००२ ॥
शोचमानोऽितमां स दमान मना
३८० भगवानपव

कुतः पािन
ु िमािण कुतोऽथाः सयः कुतः ।
हयानां चश ु ाणां शताौ कुतो मम ॥ ००३ ॥

कुतो मे भोजना सखा


ु कुत मे ।
ा मे जीिवतािप िछा िकं जीिवतेन मे ॥ ००४ ॥

अहं पारं समु  पृिथा वा परं परात ।्


गाानं िवम ु ािम िकं फलं जीिवतेन मे ॥ ००५ ॥

अधनाकृ ताथ   िविवध ैः फलैः ।


ऋणं धारयमाण कुतः सखमनीहया
ु ॥ ००६ ॥

ु कृ ा णयमीितम ।्
ु िह धनं भा
सदां
ितकतमु श जीिवतारणं वरम ् ॥ ००७ ॥

ु किरेित कत ं तदकुवतः ।


ित
िमावचनदध इापूत णयित ॥ ००८ ॥

न पमनृताि नानृताि संतितः ।


नानृतािधपं च कुत एव गितः शभु ा ॥ ००९ ॥

कुतः कृ त यशः कुतः ानं कुतः सखम ु ।्


अेयः कृ तो िह कृ ते नाि िनृ ितः ॥ ०१० ॥

न जीवधनः पापः कुतः पाप तणम ।्


पापो वु मवाोित िवनाशं नाशयृ तम ् ॥ ०११ ॥

सोऽहं पापः कृ त कृ पणानृतोऽिप च ।


ु ः कृ तकायः संरोिम न भािषतम ् ॥ ०१२ ॥
गरोय


सोऽहं ाणािमोािम कृ ा यमनमम ् ॥ ०१२ ॥
अाय १०६ ३८१

अथ ना न मया कािचृ तपूवा िदवौकसाम ।्


मानयि च मां सव िदशा यसंरे ॥ ०१३ ॥

ु ेरम ।्
ु ं देव ं िभवन
अहं त ु िवबधे
िव ं ु गाहं कृ ं गितं गितमतां वरम ् ॥ ०१४ ॥

भोगा यािते ा सवारास ु ।्


ु रान
यतो िु मािम महायोिगनमयम ् ॥ ०१५ ॥

एवमु े सखा त गडो िवनताजः ।


दशयामास तं ाह संः ियकाया ॥ ०१६ ॥


सवाम ु च मतः सत
मतः सदां ु ।्
ईितेनािभलाषेण योो िवभवे सित ॥ ०१७ ॥

िवभवाि मे िव वासवावरजो िज ।


ु दथ च कृ तः काम तेन मे ॥ ०१८ ॥
 
पूवम

स भवान ेत ु गाव निये ां यथासखमु ।्


देश ं पारं पृिथा वा ग गालव मािचरम ् ॥ ०१९ ॥

अाय १०६
ु उवाच ॥
सपण


अनिशोऽि देवने गालवाातयोिनना ।
ु यािम ु ं थमतो िदशम ् ॥ ००१ ॥
ूिह कामनसं
३८२ भगवानपव

पूवा वा दिणां वाहमथ वा पिमां िदशम ।्


उरां वा िजे कुतो गािम गालव ॥ ००२ ॥

यामदु यते पूव सवलोकभावनः ।


सिवता य संायां साानां वतत े तपः ॥ ००३ ॥

यां पूव मितजाता यया ािमदं जगत ।्


चषु ी य धम य च ैष ितितः ॥ ००४ ॥

तं यतोमखु ैह ं सप ते सवतोिदशम ।्


एतारं िजे िदवस तथानः ॥ ००५ ॥

य पूव सूता वै दााययः जाः ियः ।


यां िदिश वृा कयपासंभवाः ॥ ००६ ॥


यतोमूला सराणां ीय शोऽिषत ।

सरराे ै ा तपितम ् ॥ ००७ ॥
न िवष देव

एताारणाूव ु
 षे ा िदगते ।
याूवत रे काले पूवम ु
 षे ावृता सरैः ॥ ००८ ॥

अत एव च पूवष ां पूवामाशामवेताम ।्
पूवक ु
 ायािण कायािण दैवािन सखमीता ॥ ००९ ॥

अ वेदागौ पूव भगवा.ोकभावनः ।


अैवोा सिवासीािवी वािदष ु ॥ ०१० ॥

 यजूिं ष िजसम ।
अ दािन सूयण
अ लवरैः सोमः सरैु ः तषु ु पीयते ॥ ०११ ॥
अाय १०७ ३८३

अ तृा तवहाः ां योिनमपु भते


ु ।
अ पातालमाि वणः ियमाप च ॥ ०१२ ॥

अ पूव विस पौराण िजष भ ।


सूित ैव िता च िनधनं च काशते ॥ ०१३ ॥

ओारा जाये सूतयो दशतीदश ।


िपबि मनु यो य हिवधान े  सोमपाः ॥ ०१४ ॥

ोिता य बहवो वराहाा मृगा वन े ।


शे ण य भागाथ दैवतेष ु किताः ॥ ०१५ ॥


अािहताः कृ ता मानषाास ु ये ।
रा
उदयंाि सवा ै ोधाि िवभावसःु ॥ ०१६ ॥

एतारं िलोक ग च सख ु च।


एष पूव िदशाभागो िवशावैन ं यदीिस ॥ ०१७ ॥

ियं काय िह मे त याि वचने ितः ।


ूिह गालव याािम ण ु चापरां िदशम ् ॥ ०१८ ॥

अाय १०७
ु उवाच ॥
सपण

इयं िववता पूव ौतेन िविधना िकल ।


ु दिणा दा दिणेते
गरवे ु ऽथ िदक ् ॥ ००१ ॥
३८४ भगवानपव

अ लोकया िपतृपः ितितः ।


अोपानां देवानां िनवासः ूयते िज ॥ ००२ ॥

अ िवे सदा देवाः िपतृिभः साधमासते ।



इमानाः  लोके ष ु संााभागताम ् ॥ ००३ ॥

एतितीयं धम ारमाचते िज ।


िु टशो लवशा गयते कालिनयः ॥ ००४ ॥

अ देवष यो िनं िपतृलोकष यथा ।


तथा राजष यः सव िनवसि गतथाः ॥ ००५ ॥

अ धम सं च कम चा िनशाते ।


गितरेषा िजे कमणाावसािदनः ॥ ००६ ॥

एषा िदा िजे यां सवः ितपते ।


ु तेन न गते ॥ ००७ ॥
वृता नवबोधेन सखं

न ैतानां सहािण ब िजष भ ।


सृािन ितकू लािन ाकृ तािभः ॥ ००८ ॥

अ मरकुेष ु िविषसदन ेष ु च ।

गवा गाि गाथा वै िचबिहरा िज ॥ ००९ ॥

ु ा गीतािन रैवतः ।
अ सामािन गाथािभः 
गतदारो गतामाो गतराो वनं गतः ॥ ०१० ॥

अ साविणना च ैव यवीताजेन च ।
मयादा ािपता ां सूय नाितवतत े ॥ ०११ ॥

अ रासराजेन पौलेन महाना ।


अाय १०७ ३८५

रावणेन तपीा सरेु ोऽमरता वृता ॥ ०१२ ॥

अ वृने वृोऽिप शशु मीियवान ।्


ु ि पधा ॥ ०१३ ॥
अ सवासवः ााः पनग

अ ृ तकमाणो नराः पि गालव ।


अ वैतरणी नाम नदी िवतरण ैवृत ा ॥ ०१४ ॥


अ गा सखां ःखां पते ॥ ०१४ ॥

ु पयः ।
अावृो िदनकरः रते सरसं
ु ज
काां चासा धािनां िहमम ु ॥ ०१५ ॥
ृ ते पनः

ु धु ातः पिरिचयन ।्


अाहं गालव परा

लवामानौ ौ बृहौ गजकपौ ॥ ०१६ ॥

अ शधनना ु म सूयाातो महानृिषः ।


िवय किपलं देव ं येनााः सगराजाः ॥ ०१७ ॥

अ िसाः िशवा नाम ाणा वेदपारगाः ।


अधी सिखलाेदानालभे यमयम ् ॥ ०१८ ॥

अ भोगवती नाम परी ु


ु वासिकपािलता ।
तके ण च नागेन तथ ैवैरावतेन च ॥ ०१९ ॥

अ िनयाणकालेष ु तमः संाते महत ।्


अभे ं भारेणािप यं वा कृ वना ॥ ०२० ॥

एष तािप ते मागः पिरताप गालव ।


ूिह मे यिद गं तीच ण ु वा मम ॥ ०२१ ॥
३८६ भगवानपव

अाय १०८
ु उवाच ॥
सपण

इयं िददियता राो वण त ु गोपतेः ।


सदा सिललराज िता चािदरेव च ॥ ००१ ॥

अ पादहः सूय िवसजयित भाः यम ।्


पिमेिभिवाता िदिगयं िजसम ॥ ००२ ॥

ु ।
यादसाम राेन सिलल च गये
कयपो भगवाेवो वणं ाषेचयत ् ॥ ००३ ॥

अ पीा समाै वण रसां ु षट ् ।


ु ादौ तिमहा ॥ ००४ ॥
जायते तणः सोमः श

अ पाृ ता दैा वायनु ा संयतादा ।


िनःसो महानाग ैरिदताः सषु पु ि
ु ज ॥ ००५ ॥

अ सूय णियनं ितगृाित पवतः ।


अो नाम यतः संा पिमा ितसप ित ॥ ००६ ॥

अतो राि िना च िनगता िदवसये ।


जायते जीवलोक हतमु धिमवायषु ः ॥ ००७ ॥


अ देव िदितं सामासवधािरणीम ।्
िवगभामकरोो य जातो मणः ॥ ००८ ॥
अाय १०८ ३८७

अ मूलं िहमवतो मरं याित शातम ।्


अिप वष सहेण न चााोऽिधगते ॥ ००९ ॥

अ कानशैल कानावु ह च ।

उदधेीरमासा सरिभः रते पयः ॥ ०१० ॥

अ मे समु  कबः ितयते ।


  सोमसूय िजघांसतः ॥ ०११ ॥
भानोः सूयक

ु िशरसोऽ हिररोः गायतः ।


सवण
ु िनः ॥ ०१२ ॥
अयामेय ूयते िवपलो

अ जवती नाम कुमारी हिरमेधसः ।


 शासनात ् ॥ ०१३ ॥
आकाशे ित ितेित तौ सूय

ु था विरापः खं च ैव गालव ।
अ वाय
ु ित ॥ ०१४ ॥
आिकं च ैव न ैशं च ःखश िवम

 ितयगावतत े गितः ॥ ०१४ ॥


अतः भृित सूय

अ ोतिष सवािण िवशािदमडलम ।्


ु ॥ ०१५ ॥
अािवंशितरां च च सह भानना

ु सूयाोमसंयोगयोगतः ॥ ०१५ ॥
िनति पनः

अ िनं वीनां भवः सागरोदयः ।


अ लोकयापिि वणायाः ॥ ०१६ ॥

अ पगराजान िनवेशनम ।्

अनािदिनधना िवोः ानमनमम ् ॥ ०१७ ॥
३८८ भगवानपव

अानलसखािप पवन िनवेशनम ।्


महषः कयपा मारीच िनवेशनम ् ॥ ०१८ ॥

एष ते पिमो माग िदारेण कीिततः ।


ूिह गालव गावो बिःु का िजसम ॥ ०१९ ॥

अाय १०९
ु उवाच ॥
सपण

याायत े पापाािःेयसोऽते ु ।
ताारणफलारेते ु बधु ैः ॥ ००१ ॥

उर िहरय पिरवाप गालव ।


मागः पिमपूवाां िदां वै ममः ृतः ॥ ००२ ॥

ु रायां िजष भ ।
अां िदिश विरायाम
नासौो नािवधेयाा नाध वसते जनः ॥ ००३ ॥

अ नारायणः कृ ो िज ु ैव नरोमः ।


बदयामामपदे तथा ा च शातः ॥ ००४ ॥

अ वै िहमवृ े िनमाे महेरः ।


अ राेन िवाणां चमाािषत ॥ ००५ ॥

अ गां महादेवः पत गगनातु ाम ।्


ितगृ ददौ लोके मानषेु िवम ॥ ००६ ॥
अाय १०९ ३८९

अ देा तपं महेरपरीया ।


अ काम रोष शैलोमा च संबभःु ॥ ००७ ॥

अ रासयाणां गवाणां च गालव ।


आिधपेन कै लासे धनदोऽिभषेिचतः ॥ ००८ ॥

अ च ैरथं रम वैखानसामः ।


अ मािकनी च ैव मर िजष भ ॥ ००९ ॥

अ सौगिकवनं न ैत ैरिभरते ।


शालं कदलीम संतानका नगाः ॥ ०१० ॥

अ संयमिनानां िसानां ैरचािरणाम ।्



िवमानानपािण कामभोयािन गालव ॥ ०११ ॥

अ ते ऋषयः स देवी चाती तथा ।


अ ितित वै ाितराा उदयः ृतः ॥ ०१२ ॥

अ यं समा वु ं ाता िपतामहः ।


ोतिष चसूय च पिरवति िनशः ॥ ०१३ ॥

अ गायिकाारं रि िजसमाः ।


धामा नाम महाानो मनु यः सवािदनः ॥ ०१४ ॥

न तेषां ायते सूितनाकृितन  तपितम ।्


पिरवतसहािण कामभोयािन गालव ॥ ०१५ ॥

यथा यथा िवशित तारतरं नरः ।


तथा तथा िजे िवलीयित गालव ॥ ०१६ ॥
३९० भगवानपव

न ते निचदेन गतपूव िजष भ ।


ऋते नारायणं देव ं नरं वा िजमु यम ् ॥ ०१७ ॥

अ कै लासिमंु ानमैलिवल तत ।्

अ िवभा नाम जिरेऽरसो दश ॥ ०१८ ॥

अ िवपु दं नाम मता िवनु ा कृ तम ।्


ु िदशमाितम ् ॥ ०१९ ॥
िलोकिवमे रां

अ राा मेन येन ें िजोम ।


उशीरबीजे िवष य जाूनदं सरः ॥ ०२० ॥

जीमूता िवषपते महानः ।


ु िवमलः कमलाकरः ॥ ०२१ ॥
सााैमवतः पयो

ाणेष ु च यृ ं ं कृ ा धनं महत ।्


वे वनं महिष ः स ज ैमूत ं तनं ततः ॥ ०२२ ॥

अ िनं िदशापालाः सायं ातिजष भ ।


क काय िकिमित वै पिरोशि गालव ॥ ०२३ ॥

ु ैर ैिदगरा
एवमेषा िजे गण ु ।
उरेित पिराता सवकमस ु चोरा ॥ ०२४ ॥

एता िवरशात तव सीितता िदशः ।



चतः मयोगेन कामाशां गिमिस ॥ ०२५ ॥

उतोऽहं िजे तव दशियत ं ु िदशः ।


पृिथव चािखलां ंादारोह मां िज ॥ ०२६ ॥
अाय ११० ३९१

अाय ११०
गालव उवाच ॥

गजगे ु ारे सपण


ु िवनताज ।
 य धम चषु ी ॥ ००१ ॥
नय मां ता पूवण

 ते ां िदशं ग या पूव पिरकीितता ।


पूवम
दैवतानां िह सांिनम कीिततवानिस ॥ ००२ ॥

अ सं च धम या सकीिततः ।


इेय ं त ु समाग ं ु सम ैदवत ैरहम ् ॥ ००३ ॥


भूय तारा ु ॥ ००३ ॥
िु मेयमणानज

नारद उवाच ॥


तमाह िवनतासूनरारोहे ित वै िजम ।्
आरोहाथ स मिु नगडं गालवदा ॥ ००४ ॥

गालव उवाच ॥

ममाण ते पं यते पगाशन ।


भारेव पूवाे सहांशोिववतः ॥ ००५ ॥

पवातणु ानां वृाणामनगािमनाम


ु ।्
ितानािमव समं पयामीह गितं खग ॥ ००६ ॥

ससागरवनामवु  सशैलवनकाननाम ।्
३९२ भगवानपव

आकष िव चाभािस पवातेन खेचर ॥ ००७ ॥

समीननागनं च खिमवारोते जलम ।्


वायनु ा च ैव महता पवातेन चािनशम ् ॥ ००८ ॥

ु पाननाांििममांििमिलान ।्
त

नागां नरवां पयािथतािनव ॥ ००९ ॥

महाणव च रवैः ोे मे बिधरीकृ ते ।


न णोिम न पयािम नानो वेि कारणम ् ॥ ०१० ॥

शन ैः साध ु भवाात ु हामनरन


ु ।्
न यते रिवात न िदशो न च खं खग ॥ ०११ ॥

तम एव त ु पयािम शरीरं ते न लये ।


मणीव जाौ पयािम चषु ी तेऽहमडज ॥ ०१२ ॥

शरीरे त ु न पयािम तव च ैवान ह ।


पदे पदे त ु पयािम सिललादिमिु तम ् ॥ ०१३ ॥

ु ।
स मे िनवा सहसा चषु ी शाते पनः
तिवत महाालो गतो िवनताज ॥ ०१४ ॥

न मे योजनं िकिमन े पगाशन ।


संिनवत महावेग न वेग ं िवषहािम ते ॥ ०१५ ॥

ु संतु ानीह शताौ िह वािजनाम ।्


गरवे
ु ाणां चवचसाम ् ॥ ०१६ ॥
एकतःयामकणानां श

तेषां च ैवापवगाय माग पयािम नाडज ।


ततोऽयं जीिवतागे ो माग मयानः ॥ ०१७ ॥
अाय १११ ३९३

ु ।्
न ैव मेऽि धनं िकि धन ेनाितः सत
न चाथनािप महता शमेतपोिहतमु ् ॥ ०१८ ॥

नारद उवाच ॥

एवं ब च दीनं च वु ाणं गालवं तदा ।



वाच जेव हसिनताजः ॥ ०१९ ॥

नाितोऽिस िवष योऽऽानं ुिमिस ।


न चािप कृ िमः कालः कालो िह परमेरः ॥ ०२० ॥

 वे हे भवता नािभचोिदतः ।
िकमहं पूवम
उपायोऽ महानि येन ैतपपते ॥ ०२१ ॥

तदेष ऋषभो नाम पवतः सागरोरिस ।


अ िव भाु च िनविताव गालव ॥ ०२२ ॥

अाय १११
नारद उवाच ॥

ऋषभ ततः े िनप िजपिणौ ।


शािडल ाण त दशाते तपोिताम ् ॥ ००१ ॥

ु  ु गालवािभपू ताम ।्
अिभवा सपण
तया च ागतेनोौ िवरे संिनषीदतःु ॥ ००२ ॥
३९४ भगवानपव

िसमं तया िं बिलमोपबृिं हतम ।्


भा ु ौ भूमौ सौ
ु तृावभ ु तावमोिहतौ ॥ ००३ ॥


मु ताितब ु सपण
ु गमन ेया ।
अथ तनूजामाानं दशे खगः ॥ ००४ ॥

ु पादाितः खगः ।
मांसिपडोपमोऽभू मख
गालवं तथा ा िवषणः पयप
ृ त ॥ ००५ ॥

िकिमदं भवता ािमहागमनजं फलम ।्


वासोऽयिमह कालं त ु िकयं नौ भिवित ॥ ००६ ॥

िकं न ु ते मनसा ातमशभु ं धमषणम ।्


न यं भवतः ो िभचारो भिवित ॥ ००७ ॥


सपणऽथावीिं ातं वै मया िज ।
इमां िसािमतो नेत ं ु त य जापितः ॥ ००८ ॥

य देवो महादेवो य िवःु सनातनः ।


य धम य तेय ं िनवसेिदित ॥ ००९ ॥

सोऽहं भगवत याचे णतः ियकाया ।


मय ैताम ातं मनसा शोचता िकल ॥ ०१० ॥

तदेव ं बमानाे मयेहानीितं कृ तम ।्


सकृु तं ृ तं वा ं माहाामहु िस ॥ ०११ ॥

ु पतगेिजष भौ ।
सा तौ तदावीा

न भेतं सपणऽिस ु ज संमम ् ॥ ०१२ ॥
सपण

िनिताि या व न च िनां माहम ।्


अाय १११ ३९५

लोके ः स पिरयेो मां िनेत पापकृ त ् ॥ ०१३ ॥

हीनयालण ैः सवथािनितया मया ।


ु मा ॥ ०१४ ॥
आचारं ितगृा िसिः ाेयम

आचाराभते धममाचाराभते धनम ।्


आचाराियमाोित आचारो हलणम ् ॥ ०१५ ॥

ु गपते यथे ं गतािमतः ।


तदाय
न च ते गहणीयािप गिहताः ियः िचत ् ॥ ०१६ ॥

भिवतािस यथापूव बलवीयसमितः ।


बभूवतु त पौ िवणवरौ ॥ ०१७ ॥


अनात शािडा यथागतमपु ागमत ।्

न ैव चासादयामास तथापांरमान ् ॥ ०१८ ॥

िवािमोऽथ तं ा गालवं चािन ितम ।्


उवाच वदतां ेो वैनतेय संिनधौ ॥ ०१९ ॥

यया यमेवाथ ः ितातो मम िज ।


त कालोऽपवग यथा वा मते भवान ् ॥ ०२० ॥

तीिाहं कालमेतावं तथा परम ।्


यथा संिसते िव स माग ु िनशताम ् ॥ ०२१ ॥


सपणऽथावीीनं गालवं भृशःिखतम ।्
ं खिदान मे िवािमो यवान ् ॥ ०२२ ॥

तदाग िजे मियाव गालव ।


ु शं कृ मथ यािसतमु ् ॥ ०२३ ॥
नादा गरवे
३९६ भगवानपव

अाय ११२
नारद उवाच ॥

अथाह गालवं दीनं सपण ु ः पततां वरः ।


िनिमत ं विना भूमौ वायनु ा वैिधतं तथा ॥ ००१ ॥

यािरमयं सव िहरयं तेन चोते ॥ ००१ ॥

धे धारयते चेदमेताारणानम ।्


तदेतिष ु लोके ष ु धनं ितित शातम ् ॥ ००२ ॥

िनं ोपदाां च श ु े धनपतौ तथा ।


ु ः समादे श
मने ु िािजत ं धनम ् ॥ ००३ ॥

ु ै रते धनदेन च ।
अज ैकपादिहब

एवं न शते लमलं िजष भ ॥ ००४ ॥

ऋते च धनमानां नावाििवते तव ।


अथ याचा राजानं किाजिष वंशजम ् ॥ ००५ ॥

अपी राजा पौराि यो नौ कुयाृतािथ नौ ॥ ००५ ॥

अि सोमावाये मे जातः किृपः सखा ।


ु ॥ ००६ ॥
अिभगावहे तं वै ताि िवभवो भिव

ययाितनाम राजिष नाषः सिवमः ।


अाय ११२ ३९७

स दाित मया चोो भवता चािथ तः यम ् ॥ ००७ ॥


िवभवा समहानासीनपते िरव ।
एवं स त ु धनं िवाान ेन ैव शोधयत ् ॥ ००८ ॥

तथा तौ कथयौ च िचयौ च यमम ।्



ितान े नरपितं ययाितं पितौ ॥ ००९ ॥

ितगृ च सारमघािदं भोजनं वरम ।्


पृागमन े हेतमु वु ाच िवनतासतः
ु ॥ ०१० ॥

अयं मे नाष सखा गालवपसो िनिधः ।


िवािम िशोऽभूषाययतु शो नृप ॥ ०११ ॥


सोऽयं तेनानात उपकारेया िजः ।

तमाह भगवाां ते ददािन गदिणाम ् ॥ ०१२ ॥

असकृ ेन चोे न िकिदागतमनाु ।


अयम ु ः येित जानता िवभवं लघ ु ॥ ०१३ ॥

एकतःयामकणानां श ु जनाम ।्
ु ाणां श
अौ शतािन मे देिह हयानां चवचसाम ् ॥ ०१४ ॥

गवु थ दीयतामेष यिद गालव मसे ।


इेवमाह सोधो िवािमपोधनः ॥ ०१५ ॥

सोऽयं शोके न महता तमानो िजष भः ।


अशः ितकत ु तवं शरणं गतः ॥ ०१६ ॥

ितगृ नरा ो िभां गतथः ।


ु चिरित महपः ॥ ०१७ ॥
कृ ापवग गरवे
३९८ भगवानपव

तपसः संिवभागेन भवमिप योते ।


ेन राजिष तपसा पूण ां पूरियित ॥ ०१८ ॥

यावि रोमािण हये भवि िह नरेर ।



तावतो वािजदा लोकाावि महीपते ॥ ०१९ ॥

पां ितहायं दात ं ु पां तथा भवान ।्


शे ीरिमवासं भवेतथोपमम ् ॥ ०२० ॥

अाय ११३
नारद उवाच ॥

एवम ु ः सपण
ु न तं वचनम ु मम ।्
ु पनः
िवमृयाविहतो राजा िनि च पनः ु ॥ ००१ ॥

या तसु हाणां दाता दानपितः भःु ।


ययाितवकाशीश इदं वचनमवीत ् ॥ ००२ ॥

ा ियसखं ता गालवं च िजष भम ।्


िनदशन ं च तपसो िभां ाां च कीितताम ् ॥ ००३ ॥

अती च नृपानानािदकुलसंभवान ।्

मकाशमनाावे ु
तौ बिमवे
 च ॥ ००४ ॥

अ मे सफलं ज तािरतं चा मे कुलम ।्


अायं तािरतो देशो मम ता यानघ ॥ ००५ ॥
अाय ११३ ३९९

वुिमािम त ु सखे यथा जानािस मां परा


ु ।
न तथा िववानि ीणं िवं िह मे सखे ॥ ००६ ॥

न च शोऽि ते कत ु मोघमागमनं खग ।


ु हे ॥ ००७ ॥
न चाशाम िवषिवतथां कतमु 

त ु दाािम यायिमदं संपादियित ।


अिभग हताशो िह िनवृो दहते कुलम ् ॥ ००८ ॥

ु ते ।
नातः परं वैनतेय िकिािपम
यथाशानाशनं लोके देिह नाीित वा वचः ॥ ००९ ॥

हताशो कृ ताथ ः सतः संभािवतो नरः ।


िहनि त पांु  पौांाकुवतोऽिथ नाम ् ॥ ०१० ॥

तातण ु ा वंशानां ापियी सता


ु मम ।
ु ता
इयं सरस ु सवधमपचाियनी ॥ ०११ ॥


सदा देवमनाणामस ु
राणां च गालव ।
ु मे ितगृताम ् ॥ ०१२ ॥
कािता पतो बाला सता

अाः श ु ं दाि नृपा रामिप वु म ।्


ु यामकणानां हयानां े चतःु शते ॥ ०१३ ॥
िकं पनः

स भवाितगृात ु ममेमां माधव सताम


ु ।्
अहं दौिहवाां वै वर एष मम भो ॥ ०१४ ॥

ितगृ च तां कां गालवः सह पिणा ।


ु ाव इा
पन ु ते सह कया ॥ ०१५ ॥
४०० भगवानपव

उपलिमदं ारमानािमित चाडजः ।


उा गालवमापृ जगाम भवनं कम ् ॥ ०१६ ॥

गते पतगराजे त ु गालवः सह कया ।


ु तोऽगमत ् ॥ ०१७ ॥
िचयानः मं दान े राां वै श

सोऽगनसेाकं ु हय ं राजसमम ।्


अयोायां महावीय चतरु बलाितम ् ॥ ०१८ ॥

कोशधाबलोपेत ं ियपौरं िजियम ।्


जािभकामं शां कुवाण ं तप उमम ् ॥ ०१९ ॥

तमपु ाग िवः स हय ं गालवोऽवीत ।्


केय ं मम राजे सवैः कुलविधनी ॥ ०२० ॥

इयं शु े न भायाथ  हय ितगृताम ।्


शु ं ते कीतियािम तुा संधायताम ् ॥ ०२१ ॥

अाय ११४
नारद उवाच ॥

हयवीाजा िविच बधा ततः ।


ु ं च िनः जाहेतोनृपोमः
दीघम  ॥ ००१ ॥

ू ता ष  सूा सूषे ु सस ु ।


उतेष
गीरा िष ु गीरेियं रा च पस ु ॥ ००२ ॥
अाय ११४ ४०१


बदेवासरालोका बगवदशना ।
बलणसंपा बसवधािरणी ॥ ००३ ॥

समथय ं जनियत ं ु चवितनमाजम ।्


ु ं िजे समी िवभवं मम ॥ ००४ ॥
ूिह श

गालव उवाच ॥

एकतःयामकणानां शताौ दद मे ।


ु ाणां देशजानां वपताम
हयानां चश ु ् ॥ ००५ ॥


ततव भिवीयं पाणां जननी शभु ा ।
अरणीव ताशानां योिनरायतलोचना ॥ ००६ ॥

नारद उवाच ॥

एतुा वचो राजा हयः काममोिहतः ।


उवाच गालवं दीनो राजिष िषसमम ् ॥ ००७ ॥

े मे शते संिनिहते हयानां यिधाव ।


एाः शतशे चरि मम वािजनः ॥ ००८ ॥

सोऽहमेकमपं वै जनियािम गालव ।


अामेत ं भवाामं संपादयत ु मे वरम ् ॥ ००९ ॥

एतुा त ु सा का गालवं वामवीत ।्


मम दो वरः किे निचवािदना ॥ ०१० ॥

सूे सूे क ैव ं भिविस ।


स ं दद मां राे ितगृ हयोमान ् ॥ ०११ ॥
४०२ भगवानपव

ु 
े ो िह चत
नृप  े पूणाौ शतािन वै ।
भिवि तथा पा ु मम चार एव च ॥ ०१२ ॥

ियतां मम संहारो गवु थ िजसम ।


एषा तावम ा यथा वा मसे िज ॥ ०१३ ॥

एवमु  ु स मिु नः कया गालवदा ।


हय ं पृिथवीपालिमदं वचनमवीत ् ॥ ०१४ ॥

इयं का नरे हय ितगृताम ।्


ु  जनयैकमाजम ् ॥ ०१५ ॥
चतभु ागने श

ितगृ स तां कां गालवं ितन च ।



समये देशकाले च लवातमीितम ् ॥ ०१६ ॥


ततो वसमना नाम वसोु वसमरः
ु ।

वसो ु
नरपितः स बभूव वसदः ॥ ०१७ ॥


अथ काले पनधमाालवः ु
पितः ।
उपस चोवाच हय ं ीितमानसम ् ॥ ०१८ ॥

ु ऽयं बालभारसंिनभः ।
जातो नृप सते
कालो ग ं ु नरे िभाथ मपरं नृपम ् ॥ ०१९ ॥

हयः सवचन े ितः िा च पौषे ।


ु ॥ ०२० ॥
लभायानां च ददौ माधव पनः


माधवी च पनदां पिर नृपियम ।्
कुमारी कामतो भूा गालवं पृतोऽगात ् ॥ ०२१ ॥
अाय ११५ ४०३


ेव तावि ु हया इवािजः ।

ययौ कया साध िदवोदासं जेरम ॥ ०२२ ॥

अाय ११५
गालव उवाच ॥

महावीय महीपालः काशीनामीरः भःु ।


िदवोदास इित ातो भ ैमसेिनन रािधपः ॥ ००१ ॥

त गावहे भे शन ैराग मा शच ु ः।


ु ः स ैव जन ेरः ॥ ००२ ॥
धािमकः संयमे य

नारद उवाच ॥

तमपु ाग स मिु नायतेन सृ तः ।


गालवः सवाथ तं नृप ं चोदयत ् ॥ ००३ ॥

िदवोदास उवाच ॥

तु मेतया पूव िकम ु ा िवरं िज ।


काितो िह मय ैषोऽथ ः ु तै िजसम ॥ ००४ ॥

एत मे बमतं यृ नरािधपान ।्


मामेवमपु यातोऽिस भािव च ैतदसंशयम ् ॥ ००५ ॥

स एव िवभवोऽाकमानामिप गालव ।
४०४ भगवानपव

अहमेकमेवाां जनियािम पािथ वम ् ॥ ००६ ॥

नारद उवाच ॥

तथेाु िजेः ादाां महीपतेः ।


िविधपूव च तां राजा कां ितगृहीतवान ् ॥ ००७ ॥

रेम े स तां राजिष ः भावां यथा रिवः ।


ाहायां च यथा वियथा शां स वासवः ॥ ००८ ॥

यथा च रोिहयां यथा धूमोणया यमः ।


वण यथा गौया यथा चा धन ेरः ॥ ००९ ॥

यथा नारायणो लां जाां च यथोदिधः ।


यथा  ायां यथा वेां िपतामहः ॥ ०१० ॥

अयां च वािसो विसामालया ।



वन सकायां ु
पलः संया यथा ॥ ०११ ॥

अगािप वैदा सािवां सवाथा ।


यथा भृगःु पलोमायामिदां
ु कयपो यथा ॥ ०१२ ॥

ु ायां यथाचको हैमवां च कौिशकः ।


रेणक
बृहित तारायां श ु  शतपवया ॥ ०१३ ॥


यथा भूां भूिमपितवयां च परवाः ।
ऋचीकः सवां च सरां यथा मनःु ॥ ०१४ ॥

तथा त ु रममाण िदवोदास भूपतेः ।


ु कं तदनम ् ॥ ०१५ ॥
माधवी जनयामास पमे
अाय ११६ ४०५

अथाजगाम भगवािवोदासं स गालवः ।


ु वचनं चेदमवीत ् ॥ ०१६ ॥
समये समनाे

िनयातयत ु मे कां भवांि ु वािजनः ।


यावद गािम श ु ाथ पृिथवीपते ॥ ०१७ ॥

िदवोदासोऽथ धमाा समये गालव ताम ।्


कां िनयातयामास ितः से महीपितः ॥ ०१८ ॥

अाय ११६
नारद उवाच ॥

तथ ैव सा ियं ा का भूा यशिनी ।


माधवी गालवं िवमयासरा ॥ ००१ ॥

गालवो िवमृशेव कायगतमानसः ।


जगाम भोजनगरं मु ौशीनरं नृपम ् ॥ ००२ ॥

तमवु ाचाथ गा स नृपितं सिवमम ।्


इयं का सतौु ौ ते जनियित पािथ वौ ॥ ००३ ॥

अां भवानवााथ भिवता े चेह च ।


ु नृप ॥ ००४ ॥
सोमाक ितसाशौ जनिया सतौ

ु ं त ु सवधम हयानां चवचसाम ।्


श
एकतःयामकणानां देय ं मं चतःु शतम ् ॥ ००५ ॥
४०६ भगवानपव

गवु थऽयं समारो न हय ैः कृ मि मे ।


यिद शं महाराज ियतां मा िवचायताम ् ॥ ००६ ॥

ु जनय पािथ व ।
अनपोऽिस राजष पौ
िपतॄु वेन माानं च ैव तारय ॥ ००७ ॥


न पफलभोा िह राजष पाते िदवः ।
न याित नरकं घोरं य गनाजाः ॥ ००८ ॥

एता िविवधं ु ा गालवभािषतम ।्


उशीनरः ितवचो ददौ त नरािधपः ॥ ००९ ॥

तु वानि ते वां यथा वदिस गालव ।


िविध ु बलवावणं िह मनो मम ॥ ०१० ॥

शते े त ु ममाानामीशानां िजोम ।



इतरेषां सहािण सबिन चरि मे ॥ ०११ ॥

अहमेकमेवाां जनियािम गालव ।


पंु िज गतं माग गिमािम परैरहम ् ॥ ०१२ ॥

मूने ािप समं कुया तवाहं िजसम ।


पौरजानपदाथ त ु ममाथ नाभोगतः ॥ ०१३ ॥

कामतो िह धनं राजा पारं यः यित ।


न स धमण धमाते ु यशसा न च ॥ ०१४ ॥

सोऽहं ितहीािम ददाेतां भवाम ।


कुमार देवगभाभामेकपभवाय
ु मे ॥ ०१५ ॥

ु वं नरािधपम ।्
तथा त ु बकाणम
अाय ११७ ४०७

उशीनरं िजेो गालवः पूजयत ् ॥ ०१६ ॥

उशीनरं िता गालवः ययौ वनम ।्


ु इव ियम ् ॥ ०१७ ॥
रेम े स तां समासा कृ तपय

करेष ु च शैलानां नदीनां िनझरषे ु च ।


उान ेष ु िविचेष ु वन ेषूपवनेष ु च ॥ ०१८ ॥

हष ु रमणीयेष ु ासादिशखरेष ु च ।


वातायनिवमानेष ु तथा गभगहृ षे ु च ॥ ०१९ ॥

ततोऽ समये जे पोु बालरिवभः ।


िशिबनाािभिवातो यः स पािथ वसमः ॥ ०२० ॥

उपाय स तं िवो गालवः ितगृ च ।


कां यातां राजवािनताजम ् ॥ ०२१ ॥

अाय ११७
नारद उवाच ॥

गालवं वैनतेयोऽथ हसिदमवीत ।्


िदा कृ ताथ पयािम भविमह वै िज ॥ ००१ ॥

गालव ु वचः  ु ा वैनतेयने भािषतम ।्


चतभु ागाविशं तदाचौ कायम िह ॥ ००२ ॥

ु वीदेन ं गालवं पततां वरः ।


सपण
४०८ भगवानपव

ये न कतो न ैष संपते तव ॥ ००३ ॥

ु िह ककुे वै गाधेः सवत सताम


परा ु ।्
भायाथऽ वरयामृचीकेन भािषतः ॥ ००४ ॥

एकतःयामकणानां हयानां चवचसाम ।्


भगवीयतां मं सहिमित गालव ॥ ००५ ॥

ऋचीक ु तथेा
ु वणालयं गतः ।
अतीथ हया.ा दवाािथ वाय वै ॥ ००६ ॥


इा ते पडरीके ण दा राा िजाितष ु ।
तेो े े शते ीा ााे पािथ वैदा ॥ ००७ ॥

अपरायिप चािर शतािन िजसम ।


नीयमानािन संतारे ताासितया ॥ ००८ ॥

एवं न शमां ा ं ु गालव किहिचत ् ॥ ००८ ॥

इमामशताां वै ाां त ै िनवेदय ।


िवािमाय धमािरशत ैः सह ॥ ००९ ॥

ततोऽिस गतसंमोहः कृ तकृ ो िजष भ ॥ ००९ ॥

ु सपण
गालवं तथेा ु सिहततः ।
आदायाां कां च िवािममपु ागमत ् ॥ ०१० ॥

गालव उवाच ॥

अानां कािताथानां षिडमािन शतािन वै ।


शतयेन केय ं भवता ितगृताम ् ॥ ०११ ॥
अाय ११७ ४०९

ु जाता वै धािमकायः ।
अां राजिष िभः पा
चतथु  जनयेकं भवानिप नरोम ॥ ०१२ ॥

पूणावे ं शताौ तरु गाणां भव ु ते ।


भवतो नृणो भूा तपः कुया यथासखम ु ् ॥ ०१३ ॥

नारद उवाच ॥

िवािम ु तं ा गालवं सह पिणा ।


कां च तां वरारोहािमदिमवीचः ॥ ०१४ ॥

 वे हे न दा मम गालव ।
िकिमयं पूवम
ु ममैव चारो भवेयःु कुलभावनाः ॥ ०१५ ॥
पा


ितगृािम ते कामेकपफलाय वै ।
अााममासा ित ु मम सवशः ॥ ०१६ ॥

ु ।
स तया रममाणोऽथ िवािमो महाितः

आजं जनयामास माधवीपमकम ् ॥ ०१७ ॥

जातमां सतंु तं च िवािमो महाितः


ु ।
संयोाथथा धमर ै ैः समयोजयत ् ॥ ०१८ ॥

अथाकः परंु ायादा सोमपरभम


ु ।्
िनया कां िशाय कौिशकोऽिप वनं ययौ ॥ ०१९ ॥

ु न सह िनया दिणाम ।्
गालवोऽिप सपण
मनसािभतीतेन कािमदमवु ाच ह ॥ ०२० ॥


जातो दानपितः पया शूरथापरः ।
४१० भगवानपव

सधमरताो या चािप तथापरः ॥ ०२१ ॥

तदाग वरारोहे तािरते िपता सतु ैः ।



चार ैव राजानथाहं च सममे ॥ ०२२ ॥

गालवनाय ु ु पगाशनम ।्
सपण
िपतिु न या तां कां ययौ वनमेव ह ॥ ०२३ ॥

अाय ११८
नारद उवाच ॥

स त ु राजा पनाः
ु ु ामः यंवरम ।्
कतक
उपगामपदं गायमनु समे ॥ ००१ ॥

गृहीतमादामां तां रथमारो माधवीम ।्


पूय भिगनीमामे पयधावताम ् ॥ ००२ ॥


नागयमनाणां पतिमृगपिणाम ।्
शैलुमवनौकानामासी समागमः ॥ ००३ ॥

ु शानामीरै समाकुलम ।्
नानापषदे
ऋिषिभक ै समादावृत ं वनम ् ॥ ००४ ॥

िनिदयमानेष ु त ु सा वरेष ु वरविणनी ।


वरानु सवाानं वृतवती वरम ् ॥ ००५ ॥
अाय ११८ ४११

अवतीय रथाा नमृ ा च बषु ु ।


ु तपेप े ययाितजा ॥ ००६ ॥
उपग वनं पयं

उपवास ै िविवध ैदािभिन यमैथा ।


आनो लघतां ु कृ ा बभूव मृगचािरणी ॥ ००७ ॥

वैडूयारकािन मृिन हिरतािन च ।


चरी शम ु
ु ािन ितािन मधरािण च ॥ ००८ ॥


वीनां च पयानां ु
सरसािन ु ीिन च ।
शच
ु ािन शीतािन िवमलािन च ॥ ००९ ॥
िपबी वािरम

वन ेष ु मृगराजेष ु िसंहिवोिषतेष ु च ।
दावाििवम ु े ष ु शूषे ु गहन ेष ु च ॥ ०१० ॥

चरी हिरण ैः साध मृगीव वनचािरणी ।


ु धम चयण संवत
चचार िवपलं ृ ा ॥ ०११ ॥


ययाितरिप पूवष ां राां वृमनितः ।
ु ु
बवष सहायरयजालधमणा ॥ ०१२ ॥

पूय ौ वंशौ वधमानौ नरोमौ ।


ताां ितितो लोके परलोके च नाषः ॥ ०१३ ॥

महीयते नरपितययाितः गमाितः ।



महिष को नृपितः गाफलभिवभ ःु ॥ ०१४ ॥

बवष सहाे काले बगणे ु गते ।


राजिष ष ु िनषणेष ु महीयःस ु महिष ष ु ॥ ०१५ ॥

अवमेन े नरावावे ानृिषगणांथा ।


४१२ भगवानपव

ययाितमूढ िवानो िवयािवचेतनः ॥ ०१६ ॥

ततं बबु धे
ु देवः शो बलिनषूदनः ।
ते च राजष यः सव िधिधिगेवमवु न ् ॥ ०१७ ॥

ु ो िनरी नषाजम ।्
िवचार सम
को यं क वा राः कथं वा गमागतः ॥ ०१८ ॥

कमणा के न िसोऽयं  वान ेन तपितम ।्


कथं वा ायते ग के न वा ायतेऽतु ॥ ०१९ ॥

एवं िवचारये राजानः गवािसनः ।


ा परों ययाितं नृपितं ित ॥ ०२० ॥

िवमानपालाः शतशः गारािभरिणः ।


पृा आसनपाला न जानीमेथावु न ् ॥ ०२१ ॥

सव ते ावृताना नाजान तं नृपम ।्


स मु तादथ नृपो हतौजा अभवदा ॥ ०२२ ॥

अाय ११९
नारद उवाच ॥

अथ चिलतः ानादासना पिरतु ः ।


कितेन ैव मनसा धिष तः शोकविना ॥ ००१ ॥
अाय ११९ ४१३

ानिवानः मक ु ु टादः ।


 सवाः ाभरणारः ॥ ००२ ॥
िवघूण

ु पनः
अयमानायपयं पनः ु ।
शूः शून मनसा पितहीतलम ् ॥ ००३ ॥

िकं मया मनसा ातमशभु ं धमषणम ।्


येनाहं चिलतः ानािदित राजा िचयत ् ॥ ००४ ॥

ते त ु तैव राजानः िसाारसथा ।


अपय िनरालं ययाितं तं पिरतु म ् ॥ ००५ ॥


अथ ै पषः ु
किीणपयिनपातकः ।
ययाितमवीाजेवराज शासनात ् ॥ ००६ ॥

अतीव मदमं न किावमसे ।


मान ेन ः ग े नाह ं पािथ वाज ॥ ००७ ॥

न च ायसे ग पतेित तमवीत ् ॥ ००७ ॥

पतेय ं सिित वचिा नषाजः ।


पितंियामास गितं गितमतां वरः ॥ ००८ ॥

एतिेव काले त ु न ैिमषे पािथ वष भान ।्


चतरु ोऽपयत नृपेषां मे पपात सः ॥ ००९ ॥


तदनो वसमनाः िशिबरौशीनरोऽकः ।
वाजपेयने येन तप यि सरेु रम ् ॥ ०१० ॥

तेषामरजं धूम ं गारमपु ितम ।्


ययाितपिजै िनपपात मह ित ॥ ०११ ॥
४१४ भगवानपव

भूमौ ग च संबां नद धूममय नृपः ।


स गािमव गीमाल जगतीपितः ॥ ०१२ ॥

ीमवभृथाेष ु चतषु ु ितबषु ु ।


मे िनपिततो राजा लोकपालोपमेष ु च ॥ ०१३ ॥

चतषु ु तकेष ु राजिसंहमहािष ु ।



पपात मे राजिष ययाितः पयसये ॥ ०१४ ॥

तमाः पािथ वाः सव ितमानिमव ियः ।


को भवा वा बदु श नगर वा ॥ ०१५ ॥

यो वाथ वा देवो गव रासोऽिप वा ।



न िह मानषपोऽिस को वाथ ः काितया ॥ ०१६ ॥

ययाितवाच ॥


ययाितरि राजिषः ीणपय ु िदवः ।
तो

पतेय ं सिित ायव पितततः ॥ ०१७ ॥

राजान ऊचःु ॥

समेतवत ु ते काितं पषष


ु भ ।
ु लं धम ितगृताम ् ॥ ०१८ ॥
सवषां नः तफ

ययाितवाच ॥

नाहं ितहधनो ाणः ियो हम ।्


ु परपयिवनाशने
न च मे वणा बिः ु ॥ ०१९ ॥
अाय ११९ ४१५

नारद उवाच ॥

एतिेव काले त ु मृगचयामागताम ।्


माधव े राजानेऽिभवाेदमवु न ् ॥ ०२० ॥

िकमागमनकृ ं ते िकं कुवः शासनं तव ।



आाा िह वयं सव तव पापोधने ॥ ०२१ ॥

ु ा माधवी परया मदु ा ।


तेषां तािषतं 
िपतरं समपु ागयाितं सा वव च ॥ ०२२ ॥

ा मूा नताु ांापसी वामवीत ।्


दौिहाव राजे मम पा ु न ते पराः ॥ ०२३ ॥


इमे ां तारियि िदमेतरातनम ् ॥ ०२३ ॥

अहं ते िहता राजाधवी मृगचािरणी ।


मयापु िचतो धमतोऽध ितगृताम ् ॥ ०२४ ॥

यााजराः सव अपफलभािगनः ।



तािदि दौिहाथा ं वसधािधप ॥ ०२५ ॥

तते पािथ वाः सव िशरसा जनन तदा ।


अिभवा नमृ  मातामहमथावु न ् ॥ ०२६ ॥

ु ः िध ैः रैरापूय  मेिदनीम ।्


उ ैरनपमै
मातामहं नृपतयारयो िदवतम ु ् ॥ ०२७ ॥

अथ तापगतो गालवोऽाह पािथ वम ।्


तपसो मेऽभागेन गमारोहतां भवान ् ॥ ०२८ ॥
४१६ भगवानपव

अाय १२०
नारद उवाच ॥


िभातमाोऽथ सि ैन रपवः ।
ययाितिदसंानो बभूव िवगतरः ॥ ००१ ॥

िदमाारधरो िदाभरणभूिषतः ।
ु तो न पृीमृशदा ॥ ००२ ॥
िदगगणोपे


ततो वसमनाः ु ैारयचः ।
 
पूवम
ातो दानपितलके ाजहार नृप ं तदा ॥ ००३ ॥

ावानि योके सववणगहया ।


तदथ च दाािम तेन संयु तां भवान ् ॥ ००४ ॥

यलं दानशील माशील यलम ।्


ु तां भवान ् ॥ ००५ ॥
य मे फलमाधान े तेन संय

ततः तदनोऽाह वां ियपवः ु ।


ु परायणः ॥ ००६ ॥
यथा धमरितिन ं िनं य

ावानि योके धमवं यशः ।


ु तां भवान ् ॥ ००७ ॥
वीरशफलं च ैव तेन संय

िशिबरौशीनरो धीमानवाच ु ु िगरम ।्


मधरां
यथा बालेष ु नारीष ु वैहायष ु तथ ैव च ॥ ००८ ॥
अाय १२० ४१७

सरेष ु िनपातेष ु तथापसनेष ु च ।


अनृत ं नोपूव मे तेन सेन खं ज ॥ ००९ ॥


यथा ाणां रां च राजम सखािन च।

जेय ं न पनः सं तेन सेन खं ज ॥ ०१० ॥

यथा सेन मे धम यथा सेन पावकः ।


ीतः श सेन तेन सेन खं ज ॥ ०११ ॥

अकथ राजिष ः कौिशको माधवीसतः ु ।


अन ेकशतयानं वचनं ाह धमिवत ् ॥ ०१२ ॥


शतशः पडरीका मे गोसवा िचताः भो ।
ु ॥ ०१३ ॥
तवो वाजपेया तेषां फलमवािह

न मे रािन न धनं न तथाे पिरदाः ।


त ु 
ु नपय ु ािन तेन सेन खं ज ॥ ०१४ ॥

यथा यथा िह जि दौिहां नरािधपम ।्


ु ा राजा िदवं ययौ ॥ ०१५ ॥
तथा तथा वसमत

एवं सव समाे राजानः सकृु त ैदा ।



ययाितं गतो ं तारयामासरसा ॥ ०१६ ॥

दौिहाः ेन धमण यदानकृ तेन वै ।


चतषु ु राजवंशषे ु संभतू ाः कुलवधनाः ॥ ०१७ ॥

मातामहं महाां िदवमारोपयि ते ॥ ०१७ ॥

राजान ऊचःु ॥
४१८ भगवानपव

ु ताः सवधमगणािताः
राजधमगणोपे ु ।
दौिहाे वयं राजिवमारोह पािथ वः ॥ ०१८ ॥

अाय १२१
नारद उवाच ॥

सिरारोिपतः ग पािथ वैभिू  रदिण ैः ।



अनाय दौिहायाितिदवमाितः ॥ ००१ ॥

अिभवृ वषण नानापस ु


ु गिना ।
ु न वायनु ा पयगिना
पिर पये ु ॥ ००२ ॥

अचलं ानमा दौिहफलिनिजतम ।्


कमिभः ैपिचतो जाल परया िया ॥ ००३ ॥

उपगीतोपनृ गवारसां गण ैः ।
ीा ितगृहीत ग िभिनन ैः ॥ ००४ ॥

अिभतु  िविवध ैदवराजिष चारण ैः ।


अिचतोमाघण दैवत ैरिभनितः ॥ ००५ ॥

ाः गफलं च ैव तमवु ाच िपतामहः ।


िनवृत ं शामनसं वचोिभप यिव ॥ ००६ ॥

ु ादया धमितो लोेन कमणा ।


चत
अयव लोकोऽयं कीित ैवाया िदिव ॥ ००७ ॥
अाय १२१ ४१९


पनवा राजष सकृु तेन ेह कमणा ॥ ००७ ॥

आवृत ं तमसा चेतः सवषां गवािसनाम ।्


येन ां नािभजानि ततोऽाािस पािततः ॥ ००८ ॥

ी ैव चािस दौिहैािरतिमहागतः ।


ानं च ितपोऽिस कमणा ेन िनिजतम ् ॥ ००९ ॥

ु 
अचलं शातं पयम ु मं वु मयम ् ॥ ००९ ॥

ययाितवाच ॥

भगवंशयो मेऽि किं छेमहु िस ।


न महमहािम ु ं लोकिपतामह ॥ ०१० ॥

बवष सहां जापालनविधतम ।्


अन ेकतदु ानौघ ैरिजत ं मे महलम ् ॥ ०११ ॥

कथं तदकालेन ीणं येनाि पािततः ।


भगवे लोकां शाताम िनिजतान ् ॥ ०१२ ॥

िपतामह उवाच ॥

बवष सहां जापालनविधतम ।्


अन ेकतदु ानौघ ैययोपािजत ं फलम ् ॥ ०१३ ॥

तदन ेन ैव दोषेण ीणं येनािस पािततः ।


अिभमान ेन राजे िधृ तः गवािसिभः ॥ ०१४ ॥

नायं मान ेन राजष न बलेन न िहंसया ।


४२० भगवानपव

न शाेन न मायािभलको भवित शातः ॥ ०१५ ॥

नावमााया राजवरोृ ममाः ।


न िह मानदधानां किदि समः िचत ् ॥ ०१६ ॥

पतनारोहणिमदं कथियि ये नराः ।


िवषमायिप ते ाािरि न संशयः ॥ ०१७ ॥

नारद उवाच ॥

ु ाो ययाितना ।
एष दोषोऽिभमानेन परा
िनबताितमां गालवेन महीपते ॥ ०१८ ॥

ु भूितिमताम ।्
ोतं िहतकामानां सदां
न कतो िह िनबो िनबो िह योदयः ॥ ०१९ ॥

तामिप गाारे मानं ोधं च वजय ।


संध पाडवैवर संरं ज पािथ व ॥ ०२० ॥


ददाित यािथ व यरोित ; या तपित यहोित ।
न त नाशोऽि न चापकष ; नादाित स एव कता ॥ ०२१ ॥

ु मतं ; बतु ानां गतरोषरािगणाम ।्


इदं महाानमनमं
ु ॥ ०२२ ॥
समी लोके बधा धािवता ; िवगिः पृिथवीमपु ाते

अाय १२२
धृतरा उवाच ॥
अाय १२२ ४२१

भगवेवमेवतै था वदिस नारद ।


इािम चाहमेव ं न ीशो भगवहम ् ॥ ००१ ॥

वैशपं ायन उवाच ॥

ु ा ततः कृ मभाषत भारत ।


एवम
य लों च मामा ध ां च के शव ॥ ००२ ॥

न हं वशात ियमाणं न मे ियम ।्


अ यधनं कृ  मं शााितगं मम ॥ ००३ ॥

अननु ेत ं ु महाबाहो यत पषोम


ु ।

साय त ु समहृ
ु तं ते ानादन ॥ ००४ ॥

ततोऽावृ वायो यधनममष णम ।्


ु वाचं सवधमाथ तिवत ् ॥ ००५ ॥
अवीधरां

यधन िनबोधेदं मां कुसम ।


समथ ते िवशेषण ु
े सानब भारत ॥ ००६ ॥

महाा कुले जातः साेततमु हिस ।


ु ैः ॥ ००७ ॥
तु वृोपसंपः सवः समिु दतो गण

दौुलेया राानो नृशस ं ा िनरपपाः ।


त एतदीशं कुययु थ ा ं तात मसे ॥ ००८ ॥

ु ा लोके ऽिवृिलते सताम ।्


धमाथ य
असतां िवपरीता त ु लते भरतष भ ॥ ००९ ॥

िवपरीता ियं वृिरसकृ ते िय ।


४२२ भगवानपव


अधमानबोऽ घोरः ाणहरो महान ् ॥ ०१० ॥

अन ेकशििममयशं च भारत ।
तमनथ पिरहराेयः किरिस ॥ ०११ ॥

ातॄणामथ भृानां िमाणां च परंतप ।


अधादयशा कमणं मोसे ॥ ०१२ ॥

ै ह ोाहैराविबतु ैः ।
ा ैः शूरम
संध पषाु पाडवैभर तष भ ॥ ०१३ ॥

तितं च ियं च ैव धृतरा धीमतः ।


िपतामह ोण िवर महामतेः ॥ ०१४ ॥

कृ प सोमद बाीक च धीमतः ।


अाो िवकण सय िवशां पते ॥ ०१५ ॥

ातीनां च ैव भूियं िमाणां च परंतप ।


शमे शम भवेात सव जगतथा ॥ ०१६ ॥

ं वान ।्
ीमानिस कुले जातः तु वाननृशस
ित तात िपतःु शाे मातु भरतष भ ॥ ०१७ ॥

एते यो िह मे िपता याि भारत ।


उमापतः सवः िपतःु रित शासनम ् ॥ ०१८ ॥

ु ात पाडवैः सह समः ।
रोचते ते िपत
सामा कुे तं ु तात रोचताम ् ॥ ०१९ ॥

ु ा यः सदां
ु शां म न ितपते ।
िवपाकाे दहेन ं िकं पाकिमव भितम ् ॥ ०२० ॥
अाय १२२ ४२३

य ु िनःेयसं वां मोहा ितपते ।


ु ते ॥ ०२१ ॥
स दीघसू ो हीनाथ ः पाापेन य

य ु िनःेयसं ु ा ामेवािभपते ।


आनो मतम ु ृ स लोके सखमे ु धते ॥ ०२२ ॥

योऽथ काम वचनं ाितकू ा मृते ।


णोित ितकू लािन िषतां वशमेित सः ॥ ०२३ ॥

सतां मतमित योऽसतां वतत े मते ।


ु निचरािदव ॥ ०२४ ॥
शोचे सन े त सदो

ु ानमाानृ
म ु  यो िनहीनािषेवते ।
स घोरामापदं ा नोारमिधगित ॥ ०२५ ॥

ु सदा ।
योऽसेवी वृथाचारो न ोता सदां
पराृणीते ाेि तं गौः शपित भारत ॥ ०२६ ॥

स ं िव त ैवरैरेाणिमिस ।
अिशेोऽसमथो मूढ े ो भरतष भ ॥ ०२७ ॥

को िह शसमाातीनित महारथान ।्
अेाणमाशंस ु मानवः ॥ ०२८ ॥
े दो भिव

जभृित कौेया िनं िविनकृ ताया ।


न च ते जात ु कुि धमाानो िह पाडवाः ॥ ०२९ ॥

िमाचिरताात जभृित पाडवाः ।


िय सहाबाहो ितपा यशिनः ॥ ०३० ॥
४२४ भगवानपव

यािप ितपं तथ ैव भरतष भ ।


ेष ु बषु ु म ु
ु षे ु मा मवशमगाः ॥ ०३१ ॥

िवगय ु ा ाानामारा भरतष भ ।



धमाथावने ं वे नराः ॥ ०३२ ॥
िवगासभ

पृथु िविनिवानां धम धीरोऽनते


ु ।
ममोऽथ किलं बालः काममेवानतेु ॥ ०३३ ॥

इिय ैः सृतो लोभाम िवजहाित यः ।


ु न िलमानो िवनयित ॥ ०३४ ॥
कामाथावनपाये

कामाथ िलमान ु धममवे ािदतरेत ।्


न िह धमादप ैथ ः कामो वािप कदाचन ॥ ०३५ ॥

उपायं धममवे ािवग िवशां पते ।


िलमानो िह तेनाश ु केऽििरव वधत े ॥ ०३६ ॥

ु न िलसे भरतष भ ।
स ं तातानपाये
आिधरां महीं िथतं सवराजस ु ॥ ०३७ ॥

आानं तित ेष वनं परशनु ा यथा ।


यः सवतमान ेष ु िमा राजवतत े ॥ ०३८ ॥

न त िह मितं िछा न ेेराभवम ।्


अिवि धीर काणे धीयते मितः ॥ ०३९ ॥

ाानं न बाधेत िष ु लोके ष ु भारत ।


अं ाकृ तं िकििम ु तााडवष भान ् ॥ ०४० ॥

अमष वशमापो न िकि


ु ते नरः ।
अाय १२२ ४२५

िछते ाततं सव माणं पय भारत ॥ ०४१ ॥

ेये जनाात पाडवैः सह समः ।


त ैिह संीयमाणं सवाामानवािस ॥ ०४२ ॥


पाडवैिन िजतां भूिमं भानो राजसम ।
पाडवाृतः कृ ा ाणमाशंससेऽतः ॥ ०४३ ॥

ःशासन े िवषहे कण चािप ससौबले ।


एते
ै यमाधाय भूितिमिस भारत ॥ ०४४ ॥

न च ैते तव पयाा ान े धमाथ योथा ।


िवमे चापयााः पाडवाित भारत ॥ ०४५ ॥

न हीमे सवराजानः पयााः सिहताया ।


ु भीमसेन ेित ं ु मखु माहवे ॥ ०४६ ॥

इदं संिनिहतं तात समं पािथ वं बलम ।्


अयं भीथा ोणः कणायं तथा कृ पः ॥ ०४७ ॥

भूिरवाः सौमदिरामा जयथः ।


अशाः सव एवैत े ितयों ु धनयम ् ॥ ०४८ ॥

अजेयो जनु ः ुः सवरिप सरास


ु रैु ः ।
ु े चेत आिधथाः ॥ ०४९ ॥
मानषु ैरिप गवमा य


यतां वा पमािमे पािथ वे बले ।
योऽजनु ं समरे ा िमानाजेहानृ ् ॥ ०५० ॥

िकं ते जनयेणहे कृ तेन भरतष भ ।


यििते िजतं ते ामान ु ेकः स यताम ् ॥ ०५१ ॥
४२६ भगवानपव


यः स देवागवायासरपगान ।्
अजयाडवे कं य ु ते मानवः ॥ ०५२ ॥

तथा िवराटनगरे ूयते महदतु म ।्


एक च बनां च पया ं तिदशनम ् ॥ ०५३ ॥

तमजेयमनाधृ ं िवजेत ं ु िजमु तु म ।्


आशंससीह समरे वीरमजनु मूिजतम ् ॥ ०५४ ॥

ु पाथ कः ाथ ियतुमहित ।


मितीयं पनः

य तीपमायामिप साारंु दरः ॥ ०५५ ॥

बाामु रेूिमं दहेु इमाः जाः ।


पातयेििदवाेवाोऽजनु ं समरे जयेत ् ॥ ०५६ ॥

ु था ातॄातींबिनथा ।
पय पां
ृ ते न िवनयेयरु त
े े भरतसम ॥ ०५७ ॥

अ ु शेष ं कौरवाणां मा पराभूिददं कुलम ।्


कुल इित नोेथा नकीितन रािधप ॥ ०५८ ॥

ामेव ापियि यौवराे महारथाः ।


महाराे च िपतरं धृतरां जन ेरम ् ॥ ०५९ ॥

मा तात ियमायाीमवमंाः समु ताम ।्


अध दाय पाथो महत ियमािस ॥ ०६० ॥

ु वचः ।
पाडवैः संशमं कृ ा कृ ा च सदां
संीयमाणो िमै िचरं भायवािस ॥ ०६१ ॥
अाय १२३ ४२७

अाय १२३
वैशपं ायन उवाच ॥

ततः शांतनवो भीो यधनममष णम ।्


के शव वचः  ु ा ोवाच भरतष भ ॥ ००१ ॥

ु ोऽिस सदां
कृ ेन वाम ु शमिमता ।

अनपय ु
तात मा मवशमगाः ॥ ००२ ॥

अकृ ा वचनं तात के शव महानः ।


ेयो न जात ु न सखं
ु न काणमवािस ॥ ००३ ॥

ध मथ महाबाराह ां तात के शवः ।


तमथ मिभप मा राजीनशः जाः ॥ ००४ ॥

इमां ियं िलतां भारत सवराजस ु ।


जीवतो धृतरा दौराांशियिस ॥ ००५ ॥


आानं च सहामां सपपश बु ावम ।्
सहिममसु ा जीिवतांशियिस ॥ ००६ ॥

अितामे शव तं वचनमथ वत ।्


ु भरते िवर च धीमतः ॥ ००७ ॥
िपत

मा कुलोऽपषो ु मितः कापथं गमः ।


िपतरं मातरं च ैव वृौ शोकाय मा ददः ॥ ००८ ॥
४२८ भगवानपव

अथ ोणोऽवी यधनिमदं वचः ।


ु पनः
अमष वशमापं िनःसं पनः ु ॥ ००९ ॥

ु ं वचनमाह ां तात के शवः ।


धमाथ य
तथा भीः शांतनवष ु नरािधप ॥ ०१० ॥

ाौ मेधािवनौ दाावथ कामौ बतु ौ ।


आहत ु ां िहतं वां तदाद परंतप ॥ ०११ ॥

ु महाा कृ भीौ यचतःु ।


अनित

मा वचो लघबु ीनां समाां परंतप ॥ ०१२ ॥

ये ां ोाहयेत े न ैते कृ ाय किहिचत ।्


वैरं परेषां ीवायां ितमोि संयगु े ॥ ०१३ ॥

मा कुीघनः सवाु ाातॄ ं थ ैव च ।


वासदेु वाजनु ौ य िवजेय ं बलं िह तत ् ॥ ०१४ ॥


एत ैव मतं सं सदोः कृ भीयोः ।
यिद नादासे तात पािस भारत ॥ ०१५ ॥

यथों जामदेन भूयानेव ततोऽजनु ः ।


ु देवरै िप हः ॥ ०१६ ॥
कृ ो िह देवकीपो

ु णहे ोे न भरतष भ ।


िकं ते सखिये
एते सवमाातं यथेिस तथा कु ॥ ०१७ ॥

ु हे वं ु भूयो भरतसम ॥ ०१७ ॥


न िह ाम

तिाारे वां ािप िवरोऽवीत ।्


यधनमिभे धातराममष णम ् ॥ ०१८ ॥
अाय १२३ ४२९

यधन न शोचािम ामहं भरतष भ ।


इमौ त ु वृौ शोचािम गाार िपतरं च ते ॥ ०१९ ॥

यावनाथौ चिरेत े या नाथेन दा ।


हतिमौ हतामाौ नपािवव िजौ ॥ ०२० ॥

िभकु ौ िवचिरेत े शोचौ पृिथवीिममाम ।्


कलमीशं पापं जनिया कुपूषम ् ॥ ०२१ ॥

अथ यधनं राजा धृतराोऽभाषत ।


आसीनं ातृिभः साध राजिभः पिरवािरतम ् ॥ ०२२ ॥

यधन िनबोधेदं शौिरणों महाना ।


आद िशवमं योगेमवदयम ् ॥ ०२३ ॥

अन ेन िह सहायेन कृ ेनािकमणा ।
इावानिभायााामः सवराजस ु ॥ ०२४ ॥

ु िहतः के शवेन ग तात यिु धिरम ।्


ससं
चर यनं कृ ं भारतानामनामयम ् ॥ ०२५ ॥

वासदेु वने तीथन तात ग समम ।्


कालािमदं मे मा ं यधनाितगाः ॥ ०२६ ॥

शमं चेाचमानं ं ाािस के शवम ।्


दथ मिभजं न तवापराभवः ॥ ०२७ ॥
४३० भगवानपव

अाय १२४
वैशपं ायन उवाच ॥

धृतरावचः ु ा भीोणौ सम तौ ।


यधनिमदं वामूचतःु शासनाितगम ् ॥ ००१ ॥

यावृ ावसंनौ याविित गािडवम ।्



यावौो न सेनाौ जहोतीह िषलम ् ॥ ००२ ॥

याव ेते ुः सेनां तव यिु धिरः ।


ीिनषेधो महेासावात ु वैशसम ् ॥ ००३ ॥

याव ते पाथ ः ेनीके वितः ।


भीमसेनो महेासावात ु वैशसम ् ॥ ००४ ॥

ृ नामिभहष यन ।्
याव चरते मागात
याव शातयाजौ िशरांिस गजयोिधनाम ् ॥ ००५ ॥

गदया वीरघािता फलानीव वनतेः ।


कालेन पिरपािन तावात ु वैशसम ् ॥ ००६ ॥

नकुलः सहदेव धृ


ु पाष तः ।
िवराट िशखडी च शैशपु ािल दंिशताः ॥ ००७ ॥

याव िवशेत े ना इव महाणवम ।्


कृ तााः िमावात ु वैशसम ् ॥ ००८ ॥

याव सक ु ु मारेष ु शरीरेष ु महीिताम ।्



गापाः पताावात ु वैशसम ् ॥ ००९ ॥
अाय १२४ ४३१

चनागिदधेष ु हारिनधरेष ु च ।
नोरःस ु यावोधानां महेास ैमहषे वः ॥ ०१० ॥

कृ ता ैः िमिरपाितिभरायसाः ।
अिभल ैिन पाे तावात ु वैशसम ् ॥ ०११ ॥

अिभवादयमानं ां िशरसा राजकुरः ।


पािणां ितगृात ु धमराजो यिु धिरः ॥ ०१२ ॥


जाशपताकां दिणं ते सदिणः ।
े िनिपतां बां शाये भरतष भ ॥ ०१३ ॥

रौषिधसमेतने रािु लतलेन च ।


उपिव पृं ते पािणना पिरमाजत ु ॥ ०१४ ॥

शालो महाबाां जानो वृकोदरः ।


साािभवदतां चािप शाये भरतष भ ॥ ०१५ ॥

अजनु ेन यमाां च ििभ ैरिभवािदतः ।


मूि तामपु ााय ेािभवद पािथ व ॥ ०१६ ॥

ा ां पाडवैवरैातिृ भः सह सतम ।्


यावदानजाूिण म ु  ु नरािधपाः ॥ ०१७ ॥


घतां राजधानीष ु सवसपं हीिताम ।्

पृिथवी ातृभावेन भतां िवरो भव ॥ ०१८ ॥
४३२ भगवानपव

अाय १२५
वैशपं ायन उवाच ॥

ु ा यधनो वामियं कुसंसिद ।




वाच महाबां वासदेु व ं यशिनम ् ॥ ००१ ॥

समी भवान ेतुमहित के शव ।


े िवभा पिरगहस े ॥ ००२ ॥
मामेव िह िवशेषण

भिवादेन पाथानामकाधसूु दन ।
भवाहयते िनं िकं समी बलाबलम ् ॥ ००३ ॥

भवाा च राजा च आचाय वा िपतामहः ।


मामेव पिरगह े नां कन पािथ वम ् ॥ ००४ ॥

न चाहं लये कििभचारिमहानः ।


अथ सव भवो मां िविषि सराजकाः ॥ ००५ ॥

न चाहं किदथ मपराधमिरंदम ।


िविचयपयािम ससू ु मिप के शव ॥ ००६ ॥

ु दन ।
ियापु गते ूत े पाडवा मधसू
िजताः शकुिनना रां त िकं मम ृ तम ् ॥ ००७ ॥

ु िवणं िकिाजीय पाडवाः ।


यन

ते एवानातं ु दन ॥ ००८ ॥
तदा मधसू

अपराधो न चााकं ये परािजताः ।


अजेया जयतां े पाथाः ािजता वनम ् ॥ ००९ ॥
अाय १२५ ४३३

के न चापवादेन िवेऽिरिभः सह ।
अशाः पाडवाः कृ  ाः िमवत ् ॥ ०१० ॥


िकमािभः कृ तं तेषां किा पनरागिस ।
धातराािघांसि पाडवाः सृय ैः सह ॥ ०११ ॥

न चािप वयमु ण
े कमणा वचन ेन वा ।
िवाः णमामेह भयादिप शततोः ॥ ०१२ ॥

न च तं कृ  पयािम धममनितम ु ।्
उहेत यधु ा जेत ं ु यो नः शिु नबहण ॥ ०१३ ॥

न िह भीकृ पोणाः सगणा मधसू ु दन ।


देवरै िप यधु ा जेत ं ु शाः िकमतु पाडवैः ॥ ०१४ ॥


धममनितो यिद माधव संयगु े ।
शेण िनधनं काले ाामः गमवे तत ् ॥ ०१५ ॥

ु  ैवैष नो धमः ियाणां जनादन ।


म
ययीमिह सामे शरतगता वयम ् ॥ ०१६ ॥

ते वयं वीरशयनं ाामो यिद संयगु े ।


अण ैव शूणां न नित माधव ॥ ०१७ ॥

क जात ु कुले जातः धमण वतयन ।्


भयािृ ं समी ैवं णमेिदह किचत ् ॥ ०१८ ॥

उेदवे न नमेमो ेव पौषम ।्


अपविण भेत न नमेिदह किचत ् ॥ ०१९ ॥

इित मातवचनं परीि िहतेवः ।


४३४ भगवानपव

धमाय च ैव णमेाणे मिधः ॥ ०२० ॥

अिचयिदं यावीवं तथाचरेत ।्


एष धमः ियाणां मतमेत मे सदा ॥ ०२१ ॥


राांशानातो ु
यो मे िपा पराभवत ।्
ु त ु मिय जीवित के शव ॥ ०२२ ॥
न स लः पनजा

याव राजा ियते धृतराो जनादन ।


शा वयं ते वापु जीवाम माधव ॥ ०२३ ॥

ु दं रां परवतो मम ।


यदेय ं परा
अानाा भयाािप मिय बाले जनादन ॥ ०२४ ॥

ु  ं पाडवैविृ  नन ।
न तद पनल
ियमाणे महाबाहो मिय संित के शव ॥ ०२५ ॥

यावि सूाीाया िवेदेण माधव ।


तावदपिरां भूमने ः पाडवाित ॥ ०२६ ॥

अाय १२६
वैशपं ायन उवाच ॥

ततः ह दाशाहः ोधपयाकुलेणः ।


यधनिमदं वामवीुसंसिद ॥ ००१ ॥
अाय १२६ ४३५

लसे वीरशयनं काममेतदवािस ।


िरो भव सहामाो िवमद भिवता महान ् ॥ ००२ ॥

य ैवं मसे मूढ न मे किितमः ।


पाडवेिित तव िनबोधत नरािधपाः ॥ ००३ ॥

िया संतमान ेन पाडवानां महानाम ।्


या मितं ूत ं सौबलेन च भारत ॥ ००४ ॥

कथं च ातयात ेयांसः साधसंु मताः ।


तथाामपु ात ं ु िजेनािजचािरणः ॥ ००५ ॥

अूत ं महाा सतामरितनाशनम ।्


असतां त जाये भेदा सनािन च ॥ ००६ ॥

ु ं कृ तम ।्
तिददं सनं घोरं या ूतमख
असमी सदाचारैः साध पापानबनु ैः ॥ ००७ ॥

काो ाितभाया वै िवकत ु तथाहित ।


आनीय च सभां वं ु यथोा ौपदी या ॥ ००८ ॥

कुलीना शीलसंपा ाणेोऽिप गरीयसी ।



मिहषी पाडुपाणां तथा िविनकृ ता या ॥ ००९ ॥

जानि कुरवः सव यथोाः कुसंसिद ।


ःशासन ेन कौेयाः जः परंतपाः ॥ ०१० ॥

सवृ े ेष ु सततं धमचािरष ु ।


ु दवे मसांतम ् ॥ ०११ ॥
ेष ु बषु ु कः साधरे

ं ानामनायाणां पषाणां च भाषणम ।्


नृशस
४३६ भगवानपव

कणःशासनाां च या च बशः कृ तम ् ॥ ०१२ ॥

सह माा दध ं ु ताालकाारणावते ।


आितः परमं यं न समृं च तव ॥ ०१३ ॥

ऊषु सिचरं
ु कालं ाः पाडवादा ।
माा सहैकचायां ाण िनवेशन े ॥ ०१४ ॥

िवषेण सप ब ै यितताः पाडवाया ।


सवपाय ैिवनाशाय न समृं च तव ॥ ०१५ ॥

ु पाडवेष ु िमावृिः सदा भवान ।्


एवंबिः
कथं ते नापराधोऽि पाडवेष ु महास ु ॥ ०१६ ॥

ं वत ।्
कृ ा बकायािण पाडवेष ु नृशस
िमावृिरनायः स िवितपसे ॥ ०१७ ॥

मातािपतृां भीेण ोणेन िवरेण च ।


शाेित मु ोऽिस न च शािस पािथ व ॥ ०१८ ॥


शमे िह समहानथ व पाथ  चोभयोः ।
न च रोचयसे राजिमिु लाघवात ् ॥ ०१९ ॥


न शम ासे राज ु वचः ।
सदां
अध मयशं च ियते पािथ व या ॥ ०२० ॥

एवं वु ित दाशाह यधनममष णम ।्


ःशासन इदं वामवीुसंसिद ॥ ०२१ ॥

न चेधं ासे राजेन कामेन पाडवैः ।


बा िकल ां दाि कुीपाय
ु कौरवाः ॥ ०२२ ॥
अाय १२६ ४३७

ु भ ।
वैकतन ं ां च मां च ीन ेतानजष
पाडवेः दाि भीो ोणः िपता च ते ॥ ०२३ ॥

ातरु त ु ा धातराः सयोधनः


े चः  ु ।
ुः ािततोाय महानाग इव सन ् ॥ ०२४ ॥

िवरं धृतरां च महाराजं च बािकम ।्


कृ पं च सोमदं च भीं ोणं जनादनम ् ॥ ०२५ ॥

सवान ेतानना मितिन रपपः ।


अिशवदमयादो मानी माावमािनता ॥ ०२६ ॥

ु भम ।्
तं ितमिभे ातरो मनजष
ु ःु सहामाा राजानािप सवशः ॥ ०२७ ॥
अनजम

सभायामिु तं ुं ितं ातृिभः सह ।


यधनमिभे भीः शांतनवोऽवीत ् ॥ ०२८ ॥


धमाथाविभसं संरं योऽनमते ।
हसि सन े त दो निचरािदव ॥ ०२९ ॥


राा राजपोऽयं ु
धातराोऽनपायिवत ।्
िमािभमानी रा ोधलोभवशानगः ु ॥ ०३० ॥

कालपिमदं मे सवं जनादन ।


ु ता मोहाािथ वाः सह मििभः ॥ ०३१ ॥
सव नसृ

ु ा दाशाहः परे
भीाथ वचः  ु णः ।
ु ावानभाषत वीयवान ् ॥ ०३२ ॥
भीोणमख
४३८ भगवानपव

सवषां कुवृानां महानयमितमः ।


स ममैय न िनयत यृपम ् ॥ ०३३ ॥

त कायमहं मे ाकालमिरंदमाः ।


ियमाणे भवेेयव णतु ानघाः ॥ ०३४ ॥

मेतवतां यािम िहतं वचः ।


भवतामानकूु ेन यिद रोचेत भारताः ॥ ०३५ ॥

भोजराज वृ राचारो नावान ।्


जीवतः िपतरु  ु गतः ॥ ०३६ ॥
ै य ा मवशं

उसेनसतः ु कं सः पिरः स बावैः ।


ातीनां िहतकामेन मया शो महामृध े ॥ ०३७ ॥


आकः पनरािभा ितिभािप सृ तः ।
उसेनः कृ तो राजा भोजराजवधन ः ॥ ०३८ ॥

कं समेकं पिर कुलाथ सवयादवाः ।


संभय ु धे भारताकवृयः ॥ ०३९ ॥
ू सखमे

अिप चावदाजरमेी जापितः ।


ु ऽे 
ूढे देवासरेु य ु तेायधु षे ु च ॥ ०४० ॥

ैधीभूतषे ु लोके ष ु िवनय ु च भारत ।


अवीृिमाेवो भगवा.ोकभावनः ॥ ०४१ ॥

पराभिवसराु दैतये ा दानवैः सह ।


आिदा वसवो ा भिवि िदवौकसः ॥ ०४२ ॥

देवासरमन ु
ु ा गवरगरासाः ।
अाय १२७ ४३९

ु या हिनि पररम ् ॥ ०४३ ॥


ु ससं
अिे

इित मावीम परमेी जापितः ।


वणाय यैताा दैतये दानवान ् ॥ ०४४ ॥

ु तो धम िनयोगारमेिनः ।


एवम
वणाय ददौ सवाा दैतये दानवान ् ॥ ०४५ ॥

ताा धमपाशै ै पाशैजल ेरः ।


वणः सागरे यो िनं रित दानवान ् ॥ ०४६ ॥

तथा यधनं कण शकुिनं चािप सौबलम ।्


बा ःशासनं चािप पाडवेः यत ॥ ०४७ ॥

ु ामाथ कुलं जेत ।्


जेुलाथ पषं
ामं जनपदाथ आाथ पृिथव जेत ् ॥ ०४८ ॥

राजयधनं बा ततः संशा पाडवैः ।


ृ ते न िवनयेयःु ियाः ियषभ ॥ ०४९ ॥

अाय १२७
वैशपं ायन उवाच ॥

कृ  वचनं  ु ा धृतराो जन ेरः ।


िवरं सवधम ं रमाणोऽभाषत ॥ ००१ ॥

ग तात महााां गाार दीघदिशनीम ।्


४४० भगवानपव

आनयेह तया साधम ननु ेािम मितम ् ॥ ००२ ॥

ु तसम ।्
यिद सािप राानं शमयेचे

अिप कृ ाय सदिे म वचन े वयम ् ॥ ००३ ॥

अिप लोभािभभूत पानमनदश ु यते ।्


ु े ः सहाय समथ वु ती वचः ॥ ००४ ॥
ब

अिप नो सनं घोरं यधनकृ तं महत ।्


शमयेिररााय योगेमवदयम ् ॥ ००५ ॥

ु ा िवरो दीघदिशनीम ।्
रा ु वचनं 
आनयामास गाार धृतरा शासनात ् ॥ ००६ ॥

धृतरा उवाच ॥


एष गाािर पे राा शासनाितगः ।
ऐयलोभादैय जीिवतं च हाित ॥ ००७ ॥

अिशवदमयादः पाप ैः सह रािभः ।



सभाया िनगतो मूढो ित सचः ॥ ००८ ॥

वैशपं ायन उवाच ॥

सा भतवु च ु ा राजपी
 नं  ु यशिनी ।
अिी महे यो गाारी वामवीत ् ॥ ००९ ॥

ु मातरु म ।्
आनयेह सतंु िं राकामक
न िह रामिशेन शं धमाथ लोिपना ॥ ०१० ॥


ं ेवा भृश ं ग धृतरा सतियः ।
अाय १२७ ४४१

ु स े ॥ ०११ ॥
यो जानापताम तामनवत

ु लो मोहमाितः ।
स एष काममां
अशोऽ या राजििनवतियत ं ु बलात ् ॥ ०१२ ॥

रादान े मूढ बािलश रानः ।


ःसहाय  धृतराोऽते ु फलम ् ॥ ०१३ ॥

कथं िह जन े भेदमपु 


े ते महामितः ।
िभं िह जन ेन ां सिहि शवः ॥ ०१४ ॥

ु ।
या िह शा महाराज साा दान ेन वा पनः
िनतमु ापदः ेष ु दडं क पातयेत ् ॥ ०१५ ॥

शासनाृतरा यधनममष णम ।्


ु वचनाा सभां ावेशयनः
मात ु ॥ ०१६ ॥

स मातवु च ु ।
 नाकाी िववेश सभां पनः
अिभताेणः ोधािःसिव पगः ॥ ०१७ ॥

ु 
तं िवमिभे पम ु थमाितम ।्
िवगहमाणा गाारी समथ वामवीत ् ॥ ०१८ ॥

ु ।
यधन िनबोधेदं वचनं मम पक

िहतं ते सानब ु
तथायां सखोदयम ् ॥ ०१९ ॥

भी त ु िपत ु ैव मम चापिचितः कृ ता ।


ु ानां च सदां
भवेोणमख ु शाता या ॥ ०२० ॥

न िह रां महाा ेन कामेन शते ।


अवा ं ु रित ं ु वािप भों ु वा भरतष भ ॥ ०२१ ॥
४४२ भगवानपव

न वयेियो रामीयाीघमरम ।्
िविजताा त ु मेधावी स रामिभपालयेत ् ॥ ०२२ ॥


कामोधौ िह पषमथ ो पकष तः ।
तौ त ु शू िविनिज राजा िवजयते महीम ् ॥ ०२३ ॥

ु िह महदेतरािभः
लोके रभं ु ।
रां नामेितं ानं न शमिभरितमु ् ॥ ०२४ ॥

इियािण महेिु न येदथ धमयोः ।


इिय ैिन यत ैबिु वधत ऽे ििरवेन ैः ॥ ०२५ ॥

अिवेयािन हीमािन ापादियतमु लम ।्


अिवधेया इवादाा हयाः पिथ कुसारिथम ् ॥ ०२६ ॥

अिविज य आानममााििजगीषते ।
अिजताािजतामाः सोऽवशः पिरहीयते ॥ ०२७ ॥

आानमेव थमं देशपेण यो जयेत ।्


ततोऽमाानिमां न मोघं िविजगीषते ॥ ०२८ ॥

वयेियं िजतामां धृतदडं िवकािरष ु ।


परीकािरणं धीरमं ीिन षेवते ॥ ०२९ ॥

ु ौ।
ु ाेणवे जालेन झषाविपिहतावभ
कामोधौ शरीरौ ानं तौ िवतः ॥ ०३० ॥

ु म ।्
याां िह देवाः यातःु गािपदधमु ख

िबतोऽनपराग कामोधौ  विधत ौ ॥ ०३१ ॥
अाय १२७ ४४३

कामं ोधं च लोभं च दं दप च भूिमपः ।


सिवजेत ं ु यो वेद स महीमिभजायते ॥ ०३२ ॥

ु इियाणां भवेपृ ः ।
सततं िनहे य
ईथ च धम च िषतां च पराभवम ् ॥ ०३३ ॥

कामािभभूतः ोधाा यो िमा ितपते ।


ेष ु चाेष ु वा त न सहाया भवतु ॥ ०३४ ॥

एकीभूत ैमहाा ैः शूररै िरिनबहण ैः ।


पाडवैः पृिथव तात भोसे सिहतः सखी ु ॥ ०३५ ॥

यथा भीः शांतनवो ोणािप महारथः ।


आहत ु ात तमजेयौ कृ पाडवौ ॥ ०३६ ॥

प महाबां कृ मिकािरणम ।्



सो िह सखाय ाभयोरेव के शवः ॥ ०३७ ॥


सदामथ कामानां यो न ितित शासन े ।
ाानां कृ तिवानां स नरः शनु नः ॥ ०३८ ॥

ु ।्
ु े तात काणं न धमाथ कुतः सखम
न य
ु े चेत आिधथाः ॥ ०३९ ॥
न चािप िवजयो िनं मा य

भीेण िह महाा िपा ते बािके न च ।



दऽशः पाडुपाणां भेदाीत ैरिरंदम ॥ ०४० ॥

त च ैतदान फलमानपयिस ु ।
ु े पृिथव सवा शूरिै न हतकटकाम ् ॥ ०४१ ॥
य


य पाडुपाणां यथोिचतमिरंदम ।
४४४ भगवानपव

यदीिस सहामाो भोुमध महीिताम ् ॥ ०४२ ॥

अलमध पृिथाे सहामा जीवनम ।्


ु वचन े ितशः ािस भारत ॥ ०४३ ॥
सदां


ीमिरावििह बिमििजतिे य ैः ।

पाडवैिवहात ंशयेहतः सखात ् ॥ ०४४ ॥

ु म ं ु शािध रां यथोिचतम ।्


िनगृ सदां
मंश ं पाडुपेु ः दाय भरतष भ ॥ ०४५ ॥

अलमा िनकारोऽयं योदश समाः कृ तः ।


शमय ैनं महाा कामोधसमेिधतम ् ॥ ०४६ ॥

न च ैष शः पाथानां यदथ मभीित ।


सूतपोु ढोधो ाता ःशासन ते ॥ ०४७ ॥

भीे ोणे कृ पे कण भीमसेन े धनये ।


ु च स े न ःु सवाः जा वु म ् ॥ ०४८ ॥
धृे

अमष वशमापो मा कुंात जीघनः ।


सवा िह पृिथवी ृा ाडवकृ ते वधम ् ॥ ०४९ ॥

य ं मसे मूढ भीोणकृ पादयः ।


योे सवशेित न ैतदोपपते ॥ ०५० ॥

समं िह रां ीित ानं च िविजतानाम ।्


पाडवेथ य ु ास ु धमिधकतः ॥ ०५१ ॥

राजिपडभयादेत े यिद हाि जीिवतम ।्


न िह शि राजानं यिु धिरमदु ीितमु ् ॥ ०५२ ॥
अाय १२८ ४४५

न लोभादथ संपिन राणािमह यते ।


तदलं तात लोभेन शा भरतष भ ॥ ०५३ ॥

अाय १२८
वैशपं ायन उवाच ॥

त ु वामना सोऽथ वातृभािषतम ।्


ु ते संराकाशमकृ तानाम ् ॥ ००१ ॥
पनः

ततः सभाया िनग मयामास कौरवः ।


सौबलेन मताेण राा शकुिनना सह ॥ ००२ ॥

यधन कण शकुन ेः सौबल च ।


ःशासनचतथु ानािमदमासीिचेितम ् ॥ ००३ ॥


परायमाृ ाित िकारी जनादनः ।
सिहतो धृतराेण राा शांतनवेन च ॥ ००४ ॥

वयमेव षीके शं िनगृीम बलािदव ।



स पषािमो वैरोचिनं यथा ॥ ००५ ॥

ु ा गृहीतं वाय ं पाडवा हतचेतसः ।


िनाहा भिवि भदंा इवोरगाः ॥ ००६ ॥

अयं ेषां महाबाः सवषां शम वम च ।


अिृहीते वरदे ऋषभे सवसाताम ् ॥ ००७ ॥
४४६ भगवानपव

िनमा भिवि पाडवाः सोमकै ः सह ॥ ००७ ॥

तायिमहैवनै ं के शवं िकािरणम ।्


ोशतो धृतरा बा योामहे िरपून ् ॥ ००८ ॥

तेषां पापमिभायं पापानां चेतसाम ।्


इितः किवः िमबत ु सािकः ॥ ००९ ॥

तदथ मिभिन हािदने सहाितः ।


अवीृ तवमाण ं िं योजय वािहनीम ् ॥ ०१० ॥

ूढानीकः सभाारमपु ित दंिशतः ।


यावदााहं च ैतृ ायािकमण े ॥ ०११ ॥


स िवय सभां वीरः िसंहो िगिरगहािमव ।
आच तमिभायं के शवाय महान े ॥ ०१२ ॥

धृतरां तत ैव िवरं चाभाषत ।


तेषामेतमिभायमाचचे यिव ॥ ०१३ ॥

ु तम ।्
धमादपेतमथा कम साधिवगिह
माः कतिु महेि न चावां कथन ॥ ०१४ ॥

ु िवकुवत े मूढाः पापाानः समागताः ।


परा
धिष ताः काममां ु ोधलोभवशानगाःु ॥ ०१५ ॥


इमं िह पडरीकां िजघृचेतसः ।
पटे नािं िलतं यथा बाला यथा जडाः ॥ ०१६ ॥

ु ा िवरो दीघदिशवान ।्
साके चः 
अाय १२८ ४४७

धृतरां महाबामवीुसंसिद ॥ ०१७ ॥

ु सव परंतप ।
राजरीतकालाे पाः
अयशमशं च कम कत ु समु ताः ॥ ०१८ ॥


इमं िह पडरीकामिभभू य स च ।
ु ् ॥ ०१९ ॥
िनहीत ं ु िकलेि सिहता वासवानजम

ु लमधृ ं रासदम ।्
इमं पषशा
आसा न भिवि पता इव पावकम ् ॥ ०२० ॥

अयिमि तावातमानानादनः ।
िसंहो मृगािनव ुो गमयेमसादनम ् ॥ ०२१ ॥

न यं िनितं कम कुयाृः कथन ।


न च धमादपामेदतु ः पषोमः
ु ॥ ०२२ ॥

ु े त ु के शवो वामवीत ।्
िवरेण ैवम
धृतरामिभे सदां ु वतां िमथः ॥ ०२३ ॥

राजेत े यिद ुा मां िनगृीयरु ोजसा ।



एते वा मामहं वैनाननजानीिह पािथ व ॥ ०२४ ॥

एताि सवारं ाियमहम ु ु हे ।



न हं िनितं कम कुया पापं कथन ॥ ०२५ ॥

पाडवाथ िह ः ाथााि ते सताः ु ।


एते चेदवे िमि कृ तकाय यिु धिरः ॥ ०२६ ॥

अ ैव हमेतां ये च ैतानन ु भारत ।


िनगृ राजाथो दां िकं ृ तं भवेत ् ॥ ०२७ ॥
४४८ भगवानपव

इदं त ु न वतय ं िनितं कम भारत ।


संिनधौ ते महाराज ोधजं पापबिजम ु ् ॥ ०२८ ॥

एष यधनो राजथेित तथा ु तत ।्



अहं त ु सवामयाननजानािम भारत ॥ ०२९ ॥

एतुा त ु िवरं धृतराोऽभाषत ।



िमानय तं पापं रां सयोधनम ् ॥ ०३० ॥

सहिमं सहामां ससोदय सहानगम ु ।्


शुयां यिद पानमवतारियत ं ु पनः
ु ॥ ०३१ ॥

ु ावेशयभाम ।्
ततो यधनं ा पनः
अकामं ातृिभः साध राजिभः पिरवािरतम ् ॥ ०३२ ॥

अथ यधनं राजा धृतराोऽभाषत ।


ृ म ् ॥ ०३३ ॥
कणःशासनाां च राजिभािभसंवत

ं पापभूिय ु कमसहायवान ।्


नृशस
पाप ैः सहाय ैः संह पापं कम िचकीष िस ॥ ०३४ ॥

अशमयशं च सिािप िवगिहतम ।्


यथा ाशको मूढो वेुलपांसनः ॥ ०३५ ॥


िममं पडरीकामधृ  ं रासदम ।्
पाप ैः सहाय ैः संह िनहीत ं ु िकलेिस ॥ ०३६ ॥

यो न शो बलात ु देवरै िप सवासवैः ।


तं ं ाथ यसे म बालमसं यथा ॥ ०३७ ॥
अाय १२८ ४४९

ु ग
देवमै न ै  वरसरैु रग ै यः ।
न सोढंु समरे शं न बिस ु के शवम ् ॥ ०३८ ॥

 हः पािणना वायु ः शः पािणना शशी ।


धरा पृिथवी मूा  हः के शवो बलात ् ॥ ०३९ ॥

ु धृतराेण ािप िवरोऽवीत ।्


इे
यधनमिभे धातराममष णम ् ॥ ०४० ॥

सौभारे वानरेो ििवदो नाम नामतः ।


िशलावषण महता छादयामास के शवम ् ॥ ०४१ ॥

हीतक ु ामो िव सवयेन माधवम ।्


हीत ं ु नाशक तं ं ाथ यसे बलात ् ॥ ०४२ ॥

िनमचने षहाः पाशैब ा महासराः ु ।


हीत ं ु नाशकं  ैनं तं ं ाथ यसे बलात ् ॥ ०४३ ॥

ाोितषगतं शौिरं नरकः सह दानवैः ।


हीत ं ु नाशक तं ं ाथ यसे बलात ् ॥ ०४४ ॥

अन ेन िह हता बाे पूतना िशशनु ा तथा ।


गोवधनो धािरत गवाथ भरतष भ ॥ ०४५ ॥

ु ैव चाणूर महाबलः ।
अिरो धेनक
अराज िनहतः कं सािरमाचरन ् ॥ ०४६ ॥

जरासंध व िशशपु ाल वीयवान ।्


बाण िनहतः सं े राजान िनषूिदताः ॥ ०४७ ॥

वणो िनिजतो राजा पावकािमतौजसा ।


४५० भगवानपव

पािरजातं च हरता िजतः सााचीपितः ॥ ०४८ ॥

एकाणव े शयान ेन हतौ तौ मधकैु टभौ ।


जारमपु ाग हयीवथा हतः ॥ ०४९ ॥

अयं कता न ियते कारणं चािप पौषे ।


यिदेदयं शौिरुयादयतः ॥ ०५० ॥


तं न बिस गोिवं घोरिवममतु म ।्
आशीिवषिमव ुं तेजोरािशमिनिजतम ् ॥ ०५१ ॥

धष यहाबां कृ मिकािरणम ।्


पतोऽििमवासा सामाो न भिविस ॥ ०५२ ॥

अाय १२९
वैशपं ायन उवाच ॥

ु े त ु के शवः शपु ग
िवरेण ैवम ू हा ।
यधनं धातरामभाषत वीयवान ् ॥ ००१ ॥

एकोऽहिमित योहासे मां सयोधन ु ।


ु े हीत ं ु मां िचकीष िस ॥ ००२ ॥
पिरभूय च ब

इहैव पाडवाः सव तथ ैवाकवृयः ।


इहािदा ा वसव महिष िभः ॥ ००३ ॥
अाय १२९ ४५१

ु ा जहासो ैः के शवः परवीरहा ।


एवम
त संयतः शौरेिवु ू पा महानः ॥ ००४ ॥

ु ःु पावकािचषः ॥ ००४ ॥
अु माािदशा ममु च

त ा ललाटो ो विस चाभवत ।्


ु ासिराादजायत ॥ ००५ ॥
लोकपाला भजे

आिदा ैव साा वसवोऽथािनाविप ।


मत सहेण े िवेदवे ाथ ैव च ॥ ००६ ॥

ु ैव पािण यगवरसाम ् ॥ ००६ ॥


बभूव

ाराां तथा दोा सष णधनयौ ।


दिणेऽथाजनु ो धी हली राम सतः ॥ ००७ ॥

भीमो यिु धिर ैव माीपौ


ु च पृतः ।
अका वृय ैव म ु ु ातः ॥ ००८ ॥

ु तमहायधु ाः ।
अे बभूवःु कृ  सम
शचगदाशिशालालनकाः ॥ ००९ ॥

अयोताेव सवहरणािन च ।
नानाबाष ु कृ  दीमानािन सवशः ॥ ०१० ॥

न ेाां नत ैव ोाां च समतः ।


ारासहारौाः सधूमाः पावकािचषः ॥ ०११ ॥

रोमकू पेष ु च तथा सूय


 वे मरीचयः ॥ ०११ ॥

तं ा घोरमाानं के शव महानः ।


४५२ भगवानपव

मीलय नेािण राजानचेतसः ॥ ०१२ ॥

ऋते ोणं च भीं च िवरं च महामितम ।्


सयं च महाभागमृष ैव तपोधनान ् ॥ ०१३ ॥

ु न ादनः ॥ ०१३ ॥
ादाेषां स भगवािं चज

ता महदाय माधव सभातले ।



देवभयो न ेः पवष पपात च ॥ ०१४ ॥

चचाल च मही कृ ा सागरािप च ु भु े ।


िवयं परमं जमःु पािथ वा भरतष भ ॥ ०१५ ॥


ततः स पषाः सहार वपःु कम ।्
तां िदामतु ां िचामृिमामिरंदमः ॥ ०१६ ॥

ततः सािकमादाय पाणौ हािदमेव च ।



ऋिषिभ ैरनातो ु दनः ॥ ०१७ ॥
िनययौ मधसू

ऋषयोऽिहता जम ु ते नारदादयः ।


तिोलाहले वृ े तदत
ु मभूदा ॥ ०१८ ॥

तं ितमिभे कौरवाः सह राजिभः ।


ु नु रां देवा इव शततमु ् ॥ ०१९ ॥
अनजम

अिचयमेयाा सव ताजमडलम ।्


िनाम ततः शौिरः सधूम इव पावकः ॥ ०२० ॥

ु ण
ततो रथेन श े महता िकिणीिकना ।
ु मेघनािदना ॥ ०२१ ॥
हेमजालिविचेण लघना
अाय १२९ ४५३

सूपरेण श ु ण
े वैयाेण विथना ।
ु ु
स ैसीवयेन यत दाकः ॥ ०२२ ॥

तथ ैव रथमााय कृ तवमा महारथः ।


वृीनां संमतो वीरो हािदः यत ॥ ०२३ ॥

उपितरथं शौिरं यामिरंदमम ।्


ु वाभाषत ॥ ०२४ ॥
धृतराो महाराजः पनरे

यावलं मे पेु ष ु पयेतनादन ।


ं ते न ते िकिरों शक ु शन ॥ ०२५ ॥

कुणां शमिमं यतमानं च के शव ।


िविदैतामवां मे नाितशितमु हिस ॥ ०२६ ॥

न मे पापोऽिभायः पाडवाित के शव ।

ातमेव िह ते वां ययोः सयोधनः ॥ ०२७ ॥

जानि कुरवः सव राजान ैव पािथ वाः ।


शमे यतमानं मां सवयेन माधव ॥ ०२८ ॥

ततोऽवीहाबाधृत रां जन ेरम ।्


ोणं िपतामहं भीं ारं बािकं कृ पम ् ॥ ०२९ ॥

ृ ं कुसंसिद ।
मेतवतां य
यथा चािशवो रोषादसकृ ितः ॥ ०३० ॥

वदनीशमाानं धृतराो महीपितः ।


आपृे भवतः सवािमािम यिु धिरम ् ॥ ०३१ ॥


आम ितं शौिरं रथं पषष भम ।्
४५४ भगवानपव

ु मु ह 
अनजम े ासाः वीरा भरतष भाः ॥ ०३२ ॥

भीो ोणः कृ पः ा धृतराोऽथ बािकः ।


अामा िवकण ययु  ु ु महारथः ॥ ०३३ ॥

ु ण
ततो रथेन श े महता िकिणीिकना ।
कुणां पयतां ायाृथां ु ं िपतृसाम ् ॥ ०३४ ॥

अाय १३०
वैशपं ायन उवाच ॥

िवयाथ गृहं तारणाविभवा च ।


आचौ तमासेन य ृ ं कुसंसिद ॥ ००१ ॥

वासदेु व उवाच ॥

उं बिवधं वां हणीयं सहेतकु म ।्


ऋिषिभ मया च ैव न चासौ तहीतवान
ृ ् ॥ ००२ ॥

ु ।्
कालपिमदं सव यधनवशानगम
आपृे भवत शीं याे पाडवाित ॥ ००३ ॥

िकं वााः पाडवेयाे भवा वचनाया ।


ु षू े वचनं तव ॥ ००४ ॥
तिू ह ं महााे श


कुवाच ॥
अाय १३० ४५५

ूयाः के शव राजानं धमाानं यिु धिरम ।्


ु वृथा कृ थाः ॥ ००५ ॥
भूयां े हीयते धम मा पक

ोियेव ते राजकािवपितः ।

अनवाकहता ु मम
बिध  वे क
ै मीते ॥ ००६ ॥

ु ।
अावे धम ं यथा सृः यंभवा
उरः ियः सृो बावीयपजीिवता ॥ ००७ ॥

ू राय कमण े िनं जानां पिरपालने ॥ ००७ ॥

ण ु चाोपमामेकां या वृ
े ः तु ा मया ।
ु क
मच ु ु  राजषरददाृिथवीिममाम ् ॥ ००८ ॥

ु वैवणः ीतो न चासौ तां गृहीतवान ् ॥ ००८ ॥


परा

बावीयािजत ं रामीयािमित कामये ।


ततो वैवणः ीतो िवितः समपत ॥ ००९ ॥

मचु क ं ु राम ।्
ु ु तो राजा सोऽशाससध

बावीयािजतां सधममनतः ॥ ०१० ॥


यं िह धम चरीह जा राा सरिताः ।
ु 
चतथ त धम राजा भारत िवित ॥ ०११ ॥

राजा चरित चेम देवाय ैव कते ।


स चेदधम चरित नरकाय ैव गित ॥ ०१२ ॥

दडनीितः धमण चातवु  य िनयित ।


ु ा ािमना सगधम यित ॥ ०१३ ॥
य
४५६ भगवानपव

दडनीां यदा राजा सान वतत े ।


तदा कृ तयगु ं नाम कालः ेः वतत े ॥ ०१४ ॥

कालो वा कारणं राो राजा वा कालकारणम ।्


इित ते संशयो मा भूाजा काल कारणम ् ॥ ०१५ ॥

राजा कृ तयगु ा ेताया ापर च ।


यगु  च चतथु  राजा भवित कारणम ् ॥ ०१६ ॥

कृ त कारणााजा गम मतेु ।


ु ॥ ०१७ ॥
ेतायाः कारणााजा ग नामते

ु ॥ ०१७ ॥
वतनाापर यथाभागमपु ाते

ततो वसित मा नरके शातीः समाः ।


राजदोषेण िह जगृयते जगतः स च ॥ ०१८ ॥

राजधमानवे िपतृप ैतामहोिचतान ।्


न ैताजिष वृ ं िह य ं ातिु मिस ॥ ०१९ ॥

न िह वैसंसृ आनृशं े वितः ।


जापालनसंभतू ं िकिाप फलं नृपः ॥ ०२० ॥

न ेतामािशषं पाडुन  चाहं न िपतामहः ।


ु वः पूव ते यया चरिस मेधया ॥ ०२१ ॥
य

यो दानं तपः शौय जासंतानमेव च ।


माहां बलमोज िनमाशंिसतं मया ॥ ०२२ ॥

िनं ाहा धा िनं दमानषदेु वताः ।


दीघमायधु न ं पागारािधताः
ु शभु ाः ॥ ०२३ ॥
अाय १३० ४५७

पेु ाशासते िनं िपतरो दैवतािन च ।


दानमयनं यं जानां पिरपालनम ् ॥ ०२४ ॥

एतममधम वा जन ैवाजायथाः ।


ते  वैाः कुले जाता अवृा तात पीिडताः ॥ ०२५ ॥

य ु दानपितं शूरं िु धताः पृिथवीचराः ।


ा तृाः िते धमः कोऽिधकतः ॥ ०२६ ॥

दान ेनां बलेनां तथा सूनतृ यापरम ।्


सवतः ितगृीयाां ाेह धािमकः ॥ ०२७ ॥

ाणः चरे ै ं ियः पिरपालयेत ।्


वैयो धनाजन ं कुयाः पिरचरे तान ् ॥ ०२८ ॥

भ ैं िवितिषं ते कृ िषनवोपपते ।


ियोऽिस तााता बावीयपजीिवता ॥ ०२९ ॥


िपमंश ं महाबाहो िनमं पनर ।
साा दान ेन भेदने दडेनाथ नयेन च ॥ ०३० ॥

इतो ःखतरं िकं न ु यदहं हीनबावा ।


परिपडमदु ीािम ां सूािमनन ॥ ०३१ ॥

ु  राजधमण मा िनमीः िपतामहान ।्


य

मा गमः ीणपयं ु पािपकां गितम ् ॥ ०३२ ॥
सानजः
४५८ भगवानपव


ु शासनम
िवरापान ्

अाय १३१

कुवाच ॥

अादु ाहरीमिमितहासं परातनम


ु ।्

िवराया संवादं प च परंतप ॥ ००१ ॥

अ ेय भूय यथा सा वुमहित ।



यशिनी ममती कुले जाता िवभावरी ॥ ००२ ॥

धमरता धा िवरा दीघदिशनी ।


िवतु ा राजसंस ु तु वाा बतु ा ॥ ००३ ॥


िवरा नाम वै सा जगह पमौरसम ।्
ु न शयानं दीनचेतसम ् ॥ ००४ ॥
िनिजत ं िसराजे

अननमधम ं िषतां हष वधनम ् ॥ ००४ ॥

न मया ं न िपािस जातः ाागतो िस ।



िनमपशाखीयः ु
पषः ीबसाधनः ॥ ००५ ॥

यावीवं िनराशोऽिस काणाय धरंु वह ।


माानमवम मैनमेन बीभरः ॥ ००६ ॥


मनः कृ ा सकाणं मा भ ैं ितसंभ ॥ ००६ ॥

ु मा शेवै ं परािजतः ।
उि हे कापष
अिमायवािमानो बशोकदः ु ॥ ००७ ॥
अाय १३१ ४५९

सपूु रा वै कुनिदका सपूु रो मूिषकािलः ।


ु तोषः कापषः
ससं ु के नािप त ु ित ॥ ००८ ॥

अरेराजंामाेव िनधनं ज ।
अिप वा संशयं ा जीिवतेऽिप पराम ॥ ००९ ॥

अरेः येनविं पये ं िवपिरमन ।्


िवनदाथ वा तू ोि वापिरशितः ॥ ०१० ॥

मेव ं ेतवेष े काहतो यथा ।


ु मा शेवै ं परािजतः ॥ ०११ ॥
उि हे कापष

मां गमं कृ पणो िवूय कमणा ।


मा मे मा जघे ं माधो भूि चोिजतः ॥ ०१२ ॥

अलातं ितकेव मु तमिप िवल ।


मा तषु ाििरवानिचः काकरा िजजीिवषःु ॥ ०१३ ॥

मु त िलतं ेयो न त ु धूमाियतं िचरम ् ॥ ०१३ ॥

मा ह  किचेहे जनी राः खरीमृः ।



कृ ा मानकं कम सृािजं यावमम ् ॥ ०१४ ॥

धमानृयमाोित न चाानं िवगहत े ॥ ०१४ ॥


अला यिद वा ला नानशोचि पिडताः ।
आनय चारभते न ाणानां धनायते ॥ ०१५ ॥

उावय वीय वा तां वा ग वु ां गितम ।्



धम पातः कृ ा िकं िनिमं िह जीविस ॥ ०१६ ॥
४६० भगवानपव

इापूत िह ते ीब कीित सकला हता ।


िविं भोगमूलं ते िकं िनिमं िह जीविस ॥ ०१७ ॥

शिु न मता ाो जायां पितता ।


िवपिरिमूलोऽिप न िवषीदेथन ॥ ०१८ ॥

ु 
उ धरम ु षदाजान ेयकृ तं रन ् ॥ ०१८ ॥

कु सं च मानं च िवि पौषमानः ।


उावय कुलं मं ृ ते यमेव िह ॥ ०१९ ॥

य वृ ं न जि मानवा महदत ु म ।्


ु पमान
रािशवधनमां स न ैव ी न पनः ु ् ॥ ०२० ॥

दान े तपिस शौय च य न िथतं यशः ।


िवायामथ लाभे वा मातु ार एव सः ॥ ०२१ ॥

तु ने तपसा वािप िया वा िवमेण वा ।


जनाोऽिभभवामणा िह स वै पमान ु ् ॥ ०२२ ॥

न ेव जा कापाल वृिमेिषतमु हिस ।



ं ामयशां च ःखां कापषोिचताम
नृश ् ॥ ०२३ ॥

ु कृ शम ।्
यमेनमिभनेयरु िमाः पषं
लोक समवातं िनहीनाशनवाससम ् ॥ ०२४ ॥

अहोलाभकरं दीनमजीवनमकम ।्

न ेशं बमासा ु धते ॥ ०२५ ॥
बावः सखमे

अवृ ैव िवपामो वयं राावािसताः ।


सवकामरस ैहनाः ाना अिकनाः ॥ ०२६ ॥
अाय १३१ ४६१

अवणकािरणं स ु कुलवंश नाशनम ।्


ु न सय ामजीजनम ् ॥ ०२७ ॥
किलं पवादे

िनरमष िनाहं िनवयमिरननम ।्



मा  सीमिनी कािचनयेमीशम ् ॥ ०२८ ॥

मा धूमाय लामा जिह शावान ।्


ल मूध  िमाणां मु तमिप वा णम ् ॥ ०२९ ॥

ु यदमष यदमी ।
एतावान ेव पषो
ु पमान
मावािरमष  न ैव ी न पनः ु ् ॥ ०३० ॥


संतोषो वै ियं हि तथानोश एव च ।

अनानभये ु महत ् ॥ ०३१ ॥
चोभे िनरीहो नाते

ु ाानमाना ।
एो िनकृ ितपापेः म
ु कम ् ॥ ०३२ ॥
आयसं दयं कृ ा मृगय पनः

परंु िवषहते यााष ु उते ।


तमाथ नामानं ीव इह जीवित ॥ ०३३ ॥

शूरोिजतस िसंहिवागािमनः ।
िदभावं गतािप िवघसे मोदते जा ॥ ०३४ ॥

ु िहा मृगयते ियम ।्


य आनः ियसखे
अमाानामथो हष मादधािचरेण सः ॥ ०३५ ॥

पु उवाच ॥

िकं न ु ते मामपयाः पृिथा अिप सवया ।


४६२ भगवानपव

िकमाभरणकृ ं ते िकं भोग ैजिवतेन वा ॥ ०३६ ॥

मातोवाच ॥

िकमकानां ये लोका िषानवायु ःु ।



ये ातानां लोकाः सदाज ु नः ॥ ०३७ ॥

भृ ैिवहीयमानानां परिपडोपजीिवनाम ।्


ु थाः ॥ ०३८ ॥
कृ पणानामसानां मा वृिमनवित

अन ु ां तात जीव ु ाणाः सदथा


ु ।
पजिमव भूतािन देवा इव शततमु ् ॥ ०३९ ॥

ु सवभतू ािन सय ।


यमाजीवि पषं
पं ुमिमवासा त जीिवतमथ वत ् ॥ ०४० ॥

ु ।्
े े बावाः सखम
य शूर िवाैरध
िदशा इव श साध ु तेह जीिवतम ् ॥ ०४१ ॥

बाबलमाि योऽ ु ीवित मानवः ।


स लोके लभते कीित पर च शभु ां गितम ् ॥ ०४२ ॥

अाय १३२
िवरोवाच ॥

अथ ैतामवायां पौषं हातिु मिस ।


अाय १३२ ४६३

िनहीनसेिवतं माग गिमिचरािदव ॥ ००१ ॥

यो िह तेजो यथाशि न दशयित िवमात ।्


ियो जीिवताकाी ेन इेव तं िवः ॥ ००२ ॥


अथ वपपािन वाािन गणवि ु च।

न ैव संावि ु भेषजम ् ॥ ००३ ॥
ां ममु षू िमव


सि वै िसराज संतु ा बहवो जनाः ।
दौबादासते मूढा सनौघतीिणः ॥ ००४ ॥

सहायोपचयं कृ ा वसा तततः ।


ु यरु परे पयव पौषम ् ॥ ००५ ॥
अने

त ैः कृ ा सह संघातं िगिरगालयांर ।
काले सनमाका ैवायमजरामरः ॥ ००६ ॥

सयो नामत ं न च पयािम तिय ।


अथ नामा भव मे पु मा थ नामकः ॥ ००७ ॥

सिमहााो बालं ां ाणोऽवीत ।्


ु ि ं गिमित ॥ ००८ ॥
अयं ा महृ ं पनवृ

त री वचनमाशंस े िवजयं तव ।


ु पनः
ताात वीिम ां वािम च पनः ु ॥ ००९ ॥

य थािभिनवृ  ौ भवााियताः परे ।



ताथ िसििन यता नयेथानसािरणः ॥ ०१० ॥

समृिरसमृिवा पूवष ां मम सय ।



एवं िवामना भव मा पाहरु ॥ ०११ ॥
४६४ भगवानपव

नातः पापीयस कािदवां शरोऽवीत ।्


य न ैवा न ातभजनं ितयते ॥ ०१२ ॥


पितपवधादेतरमं ःखमवीत ।्
दािरिमित यों पयायमरणं िह तत ् ॥ ०१३ ॥

अहं महाकुले जाता दादिमवागता ।


ईरी सवकाण ैभा परमपूिजता ॥ ०१४ ॥

ु ारवाससम ।्
महाहमााभरणां समृ
ु ा सग
परा ु मामपयु गताम ् ॥ ०१५ ॥

यदा मां च ैव भाया च ािस भृशबले ।


न तदा जीिवतेनाथ भिवता तव सय ॥ ०१६ ॥

दासकमकराृानाचायिरु ोिहतान ।्
अवृााजहतो ा िकं जीिवतेन ते ॥ ०१७ ॥

ु ।
यिद कृ ं न पयािम तवाेह यथा परा
ाघनीयं यशं च का शािदय मे ॥ ०१८ ॥

न ेित चेाणाूयां दीयत े दयं मम ।


न हं न च मे भता न ेित ाणम ु वान ् ॥ ०१९ ॥

वयमायणीयाः  नाितारः पर च ।


साानाि जीवी पिरािम जीिवतम ् ॥ ०२० ॥

अपारे भव नः पारमवे भव नः वः ।


कु ानमान े मृताीवय नः ॥ ०२१ ॥
अाय १३२ ४६५

सव ते शवः सा न चेीिवतिु मिस ।


अथ चेदीश वृिं ीबामपु पसे ॥ ०२२ ॥

िनिवणाा हतमना म ु ैतां पापजीिवकाम ।्


एकशवु धेन ैव शूरो गित िविु तम ् ॥ ०२३ ॥

इो वृवधेन ैव महेः समपत ।


माहें च हं लेभ े लोकानां चेरोऽभवत ् ॥ ०२४ ॥

नाम िवा वा सं े शूनाय दंिशतान ।्


ु वरम ् ॥ ०२५ ॥
सेनां वािप िवा हा वा पषं

ु ने महशः ।
यदैव लभते वीरः सयु 
तदैव थेऽ शवो िवनमि च ॥ ०२६ ॥

ु जनाः ।
ाानं रणे दं शूरं कापषा
अवशाः पूरयि  सवकामसमृििभः ॥ ०२७ ॥

रां वाु िवंश ं संशयो जीिवत वा ।


ल िह शोव शेष ं कुवि साधवः ॥ ०२८ ॥

गारोपमं रामथ वामृतोपमम ।्


ु इवािरष ु ॥ ०२९ ॥
मेकायन े मा पतोक

जिह शूणे राजधममनपालय ु ।


मा ा पयेक ु ृ पणं शःु ीमादाचन ॥ ०३० ॥

अदीय ै शोचिन दि परैवतृ  म ।्


ु य ं दीना दीनमवितम ् ॥ ०३१ ॥
अिप ां नानपये

ु ।
उ सौवीरकािभः ाघाथयथ ा परा
४६६ भगवानपव

मा च स ैवकानामवसो वशं गमः ॥ ०३२ ॥

यवु ा पेण संपो िवयािभजनेन च ।


याशो िवकुवत यशी लोकिवतु ः ॥ ०३३ ॥

ु नडुवे मरणमेव तत ् ॥ ०३३ ॥


वोढे धय


यिद ामनपयािम पर ियवािदनम ।्

पृतोऽनजं वा का शािदय मे ॥ ०३४ ॥

नािात ु कुले जातो गेोऽ पृतः ।


न ं परानधु रंु तात जीिवतमु हिस ॥ ०३५ ॥

अहं िह दयं वेद यिरशातम ।्


पूवः पूवत रैः ों परैः परतरैरिप ॥ ०३६ ॥

यो वै कििदहाजातः ियः धमिवत ।्


भयािृ समीो वा न नमेिदह किचत ् ॥ ०३७ ॥

उेदवे न नमेमो ेव पौषम ।्


अपविण भेत न नमेिदह किचत ् ॥ ०३८ ॥

मातो म इव च परीयामु हामनाः ।


ाणेो नमेिं धमाय ैव च सय ॥ ०३९ ॥

िनयितराणाििनवृ तः ।
ससहायोऽसहायो वा यावीवं तथा भवेत ् ॥ ०४० ॥
अाय १३३ ४६७

अाय १३३
पु उवाच ॥

कृ ायसेव च ते संह दयं कृ तम ।्


मम मातकणे वैरे मष णे ॥ ००१ ॥

अहो समाचारो य मामपरं यथा ।


ु कजम ् ॥ ००२ ॥
ईशं वचनं ूयावती पमे

िकं न ु ते मामपयाः पृिथा अिप सवया ।


िकमाभरणकृ ं ते िकं भोग ैजिवतेन वा ॥ ००३ ॥

मातोवाच ॥

सवारा िह िवषां तात धमाथ कारणात ।्


तान ेवािभसमीाहं सय ामचूचदम ु ् ॥ ००४ ॥

स समीमोपेतो म ु ः कालोऽयमागतः ।
अिंदे ागते काले काय न ितपसे ॥ ००५ ॥

असंभािवतपं सनृु शस
ं ं किरिस ॥ ००५ ॥

तं ामयशसा ृ ं न ूयां यिद सय ।


खरीवामािःसाममहेतक ु म ् ॥ ००६ ॥

सििवगिहत ं माग ज मूखि नषेिवतम ।्


अिवा वै महि यािममां संिताः जाः ॥ ००७ ॥

तव ािद स ृ ं तेन मे ं ियो भवेः ।


ु 
धमाथ गणय ु े न न ेतरेण कथन ॥ ००८ ॥
४६८ भगवानपव

ु 
दैवमानषय ु े न सिराचिरतेन च ॥ ००८ ॥

ु णा ।
यो ेवमिवनीतेन रमते पनृ

अनानवता चािप मोघं त जाफलम ् ॥ ००९ ॥

अकुवो िह कमािण कुवो िनितािन च ।


ु न ैवेह नामु लभे पषाधमाः
सखं ु ॥ ०१० ॥

य ु ाय ियः सृः सयेह जयाय च ।


ू राय कमण े िनं जानां पिरपालने ॥ ०११ ॥

जया वमानो वा ाोतीसलोकताम ् ॥ ०११ ॥

ु ।्
ु िदिव तिते सखम
न शभवने पये
ु ु ॥ ०१२ ॥
यदिमाशे कृ ा ियः सखमते

मना ु दमान ेन पषे


ु ण मनिना ।
िनकृ तेन ेह बशः शूितिजगीषया ॥ ०१३ ॥

आानं वा पिर शूा िविनपा वै ।


अतोऽेन कारेण शािर कुतो भवेत ् ॥ ०१४ ॥


इह ाो िह पषः मियिमित ।
य ं ियं लोके वु ं तामियम ् ॥ ०१५ ॥

ु न ैव ाोित शोभनम ।्
ियाभावा पषो
वु ं चाभावमेित गा गेव सागरम ् ॥ ०१६ ॥

पु उवाच ॥
अाय १३३ ४६९

न ेयं मितया वाा मातः पेु िवशेषतः ।


कायमेवा पय भूहे जडमूकवत ् ॥ ०१७ ॥

मातोवाच ॥


अतो मे भूयसी नियदवे मनपयिस ।
चों मां चोदयेतृश ं वै चोदयािम ते ॥ ०१८ ॥

अथ ां पूजियािम हा वै सवस ैवान ।्


अहं पयािम िवजयं कृ ं भािवनमेव ते ॥ ०१९ ॥

पु उवाच ॥

अकोशासहाय कुतः ििजयो मम ।


इवां िविदेमामानािन दाणाम ् ॥ ०२० ॥

रााावो िनवृो मे ििदवािदव ृ तेः ॥ ०२० ॥


ईशं भवती किपायमनपयित ।
ते पिरणते सूिह पृते ॥ ०२१ ॥


किरािम िह तव यथावदनशासनम ् ॥ ०२१ ॥

मातोवाच ॥


पाा नावमः पूवािभरसमृििभः ।
अभूा िह भवथा भूा नयि चापरे ॥ ०२२ ॥


अमषण ैव चाथा नाराः सबािलशै ः।
सवषां कमणां तात फले िनमिनता ॥ ०२३ ॥
४७० भगवानपव

अिनिमित जानो न भवि भवि च ।


अथ ये न ैव कुवि न ैव जात ु भवि ते ॥ ०२४ ॥


ऐकगयमनीहायामभावः कमणां फलम ।्

अथ ैगयमीहायां फलं भवित वा न वा ॥ ०२५ ॥

य ागेव िविदता सवाथानामिनता ।


नदेु िृ समृी स ितकू ले नृपाज ॥ ०२६ ॥

उातं जागृतं यों भूितकमस ु ।


भिवतीेव मनः कृ ा सततमथ ैः ॥ ०२७ ॥

ु  ाण ैेरैः सह ॥ ०२७ ॥


मलािन परृ

ा नृपतेराश ु वृिभवित पक


ु ।
अिभवतित लीं ाचीिमव िदवाकरः ॥ ०२८ ॥

ु  बष
िनदशनापायां ु णािन च ।
ु तपोऽिस पयािम कु पौषम ् ॥ ०२९ ॥
अनदिश


पषाथ मिभेत ं समाहतिु महाहिस ॥ ०२९ ॥

ु ािरीणानविािमािनतान ।्
ुा.
ु उपधारय ॥ ०३० ॥
िधन ैव ये के िचा

एतेन ं कारेण महतो भेसे गणान ।्


महावेग इवोूतो मातिरा बलाहकान ् ॥ ०३१ ॥

तेषामदायी ाः कोायी ियंवदः ।


ु धाि च वु म ् ॥ ०३२ ॥
ते ां ियं किरि परो
अाय १३४ ४७१

ु ानीयापं जीिवतम ।्
यदैव शज
तदैवाािजते सपाे मगतािदव ॥ ०३३ ॥

तं िविदा पराां वशे न कुते यिद ।


िनवादिै न वददे ने मतिवित ॥ ०३४ ॥

िनवादादादं ला धनवृिभिवित ।


धनवं िह िमािण भजे चायि च ॥ ०३५ ॥


िलताथ पनात संजिप बावाः ।

अिाये च जगु ि च ताशम ् ॥ ०३६ ॥

श ं ु कृ ा यः सहायं िवासमपु गित ।


अतः संभामेवतै ां ायािदितु ॥ ०३७ ॥

अाय १३४
मातोवाच ॥

न ैव राा दरः काय जात ु कािदापिद ।


अथ चेदिप दीणः ा ैव वतत दीणवत ् ॥ ००१ ॥

ु ते ।
दीण िह ा राजानं सवमवे ानदीय
रां बलममाा पृथुवि  ते मितम ् ॥ ००२ ॥

ु ।
शून ेके पे जहपरे पनः

अेके िजहीष ि ये परािमािनताः ॥ ००३ ॥
४७२ भगवानपव


य एवासद एनं पयपु ासते ।
अशयः िकामा बवा इडा इव ॥ ००४ ॥


शोचमनशोचि तीतािनव बावान ् ॥ ००४ ॥

ु मताः ।
 िप ते सदो
अिप ते पूिजताः पूवम
ये रामिभमे राो सनमीयषु ः ॥ ००५ ॥

ु मा ां दीण हािसषःु ॥ ००५ ॥


मा दीदरं सदो

ु िजासा मया तव ।
भावं पौषं बिं
उपा समाासं बलवािनव बलम ् ॥ ००६ ॥

येतंिवजानािस यिद सवीहम ।्


कृ ासौिमवाानं जयायोि सय ॥ ००७ ॥

अि नः कोशिनचयो महानिविदतव ।


तमहं वेद नामपु संपादयािम ते ॥ ००८ ॥


सि न ैकशता भूयः सदव सय ।

सखःखसहा वीर शताहा अिनवितनः ॥ ००९ ॥


ताशा िह सहाया वै पष ु षतः ।
बभू
ईषिहतः िकििचवाः शक ु शनाः ॥ ०१० ॥

पु उवाच ॥

क ीशकं वां ु ािप चेतसः ।



तमो न पहेत सिचाथ पदारम ् ॥ ०११ ॥
अाय १३४ ४७३

उदके धूिरयं धाया सत ं वणे मया ।


य मे भवती न ेी भिवूतदिशनी ॥ ०१२ ॥


ु षू रपरापरम
अहं िह वचनं ः श ।्
िकिििितवदं ू ीमासं मु मु ः ॥ ०१३ ॥

अतृमृतेव कृ ा बावात ।्


उाेष शूणां िनयमाय जयाय च ॥ ०१४ ॥


कुवाच ॥

सद इव स िः णु ो वासायकै ः ।



तकार तथा सव यथावदनशासनम ् ॥ ०१५ ॥

ु मम ।्
इदमु ष णं भीमं तेजोवधनम
राजानं ावयेी सीदं शपु ीिडतम ् ॥ ०१६ ॥

ु ।
जयो नामेितहासोऽयं ोतो िविजगीषणा
ु ा शू
मह िवजयते िं  ं मदित ॥ ०१७ ॥

ं ु वनं च ैव वीराजननमेव च ।
इदं पस
अभीं गिभणी  ु ा वु ं वीरं जायते ॥ ०१८ ॥

िवाशूरं तपःशूरं दमशूरं तपिनम ।्


ाा िया दीमानं साधवादे ु न संमतम ् ॥ ०१९ ॥

अिचं बलोपेत ं महाभागं महारथम ।्


धृवमनाधृ ं जेतारमपरािजतम ् ॥ ०२० ॥

िनयारमसाधूनां गोारं धमचािरणाम ।्


तदथ िया सूत े वीरं सपरामम ् ॥ ०२१ ॥
४७४ भगवानपव

अाय १३५

कुवाच ॥

अजनु ं के शव ूयािय जाते  सूतके ।


उपोपिवा नारीिभरामे पिरवािरता ॥ ००१ ॥

अथािरे वागासीिपा मनोरमा ।


सहासमः कुि भिवेष ते सतः
ु ॥ ००२ ॥

एष जेित सामे कुवामागतान ।्


भीमसेनितीय लोकमु तियित ॥ ००३ ॥


पे पृिथव जेता यशा िदवृशम ।्
हा कुामजे वासदेु वसहायवान ् ॥ ००४ ॥


िपमंश ं नं च पनर ु िरित ।
ातृिभः सिहतः ीमांीेधानाहिरित ॥ ००५ ॥

तं ससंध ं बीभ ं ु ससािचनमतु ।


यथाहमेव ं जानािम बलवं रासदम ् ॥ ००६ ॥

तथा तद ु दाशाह यथा वागभाषत ॥ ००६ ॥

धमदे ि वाय तथा सं भिवित ।


ं चािप तथा कृ  सव संपादियिस ॥ ००७ ॥
अाय १३५ ४७५

नाहं तदसूयािम यथा वागभाषत ।


नमो धमाय महते धम धारयित जाः ॥ ००८ ॥

एतनयो वाो िनोो ु वृकोदरः ।


यदथ िया सूत े त कालोऽयमागतः ॥ ००९ ॥


न िह वैरं समासा सीदि पषष भाः ॥ ००९ ॥


िविदता ते सदा बिभम न स शाित ।
यावदं न कुते शूणां शक
ु शनः ॥ ०१० ॥

ु पाडोमहानः ।
सवधमिवशेषां षां
ूया माधव काण कृ ां कृ  यशिनीम ् ॥ ०११ ॥

ु मेतहाभागे कुले जाते यशििन ।


य
ये पेु ष ु सवष ु यथावमवितथाः ॥ ०१२ ॥

ु च वौ धमरतावभ
माीपौ ु ौ।
िवमेणािजताोगाृणीतं जीिवतादिप ॥ ०१३ ॥

िवमािधगता थाः धमण जीवतः ।



मनो मन ु
सदा ीणि पषोम ॥ ०१४ ॥

य वः ेमाणानां सवधमपचाियनी ।
ु ा को न ु तमह
पााली पषाय ु ित ॥ ०१५ ॥

न राहरणं ःखं ूत े चािप पराजयः ।



ाजनं सतानां वा न मे तःखकारणम
ु ् ॥ ०१६ ॥

य ु सा बृहती यामा सभायां दती तदा ।


अौषीषा वाचे ःखतरं मतम ् ॥ ०१७ ॥
४७६ भगवानपव

ीधिमणी वरारोहा धमरता सदा ।


नागदा नाथं कृ ा नाथवती सती ॥ ०१८ ॥

तं वै ूिह महाबाहो सवशभृतां वरम ।्


अजनु ं पषां
ु ौपाः पदव चर ॥ ०१९ ॥

िविदतौ िह तवां ुािवव यमाकौ ।


भीमाजनु ौ नयेतां िह देवानिप परां गितम ् ॥ ०२० ॥

तयो ैतदवानं या कृ ा सभागता ।


ःशासन यीमं कटुकाभाषत ॥ ०२१ ॥

पयतां कुवीराणां त संारयेः पनः


ु ॥ ०२१ ॥

पाडवाुशलं पृःे सपाृ


ु या सह ।
ु ु
मां च कशिलन ूयाेष भूयो जनादन ॥ ०२२ ॥


अिरं ग पानं पाे पिरपालय ॥ ०२२ ॥

वैशपं ायन उवाच ॥

अिभवााथ तां कृ ः कृ ा चािभदिणम ।्


िनाम महाबाः िसंहखेलगिततः ॥ ०२३ ॥

ततो िवसजयामास भीादीुपवान


ु ।्
आरो च रथे कण ायाािकना सह ॥ ०२४ ॥

ततः याते दाशाह कुरवः सता िमथः ।


ु म ् ॥ ०२५ ॥
जजमु ह दाय के शवे परमात
अाय १३६ ४७७


मूढा पृिथवी सवा मृपाशिसता कृ ता ।
यधन बािलया ैतदीित चावु न ् ॥ ०२६ ॥


ततो िनयाय नगराययौ पषोमः ।
ु सह ॥ ०२७ ॥
मयामास च तदा कणन सिचरं

िवसजिया राधेय ं सवयादवननः ।


ततो जवेन महता तूणम ानचोदयत ् ॥ ०२८ ॥

ते िपब इवाकाशं दाके ण चोिदताः ।


हया जममु ह ावेगा मनोमातरंहसः ॥ ०२९ ॥

ते ती तमानं िं येना इवाशगु ाः ।


उ ैः सूयम पु ं शाधानमावहन ् ॥ ०३० ॥

अाय १३६
वैशपं ायन उवाच ॥

कुा ु वचनं 
ु ा भीोणौ महारथौ ।
यधनिमदं वामूचतःु शासनाितगम ् ॥ ००१ ॥

तु ं ते पषा
ु कुाः कृ  संिनधौ ।
वामथ वदमुं ध मनमम ु ् ॥ ००२ ॥

तिरि कौेया वासदेु व संमतम ।्


न िह ते जात ु शाेरृत े राेन कौरव ॥ ००३ ॥
४७८ भगवानपव

े िशता िह या पाथा धमपाशिसतादा ।


सभायां ौपदी च ैव त ै तिष तं तव ॥ ००४ ॥

कृ तां जनु ं ा भीमं च कृ तिनमम ।्


गाडीवं चेषधीु च ैव रथं च जमेव च ॥ ००५ ॥

सहायं वासदेु व ं च न ंित यिु धिरः ॥ ००५ ॥

ं ते महाबाहो यथा पाथन धीमता ।


िवराटनगरे पूव सव  यिु ध िनिजताः ॥ ००६ ॥

ु ।
दानवाोरकमाणो िनवातकवचािध
रौमं समाधाय दधवानविना ॥ ००७ ॥

कणभृतयेम े ं चािप कवची रथी ।


मोिता घोषयाायां पया ं तिदशनम ् ॥ ००८ ॥

शा भरते ातृिभः सह पाडवैः ।


रेमां पृिथव सवा मृोदारं गताम ् ॥ ००९ ॥

ेो ाता धमशीलो वलः वािु चः ।



तं ग पषां पनीयेह िकिषम ् ॥ ०१० ॥

े ं पाडवेन पनीतशरासनः ।


सकु ु िटः ीमाृ ता शािः कुल नः ॥ ०११ ॥

तमे सहामाः पिर नृपाजम ।्


 िरंदम ॥ ०१२ ॥
अिभवादय राजानं यथापूवम

 ः।
अिभवादयमानं ां पािणां भीमपूवज
अाय १३६ ४७९

ु यिु धिरः ॥ ०१३ ॥


ितगृात ु सौहादाुीपो

िसंहोबाां वृायतमहाभजः ु ।

पिरजत बाां भीमः हरतां वरः ॥ ०१४ ॥

ु शतां परे
िसंहीवो गडाके ु णः ।
अिभवादयतां पाथ ः कुीपो
ु धनयः ॥ ०१५ ॥

ु ।
आिन ेयौ नराौ पेणाितमौ भिव

तौ च ां गवे ु
ा पूजया दीयताम ् ॥ ०१६ ॥

ु ानजाूिण दाशाहमख
म ु ा नृपाः ।
स ातृिभः साध मानं सं पािथ व ॥ ०१७ ॥

शािध पृिथव कृ ां ततं ातृिभः सह ।


समािल च हषण नृपा या ु पररम ् ॥ ०१८ ॥

अलं य ु ने राजे सदांु ण ु कारणम ।्


वु ं िवनाशो य ु े िह ियाणां यते ॥ ०१९ ॥

ोतिष ितकू लािन दाणा मृगपिणः ।


उाता िविवधा वीर ये नाशनाः ॥ ०२० ॥

िवशेषत इहााकं िनिमािन िवनाशने ।


उािभिह दीािभवते पृतना तव ॥ ०२१ ॥

वाहनाािन दीव िवशां पते ।


गृाे पयपु ासे स ैािन च समतः ॥ ०२२ ॥

नगरं न यथापूव तथा राजिनवेशनम ।्


िशवाािशविनघषा दीां सेवि वै िदशम ् ॥ ०२३ ॥
४८० भगवानपव

कु वां िपतमु ातरु ाकं च िहत ैिषणाम ।्


ायो महाबाहो शमो ायाम एव च ॥ ०२४ ॥


न चेिरिस वचः सदामिरकश न।
तसे वािहन ा पाथ बाणपीिडताम ् ॥ ०२५ ॥

भीम च महानादं नदतः शिु णो रणे ।


ु ा तािस मे वां गाडीव च िननम ् ॥ ०२६ ॥

येतदपसं ते भिवित वचो मम ॥ ०२६ ॥

अाय १३७
वैशपं ायन उवाच ॥

एवमु  ु िवमनाियिरधोमख
ु ः।
ु  ं न िकिाजहार ह ॥ ००१ ॥
संह च वोम

े ाोमिकात ।्
तं वै िवमनसं ा सं
ु वोरं वाम
पनरे ु वौ नरष भौ ॥ ००२ ॥

भी उवाच ॥

श ु य ं च यं ससरम ।्
ु षू मनसू
ितयोामहे पाथ मतो ःखतरं न ु िकम ् ॥ ००३ ॥
अाय १३७ ४८१

ोण उवाच ॥

अाि यथा पेु भूयो मम धनये ।


बमानः परो राजंनित किपजे ॥ ००४ ॥


तं चेाियतरं ितयोे धनयम ।्
ु िधग ु जीिवकाम ् ॥ ००५ ॥
धममनाय

य लोके समो नाि किदो धनध ु रः ।


मसादा बीभःु ेयान ैधनध
ु रःै ॥ ००६ ॥

िमु भाव नािकोऽथानृजःु शठः ।


न स ु लभते पूजां ये मूख  इवागतः ॥ ००७ ॥

वायमाणोऽिप पापेः पापाा पापिमित ।


चोमानोऽिप पापेन शभु ाा शभु िमित ॥ ००८ ॥

िमोपचिरता ेत े वतमाना न ु िये ।


अिहताय के दोषा भरतसम ॥ ००९ ॥

मु ः कुवृने मया च िवरेण च ।


वासदेु वने च तथा ेयो न ैवािभपसे ॥ ०१० ॥

अि मे बलिमेव सहसा ं िततीष िस ।


साहनमकरं गावेगिमवोगे ॥ ०११ ॥

वास एव यथा िह ं ावृवानोऽ मसे ।


जं ािमव ा लोभाौिधिर ियम ् ॥ ०१२ ॥

ौपदीसिहतं पाथ सायधु ैातिृ भवृत म ।्


वनमिप राः पाडवं कोऽितजीवित ॥ ०१३ ॥
४८२ भगवानपव

िनदेश े य राजानः सव िति िकराः ।


तमैलिवलमासा धमराजो राजत ॥ ०१४ ॥

कुबेरसदनं ा ततो रावा च ।


ीतमा ते रां रािमि पाडवाः ॥ ०१५ ॥

दं तमधीतं च ाणािप ता धन ैः ।


आवयोगतमाय ु कृ तकृ ौ च िवि नौ ॥ ०१६ ॥

ं त ु िहा सखं
ु रां िमािण च धनािन च ।
िवहं पाडवैः कृ ा महसनमािस ॥ ०१७ ॥

ौपदी य चाशाे िवजयं सवािदनी ।


तपोघोरता देवी न ं जेिस पाडवम ् ॥ ०१८ ॥

मी जनादनो य ाता य धनयः ।


सवशभृतां ें कथं जेिस पाडवम ् ॥ ०१९ ॥

सहाया ाणा य धृितमो िजतेियाः ।


तमु तपसं वीरं कथं जेिस पाडवम ् ॥ ०२० ॥


पनं च वािम याय भूितिमता ।
ु ु सनाणव े ॥ ०२१ ॥
ु ममान ेष ु स
सदा

ु ने त ैवरैः शा ं कुवृये ।


अलं य

मा गमः ससतामाः सबल पराभवम ् ॥ ०२२ ॥
कणपिनवादपव ४८३

कणपिनवादपव
अाय १३८
धृतरा उवाच ॥

ु ः पिरवृतथामा ै सय ।
राजपै
ु दनः ॥ ००१ ॥
उपारो रथे कण िनयातो मधसू

िकमवीथोपे राधेय ं परवीरहा ।


कािन साािन गोिवः सूतपेु य ु वान ् ॥ ००२ ॥

ओघमेघनः काले यृ ः कणमवीत ।्


मृ वा यिद वा तीं तमाच सय ॥ ००३ ॥

सय उवाच ॥

आनपूु ण
 वाािन ािन च मृिन च ।
ु ािन सािन च िहतािन च ॥ ००४ ॥
ियािण धमय

ु दनः ।
दयहणीयािन राधेय ं मधसू
यावीदमेयाा तािन मे ण ु भारत ॥ ००५ ॥

वासदेु व उवाच ॥

उपािसताे राधेय ाणा वेदपारगाः ।


ताथ पिरपृा िनयतेनानसूयया ॥ ००६ ॥

मेव कण जानािस वेदवादानातनान ।्


ं ेव धमशाेष ु सूषे ु पिरिनितः ॥ ००७ ॥
४८४ कणपिनवादपव

कानीन सहोढ कायां य जायते ।


वोढारं िपतरं त ाः शािवदो जनाः ॥ ००८ ॥


सोऽिस कण तथा जातः पाडोः पोऽिस धमतः ।
िनहामशााणामेिह राजा भिविस ॥ ००९ ॥

िपतृपे िह ते पाथा मातृपे च वृयः ।


ौ पाविभजानीिह मेतौ पषष ु भ ॥ ०१० ॥

मया साधि मतो यातम ां तात पाडवाः ।


 ातं यिु धिरात ् ॥ ०११ ॥
अिभजान ु कौेय ं पूवज

पादौ तव हीि ातरः प पाडवाः ।


ौपदेयाथा प सौभापरािजतः ॥ ०१२ ॥


राजानो राजपा पाडवाथ समागताः ।
पादौ तव हीि सव चाकवृयः ॥ ०१३ ॥

िहरमयां ते कुााजताािथ वांथा ।


ओषः सवबीजािन सवरािन वीधः ॥ ०१४ ॥

राजा राजकााानयिभषेचनम ।्

षे च ां तथा काले ौपपगिमित ॥ ०१५ ॥

अ ामिभिष ु चातवु  ा िजातयः ।



परोिहतः पाडवानां ाचमयवितम ् ॥ ०१६ ॥


तथ ैव ातरः प पाडवाः पषष भाः ।
ौपदेयाथा प पाालाेदयथा ॥ ०१७ ॥

अहं च ािभषेािम राजानं पृिथवीपितम ।्


अाय १३८ ४८५

यवु राजोऽ ु ते राजा कुीपो


ु यिु धिरः ॥ ०१८ ॥

गृहीा जनं ेत ं धमाा संिशततः ।


ु यिु धिरः ॥ ०१९ ॥
उपाारोहत ु रथं कुीपो

छं च ते महेत ं भीमसेनो महाबलः ।


अिभिष कौेय कौेयो धारियित ॥ ०२० ॥

िकिणीशतिनघषं वैयापिरवारणम ।्
ु मजनु ो वाहियित ॥ ०२१ ॥
रथं ेतहय ैय

अिभमु ते िनं ासो भिवित ।



नकलः सहदेव ौपदेया प ये ॥ ०२२ ॥


पाालाानयाि िशखडी च महारथः ।

अहं च ानयाािम सव चाकवृयः ॥ ०२३ ॥

दाशाहाः पिरवाराे दाशाणा िवशां पते ॥ ०२३ ॥

ु रां महाबाहो ातृिभः सह पाडवैः ।


भ
ु ो मलै पृथिवध ैः ॥ ०२४ ॥
जप ैहमै संय


परोगमा ते स ु िवडाः सह कुलैः ।
आाालचरा ैव चूचपा ु वेणपु ाथा ॥ ०२५ ॥

ु ु ा बशः ितिभः


व ु सूतमागधाः ।
िवजयं वसषेु ण घोषय ु च पाडवाः ॥ ०२६ ॥

स ं पिरवृतः पाथन ैिरव चमाः ।


शािध रां कौेय कु च ितनय ॥ ०२७ ॥
४८६ कणपिनवादपव

िमािण ते  ु थ ु िरपवथा ।


सौां च ैव तेऽा ु ातृिभः सह पाडवैः ॥ ०२८ ॥

अाय १३९
कण उवाच ॥

असंशयं सौदाे णयाा के शव ।


सेन च ैव वाय ेयामतय ैव च ॥ ००१ ॥


सव च ैवािभजानािम पाडोः पोऽि धमतः ।
िनहामशााणां यथा ं कृ  मसे ॥ ००२ ॥

का गभ समाध भाराां जनादन ।


आिदवचना ैव जातं मां सा सजयत ् ॥ ००३ ॥


सोऽि कृ  तथा जातः पाडोः पोऽि धमतः ।
कुा हमपाकीण यथा न कुशलं तथा ॥ ००४ ॥

ृ ।्
सूतो िह मामिधरथो ैव अनयहान
ु दन ॥ ००५ ॥
राधाया ैव मां ादाौहादाधसू

मेहा ैव राधायाः सः ीरमवातरत ।्


ु च ितजाह माधव ॥ ००६ ॥
सा मे मू ं परीषं

ताः िपडपनयं कुयादिधः कथम ।्


धमिवमशााणां वणे सततं रतः ॥ ००७ ॥
अाय १३९ ४८७

ु ।्
तथा मामिभजानाित सूतािधरथः सतम
िपतरं चािभजानािम तमहं सौदादा ॥ ००८ ॥

स िह मे जातकमािद कारयामास माधव ।



शाेन िविधना पीा जनादन ॥ ००९ ॥

नाम मे वसषेु णिे त कारयामास वै िज ैः ।


भायाोढा मम ाे यौवने तेन के शव ॥ ०१० ॥

तास ु पा
ु पौा मम जाता जनादन ।
तास ु मे दयं कृ  सातं कामबनम ् ॥ ०११ ॥

ु  रािशिभः ।
न पृिथा सकलया न सवण
हषायाा गोिव अनृत ं वुम
ु हे ॥ ०१२ ॥

धृतराकुले कृ  यधनसमायात ।्
मया योदश समा भंु रामकटकम ् ॥ ०१३ ॥

इं च बिभय ैः सह सूत ैमयासकृ त ।्


आवाहा िववाहा सह सूत ैः कृ ता मया ॥ ०१४ ॥

मां च कृ  समाि कृ तः शसम ु मः ।


यधन ेन वाय िवहािप पाडवैः ॥ ०१५ ॥


ताणे ैरथे मां ातारम तु ।
वृतवारमं ः तीपं ससािचनः ॥ ०१६ ॥

वधाायाािप लोभाािप जनादन ।


अनृत ं नोहे कत ु धातरा धीमतः ॥ ०१७ ॥
४८८ कणपिनवादपव

यिद  न गेय ं ैरथं ससािचना ।


अकीितः ाृषीके श मम पाथ  चोभयोः ॥ ०१८ ॥

ु दन ।
असंशयं िहताथाय ूयां मधसू
सव च पाडवाः कुयु िशा संशयः ॥ ०१९ ॥

म िनयमं कुयाम पषोम


ु ।
एतद िहतं मे सवयादवनन ॥ ०२० ॥

यिद जानाित मां राजा धमाा संिशततः ।


कुाः थमजं पंु न स रां हीित ॥ ०२१ ॥

ा चािप महां तदहं मधसू ु दन ।


ीतं यधनाय ैव संदामिरंदम ॥ ०२२ ॥

स एव राजा धमाा शातोऽ ु यिु धिरः ।


न ेता य षीके शो योा य धनयः ॥ ०२३ ॥

पृिथवी त रां च य भीमो महारथः ।


नकुलः सहदेव ौपदेया माधव ॥ ०२४ ॥

उमौजा यधु ामःु सधमा च सोमिकः ।


च ै चेिकतान िशखडी चापरािजतः ॥ ०२५ ॥

इगोपकवणा के कया ातरथा ।


इायधु सवण कुिभोजो महारथः ॥ ०२६ ॥

ु ो भीमसेन सेनिज महारथः ।


मातल
शः पोु िवराट िनिधं च जनादन ॥ ०२७ ॥

महानयं कृ  कृ तः  समदु ानयः ।


अाय १३९ ४८९

रां ािमदं दीं िथतं सवराजस ु ॥ ०२८ ॥

धातरा वाय शयो भिवित ।


अ य वेा ं भिविस जनादन ॥ ०२९ ॥

आयव ं च ते कृ  तावििवित ॥ ०२९ ॥

होता च ैवा बीभःु संनः स किपजः ।



गाडीवं थां ं ु ां भिवित ॥ ०३० ॥
च वीय पस

ऐं पाशपु तं ां ूणाकण च माधव ।


मा भिवि य ु ाः ससािचना ॥ ०३१ ॥


अनयात िपतरमिधको वा परामे ।
ावों स सौभः स किरित ॥ ०३२ ॥


उाता पनभमः ु
ोता समहाबलः ।
िवनद नराो नागानीकाकृ णे ॥ ०३३ ॥

स च ैव त धमाा शाजा यिु धिरः ।


ु ो ं कारियित ॥ ०३४ ॥
जप ैहमै संय

शशाः समरु जा भेय ु दन ।


 मधसू

उृ िसंहनादा सयो भिवित ॥ ०३५ ॥

नकुलः सहदेव माीपौ


ु यशिनौ ।
शािमं तौ महावीय स किरतः ॥ ०३६ ॥

काषदडा गोिव िवमला रथशयः ।


यूपाः समपु कामिे जनादन ॥ ०३७ ॥
४९० कणपिनवादपव

किणनालीकनाराचा वदोपबृहं णाः ।


तोमराः सोमकलशाः पिवािण धनूिं ष च ॥ ०३८ ॥


असयोऽ कपालािन परोडाशाः िशरांिस च ।
हिव ु िधरं कृ  अिे भिवित ॥ ०३९ ॥

इाः पिरधय ैव शोऽथ िवमला गदाः ।


सदा ोणिशा कृ प च शरतः ॥ ०४० ॥

इषवोऽ पिरोमा मु ा गाडीवधना ।


महारथयु ा ोणौिणचोिदताः ॥ ०४१ ॥

ाितािनकं कम सािकः स किरित ।


दीितो धातराोऽ पी चा महाचमूः ॥ ०४२ ॥

घटोचोऽ शािमं किरित महाबलः ।


अितराे महाबाहो िवतते यकमिण ॥ ०४३ ॥

दिणा  य धृः ु तापवान ।्


वैतान े कमिण तते जातो यः कृ  पावकात ् ॥ ०४४ ॥

यदवु महं कृ  कटुकािन  पाडवान ।्


ियाथ धातरा तेन तेऽ कमणा ॥ ०४५ ॥

यदा िस मां कृ  िनहतं ससािचना ।



पनिितदा चा याथ भिवित ॥ ०४६ ॥

ःशासन िधरं यदा पाित पाडवः ।


आनद नदतः सदा संु भिवित ॥ ०४७ ॥

यदा ोणं च भीं च पााौ पातियतः ।


अाय १३९ ४९१

तदा यावसानं तिवित जनादन ॥ ०४८ ॥

यधनं यदा हा भीमसेनो महाबलः ।


तदा समाते यो धातरा माधव ॥ ०४९ ॥


षा ु ैव धृतरा सताः ।
षा
ु हतनाथा के शव ॥ ०५० ॥
हतेरा हतसता

गााया सह रोदः गृकुरराकुले ।


स येऽिवभृथो भिवित जनादन ॥ ०५१ ॥

िवावृा वयोवृाः ियाः ियषभ ।


ु दन ॥ ०५२ ॥
वृथामृ ं ु न कुवरंृ ते मधसू

शेण िनधनं गेमृं मडलम ।्


कुे े पयतमे
ु ैलोािप के शव ॥ ०५३ ॥


तद पडरीका िवध यदभीितम ।्

यथा कान वाय ं गमवायात ् ॥ ०५४ ॥

यावाि िगरयः सिरत जनादन ।


तावीितभवः शः शातोऽयं भिवित ॥ ०५५ ॥

ाणाः कथियि महाभारतमाहवम ।्


समागमेष ु वाय ियाणां यशोधरम ् ॥ ०५६ ॥

ु ाय मम के शव ।
समपु ानय कौेय ं य
मसंवरणं कुविमेव परंतप ॥ ०५७ ॥
४९२ कणपिनवादपव

अाय १४०
सय उवाच ॥

ु ा के शवः परवीरहा ।
कण वचनं 
उवाच हसां ितपूवि मदं तदा ॥ ००१ ॥

अिप ां न तपेण रालाभोपपादना ।


मया दां िह पृिथव न शािसतिु मिस ॥ ००२ ॥

वु ो जयः पाडवानािमतीदं ; न संशयः कन िवतेऽ ।


जयजो यते पाडव ; समिु तो वानरराज उः ॥ ००३ ॥

िदा माया िविहता भौवन ेन ; समिु ता इके तु काशा ।


िदािन भूतािन भयावहािन ; यि च ैवा भयानकािन ॥ ००४ ॥

न सते शैलवनित ; ऊ ितययोजनमापः ।


ीमाजः कण धनय ; समिु तः पावकत ु पः ॥ ००५ ॥

यदा िस सामे ेतां कृ सारिथम ।्


ऐमं िवकुवाणमभु े च ैवािमाते ॥ ००६ ॥

गाडीव च िनघषं िवू िजतिमवाशन ेः ।


न तदा भिवता ेता न कृ तं ापरं न च ॥ ००७ ॥

यदा िस सामे कुीपंु यिु धिरम ।्


जपहोमसमायु ं ां रं महाचमूम ् ॥ ००८ ॥

आिदिमव धष तपं शवु ािहनीम ।्


न तदा भिवता ेता न कृ तं ापरं न च ॥ ००९ ॥
अाय १४० ४९३

यदा िस सामे भीमसेन ं महाबलम ।्


ःशासन िधरं पीा नृमाहवे ॥ ०१० ॥

िभिमव मातं ितिरदघाितनम ।्


न तदा भिवता ेता न कृ तं ापरं न च ॥ ०११ ॥

यदा िस सामे माीपौ ु महारथौ ।


वािहन धातरााणां ोभयौ गजािवव ॥ ०१२ ॥

िवगाढे शसंपाते परवीररथाजौ ।


न तदा भिवता ेता न कृ तं ापरं न च ॥ ०१३ ॥

यदा िस सामे ोणं शांतनवं कृ पम ।्



सयोधनं च राजानं स ैवं च जयथम ् ॥ ०१४ ॥

ु ायापततूण वािरतासािचना ।
य
न तदा भिवता ेता न कृ तं ापरं न च ॥ ०१५ ॥

ूयाः कण इतो गा ोणं शांतनवं कृ पम ।्



सौोऽयं वतत े मासः सापयवसेनः ॥ ०१६ ॥

पौषिधवनीतः फलवानमिकः ।

िनो रसवोयो नािशिशरः ु ॥ ०१७ ॥
सखः

समाािप िदवसादमावाा भिवित ।


सामं योजये तां ाः शदेवताम ् ॥ ०१८ ॥

ु ायापु ागताः ।
तथा राो वदेः सवा े य
यो मनीिषतं तै सव संपादयािम वः ॥ ०१९ ॥


राजानो राजपा ु ।
यधनवशानगाः
४९४ कणपिनवादपव

ु माम ् ॥ ०२० ॥
ा शेण िनधनं ाि गितम

अाय १४१
सय उवाच ॥

के शव त ु तां कणः ु ा िहतं शभु म ।्


अवीदिभसंप ु दनम ् ॥ ००१ ॥
ू कृ ं मधिनषू

जानां िकं महाबाहो संमोहियतिु मिस ॥ ००१ ॥

योऽयं पृिथाः कान िवनाशः समपु ितः ।


िनिमं त शकुिनरहं ःशासनथा ॥ ००२ ॥


यधन नृपितधृत रासतोऽभवत ् ॥ ००२ ॥

असंशयिमदं कृ  महम ु पु ितम ।्


पाडवानां कुणां च घोरं िधरकदमम ् ॥ ००३ ॥


राजानो राजपा ु ।
यधनवशानगाः
रणे शािना दधाः ाि यमसादनम ् ॥ ००४ ॥

ु दन ।
ा िह बहवो घोरा ये मधसू

िनिमािन च घोरािण तथोाताः सदाणाः ॥ ००५ ॥

पराजयं धातराे िवजयं च यिु धिरे ।


शंस इव वाय िविवधा लोमहष णाः ॥ ००६ ॥
अाय १४१ ४९५

ु ।
ाजापं िह नं हीो महाितः
शन ैरः पीडयित पीडयािणनोऽिधकम ् ॥ ००७ ॥

कृ ा चाारको वं ेायां मधसू ु दन ।



अनराधां ाथ यते मै ं संशमयिव ॥ ००८ ॥

नून ं महयं कृ  कुणां समपु ितम ।्


िवशेषण े िह वाय िचां पीडयते हः ॥ ००९ ॥

सोम ल ावृ ं रारक मपु 


े ित ।
िदवोाः पतेताः सिनघाताः सकनाः ॥ ०१० ॥

िननि च माता म ु ूिण वािजनः ।


पानीयं यवसं चािप नािभनि माधव ॥ ०११ ॥

ाभूत षे ु च ैतेष ु भयमापितम ।्


िनिमेष ु महाबाहो दाणं ािणनाशनम ् ॥ ०१२ ॥

अे भे ु परीषं


ु च भूतिमह यते ।

वािजनां वारणानां च मनाणां च के शव ॥ ०१३ ॥

ु दन ।
धातरा स ैेष ु सवष ु मधसू
पराभव तििमित ामनीिषणः ॥ ०१४ ॥

ं वाहनं कृ  पाडवानां चते ।


दिणा मृगा ैव तेषां जयलणम ् ॥ ०१५ ॥

अपसा मृगाः सव धातरा के शव ।


वाचाशरीिरयराभवलणम ् ॥ ०१६ ॥


मयूराः पशकु ना हंसाः सारसचातकाः ।
४९६ कणपिनवादपव


जीवं जीवकसंघाानगि पाडवान ् ॥ ०१७ ॥

गृाः काका बडाः येना यातधु ानाः शलावृकाः ।



मिकाणां च संघाता अनगि कौरवान ् ॥ ०१८ ॥

धातरा स ैेष ु भेरीणां नाि िननः ।


अनाहताः पाडवानां नदि पटहाः िकल ॥ ०१९ ॥

उदपाना नदि यथा गोवृषभाथा ।


धातरा स ैेष ु तराभवलणम ् ॥ ०२० ॥

मांसशोिणतवष च वृ ं देवने माधव ।



तथा गवनगरं भानमम पु ितम ् ॥ ०२१ ॥

साकारं सपिरखं सवं चातोरणम ् ॥ ०२१ ॥

ु  ितित ।
कृ  पिरघ भानमावृ
उदयामये सं े वेदयानो महयम ् ॥ ०२२ ॥

एका सृवाशते घोरं तराभवलणम ् ॥ ०२२ ॥

कृ ीवा शकुना लमाना भयानकाः ।


संामिभमखु ा याि तराभवलणम ् ॥ ०२३ ॥

ु ं  मधसू
ाणाथमं ेि ग ु दन ।
भृािमतािप तराभवलणम ् ॥ ०२४ ॥

पूवा िदलोिहताकारा शवणा च दिणा ।


आमपातीकाशा पिमा मधसू ु दन ॥ ०२५ ॥

दीा िदशः सवा धातरा माधव ।


अाय १४१ ४९७


महयं वेदयि तिातलणे ॥ ०२६ ॥

सहपादं ासादं ाे  यिु धिरः ।


अिधरोहया ः सह ातृिभरतु ॥ ०२७ ॥

ेतोीषा ये सव ते श ु वाससः ।


ु ु
आसनािन च शािण सवषामपलये ॥ ०२८ ॥

तव चािप मया कृ  ाे िधरािवला ।


आेण पृिथवी ा पिरिा जनादन ॥ ०२९ ॥

अिसयमाढािमतौजा यिु धिरः ।


सवण ु तपायसम ् ॥ ०३० ॥
ु पाां संो भवाृ

ं ु राम ।्
यिु धिरो मया ो समानो वसध
या दािममां ं भोते स वसध ं ु राम ् ॥ ०३१ ॥

उं पवतमाढो भीमकमा वृकोदरः ।


गदापािणन राो वीिव महीिममाम ् ॥ ०३२ ॥

पियित नः सवा सं ु महारणे ।


िविदतं मे षीके श यतो धमतो जयः ॥ ०३३ ॥

पाडुरं गजमाढो गाडीवी स धनयः ।


या साध षीके श िया परमया लन ् ॥ ०३४ ॥

यूय ं सवािधं त मे नाि संशयः ।



पािथ वामरे कृ  यधनपरोगमान ् ॥ ०३५ ॥

नकुलः सहदेव सािक महारथः ।


ु के यूरकठाः श
श ु माारावृताः ॥ ०३६ ॥
४९८ कणपिनवादपव

अिधढा नराा नरवाहनम ु मम ।्


य एते महामााः पाडुरवाससः ॥ ०३७ ॥

ेतोीषा ये य एव जनादन ।


धातरा स ैेष ु तािजानीिह के शव ॥ ०३८ ॥

अामा कृ प ैव कृ तवमा च सातः ।


रोीषा ये सव माधव पािथ वाः ॥ ०३९ ॥

उयु ं समाढौ भीोणौ जनादन ।


मया साध महाबाहो धातराेण चािभभो ॥ ०४० ॥

अगशाां च िदशं याताः  जनादन ।


अिचरेण ैव कालेन ाामो यमसादनम ् ॥ ०४१ ॥

अहं चाे च राजानो य तमडलम ।्


गाडीवािं वेाम इित मे नाि संशयः ॥ ०४२ ॥

कृ  उवाच ॥

उपितिवनाशेय ं नूनम वसध ं ु रा ।


तथा िह मे वचः कण नोप ैित दयं तव ॥ ०४३ ॥

सवषां तात भूतानां िवनाशे समपु िते ।


अनयो नयसाशो दयाापसप ित ॥ ०४४ ॥

कण उवाच ॥

अिप ा कृ  पयाम जीवोऽाहारणात ।्


समु ीणा महाबाहो वीरयिवनाशनात ् ॥ ०४५ ॥
अाय १४२ ४९९

अथ वा समः कृ  ग नो भिवता वु म ।्


ु साध यानघ ॥ ०४६ ॥
तेदान समेामः पनः

सय उवाच ॥

ु माधवं कणः पिर च पीिडतम ।्


इा
िवसिजतः के शवेन रथोपादवातरत ् ॥ ०४७ ॥

ततः रथमााय जाूनदिवभूिषतम ।्


सहाािभिन ववृत े राधेयो दीनमानसः ॥ ०४८ ॥

ततः शीतरं ायाे शवः सहसािकः ।



पनारयाण यािह याहीित सारिथम ् ॥ ०४९ ॥

अाय १४२
वैशपं ायन उवाच ॥

ु कृ े कुः पाडवाते ।
अिसाननये
अिभग पृथां ा शन ैः शोचिवावीत ् ॥ ००१ ॥

ु ।
जानािस मे जीवपेु भावं िनमनहे

ोशतो न च गृीते वचनं मे सयोधनः ॥ ००२ ॥

उपपो सौ राजा चेिदपाालके कय ैः ।


भीमाजनु ाां कृ ेन ययु धु ानयमैरिप ॥ ००३ ॥
५०० कणपिनवादपव

उपे िनिवोऽिप धममवे यिु धिरः ।


काते ाितसौहादालवाबलो यथा ॥ ००४ ॥

राजा त ु धृतराोऽयं वयोवृो न शाित ।



मः पमदे न ैव िवधम पिथ वतत े ॥ ००५ ॥

जयथ कण तथा ःशासन च ।


ु ा िमथोभेदः वतत े ॥ ००६ ॥
सौबल च ब

अधमण िह धिमं तं वै रामीशम ।्



येषां तेषामयं धमः सानबो भिवित ॥ ००७ ॥

ियमाणे बलाम कुिभः को न सरेत ।्


ु ोि पाडवाः ॥ ००८ ॥
असाा के शवे याते सम

ततः कुणामनयो भिवता वीरनाशनः ।


िचय लभे िनामहःस ु च िनशास ु च ॥ ००९ ॥

ु ा त ु कुी तामथ कामेन भािषतम ।्



अिननी ःखाता मनसा िवममश ह ॥ ०१० ॥

िधगथ यृ तेऽयं महााितवधे यः ।


ु ऽे िै पराभवः ॥ ०११ ॥
ु ेषां य
वत े सदां

पाडवाेिदपााला यादवा समागताः ।


भारत ैयिद योि िकं न ु ःखमतः परम ् ॥ ०१२ ॥

पये दोषं वु ं य ु े पराभवम ।्


ु े तथा य
अधन मृत ं ेयो न िह ाितये जयः ॥ ०१३ ॥

िपतामहः शांतनव आचाय यधु ां पितः ।


अाय १४२ ५०१

कण धातरााथ वधयि भयं मम ॥ ०१४ ॥

नाचायः कामवािैणो य ु ते जात ु िचत ।्


पाडवेष ु कथं हाद कुया च िपतामहः ॥ ०१५ ॥

अयं ेको वृथािधातर ा मतःे ।


ु सततं पापो ेि च पाडवान ् ॥ ०१६ ॥
मोहानवत

महनथ िनबी बलवां िवशेषतः ।


कणः सदा पाडवानां ते दहित सांतम ् ॥ ०१७ ॥

आशंस े  कण मनोऽहं पाडवाित ।


सादियतमु ासा दशयी यथातथम ् ॥ ०१८ ॥

तोिषतो भगवा वासा मे वरं ददौ ।


ु ं वसाः िपतृवे मिन ॥ ०१९ ॥
आानं देवसंय

साहमःपरेु राः कुिभोजपरृ


ु ता ।
िचयी बिवधं दयेन िवयता ॥ ०२० ॥

बलाबलं च माणां ाण च वाबलम ।्


ु पनः
ीभावाालभावा िचयी पनः ु ॥ ०२१ ॥

धाा िवया गा ु सखीजनवृता तदा ।


ु ािररिणी ॥ ०२२ ॥
दोषं पिरहरी च िपत

कथं न ु सकृु तं मे ाापराधवती कथम ।्


भवेयिमित सि ाणं तं नम च ॥ ०२३ ॥

कौतूहला ु तं ला बािलयादाचरं तदा ।


का सती देवमक मासादयमहं ततः ॥ ०२४ ॥
५०२ कणपिनवादपव


योऽसौ कानीनगभ मे पविरवित तः ।
का कुयाचनं पं ातृिहतं तथा ॥ ०२५ ॥

इित कुी िविनि काय िनितम ु मम ।्


कायाथ मिभिनयाय ययौ भागीरथ ित ॥ ०२६ ॥

आज तत घृिणनः ससिनः ।


गातीरे पृथावपायनिननम ् ॥ ०२७ ॥


ाखो बाहोः सा पयितत पृतः ।
जावसानं कायाथ तीी तपिनी ॥ ०२८ ॥

अितूयत ापाता कणोरवासिस ।


कौरपी वायी पमालेव श ु ती ॥ ०२९ ॥

आ पृतापाा स पिरवृ यततः ।


ा कुीमपु ाितदिभवा कृ तािलः ॥ ०३० ॥

यथाायं महातेजा मानी धमभतृ ां वरः ॥ ०३० ॥

अाय १४३
कण उवाच ॥

राधेयोऽहमािधरिथः कणामिभवादये ।
ाा िकमथ भवती ूिह िकं करवािण ते ॥ ००१ ॥
अाय १४३ ५०३


कुवाच ॥

कौेयं न राधेयो न तवािधरथः िपता ।


नािस सूतकुले जातः कण तिि मे वचः ॥ ००२ ॥

 ः कुिणा धृतः ।
कानीनं मया जातः पूवज
कुिभोज भवने पाथ मिस पक ु ॥ ००३ ॥

काशकमा तपनो योऽयं देवो िवरोचनः ।


अजीजनां मेष कण शभृतां वरम ् ॥ ००४ ॥

कुडली बकवचो देवगभः िया वृतः ।


जातमिस धष  मया पु िपतगु हृ  े ॥ ००५ ॥

ु मोहापसेवसे ।
स ं ातॄनसंबा
ु िय पु िवशेषतः ॥ ००६ ॥
धातराा तं

एतमफलं पु नराणां धमिनये ।



य िपतरो माता चाेकदिशनी ॥ ००७ ॥

ु ।
अजनु ेनािजतां पूव तां लोभादसाधिभः
आि धातराेो भ ु यौिधिर ियम ् ॥ ००८ ॥

अ पय ु कुरवः कणाजनु समागमम ।्


सौाेण तदाल संनमामसाधवः ॥ ००९ ॥

कणाजनु ौ वै भवतां यथा रामजनादनौ ।


असां िकं न ु लोके ावयोःु सिहतानोः ॥ ०१० ॥

कण शोिभसे नून ं पिभातिृ भवृत ः ।


५०४ कणपिनवादपव

वेदःै पिरवृतो ा यथा वेदापमैः ॥ ०११ ॥

उपपो गण ु ैः ेो ेः ेषे ु बषु ु ।


सूतपेु ित मा शः पाथ मिस वीयवान ् ॥ ०१२ ॥

अाय १४४
वैशपं ायन उवाच ॥

ु ाव भारतीम ।्
ततः सूयाििरतां कणः श
रयां णियन िपतृवारेिरताम ् ॥ ००१ ॥

समाह पृथा वां कण मातृवचः कु ।


ेये ारा सवमाचरतथा ॥ ००२ ॥

ु ।
ु  माा च यं िपा च भानना
एवम
े दा ॥ ००३ ॥
चचाल न ैव कण मितः सधृत

कण उवाच ॥

न ते न धे वां िये भािषतं या ।


धमारं ममैताियोगकरणं तव ॥ ००४ ॥


अकरोिय यापं भवती समहायम ।्
अवकीणऽि ते तेन तशःकीितनाशनम ् ॥ ००५ ॥

अहं च ियो जातो न ाः सियाम ।्


अाय १४४ ५०५

ृ ते िकं न ु पापीयः शःु कुयामािहतम ् ॥ ००६ ॥


ियाकाले नोशमकृ ा िममं मम ।
ु ॥ ००७ ॥
हीनसंारसमयम मां समचूचदः

न वै मम िहतं पूव मातृवेितं या ।


सा मां संबोधय के वलािहत ैिषणी ॥ ००८ ॥

कृ ेन सिहताो वै न थेत धनयात ।्


कोऽ भीतं न मां िवााथानां सिमितं गतम ् ॥ ००९ ॥

ु काले कािशतः ।
अाता िविदतः पूव य
पाडवािद गािम िकं मां ं विदित ॥ ०१० ॥

सवकामैः संिवभः पूिजत सदा भृशम ।्


अहं वै धातरााणां कुया तदफलं कथम ् ॥ ०११ ॥

उपन परैवर ं ये मां िनमपु ासते ।


नमुवि च सदा वसवो वासवं यथा ॥ ०१२ ॥

मम ाणेन ये शूाः ितसमािसतमु ।्


मेऽ कथं तेषामहं िभां मनोरथम ् ॥ ०१३ ॥

मया वेन सामं िततीष ि रयम ।्


अपारे पारकामा ये जेय ं तानहं कथम ् ॥ ०१४ ॥

अयं िह कालः संाो धातराोपजीिवनाम ।्


िनवं मया त ाणानपिररता ॥ ०१५ ॥

ु ता ये िह कृ काल उपिते ।
कृ ताथाः सभृ
अनवे कृ तं पापा िवकुवनविताः ॥ ०१६ ॥
५०६ कणपिनवादपव

राजिकििषणां तेषां भतृि पडापहािरणाम ।्


न ैवायं न परो लोको िवते पापकमणाम ् ॥ ०१७ ॥


धृतरा पाणामथ योािम ते सतु ैः ।
बलं च शिं चााय न वै नृत ं वदे ॥ ०१८ ॥


ं मथो वृ ं रषोिचतम
आनृश ।्
अतोऽथ करमेत करो ते वचः ॥ ०१९ ॥

न त ु तेऽयं समारो मिय मोघो भिवित ।


वािषाामे न हिनािम ते सतान ु ् ॥ ०२० ॥

यिु धिरं च भीमं च यमौ च ैवाजनु ाते ॥ ०२० ॥

ु ं मम यौिधिरे बले ।
अजनु ेन समं य
अजनु ं िह िनहाजौ संां ालं मया ॥ ०२१ ॥

ु ये ं िनहतः ससािचना ॥ ०२१ ॥


यशसा चािप य

न ते जात ु निशि पाःु प यशििन ।


िनरजनु ाः सकणा वा साजनु ा वा हते मिय ॥ ०२२ ॥

वैशपं ायन उवाच ॥

ु ा कुी ःखावेपती ।
इित कणवचः 

उवाच पमाि कण ध ैयादकितम ् ॥ ०२३ ॥

एवं वै भामेतने यं याि कौरवाः ।


यथा ं भाषसे कण दैव ं त ु बलवरम ् ॥ ०२४ ॥
अिभिनयाणपव ५०७

या चतणु ा ातॄणामभयं शक


ु शन ।
दं तितजानीिह सरितमोचनम ् ॥ ०२५ ॥

अनामयं ि चेित पृथाथो कणमवीत ।्


तां कणऽवदीततौ जमतःु पृथक ् ॥ ०२६ ॥

अिभिनयाणपव
अाय १४५
वैशपं ायन उवाच ॥


आग हािनपरापमिरं दमः ।
ु वान ् ॥ ००१ ॥
पाडवानां यथावृ ं के शवः सवम

ु कालं मिया पनः


संभा सिचरं ु पनः
ु ।
मेवावसथं शौिरिवामाथ जगाम ह ॥ ००२ ॥

ु ांदा ।
िवसृ सवापृ तीिराटमख
पाडवा ातरः प भानावते सित ॥ ००३ ॥

संामपु ा ायमेव गतमानसाः ।


ु ममयन ् ॥ ००४ ॥
आना कृ ं दाशाह पनम

यिु धिर उवाच ॥

या नागपरंु गा सभायां धृतराजः ।


५०८ अिभिनयाणपव

ु ः पडरीका
िकम ु तः शंिसतमु हिस ॥ ००५ ॥

वासदेु व उवाच ॥

मया नागपरंु गा सभायां धृतराजः ।


तं पं िहतं चोो न च गृाित मितः ॥ ००६ ॥

यिु धिर उवाच ॥


तिथमापे कुवृः िपतामहः ।
ु वाषीके श यधनममष णम ् ॥ ००७ ॥
िकम

आचाय वा महाबाहो भाराजः िकमवीत ् ॥ ००७ ॥

िपता यवीयानाकं ा धमभतृ ां वरः ।



पशोकािभसं तः िकमाह धृतराजम ् ॥ ००८ ॥

िकं च सव नृपतयः सभायां ये समासते ।


उवो यथातं तिू ह ं जनादन ॥ ००९ ॥

उवाि भवाव वचनं कुम


ु योः ।
कामलोभािभभूत म ामािननः ॥ ०१० ॥

अियं दये मं त ितित के शव ।


तेषां वाािन गोिव ोतिु माहं िवभो ॥ ०११ ॥

यथा च नािभपेत कालात तथा कु ।


ु ॥ ०१२ ॥
भवाि नो गितः कृ  भवााथो भवाः

वासदेु व उवाच ॥
अाय १४५ ५०९

ण ु राजथा वाम ु ो राजा सयोधनः


ु ।
मे कुणां राजे सभायां तिबोध मे ॥ ०१३ ॥

मया वै ािवते वाे जहास धृतराजः ।


अथ भीः सस ु  इदं वचनमवीत ् ॥ ०१४ ॥

यधन िनबोधेदं कुलाथ यवीिम ते ।


तुा राजशाल कुल िहतं कु ॥ ०१५ ॥


मम तात िपता राजंतनलकिव तु ः ।
ु पवतां
ताहमेक एवासं पः ु वरः ॥ ०१६ ॥

ु सम
त बिः ु ा ितीयः ाथं सतः
ु ।

एकपमप ंु वै वदि मनीिषणः ॥ ०१७ ॥

न चोेदं कुलं यायािीयत कथं यशः ।


ताहमीितं बा ु काल मातरमावहम ् ॥ ०१८ ॥

ितां रां कृ ा िपतरु थ कुल च ।


अराजा चोरत ु
े ा यथा सिविदतं तव ॥ ०१९ ॥


तीतो िनवसाेष ितामनपालयन ् ॥ ०१९ ॥

तां जे महाबाः ीमाुकुलोहः ।


िविचवीय धमाा कनीयाम पािथ वः ॥ ०२० ॥

यातऽे हं िपतिर तं राे संवेशयम ।्


िविचवीय राजानं भृो भूा धरः ॥ ०२१ ॥

ताहं सशाारााजे समदु ावहम ।्


िजा पािथ वसंघातमिप ते बशः तु म ् ॥ ०२२ ॥
५१० अिभिनयाणपव

ततो रामेण समरे य ु मपु ागमम ।्


स िह रामभयादेिभनागरैिववािसतः ॥ ०२३ ॥

दारेितस याणं समपत ॥ ०२३ ॥

यदा राजके राे न ववष  सरेु रः ।


तदाधावामेव जाः  ु यपीिडताः ॥ ०२४ ॥

जा ऊचःु ॥

उपीणाः जाः सवा राजा भव भवाय नः ।


ईतयो नदु भं ते शंतनोः कुलवधन ॥ ०२५ ॥

पीे ते जाः सवा ािधिभभृश दाण ैः ।



अाविशा गाेय ताः पिरातमहिस ॥ ०२६ ॥

ाधीण ु वीर ं जा धमण पालय ।


िय जीवित मा रां िवनाशमपु गत ु ॥ ०२७ ॥

भी उवाच ॥

जानां ोशतीनां वै न ैवाु त मे मनः ।


ितां रमाण स ृ ं रतथा ॥ ०२८ ॥

ततः पौरा महाराज माता काली च मे शभु ा ।



भृाः परोिहताचाया ाणा बतु ाः ॥ ०२९ ॥

ु श
मामूचभृ  संता भव राजेित संततम ् ॥ ०२९ ॥

तीपरितं रां ां ा िवनिशित ।


अाय १४५ ५११

स मिताथ वै राजा भव महामते ॥ ०३० ॥

ु ािलभू
इः  ा ःिखतो भृशमातरु ः ।
तेो वेदयं पु ितां िपतृगौरवात ् ॥ ०३१ ॥

े ा राजा च कुलाथ पनः


ऊरत ु पनः
ु ॥ ०३१ ॥

 ा मातरं संसादयम ।्
ततोऽहं ािलभू
ना शंतननाु जातः कौरवं वंशमु हन ् ॥ ०३२ ॥

ितां िवतथां कुयािमित राजनु ः पनः


ु ॥ ०३२ ॥

ु मा मां िनयोजय ।
िवशेषतदथ च धिर

अहं े दास तवा सतवले ॥ ०३३ ॥


एवं तामननीयाहं मातरं जनमेव च ।
अयाचं ातृदारेष ु तदा ासं महामिु नम ् ॥ ०३४ ॥

सह माा महाराज सा तमृिषं तदा ।


अपाथ मयाचं वै सादं कृ तवां सः ॥ ०३५ ॥


ी पानजनयदा भरतसम ॥ ०३५ ॥

अः करणहीन ेित न वै राजा िपता तव ।


राजा त ु पाडुरभवहाा लोकिवतु ः ॥ ०३६ ॥

ु िपतदु ायाहािरणः ।
स राजा त ते पाः
मा तात कलहं काष रााध दीयताम ् ॥ ०३७ ॥


मिय जीवित रां कः संशासेमािनह ।
मावमंा वचो मं शमिमािम वः सदा ॥ ०३८ ॥
५१२ अिभिनयाणपव

न िवशेषोऽि मे पु िय तेष ु च पािथ व ।


मतमेतित ु गााया िवर च ॥ ०३९ ॥
ु ं

ोतं यिद वृानां माितशीवचो मम ।


नाशियिस मा सवमाानं पृिथव तथा ॥ ०४० ॥

अाय १४६
वासदेु व उवाच ॥

भीेणोे ततो ोणो यधनमभाषत ।


मे नृपाणां भं ते वचनं वचनमः ॥ ००१ ॥


ातीपः शंतनात कुलाथ यथोितः ।
तथा देवतो भीः कुलाथ ितोऽभवत ् ॥ ००२ ॥

ततः पाडुन रपितः ससंधो िजतेियः ।


राजा कुणां धमाा सतः
ु ु
ससमािहतः ॥ ००३ ॥

ेाय रामददाृतरााय धीमते ।


यवीयसथा ःु कुवंशिववधनः ॥ ००४ ॥

ततः िसंहासन े राजापियैनमतु म ।्


वनं जगाम कौरो भायाां सिहतोऽनघ ॥ ००५ ॥

नीच ैः िा त ु िवर उपाे  िवनीतवत ।्


अाय १४६ ५१३


ेवषाो वालजनमिु पन ् ॥ ००६ ॥

ततः सवाः जाात धृतरां जन ेरम ।्


अप िविधवथा पाडुं नरािधपम ् ॥ ००७ ॥

िवसृ धृतरााय रां स िवराय च ।



चचार पृिथव पाडुः सवा परपरयः ॥ ००८ ॥

कोशसनने दान े भृानां चावेणे ।


भरणे च ैव सव िवरः ससरः ॥ ००९ ॥

ु ो राः संवाहनियाः ।
संिधिवहसंय

अवैत महातेजा भीः परपरयः ॥ ०१० ॥

िसंहासनो नृपितधृत राो महाबलः ।


अामानः सततं िवरेण महाना ॥ ०११ ॥

कथं त कुले जातः कुलभेदं विस ।


ु भोगानािधप ॥ ०१२ ॥
ू ातृिभः साध भ
संभय

वीहं न काप यााथ हेतोः कथन ।


भीेण दमािम न या राजसम ॥ ०१३ ॥

ु जनािधप ।
नाहं ोऽिभकािे वृपायं
यतो भीतो ोणो यीाह तु ॥ ०१४ ॥

दीयतां पाडुपेु ो रााधम िरकशन ।


सममाचायकं तात तव तेषां च मे सदा ॥ ०१५ ॥

अामा यथा मं तथा ेतहयो मम ।


बना िकं लापेन यतो धमतो जयः ॥ ०१६ ॥
५१४ अिभिनयाणपव

ु े महाराज ोणेनािमततेजसा ।
एवम
ाजहार ततो वां िवरः ससरः ॥ ०१७ ॥

िपतवु द नमी पिरवृ च धमिवत ् ॥ ०१७ ॥

देवत िनबोधेदं वचनं मम भाषतः ।


नः कौरवो वंशयायं पनु ृतः ॥ ०१८ ॥

ते िवलपमान वचनं समपु े से ।


कोऽयं यधनो नाम कुलेऽिुलपांसनः ॥ ०१९ ॥

ु से ।
य लोभािभभूत मितं समनवत
अनायाकृ त लोभोपहतचेतसः ॥ ०२० ॥

अितामित यः शां िपतधु म ाथ दिशनः ॥ ०२० ॥

एते नयि कुरवो यधनकृ तेन वै ।


यथा ते न णयेयमु ह ाराज तथा कु ॥ ०२१ ॥

ु ।
 वे महाते
मां च ैव धृतरां च पूवम
िचकार इवाले ं कृ ा मा  िवनाशय ॥ ०२२ ॥

जापितः जाः सृा यथा संहरते तथा ॥ ०२२ ॥

नोपे महाबाहो पयमानः कुलयम ।्



अथ तेऽ मितन ा िवनाशे पिते ॥ ०२३ ॥

वनं ग मया साध धृतराेण च ैव ह ॥ ०२३ ॥

ु ितम ।्
बा वा िनकृ ितं धातरां सम
अाय १४६ ५१५

सािदं रामा ु पाडवैरिभरितम ् ॥ ०२४ ॥

सीद राजशाल िवनाशो यते महान ।्


पाडवानां कुणां च राां चािमततेजसाम ् ॥ ०२५ ॥

ु ा त ु िवरो दीनमानसः ।
िवररामैवम
ायमानः स तदा िनःसं पनः ु पनः
ु ॥ ०२६ ॥


ततोऽथ राः सबल ु ं कुलनाशभीता ।
ु ; धमाथ य
पी

ं ं ; राां समं सतमाह
यधनं पापमितं नृशस कोपात ् ॥ ०२७ ॥

ये पािथ वा राजसभां िवा ; षयो ये च सभासदोऽे ।


व ु वािम तवापराधं ; पाप सामापिरद ॥ ०२८ ॥

रां कुणामनपूु वभ ोयं ; मागतो नः कुलधम एषः ।


ु ऽितनृशस
ं पापबे ं कम ;ां कुणामनयािहंिस ॥ ०२९ ॥

ु िवरो दीघदश ।
राे ितो धृतराो मनीषी ; तानजो
एतावित कथं नृपं ; यधन ाथ यसेऽ मोहात ् ॥ ०३० ॥


राजा च ा च महानभावौ ; भीे िते परवौ भवेताम ।्
अयं त ु धमतया महाा ; न राकामो नृवरो नदीजः ॥ ०३१ ॥

रां त ु पाडोिरदमधृ ं ; ता पाः


ु भवि नाे ।

रां तदेतििखलं पाडवानां ; प ैतामहं पपौान ु
गािम ॥ ०३२ ॥

यै ूत े कुम


ु ो महाा ; देवतः ससंधो मनीषी ।
सव तदािभरह धम ; ां धम पिरपालयिः ॥ ०३३ ॥


अनया चाथ महात ; ूयाृपो यिरथ ैव ।
काय भवेु ििन य
ु ; धम परृ ु कालम ् ॥ ०३४ ॥
ु  सदीघ
५१६ अिभिनयाणपव

ायागतं रािमदं कुणां ; यिु धिरः शा ु वै धमपः


ु ।
ु तः शांतनवेन च ैव ॥ ०३५ ॥
चोिदतो धृतराेण राा ; परृ

अाय १४७
वासदेु व उवाच ॥

एवमु े त ु गााया धृतराो जन ेरः ।


यधनमवु ाचेदं नृपमे जनािधप ॥ ००१ ॥

ु ।
यधन िनबोधेदं यां वािम पक
तथा तु भं ते यि िपतृगौरवम ् ॥ ००२ ॥

सोमः जापितः पूव कुणां वंशवधनः ।


सोमाभूव षो वै ययाितन षाजः ॥ ००३ ॥

त पा ु बभूवु प राजिष समाः ।


तेषां यमहातेजा ेः समभवभःु ॥ ००४ ॥

पूयवीयां ततो योऽाकं वंशवधनः ।


शिमायाः संसूतो िहतवु षृ  पवणः ॥ ००५ ॥


य भरते देवयााः सतोऽभवत ।्
दौिहात शु  काािमततेजसः ॥ ००६ ॥

यादवानां कुलकरो बलवाीयसम


ं तः ।
अाय १४७ ५१७

अवमेन े स त ु ं दप पूणः समधीः


ु ॥ ००७ ॥

न चाितितःु शाे बलदप िवमोिहतः ।


अवमेन े च िपतरं ातॄ
ं ापरािजतः ॥ ००८ ॥

पृिथां चतरु ायां यरेवाभवली ।


वशे कृ ा स नृपतीनवसागसाये ॥ ००९ ॥

तं िपता परमुो ययाितन षाजः ।


शशाप पंु गाारे राा परोपयत ् ॥ ०१० ॥

य च ैनमवत ातरो बलदिप तम ।्


शशाप तानिप ुो ययाितनयानथ ॥ ०११ ॥

यवीयांस ं ततः पूं पंु वशवितनम ।्


राे िनवेशयामास िवधेय ं नृपसमः ॥ ०१२ ॥

एवं ेोऽथोिो न रामिभजायते ।


यवीयांसोऽिभजाये रां वृोपसेवया ॥ ०१३ ॥

तथ ैव सवधमः िपतमु म
 िपतामहः ।
तीपः पृिथवीपालिष ु लोके ष ु िवतु ः ॥ ०१४ ॥

त पािथ विसंह रां धमण शासतः ।


यः जिरे पाु देवका यशिनः ॥ ०१५ ॥

देवािपरभवेो बाीकदनरम ।्

तृतीयः शंतनात धृितमाे िपतामहः ॥ ०१६ ॥

देवािप ु महातेजादोषी राजसमः ।


धािमकः सवादी च िपतःु शु षू णे रतः ॥ ०१७ ॥
५१८ अिभिनयाणपव

पौरजानपदानां च संमतः साधसृ ु तः ।


सवषां बालवृानां देवािपदयमः ॥ ०१८ ॥

ा ससंध सवभतू िहते रतः ।


वतमानः िपतःु शाे ाणानां तथ ैव च ॥ ०१९ ॥

बाीक ियो ाता शंतनो महानः ।


सौां च परं तेषां सिहतानां महानाम ् ॥ ०२० ॥

अथ काल पयाय े वृो नृपितसमः ।


संभारानिभषेकाथ कारयामास शातः ॥ ०२१ ॥

मलािन च सवािण कारयामास चािभभूः ॥ ०२१ ॥

तं ाणा वृा पौरजानपदैः सह ।


सव िनवारयामासदु वापेरिभषेचनम ् ॥ ०२२ ॥

स तुा त ु नृपितरिभषेकिनवारणम ।्
अकु ठोऽभवाजा पयशोचत चाजम ् ॥ ०२३ ॥

एवं वदाो धमः ससंध सोऽभवत ।्


ियः जानामिप संदोषेण िषतः ॥ ०२४ ॥

हीनां पृिथवीपालं नािभनि देवताः ।


इित कृ ा नृपें षेधिजष भाः ॥ ०२५ ॥


ततः िथताासौ पशोकसमितः ।

ममार तं मृत ं ा देवािपः संितो वनम ॥ ०२६ ॥

ु कुले ा रां वितः ।


बाीको मातल
अाय १४७ ५१९

िपतृातॄिर ावारु मृिमत ् ॥ ०२७ ॥


बाीके न नातः ु
शंतनलकिव तु ः ।
िपतयपु रते राजाजा रामकारयत ् ॥ ०२८ ॥

तथ ैवाहं मितमता पिरिचेह पाडुना ।


ेः ंिशतो रााीना इित भारत ॥ ०२९ ॥

पाडु ु रां संाः कनीयानिप सृपः ।



िवनाशे त पाणािमदं रामिरंदम ॥ ०३० ॥

मभािगिन रााय कथं ं रािमिस ॥ ०३० ॥

यिु धिरो राजपो


ु महाा ; ायागतं रािमदं च त ।

स कौरवा जन भता ; शािसता च ैव महानभावः ॥ ०३१ ॥

स ससंधः सततामः ; शाे ितो बजन ु साधःु ।



ियः जानां सदान ु
की ु
; िजतेियः साधजन भता ॥ ०३२ ॥

मा ितिता दम आजव ं च ; सतं तु ममादः ।



भूतानका ु
नशासनं ु समाः ॥ ०३३ ॥
च ; यिु धिरे राजगणाः


अराजपमनाय ृ ो ; था बषु ु पापबिः
व ु ।
मागतं रािमदं परेषां ; हत ु कथं शिस िवनीतः ॥ ०३४ ॥

य रााधमपेतमोहः ; सवाहनं ं सपिरदं च ।



ततोऽवशेष ं तव जीिवत ; सहानज ैव भवेरे ॥ ०३५ ॥
५२० अिभिनयाणपव

अाय १४८
वासदेु व उवाच ॥

ु े त ु भीेण ोणेन िवरेण च ।


एवम
गााया धृतराेण न च मोऽबत ु ॥ ००१ ॥

अवधूयोितः ुो रोषांरलोचनः ।


अव तं पााजानजीिवताः ॥ ००२ ॥

अापय रााािथ वाचेतसः ।


यां वै कुे ं पोऽे
ु ु पनः
ित पनः ु ॥ ००३ ॥

तते पृिथवीपालाः ययःु सहस ैिनकाः ।


भीं सेनापितं कृ ा संाः कालचोिदताः ॥ ००४ ॥

अौिहयो दशैका च पािथ वानां समागताः ।


ु तो भीालके त
तासां मख ु र ोचत ॥ ००५ ॥

ु ं ां च तिध िवशां पते ॥ ००५ ॥


यद य

उं भीेण यां ोणेन िवरेण च ।


गााया धृतराेण समं मम भारत ॥ ००६ ॥

ृ ं कुसंसिद ॥ ००६ ॥
एते किथतं राज

साम आदौ यु ं मे राजौािमता ।


अभेदाुवंश जानां च िववृये ॥ ००७ ॥

ु द मे य
पनभ ु ो यदा साम न गृते ।
ु िहतम ् ॥ ००८ ॥
ु न ं च ैव देवमानषसं
कमानकीत
अाय १४८ ५२१


यदा नाियते वां सामपूव सयोधनः ।
तदा मया समानीय भेिदताः सवपािथ वाः ॥ ००९ ॥

अतु ािन च घोरािण दाणािन च भारत ।



अमानषािण कमािण दिशतािन च मे िवभो ॥ ०१० ॥

भिया त ु राांण ु
ृ ीकृ  सयोधनम ।्
ु पनः
राधेय ं भीषिया च सौबलं च पनः ु ॥ ०११ ॥

ु पनः
ूनतां धातरााणां िनां च ैव पनः ु ।
भेदिया नृपावाािमण े चासकृ त ् ॥ ०१२ ॥

ु ं संदानमथावु म ।्
ु सामािभसंय
पनः
अभेदाुवंश काययोगाथ ैव च ॥ ०१३ ॥

ते बाला धृतरा भी िवर च ।


ितेयःु पाडवाः सव िहा मानमधराः ॥ ०१४ ॥

य ु च ते रामनीशाे भव ु च ।


यथाह राजा गाेयो िवर तथा ु तत ् ॥ ०१५ ॥

सव भवत ु ते रां प ामािसजय ।


अवयं भरणीया िह िपत ु े राजसम ॥ ०१६ ॥

एवम ु  ु ाा न ैव भावं म ु त।


दडं चतथु  पयािम तेष ु पापेष ु नाथा ॥ ०१७ ॥

िनयाता िवनाशाय कुे ं नरािधपाः ।


ृ ं कुसंसिद ॥ ०१८ ॥
एते किथतं सव य
५२२ अिभिनयाणपव

ु ने पाडव ।
न ते रां यि िवना य

िवनाशहेतवः सव पितमृ वः ॥ ०१९ ॥

अाय १४९
वैशपं ायन उवाच ॥

ु ा धमराजो यिु धिरः ।


जनादनवचः 

ातॄनवाच धमाा समं के शव ह ॥ ००१ ॥

ृ ं सभायां कुसंसिद ।
तु ं भविय
के शवािप यां तवमवधािरतम ् ॥ ००२ ॥

ताेनािवभागं मे कुं नरसमाः ।


अौिहय ु स ैताः समेता िवजयाय वै ॥ ००३ ॥

तासां मे पतयः स िवाताािबोधत ।



ुपद िवराट धृिशखिडनौ ॥ ००४ ॥

सािकेिकतान भीमसेन वीयवान ।्



एते सेनाणेतारो वीराः सव तनजः ॥ ००५ ॥


सव वेदिवदः शूराः सव सचिरतताः ।
ीमो नीितम सव य ु िवशारदाः ॥ ००६ ॥

इकुशला ैव तथा सवायोिधनः ॥ ००६ ॥


अाय १४९ ५२३

सानामिप यो नेता सेनानां िवभागिवत ।्


यः सहेत रणे भीं शरािचःपावकोपमम ् ॥ ००७ ॥

ं तावहदेवा ूिह कुनन ।



मतं पषा को नः सेनापितः मः ॥ ००८ ॥

सहदेव उवाच ॥

संयु एकःख वीयवां महीपितः ।


ु हे ॥ ००९ ॥
यं समाि धम ं मंशमनयु 

मो िवराटो बलवाृ ताो यु मदः ।


सिहित सामे भीं तां महारथान ् ॥ ०१० ॥

वैशपं ायन उवाच ॥

तथोे सहदेवने वाे वािवशारदः ।


नकुलोऽनरं तािददं वचनमाददे ॥ ०११ ॥

वयसा शातो ध ैयाुलेनािभजनेन च ।


ीमाुलाितः ीमावशािवशारदः ॥ ०१२ ॥

वेद चां भराजाधु ष ः ससरः ।


यो िनं धत े ोणं भीं च ैव महाबलम ् ॥ ०१३ ॥

ु े वािहनीपितः ।
ाः पािथ वसंघ मख

पपौै
ः पिरवृतः शतशाख इव ुमः ॥ ०१४ ॥

यताप तपो घोरं सदारः पृिथवीपितः ।


रोषाोणिवनाशाय वीरः सिमितशोभनः ॥ ०१५ ॥
५२४ अिभिनयाणपव

िपतेवाामाधे यः सदा पािथ वष भः ।


शरु ो ुपदोऽाकं सेनामे कष तु ॥ ०१६ ॥

स ोणभीावायाौ सहेिदित मितमम ।


स िह िदािवाजा सखा चािरसो नृपः ॥ ०१७ ॥


माीसतााम ु े त ु मते कुननः ।

वासिववासवसमः ससावीचः ॥ ०१८ ॥

योऽयं तपःभावेन ऋिषसंतोषणेन च ।


ु उो ालावण महाबलः ॥ ०१९ ॥
िदः पष


धनावची खी रथमा दंिशतः ।
ु मिकुडामिु तः ॥ ०२० ॥
िद ैहयवरैय

गजिव महामेघो रथघोषेण वीयवान ।्


िसंहसंहननो वीरः िसंहिवािवमः ॥ ०२१ ॥

िसंहोरो महाबाः िसंहवा महाबलः ।



िसंहगजनो वीरः िसंहो महाितः ॥ ०२२ ॥

सू ु ःु सबाः
ु ः सदंु ः सहन ु समु ख ु ोऽकृ शः ।
ु ःु सिवशालाः
सज ु ु
सपादः ु
सितितः ॥ ०२३ ॥

अभेः सवशाणां िभ इव वारणः ।


जे ोणिवनाशाय सवादी िजतेियः ॥ ०२४ ॥


धृमहं मे सहेी सायकान ।्

वाशिनसमशाीाानरगािनव ॥ ०२५ ॥

यमतसमाेग े िनपाते पावकोपमान ।्


अाय १४९ ५२५

रामेणाजौ िवषिहतािनेषदाणान ् ॥ ०२६ ॥

ु तं न पयािम यः सहेत महातम ।्


पषं
ु त े राजिित मे धीयते मितः ॥ ०२७ ॥
धृमृ

िहियोधी मतः सेनापितमम ।


अभेकवचः ीमाात इव यूथपः ॥ ०२८ ॥

भीम उवाच ॥

ु ः िशखडी ुपदाजः ।
वधाथ यः सम
वदि िसा राजे ऋषय समागताः ॥ ०२९ ॥

य साममेष ु िदमं िवकुवतः ।


ु रामेव महानः ॥ ०३० ॥
पं ि पषा

ु षे ु पयािम यो िविभािखिडनम ।्
न तं य
शेण समरे राजंनं न े ितम ् ॥ ०३१ ॥

ैरथे िवषहेाो भीं राजहातम ।्


िशखिडनमृत े वीरं स मे सेनापितमतः ॥ ०३२ ॥

यिु धिर उवाच ॥

सव जगतात सारासारं बलाबलम ।्


सव जानाित धमाा गतमे के शवः ॥ ०३३ ॥

यमाह कृ ो दाशाहः सोऽ ु नो वािहनीपितः ।


कृ ताो कृ ताो वा वृो वा यिद वा यवु ा ॥ ०३४ ॥

एष नो िवजये मूलमेष तात िवपयय े ।


५२६ अिभिनयाणपव

ु खे
अ ाणा रां च भावाभावौ सखास ु ॥ ०३५ ॥

एष धाता िवधाता च िसिर ितिता ।


यमाह कृ ो दाशाहः स नः सेनापितः मः ॥ ०३६ ॥

वीत ु वदतां ेो िनशा समितवतत े ॥ ०३६ ॥

ततः सेनापितं कृ ा कृ  वशवितनम ।्


रािशेष े िताे याामो रणािजरम ् ॥ ०३७ ॥

ु मलाः ॥ ०३७ ॥
अिधवािसतशा कृ तकौतक

वैशपं ायन उवाच ॥

ु ा धमराज धीमतः ।
त तचनं 

अवीडरीकाो धनयमवे ह ॥ ०३८ ॥

ममाेत े महाराज भविय उदाताः ।


न ेतारव सेनायाः शूरा िवायोिधनः ॥ ०३९ ॥

सव एते समथा िह तव शूमिदतमु ् ॥ ०३९ ॥

इािप भयं ेत े जनयेयमु ह ाहवे ।


ु तर ााणां ानां पापचेतसाम ् ॥ ०४० ॥
िकं पनधा

मयािप िह महाबाहो ियाथ मिरंदम ।


कृ तो यो महां शमः ािदित भारत ॥ ०४१ ॥

धम गतमानृयं न  वाा िववताम ् ॥ ०४१ ॥

कृ ताथ मते बालः सोऽऽानमिवचणः ।


अाय १४९ ५२७

धातराो बलं च मतेऽऽानमातरु ः ॥ ०४२ ॥

ु तां वािहनी साध ु वधसाा िह ते मताः ।


य
न धातरााः शि ात ं ु ा धनयम ् ॥ ०४३ ॥

भीमसेन ं च सं यमौ चािप यमोपमौ ।


ययु धु ानितीयं च धृममष
ु णम ् ॥ ०४४ ॥

अिभम ं ु ौपदेयािराटुपदाविप ।
अौिहणीपताारेाढिवमान ् ॥ ०४५ ॥

सारवलमाकं धष रासदम ।्


धातराबलं सं े विधित न संशयः ॥ ०४६ ॥

एवम ु े त ु कृ ेन संरोमाः ।


तेषां मनसां नादः समभवहान ् ॥ ०४७ ॥

योग इथ स ैानां रतां संधावताम ।्


हयवारणश न ेिमघोष सवशः ॥ ०४८ ॥

ु ः सवतोऽभवत ् ॥ ०४८ ॥
शिभिनघषमु ल

यातां पाडवानां सस ैानां समतः ।


गेव पूणा धषा समयत वािहनी ॥ ०४९ ॥

ु च दंिशतौ ।
अानीके भीमसेनो माीपौ
ु पाष तः ॥ ०५० ॥
सौभो ौपदेया धृ

ु ा ययःु ॥ ०५० ॥
भका पााला भीमसेनमख

ततः शः समभवमु ेव पविण ।


५२८ अिभिनयाणपव

ानां संयातानां घोषो िदविमवाृशत ् ॥ ०५१ ॥

ा दंिशता योधाः परानीकिवदारणाः ।


ु यिु धिरः ॥ ०५२ ॥
तेषां मे ययौ राजा कुीपो

शकटापणवेशा यानयु यं च सवशः ।


कोशयायधु ं च ैव ये च वैाििककाः ॥ ०५३ ॥

फ ु य बलं िकिथ ैव कृ शबलम ।्


त ृ ययौ राजा ये चािप पिरचारकाः ॥ ०५४ ॥

उपे त ु पााली ौपदी सवािदनी ।


सह ीिभिन ववृत े दासीदाससमावृता ॥ ०५५ ॥

ु ः ावरजमैः ।
कृ ा मूलतीकाराै
ावारेण महता ययःु पाडुननाः ॥ ०५६ ॥

ृ ाः ।
ददतो गां िहरयं च ाण ैरिभसंवत
ूयमाना ययू राजथ ैमिणिवभूिषत ैः ॥ ०५७ ॥

ु पः
के कया धृके त ु काय चािभभूः ।
ेिणमासदानु िशखडी चापरािजतः ॥ ०५८ ॥

ु कविचनः सशाः समल ताः ।


ााः
राजानमयःु सव पिरवाय यिु धिरम ् ॥ ०५९ ॥

जघनाध िवराट यसेन सोमिकः ।



सधमा कुिभोज धृ
ु चाजाः ॥ ०६० ॥


रथायतु ािन चािर हयाः पगणातः ।
ु सािदनामयतु ािन षट ् ॥ ०६१ ॥
पिस ैं दशगणं
अाय १४९ ५२९

अनाधृिेिकतानेिदराजोऽथ सािकः ।
पिरवाय ययःु सव वासदेु वधनयौ ॥ ०६२ ॥

आसा त ु कुे ं ूढानीकाः हािरणः ।


पाडवाः समय नदो वृषभा इव ॥ ०६३ ॥

तेऽवगा कुे ं शारु िरंदमाः ।


तथ ैव दतःु शौ वासदेु वधनयौ ॥ ०६४ ॥

पाज िनघषं िवू िजतिमवाशन ेः ।


िनश सवस ैािन सम सवशः ॥ ०६५ ॥

शिभसंसृ ः िसंहनादरिनाम ।्
पृिथव चािरं च सागरांानादयत ् ॥ ०६६ ॥

ततो देश े समे िधे भूतयवसेने ।


िनवेशयामास तदा सेनां राजा यिु धिरः ॥ ०६७ ॥

पिर मशानािन देवतायतनािन च ।


आमां महषणां तीथाायतनािन च ॥ ०६८ ॥

ु षरे देश े िशवे पये


मधरानू ु महीपितः ।
िनवेश ं कारयामास कुीपो ु यिु धिरः ॥ ०६९ ॥


तत पनाय सखी ु िवावाहनः ।
ृ  ः शतसहशः ॥ ०७० ॥
ययौ पृिथवीपालैवत


िवा शतशो गाातरा स ैिनकान ।्
पयाममा पाथन सह के शवः ॥ ०७१ ॥
५३० अिभिनयाणपव

िशिबरं मापयामास धृु पाष तः ।


सािक रथोदारो ययु धु ानः तापवान ् ॥ ०७२ ॥

ु कुे े िहरवतीम ।्
आसा सिरतं पयां
सूपतीथा शिु चजलां शक रापविजताम ् ॥ ०७३ ॥

खानयामास पिरखां के शव भारत ।


ु मिप चािदय बलं त वेशयत ् ॥ ०७४ ॥
गथ

िविधयः िशिबरासीाडवानां महानाम ।्


तिधािन नरेाणां कारयामास के शवः ॥ ०७५ ॥

भूतजलकाािन राधष तरािण च ।


भभोोपपािन शतशोऽथ सहशः ॥ ०७६ ॥

िशिबरािण महाहािण राां त पृथृथक ् ।


िवमानानीव राजे िनिवािन महीतले ॥ ०७७ ॥

तासििनः ााः शतशो दवेतनाः ।


ु ा वैा सिवशारदाः
सवपकरण ैय ु ॥ ०७८ ॥

ाधनवु मश ु षोः ।
 ाणां तथ ैव मधसिप
ससज रसपांसनू ां राशयः पवतोपमाः ॥ ०७९ ॥


बदकं सयवसं तषु ाारसमितम ।्
िशिबरे िशिबरे राजा सकार यिु धिरः ॥ ०८० ॥

महायािण नाराचाोमरिपरधाः ।
धनूिं ष कवचादीिन भूवृणां तदा ॥ ०८१ ॥

गजाः कटसंनाहा लोहवमरदाः ।


अाय १५० ५३१

अयं िगयाभाः सहशतयोिधनः ॥ ०८२ ॥

िनिवााडवां ाा िमािण भारत ।


अिभसयु थोेश ं सबलाः सहवाहनाः ॥ ०८३ ॥

चिरतचया े सोमपा भूिरदिणाः ।



जयाय पाडुपाणां समाजममु ह ीितः ॥ ०८४ ॥

अाय १५०
जनमेजय उवाच ॥

यिु धिरं सहानीकमपु यां ययु  ु या ।


संिनिवं कुे े वासदेु वने पािलतम ् ॥ ००१ ॥

िवराटुपदाां च सपाां ु समितम ।्


के कय ैवृि िभ ैव पािथ वैः शतशो वृतम ् ॥ ००२ ॥

महेिमव चािद ैरिभगंु महारथ ैः ।


ु ा यधनो राजा िकं काय पत ॥ ००३ ॥


एतिदाहं ोत ं ु िवरेण तपोधन ।


संमे तमु ल
ु े तिदासीुजाले ॥ ००४ ॥

थयेयिु ह देवानां सेनामिप समागमे ।


पाडवा वासदेु व िवराटुपदौ तथा ॥ ००५ ॥
५३२ अिभिनयाणपव

धृु पााः िशखडी च महारथः ।


ु ु
ययधान िवाो देवरै िप रासदः ॥ ००६ ॥

एतिदाहं ोत ं ु िवरेण तपोधन ।


कुणां पाडवानां च यदासीिचेितम ् ॥ ००७ ॥

वैशपं ायन उवाच ॥

ितयाते त ु दाशाह राजा यधनदा ।


कण ःशासनं च ैव शकुिनं चावीिददम ् ॥ ००८ ॥

अकृ तेन ैव कायण गतः पाथानधोजः ।


स एनानािवोु वु ं वसंशयम ् ॥ ००९ ॥

इो िह वासदेु व पाडवैमम  िवहः ।


भीमसेनाजनु ौ च ैव दाशाह मते ितौ ॥ ०१० ॥

अजातशरु  भीमाजनु वशानगः ु ।


िनकृ त मया पूव सह सवः सहोदरैः ॥ ०११ ॥

िवराटुपदौ च ैव कृ तवैरौ मया सह ।


तौ च सेनाणेतारौ वासदेु ववशानगौु ॥ ०१२ ॥

भिवता िवहः सोऽयं तमु ल


ु ो लोमहष णः ।
तााािमकं सव कारयमतिताः ॥ ०१३ ॥

िशिबरािण कुे े ियां वसधािधपाः


ु ।
ु ावकाशािन रादेयािन शिु भः ॥ ०१४ ॥
सपया

आसजलकाािन शतशोऽथ सहशः ।


अेाहारमागािण रोयिचतािन च ॥ ०१५ ॥
अाय १५० ५३३

िविवधायधु पूणािन पताकाजवि च ॥ ०१५ ॥

समा तेषां पानः ियां नगरािहः ।



याणं घताम ोभूत इित मािचरम ् ॥ ०१६ ॥

ते तथेित िताय ोभूत े चिरे तथा ।


पा महाानो िवनाशाय महीिताम ् ॥ ०१७ ॥

तते पािथ वाः सव तुा राजशासनम ।्


आसन ेो महाह उदितमिष ताः ॥ ०१८ ॥

बािरघसाशांश ृ ः शन ैः शन ैः ।
कानाददीां चनागभूिषतान ् ॥ ०१९ ॥


उीषािण िनयः पडरीकिनभ ैः करैः ।
अरीयोरीयािण भूषणािन च सवशः ॥ ०२० ॥

ते रथािथनः ेा हयां हयकोिवदाः ।


सयि  नागां नागिशास ु िनिताः ॥ ०२१ ॥

अथ वमािण िचािण कानािन बिन च ।


िविवधािन च शािण चुः सािन सवशः ॥ ०२२ ॥


पदातय पषाः शािण िविवधािन च ।
उपजः शरीरेष ु हेमिचायनेकशः ॥ ०२३ ॥

तव इवोदं संनरावृतम ।्


नगरं धातरा भारतासीमाकुलम ् ॥ ०२४ ॥

जनौघसिललावत रथनागामीनवान ।्
५३४ अिभिनयाणपव

शिभिनघषः कोशसयरवान ् ॥ ०२५ ॥

िचाभरणवमिमः शिनमलफे नवान ।्


ासादमालािवृतो रापणमहादः ॥ ०२६ ॥

योधचोदयोूतः कुराजमहाणवः ।
अयत तदा राजंोदय इवाणवः ॥ ०२७ ॥

अाय १५१
वैशपं ायन उवाच ॥

ु  यिु धिरः ।
वासदेु व तामनृ
ु प वाय ं कथं मोऽवीिददम ् ॥ ००१ ॥
पनः

अिागते काले िकं च नः ममतु ।


कथं च वतमाना वै धमा वेमिह ॥ ००२ ॥

यधन कण शकुन ेः सौबल च ।


वासदेु व मतोऽिस मम सातृक च ॥ ००३ ॥

िवरािप ते वां तु ं भी चोभयोः ।


कुा िवपल
ु ा कान ते तु ा ॥ ००४ ॥

ु पनः
सवमते दित िवचाय च पनः ु ।
यः मं महाबाहो तवीिवचारयन ् ॥ ००५ ॥
अाय १५१ ५३५

ु तै मराज धमाथ सिहतं वचः ।


मेघिभिनघषः कृ ो वचनमवीत ् ॥ ००६ ॥

उवानि यां धमाथ सिहतं िहतम ।्


न त ु तिकृ िते कौरे ितितित ॥ ००७ ॥

न च भी मधाः णोित िवर वा ।


मम वा भािषतं िकिवमवे ाितवतत े ॥ ००८ ॥

न स कामयते धम न स कामयते यशः ।


िजतं स मते सव राा कणमाितः ॥ ००९ ॥


बमाापयामास मम चािप सयोधनः ।
न च तं लवाामं राा शासनाितगः ॥ ०१० ॥

न च भीो न च ोणो य ु ं ताहतवु च


 ः।
ु ु
सव तमनवत े ऋते िवरमत ॥ ०११ ॥

शकुिनः सौबल ैव कणःशासनाविप ।


य ु ाभाष मूढा मूढममष णम ् ॥ ०१२ ॥

िकं च तेन मयोे न याभाष कौरवाः ।


सेपणे राासौ न य ु ं िय वतत े ॥ ०१३ ॥

न पािथ वेष ु सवष ु य इमे तव स ैिनकाः ।


यापं य काणं सव तिितितम ् ॥ ०१४ ॥

न चािप वयमथ पिरागेन किहिचत ।्


कौरवैः शमिमाम य ु मनरम ् ॥ ०१५ ॥

तुा पािथ वाः सव वासदेु व भािषतम ।्


५३६ अिभिनयाणपव

अवु ो मख
ु ं राः समदु 
ै  भारत ॥ ०१६ ॥

यिु धिरिभायमपु ल महीिताम ।्


योगमाापयामास भीमाजनु यमैः सह ॥ ०१७ ॥

ततः िकलिकलाभूतमनीकं पाडव ह ।


आािपते तदा योगे सम स ैिनकाः ॥ ०१८ ॥

अवानां वधं पयमराजो यिु धिरः ।


िननीमसेन ं च िवजयं चेदमवीत ् ॥ ०१९ ॥

यदथ वनवास ां ःखं च यया ।


सोऽयमानपु ैेव परोऽनथ ः यतः ॥ ०२० ॥

यिः कृ तोऽािभः स नो हीनः यतः ।


ु ः किलमहान ् ॥ ०२१ ॥
अकृ ते त ु येऽानपावृ

कथं वैः सामः कायः सह भिवित ।


ु ािजयो नो भिवित ॥ ०२२ ॥
कथं हा गृ

तुा धमराज ससाची परंतपः ।


यं वासदेु वने ावयामास तचः ॥ ०२३ ॥

ु कुा िवर च ।
उवाेवकीपः
वचनं तया राजििखलेनावधािरतम ् ॥ ०२४ ॥

न च तौ वतोऽधमिमित मे न ैिकी मितः ।


ु ं कौेय िनविततमु य
न चािप य ु तः ॥ ०२५ ॥

तुा वासदेु वोऽिप ससािचवचदा ।


यमानोऽवीाथ मेवमेतिदित वु न ् ॥ ०२६ ॥
अाय १५२ ५३७

तते धृतसा य ु ाय सहस ैिनकाः ।



पाडवेया महाराज तां रािं सखमावसन ् ॥ ०२७ ॥

अाय १५२
वैशपं ायन उवाच ॥


िषतायां रजां त ु राजा यधनतः ।
भजानीकािन दश च ैकं च भारत ॥ ००१ ॥

नरहिरथाानां सारं मं च फ ु च ।


े नीके ष ु संिददेश महीपितः ॥ ००२ ॥
सवते 

ु ः सतूणीराः सवथाः सतोमराः ।


सानकषा
सोपासाः सशीकाः सिनषाः सपोिथकाः ॥ ००३ ॥

सजाः सपताका सशरासनतोमराः ।



रिभ िविचािभः सपाशाः सपिरराः ॥ ००४ ॥


सकचहिवेपाः सत ैलगडवाकाः ।
साशीिवषघटाः सव ससजरसपांसवः ॥ ००५ ॥

सघटाफलकाः सव वासीवृादनािताः ।


ाचमपरीवारा वृता ीिपचमिभः ॥ ००६ ॥

सवयः सा सासिविवधायधु ाः ।


५३८ अिभिनयाणपव

सकुठाराः सकुालाः सत ैलौमसिप षः ॥ ००७ ॥

ु षो
िचानीकाः सवप ु िलता इव पावकाः ।
तथा कविचनः शूराः शेष ु कृ तिनमाः ॥ ००८ ॥

कुलीना हययोिनाः सारे िविनवेिशताः ।


बािरा बका बजपतािकनः ॥ ००९ ॥

ु ो रथाः सव सव शसमायतु ाः ।


चतयु ज
संवाहनाः सव सव शतशरासनाः ॥ ०१० ॥

ु योहययोरेकथाौ पािसारथी ।
धय
तौ चािप रिथनां ेौ रथी च हयिवथा ॥ ०११ ॥


नगराणीव गािन रादेयािन शिु भः ।
आसथसहािण हेममालीिन सवशः ॥ ०१२ ॥

यथा रथाथा नागा बकाः ल ताः ।


बभूवःु स पषा
ु रव इवायः ॥ ०१३ ॥

ावशधरौ तेष ु ाव ु रौ ।


ु मधनध
ौ वरािसधरौ राजेकः शिपताकधृक ् ॥ ०१४ ॥

गज ैम ैः समाकीण सवमायधु कोशकै ः ।


तभूव बलं राजौर सहशः ॥ ०१५ ॥

िविचकवचाम ु ै ः सपताकै ः ल त ैः ।


सािदिभोपसंपा आसयतु शो हयाः ॥ ०१६ ॥


ससाहाः ु तोषा हेमभाडपिरदाः ।
ससं
अन ेकशतसाहाे च सािदवशे िताः ॥ ०१७ ॥
अाय १५२ ५३९

नानापिवकारा नानाकवचशिणः ।
पदाितनो नरा बभूवहु ममािलनः ॥ ०१८ ॥

रथासश गजा गज दश वािजनः ।


नरा दश हयासादराः समतः ॥ ०१९ ॥

रथ नागाः पाशागासतं हयाः ।



हय पषाः स िभसंधानकािरणः ॥ ०२० ॥

सेना पशतं नागा रथााव एव च ।


दशसेना च पृतना पृतना दशवािहनी ॥ ०२१ ॥

वािहनी पृतना सेना िजनी सािदनी चमूः ।


अौिहणीित पयाय ैिन ाथ विथनी ॥ ०२२ ॥

े धीमता ॥ ०२२ ॥
एवं ूढानीकािन कौरवेयण

अौिहयो दशैका च संाताः स च ैव ह ।


अौिहय ु स ैव पाडवानामभूलम ् ॥ ०२३ ॥

अौिहयो दशैका च कौरवाणामभूलम ् ॥ ०२३ ॥

नराणां पपाशदेषा पििवधीयते ।


ु ं च िता ग
सेनामख ु इिभसितः ॥ ०२४ ॥

ु गणासीणायतु शोऽभवन ।्
दश गा
यधन सेनास ु योमानाः हािरणः ॥ ०२५ ॥


त यधनो राजा शूरािमतो नरान ।्
समी महाबाे सेनापतदा ॥ ०२६ ॥
५४० भीािभषेचनपव

पृथगौिहणीनां च णेत ॄ रसमान ।्


िविधपूव समानीय पािथ वानषेचयत ् ॥ ०२७ ॥

कृ पं ोणं च शं च स ैवं च महारथम ।्



सदिणं च काोजं कृ तवमाणमेव च ॥ ०२८ ॥

ोणपंु च कण च भूिरवसमेव च ।


शकुिनं सौबलं च ैव बाीकं च महारथम ् ॥ ०२९ ॥

िदवसे िदवसे तेषां ितवेलं च भारत ।


चे स िविवधाः साः ं च पनः ु पनः
ु ॥ ०३० ॥

ु ।
तथा िविनयताः सव ये च तेषां पदानगाः
बभूवःु स ैिनका राजाः ियिचकीष वः ॥ ०३१ ॥

भीािभषेचनपव
अाय १५३
वैशपं ायन उवाच ॥

ततः शांतनवं भीं ािलधृत राजः ।


सह सवमह ीपालैिरदं वचनमवीत ् ॥ ००१ ॥


ऋते सेनाणेतारं पृतना समहिप ।
ु मासा िपपीिलकपटंु यथा ॥ ००२ ॥
दीयत े य
अाय १५३ ५४१

न िह जात ु योबिु ः समा भवित किहिचत ।्


शौय च नाम न ेतॄणां धत े च पररम ् ॥ ००३ ॥

ूयते च महाा हैहयानिमतौजसः ।


अयु ाणाः सव समिु तकुशजाः ॥ ००४ ॥

तानय ु दा वैयाः शूा ैव िपतामह ।


एकत ु यो वणा एकतः ियष भाः ॥ ००५ ॥

ु 
ते  य े भ यो वणाः पनःु पनः
ु ।
िया ु जयेव बलं च ैकतो बलम ् ॥ ००६ ॥

तते ियानेव पिजसमाः ।


ु म
तेः शशंसध  ा याथातं िपतामह ॥ ००७ ॥


वयमेक णमु ो महाबिमतो रणे ।
ु ु
भव पृथव बिवशवितनः ॥ ००८ ॥

तते ाणाुरक े ं सेनापितं िजम ।्


नयेष ु कुशलं शूरमजयियांतः ॥ ००९ ॥

एवं ये कुशलं शूरं िहते ितमकषम ।्


सेनापितं कुवि ते जयि रणे िरपून ् ॥ ०१० ॥


भवानशनसा ु ो िहत ैषी च सदा मम ।
त
असंहायः ितो धम स नः सेनापितभव ॥ ०११ ॥

रमीवतािमवािदो वीधािमव चमाः ।


कुबेर इव याणां मतािमव वासवः ॥ ०१२ ॥
५४२ भीािभषेचनपव

ु ः पततािमव ।
पवतानां यथा मेः सपण
कुमार इव भूतानां वसूनािमव हवाट ् ॥ ०१३ ॥

ु शे णेव िदवौकसः ।


भवता िह वयं गाः
अनाधृा भिवामिदशानामिप वु म ् ॥ ०१४ ॥

यात ु नो भवाने देवानािमव पाविकः ।



वयं ामनयाामः सौरभेया इवष भम ् ॥ ०१५ ॥

भी उवाच ॥

एवमेतहाबाहो यथा वदिस भारत ।


यथ ैव िह भवो मे तथ ैव मम पाडवाः ॥ ०१६ ॥

अिप च ैव मय ेयो वां तेषां नरािधप ।


यों त ु तवाथाय यथा स समयः कृ तः ॥ ०१७ ॥

ु ।
न त ु पयािम योारमानः सशं भिव

ऋते तारााुीपानयात ् ॥ ०१८ ॥

स िह वेद महाबािदाािण सवशः ।


ु े जात ु य
न त ु मां िववृतो य ु ते पाडवः ॥ ०१९ ॥


अहं स च णेन ैव िनमनिमदं जगत ।्
कुया शबलेन ैव ससरास
ु ररासम
ु ् ॥ ०२० ॥

ु नरािधप ।
न ेवोादनीया मे पाडोः पा
ताोधािनािम योगेणायतु ं सदा ॥ ०२१ ॥

एवमेषां किरािम िनधनं कुनन ।


 वे समागमे ॥ ०२२ ॥
न चे े मां हिनि पूवम
अाय १५३ ५४३

सेनापितहं राजमयेनापरेण ते ।
भिवािम यथाकामं ते ोतिु महाहिस ॥ ०२३ ॥

कण वा य ु तां पूवम


 हं वा पृिथवीपते ।
धत े िह सदाथ सूतपो ु मया रणे ॥ ०२४ ॥

कण उवाच ॥

नाहं जीवित गाेय े योे राजथन ।


हते भीे त ु योािम सह गाडीवधना ॥ ०२५ ॥

वैशपं ायन उवाच ॥

ततः सेनापितं चे िविधवूिरदिणम ।्


धृतरााजो भीं सोऽिभिषो रोचत ॥ ०२६ ॥


ततो भेरी शां शतश ैव परान ।्

वादयामासराः ु राजशासनात ् ॥ ०२७ ॥
पषा

िसंहनादा िविवधा वाहनानां च िननाः ।


ारासने च वष िधरकदमम ् ॥ ०२८ ॥

िनघाताः पृिथवीका गजबृिं हतिननाः ।


आसं सवयोधानां पातयो मनांतु ॥ ०२९ ॥

वाचाशरीिरयो िदवोाः पेिदरे ।


िशवा भयवेिदो नेदरा भृशम ् ॥ ०३० ॥

सेनापे यदा राजा गाेयमिभिषवान ।्



तदैतापािण अभवतशो नृप ॥ ०३१ ॥
५४४ भीािभषेचनपव

ततः सेनापितं कृ ा भीं परबलादनम ।्


वाचिया िजेािै गिभ भूिरशः ॥ ०३२ ॥

वधमानो जयाशीिभिन ययौ स ैिनकै वत


ृ ः ।
ु  ातृिभः सिहतदा ॥ ०३३ ॥
आपगेय ं परृ

ावारेण महता कुे ं जगाम ह ॥ ०३३ ॥

पिर कुे ं कणन सह कौरवः ।


िशिबरं मापयामास समे देश े नरािधपः ॥ ०३४ ॥

ु षरे देश े भूतयवसेन े ।


मधरानू
यथ ैव हािनपरंु तििबरमाबभौ ॥ ०३५ ॥

अाय १५४
जनमेजय उवाच ॥

आपगेय ं महाानं भीं शभृतां वरम ।्


िपतामहं भारतानां जं सवमहीिताम ् ॥ ००१ ॥

ु मया पृिथवीसमम ।्
बृहितसमं बा
समु िमव गाीय िहमविमव िरम ् ॥ ००२ ॥

जापितिमवौदाय तेजसा भारोपमम ।्


महेिमव शूणां ंसनं शरवृििभः ॥ ००३ ॥
अाय १५४ ५४५

रणये ितभये ाभीले लोमहष णे ।


ु ा राजा यिु धिरः ॥ ००४ ॥
दीितं िचररााय 

िकमवीहाबाः सवधमिवशारदः ।
भीमसेनाजनु ौ वािप कृ ो वा पत ॥ ००५ ॥

वैशपं ायन उवाच ॥

ु िु धिरः ।
आपमाथ कु शलो महाबिय
सवाातॄमानीय वासदेु व ं च सातम ् ॥ ००६ ॥

उवाच वदतां ेः सापूवि मदं वचः ॥ ००६ ॥

पयाामत स ैािन याित दंिशताः ।


ु ं पूवम
िपतामहेन वो य  वे भिवित ॥ ००७ ॥

तास ु सेनास ु णेत


ॄ म पयत ॥ ००७ ॥

वासदेु व उवाच ॥

यथाहित भवाुमिाल उपिते ।


तथेदमथ वामुं ते भरतष भ ॥ ००८ ॥

रोचते मे महाबाहो ियतां यदनरम ।्


नायकाव सेनायामिभिष ु स वै ॥ ००९ ॥

वैशपं ायन उवाच ॥

ततो ुपदमाना िवराटं िशिनपवम ु ।्


ु च पाां धृके त ं ु च पािथ वम ् ॥ ०१० ॥
धृं
५४६ भीािभषेचनपव

िशखिडनं च पाां सहदेव ं च मागधम ् ॥ ०१० ॥


एता महेासाीराािभनिनः ।

सेनाणेतिॄ िधवदिषिधिरः ॥ ०११ ॥

ु पु ािदशत ।्
सवसने ापितं चा धृम
ोणाहेतोो य इाातवेदसः ॥ ०१२ ॥

सवषामेव तेषां त ु समानां महानाम ।्


ु शं धनयम ् ॥ ०१३ ॥
सेनापितपितं चे गडाके

अजनु ािप नेता च संया च ैव वािजनाम ।्


ु ीमाहाबिज
सष णानजः ु नादनः ॥ ०१४ ॥

तोपितं यु ं समासं महायम ।्


ािवशवनं राः पाडव हलायधु ः ॥ ०१५ ॥

सहाू रभृितिभगदसाोक ु ािदिभः ।


रौिणेयाकसतु ैादेपरोगमै
ु ः ॥ ०१६ ॥

वृिमु ैरिभगत ैा ैिरव बलोटैः ।


ु महाबामििरव वासवः ॥ ०१७ ॥
अिभगो

नीलकौशेयवसनः कै लासिशखरोपमः ।
िसंहखेलगितः ीमादरालोचनः ॥ ०१८ ॥

ु ।
तं ा धमराज के शव महाितः
उदितदा पाथ भीमकमा वृकोदरः ॥ ०१९ ॥

गाडीवधा ये चाे राजान के चन ।


पूजयां चुरे ते  सव हलायधु म ् ॥ ०२० ॥
अाय १५४ ५४७

ततं पाडवो राजा करे पश पािणना ।


वासदेु वपरोगा
ु ु सव एवावादयन ् ॥ ०२१ ॥

िवराटुपदौ वृाविभवा हलायधु ः ।


यिु धिरेण सिहत उपािवशदिरंदमः ॥ ०२२ ॥

ततेषपू िवेष ु पािथ वेष ु समतः ।


वासदेु वमिभे रौिहणेयोऽभाषत ॥ ०२३ ॥


भिवतायं महारौो दाणः पषयः ।
िदमेतुव ं मे न शमितविततम ् ॥ ०२४ ॥


अााम ु ीणानिप वः ससनान
 ु ।्
अरोगानत ैदहःै पयेयिमित मे मितः ॥ ०२५ ॥

समेत ं पािथ वं ं कालपमसंशयम ।्



िवमदः समहाावी मांसशोिणतकदमः ॥ ०२६ ॥

उो मया वासदेु वः पनःु पनपरे


ु ।
ु दन ॥ ०२७ ॥
संबिष ु समां वृिं वत मधसू

पाडवा िह यथााकं तथा यधनो नृपः ।


ु ा सपयित पनः
तािप ियतां य ु पनः
ु ॥ ०२८ ॥

ु दनः ।
त मे नाकरोां दथ मधसू
िनिवः सवभावेन धनयमवे च ॥ ०२९ ॥

वु ो जयः पाडवानािमित मे िनिता मितः ।


तथा िभिनवेशोऽयं वासदेु व भारत ॥ ०३० ॥
५४८ भीािभषेचनपव

ु हे कृ मृत े लोकमदु ीितमु ।्


न चाहम
ु िम के शव िचकीिष तम ् ॥ ०३१ ॥
ततोऽहमनवता

ु िवशारदौ ।
उभौ िशौ िह मे वीरौ गदाय
ु ेहोऽतो भीमे तथा यधन े नृप े ॥ ०३२ ॥
त

तााािम तीथािन सरा िनषेिवतमु ।्


न िह शािम कौरायमानानपेु ितमु ् ॥ ०३३ ॥

एवम ु
ु ा महाबारनात पाडवैः ।
ु दनम ् ॥ ०३४ ॥
तीथ याां ययौ रामो िनव  मधसू

अाय १५५
वैशपं ायन उवाच ॥

एतिेव काले त ु भीक महानः ।


िहरयलोो नृपतेः साािदसख वै ॥ ००१ ॥

आतीनामिधपतेभजाितयशिनः ।
ु िद ु ीित िवतु ः ॥ ००२ ॥
दािणापतेः पो


यः िकं पषिसं
ह गमादनवािसनः ।
ु ादमवावान ् ॥ ००३ ॥
िशः कृ ं धनवु दं चत

ु भ े त
यो माहें धनल ु ं गाडीवतेजसा ।
शा ण च महाबाः संिमतं िदमयम ् ॥ ००४ ॥
अाय १५५ ५४९

ीयेवतै ािन िदािन धनूिं ष िदिवचािरणाम ।्


वाणं गािडवं त माहें िवजयं धनःु ॥ ००५ ॥

शा त ु वैवं ािद ं तेजोमयं धनःु ।


धारयामास यृ ः परसेनाभयावहम ् ॥ ००६ ॥

गाडीवं पावकाे भ े खाडवे पाकशासिनः ।


ुमाुी महातेजा िवजयं पत ॥ ००७ ॥

संिछ मौरवााशािह मरु मोजसा ।


िनिज नरकं भौममा मिणकुडले ॥ ००८ ॥

षोडश ीसहािण रािन िविवधािन च ।



ितपेद े षीके शः शा च धनमम ् ॥ ००९ ॥

ु घसमनम ।्
ी त ु िवजयं ला धनम
िवभीषयिव जगाडवानवतत ॥ ०१० ॥

ु योऽसौ बाबलदिप तः ।


नामृत परा
िया हरणं वीरो वासदेु वने धीमता ॥ ०११ ॥

कृ ा ितां नाहा िनवितािम के शवम ।्


ततोऽधावाय ं सवशभृतां वरम ् ॥ ०१२ ॥

सेनया चतरु िया महा रपातया ।


िविचायधु विमया गयेव वृया ॥ ०१३ ॥

स समासा वाय ं योगानामीरं भमु ।्


ंिसतो ीिडतो राजाजगाम स कुिडनम ् ॥ ०१४ ॥
५५० भीािभषेचनपव

यैव कृ ेन रणे िनिजतः परवीरहा ।


त भोजकटं नाम चे नगरम ु मम ् ॥ ०१५ ॥

स ैेन महता तेन भूतगजवािजना ।


परंु तिु व िवातं नाा भोजकटं नृप ॥ ०१६ ॥

स भोजराजः स ैेन महता पिरवािरतः ।


अौिहया महावीयः पाडवामपु ागमत ् ॥ ०१७ ॥

ततः स कवची खी शरी धी तली रथी ।


जेनािदवणन िववेश महाचमूम ् ॥ ०१८ ॥

िविदतः पाडवेयानां वासदेु वियेया ।


यिु धिर ु तं राजा ापू
ु जयत ् ॥ ०१९ ॥

स पूिजतः पाडुसतु ैयथाायं ससृ


ु तः ।
ितपू च तावािाः सहस ैिनकः ॥ ०२० ॥

उवाच मे वीराणां कुीपंु धनयम ् ॥ ०२० ॥

सहायोऽि ितो यु े यिद भीतोऽिस पाडव ।


किरािम रणे सामसं तव शिु भः ॥ ०२१ ॥

ु ः पमानीह
न िह मे िवमे त ु कन ।
िनह समरे शू ं व दाािम फनु ॥ ०२२ ॥

ु धमराज के शव च संिनधौ ।


इो
वतां पािथ वेाणामेषां च ैव सवशः ॥ ०२३ ॥

वासदेु वमिभे धमराजं च पाडवम ।्


उवाच धीमाौेयः ह सिखपूवक  म ् ॥ ०२४ ॥
अाय १५५ ५५१

ु मान मे वीर गवः समहाबलै


य ु ः।
सहायो घोषयाायां कदासीखा मम ॥ ०२५ ॥

तथा ितभये तिेवदानवसले ।


ु मान कः सहायदाभवत ् ॥ ०२६ ॥
खाडवे य

ु े कालके य ै दानवैः ।
िनवातकवच ैय
ु मान कः सहायदाभवत ् ॥ ०२७ ॥
त मे य

तथा िवराटनगरे कुिभः सह सरे ।


ु तो बिभात कः सहायोऽभवम ॥ ०२८ ॥
य

उपजी रणे ं शं वैवणं यमम ।्


वणं पावकं च ैव कृ पं ोणं च माधवम ् ॥ ०२९ ॥

ु जोमयं ढम ।्
धारयािडवं िदं धने

अशरसंयो िदापिरबृिं हतः ॥ ०३० ॥

कौरवाणां कुले जातः पाडोः पो


ु िवशेषतः ।
ोणं पिदशिो वासदेु वसहायवान ् ॥ ०३१ ॥

कथमिधो ूयाीतोऽीयशरम ।्
वचनं नरशाल वायधु मिप यम ् ॥ ०३२ ॥

नाि भीतो महाबाहो सहायाथ  नाि मे ।


यथाकामं यथायोगं ग वा ित वा ॥ ०३३ ॥

िविनव  ततो ी सेनां सागरसंिनभाम ।्


यधनमपु ागथ ैव भरतष भ ॥ ०३४ ॥
५५२ भीािभषेचनपव

तथ ैव चािभग ैनमवु ाच स नरािधपः ।


ाात तेनािप स तदा शूरमािनना ॥ ०३५ ॥

ावेव त ु महाराज ताापे


ु यतःु ।

रौिहणेय वायो ी च वसधािधपः ॥ ०३६ ॥

ु तथा ।
गते रामे तीथ याां भीक सते
उपािवशाडवेया माय पनरे ु व िह ॥ ०३७ ॥

सिमितधमर ाज सा पािथ वसमाकुला ।


शशु भु े तारकािचा ौेणवे भारत ॥ ०३८ ॥

अाय १५६
जनमेजय उवाच ॥

े नीके ष ु कुे े िजष भ ।


तथा ूढ
िकमकुव कुरवः कालेनािभचोिदताः ॥ ००१ ॥

वैशपं ायन उवाच ॥

तथा ूढे नीके ष ु येष ु भरतष भ ।


धृतराो महाराज सयं वामवीत ् ॥ ००२ ॥

एिह सय मे सवमाचानवशेषतः ।


ृ ं कुपाडवसेनयोः ॥ ००३ ॥
सेनािनवेश े य

िदमेव परं मे पौषं चानथ कम ।्


अाय १५६ ५५३

ु दोषायोदयान ् ॥ ००४ ॥
यदहं जानमानोऽिप य

तथािप िनकृ ितं पंु ूत देिवनम ।्


न शोिम िनय ं ु वा कत ु वा िहतमानः ॥ ००५ ॥


भवेव िह मे सूत बिदषान ु नी ।
दिश
यधनं समासा पनःु सा पिरवतत े ॥ ००६ ॥

एवं गते वै यािव तिवित सय ।



धमः िकल रणे तनागोऽिभपू िजतः ॥ ००७ ॥

सय उवाच ॥


ोऽयमन ु
ो महाराज यथाहिस ।
न त यधने दोषिमममासुमहिस ॥ ००८ ॥

ु ानवशेषण
ण े वदतो मम पािथ व ॥ ००८ ॥


य आनो िरतादशभु ं ायारः ।
ु ित ॥ ००९ ॥
एनसा न स दैव ं वा कालं वा गमह

ु ष ु िनं यः सवमाचरेत ।्
महाराज मने
स वः सवलोक िनितािन समाचरन ् ॥ ०१० ॥

ु  पाडवैतीया ।
िनकारा मनजे
ु ताः सहामा ैिन कृ त ैरिधदेवन े ॥ ०११ ॥
अनभू

हयानां च गजानां च राां चािमततेजसाम ।्


वैशसं समरे वृ ं ये ण ु सवशः ॥ ०१२ ॥

िरो भूा महाराज सवलोकयोदयम ।्


५५४ उकयानपव

ु े 
यथाभूत ं महाय ु ा मा िवमना भव ॥ ०१३ ॥


न ेव कता पषः कमणोः शभु पापयोः ।
अतो िह पषः ु कायत े दायवत ् ॥ ०१४ ॥

के िचदीरिनिदाः के िचदेव यया ।


पूवक मिभरे ैधमेतिकृ ते ॥ ०१५ ॥

उकयानपव
अाय १५७
सय उवाच ॥

िहरवां िनिवेष ु पाडवेष ु महास ु ।


यधनो महाराज कणन सह भारत ॥ ००१ ॥

सौबलेन च राजे तथा ःशासन ेन च ।



आयोपरे राजकिमदमवीत ् ॥ ००२ ॥

उक ग कै त पाडवाहसोमकान ।्
गा मम वचो ूिह वासदेु व वतः ॥ ००३ ॥

ु वष पूगािभिचितम ।्
इदं तमनां
पाडवानां कुणां च यु ं लोकभयरम ् ॥ ००४ ॥

यदेतनावां सयो महदवीत ।्


अाय १५७ ५५५

मे कुणां कौेय त कालोऽयमागतः ॥ ००५ ॥

यथा वः संितातं तव ियतािमित ॥ ००५ ॥

अमष राहरणं वनवासं च पाडव ।


ौपा पिरे शं संरु षो भव ॥ ००६ ॥

यदथ िया सूत े गभ तिददमागतम ।्


बलं वीय च शौय च परं चालाघवम ् ॥ ००७ ॥

ु कोप कु िनृ ितम ् ॥ ००७ ॥


पौषं दशये

पिरि दीन दीघकालोिषत च ।


न ुटे ृदयं क ऐयािं शत च ॥ ००८ ॥

कुले जात शूर परिवेष ु गृतः ।


आिं रामा कोपं क न दीपयेत ् ॥ ००९ ॥

यं महां कमणा तिभाताम ।्


अकमणा कितेन सः कुपषं
ु िवः ॥ ०१० ॥

ु वः ।
अिमाणां वशे ानं रा च पनभ
ु मान ताुत पौषम ् ॥ ०११ ॥
ावथ य

अाा ं परािज शािध पृिथवीिममाम ।्


अथ वा िनहतोऽािभवरलोकं गिमिस ॥ ०१२ ॥

राााजनं े शं वनवासं च पाडव ।


कृ ाया पिरे शं संरु षो भव ॥ ०१३ ॥

अियाणां च वचन े ज ु पनः


ु पनः
ु ।
५५६ उकयानपव

अमष दशया ममष ेव पौषम ् ॥ ०१४ ॥

ोधो बलं तथा वीय ानयोगोऽलाघवम ।्


ु भव ॥ ०१५ ॥
इह ते पाथ  यां सामे पषो

तं च तूबरकं मूढं बािशनमिवकम ।्


उक मचो ूया असकृ ीमसेनकम ् ॥ ०१६ ॥

अशे न ैव यं सभामे वृकोदर ।


ःशासन िधरं पीयतां यिद शते ॥ ०१७ ॥

 ः कुेमकदमम ।्
लोहािभहारो िनवृ

पाेऽा भृता योधाः ो य ु  सके शवः ॥ ०१८ ॥

अाय १५८
सय उवाच ॥

सेनािनवेश ं संा कै तः पाडव ह ।


समागतः पाडवेय ैयिु धिरमभाषत ॥ ००१ ॥

अिभो तवाानां यथों वु तो मम ।


ु ा न ोम
यधनसमादेश ं  ु हिस ॥ ००२ ॥

यिु धिर उवाच ॥

उक न भयं तेऽि ूिह ं िवगतरः ।


यतं धातरा ादीघदिशनः ॥ ००३ ॥
अाय १५८ ५५७

सय उवाच ॥


ततो ितमतां मे पाडवानां महानाम ।्
सृयानां च सवषां कृ  च यशिनः ॥ ००४ ॥

ुपद सप ु िवराट च संिनधौ ।


भूिमपानां च सवषां मे वां जगाद ह ॥ ००५ ॥

इदं ामवीाजा धातराो महामनाः ।


वतां कुवीराणां तिबोध नरािधप ॥ ००६ ॥

परािजतोऽिस ूतने कृ ा चानाियता सभाम ।्


शोऽमष मने ु ण कत ु पषमािनना
ु ॥ ००७ ॥

ादशैव त ु वषािण वन े िधािवािसताः ।


संवरं िवराट दामााय चोिषताः ॥ ००८ ॥

अमष राहरणं वनवासं च पाडव ।


ौपा पिरे शं संरु षो भव ॥ ००९ ॥

अशे न च यं भीमसेन ेन पाडव ।


ःशासन िधरं पीयतां यिद शते ॥ ०१० ॥

 ः कुेमकदमम ।्
लोहािभहारो िनवृ
समः पा भृता योधाः ो य ु  सके शवः ॥ ०११ ॥

असमाग भीेण संयगु े िकं िवकसे ।


आयु थ ा मः पवत ं गमादनम ् ॥ ०१२ ॥

ु तां ें शचीपितसमं यिु ध ।


ोणं च य
५५८ उकयानपव

अिजा संयगु े पाथ  रां कथिमहेिस ॥ ०१३ ॥

ाे धनिष ु चाचाय वेदयोररं योः ।


ु मिवोमनीकधरमतु म ् ॥ ०१४ ॥
यिु ध धय

ु पाथ  यिगीषिस तृषा ।


ोणं मोहाधा
न िह शु म
ु वातेन मेमु िथतं िगिरम ् ॥ ०१५ ॥

अिनलो वा वहेे ं ौवािप िनपतेहीम ।्


यगु ं वा पिरवतत येव ं ाथा माम ् ॥ ०१६ ॥

को ाां जीिवताकाी ाामिरमदनम ।्


ु ि गृहाजेत ् ॥ ०१७ ॥
गजो वाजी नरो वािप पनः

कथमाामिभातः संसृ ो दाणेन वा ।


ु ते पदा भूिममपु ृशन ् ॥ ०१८ ॥
रणे जीविम


िकं दरः कू पशयो यथेमां ; न बसे राजचमूं समेताम ।्
राधषा देवचमूकाशां ; गांु नरेिै दशैिरव ाम ् ॥ ०१९ ॥

ा ैः ती ैरथ दािणा ै ;दीकाोजशकै ः खशै ।


शाैः सम ैः कुमदेश ै ;ःै पिलै
ु ि वडाकाैः ॥ ०२० ॥

नानाजनौघं यिु ध संवृं ; गां यथा वेगमवारणीयम ।्


मां च ितं नागबल मे ; ययु  ु से म िकमबे ु ॥ ०२१ ॥

ु ा राजानं धमपंु यिु धिरम ।्


इेवम
ु मु 
अावृ पनिज ु कः भाषत ॥ ०२२ ॥

अकमानो य ु  कसेऽजनु िकं ब ।


पयायाििरेत न ैतिित कनात ् ॥ ०२३ ॥
अाय १५८ ५५९

यदीदं कनािेम लोके धनय ।


सव भवेयःु िसाथा ब केत गतः ॥ ०२४ ॥

जानािम ते वासदेु व ं सहायं ; जानािम ते गािडवं तालमाम ।्


जानाेताशो नाि योा ; रां च ते जानमानो हरािम ॥ ०२५ ॥

न त ु पयायधमण िसिं ाोित भूयसीम ।्


मनस ैव िह भूतािन धाता कुते वशे ॥ ०२६ ॥

योदश समा भंु रां िवलपतव ।


भूय ैव शािसे िनह ां सबावम ् ॥ ०२७ ॥

 तदा गािडवं तेऽभूं दासपणे िजतः ।


 तदा भीमसेन बलमासी फनु ॥ ०२८ ॥

सगदाीमसेना पाथा ैव सगािडवात ।्


न वै मोदा वोऽभूिना कृ ामिनिताम ् ॥ ०२९ ॥

सा वो दां समापाोयामास भािमनी ।



अमानसमाय ु ााकमयवितान ् ॥ ०३० ॥

अवोचं यढितलानहं वमेव तत ।्


धृता िह वेणी पाथन िवराटनगरे तदा ॥ ०३१ ॥

सूदकमिण च ां िवराट महानसे ।


भीमसेन ेन कौेय य तम पौषम ् ॥ ०३२ ॥

एवमेव सदा दडं ियाः िये दधःु ।


ेयां कां च वेयां च संयगु े यः पलायते ॥ ०३३ ॥
५६० उकयानपव

न भयाासदेु व न चािप तव फनु ।


रां ितदाािम यु  सहके शवः ॥ ०३४ ॥

न माया हीजालं वा कुहका वा िवभीषणी ।


आश मे य ु े वहि ितगजनाः ॥ ०३५ ॥


वासदेु वसहं वा फनानां शतािन वा ।
आसा माममोघेष ं ु िवि िदशो दश ॥ ०३६ ॥

संयगु ं ग भीेण िभि ं िशरसा िगिरम ।्



तरेम ं महागाधं बाां पषोदिधम ् ॥ ०३७ ॥

शारतमहीमानं िविवंशितझषाकुलम ।्
ु ालं सौमदिितिमिलम ् ॥ ०३८ ॥
बृहलसम

ःशासनौघं शलशमं ; सषेु णिचायधु नागनम ।्



जयथािं पिमगाधं ; मष णोदं शकुिनपातम ् ॥ ०३९ ॥

शौघममितवृं ; यदावगा मनचेताः ।


भिविस ं हतसवबाव ;दा मने पिरतापमेित ॥ ०४० ॥

तदा मने ििदवािदवाशच ु े ;िन वततां पाथ  महीशासनात ।्


रां शा ं ु िह सल
ु भ ं या ; बभू ु षता ग इवातपिना ॥ ०४१ ॥

अाय १५९
सय उवाच ॥
अाय १५९ ५६१

उकजनु ं भूयो यथों वामवीत ।्


आशीिवषिमव ुं तदु ाशलाकया ॥ ००१ ॥

त तचनं  ु ा िषताः पाडवा भृशम ।्


ागेव भृशसाः कै तेन धिष ताः ॥ ००२ ॥

नासन ेवित बां ैव िविचिपःु ।


आशीिवषा इव ुा वीां चुः पररम ् ॥ ००३ ॥

अवािरा भीमसेनः समदु ै त के शवम ।्


न ेाां लोिहतााामाशीिवष इव सन ् ॥ ००४ ॥

आत वाताजं ा ोधेनािभहतं भृशम ।्


उयिव दाशाहः कै तं भाषत ॥ ००५ ॥


यािह शीं कै त ूया ैव सयोधनम ।्
तु ं वां गृहीतोऽथ मतं ये तथा ु तत ् ॥ ००६ ॥


मचािप भूये वः स सयोधनः ।
ु भव मत े ॥ ००७ ॥
 इदान येथाः पषो

मसे य मूढ ं न योित जनादनः ।


सारेन वृतः पाथिरित ं न िबभेिष च ॥ ००८ ॥

जघकालमेतवेवपािथ वान ।्
े महं ोधाृणानीव ताशनः ॥ ००९ ॥
िनदहय

यिु धिरिनयोगा ु फन


ु महानः ।
किरे य ु मान सारं िविदतानः ॥ ०१० ॥
५६२ उकयानपव


यतिस लोकांीािवशिस भूतलम ।्
त ताजनु रथं भाते सेऽतः ॥ ०११ ॥

यािप भीमसेन मसे मोघगिजतम ।्


ःशासन िधरं पीतिमवधायताम ् ॥ ०१२ ॥

न ां समीते पाथ नािप राजा यिु धिरः ।


न भीमसेनो न यमौ ितकू लभािषणम ् ॥ ०१३ ॥

अाय १६०
सय उवाच ॥

यधन तां िनश भरतष भः ।


न ेाामिततााां कै तं समदु 
ै त ॥ ००१ ॥

ु शो महायशाः ।
स के शवमिभे गडाके
ु ् ॥ ००२ ॥
ु भजम
अभाषत कै तं गृ िवपलं

वीय यः समाि समायित वै परान ।्


ु उते ॥ ००३ ॥
अभीतः पूरयिं स वै पष

परवीय समाि यः समायते परान ।्



बरशाोके ु
स पषाधमः ॥ ००४ ॥

स ं परेषां वीयण मसे वीयमानः ।


यं कापषो ु
ु मूढः परां ेिमिस ॥ ००५ ॥
अाय १६० ५६३

ु िजतेियम ।्
यं वृं सवराां िहतबिं
ु दीिया िवकसे ॥ ००६ ॥
मरणाय महाबिं

भावे िविदतोऽािभबु े कुलपांसन ।


न हिनि गेय ं पाडवा घृणयेित च ॥ ००७ ॥

य वीय समाि धातरा िवकसे ।


हाि थमं भीं िमषतां सवधिनाम ् ॥ ००८ ॥


कै त गा भरतामे ; सयोधनं धातरां वीिह ।

तथेाह अजन ः ससाची ; िनशापाये भिवता िवमदः ॥ ००९ ॥

योऽवीामदीनसो ; मे कुणां हष यसंधः ।


अहं हा पाडवानामनीकं ; शाेयकांिे त ममैष भारः ॥ ०१० ॥

हामहं ोणमृत े िह लोकं ; न ते भयं िवते पाडवेः ।


ततो िह ते लतमं च रां ; यं गताः पाडवाेित भावः ॥ ०११ ॥

स दप पूण न समीसे  ;मनथ मािप वतमानम ।्


तादहं ते थमं समूहे ; हा समं कुवृमेव ॥ ०१२ ॥

ु सेनः ती ; जी रथी र च ससंधम ।्


सूयदये य
अहं िह वः पयतां ीपमेन ं ; रथाीं पातियताि बाण ैः ॥ ०१३ ॥


ोभूत े कनावां िवाित सयोधनः ।

अिदत ं शरजालेन मया ा िपतामहम ॥ ०१४ ॥

य सभामे पषो ु दशनः ।



ने भीमसेन ेन ाता ःशासनव ॥ ०१५ ॥

ु शं
अधमो िनवैरी पापबिनृ  सकृ त ।्
५६४ उकयानपव


सां ितां निचरासे तां सयोधन ॥ ०१६ ॥

अिभमान दप  ोधपायोथा ।
 ावलेप आसंभावन च ॥ ०१७ ॥
न ैुय

ं ताया ै धमिवेषण च ।


नृशस
अधमाितवाद वृाितमण च ॥ ०१८ ॥

दशन च व कृ ापनय च ।



िस ं फलं तीमिचरेण सयोधन ॥ ०१९ ॥

वासदेु वितीये िह मिय ु े नरािधप ।


आशा ते जीिवते मूढ राे वा के न हेतनु ा ॥ ०२० ॥

शाे भीे तथा ोणे सूतपेु च पाितते ।


िनराशो जीिवते राे पेु ष ु च भिविस ॥ ०२१ ॥


ातॄणां िनधनं ा पाणां ु
च सयोधन ।
भीमसेन ेन िनहतो ृ तािन िरिस ॥ ०२२ ॥

न ितीयां ितां िह िताित के शवः ।


सं वीहं ेतव सं भिवित ॥ ०२३ ॥

इःु कै तवो राजंामपु धाय च ।



अनातो ु व यथागतम ् ॥ ०२४ ॥
िनववृत े पनरे

उपावृ त ु पाडुः कै तो धृतराजम ।्


गा यथों तवमवु ाच कुसंसिद ॥ ०२५ ॥

के शवाजनु योवा ं िनश भरतष भः ।


ःशासनं च कण च शकुिनं चाभाषत ॥ ०२६ ॥
रथाितरथसंानपव ५६५

आापयत रा बलं िमबलं तथा ।



यथा ागदयावा ु ा ितनीिकनी ॥ ०२७ ॥
य

ततः कणसमािदा ताः िरता रथ ैः ।


उवामीिभरे सद ै महाजवैः ॥ ०२८ ॥

तूण पिरययःु सेनां कृ ां कण शासनात ।्


आापयो रााोगः ागदयािदित ु ॥ ०२९ ॥

रथाितरथसंानपव
अाय १६१
सय उवाच ॥

उक वचः  ु ा कुीपोु यिु धिरः ।



ु रोगमाम
सेनां िनयापयामास धृप ् ॥ ००१ ॥

पदाितन नागवत रिथनीमवृिनीम ।्


चतिु वधबलां भीमामकां पृिथवीिमव ॥ ००२ ॥

भीमसेनािदिभगु ां साजनु ै महारथ ैः ।



धृवशां गा सागरििमतोपमाम ् ॥ ००३ ॥

ताे महेासः पााो य ु मदः ।


ोणेरु नीकािन धृः
ु कष ित ॥ ००४ ॥
५६६ रथाितरथसंानपव

यथाबलं यथोाहं रिथनः समपु ािदशत ।्


अजनु ं सूतपाय
ु भीमं यधनाय च ॥ ००५ ॥

अाे च नकुलं शै ं च कृ तवमण े ।


स ैवाय च वाय ं ययु धु ानमपु ािदशत ् ॥ ००६ ॥

िशखिडनं च भीाय मख ु े समकयत ।्


सहदेव ं शकुनये चेिकतानं शलाय च ॥ ००७ ॥

धृके त ं ु च शाय गौतमायोमौजसम ।्


ौपदेयां पिगतः समािदशत ् ॥ ००८ ॥

वृषसेनाय सौभं शेषाणां च महीिताम ।्


समथ तं िह मेन े वै पाथादिधकं रणे ॥ ००९ ॥

एवं िवभ योधांाृथ सह च ैव ह ।


ालावण महेासो ोणमंशमकयत ् ॥ ०१० ॥

ु महेासः सेनापितपिततः ।
धृो
ु ाय धृतमानसः ॥ ०११ ॥
िविधवू मेधावी य

यथािदानीकािन पाडवानामयोजयत ।्

जयाय पाडुपाणां यौ रणािजरे ॥ ०१२ ॥

अाय १६२
धृतरा उवाच ॥
अाय १६२ ५६७

िताते फनु ेन वधे भी सय ।


िकमकुव मे माः पाु यधनादयः ॥ ००१ ॥

हतमेव िह पयािम गाेय ं िपतरं रणे ।


वासदेु वसहायेन पाथन ढधना ॥ ००२ ॥

स चापिरिमतुा पाथ भािषतम ।्


ु वाहेासो भीः हरतां वरः ॥ ००३ ॥
िकम

सेनापं च संा कौरवाणां धरंु धरः ।



िकमचेत गाेयो महाबिपरामः ॥ ००४ ॥

वैशपं ायन उवाच ॥

ततय ै सवमवे वेदयत ।्


यथों कुवृने भीेणािमततेजसा ॥ ००५ ॥

सय उवाच ॥


सेनापमना भीः शांतनवो नृप ।
यधनमवु ाचेदं वचनं हष यिव ॥ ००६ ॥

नमृ ा कुमाराय सेनाे शिपाणये ।


अहं सेनापितेऽ भिवािम न संशयः ॥ ००७ ॥

सेनाकमयिभोऽि ूहषे ु िविवधेष ु च ।


कम कारियत ं ु च ैव भृतानभृतांथा ॥ ००८ ॥

याायानेष ु यु षे ु लशमन ेष ु च ।


भृश ं वेद महाराज यथा वेद बृहितः ॥ ००९ ॥
५६८ रथाितरथसंानपव

ूहानिप महाराैवगावमानषान ु ।्
त ैरहं मोहियािम पाडवाेत ु ते रः ॥ ०१० ॥

सोऽहं योािम तेन पालयंव वािहनीम ।्


यथावातो राजेत ु ते मानसो रः ॥ ०११ ॥

यधन उवाच ॥

न िवते मे गाेय भयं देवासरेु िप ।


समेष ु महाबाहो समेतवीिम ते ॥ ०१२ ॥


िकं पनिय धष  सेनापे विते ।

ोणे च पषाे िते यु ािभनििन ॥ ०१३ ॥


भवां पषााां िताां िवजयो मम ।
न लभ ं कुे देवरामिप वु म ् ॥ ०१४ ॥

रथसंां त ु कान परेषामानथा ।



तथ ैवाितरथानां च वेिमािम कौरव ॥ ०१५ ॥

िपतामहो िह कुशलः परेषामानथा ।


ोतिु माहं सवः सहैिभवसधािधप
ु ैः ॥ ०१६ ॥

भी उवाच ॥

गाारे ण ु राजे रथसंां के बले ।


ये रथाः पृिथवीपाल तथ ैवाितरथा ये ॥ ०१७ ॥

बनीह सहािण यतु ाबदु ािन च ।


ु ं त ु मे ण ु ॥ ०१८ ॥
रथानां तव सेनायां यथाम
अाय १६२ ५६९

भवाने रथोदारः सह सवः सहोदरैः ।


ःशासनभृितिभातिृ भः शतसंिमत ैः ॥ ०१९ ॥

सव कृ तहरणाछेभेिवशारदाः ।
रथोपे गजे गदाय ु ऽे िसचमिण ॥ ०२० ॥

संयारः हतारः कृ ताा भारसाधनाः ।


इे ोणिशा कृ प च शरतः ॥ ०२१ ॥

एते हिनि रणे पाालाम ु दान ।्


कृ तिकिषाः पाडवेय ैधातर ाा मनिनः ॥ ०२२ ॥

ततोऽहं भरते सवसने ापितव ।


शूिंसियािम कदथकृ  पाडवान ् ॥ ०२३ ॥


न ानो गणाु महािम िविदतोऽि ते ॥ ०२३ ॥

कृ तवमा ितरथो भोजः हरतां वरः ।


अथ िसिं तव रणे किरित न संशयः ॥ ०२४ ॥

अिविरनाधृो रपाती ढायधु ः ।


ु महेो दानवािनव ॥ ०२५ ॥
ं ं
हिनित िरपू

मराजो महेासः शो मेऽितरथो मतः ।


धत े वासदेु वने यो वै िनं रणे रणे ॥ ०२६ ॥

भािगन ेयािजांा शे रथसमः ।


एष योित सामे कृ ं चगदाधरम ् ॥ ०२७ ॥

 ैः ावयिव शावान ।्
सागरोिमसमैवग
५७० रथाितरथसंानपव

ु ् ॥ ०२८ ॥
भूिरवाः कृ ता तव चािप िहतः सत

े ासो रथयूथपयूथपः ।
सौमदिमह

बलयमिमाणां समहां किरित ॥ ०२९ ॥


िसराजो ु रथः ।
महाराज मतो मे िगणो
योते समरे राजिाो रथसमः ॥ ०३० ॥

ौपदीहरणे पूव पिरिः स पाडवैः ।


संरं ं पिरे शं योते परवीरहा ॥ ०३१ ॥

एतेन िह तदा राजंप आाय दाणम ।्


ु भो वरो लः पाडवाोम
सल ु ाहवे ॥ ०३२ ॥

स एष रथशालैरं संरणे ।

योते पाडवांात ाणांा सजान ् ॥ ०३३ ॥

अाय १६३
भी उवाच ॥


सदिण ु काोजो रथ एकगणो
ु मतः ।
तवाथ िसिमाकाोते समरे परैः ॥ ००१ ॥

एत रथिसंह तवाथ राजसम ।


परामं यथे ि कुरवो यिु ध ॥ ००२ ॥

एत रथवंशो िह ितमवेगहािरणाम ।्


अाय १६३ ५७१

काोजानां महाराज शलभानािमवायितः ॥ ००३ ॥

नीलो मािहतीवासी नीलवमधरव ।


रथवंशने शूणां कदनं वै किरित ॥ ००४ ॥

ु च ैव सहदेवने पािथ वः ।


कृ तवैरः परा
योते सततं राजंवाथ कुसम ॥ ००५ ॥


िवानिवावावौ समेतौ रथसमौ ।
कृ ितनौ समरे तात ढवीयपरामौ ॥ ००६ ॥


एतौ तौ पषाौ ु ैं धतः ।
िरपस
गदाासािसनाराच ैोमरै भजु तु ैः ॥ ००७ ॥

यु ािभकामौ समरे ीडािवव यूथपौ ।


यूथमे महाराज िवचरौ कृ तावत ् ॥ ००८ ॥

िगता ातरः प रथोदारा मता मम ।


कृ तवैरा पाथन िवराटनगरे तदा ॥ ००९ ॥

मकरा इव राजे समु ततरिणीम ।्


गां िवोभियि पाथानां यिु ध वािहनीम ् ॥ ०१० ॥

ु म ।्
ते रथाः प राजे येषां सरथो मख
एते योि समरे संरः परा ु कृ तम ् ॥ ०११ ॥

ु नह।
लीकं पाडवेयने भीमसेनानजे
िदशो िवजयता राजेतवाहेन भारत ॥ ०१२ ॥

ते हिनि पाथानां समासा महारथान ।्


वराराहेासाियाणां धरंु धराः ॥ ०१३ ॥
५७२ रथाितरथसंानपव

लणव प ु ु तथा ःशासन च ।



उभौ तौ पषाौ सामेिनवितनौ ॥ ०१४ ॥

तणौ सक ु ु मारौ च राजपौ


ु तरिनौ ।
ु ानां च िवशेषौ णेतारौ च सवशः ॥ ०१५ ॥
य

रथौ तौ रथशाल मतौ मे रथसमौ ।


धमरतौ वीरौ महम किरतः ॥ ०१६ ॥

दडधारो महाराज रथ एको नरष भः ।


योते समरं ा ेन स ैेन पािलतः ॥ ०१७ ॥

बृहलथा राजा कौसो रथसमः ।


रथो मम मतात ढवेगपरामः ॥ ०१८ ॥

एष योित सामे ां चमूं संहष यन ।्


उायधु ो महेासो धातरािहते रतः ॥ ०१९ ॥

कृ पः शारतो राजथयूथपयूथपः ।
ियााणािर धित िरपू ं व ॥ ०२० ॥

गौतम महषय  आचाय शरतः ।


कािकेय इवाजेयः शरातु ोऽभवत ् ॥ ०२१ ॥

ु ाम ।्
एष सेनां बिवधां िविवधायधु कामक
अिवमरे तात चिरित िवमदयन ् ॥ ०२२ ॥
अाय १६४ ५७३

अाय १६४
भी उवाच ॥

शकुिनमातल
ु ेऽसौ रथ एको नरािधप ।
स पाडवैवर ं योते ना संशयः ॥ ००१ ॥

एत स ैा धषाः समरेऽितयाियनः ।


िवकृ तायधु भूिया वायवु ग
े समा जवे ॥ ००२ ॥

ोणपोु महेासः सवषामित धिनाम ।्


समरे िचयोधी च ढा महारथः ॥ ००३ ॥

एत िह महाराज यथा गाडीवधनः ।


ु ाः संसा याि सायकाः ॥ ००४ ॥
शरासनाििनम

न ैष शो मया वीरः संात ं ु रथसमः ।


िनदहदे िप लोकांीिनेष महायशाः ॥ ००५ ॥

ोधेज तपसा संभतृ ोऽऽमवािसना ।


ु हीत िद ैर ैदारधीः ॥ ००६ ॥
ोणेनानगृ

दोष महान ेको येन ैष भरतष भ ।


न मे रथो नाितरथो मतः पािथ वसम ॥ ००७ ॥

ु ामः सदा िजः ।


जीिवतं ियमथ माय
न  सशः किभयोः सेनयोरिप ॥ ००८ ॥

हादेकरथेन ैव देवानामिप वािहनीम ।्


ु लघोषेण ोटयेदिप पवतान ् ॥ ००९ ॥
वपां
५७४ रथाितरथसंानपव

ु वीरः हता दाणितः


असंये गणो ु ।
दडपािणिरवासः कालवचिरित ॥ ०१० ॥

यगु ाािसमः ोधे िसंहीवो महामितः ।


एष भारत यु  पृं संशमियित ॥ ०११ ॥

िपता  महातेजा वृोऽिप यवु िभवरः ।


रणे कम महता त मे नाि संशयः ॥ ०१२ ॥

अवेगािनलोूतः सेनाकेनोितः ।

पाडुप स ैािन धित जये धृतः ॥ ०१३ ॥

रथयूथपयूथानां यूथपः स नरष भः ।


भाराजाजः कता कम तीं िहताय वः ॥ ०१४ ॥

ु ।
ू ािभिषानामाचायः िवरो गः
सवमध
गेदं सृयानां िय धनयः ॥ ०१५ ॥

न ैष जात ु महेासः पाथ मिकािरणम ।्


हादाचायकं दीं सं ु
ृ गणिनिजतम ् ॥ ०१६ ॥


ाघेष सदा वीरः पाथ  गणिवरैः।

पादिधकं ु
च ैव भाराजोऽनपयित ॥ ०१७ ॥

हादेकरथेन ैव देवगवदानवान ।्
एकीभूतानिप रणे िद ैर ैः तापवान ् ॥ ०१८ ॥

पौरवो राजशालव राजहारथः ।


मतो मम रथो वीर परवीररथाजः ॥ ०१९ ॥

ेन स ैेन सिहतः तपवु ािहनीम ।्


अाय १६४ ५७५

धित स पाालां कृ गितयथा ॥ ०२० ॥

ु महारथः ।
सतो रथवरो राजपो

तव राजिपबले कालवचिरित ॥ ०२१ ॥

एत योधा राजे िविचकवचायधु ाः ।


िवचिरि सामे िनः शावांव ॥ ०२२ ॥

वृषसेनो रथाे कणपोु महारथः ।


धित िरपूणां ते बलािन बिलनां वरः ॥ ०२३ ॥

जलसंधो महातेजा राजथवरव ।


ते समरे ाणाागधः परवीरहा ॥ ०२४ ॥

एष योित सामे गजिवशारदः ।


रथेन वा महाबाः पयवु ािहनीम ् ॥ ०२५ ॥

रथ एष महाराज मतो मम नरष भः ।


दथ ित ाणाह स ैो महारणे ॥ ०२६ ॥

एष िवायोधी च िचयोधी च सरे ।


वीतभीािप ते राजावैः सह योते ॥ ०२७ ॥

बाीकोऽितरथ ैव समरे चािनवितता ।


मम राजतो यु े शूरो वैवतोपमः ॥ ०२८ ॥

न ेष समरं ा िनवतत कथन ।


यथा सततगो राजािभह पराणे ॥ ०२९ ॥

सेनापितमहाराज सवां े महारथः ।


रणेत ु कमा च रथः पररथाजः ॥ ०३० ॥
५७६ रथाितरथसंानपव

एत समरं ा न थाि कथन ।


उयपु ैेष पराथपथे ितान ् ॥ ०३१ ॥

एष चािरष ु िवाः कम सषोिचतम


ु ।्

कता िवमद समहदथ ु
पषोमः ॥ ०३२ ॥

अलायधु ो रासेः ू रकमा महाबलः ।



हिनित परााजूवव रै मनरन ् ॥ ०३३ ॥

एष रासस ैानां सवषां रथसमः ।


मायावी ढवैर समरे िवचिरित ॥ ०३४ ॥

ाोितषािधपो वीरो भगदः तापवान ।्


गजाशधरेो रथे च ैव िवशारदः ॥ ०३५ ॥

ु मभवरा
एतेन य ु गाडीवधनः ।

िदवसाबाज ु
भयोज
यगृिनोः ॥ ०३६ ॥

ततः सखायं गाारे मानयाकशासनम ।्


अकरोंिवदं तेन पाडवेन महाना ॥ ०३७ ॥

एष योित सामे गजिवशारदः ।


ऐरावतगतो राजा देवानािमव वासवः ॥ ०३८ ॥

अाय १६५
भी उवाच ॥
अाय १६५ ५७७

ु ौ।
अचलो वृषक ैव ातरौ सिहतावभ
रथौ तव राधष शूिंसियतः ॥ ००१ ॥

बलवौ नराौ ढोधौ हािरणौ ।


ु ौ तणौ दशनीयौ महाबलौ ॥ ००२ ॥
गाारम

सखा ते दियतो िनं य एष रणकक शः ।


ोाहयित राजंां िवहे पाडवैः सह ॥ ००३ ॥

पषः कनो नीचः कण वैकतनव ।


ु मानी चामिु तः ॥ ००४ ॥
मी न ेता च ब

एष न ैव रथः पूण नाेवाितरथो नृप ।


ु ः कवचेन ैष सहजेन िवचेतनः ॥ ००५ ॥
िवय

ु ः सततं घृणी ॥ ००५ ॥


कुडलाां च िदाां िवय

अिभशापा राम ाण च भाषणात ।्


करणानां िवयोगा तेन मेऽधरथो मतः ॥ ००६ ॥


न ैष फनमासा ु
पनजविमोते ॥ ००६ ॥

सय उवाच ॥

ततोऽवीहाबाणः शभृतां वरः ।


एवमेतथा ं न िमाीित िकन ॥ ००७ ॥

रणे रणेऽितमानी च िवमखु  ैव यते ।


घृणी कणः मादी च तेन मेऽधरथो मतः ॥ ००८ ॥
५७८ रथाितरथसंानपव

एतुा त ु राधेयः ोधाुलोचनः ।


उवाच भीं राजे तदु ािः तोदवत ् ॥ ००९ ॥

िपतामह यथे ं मां वारैपकृ िस ।


अनागसं सदा ेषादेवमेव पदे पदे ॥ ०१० ॥

मष यािम च तव यधनकृ तेन वै ॥ ०१० ॥

ं त ु मां मसेऽशं यथा कापषं


ु तथा ।
भवानधरथो मं मतो ना संशयः ॥ ०११ ॥

सव जगत ैव गाेय न मृषा वदे ।



कुणामिहतो िनं न च राजावबते ॥ ०१२ ॥

को िह नाम समान ेष ु राजसूदाकमस ु ।



तेजोवधिममं कुयािभेदियषराहवे ॥ ०१३ ॥

ु शादपराधं िचकीष िस ॥ ०१३ ॥


यथा ं गणिनद

ु ।
न हायन ैन  पिलत ैन  िव ैन  च बिभः
महारथं संात ं ु शं  कौरव ॥ ०१४ ॥

बलें ृत ं ं मेा िजातयः ।


धनेाः ृता वैयाः शूा ु वयसािधकाः ॥ ०१५ ॥

यथेकं याहाथानितरथांथा ।
ु ो मोहाकुते भवान ् ॥ ०१६ ॥
कामेषसमाय

यधन महाबाहो साध ु सगवेताम ।्


तां भावोऽयं भीः िकिषकृ व ॥ ०१७ ॥
अाय १६५ ५७९

िभा िह सेना नृपते ःसंधये ा भवतु ।



मौलािप पषा िकम ु नाना समिु ता ॥ ०१८ ॥

ु ं योधानां यिु ध भारत ।


एषां ैध ं सम
तेजोवधो नः ियते ेण िवशेषतः ॥ ०१९ ॥

रथानां  च िवानं  च भीोऽचेतनः ।


अहमावारियािम पाडवानामनीिकनीम ् ॥ ०२० ॥

आसा माममोघेष ं ु गिमि िदशो दश ।


पाडवाः सहपालाः शालं वृषभा इव ॥ ०२१ ॥

ु िवमद वा माः सातािन


 च य ु वा ।
 च भीो गतवया माा कालमोिहतः ॥ ०२२ ॥

धत े िह सदा िनं सवण जगता सह ।


ु किते मोघदशनः ॥ ०२३ ॥
न चां पषं

ोतं ख वृानािमित शािनदशनम ।्


ु ला िह ते मताः ॥ ०२४ ॥
न ेवाितवृानां पनबा

अहमेको हिनािम पाडवाा संशयः ।


ु े राजशाल यशो भीं गिमित ॥ ०२५ ॥
सयु 

कृ तः सेनापितेष या भीो नरािधप ।


ु गा न त ु योधाथन ॥ ०२६ ॥
सेनापितं गणो

नाहं जीवित गाेय े योे राजथन ।


हते त ु भीे योधाि सवरव
े महारथ ैः ॥ ०२७ ॥
५८० रथाितरथसंानपव

अाय १६६
भी उवाच ॥

समु तोऽयं भारो मे समहाागरोपमः


ु ।
धातरा सामे वष पूगािभिचितः ॥ ००१ ॥

तिागते काले ते लोमहष णे ।


िमथोभेदो न मे कायने जीविस सूतज ॥ ००२ ॥

न हं ना िव िवरोऽिप िशशोव ।


ु ां रणे िछां जीिवत च सूतज ॥ ००३ ॥
य

जामदेन रामेण महाािण म ु ता ।


न मे थाभवािचं त ु मे िकं किरिस ॥ ००४ ॥

कामं न ैतशंसि सोऽऽबलसंवम ।्


वािम त ु ां संतो िनहीन कुलपांसन ॥ ००५ ॥

समेत ं पािथ वं ं कािशराः यंवरे ।


िनिज ैकरथेन ैव यारसा ताः ॥ ००६ ॥

ईशानां सहािण िविशानामथो पनः ु ।


मय ैके न िनरािन सस ैािन रणािजरे ॥ ००७ ॥

ु कुणामनयो महान ।्
ां ा वैरपषं
ु भव ॥ ००८ ॥
उपितो िवनाशाय यत पषो

ु  पाथ समरे येन िवधस े सह ।


य
अाय १६६ ५८१

ु माा
ािम ां िविनम ु ु मत े ॥ ००९ ॥

सय उवाच ॥

तमवु ाच ततो राजा धातराो महामनाः ।


मामवे गाेय काय िह महतम ् ॥ ०१० ॥

िचतािमदमेवाे मम िनःेयसं परम ।्


उभाविप भवौ मे महम किरतः ॥ ०११ ॥

भूय ोतिु मािम परेषां रथसमान ।्


ये च ैवाितरथा तथ ैव रथयूथपाः ॥ ०१२ ॥

बलाबलमिमाणां ोतिु मािम कौरव ।


ु ं भिवित ॥ ०१३ ॥
भातायां रजां वै इदं य

भी उवाच ॥

एते रथाे संाताथ ैवाितरथा नृप ।


य चाधरथा राजाडवानामतः ण ु ॥ ०१४ ॥

यिद कौतूहलं तेऽ पाडवानां बले नृप ।



रथसंां महाबाहो सहैिभवसधािधप ैः ॥ ०१५ ॥

यं राजा रथोदारः पाडवः कुिननः ।


अिवमरे तात चिरित न संशयः ॥ ०१६ ॥

भीमसेन ु राजे रथोऽगणसं


ु िमतः ।
ु ु ॥ ०१७ ॥
नागायतबलो मानी तेजसा न स मानषः

ु त ु रिथनौ ावेव पषष


माीपौ ु भौ ।
५८२ रथाितरथसंानपव

अिनािवव पेण तेजसा च समितौ ॥ ०१८ ॥

ु गताः रः े शमानः ।


एते चमूमख
वचिरि त मे नाि संशयः ॥ ०१९ ॥

सव एव महाानः शाला इवोताः ।



ादेशने ािधकाः पिरैे च माणतः ॥ ०२० ॥

ु महाबलाः ।
िसंहसंहननाः सव पाडुपा
चिरतचया सव चािततपिनः ॥ ०२१ ॥


ीमः पषाा ाा इव बलोटाः ।
ु ॥ ०२२ ॥
जवे हारे संमद सव एवाितमानषाः

सव िजतमहीपाला िदजये भरतष भ ॥ ०२२ ॥


न च ैषां पषाः के िचदायधु ािन गदाः शरान ।्
िवषहि सदा कतमु िधािप कौरव ॥ ०२३ ॥

ु शराािप किष तुम ् ॥ ०२३ ॥


उ ं ु वा गदां गव


जवे ल हरणे भोे पांसिवकष णे ।
बालैरिप भव ैः सव एव िवशेिषताः ॥ ०२४ ॥

ते ते स ैं समासा ाा इव बलोटाः ।


िवंसियि रणे मा  त ैः सह समः ॥ ०२५ ॥

एकै कशे सामे हःु सवाहीितः ।


ं तव राजे राजसूय े यथाभवत ् ॥ ०२६ ॥

ौपा पिरे शं ूत े च पषा िगरः ।


अाय १६६ ५८३

ते संरः सामे िवचिरि कालवत ् ॥ ०२७ ॥

ु शो नारायणसहायवान ।्
लोिहताो गडाके
उभयोः सेनयोवर रथो नाीह ताशः ॥ ०२८ ॥

न िह देवषे ु वा पूव दानवेषरू गेष ु वा ।


रासेथ येष ु नरेष ु कुत एव त ु ॥ ०२९ ॥

भूतोऽथ वा भिवो वा रथः किया तु ः ।


समायु ो महाराज यथा पाथ  धीमतः ॥ ०३० ॥

वासदेु व संया योा च ैव धनयः ।


ु  ं ते चाा वातरंहसः ॥ ०३१ ॥
गाडीवं च धनिद

ु ।
अभे ं कवचं िदमौ च महेषधी
अाम माहेो रौः कौबेर एव च ॥ ०३२ ॥

या वाण ैव गदाोदशनाः ।


ु ािन नानाहरणािन वै ॥ ०३३ ॥
वादीिन च म


दानवानां सहािण िहरयपरवािसनाम ।्
हताेकरथेनाजौ क सशो रथः ॥ ०३४ ॥

एष हाि संरी बलवािवमः ।


तव सेनां महाबाः ां च ैव पिरपालयन ् ॥ ०३५ ॥


अहं च ैनं िदयामाचाय वा धनयम ।्
न तृतीयोऽि राजे सेनयोभयोरिप ॥ ०३६ ॥

य एनं शरवषािण वष मुिदयाथी ॥ ०३६ ॥


५८४ रथाितरथसंानपव

जीमूत इव घमा े महावातसमीिरतः ।


समायु  ु कौेयो वासदेु वसहायवान ् ॥ ०३७ ॥

तण कृ ती च ैव जीणावावामभु ाविप ॥ ०३७ ॥

सय उवाच ॥

एतुा त ु भी राां दंिसरे तदा ।



कानािदनः पीना भजानिषताः ॥ ०३८ ॥


ृ च परातनम
मनोिभः सह सावेग ैः सं ।्
साम पाडवेयानां यथादशनात ् ॥ ०३९ ॥

अाय १६७
भी उवाच ॥

ौपदेया महाराज सव प महारथाः ।


वैरािटर ैव रथो मम महातः ॥ ००१ ॥

अिभममु हाराज रथयूथपयूथपः ।


समः पाथन समरे वासदेु वने वा भवेत ् ॥ ००२ ॥

लियोधी च मनी ढिवमः ।


संरै पिरे शं िपतिु विमित ॥ ००३ ॥

सािकमाधवः शूरो रथयूथपयूथपः ।


अाय १६७ ५८५

एष वृिवीराणाममष िजतसासः ॥ ००४ ॥

उमौजाथा राजथो मम महातः ।


ु िवाो रथोदारो नरषभः ॥ ००५ ॥
यधु ाम

एतेषां बसाहा रथा नागा हयाथा ।


योे ते तन ं ु ा कुीपिये
ु या ॥ ००६ ॥

पाडवैः सह राजे तव सेनास ु भारत ।


अिमातवाजायः पररम ् ॥ ००७ ॥

ु ौ।
अजेयौ समरे वृौ िवराटुपदावभ

महारथौ महावीय मतौ मे पषष भौ ॥ ००८ ॥

वयोवृाविप त ु तौ धमपरायणौ ।
यितेत े परं शा ितौ वीरगते पिथ ॥ ००९ ॥

संबके न राजे तौ त ु वीयबलायात ।्


ृ ौ महेासौ ेहपाशिसतावभ
आयव ु ौ ॥ ०१० ॥

कारणं ा त ु नराः सव एव महाभजाः


ु ।
शूरा वा कातरा वािप भवि नरपवु ॥ ०११ ॥

एकायनगतावेतौ पाथन ढभिकौ ।


ा ाणारं शा घिटतारौ नरािधप ॥ ०१२ ॥

ु ौ संयित दाणौ ।
पृथगौिहणीां तावभ
संबिभावं रौ महम किरतः ॥ ०१३ ॥

लोकवीरौ महेासौ ाानौ च भारत ।


यं पिररौ महम किरतः ॥ ०१४ ॥
५८६ रथाितरथसंानपव

अाय १६८
भी उवाच ॥

ु राजरपरयः
पाालराज सतो ु ।
ु ो मे मतः पाथ  भारत ॥ ००१ ॥
िशखडी रथम

एष योित सामे नाशयूवस  िं ितम ।्



परं यशो िवथयंव सेनास भारत ॥ ००२ ॥

एत बलाः सेनाः पााला भकाः ।


तेनासौ रथवंशने महम किरित ॥ ००३ ॥

ु सेनानीः सवसने ास ु भारत ।


धृ
मतो मेऽितरथो राजोणिशो महारथः ॥ ००४ ॥

एष योित सामे सूदयै पराणे ।


भगवािनव सः िपनाकी यगु सये ॥ ००५ ॥

एत तथानीकं कथयि रणियाः ।


बाागरं देवानािमव संयगु े ॥ ००६ ॥

धमा त ु राजे मतो मेऽधरथो नृप ।



धृ तनयो बाााितकृ तमः ॥ ००७ ॥

िशशपु ालसतो ु वीरेिदराजो महारथः ।


धृके तमु ह 
े ासः संबी पाडव ह ॥ ००८ ॥
अाय १६८ ५८७

एष चेिदपितः शूरः सह पेु ण भारत ।


ु महम किरित ॥ ००९ ॥
महारथेनासकरं


धमरतो मं मतः परपरयः ।
देव ु राजे पाडवेष ु रथोमः ॥ ०१० ॥

जयािमतौजा सिज महारथः ॥ ०१० ॥

महारथा महाानः सव पाालसमाः ।


योे समरे तात संरा इव कुराः ॥ ०११ ॥

अजो भोज िवाौ पाडवेष ु महारथौ ।


पाडवानां सहायाथ परं शा यिततः ॥ ०१२ ॥

शीाौ िचयोारौ कृ ितनौ ढिवमौ ॥ ०१२ ॥

के कयाः प राजे ातरो य ु मदाः ।


सव एते रथोदाराः सव लोिहतकजाः ॥ ०१३ ॥

कािशकः सक ु ु मार नीलो यापरो नृपः ।


सूयद  श मिदरा नामतः ॥ ०१४ ॥

सव एते रथोदाराः सव चाहवलणाः ।


सवािवषः सव महाानो मता मम ॥ ०१५ ॥

वाधिे ममहाराज रथो मम महातः ।


िचायधु  नृपितमतो मे रथसमः ॥ ०१६ ॥

स िह सामशोभी च भािप िकरीिटनः ॥ ०१६ ॥


५८८ रथाितरथसंानपव

चेिकतानः सधृितः पाडवानां महारथौ ।



ािवमौ पषाौ रथोदारौ मतौ मम ॥ ०१७ ॥

ाद राजे चसेन भारत ।


मतौ मम रथोदारौ पाडवानां न संशयः ॥ ०१८ ॥

सेनािब राजे ोधहा च नामतः ।


यः समो वासदेु वने भीमसेन ेन चािभभूः ॥ ०१९ ॥

स योतीह िव समरे तव स ैिनकै ः ॥ ०१९ ॥

मां ोणं च कृ पं च ैव यथा संमते भवान ।्


तथा स समराघी मो रथसमः ॥ ०२० ॥

कायः परमशीाः ाघनीयो रथोमः ।


ु मं मतः परपरयः
रथ एकगणो ु ॥ ०२१ ॥

ु रथः ।
अयं च यिु ध िवाो मोऽगणो
सिजमराघी ुपदाजो यवु ा ॥ ०२२ ॥

ु न संिमतः ।
गतः सोऽितरथं िह धृे
पाडवानां यशामः परं कम किरित ॥ ०२३ ॥


अनर शूर रथोऽयमपरो महान ।्
पाराजो महावीयः पाडवानां धरंु धरः ॥ ०२४ ॥

ढधा महेासः पाडवानां रथोमः ।



ेिणमाौरवे वसदान पािथ वः ॥ ०२५ ॥

उभावेतावितरथौ मतौ मम परंतप ॥ ०२५ ॥


अाय १६९ ५८९

अाय १६९
भी उवाच ॥

रोचमानो महाराज पाडवानां महारथः ।


योतेऽमरवं े परस ैेष ु भारत ॥ ००१ ॥


पिज ु िभोज महेासो महाबलः ।

मातलो भीमसेन स च मेऽितरथो मतः ॥ ००२ ॥

ु ह।
एष वीरो महेासः कृ ती च िनपण
िचयोधी च श मतो मे रथपवः ु ॥ ००३ ॥

स योित िह िव मघवािनव दानवैः ।


ु िवशारदाः ॥ ००४ ॥
योधाा पिराताः सव य

भािगन ेयकृ ते वीरः स किरित सरे ।



समहम पाडूनां ितः ियिहते नृपः ॥ ००५ ॥

भ ैमसेिनमहाराज हैिडो रासेरः ।


मतो मे बमायावी रथयूथपयूथपः ॥ ००६ ॥

योते समरे तात मायािभः समरियः ।


ये चा रासाः शूराः सिचवा वशवितनः ॥ ००७ ॥

एते चाे च बहवो नानाजनपदेराः ।


समेताः पाडवाथ वासदेु वपरोगमाः
ु ॥ ००८ ॥
५९० रथाितरथसंानपव

एते ाधातो राजाडव महानः ।


रथााितरथा ैव ये चाधरथा मताः ॥ ००९ ॥

न ेि समरे सेनां भीमां यौिधिर नृप ।


महेणे वे वीरेण पामानां िकरीिटना ॥ ०१० ॥

त ैरहं समरे वीर ामायिजय ैिषिभः ।


योािम जयमाकाथ वा िनधनं रणे ॥ ०११ ॥

पाथ च वासदेु व ं च चगाडीवधािरणौ ।



संागतािववाक  समे े पषोमौ ॥ ०१२ ॥


ये च ैव ते रथोदाराः पाडुप स ैिनकाः ।
सहस ैानहं तां तीयां रणमूधि न ॥ ०१३ ॥

ु ं ; यथाधानं नृप कीितता मया ।


एते रथााितरथा त
तथा राजधरथा के िच ;थ ैव तेषामिप कौरवे ॥ ०१४ ॥

अजनु ं वासदेु व ं च ये चाे त पािथ वाः ।


सवानावारियािम यावािम भारत ॥ ०१५ ॥

पाां त ु महाबाहो नाहं हां िशखिडनम ।्



उतेषमिभे  ितय ु माहवे ॥ ०१६ ॥

लोकेद यदहं िपतःु ियिचकीष या ।


ां रां पिर चय धृततः ॥ ०१७ ॥

िचादं कौरवाणामहं राेऽषेचयम ।्


िविचवीय च िशश ं ु यौवराेऽषेचयम ् ॥ ०१८ ॥

देवतं िवा पृिथां सवराजस ु ।


अोपाानपव ५९१

न ैव हां ियं जात ु न ीपूव कथन ॥ ०१९ ॥

 ो राजिखडी यिद ते तु ः ।


स िह ीपूवक

का भूा पमाातो न योे तेन भारत ॥ ०२० ॥

सवाािनािम पािथ वारतष भ ।


यामेािम समरे न त ु कुीसताृ
ु प ॥ ०२१ ॥

अोपाानपव
अाय १७०
यधन उवाच ॥

िकमथ भरते न हां िशखिडनम ।्



उतेषमथो ा समरेातताियनम ् ॥ ००१ ॥

ु ा महाबाहो पाडवाह सोमकै ः ।


 
पूवम
विधामीित गाेय ते ूिह िपतामह ॥ ००२ ॥

भी उवाच ॥

ण ु यधन कथां सहैिभवसधािधप


ु ैः ।
यदथ यिध सं नाहं हां िशखिडनम ् ॥ ००३ ॥
ु े

ु रतष भः ।
महाराजो मम िपता शंतनभ

िदां ाप धमाा समये पषष भ ॥ ००४ ॥
५९२ अोपाानपव

ततोऽहं भरते ितां पिरपालयन ।्


िचादं ातरं वै महाराेऽषेचयम ् ॥ ००५ ॥

तिं िनधनं ाे सवा मते ितः ।


िविचवीय राजानमिषं यथािविध ॥ ००६ ॥

मयािभिषो राजे यवीयानिप धमतः ।


िविचवीय धमाा मामेव समदु 
ै त ॥ ००७ ॥

ु
त दारियां तात िचकीषरहम तु ।

अनपािदव कुलािदित िच मनो दधे ॥ ००८ ॥

तथाौषं महाबाहो ितः काः यंवरे ।



पेणाितमाः सवाः कािशराजसतादा ॥ ००९ ॥

अा च ैवािका च ैव तथ ैवाािलकापरा ॥ ००९ ॥

राजान समाताः पृिथां भरतष भ ।


अा ेाभवासामिका थ ममा ॥ ०१० ॥

अािलका च राजे राजका यवीयसी ॥ ०१० ॥

ु ।्
सोऽहमेकरथेन ैव गतः कािशपतेः परीम
अपयं ता महाबाहो ितः काः ल ताः ॥ ०११ ॥

रा ैव समावृाािथ वाृिथवीपते ॥ ०११ ॥

ततोऽहं ताृपावानाय समरे ितान ।्


रथमारोपयां चे काा भरतष भ ॥ ०१२ ॥
अाय १७० ५९३

ु ा ता ाा समारो रथं तदा ।


वीयश
अवोचं पािथ वावानहं त समागतान ् ॥ ०१३ ॥

ु पनः
भीः शांतनवः का हरतीित पनः ु ॥ ०१३ ॥

ते यतं परं शा सव मोाय पािथ वाः ।


स िह नयाेष िमषतां वो नरािधपाः ॥ ०१४ ॥

तते पृिथवीपालाः समु ते ु दायधु ाः ।


योगो योग इित ाः सारथाचोदयन ् ॥ ०१५ ॥

ते रथ ैमघसाशैगज ै गजयोिधनः ।
पृ ैा ैमहीपालाः समु ते ु दायधु ाः ॥ ०१६ ॥

तते मां महीपालाः सव एव िवशां पते ।


रथातेन महता सवतः पयवारयन ् ॥ ०१७ ॥

तानहं शरवषण महता वारयम ।्


सवापृ ांाजयं देवरािडव दानवान ् ॥ ०१८ ॥

तेषामापततां िचाजाेमपिरृ तान ।्


एकै केन िह बाणेन भूमौ पािततवानहम ् ॥ ०१९ ॥

हयां ैषां गजां ैव सारथाहं रणे ।


अपातयं शरैद ैः हसु षष भ ॥ ०२० ॥

ते िनवृा भा ा ताघवं मम ।



अथाहं हािनपरमायां िजा महीितः ॥ ०२१ ॥

अतोऽहं ता का वै ातरु थाय भारत ।


त कम महाबाहो सव ै वेदयम ् ॥ ०२२ ॥
५९४ अोपाानपव

अाय १७१
भी उवाच ॥

ततोऽहं भरते मातरं वीरमातरम ।्


अिभगोपस ृ दाशेयीिमदमवु म ् ॥ ००१ ॥

इमाः कािशपतेः का मया िनिज पािथ वान ।्


ु ा उपािजताः ॥ ००२ ॥
िविचवीय कृ ते वीयश


 पााय
ततो मूध पयनु यना नृप ।
आह सवती ा िदा पु िजतं या ॥ ००३ ॥

सवानमते ु िववाहे समपु िते ।


ु ॥ ००४ ॥
उवाच वां सीडा ेा कािशपतेः सता

भी मिस धमः सवशािवशारदः ।


ु ा च ध वचनं मं कतिु महाहिस ॥ ००५ ॥

मया शापितः पूव मनसािभवृतो वरः ।


तेन चाि वृता पूव रहिविदते िपतःु ॥ ००६ ॥

कथं मामकामां ं राजामधी वै ।


वासयेथा गृहे भी कौरवः सिशेषतः ॥ ००७ ॥

ु ा िविनि मनसा भरतष भ ।


एत
ु िस ॥ ००८ ॥
यमं ते महाबाहो तिदहारमह
अाय १७२ ५९५

स मां तीते ं शाराजो िवशां पते ।


कृ पां कु महाबाहो मिय धमभतृ ां वर ॥ ००९ ॥

ं िह सतो वीर पृिथािमित नः तु म ् ॥ ००९ ॥

अाय १७२
भी उवाच ॥


ततोऽहं समना काल सवत तदा ।

मिण िजां ैव तथ ैव च परोिहतान ् ॥ ००१ ॥


समनािसषं कां ेामां नरािधप ॥ ००१ ॥

अनाताु ययौ सा त ु का शापतेः परमु ।्


वृिै जाितिभगु ा धाा चानगता
ु तदा ॥ ००२ ॥

अती च तमानमाससाद नरािधपम ् ॥ ००२ ॥

सा तमासा राजानं शां वचनमवीत ।्


आगताहं महाबाहो ामिु य महाते
ु ॥ ००३ ॥

तामवीापितः यिव िवशां पते ।


यापूवय ा नाहं भायाथ वरविणिन ॥ ००४ ॥


ग भे पन सकाशं भारत वै ।
नाहिमािम भीेण गृहीतां ां स वै ॥ ००५ ॥
५९६ अोपाानपव

ं िह िनिज भीेण नीता ीितमती तदा ।


परामृय महायु े िनिज पृिथवीपतीन ् ॥ ००६ ॥

नाहं पूवायां भायाथ वरविणिन ॥ ००६ ॥

कथमिधो राजा परपूवा वेशयेत ।्


नार िविदतिवानः परेषां धममािदशन ् ॥ ००७ ॥

यथे ं गतां भे मा ते कालोऽगादयम ् ॥ ००७ ॥

अा तमवीाजनशरपीिडता ।
मैव ं वद महीपाल न ैतदेव ं कथन ॥ ००८ ॥

नाि ीितमती नीता भीेणािमकशन ।


बलाीताि दती िवा पृिथवीपतीन ् ॥ ००९ ॥

भज मां शापते भां बालामनागसम ।्


भानां िह पिरागो न धमष ु शते ॥ ०१० ॥

साहमाम गाेय ं समरेिनवितनम ।्



अनाता च तेन ैव तवैव गृहमागता ॥ ०११ ॥

न स भीो महाबामािमित िवशां पते ।


े ोः समारो भीेित तु ं मया ॥ ०१२ ॥
ातृहत

भिगौ मम ये नीते अिकाािलके नृप ।


ादाििचवीयाय गाेयो िह यवीयसे ॥ ०१३ ॥

यथा शापते नां नरं ािम कथन ।



ामृत े पषा तथा मूधानमालभे ॥ ०१४ ॥
अाय १७२ ५९७

न चापूवा राजे ामहं समपु िता ।


सं वीिम शाैतेनाानमालभे ॥ ०१५ ॥

भज मां िवशाला यं कामपु िताम ।्


अनपूवा राजे सादािभकािणीम ् ॥ ०१६ ॥

तामेव ं भाषमाणां त ु शाः कािशपतेः सताम


ु ।्
अजरते चं जीणािमवोरगः ॥ ०१७ ॥

एवं बिवध ैवा ैयामानयानघ ।


नाधापितः काया भरतष भ ॥ ०१८ ॥


ततः सा मनािवा ु ।
ेा कािशपतेः सता

अवीानयना बािवलया िगरा ॥ ०१९ ॥

या ा गिमािम य य िवशां पते ।


त मे स ु गतयः सः सं यथावु म ् ॥ ०२० ॥

एवं संभाषमाणां त ु नृशस


ं ः शारादा ।
पयजत कौर कणं पिरदेवतीम ् ॥ ०२१ ॥

ग गेित तां शाः पनःु पनरभाषत


ु ।

िबभेिम भीाोिण ं च भीपिरहः ॥ ०२२ ॥

ु ा त ु सा तेन शाेनादीघदिशना ।
एवम

िनाम पराीना दती कुररी यथा ॥ ०२३ ॥
५९८ अोपाानपव

अाय १७३
भी उवाच ॥

सा िनमी नगराियामास भारत ।


पृिथां नाि यवु ितिवषमतरा मया ॥ ००१ ॥

बावैिवहीनाि शाेन च िनराकृ ता ॥ ००१ ॥

ु  ं ु मया वारणसायम ।्
न च शं पनग

अनाताि भीेण शामिु य कारणम ् ॥ ००२ ॥

िकं न ु गहाथाानमथ भीं रासदम ।्


आहो िितरं मूढं यो मेऽकाषयंवरम ् ॥ ००३ ॥

ममायं कृ तो दोषो याहं भीरथादा ।


ु े शााथ नापतं परा
वृ े वैशसे य ु ॥ ००४ ॥

तेय ं फलिनवृि यदापाि मूढवत ् ॥ ००४ ॥

िधीं िध मे मं िपतरं मूढचेतसम ।्


ु े न पयीववेिरता ॥ ००५ ॥
येनाहं वीयश

िधां िधाराजानं िधधातारमथािप च ।


ु माम ् ॥ ००६ ॥
येषां नतभावेन ााापदम

सवथा भागधेयािन ािन ाोित मानवः ।


अनया त ु मख ु ं भीः शांतनवो मम ॥ ००७ ॥

सा भीे ितकतमहं पयािम सांतम ।्


तपसा वा यधु ा वािप ःखहेतःु स मे मतः ॥ ००८ ॥
अाय १७३ ५९९

को न ु भीं यधु ा जेतमु 


ु हेत महीपितः ॥ ००८ ॥

एवं सा पिरिनि जगाम नगरािहः ।



आमं पयशीलानां तापसानां महानाम ् ॥ ००९ ॥

ततामवसािं तापस ैः पिरवािरता ॥ ००९ ॥

आचौ च यथा वृ ं सवमािन भारत ।


िवरेण महाबाहो िनिखलेन शिु चिता ॥ ०१० ॥

हरणं च िवसग च शाेन च िवसजनम ् ॥ ०१० ॥

तत महानासीाणः संिशततः ।


ु ॥ ०११ ॥
शैखावपोवृः शाे चारयके गः

आता तामाह स मिु नः शैखावो महातपाः ।


िनःस सत बालां ःखशोकपरायणाम ् ॥ ०१२ ॥

एवं गते िकं न ु भे शं कत ु तपििभः ।


आम ैमहाभाग ैपोिन ैमहािभः ॥ ०१३ ॥


सा ेनमवीाजियतां मदनहः ।
ािजतिु महेािम तपािम रम ् ॥ ०१४ ॥

मय ैवैतािन कमािण पूवद हे षे ु मूढया ।


कृ तािन नून ं पापािन तेषामेतलं वु म ् ॥ ०१५ ॥

ु  ं ु जनं ित तापसाः ।


नोहेय ं पनग
ााता िनराना शाेन च िनराकृ ता ॥ ०१६ ॥
६०० अोपाानपव

उपिदिमहेािम तापं वीतकषाः ।


ु ािभदवसाशाः कृ पा भवत ु वो मिय ॥ ०१७ ॥
य

स तामाासयां ाागमहेतिु भः ।
सायामास काय च ितजे िज ैः सह ॥ ०१८ ॥

अाय १७४
भी उवाच ॥

तते तापसाः सव कायवोऽभवंदा ।


तां कां िचयो वै िकं कायिमित धिमणः ॥ ००१ ॥

के िचदाः िपतवु  म नीयतािमित तापसाः ।


के िचदपाले मितं चुिजोमाः ॥ ००२ ॥

के िचापितं गा िनयोिमित मेिनरे ।


न ेित के िचवि ााता िह तेन सा ॥ ००३ ॥

एवं गते िकं न ु शं भे कत ु मनीिषिभः ।



पनच ु ते सव तापसाः संिशतताः ॥ ००४ ॥

अलं िजतेन ेह भे ण ु िहतं वचः ।


इतो ग भं ते िपतरु व े िनवेशनम ् ॥ ००५ ॥

ितपित राजा स िपता ते यदनरम ।्


त विस कािण सखं ु
ु सवगणािता ॥ ००६ ॥
अाय १७४ ६०१

न च तेऽा गिताा भवेे यथा िपता ॥ ००६ ॥

पितवािप गितनायाः िपता वा वरविणिन ।


गितः पितः समाया िवषमे त ु िपता गितः ॥ ००७ ॥

ु य ं सक
ा िह सःखे ु ु माया िवशेषतः ।

राजपाः कृ ा च कुमायाव भािमिन ॥ ००८ ॥

भे दोषा िह िवे बहवो वरविणिन ।


आमे वै वसाे न भवेयःु िपतगु हृ  े ॥ ००९ ॥

तत ु तेऽवु ां ाणाां तपिनीम ।्


ािमहैकािकन ा िनजन े गहन े वन े ॥ ०१० ॥

ाथ ियि राजेााैव ं मनः कृ थाः ॥ ०१० ॥

अोवाच ॥

ु  ं ु िपतगु हृ  ान ।्
न शं कािशनगर पनग
अवाता भिवािम बावानां न संशयः ॥ ०११ ॥

उिषता था बाे िपतवु  मिन तापसाः ।


नाहं गिमे भं व य िपता मम ॥ ०१२ ॥


तपमभीािम तापस ैः पिरपािलता ॥ ०१२ ॥

यथा परेऽिप मे लोके न ादेव ं महायः ।


दौभायं ाणेाााहं तपः ॥ ०१३ ॥

भी उवाच ॥
६०२ अोपाानपव

इेव ं तेष ु िवेष ु िचय ु तथा तथा ।


राजिष नं ापी होवाहनः ॥ ०१४ ॥

तते तापसाः सव पूजयि  तं नृपम ।्


पूजािभः ागताािभरासन ेनोदके न च ॥ ०१५ ॥

तोपिव ततो िवाोपवतः ।


ु व कथां चुः कां ित वनौकसः ॥ ०१६ ॥
पनरे

ु ा कािशरा भारत ।
अायाां कथां 
स वेपमान उाय मातरु ाः िपता तदा ॥ ०१७ ॥

तां काममारो पयाासयत भो ॥ ०१७ ॥

स तामपृान सनोिमािदतः ।
सा च त ै यथावृ ं िवरेण वेदयत ् ॥ ०१८ ॥

ततः स राजिष रभूःखशोकसमितः


ु ।

काय च ितपेद े तनसा समहातपाः ॥ ०१९ ॥

अवीेपमान कामाता सःिखतः ु ।


ु े जनको हम ् ॥ ०२० ॥
मा गाः िपतृगहृ ं भे मात


ःखं छेािम तेऽहं वै मिय वत पिके ।
ु यदेव ं पिरश
पया ं ते मनः पि ु िस ॥ ०२१ ॥

ग मचनाामं जामदं तपिनम ।्


रामव महःखं
ु शोकं चापनियित ॥ ०२२ ॥

हिनित रणे भीं न किरित चेचः ॥ ०२२ ॥


अाय १७५ ६०३

तं ग भागव ें कालािसमतेजसम ।्


ितापियता स ां समे पिथ महातपाः ॥ ०२३ ॥

तत ु सरं बाम ु ज ु पनः


ृ ी पनः ु ।
अवीितरं मातःु सा तदा होवाहनम ् ॥ ०२४ ॥

अिभवादिया िशरसा गिमे तव शासनात ।्


अिप नामा पयेयमाय तं लोकिवतु म ् ॥ ०२५ ॥

कथं च तीं ःखं मे हिनित स भागवः ।


एतिदाहं ोतमु थ याािम त वै ॥ ०२६ ॥

अाय १७५
होवाहन उवाच ॥

रामं िस वे ं जामदं महावन े ।


उे तपिस वत ं ससंध ं महाबलम ् ॥ ००१ ॥

महेे वै िगिरे े रामं िनमपु ासते ।


ऋषयो वेदिवषो गवारसथा ॥ ००२ ॥

त ग भं ते ूया ैनं वचो मम ।


अिभवा पूव िशरसा तपोवृं ढतम ् ॥ ००३ ॥

ु े ये काय मनीिषतम ।्


ूया ैनं पनभ
मिय सीितत े रामः सव ते किरित ॥ ००४ ॥
६०४ अोपाानपव

ु ः स
मम रामः सखा वे ीितय ु मे ।
जमदिसतोु वीरः सवशभृतां वरः ॥ ००५ ॥

एवं वु ित कां त ु पािथ वे होवाहन े ।


अकृ तणः ारासीामानचरः ु ियः ॥ ००६ ॥

तते मनु यः सव समु ःु सहशः ।


स च राजा वयोवृः सृयो होवाहनः ॥ ००७ ॥

ततः पृा यथाायमों ते वनौकसः ।


सिहता भरते िनषेः पिरवाय तम ् ॥ ००८ ॥

तते कथयामासःु कथााा मनोरमाः ।


काा िदा राजे ीितहष मुदा यतु ाः ॥ ००९ ॥

ततः कथाे राजिष महाा होवाहनः ।


रामं ें महषणामपृदकृ तणम ् ॥ ०१० ॥

 संित महाबाहो जामदः तापवान ।्


अकृ तण शो वै ु ं वेदिवदां वरः ॥ ०११ ॥

अकृ तण उवाच ॥

भवमेव सततं रामः कीतयित भो ।


सृयो मे ियसखो राजिषिरित पािथ व ॥ ०१२ ॥

इह रामः भाते ो भिवतेित मितमम ।


ाेनिमहायां तव दशनकाया ॥ ०१३ ॥

इयं च का राजष िकमथ वनमागता ।


क चेय ं तव च का भवतीािम वेिदतमु ् ॥ ०१४ ॥
अाय १७५ ६०५

होवाहन उवाच ॥

ु शभु ा ।
दौिहीयं मम िवभो कािशराजसता
ेा यंवरे तौ भिगनीां सहानघ ॥ ०१५ ॥

ु ।
इयमेित िवाता ेा कािशपतेः सता
अिकाािलके े यवीयौ तपोधन ॥ ०१६ ॥

ु ततोऽभवत ।्
समेत ं पािथ वं ं कािशपया
कािनिमं ष तासीवो महान ् ॥ ०१७ ॥

ततः िकल महावीय भीः शांतनवो नृपान ।्


अवाि महातेजािः का जहार ताः ॥ ०१८ ॥

िनिज पृिथवीपालानथ भीो गजायम ।्


आजगाम िवश ु ाा कािभः सह भारत ॥ ०१९ ॥

सव ै िनवेाथ िववाहाथ मनरम ।्


ातिु विचवीय समाापयत भःु ॥ ०२० ॥

ततो वैवािहकं ा केय ं समपु ािजतम ।्


अवी गाेय ं मिमे िजष भ ॥ ०२१ ॥

मया शापितवर मनसािभवृतः पितः ।


न मामहिस धम परिचां दािपतमु ् ॥ ०२२ ॥

तुा वचनं भीः संम सह मििभः ।


िनि िवससजमां सवा मते ितः ॥ ०२३ ॥


अनाता त ु भीेण शां सौभपितं ततः ।
६०६ अोपाानपव

केय ं मिु दता िव काले वचनमवीत ् ॥ ०२४ ॥

िवसिजताि भीेण धम मां ितपादय ।


मनसािभवृतः पूव मया ं पािथ वष भ ॥ ०२५ ॥

ाचौ च शाोऽिप चािरािभशितः ।


सेय ं तपोवनं ाा तापेऽिभरता भृशम ् ॥ ०२६ ॥

मया च िभाता वंश पिरकीतनात ।्


अ ःख चोिं भीमेवहे मते ॥ ०२७ ॥

अोवाच ॥

भगवेवमेवतै थाह पृिथवीपितः ।


शरीरकता मातमु  सृयो होवाहनः ॥ ०२८ ॥


न हे नगरं ितयात ं ु तपोधन ।
अवमानभया ैव ीडया च महामनु े ॥ ०२९ ॥

य ु मां भगवाामो वित िजसम ।


ते कायतमं कायिमित मे भगवितः ॥ ०३० ॥

अाय १७६
अकृ तण उवाच ॥

ःखयिमदं भे कतर िचकीष िस ।


ितकतमबले तं वे वीिह मे ॥ ००१ ॥
अाय १७६ ६०७

यिद सौभपितभे िनयोो मते तव ।


िनयोित महाा तं रामितकाया ॥ ००२ ॥

अथापगेय ं भीं तं रामेण े िस धीमता ।


रणे िविनिजत ं ु ं कुयादिप भागवः ॥ ००३ ॥

सृय वचः  ु ा तव च ैव शिु चिते ।


यदानरं काय तद ैव िविचताम ् ॥ ००४ ॥

अोवाच ॥

अपनीताि भीेण भगविवजानता ।


न िह जानाित मे भीो ागतं मनः ॥ ००५ ॥

एतिचाय मनसा भवान ेव िविनयम ।्


िविचनोत ु यथाायं िवधानं ियतां तथा ॥ ००६ ॥

भीे वा कुशाले शाराजेऽथ वा पनः


ु ।
उभयोरेव वा ं ु तमाचर ॥ ००७ ॥

ु लं यथातथम ।्
िनवेिदतं मया ेतःखमू
िवधानं त भगवतमु हिस यिु तः ॥ ००८ ॥

अकृ तण उवाच ॥

उपपिमदं भे यदेव ं वरविणिन ।


धम ित वचो ूयाः ण ु चेदं वचो मम ॥ ००९ ॥

यिद ामापगेयो वै न नयेजसायम ।्


शाां िशरसा भी गृीयाामचोिदतः ॥ ०१० ॥
६०८ अोपाानपव

तेन ं िनिजता भे याीतािस भािमिन ।


संशयः शाराज तेन िय सममे ु ॥ ०११ ॥


भीः पषमानी च िजतकाशी तथ ैव च ।
ताितिया यु ा भीे कारियत ं ु या ॥ ०१२ ॥

अोवाच ॥

ममाेष महािद कामोऽिभवतत े ।


घातयेय ं यिद रणे भीिमेव िनदा ॥ ०१३ ॥

भीं वा शाराजं वा यं वा दोषेण गिस ।



शािध तं महाबाहो यृ तेऽहं सःिखता ॥ ०१४ ॥

भी उवाच ॥

एवं कथयतामेव तेषां स िदवसो गतः ।



राि भरते सखशीतोमाता ॥ ०१५ ॥

ततो रामः ारासीलिव तेजसा ।


िशैः पिरवृतो राजटाचीरधरो मिु नः ॥ ०१६ ॥


धनािणरदीनाा खं िबरधी ।
िवरजा राजशाल सोऽयाृयं नृपम ् ॥ ०१७ ॥

ततं तापसा ा स च राजा महातपाः ।


तःु ालयः सव सा च का तपिनी ॥ ०१८ ॥


पूजयामासरा ु ण भागवम ।्
मधपक
अिचत यथायोगं िनषसाद सहैव त ैः ॥ ०१९ ॥
अाय १७६ ६०९

ु ौ।
 तीतािन कथयेत े  तावभ
ततः पूव
सृय स राजिष जामद भारत ॥ ०२० ॥

ु ं महाबलम ।्
ततः कथाे राजिष भृग े
उवाच मधरंु काले रामं वचनमथ वत ् ॥ ०२१ ॥

ु भो ।
रामेय ं मम दौिही कािशराजसता
अाः ण ु यथातं काय कायिवशारद ॥ ०२२ ॥

परमं कतां चेित तां रामः भाषत ।


ततः सागमामं लिमव पावकम ् ॥ ०२३ ॥

सा चािभवा चरणौ राम िशरसा शभु ा ।


ृा पदलाभाां पािणामतः िता ॥ ०२४ ॥

रोद सा शोकवती बााकुललोचना ।



पेद े शरणं च ैव शरयं भृगननम ् ॥ ०२५ ॥

राम उवाच ॥

यथािस सृया तथा मम नृपाजे ।


ूिह ये मनोःखं किरे वचनं तव ॥ ०२६ ॥

अोवाच ॥

भगवरणं ा पाि महात ।


शोकपाणवाोरार च मां िवभो ॥ ०२७ ॥

भी उवाच ॥
६१० अोपाानपव

ता ा पं च वयािभनवं पनः ु ।


सौकुमाय परं च ैव रामिापरोऽभवत ् ॥ ०२८ ॥


िकिमयं वतीेव ं िवमृशृगसमः ।
इित दौ िचरं रामः कृ पयािभपिर ुतः ॥ ०२९ ॥

कतािमित सा भूयो रामेणोा शिु चिता ।


सवमवे यथातं कथयामास भागव े ॥ ०३० ॥

तुा जामद ु राजपा ु वचदा ।


उवाच तां वरारोहां िनिाथ िविनयम ् ॥ ०३१ ॥

ेषियािम भीाय कुेाय भािमिन ।


किरित वचो ध ु ा मे स नरािधपः ॥ ०३२ ॥

न चेिरित वचो मयों जावीसतः ु ।


धाेन ं रणे भे सामां शतेजसा ॥ ०३३ ॥

ु िनवतत े ।
अथ वा ते मित राजपि
तावापितं वीरं योजया कमिण ॥ ०३४ ॥

अोवाच ॥

िवसिजताि भीेण  ु
ु वै भृगनन ।
शाराजगतं चेतो मम पूव मनीिषतम ् ॥ ०३५ ॥

े ाहमवु ं वच ं वचः ।


सौभराजमपु 
न च मां गृा चािरपिरशितः ॥ ०३६ ॥

एतव िविनि बा ु


ु भृगनन ।
यदौपियकं काय तिियतमु हिस ॥ ०३७ ॥
अाय १७७ ६११

ममा सना भीो मूलं महातः ।


येनाहं वशमानीता समिु  बलादा ॥ ०३८ ॥

भीं जिह महाबाहो यृ ते ःखमीशम ।्


ु ल चराियम
ााहं भृगशा ु मम ् ॥ ०३९ ॥

स िह  मानी च िजतकाशी च भागव ।


ु ा त ै यानघ ॥ ०४० ॥
ताितिया कत ु य

एष मे ियमाणाया भारतेन तदा िवभो ।


अभवृिद सो घातयेय ं महातम ् ॥ ०४१ ॥

ताामं ममाेम ं राम संवतयानघ ।


जिह भीं महाबाहो यथा वृ ं परंु दरः ॥ ०४२ ॥

अाय १७७
भी उवाच ॥

एवमु दा रामो जिह भीिमित भो ।


ु पनः
उवाच दत कां चोदय पनः ु ॥ ००१ ॥

काये कामं न गृािम शं वै वरविणिन ।


ऋते िवदां हेतोः िकमरवािण ते ॥ ००२ ॥

वाचा भी शा मम राि वशानगौु ।



भिवतोऽनवाि तिरािम मा शचः ॥ ००३ ॥
६१२ अोपाानपव

न त ु शं हीािम कथिदिप भािमिन ।


ऋते िनयोगािाणामेष मे समयः कृ तः ॥ ००४ ॥

अोवाच ॥

मम ःखं भगवता पन ेयं यततः ।


त ु भीसूत ं मे तं जहीर मािचरम ् ॥ ००५ ॥

राम उवाच ॥

ु ि ह भीे चरणावभ
कािशके पनू ु ौ।
िशरसा वनाहऽिप हीित िगरा मम ॥ ००६ ॥

अोवाच ॥

जिह भीं रणे राम मम चेिदिस ियम ।्


िततु ं च यिद तं कतिु महाहिस ॥ ००७ ॥

भी उवाच ॥

तयोः संवदतोरेव ं राजामायोदा ।


अकृ तणो जामदिमदं वचनमवीत ् ॥ ००८ ॥

शरणागतां महाबाहो कां न ुमहिस ।


जिह भीं रणे राम गजमसरंु यथा ॥ ००९ ॥

यिद भीयातो रणे राम महामनु े ।


िनिजतोऽीित वा ूयाुयाा वचनं तव ॥ ०१० ॥


कृ तमा भवेाय काया भृगनन ।
अाय १७७ ६१३

वां सं च ते वीर भिवित कृ तं िवभो ॥ ०११ ॥

इयं चािप िता ते तदा राम महामनु े ।


िजा वै ियावााणेष ु िततु म ् ॥ ०१२ ॥

ाणः ियो वैयः शू ैव रणे यिद ।


ििवता तं वै हिनामीित भागव ॥ ०१३ ॥

शरणं िह पानां भीतानां जीिवतािथ नाम ।्


न शािम पिरागं कत ु जीवथन ॥ ०१४ ॥

य ं रणे कृ ं िवजेित समागतम ।्


ाानमहं तं च हिनामीित भागव ॥ ०१५ ॥

स एवं िवजयी राम भीः कुकुलोहः ।


तेन य ु
ु  सामे समे भृगनन ॥ ०१६ ॥

राम उवाच ॥

राहं पूवक ृ तां ितामृिषसम ।


तथ ैव च किरािम यथा साैव लते ॥ ०१७ ॥

कायमते हािशकामनोगतम ।्
गिमािम यं त कामादाय य सः ॥ ०१८ ॥

यिद भीो रणाघी न किरित मे वचः ।


हिनाेनमिु िमित मे िनिता मितः ॥ ०१९ ॥

न िह बाणा मयोृाः सीह शरीिरणाम ।्


कायेष ु िविदतं त
ु ं परा
ु ियसरे ॥ ०२० ॥
६१४ अोपाानपव

भी उवाच ॥

एवमु ा ततो रामः सह त ैवािदिभः ।


ु ौ महामनाः ॥ ०२१ ॥
याणाय मितं कृ ा सम

तते तामिु षा त ु रजन त तापसाः ।


तायो जजाः तम ु िघांसया ॥ ०२२ ॥

अगतो रामः सह त ैाणष भ ैः ।


कुे ं महाराज कया सह भारत ॥ ०२३ ॥

िवश ततः सव पिरगृ सरतीम ।्


ु परृ
तापसाे महाानो भृगे ु ताः ॥ ०२४ ॥

अाय १७८
भी उवाच ॥

ततृतीये िदवसे समे देश े वितः ।


ेषयामास मे राजाोऽीित महातः ॥ ००१ ॥

ु ा िवषयां महाबलम ।्
तमागतमहं 
अगं जवेनाश ु ीा तेजोिनिधं भमु ् ॥ ००२ ॥

ु  राजे ाण ैः पिरवािरतः ।


गां परृ

ऋििदवक ै तथ ैव च परोिहत ैः ॥ ००३ ॥

स मामिभगतं ा जामदः तापवान ।्


अाय १७८ ६१५

ितजाह तां पूजां वचनं चेदमवीत ् ॥ ००४ ॥


भी कां बिमााय कािशराजसता ु या ।
ु ैव िवसिजता ॥ ००५ ॥
अकामेयिमहानीता पन

िवंिशता या हीयं धमावाेः परावरात ।्



परामृां या हीमां को िह गिमहाहित ॥ ००६ ॥

ााता िह शाेन या नीतेित भारत ।


तािदमां मियोगाितगृी भारत ॥ ००७ ॥


धम पषा राजपी ु लभियम ।्
ु मवमानोऽयं कत ु राा यानघ ॥ ००८ ॥
न य

ततं नाितमनसं समदु ीाहमवु म ।्


ु ां ाे थन ॥ ००९ ॥
नाहमेनां पनद

शााहिमित ाह पराु मािमह भागव ।



मया च ैवानाता गता सौभपरंु ित ॥ ०१० ॥


न भयाानोशा लोभााथ काया ।
धममहं जािमित मे तमािहतम ् ॥ ०११ ॥

अथ मामवीामः ोधपयाकुलेणः ।
न किरिस चेदते ां मे कुपव
ु ॥ ०१२ ॥

ु पनः
हिनािम सहामां ामेित पनः ु ।
संरादवीामः ोधपयाकुलेणः ॥ ०१३ ॥

ु दमम ।्
ु पनरिरं
तमहं गीिभिरािभः पनः
ु लं न च ैव शशाम सः ॥ ०१४ ॥
अयाचं भृगशा
६१६ अोपाानपव

तमहं ण िशरसा भूयो ाणसमम ।्


अवु ं कारणं िकं तं योिु महेिस ॥ ०१५ ॥

इं मम बाल भवत ैव चतिु वधम ।्


उपिदं महाबाहो िशोऽि तव भागव ॥ ०१६ ॥

ततो मामवीामः ोधसंरलोचनः ।


जानीषे मां गंु भी न चेमां ितगृसे ॥ ०१७ ॥

ु काय कौर मियाथ महीपते ॥ ०१७ ॥


सतां

न िह ते िवते शािरथा कुनन ।


गृहाणेमां महाबाहो र कुलमानः ॥ ०१८ ॥

या िवंिशता हीयं भतारं नािभगित ॥ ०१८ ॥

तथा वु ं तमहं रामं परपरयम


ु ।्
ु िव ष िकं मेण ते ॥ ०१९ ॥
न ैतदेव ं पनभा

ु िय सं
गं ु
े जामद परातनम ।्
सादये ां भगवंै षा िह पराु मया ॥ ०२० ॥

को जात ु परभावां िह नार ालीिमव िताम ।्


वासयेत गृहे जानीणां दोषाहायान ् ॥ ०२१ ॥

न भयाासवािप धम जां महाते ु ।


सीद मा वा या ते काय तु मािचरम ् ॥ ०२२ ॥

अयं चािप िवश ु ारु ाणे ूयते िवभो ।



मेन महाबे गीतः ोको महाना ॥ ०२३ ॥
अाय १७८ ६१७


गरोरविल कायाकायमजानतः ।
उथितप काय भवित शासनम ् ॥ ०२४ ॥


स ं गिरित ेा मया संमािनतो भृशम ।्
ु  ं न जानीषे ताोाहं या ॥ ०२५ ॥
गवृ

गंु न हां समरे ाणं च िवशेषतः ।


िवशेषतपोवृमेव ं ां मया तव ॥ ०२६ ॥


उतेषमथो ु ।्
ा ाणं बवत
ु मपलाियनम ् ॥ ०२७ ॥
यो हामरे ुो य

हा न त ािदित धमष ु िनयः ॥ ०२७ ॥

ियाणां ितो धम ियोऽि तपोधन ।


यो यथा वतत े यिंथा तिवतयन ् ॥ ०२८ ॥

नाधम समवाोित नरः ेय िवित ॥ ०२८ ॥

अथ वा यिद वा धम समथ देशकालिवत ।्


अनथ संशयापः ेयािःसंशयेन च ॥ ०२९ ॥

यांशियतेऽथऽिथाायं वतस े ।
ताोािम सिहतया राम महाहवे ॥ ०३० ॥

ु ् ॥ ०३० ॥
पय मे बावीय च िवमं चाितमानषम


एवं गतेऽिप त ु मया यं भृगनन ।
तिरे कुे े योे िव या सह ॥ ०३१ ॥
६१८ अोपाानपव

ंे राम यथे ं ते सो भव महामनु े ॥ ०३१ ॥

त ं िनहतो राम मया शरशतािचतः ।


लसे िनिजता.ोकापूतो महारणे ॥ ०३२ ॥

स ग िविनवत कुे ं रणिय ।


ु ाय ां तपोधन ॥ ०३३ ॥
तैािम महाबाहो य

ु िपतःु ।
अिप य या राम कृ तं शौचं परा
ताहमिप हा ां शौचं कताि भागव ॥ ०३४ ॥

त ग राम ं िरतं य ु मद ।


पन ेािम ते दप पौराणं ाणवु ॥ ०३५ ॥

यािप कसे राम बशः पिरष ु वै ।


िनिजताः िया लोके मय ैके न ेित तण ु ॥ ०३६ ॥

न तदा जायते भीो मिधः ियोऽिप वा ।


ये यु मयं दप कामं च पनाशयेत ् ॥ ०३७ ॥

सोऽहं जातो महाबाहो भीः परपरयःु ।


ु े राम न संशयः ॥ ०३८ ॥
पन ेािम ते दप य

अाय १७९
भी उवाच ॥
अाय १७९ ६१९

ततो मामवीामः हसिव भारत ।


िदा भी मया साध योिु मिस सरे ॥ ००१ ॥

अयं गािम कौर कुे ं या सह ।


भािषतं तिरािम तागेः परंतप ॥ ००२ ॥

त ां िनहतं माता मया शरशतािचतम ।्


जावी पयतां भी गृकबडाशनम ् ॥ ००३ ॥

कृ पणं ामिभे िसचारणसेिवता ।


मया िविनहतं देवी रोदताम पािथ व ॥ ००४ ॥

ु नदी ।
अतदहा महाभागा भगीरथसता
या ामजीजनं य ु मातरु म ् ॥ ००५ ॥
ु कामक

एिह ग मया भी य ु म ैव वतताम ।्


गृहाण सव कौर रथािद भरतष भ ॥ ००६ ॥

इित वु ाणं तमहं रामं परपरयम


ु ।्
ण िशरसा राजेवमिथावु म ् ॥ ००७ ॥

एवमु ा ययौ रामः कुे ं ययु 


ु या ।
िवय नगरं चाहं सव ै वेदयम ् ॥ ००८ ॥

ततः कृ तयनो माा िभनितः ।



िजातीा पयाहं ु ॥ ००९ ॥
ि च ैव महाते

 ैः ।
रथमााय िचरं राजतं पाडुरहै य
सूपरं िधानं वैयापिरवारणम ् ॥ ०१० ॥

उपपं महाश ैः सवपकरणाितम ।्


६२० अोपाानपव

तुलीन ेन वीरेण हयशािवदा नृप ॥ ०११ ॥

य ु ं सूतने िशेन बशो कमणा ।


दंिशतः पाडुरण ु
े ाहं कवचेन वपता ॥ ०१२ ॥

पाडुरं कामकु ं गृ ायां भरतसम ।


पाडुरणे ातपेण ियमाणेन मूधि न ॥ ०१३ ॥

पाडुर
ै ामरैािप वीमानो नरािधप ।
शु वासाः िसतोीषः सवशु िवभूषणः ॥ ०१४ ॥

ूयमानो जयाशीिभिन  गजसायात ।्


कुे ं रणेमपु ायां भरतष भ ॥ ०१५ ॥

ते हयाोिदताेन सूतने परमाहवे ।


अवहां भृश ं राजनोमातरंहसः ॥ ०१६ ॥

गाहं तुे ं स च रामः तापवान ।्


ु ाय सहसा राजरााौ पररम ् ॥ ०१७ ॥
य

ततः संदशन ेऽितं रामािततपिनः ।


गृ शवरं ततः ाधमम ु मम ् ॥ ०१८ ॥

तत िजा राजंापसा वनौकसः ।


अपय रणं िदं देवाः सिष गणादा ॥ ०१९ ॥

ततो िदािन माािन ारासु मु ः ।


वािदािण च िदािन मेघवृािन च ैव ह ॥ ०२० ॥


तते तापसाः सव भागवानयाियनः ।

ेकाः समप पिरवाय रणािजरम ॥ ०२१ ॥
अाय १७९ ६२१

ततो मामवीेवी सवभतू िहत ैिषणी ।


माता िपणी राजििमदं ते िचकीिष तम ् ॥ ०२२ ॥

गाहं जामदं तं यािचे कुह ।


ु पनः
भीेण सह मा योीः िशेणिे त पनः ु ॥ ०२३ ॥

मा मैव ं पु िनब ं कु िवेण पािथ व ।


जामदेन समरे योिु मवभयत ् ॥ ०२४ ॥

ु परामः ।
िकं न वै ियहरो हरत
िविदतः पु रामे यतं योिु मिस ॥ ०२५ ॥

ततोऽहमवु ं देवीमिभवा कृ तािलः ।


सव तरते यथावृ ं यंवरे ॥ ०२६ ॥

यथा च रामो राजे मया पूव सािदतः ।



कािशराजसताया ु
यथा कामः परातनः ॥ ०२७ ॥

ततः सा राममे जननी मे महानदी ।


मदथ तमृिषं देवी मयामास भागव म ् ॥ ०२८ ॥

भीेण सह मा योीः िशेणिे त वचोऽवीत ् ॥ ०२८ ॥

स च तामाह याच भीमेव िनवतय ।


न िह मे कुते कामिमहं तमपु ागमम ् ॥ ०२९ ॥

सय उवाच ॥

ु हाीं पनपागमत
ततो गा सते ु ।्
न चााः सोऽकरोां ोधपयाकुलेणः ॥ ०३० ॥
६२२ अोपाानपव

ु ो महातपाः ।
अथायत धमाा भृगे
ु ाय िजसमः ॥ ०३१ ॥
ु 
आयामास च पनय

अाय १८०
भी उवाच ॥

तमहं यिव रणे भाषं वितम ।्


भूिमं नोहे यों ु भवं रथमाितः ॥ ००१ ॥

आरोह नं वीर कवचं च महाभज ु ।


बधान समरे राम यिद यों ु मयेिस ॥ ००२ ॥

ततो मामवीामः यमानो रणािजरे ।


रथो मे मेिदनी भी वाहा वेदाः सदवत ् ॥ ००३ ॥

सूतो मे मातिरा वै कवचं वेदमातरः ।


ु वीतो रणे तािभयेऽहं कुनन ॥ ००४ ॥
ससं

एवं वु ाणो गाारे रामो मां सिवमः ।


शरातेन महता सवतः पयवारयत ् ॥ ००५ ॥

ततोऽपयं जामदं रथे िदे वितम ।्


सवायधु धरे ीमत
ु ोपमदशन े ॥ ००६ ॥

ु िवीण नगरोपमे ।
मनसा िविहते पये
िदायिु ज संने कान ेन िवभूिषते ॥ ००७ ॥
अाय १८० ६२३

जेन च महाबाहो सोमाल तलणा ।


ु रो बतूणो बगोधािु लवान ् ॥ ००८ ॥
धनध

सारं कृ तवां ययु 


ु ोरकृ तणः ।
सखा वेदिवदं दियतो भागव ह ॥ ००९ ॥

ु े मनो हष यतीव मे ।
आयानः स मां य
ु पनरिभोशिभयाहीित
पनः ु भागवः ॥ ०१० ॥

तमािदिमवोमनाधृ ं महाबलम ।्
ियाकरं राममेकमेकः समासदम ् ॥ ०११ ॥

ततोऽहं बाणपातेष ु िष ु वाहािगृ वै ।


ु  पदाितिषसमम ् ॥ ०१२ ॥
अवतीय धन

अगं तदा राममिचिजसमम ।्


ु मम ् ॥ ०१३ ॥
अिभवा च ैनं िविधवदवु ं वाम

योे या रणे राम िविशेनािधके न च ।



गणा धमशीलेन जयमाशा मे िवभो ॥ ०१४ ॥

राम उवाच ॥

एवमेतुे कत ं भूितिमता ।


ु ताम ् ॥ ०१५ ॥
धम ेष महाबाहो िविश ैः सह य

शपेय ं ां न चेदवे मागेथा िवशां पते ।


ु  ं रणे यो ध ैयमाल कौरव ॥ ०१६ ॥
य

न त ु ते जयमाशासे ां िह जेतमु हं ितः ।


६२४ अोपाानपव

ु  धमण ीतोऽि चिरतेन ते ॥ ०१७ ॥


ग य

भी उवाच ॥

ततोऽहं तं नमृ  रथमा सरः ।


ु मिवभूिषतम ् ॥ ०१८ ॥
ाापयं रणे शं पनह

ु ं समभवम त च भारत ।
ततो य

िदवसाबाजररिजगीषया ॥ ०१९ ॥

स मे तिणे पूव ाहरपििभः ।


षा शत ै नविभः शराणामिवचसाम ् ॥ ०२० ॥

चारेन मे वाहाः सूत ैव िवशां पते ।


िताथ ैवाहं समरे दंिशतः ितः ॥ ०२१ ॥

े ो ाणे भारत ।
नमृ  च देव
तमहं यिव रणे भाषं वितम ् ॥ ०२२ ॥

आचायता मािनता मे िनमयाद े िप िय ।


भूय ु ण ु मे ंपदं धमसहे ॥ ०२३ ॥

ये ते वेदाः शरीरा ायं य ते महत ।्



तप समहं न तेः हराहम ् ॥ ०२४ ॥

हरे धम यं ं राम समाितः ।


ाणः ियं िह याित शसम ु मात ् ॥ ०२५ ॥

पय मे धनषो ु वीय पय बाोबलं च मे ।


ु ं वीर िधा कुिम ससायकम ् ॥ ०२६ ॥
एष ते कामक
अाय १८० ६२५

ताहं िनिशतं भं ािहवं भरतष भ ।


ु कोिटिछा भूिममथागमत ् ॥ ०२७ ॥
तेना धनषः

नव चािप पृषानां शतािन नतपवणाम ।्


ािहवं कपाणां जामदरथं ित ॥ ०२८ ॥

काये िवषा ु तदा वायनु ािभसमीिरताः ।


चेः रो िधरं नागा इव च ते शराः ॥ ०२९ ॥

तजोितसवाः र िधरं ण ैः ।


बभौ रामदा राजेधातिू नवोृजन ् ॥ ०३० ॥

हेमाेऽशोक इव रबकमिडतः ।
ु संिनभः ॥ ०३१ ॥
बभौ रामदा राजिचिं शक


ततोऽनरादाय रामः ोधसमितः ।

हेमपा ु
िनिशतारां ाि ववष  सः ॥ ०३२ ॥

ते समासा मां रौा बधा ममभिे दनः ।


अकयहावेगाः सपानलिवषोपमाः ॥ ०३३ ॥


ततोऽहं समव पनराानमाहवे ।
शतसं ैः शरैः ुदा राममवािकरम ् ॥ ०३४ ॥

स त ैरक साशैः शरैराशीिवषोपमैः ।


िशत ैरिदतो रामो मचेता इवाभवत ् ॥ ०३५ ॥

ततोऽहं कृ पयािवो िविनाानमाना ।


िधिधिगवु ं यु ं ं च भरतष भ ॥ ०३६ ॥

असकृ ावु ं राजोकवेगपिर ुतः ।


६२६ अोपाानपव

अहो बत कृ तं पापं मयेदं कमणा ॥ ०३७ ॥

ु जाितधमाा यदेव ं पीिडतः शरैः ।


गि
ततो न ाहरं भूयो जामदाय भारत ॥ ०३८ ॥

अथावता पृिथव पूषा िदवससये ।


जगामां सहांशु तो य ु मपु ारमत ् ॥ ०३९ ॥

अाय १८१
भी उवाच ॥

आन ु ततः सूतो हयानां च िवशां पते ।


मम चापनयामास शाुशलसंमतः ॥ ००१ ॥

ु ैलतोय ैरिवलैः ।
ातोपवृ ैरग
ु मवतत ॥ ००२ ॥
भात उिदते सूय  ततो य

ा मां तूणम ायां दंिशतं न े ितम ।्


अकरोथमथ रामः सं तापवान ् ॥ ००३ ॥

ततोऽहं राममायां ा समरकािणम ।्


ु ं सम
धनःे ृ सहसावतरं रथात ् ॥ ००४ ॥
ु 

अिभवा तथ ैवाहं रथमा भारत ।


ययु  ु ामद मख
ु ज ु े वीतभीः ितः ॥ ००५ ॥
अाय १८१ ६२७

ततो मां शरवषण महता समवािकरत ।्


अहं च शरवषण वष ं समवािकरम ् ॥ ००६ ॥

सो जामद ु पनरे


ु व पतिणः ।

ेषयामास मे राजीाानरगािनव ॥ ००७ ॥

तानहं िनिशत ैभैः शतशोऽथ सहशः ।


अिदं सहसा राजिरे पनः ु पनः
ु ॥ ००८ ॥

ततािण िदािन जामदः तापवान ।्


मिय चोदयामास ताहं षेधयम ् ॥ ००९ ॥

अ ैरेव महाबाहो िचकीष िधकां ियाम ।्


ततो िदिव महाादः ारासीमतः ॥ ०१० ॥

ु वान ।्
ततोऽहमं वायं जामदे य

ाजे च तामो गकाेण भारत ॥ ०११ ॥

ततोऽमहमाेयमनम ु यु वान ।्


वाणेन ैव रामारयामास मे िवभःु ॥ ०१२ ॥

एवमािण िदािन रामाहमवारयम ।्


राम मम तेजी िदािवदिरंदमः ॥ ०१३ ॥

ततो मां सतो राजामः कुविजोमः ।


उरिवो जामदो महाबलः ॥ ०१४ ॥

ततोऽहं भरते संषीदं रथोमे ।


अथ मां कमलािवं सूतूणम पावहत ् ॥ ०१५ ॥

गोतं भरते रामबाणपीिडतम ् ॥ ०१५ ॥


६२८ अोपाानपव

ततो मामपयातं वै भृश ं िवमचेतसम ।्


ु ाः सव ा च
रामानचरा ु ु शःु ॥ ०१६ ॥

अकृ तणभृतयः कािशका च भारत ॥ ०१६ ॥

तत ु लसोऽहं ाा सूतमथावु म ।्


यािह सूत यतो रामः सोऽहं गतवेदनः ॥ ०१७ ॥

ततो मामवहूतो हय ैः परमशोिभत ैः ।


नृििरव कौर मातितमैगत ौ ॥ ०१८ ॥

ततोऽहं राममासा बाणजालेन कौरव ।


ु रः संरं िविजगीषया ॥ ०१९ ॥
अवािकरं ससं

तानापतत एवासौ रामो बाणानिजगान ।्


बाण ैरेवािनूणम क
े ै कं ििभराहवे ॥ ०२० ॥

ु िशताः ।
तते मृिदताः सव मम बाणाः ससं
रामबाण ैिधा िछाः शतशोऽथ महाहवे ॥ ०२१ ॥

ततः पनः ु कालसंिमतम ।्


ु शरं दीं सभं
असृज ं जामदाय रामायाहं िजघांसया ॥ ०२२ ॥

तेन िभहतो गाढं बाणेदवशं गतः ।


ममु ोह सहसा रामो भूमौ च िनपपात ह ॥ ०२३ ॥

ततो हाहाकृ तं सव रामे भूतलमािते ।


जगारत संिवं यथाक पतन ेऽभवत ् ॥ ०२४ ॥

ु िवाः सव एवािभुवःु ।


तत एनं ससं
अाय १८१ ६२९


तपोधनाे सहसा काया च भृगननम ् ॥ ०२५ ॥

त एनं संपिर शन ैराासयंदा ।


पािणिभजलशीत ै जयाशीिभ कौरव ॥ ०२६ ॥

ततः स िवलो वां राम उाय मावीत ।्


ु े ॥ ०२७ ॥
ित भी हतोऽसीित बाणं संधाय कामक

स मु ो पतूण पा से महाहवे ।


येनाहं भृशसंिवो ाघूिणत इव ुमः ॥ ०२८ ॥

हा हयांतो राजीाेण महाहवे ।


अवािकरां िवो बाण ै ैलमवािहिभः ॥ ०२९ ॥

ततोऽहमिप शीां समरेऽितवारणम ।्


अवासृज ं महाबाहो तेऽरािधिताः शराः ॥ ०३० ॥

राम मम च ैवाश ु ोमावृ समतः ॥ ०३० ॥

न  सूयः तपित शरजालसमावृतः ।


मातिरारे तिेघ इवानदत ् ॥ ०३१ ॥

 च मरीिचिभः ।
ततो वायोः का सूय
अिभतापाभावा पावकः समजायत ॥ ०३२ ॥

ते शराः सम ु ।
ु ने दीािभानना
भूमौ सव तदा राजभूताः पेिदरे ॥ ०३३ ॥

तदा शतसहािण यतु ाबदु ािन च ।


अयतु ाथ खवािण िनखवािण च कौरव ॥ ०३४ ॥
६३० अोपाानपव

रामः शराणां सो मिय तूणम पातयत ् ॥ ०३४ ॥

ततोऽहं तानिप रणे शरैराशीिवषोपमैः ।


संिछ भूमौ नृपतेऽपातयं पगािनव ॥ ०३५ ॥

ु तदा भरतसम ।
एवं तदभवं
ु ॥ ०३६ ॥
संाकाले तीते त ु पाया च मे गः

अाय १८२
भी उवाच ॥

समागत रामेण पनरे ु वाितदाणम ।्


अेु मु ल ु ं तदा भरतसम ॥ ००१ ॥
ु ं य

ततो िदािवरो िदाायनेकशः ।


अयोजयत धमाा िदवसे िदवसे िवभःु ॥ ००२ ॥

ताहं ततीघात ैर ैरािण भारत ।


धमं तमु ल ु े ाणांा सजान
ु े य ु ् ॥ ००३ ॥

अ ैरेष ु बधा हतेथ च भागवः ।


अुत महातेजााणः स संयगु े ॥ ००४ ॥

ततः शिं ािहणोोरपा ;म ै ो जामदो महाा ।


कालोृां िलतािमवोां ; संदीाां तेजसावृ लोकान ् ॥ ००५ ॥


ततोऽहं तािमषिभदमान ैः ; समायाीमकालाक दीाम ।्
अाय १८२ ६३१


िछा िधा पातयामास भूमौ ; ततो ववौ पवनः पयगिः ॥ ००६ ॥

तां िछायां ोधदीोऽथ रामः ; शीघराः ािहणोादशााः ।


तासां पं भारत नोत शं ; तेजिााघवा ैव वुम ् ॥ ००७ ॥

िकं ेवाहं िवलः संय ; िदः सवाा महोा इवाेः ।


नानापाेजसोेण दीा ; यथािदा ादश लोकसये ॥ ००८ ॥

ततो जालं बाणमयं िववृ ; संय िभा शरजालेन राजन ।्


ू ािहणवं रणेऽहं ; ततः शीधमं घोरपाः ॥ ००९ ॥
ादशेष

ततोऽपरा जामदो महाा ; शीघराः ािपेमदडाः ।


िविचिताः कानपना ; यथा महोा िलताथा ताः ॥ ०१० ॥

तााु ामणा वारिया ; खेनाजौ पाितता मे नरे ।


बाण ैिद ैजामद सं े ; िदांाानवष ससूतान ् ॥ ०११ ॥

ु ानां पगानां सपा ; ा शीहमिचा िनकृ ाः ।


िनम
ाे िदमं महाा ; ोधािवो हैहयेशमाथी ॥ ०१२ ॥

ततः ेयः शलभानािमवोाः ; समापेतिु विशखानां दीाः ।


समािचनोािप भृश ं शरीरं ; हयाूत ं सरथं च ैव मम ् ॥ ०१३ ॥

रथः शरैम िनिचतः सवतोऽभू ;था हयाः सारिथ ैव राजन ।्


यगु ं रथेषा च तथ ैव चे ; तथ ैवाः शरकृ ोऽथ भः ॥ ०१४ ॥

ततिाणवष तीते ; शरौघेण वष गंु तम ।्


ु े भूिर रम ् ॥ ०१५ ॥
स िवतो मागण ैरािश ;दहादजं ममु च

यथा रामो बाणजालािभत ;थ ैवाहं सभृु श ं गाढिवः ।


ततो यु ं रमापराे ; भानावं ाथ याने महीम ् ॥ ०१६ ॥
६३२ अोपाानपव

अाय १८३
भी उवाच ॥

ततः भाते राजे सूय  िवमल उते ।


ु 
भागव मया साध पनय ु मवतत ॥ ००१ ॥

ततो ाे रथे ितामः हरतां वरः ।


ववष  शरवषािण मिय श इवाचले ॥ ००२ ॥


तेन सूतो मम सरवषण तािडतः ।
िनपपात रथोपे मनो मम िवषादयन ् ॥ ००३ ॥

ततः सूतः स मेऽथ कमलं ािवशहत ।्


पृिथां च शराघातािपपात ममु ोह च ॥ ००४ ॥

ततः सूतोऽजहााणाामबाणपीिडतः ।
मु तािदव राजे मां च भीरािवशदा ॥ ००५ ॥

ततः सूत े हते राजिपत मे शरान ।्


ममनसो रामः ािहणोृसंु िमतान ् ॥ ००६ ॥

ततः सूतसिननं िव ुतं मां स भागवः ।


शरेणाहनाढं िवकृ  बलवनःु ॥ ००७ ॥

स मे जरे राजिप िधराशनः ।



मय ैव सह राजे जगाम वसधातलम ् ॥ ००८ ॥
अाय १८३ ६३३

मा त ु िनहतं रामतो मां भरतष भ ।


ु पनः
मेघवनदो ैजषे च पनः ु ॥ ००९ ॥

तथा त ु पितते राजिय रामो मदु ा यतु ः ।



उदोशहानादं सह त ैरनयाियिभः ॥ ०१० ॥

मम ताभवे त ु कौरवाः पातः िताः ।


ु ं तना िदवः ॥ ०११ ॥
आगता ये च य

ु े तदा मिय पाितते ॥ ०११ ॥


आित परिमकां जम

ततोऽपयं पािततो राजिसंह ; िजानौ सूय ताशनाभान ।्


ते मां समािरवाय तःु ; बािभः पिरगृािजमे ॥ ०१२ ॥

रमाण त ैिव ैनाहं भूिममपु ाृशम ।्


अिरे ितो ि त ैिव ैबावैिरव ॥ ०१३ ॥

पिवािरे च जलिबिभितः ॥ ०१३ ॥

तते ाणा राजवु िरगृ माम ।्


मा भ ैिरित समं सव ि तेऽिित चासकृ त ् ॥ ०१४ ॥

ततेषामहं वाििप तः सहसोितः ।


मातरं सिरतां ेामपयं रथमािताम ् ॥ ०१५ ॥

हया मे सहृ ीताया वै ; महाना संयित कौरवे ।


े ं रथमरोहम ् ॥ ०१६ ॥
पादौ जनाः ितपू चाहं ; तथािषण

रर सा मम रथं हयांोपरािण च ।


ु व सजयम ् ॥ ०१७ ॥
 ा पनरे
तामहं ािलभू
६३४ अोपाानपव

ततोऽहं यमु  हयांाातरंहसः ।


अयु ं जामदेन िनवृऽे हिन भारत ॥ ०१८ ॥

ततोऽहं भरते वेगवं महाबलम ।्


अमु ं समरे बाणं रामाय दयिदम ् ॥ ०१९ ॥

ु बाणवेगपीिडतः ।
ततो जगाम वसधां
ु ु
जानां धनृ रामो मोहवशं गतः ॥ ०२० ॥

ततििपितते रामे भूिरसहदे ।


ु लदा ोम रो िधरं ब ॥ ०२१ ॥
आवज

उा शतशः पेतःु सिनघाताः सकनाः ।



अक च सहसा दीं भानरिभसं
वणृ ोत ् ॥ ०२२ ॥

ववु वाताः पषािलता च वसध ं ु रा ।


गृा बडा का पिरपेतमु दु ा यतु ाः ॥ ०२३ ॥

दीायां िदिश गोमायदु ाणं मु दत ।्


अनाहता भयो िवन ेभृश  िननाः ॥ ०२४ ॥

एतदौाितकं घोरमासीरतसम ।
िवसके धरण गते रामे महािन ॥ ०२५ ॥

ततो रिवममरीिचमडलो ; जगामां पांसपु ावगाढः


ु ।
िनशा गाहख ु शीतमाता ; ततो य
ु ं वहारयावः ॥ ०२६ ॥

ु मलेऽभूघु ोरम ।्
एवं राजवहारो बभूव ; ततः पनिव
कां कां िवंशितं वै िदनािन ; तथ ैव चाािन िदनािन ीिण ॥ ०२७ ॥
अाय १८४ ६३५

अाय १८४
भी उवाच ॥

ततोऽहं िनिश राजे ण िशरसा तदा ।


ाणानां िपतॄणां च देवतानां च सवशः ॥ ००१ ॥

नराणां भूतानां रजा िवशां पते ।


शयनं ा रिहते मनसा समिचयम ् ॥ ००२ ॥

ु िमदं परमदाणम ।्
जामदेन मे य

अहािन सब ु
वतत े समहायम ् ॥ ००३ ॥

न च रामं महावीय शोिम रणमूधि न ।


िवजेत ं ु समरे िवं जामदं महाबलम ् ॥ ००४ ॥

यिद शो मया जेत ं ु जामदः तापवान ।्


दैवतािन सािन दशय ु िनशां मम ॥ ००५ ॥

ु शरिवतः ।
ततोऽहं िनिश राजे सः
दिणेन ैव पान भातसमये इव ॥ ००६ ॥

ु ै ैयरि पिततो रथात ।्


ततोऽहं िवम
उािपतो धृत ैव मा भ ैिरित च साितः ॥ ००७ ॥

त एव मां महाराज दशनमे वै ।


पिरवायावु ां तिबोध कुह ॥ ००८ ॥
६३६ अोपाानपव

उि मा भ ैगाेय भयं ते नाि िकन ।


रामहे नरा शरीरं िह नो भवान ् ॥ ००९ ॥

न ां रामो रणे जेता जामदः कथन ।


मेव समरे रामं िवजेता भरतष भ ॥ ०१० ॥


इदमं सदियतं िभाते भवान ।्
िविदतं िह तवाेतूवि ेहधारणे ॥ ०११ ॥

ाजापं िवकृ तं ापं नाम भारत ।



न हीदं वेद रामोऽिप पृिथां वा पमािचत ् ॥ ०१२ ॥

तर महाबाहो भृश ं संयोजय च ।


न च रामः यं गा तेनाेण नरािधप ॥ ०१३ ॥

एनसा च न योगं ं ासे जात ु मानद ।


ते जामदोऽसौ ाणबलपीिडतः ॥ ०१४ ॥


ततो िजा मेवनै ं पनापियिस ।
अेण दियतेनाजौ भी संबोधन ेन वै ॥ ०१५ ॥

एवं कु कौर भाते रथमाितः ।


ु ं मामहे वयम ् ॥ ०१६ ॥
संु वा मृत ं वािप त

न च रामेण मत ं कदािचदिप पािथ व ।


ततः सम ु िमदं ापं यु तािमित ॥ ०१७ ॥


इािहता राजव एव िजोमाः ।
अौ सशपाे सव भारमूतय ः ॥ ०१८ ॥
अाय १८५ ६३७

अाय १८५
भी उवाच ॥


ततो राां तीतायां ितबोऽि भारत ।
तं च सि वै मवापं हष मुमम ् ॥ ००१ ॥

ततः समभवं ु मम त च भारत ।


तमु ल ु म ् ॥ ००२ ॥
ु ं सवभतू ानां लोमहष णमत

ततो बाणमयं वष ववष  मिय भागवः ।


वारयमहं तं च शरजालेन भारत ॥ ००३ ॥

ततः परमसः पनरेु व महातपाः ।


न ेन ैव कोपेन शिं वै ािहणोिय ॥ ००४ ॥

इाशिनसमशा यमदडोपमभाम ।्
लीमिवं े लेिलहानां समतः ॥ ००५ ॥

ततो भरतशाल िधमाकाशगं यथा ।


सा मामहनूणम स
ं देश े च भारत ॥ ००६ ॥

अथासृऽे वोरं िगरेगि रकधातवु त ।्



रामेण समहाबाहो त तजेण ॥ ००७ ॥

ततोऽहं जामदाय भृश ं ोधसमितः ।



ेषयं मृसाशं बाणं सप िवषोपमम ् ॥ ००८ ॥
६३८ अोपाानपव

स तेनािभहतो वीरो ललाटे िजसमः ।


अशोभत महाराज स इव पवतः ॥ ००९ ॥

स संरः समावृ बाणं कालाकोपमम ।्


संदधे बलवृ  घोरं शिु नबहणम ् ॥ ०१० ॥

स विस पपातोः शरो ाल इव सन ।्


मह राजंताहमगं िधरािवलः ॥ ०११ ॥

अवा त ु पनः
ु सां जामदाय धीमते ।
ािहवं िवमलां शिं लीमशनीिमव ॥ ०१२ ॥

सा त िजम ु
ु  िनपपात भजारे ।
ु ैनमािवशत ् ॥ ०१३ ॥
िवलाभवाजेपथ

तत एनं पिर सखा िवो महातपाः ।


अकृ तणः शभु ैवा ैराासयदन ेकधा ॥ ०१४ ॥

समादा रामः ोधामष समितः ।


ाे तदा ां परमां महातः ॥ ०१५ ॥

ततितघाताथ ामेवाम ु मम ।्
ु ं जाल यगु ािमव दशयत ् ॥ ०१६ ॥
मया य

तयोायोरासीदरा वै समागमः ।
असंाैव रामं च मां च भारतसम ॥ ०१७ ॥

ततो ोि ारभूज े एव िह के वलम ।्


भूतािन च ैव सवािण जमरु ाित िवशां पते ॥ ०१८ ॥

ऋषय सगवा देवता ैव भारत ।


अाय १८६ ६३९

संतापं परमं जमरु तेजोिभपीिडताः ॥ ०१९ ॥

ततचाल पृिथवी सपवतवनुमा ।


संतािन च भूतािन िवषादं जमु मम ् ॥ ०२० ॥

जाल नभो राजूमाये िदशो दश ।


न ातमु िरे च शेकुराकाशगादा ॥ ०२१ ॥


ततो हाहाकृ ते लोके सदेवासररासे ।

इदमरिमेव योकामोऽि भारत ॥ ०२२ ॥

ापमं दियतं वचनावािदनाम ।्


िचितं च तदं मे मनिस भादा ॥ ०२३ ॥

अाय १८६
भी उवाच ॥

ततो हलहलाशो िदिव राजहानभूत ।्


ापं भी मा ाीिरित कौरवनन ॥ ००१ ॥

अय ु
ु मेव च ैवाहं तदं भृगनन े।
ापं मां यु ानं नारदो वामवीत ् ॥ ००२ ॥

एते िवयित कौर िदिव देवगणाः िताः ।


ते ां िनवारय ापं मा योजय ॥ ००३ ॥

ु ते ।
रामपी यो ाण ग
६४० अोपाानपव

तावमानं कौर मा  काषः कथन ॥ ००४ ॥

ततोऽपयं िदिवाै तानौ वािदनः ।


ते मां यो राजे शनकै िरदमवु न ् ॥ ००५ ॥

यथाह भरते नारदथा कु ।


एति परमं ेयो लोकानां भरतष भ ॥ ००६ ॥

तत ितसं तदं ापनं मृध े ।


ु यथािविध ॥ ००७ ॥
ां दीपयां चे तििध

ततो रामो िषतो राजपु ; ा तदं िविनवितत ं वै ।


िजतोऽि भीेण समबु ु ;िरेव वां सहसा म
ि ु त ् ॥ ००८ ॥

ततोऽपयितरं जामदः ; िपत ु था िपतरं त चाम ।्


ु ैनं सापूव तदानीम ् ॥ ००९ ॥
त एवैन ं संपिरवाय त ु ;च

मा  ैवं साहसं व पनः ु काषः कथन ।


भीेण संयगु ं ग ं ु ियेण िवशेषतः ॥ ०१० ॥

िय त ु धमऽयं यं ु


ु भृगनन ।
ाायो तचया च ाणानां परं धनम ् ॥ ०११ ॥

इदं िनिमे किंिदािभपमितम ।्


शधारणमं ु त काय कृ तं या ॥ ०१२ ॥

व पयामेतावीेण सह संयगु े ।
िवमद े महाबाहो पयािह रणािदतः ॥ ०१३ ॥

ु धारणम ।्
पयामेतं ते तव कामक
ु ष  तप भागव ॥ ०१४ ॥
िवसजय ैतध
अाय १८६ ६४१

एष भीः शांतनवो देवःै सविन वािरतः ।


िनवत रणादािदित च ैव चोिदतः ॥ ०१५ ॥

रामेण सह मा योीगु णेित पनःु पनः


ु ।
न िह रामो रणे जेत ं ु या ाः कुह ॥ ०१६ ॥

मानं कु गाेय ाण रणािजरे ॥ ०१६ ॥


वयं त ु गरव ु ततां वारयामहे ।
ं
भीो वसूनामतमो िदा जीविस पक ु ॥ ०१७ ॥

ु वसरेु ष महायशाः ।
गाेयः शंतनोः पो
कथं या रणे जेत ं ु राम शो िनवत वै ॥ ०१८ ॥

अजनु ः पाडवेः परंु दरसतो


ु बली ।
नरः जापितवरः पूवद वे ः सनातनः ॥ ०१९ ॥

ससाचीित िवातिष ु लोके ष ु वीयवान ।्


ु थाकालं िविहतो वै यंभवा
भीमृय ु ॥ ०२० ॥

एवम ु ः स िपतृिभः िपतॄामोऽवीिददम ।्


नाहं यिु ध िनवतयिमित मे तमािहतम ् ॥ ०२१ ॥

न िनविततपूव च कदािचणमूधि न ।
ु ाितामहाः ॥ ०२२ ॥
िनव तामापगेयः कामं य

ु ादाथन ॥ ०२२ ॥
न हं िविनवित े य

तते मनु यो राजृचीकमख ु ादा ।


नारदेन ैव सिहताः समागेदमवु न ् ॥ ०२३ ॥
६४२ अोपाानपव

िनवत रणाात मानय िजोमान ।्


न ेवोचमहं तां धमपेया ॥ ०२४ ॥

मम तिमदं लोके नाहं य ु ाथन ।


ु ो िविनवतय ं पृतोऽाहतः शरैः ॥ ०२५ ॥
िवमख

नाहं लोभा काप या भयााथ कारणात ।्


जेय ं शातं धमिमित मे िनिता मितः ॥ ०२६ ॥

तते मनु यः सव नारदमख


ु ा नृप ।
भागीरथी च मे माता रणमं पेिदरे ॥ ०२७ ॥

तथ ैवाशरो धी तथ ैव ढिनयः ।


ितोऽहमाहवे यों ु तते राममवु न ् ॥ ०२८ ॥


समे सिहता भूयः समरे भृगननम ् ॥ ०२८ ॥

नावनीतं िह दयं िवाणां शा भागव ।


राम राम िनवत य ु ादािजोम ॥ ०२९ ॥

अवो िह या भीं च भी भागव ॥ ०२९ ॥

एवं वु े सव ित रणािजरम ।्



ासयां चिरे शं िपतरो भृगननम ् ॥ ०३० ॥

ु वाथ तानौ वािदनः ।


ततोऽहं पनरे
अां दीमानाै हानािववोिदतान ् ॥ ०३१ ॥

ते मां सणयं वामवु मरे ितम ।्


 ैिह रामं महाबाहो गंु लोकिहतं कु ॥ ०३२ ॥
अाय १८७ ६४३


ा िनवितत ं रामं साे
न तेन वै ।
लोकानां च िहतं कुवहमाददे वचः ॥ ०३३ ॥

ततोऽहं राममासा ववे भृशिवतः ।


रामा ु येा मामवु ाच महातपाः ॥ ०३४ ॥

मो नाि लोके ऽिियः पृिथवीचरः ।


ु ऽे िंोिषतोऽहं भृश ं या ॥ ०३५ ॥
गतां भी य

मम च ैव समं तां कामाय भागवः ।


उवाच दीनया वाचा मे तेषां तपिनाम ् ॥ ०३६ ॥

अाय १८७
राम उवाच ॥

मेतोकानां सवषामेव भािमिन ।


यथा मया परं शा कृ तं वै पौषं महत ् ॥ ००१ ॥

न च ैव यिु ध शोिम भीं शभृतां वरम ।्


िवशेषियतमु थ मुमाािण दशयन ् ॥ ००२ ॥

एषा मे परमा शिरेते परमं बलम ।्


यथे ं गतां भे िकमा करोिम ते ॥ ००३ ॥

भीमेव प न तेऽा िवते गितः ।


ु ता ॥ ००४ ॥
िनिजतो ि भीेण महाािण म
६४४ अोपाानपव

भी उवाच ॥

एवमु ा ततो रामो िविनः महामनाः ।



तूीमासीदा का ोवाच भृगननम ् ॥ ००५ ॥

भगवेवमेवतै थाह भगवांथा ।


अजेयो यिु ध भीोऽयमिप देवै दारधीः ॥ ००६ ॥

यथाशि यथोाहं मम काय कृ तं या ।


अिनधाय रणे वीयमािण िविवधािन च ॥ ००७ ॥

न च ैष शते यु े िवशेषियतमु तः ।



न चाहमेन ं याािम पनभं कथन ॥ ००८ ॥

गिमािम त ु ताहं य भीं तपोधन ।


समरे पातियािम यमेव भृगू ह ॥ ००९ ॥

ु ा ययौ का रोषाकुललोचना ।


एवम
तपसे धृतसा मम िचयती वधम ् ॥ ०१० ॥


ततो महें सह त ैमिु निभभृग समः ।
यथागतं ययौ रामो मामपु ाम भारत ॥ ०११ ॥

ततोऽहं रथमा ूयमानो िजाितिभः ।


िवय नगरं माे सव ै वेदयम ् ॥ ०१२ ॥

यथावृ ं महाराज सा च मां नत ॥ ०१२ ॥

ु ािदशं ााावृाकमिण ।
पषां
िदवसे िदवसे ा गतजितचेितम ् ॥ ०१३ ॥
अाय १८७ ६४५

ु ाः िताः ियिहते मम ॥ ०१३ ॥


ाहरं मे य

यदैव िह वनं ायाा सा तपसे धृता ।


तदैव िथतो दीनो गतचेता इवाभवम ् ॥ ०१४ ॥

ु ।
न िह मां ियः किीयण िवजयेिध
ऋते िवदात तपसा संिशततात ् ॥ ०१५ ॥

अिप च ैतया राजारदेऽिप िनवेिदतम ।्


ासे च ैव भयााय तौ चोभौ मामवोचताम ् ॥ ०१६ ॥

न िवषादया काय भी कािशसतां ु ित ।


ु ु हेत ् ॥ ०१७ ॥
ण को िनविततमु 
दैव ं पषकारे

सा त ु का महाराज िवयाममडलम ।्


ु ् ॥ ०१८ ॥
यमनु ातीरमाि तपेपऽे ितमानषम

िनराहारा कृ शा ा जिटला मलपिनी ।


षमासाायभु ा च ाणभु तू ा तपोधना ॥ ०१९ ॥

यमनु ातीरमासा संवरमथापरम ।्


उदवासं िनराहारा पारयामास भािमनी ॥ ०२० ॥

शीणपणन च ैके न पारयामास चापरम ।्


संवरं तीकोपा पादाु ािधिता ॥ ०२१ ॥

एवं ादश वषािण तापयामास रोदसी ।


िनव मानािप त ु सा ाितिभनव शते ॥ ०२२ ॥

ततोऽगमभूिमं िसचारणसेिवताम ।्
६४६ अोपाानपव


आमं पयशीलानां तापसानां महानाम ् ॥ ०२३ ॥

ु ष ु देशषे ु सा ुताी िदवािनशम ।्


त पये
चरािशका सा यथाकामिवचािरणी ॥ ०२४ ॥

नामे महाराज ततोकामे शभु े ।


वनामे च ैव णः ान एव च ॥ ०२५ ॥

यागे देवयजन े देवारयेष ु च ैव ह ।


भोगवां तथा राजौिशकामे तथा ॥ ०२६ ॥

माडामे राजिलीपामे तथा ।


रामदे च कौर प ैलगाय चामे ॥ ०२७ ॥

एतेष ु तीथष ु तदा कािशका िवशां पते ।


आावयत गाािण तीमााय वै तपः ॥ ०२८ ॥

तामवीौरवेय मम माता जलोिता ।


िकमथ ियसे भे तमेतवीिह मे ॥ ०२९ ॥

स ैनामथावीाजृ तािलरिनिता ।
भीो रामेण समरे न िजतालोचन े ॥ ०३० ॥

कोऽम ु तेष ं ु महीपितम ।्


ु हेते मु 
साहं भीिवनाशाय तपे सदाणम ु ् ॥ ०३१ ॥

चरािम पृिथव देिव यथा हामहं नृपम ।्


एततफलं देहे परिाथा िह मे ॥ ०३२ ॥

ततोऽवीागरगा िजं चरिस भािमिन ।


न ैष कामोऽनवाि शः ा ं ु याबले ॥ ०३३ ॥
अाय १८८ ६४७

यिद भीिवनाशाय काये चरिस वै तम ।्


ता च शरीरं ं यिद नाम िवमोिस ॥ ०३४ ॥

नदी भिविस शभु े कुिटला वािष कोदका ॥ ०३४ ॥

ीथा चानिभेया वािष की नामािसकी ।


भीमाहवती घोरा सवभतू भयरी ॥ ०३५ ॥

एवमु ा ततो राजािशकां वतत ।


माता मम महाभागा यमान ेव भािमनी ॥ ०३६ ॥

कदािचदमे मािस कदािचशमे तथा ।


ु सा वरविणनी ॥ ०३७ ॥
न ाीतोदकमिप पनः

सा वभूिमं कौर तीथ लोभाततः ।


ु कािशपतेः सता
पितता पिरधावी पनः ु ॥ ०३८ ॥

सा नदी वभूां त ु िथताेित भारत ।


वािष की ाहबला ीथा कुिटला तथा ॥ ०३९ ॥

सा का तपसा तेन भागाधन जायत ।


नदी च राजेष ु का च ैवाभवदा ॥ ०४० ॥

अाय १८८
भी उवाच ॥
६४८ अोपाानपव

तते तापसाः सव तपसे धृतिनयाम ।्


ं ात िकं कायिमित चावु न ् ॥ ००१ ॥
ा वतय


तानवाच ततः का तपोवृानृषदा ।
िनराकृ ताि भीेण ंिशता पितधमतः ॥ ००२ ॥

वधाथ त दीा मे न लोकाथ तपोधनाः ।


िनह भीं गेय ं शाििमेव िनयः ॥ ००३ ॥

यृ ते ःखवसितिममां ााि शातीम ।्



पितलोकािहीना च न ैव ी न पमािनह ॥ ००४ ॥

नाहा यिु ध गाेय ं िनवतय ं तपोधनाः ।


एष मे िद सो यदथ िमदमुतम ् ॥ ००५ ॥

ं ु ाथ कृ तिनया ।
ीभावे पिरिनिवणा प
भीे ितिचकीषािम नाि वायित वै पनःु ॥ ००६ ॥

तां देवो दशयामास शूलपािणमापितः ।


मे तेषां महषणां ेन पेण भािमनीम ् ॥ ००७ ॥

छमाना वरेणाथ सा वे मराजयम ।्



विधसीित तां देवः वाच मनिनीम ् ॥ ००८ ॥

ु वाथ का मवु ाच ह ।


ततः सा पनरे
उपपेथं देव ियो मम जयो यिु ध ॥ ००९ ॥

ीभावेन च मे गाढं मनः शाममु ापते ॥ ००९ ॥

िततु  भूतश
े या भीपराजयः ।
यथा स सो भवित तथा कु वृषज ॥ ०१० ॥
अाय १८८ ६४९

यथा हां समाग भीं शांतनवं यिु ध ॥ ०१० ॥

तामवु ाच महादेवः कां िकल वृषजः ।


न मे वागनृत ं भे ाह सं भिवित ॥ ०११ ॥


विधिस रणे भीं पषं च लसे ।
िरिस च तव देहमं गता सती ॥ ०१२ ॥

ुपद कुले जाता भिविस महारथः ।


शीाियोधी च भिविस ससंु मतः ॥ ०१३ ॥

यथोमेव कािण सवमते िवित ।



भिविस पमााािालपय यात ् ॥ ०१४ ॥

ु ा महातेजाः कपद वृषभजः ।


एवम
पयतामेव िवाणां तैवारधीयत ॥ ०१५ ॥

ततः सा पयतां तेषां महषणामिनिता ।


समा वनाााािन वरविणनी ॥ ०१६ ॥


िचतां कृ ा समहत दाय च ताशनम ।्
दीेऽौ महाराज रोषदीेन चेतसा ॥ ०१७ ॥

उा भीवधायेित िववेश ताशनम ।्


ु राजमनु ामिभतो नदीम ् ॥ ०१८ ॥
ेा कािशसता
६५० अोपाानपव

अाय १८९
यधन उवाच ॥

कथं िशखडी गाेय का भूा सती तदा ।



पषोऽभव ु े ते ूिह िपतामह ॥ ००१ ॥
िध

भी उवाच ॥

भाया त ु त राजे ुपद महीपतेः ।


मिहषी दियता ासीदपा ु च िवशां पते ॥ ००२ ॥

एतिेव काले त ु ुपदो वै महीपितः ।


अपाथ महाराज तोषयामास शरम ् ॥ ००३ ॥

अधाथ िनि तपो घोरं समाितः ।


ु मे ािदित वु न ् ॥ ००४ ॥
लेभ े कां महादेवाो

भगवु िमािम भीं ितिचकीषया ।


ु देवदेवने ीपमां
इो ु  े भिवित ॥ ००५ ॥

िनवत महीपाल न ैताथा भवेत ।्


स त ु गा च नगरं भायािमदमवु ाच ह ॥ ००६ ॥

ु तपसा महान ।्
कृ तो यो मया देिव पाथ

का भूा पमाावी ु ॥ ००७ ॥
इित चोोऽि शंभना

ु पनया
पनः ु मानो िदिमवीिवः ।
न तदि भिवता भिवतं िह तथा ॥ ००८ ॥

ु ाले मनिनी ।
ततः सा िनयता भूा ऋतक
अाय १८९ ६५१

पी ुपदराज ुपदं संिववेश ह ॥ ००९ ॥

लेभ े गभ यथाकालं िविधेन हेतनु ा ।


पाष ताा महीपाल यथा मां नारदोऽवीत ् ॥ ०१० ॥

ततो दधार तं गभ देवी राजीवलोचना ।


तां स राजा ियां भाया ुपदः कुनन ॥ ०११ ॥

ु हाहाबाः सखं
पे ु पयचरदा ॥ ०११ ॥


अप ततो राो ुपद महीपतेः ।
कां वरपां तां ाजायत नरािधप ॥ ०१२ ॥


अप त ु राः सा ुपद यशिनी ।
ापयामास राजे पो ु जातो ममेित वै ॥ ०१३ ॥

ततः स राजा ुपदः ाया नरािधप ।



पव ु
काया िण सवािण समकारयत ् ॥ ०१४ ॥

रणं च ैव म मिहषी ुपद सा ।


चकार सवयेन वु ाणा पु इतु ॥ ०१५ ॥

न िह तां वेद नगरे किद पाष तात ् ॥ ०१५ ॥

धानो िह तां देवात ु तेजसः ।



छादयामास तां कां पमािनित च सोऽवीत ् ॥ ०१६ ॥

जातकमािण सवािण कारयामास पािथ वः ।


ु ािन िशखडीित च तां िवः ॥ ०१७ ॥
पवं ु िधानय

अहमेक ु चारेण वचनाारद च ।


६५२ अोपाानपव

ातवाेववाेन अायापसा तथा ॥ ०१८ ॥

अाय १९०
भी उवाच ॥

चकार यं ुपदः सविजने महत ।्


ततो लेािदष ु तथा िशेष ु च परं गता ॥ ००१ ॥

इे च ैव राजे ोणिशो बभूव ह ॥ ००१ ॥

त माता महाराज राजानं वरविणनी ।



चोदयामास भायाथ कायाः पवदा ॥ ००२ ॥

ततां पाष तो ा कां संायौवनाम ।्


ियं मा तदा िचां पेद े सह भायया ॥ ००३ ॥

ुपद उवाच ॥

का ममेय ं संाा यौवनं शोकविधनी ।


मया ािदता चेय ं वचनालपािणनः ॥ ००४ ॥

न तिा महाराि भिवित कथन ।


ैलोकता काि तृषा कतमु हित ॥ ००५ ॥

भायवाच ॥

यिद ते रोचते राजािम ण ु मे वचः ।


अाय १९० ६५३

ु दे ान पेथाः काय पृषताज ॥ ००६ ॥




ियताम नृपते िविधवारसहः ।


सं भवित तािमित मे िनिता मितः ॥ ००७ ॥

भी उवाच ॥

ततौ िनयं कृ ा तिायऽथ दती ।


वरयां चतःु कां दशाणािधपतेः सताम
ु ् ॥ ००८ ॥

ततो राजा ुपदो राजिसंहः ; सवााः कुलतः संिनशा ।


दाशाणक नृपतेनूजां ; िशखिडन े वरयामास दारान ् ॥ ००९ ॥

िहरयवमित नृपो योऽसौ दाशाणकः ृतः ।


स च ादाहीपालः कां त ै िशखिडने ॥ ०१० ॥

स च राजा दशाणष ु महानासीहीपितः ।


िहरयवमा धष महासेनो महामनाः ॥ ०११ ॥

कृ ते िववाहे त ु तदा सा का राजसम ।


यौवनं समनााु सा च का िशखिडनी ॥ ०१२ ॥

कृ तदारः िशखडी त ु कािं पनरागमत


ु ।्
न च सा वेद तां कां किालं ियं िकल ॥ ०१३ ॥

िहरयवमणः का ाा तां त ु िशखिडनीम ।्


धाीणां च सखीनां च ीडमाना वेदयत ् ॥ ०१४ ॥

ु तां वै िशखिडनीम ् ॥ ०१४ ॥


कां पालराज सतां

तता राजशाल धाो दाशािणकादा ।


६५४ अोपाानपव

जमरु ाित परां ःखाेषयामासरेु व च ॥ ०१५ ॥

ततो दशाणािधपतेः ेाः सव वेदयन ।्



िवलं यथावृ ं स च चोध पािथ वः ॥ ०१६ ॥

िशखिप महाराज पवं ु ाजकुले तदा ।


ु ः ीं न ैवाितरोचयन ् ॥ ०१७ ॥
िवजहार मदु ा य

ततः कितपयाह तुा भरतष भ ।


िहरयवमा राजे रोषादाित जगाम ह ॥ ०१८ ॥

ततो दाशाणको राजा तीकोपसमितः ।


तं ापयामास ुपद िनवेशन े ॥ ०१९ ॥

ततो ुपदमासा तः कानवमणः ।


एक एकाम ु ाय रहो वचनमवीत ् ॥ ०२० ॥

दशाणराजो राजंािमदं वचनमवीत ।्


अिभषाकुिपतो िवलयानघ ॥ ०२१ ॥

अवमसे मां नृपते नून ं मितं तव ।


ये कां काथ मोहाािचतवानिस ॥ ०२२ ॥

ता िवल फलं ािह ु मत े ।


एष ां सजनामामु रािम िरो भव ॥ ०२३ ॥
अाय १९१ ६५५

अाय १९१
भी उवाच ॥

ु  तेन ुपद तदा नृप ।


एवम
चोरेव गृहीत न ावतत भारती ॥ ००१ ॥


स यमकरोीं संब ैरनसान ैः ।
ु भाष ैनतदीित संिदशन ् ॥ ००२ ॥
त ैमधरसं

स राजा भूय एवाथ कृ ा तत आगमम ।्


ु रमाणोऽिभिनययौ ॥ ००३ ॥
केित पाालसतां

ततः संषे यामास िमाणामिमतौजसाम ।्


िहतिु वलं तं धाीणां वचनादा ॥ ००४ ॥

ततः समदु यं कृ ा बलानां राजसमः ।


अिभयाने मितं चे ुपदं ित भारत ॥ ००५ ॥

ततः संमयामास िमैः सह महीपितः ।


िहरयवमा राजे पाां पािथ वं ित ॥ ००६ ॥

त वै िनितं तेषामभूाां महानाम ।्


तं चेवित ेता राजिखिडनी ॥ ००७ ॥

बा पाालराजानमानियामहे गृहान ् ॥ ००७ ॥

अं राजानमाधाय पाालेष ु नरेरम ।्


घातियाम नृपितं ुपदं सिशखिडनम ् ॥ ००८ ॥

ु ारमीरः ।
स तदा तमााय पनः
६५६ अोपाानपव

ाापयाष ताय हीित ां िरो भव ॥ ००९ ॥

स कृ ा च वै भीः िकिषी च नरािधपः ।



भयं तीमनाो ुपदः पृिथवीपितः ॥ ०१० ॥

िवसृ तं दाशाण ुपदः शोककिशतः ।


समे भाया रिहते वामाह नरािधपः ॥ ०११ ॥

भयेन महतािवो िद शोके न चाहतः ।


पाालराजो दियतां मातरं वै िशखिडनः ॥ ०१२ ॥


अिभयाित मां कोपांबी समहाबलः ।
िहरयवमा नृपितः कष माणो विथनीम ् ॥ ०१३ ॥

िकिमदान किरािम मूढः कािममां ित ।



िशखडी िकल पे केित पिरशितः ॥ ०१४ ॥

इित िनि तेन सिमः सबलानगः ु ।


वितोऽीित मानो मां िकलोतिु मित ॥ ०१५ ॥


िकम तं सोिण िकं िमा ूिह शोभन े ।
ु ा ः शभु े वां संिवधााहं तथा ॥ ०१६ ॥

अहं िह संशयं ाो बाला चेय ं िशखिडनी ।


ं च राि महृ ं संाा वरविणिन ॥ ०१७ ॥

सा ं सविवमोाय तमाािह पृतः ।



तथा िवदां सोिण कृ ा शिु चिते ॥ ०१८ ॥

िशखिडिन च मा भ ैं िवधाे त ततः ॥ ०१८ ॥


अाय १९२ ६५७


िययाहं वरारोहे वितः पधम
तः ।
मया दाशाणको राजा वित महीपितः ॥ ०१९ ॥

तदाच महाभागे िवधाे त यितम ् ॥ ०१९ ॥

जानतािप नरेणे ापनाथ पर वै ।



काशं चोिदता देवी वाच महीपितम ् ॥ ०२० ॥

अाय १९२
भी उवाच ॥

ततः िशखिडनो माता यथातं नरािधप ।


आचचे महाबाहो भ कां िशखिडनीम ् ॥ ००१ ॥

ु मया राजपीनां भयािददम ।्


अपया
ु वै िनवेिदतः ॥ ००२ ॥
का िशखिडनी जाता पषो


या च ैव नरे ते ीानमोिदतम ।्

पकम कृ तं च ैव कायाः पािथ वष भ ॥ ००३ ॥

ु ॥ ००३ ॥
भाया चोढा या राजशाणािधपतेः सता

या च ागिभिहतं देववााथ दशनात ।्



का भूा पमाावीे व ं च ैतपेितम ् ॥ ००४ ॥

एतुा ुपदो यसेनः ; सव तं मिवो िनवे ।


६५८ अोपाानपव

ु रणे वै जानाम ् ॥ ००५ ॥


मं राजा मयामास राज ;ं

संबकं च ैव सम ति ;ाशाणके वै नृपतौ नरे ।


यं कृ ा िवलं यथाव ; ैकाो िनयं वै जगाम ॥ ००६ ॥

भावगंु नगरमापाले त ु भारत ।


गोपयामास राजे सवतः समल तम ् ॥ ००७ ॥

आित च परमां राजा जगाम सह भायया ।


दशाणपितना साध िवरोधे भरतष भ ॥ ००८ ॥

कथं संबिना साध न मे ािहो महान ।्


इित सि मनसा दैवताचयदा ॥ ००९ ॥

तं त ु ा तदा राजेवी देवपरं तथा ।


अचा य ु ानमथो भाया वचनमवीत ् ॥ ०१० ॥

देवानां ितपि सा साधमताु सदा ।


सा त ु ःखाणव ं ा नः ादचयतां भृशम ् ॥ ०११ ॥

दैवतािन च सवािण पूां भूिरदिण ैः ।


अयािप यां दाशाणितषेधन े ॥ ०१२ ॥

अय ु ने िनवृिं च मनसा िचयािभभो ।


देवतानां सादेन सवमते िवित ॥ ०१३ ॥

ु ोचन ।
मििभमितं साध या यृथल

पराािवनाशाय त राजंथा कु ॥ ०१४ ॥

ु त ं भृश ं िसित पािथ व ।


दैव ं िह मानषोपे
पररिवरोधा ु नानयोः िसिरि वै ॥ ०१५ ॥
अाय १९२ ६५९

तािधाय नगरे िवधानं सिचवैः सह ।


अचय यथाकामं दैवतािन िवशां पते ॥ ०१६ ॥

एवं संभाषमाणौ तौ ा शोकपरायणौ ।


िशखिडनी तदा का ीिडतेव मनिनी ॥ ०१७ ॥

ततः सा िचयामास मृ ते ःिखतावभु ौ।


इमािवित तते मितं ाणिवनाशने ॥ ०१८ ॥

एवं सा िनयं कृ ा भृश ं शोकपरायणा ।


जगाम भवनं ा गहनं िनजन ं वनम ् ॥ ०१९ ॥

येणिमता राजूणाकणन पािलतम ।्


तयादेव च जनो िवसजयित तनम ् ॥ ०२० ॥

ु िकलेपनम ।्
त ूण भवनं सधामृ
ु ाकारतोरणम ् ॥ ०२१ ॥
लाजोािपकधूमाम

तिवय िशखडी सा ुपदाजा नृप ।


अनती बितथं शरीरमपु शोषयत ् ॥ ०२२ ॥

दशयामास तां यः ूणो मसंयतु ः ।


िकमथऽयं तवारः किरे ूिह मािचरम ् ॥ ०२३ ॥

अशिमित सा यं पनः ु पनवाच


ु ह।

किरामीित च ैनां स वाचाथ ु
गकः ॥ ०२४ ॥

ु वरदोऽि नृपाजे ।
धन ेरानचरो
अदेयमिप दाािम ूिह ये िववितम ् ॥ ०२५ ॥
६६० अोपाानपव

ततः िशखडी तवमिखलेन वेदयत ।्


त ै यधानाय ूणाकणाय भारत ॥ ०२६ ॥

आपो मे िपता य निचरािनिशित ।


अिभयाित सो दशाणािधपितिह तम ् ॥ ०२७ ॥

महाबलो महोाहः स हेमकवचो नृपः ।


ता मां य िपतरं मातरं च मे ॥ ०२८ ॥

ितातो िह भवता ःखितनयो मम ।


ु य सादादिनितः ॥ ०२९ ॥
भवेय ं पषो

यावदेव स राजा वै नोपयाित परंु मम ।


तावदेव महाय सादं कु गकु ॥ ०३० ॥

अाय १९३
भी उवाच ॥

िशखिडवां ु ाथ स यो भरतष भ ।


ोवाच मनसा िच दैवने ोपिनपीिडतः ॥ ००१ ॥

भिवतं तथा ति मम ःखाय कौरव ॥ ००१ ॥

भे कामं किरािम समयं त ु िनबोध मे ।


िकिालारं दाे पिं ु लं िमदं तव ॥ ००२ ॥

आगं या काले समेतवीिम ते ॥ ००२ ॥


अाय १९३ ६६१

भःु सिसोऽि कामपी िवहमः ।


ं के वलान ् ॥ ००३ ॥
मसादारंु च ैव ािह बू

ीिलं धारियािम दीयं पािथ वाजे ।


सं मे ितजानीिह किरािम ियं तव ॥ ००४ ॥


िशखवाच ॥


ितदाािम भगव.िं पनिरदं तव ।
िकिालारं ीं धारय िनशाचर ॥ ००५ ॥

ितयाते दाशाण पािथ वे हेमवमिण ।



क ैवाहं भिवािम पषं भिविस ॥ ००६ ॥

भी उवाच ॥

ु समयं त चाते तावभ


इा ु ौ नृप ।
अोानिभोहे तौ सामयतां ततः ॥ ००७ ॥

ीिलं धारयामास ूणो यो नरािधप ।


यपं च तीं िशखडी पत ॥ ००८ ॥

ततः िशखडी पााः प ं ु मासा पािथ व ।


िववेश नगरं ः िपतरं च समासदत ् ॥ ००९ ॥

यथावृ ं त ु तवमाचौ ुपद च ॥ ००९ ॥

ुपद तुा हष माहारयरम ।्


सभाय सार महेरवचदा ॥ ०१० ॥
६६२ अोपाानपव

ततः संषे यामास दशाणािधपतेनपृ  ।



पषोऽयं मम सतःु ां मे भवािनित ॥ ०११ ॥

अथ दाशाणको राजा सहसाागमदा ।


पाालराजं ुपदं ःखामष समितः ॥ ०१२ ॥

ततः कािमासा दशाणािधपितदा ।


ेषयामास सृ  तं िवदां वरम ् ॥ ०१३ ॥

ूिह मचनातू पाां तं नृपाधमम ।्


यै कां काथ वृतवानिस मत े ॥ ०१४ ॥

फलं तावलेप  न संशयः ॥ ०१४ ॥

एवमु  ु तेनासौ ाणो राजसम ।


तः यातो नगरं दाशाणनपृ चोिदतः ॥ ०१५ ॥


तत आसादयामास परोधा ुपदं परेु ।
त ै पाालको राजा गाम च ससृ ु तम ् ॥ ०१६ ॥

ापयामास राजे सह तेन िशखिडना ॥ ०१६ ॥

तां पूजां नान वां चेदमवु ाच ह ।


यं तेन वीरेण राा कानवमणा ॥ ०१७ ॥

येऽहमधमाचार िहथऽि वितः ।


त पाप करणालं ािह ु मत े ॥ ०१८ ॥

ु ं नरपते ममा रणमूधि न ।


देिह य
उिरािम ते सः सामासतबावम ु ् ॥ ०१९ ॥
अाय १९३ ६६३

तपालसंय ु ं ािवतः िकल पािथ वः ।



दशाणपिततेन मिमे परोधसा ॥ ०२० ॥

अवीरते ुपदः णयानतः ।


यदाह मां भवांबिवचनाचः ॥ ०२१ ॥

तोरं ितवचो त एव विदित ॥ ०२१ ॥

ततः संषे यामास ुपदोऽिप महाने ।


िहरयवमण े तं ाणं वेदपारगम ् ॥ ०२२ ॥

समाग त ु राा स दशाणपितना तदा ।


तामाददे राजं ुपदेन ह ॥ ०२३ ॥

आगमः ियतां ं कुमारो वै सतो


ु मम ।
िम ैतं के नािप त ेयिमतु ॥ ०२४ ॥

ततः स राजा ुपद  ु ो यवु तीविराः ।


ु ा ; िवमशय

संषे यामास सचापाः ; िशखिडनं ी पमाेु ित वेमु ् ॥ ०२५ ॥

ु सवम ।्
ताः ेिषताभावं िविदा ; ीा राे तशंसिह

ु कौरवे ; दशाणराजाय महानभावम
िशखिडनं पषं ् ॥ ०२६ ॥

ततः कृ ा त ु राजा स आगमं ीितमानथ ।


संबिना समाग ो वासमवु ास ह ॥ ०२७ ॥

िशखिडने च मिु दतः ादािं जन ेरः ।


हिनोऽां गा ैव दाो बशताथा ॥ ०२८ ॥

पूिजत ितययौ िनव  तनयां िकल ॥ ०२८ ॥


६६४ अोपाानपव

िवनीतिकिषे ीते हेमवमिण पािथ वे ।


ितयाते त ु दाशाण पा िशखिडनी ॥ ०२९ ॥

किचथ काल कुबेरो नरवाहनः ।



लोकानयाां कुवाणः ूणागािवेशनम ् ॥ ०३० ॥

स तहोपिर
ृ वतमान ; आलोकयामास धनािधगोा ।
ूण य िनशा वेम ; ल तं मागण ु ैिविचम ् ॥ ०३१ ॥

लाज ै ग ै तथा िवतान ै ;रिचत ं धूपनधूिपतं च ।


ज ैः पताकािभरल तं च ; भापेयािमषदहोमम ् ॥ ०३२ ॥

तानं त ा त ु सवतः समल तम ।्


अथावीपितााननगां ु दा ॥ ०३३ ॥

ल तिमदं वेम ूणािमतिवमाः ।



नोपसप ित मां चािप काद समधीः ॥ ०३४ ॥


याानमाा मामसौ नोपसप ित ।
ता ै महादडो धायः ािदित मे मितः ॥ ०३५ ॥

या ऊचःु ॥

ुपद सताु राजाो जाता िशखिडनी ।



त ै िनिमे किंिादाषलणम ् ॥ ०३६ ॥

अहीणं ीणां ीभूतिते गृहे ।


नोपसप ित तेनासौ सीडः ीपवान ् ॥ ०३७ ॥

एताारणााजूणो न ा पयित ।


अाय १९३ ६६५

ु ा कु यथाायं िवमानिमह ितताम ् ॥ ०३८ ॥




भी उवाच ॥

आनीयतां ूण इित ततो यािधपोऽवीत ।्



कताि िनहं तेवाच ु पनः
स पनः ु ॥ ०३९ ॥

सोऽगत येमातः पृिथवीपते ।


ीपो महाराज तौ ीडासमितः ॥ ०४० ॥

ु ो धनदः कुनन ।


तं शशाप सस

एवमेव भव ीं पाप गकाः ॥ ०४१ ॥

ततोऽवीपितमहाा ; याददावमेह यान ।्


ु ; ीलणं चाहीः पापकमन ् ॥ ०४२ ॥
िशखिडने लणं पापबे

ु 
अवृ ं सब ु े यादेतृ तं या ।
ताद भृवे ं ी स पषथा ु ॥ ०४३ ॥

ु ा वैवणं िकल ।
ततः सादयामासय
ूणाथ कुां शापेित पनःु पनः
ु ॥ ०४४ ॥


ततो महाा येः वाचान ु
गािमनः ।
सवागणांात शापािचकीष या ॥ ०४५ ॥

हते िशखिडिन रणे पं ितपते ।


ूणो यो िनेगो भविित महामनाः ॥ ०४६ ॥

ु भगवाेवो यरासपूिजतः ।
इा
ययौ सह त ैः सविन मेषारचािरिभः ॥ ०४७ ॥
६६६ अोपाानपव

ूण ु शापं संा तैव वसदा ।


समये चागमं वै िशखडी स पाचरम ् ॥ ०४८ ॥

सोऽिभगावीां ाोऽि भगविित ।


ु पनः
तमवीतः ूणः ीतोऽीित पनः ु ॥ ०४९ ॥

आजवने ागतं ा राजपंु िशखिडनम ।्


सवमवे यथावृमाचचे िशखिडने ॥ ०५० ॥

य उवाच ॥

शो वैवणेनाि ृ ते पािथ वाज ।


गेदान यथाकामं चर लोकाथासखम ु ् ॥ ०५१ ॥

ु मे न शमितविततमु ।्
िदमेतरा
गमनं तव चेतो िह पौल च दशनम ् ॥ ०५२ ॥

भी उवाच ॥

ु ः िशखडी त ु ूणयेण भारत ।


एवम
ाजगाम नगरं हषण महताितः ॥ ०५३ ॥

पूजयामास िविवध ैगमा ैमहाधन ैः ।


िजातीेवताािप च ैानथ चत ु थान ् ॥ ०५४ ॥

ुपदः सह पेु ण िसाथन िशखिडना ।


मदु ं च परमां लेभ े पााः सह बावैः ॥ ०५५ ॥

िशाथ ददौ चािप ोणाय कुपव ु ।


िशखिडनं महाराज पंु ीपूिवण ं तथा ॥ ०५६ ॥
अाय १९३ ६६७

ु ादं धनवु दं नृपाजः ।


ितपेद े चत
िशखडी सह य ु ािभधृ  ु पाष तः ॥ ०५७ ॥

मम ेतराात यथाववेदयन ।्
ु ा ुपदे मया ॥ ०५८ ॥
जडाबिधराकारा ये य


एवमेष महाराज ीपमाु पदाजः ।
संभतू ः कौरवे िशखडी रथसमः ॥ ०५९ ॥

ेा कािशपतेः का अा नामेित िवतु ा ।


ुपद कुले जाता िशखडी भरतष भ ॥ ०६० ॥


नाहमेन ं धनािणं ु ं ु समपु ितम ।्
ययु 
मु तमिप पयेय ं हरेय ं न चातु ॥ ०६१ ॥

तमेतम सदा पृिथामिप िवतु म ।्


 े चािप ीनाि ीिपिण ॥ ०६२ ॥
ियां ीपूवक

ु ये महं बाणािनित कौरवनन ।


न म
न हामहमेतने कारणेन िशखिडनम ् ॥ ०६३ ॥

एतमहं वेद ज तात िशखिडनः ।


ततो न ैनं हिनािम समरेातताियनम ् ॥ ०६४ ॥

यिद भीः ियं हाादाानमतु ।


न ैनं तािनािम ािप समरे ितम ् ॥ ०६५ ॥

सय उवाच ॥

एतुा त ु कौरो राजा यधनदा ।


ु ममत ॥ ०६६ ॥
मु तिमव स ाा भीे य
६६८ अोपाानपव

अाय १९४
सय उवाच ॥

भातायां त ु शवया पनरे ु


ु व सतव ।
मे सव स ै िपतामहमपृत ॥ ००१ ॥

पाडवेय गाेय यदेतैमु मम ।्


भूतनरनागां महारथसमाकलम ् ॥ ००२ ॥

भीमाजनु भृितिभमहे ास ैमहाबलैः ।


लोकपालोपमैगु ं धृप ु
ु रोगमै ः ॥ ००३ ॥

ृ िमव सागरम ।्
अधृमनावायमु 
सेनासागरमोमिप देवमै ह ाहवे ॥ ००४ ॥

के न कालेन गाेय पयेथा महातेु ।



आचाय वा महेासः कृ पो वा समहाबलः ॥ ००५ ॥

कण वा समराघी ौिणवा िजसमः ।


िदािवषः सव भवो िह बले मम ॥ ००६ ॥

एतिदाहं ात ं ु परं कौतूहलं िह मे ।


िद िनं महाबाहो वुमहिस तम ॥ ००७ ॥

भी उवाच ॥
अाय १९४ ६६९

ु कुे ेतृिथवीपते ।
अनपं
बलाबलमिमाणां ेषां च यिद पृिस ॥ ००८ ॥

ण ु राजम रणे या शिः परमा भवेत ।्



अवीय रणे य भजयो महाभजु ॥ ००९ ॥

आजवने ैव यु ने यो इतरो जनः ।


मायायु ने मायावी इेतमिनयः ॥ ०१० ॥

हामहं महाबाहो पाडवानामनीिकनीम ।्


िदवसे िदवसे कृ ा भागं ागािकं मम ॥ ०११ ॥

ु ।
योधानां दशसाहं कृ ा भागं महाते
सहं रिथनामेकमेष भागो मतो मम ॥ ०१२ ॥

अन ेनाहं िवधान ेन संनः सततोितः ।


पयेय ं महै ं कालेनान ेन भारत ॥ ०१३ ॥

ु ये ं महाि समरे ितः ।


यिद ािण म
शतसाहघातीिन हां मासेन भारत ॥ ०१४ ॥

सय उवाच ॥

ु ा भी तां राजा यधनदा ।



ृ त राजे ोणमिरसां वरम ् ॥ ०१५ ॥
पयप


आचाय के न कालेन पाडुप स ैिनकान ।्

िनहा इित तं ोणः वाच हसिव ॥ ०१६ ॥

िवरोऽि कुे माणिवचेितः ।


६७० अोपाानपव

े ं पाडवानामनीिकनीम ् ॥ ०१७ ॥
अािना िनदहय

यथा भीः शांतनवो मासेन ेित मितमम ।


एषा मे परमा शिरेते परमं बलम ् ॥ ०१८ ॥

ाामेव त ु मासाां कृ पः शारतोऽवीत ।्


ौिण ु दशराेण ितजे बलयम ् ॥ ०१९ ॥

कण ु पराेण ितजे महािवत ् ॥ ०१९ ॥


तुा सूतप वां सागरगासतः ु ।
जहास सनं हासं वां चेदमवु ाच ह ॥ ०२० ॥

ु रम ।्
न िह तावणे पाथ बाणखधनध
ु ं रथेनोमतु म ् ॥ ०२१ ॥
वासदेु वसमाय

समागिस राधेय तेन ैवमिभमसे ।


शमेव ं च भूय या वं ु यथेतः ॥ ०२२ ॥

अाय १९५
वैशपं ायन उवाच ॥


एतुा त ु कौेयः सवाातॄनपरे ।

आय भरते इदं वचनमवीत ॥ ००१ ॥

धातरा स ैेष ु ये चारपषा


ु मम ।

ते वृिं यि ममेमां िषतां िनशाम ् ॥ ००२ ॥
अाय १९५ ६७१

यधनः िकलापृदापगेय ं महातम ।्


के न कालेन पाडूनां हाः स ैिमित भो ॥ ००३ ॥

ु ितः ।
मासेन ेित च तेनोो धातराः सम
तावता चािप कालेन ोणोऽिप जानत ॥ ००४ ॥

ु कालम
गौतमो िगणं ु वािनित नः तु म ।्
ौिण ु दशराेण ितजे महािवत ् ॥ ००५ ॥

तथा िदािवणः संपृ ः कुसंसिद ।


पिभिदवस ैह ं ु स स ैं ितजिवान ् ॥ ००६ ॥

तादहमपीािम ोतमु जनु ते वचः ।


कालेन िकयता शूपयेिरित संयगु े ॥ ००७ ॥

एवम ु शः पािथ वेन धनयः ।


ु ो गडाके
वासदेु वमवेदे ं वचनं भाषत ॥ ००८ ॥

सव एते महाानः कृ तााियोिधनः ।


असंशयं महाराज हरेु व बलं तव ॥ ००९ ॥

अप ैत ु ते मनापो यथासं वीहम ।्


हामेकरथेनाहं वासदेु वसहायवान ् ॥ ०१० ॥

सामरानिप लोकांीहावरजमान ।्
भूत ं भं भिव िनमेषािदित मे मितः ॥ ०११ ॥

योरं पशपु ितः ादादं महम ।


ु े वै तिददं मिय वतत े ॥ ०१२ ॥
कै राते य
६७२ अोपाानपव


यगाे पशपु ितः सवभतू ािन संहरन ।्
ु े पषा
य ु तिददं मिय वतत े ॥ ०१३ ॥

त जानाित गाेयो न ोणो न च गौतमः ।


ु राजुत एव त ु सूतजः ॥ ०१४ ॥
न च ोणसतो

ु ं रणे ह ं ु िद ैर ैः पृथजनम ।्


न त ु य
आजवने ैव य ु ने िवजेामो वयं परान ् ॥ ०१५ ॥


तथेम े पषााः सहायाव पािथ व ।
सव िदािवषः सव यु ािभनिनः ॥ ०१६ ॥

वेदाावभृथाताः सव एतेऽपरािजताः ।


िनहःु समरे सेनां देवानामिप पाडव ॥ ०१७ ॥

िशखडी ययु धु ान धृ


ु पाष तः ।
भीमसेनो यमौ चोभौ यधु ामूमौजसौ ॥ ०१८ ॥

िवराटुपदौ चोभौ भीोणसमौ यिु ध ।


यं चािप समथऽिस ैलोोादन े अिप ॥ ०१९ ॥

ु पये ं वासवसमते
ोधां पषं ु ।
िं न स भवेिमित ां वेि कौरव ॥ ०२० ॥

अाय १९६
वैशपं ायन उवाच ॥
अाय १९६ ६७३

ततः भाते िवमले धातराेण चोिदताः ।


यधन ेन राजानः ययःु पाडवाित ॥ ००१ ॥

आा शच ु यः सव िवणः श


ु वाससः ।
गृहीतशा िजनः ि वा तायः ॥ ००२ ॥


सव वेदिवदः शूराः सव सचिरतताः ।
सव कमकृत ैव सव चाहवलणाः ॥ ००३ ॥

आहवेष ु परा.ोकािगीषो महाबलाः ।


एकामनसः सव धानाः पर च ॥ ००४ ॥


िवानिवावावौ के कया बािकै ः सह ।
ययःु सव एवैत े भाराजपरोगमाः
ु ॥ ००५ ॥

अामा शांतनवः स ैवोऽथ जयथः ।


दािणााः तीा पावतीया ये रथाः ॥ ००६ ॥

गाारराजः शकुिनः ाोदीा सवशः ।


शकाः िकराता यवनाः िशबयोऽथ वसातयः ॥ ००७ ॥

ैः ैरनीकै ः सिहताः पिरवाय महारथम ।्


एते महारथाः सव ितीये िनययबु ल
 े ॥ ००८ ॥

कृ तवमा सहानीकिगता महाबलाः ।


यधन नृपितातिृ भः पिरवािरतः ॥ ००९ ॥

शलो भूिरवाः शः कौसोऽथ बृहलः ।



एते पादवत धातरापरोगमाः ॥ ०१० ॥
६७४ अोपाानपव

ते समेन पथा याा योमाना महारथाः ।


कुे पाध वित दंिशताः ॥ ०११ ॥

यधन ु िशिबरं कारयामास भारत ।


यथ ैव हािनपरंु ितीयं समल तम ् ॥ ०१२ ॥


न िवशेष ं िवजानि पर िशिबर वा ।
कुशला अिप राजे नरा नगरवािसनः ॥ ०१३ ॥

ताशाेव गािण राामिप महीपितः ।


कारयामास कौरः शतशोऽथ सहशः ॥ ०१४ ॥

पयोजनम ृ मडलं तणािजरम ।्


ु 
सेनािनवेशाे राजािवशतसंघशः ॥ ०१५ ॥

त ते पृिथवीपाला यथोाहं यथाबलम ।्


िविवशःु िशिबरायाश ु वि सहशः ॥ ०१६ ॥

तेषां यधनो राजा सस ैानां महानाम ।्


ािददेश सबाानां भभोमनमम ु ् ॥ ०१७ ॥


सगजामनाणां ये च िशोपजीिवनः ।

ये चाेऽनगता सूतमागधबिनः ॥ ०१८ ॥

विणजो गिणका वारा ये च ैव ेका जनाः ।


सवााौरवो राजा िविधववैत ॥ ०१९ ॥
अाय १९७ ६७५

अाय १९७
वैशपं ायन उवाच ॥

ु यिु धिरः ।
तथ ैव राजा कौेयो धमपो
धृमु खु ाीरांोदयामास भारत ॥ ००१ ॥

चेिदकािशकषाणां न ेतारं ढिवमम ।्


सेनापितमिमं धृके तमु थािदशत ् ॥ ००२ ॥

िवराटं ुपदं च ैव ययु धु ानं िशखिडनम ।्


पााौ च महेासौ यधु ामूमौजसौ ॥ ००३ ॥

ते शूरािवमाणकुडलधािरणः ।
आाविसा िलता िधेिव ताशनाः ॥ ००४ ॥

अशोभ महेासा हाः िलता इव ॥ ००४ ॥

सोऽथ स ैं यथायोगं पूजिया नरष भः ।


िददेश तानीकािन याणाय महीपितः ॥ ००५ ॥

अिभम ं ु बृहं च ौपदेयां सवशः ।


ु ख
धृम ु ान ेताािहणोाडुननः ॥ ००६ ॥

भीमं च ययु धु ानं च पाडवं च धनयम ।्


ितीयं ेषयामास बलं यिु धिरः ॥ ००७ ॥

भाडं समारोपयतां चरतां संधावताम ।्


ानां त योधानां शो िदविमवाृशत ् ॥ ००८ ॥

यमेव ततः पािराटुपदाितः ।


६७६ अोपाानपव

तथा ैः पृिथवीपालैः सह ायाहीपितः ॥ ००९ ॥

ु ता ।
ु रृ
भीमधायनी सेना धृप
गेव पूणा ििमता माना यत ॥ ०१० ॥


ततः पनरनीकािन ु
योजयत बिमान ।्

मोहयृतरा पाणां ु
बििनवम ् ॥ ०११ ॥

ौपदेयाहेासानिभम ं ु च पाडवः ।
नकुलं सहदेव ं च सवा ैव भकान ् ॥ ०१२ ॥

दश चासहािण िसाहं च दिनः ।


अयतु ं च पदातीनां रथाः पशताथा ॥ ०१३ ॥

भीमसेन ं च धष  थमं ािदशलम ।्


ममे त ु िवराटं च जयेन ं च मागधम ् ॥ ०१४ ॥

महारथौ च पााौ यधु ामूमौजसौ ।


वीयवौ महाानौ गदाकामकु धािरणौ ॥ ०१५ ॥

अयातां ततो मे वासदेु वधनयौ ॥ ०१५ ॥

बभूवरु ितसंराः कृ तहरणा नराः ।


तेषां िवंशितसाहा जाः शूररै िधिताः ॥ ०१६ ॥

प नागसहािण रथवंशा सवशः ।


ु ािसगदाधराः ॥ ०१७ ॥
पदातय ये शूराः कामक

सहशोऽयःु पादत सहशः ॥ ०१७ ॥

यिु धिरो य स ैे यमेव बलाणव े ।


अाय १९७ ६७७

त ते पृिथवीपाला भूियं पयविताः ॥ ०१८ ॥

त नागसहािण हयानामयतु ािन च ।


तथा रथसहािण पदातीनां च भारत ॥ ०१९ ॥

यदािािभययु धु े धातरां सयोधनम


ु ् ॥ ०१९ ॥

ततोऽे शतशः पाहायतु शो नराः ।


नदः ययु षे ामनीकािन सहशः ॥ ०२० ॥

त भेरीसहािण शानामयतु ािन च ।


वादयि  संाः सहायतु शो नराः ॥ ०२१ ॥

Mahabharata
Encoding : ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http ://bombay.indology.info/mahabharata/statement.html
for further details
Converted for devanagari output using xetex-itrans with sdvn
mapping on July 23, 2013

You might also like