Download as pdf or txt
Download as pdf or txt
You are on page 1of 218

.

. .
.

महाभारत
.
िवराट पव

. sanskritdocuments.org .
.

July 23, 2013

.
महाभारत - िवराट पव

वैराटपव १
अाय ००१ . . . . . . . . . . . . . . . . . . . . . . १
अाय ००२ . . . . . . . . . . . . . . . . . . . . . . ४
अाय ००३ . . . . . . . . . . . . . . . . . . . . . . ७
अाय ००४ . . . . . . . . . . . . . . . . . . . . . . ९
अाय ००५ . . . . . . . . . . . . . . . . . . . . . . १५
अाय ००६ . . . . . . . . . . . . . . . . . . . . . . १८
अाय ००७ . . . . . . . . . . . . . . . . . . . . . . २०
अाय ००८ . . . . . . . . . . . . . . . . . . . . . . २२
अाय ००९ . . . . . . . . . . . . . . . . . . . . . . २६
अाय ०१० . . . . . . . . . . . . . . . . . . . . . . २८
अाय ०११ . . . . . . . . . . . . . . . . . . . . . . ३०
अाय ०१२ . . . . . . . . . . . . . . . . . . . . . . ३१

कीचकवधपव ३५
अाय ०१३ . . . . . . . . . . . . . . . . . . . . . . ३५
अाय ०१४ . . . . . . . . . . . . . . . . . . . . . . ३७
अाय ०१५ . . . . . . . . . . . . . . . . . . . . . . ४०
अाय ०१६ . . . . . . . . . . . . . . . . . . . . . . ४५
अाय ०१७ . . . . . . . . . . . . . . . . . . . . . . ४७
अाय ०१८ . . . . . . . . . . . . . . . . . . . . . . ५०
अाय ०१९ . . . . . . . . . . . . . . . . . . . . . . ५४

i
ii महाभारत - िवराट पव

अाय ०२० . . . . . . . . . . . . . . . . . . . . . . ५७
अाय ०२१ . . . . . . . . . . . . . . . . . . . . . . ६१
अाय ०२२ . . . . . . . . . . . . . . . . . . . . . . ६९
अाय ०२३ . . . . . . . . . . . . . . . . . . . . . . ७३

गोहणपव ७६
अाय ०२४ . . . . . . . . . . . . . . . . . . . . . . ७६
अाय ०२५ . . . . . . . . . . . . . . . . . . . . . . ७८
अाय ०२६ . . . . . . . . . . . . . . . . . . . . . . ८०
अाय ०२७ . . . . . . . . . . . . . . . . . . . . . . ८२
अाय ०२८ . . . . . . . . . . . . . . . . . . . . . . ८५
अाय ०२९ . . . . . . . . . . . . . . . . . . . . . . ८६
अाय ०३० . . . . . . . . . . . . . . . . . . . . . . ८९
अाय ०३१ . . . . . . . . . . . . . . . . . . . . . . ९३
अाय ०३२ . . . . . . . . . . . . . . . . . . . . . . ९५
अाय ०३३ . . . . . . . . . . . . . . . . . . . . . . १०१
अाय ०३४ . . . . . . . . . . . . . . . . . . . . . . १०३
अाय ०३५ . . . . . . . . . . . . . . . . . . . . . . १०६
अाय ०३६ . . . . . . . . . . . . . . . . . . . . . . १०८
अाय ०३७ . . . . . . . . . . . . . . . . . . . . . . ११४
अाय ०३८ . . . . . . . . . . . . . . . . . . . . . . ११६
अाय ०३९ . . . . . . . . . . . . . . . . . . . . . . १२२
अाय ०४० . . . . . . . . . . . . . . . . . . . . . . १२५
अाय ०४१ . . . . . . . . . . . . . . . . . . . . . . १२९
अाय ०४२ . . . . . . . . . . . . . . . . . . . . . . १३२
अाय ०४३ . . . . . . . . . . . . . . . . . . . . . . १३५
अाय ०४४ . . . . . . . . . . . . . . . . . . . . . . १३७
अाय ०४५ . . . . . . . . . . . . . . . . . . . . . . १४०
अाय ०४६ . . . . . . . . . . . . . . . . . . . . . . १४३
अाय ०४७ . . . . . . . . . . . . . . . . . . . . . . १४५
अाय ०४८ . . . . . . . . . . . . . . . . . . . . . . १४७
अाय ०४९ . . . . . . . . . . . . . . . . . . . . . . १५०
महाभारत - िवराट पव iii

अाय ०५० . . . . . . . . . . . . . . . . . . . . . . १५२


अाय ०५१ . . . . . . . . . . . . . . . . . . . . . . १५५
अाय ०५२ . . . . . . . . . . . . . . . . . . . . . . १५७
अाय ०५३ . . . . . . . . . . . . . . . . . . . . . . १६०
अाय ०५४ . . . . . . . . . . . . . . . . . . . . . . १६८
अाय ०५५ . . . . . . . . . . . . . . . . . . . . . . १७०
अाय ०५६ . . . . . . . . . . . . . . . . . . . . . . १७३
अाय ०५७ . . . . . . . . . . . . . . . . . . . . . . १७६
अाय ०५८ . . . . . . . . . . . . . . . . . . . . . . १७८
अाय ०५९ . . . . . . . . . . . . . . . . . . . . . . १८०
अाय ०६० . . . . . . . . . . . . . . . . . . . . . . १८४
अाय ०६१ . . . . . . . . . . . . . . . . . . . . . . १८७
अाय ०६२ . . . . . . . . . . . . . . . . . . . . . . १९०

वैवािहकपव १९१
अाय ०६३ . . . . . . . . . . . . . . . . . . . . . . १९१
अाय ०६४ . . . . . . . . . . . . . . . . . . . . . . १९७
अाय ०६५ . . . . . . . . . . . . . . . . . . . . . . २०२
अाय ०६६ . . . . . . . . . . . . . . . . . . . . . . २०४
अाय ०६७ . . . . . . . . . . . . . . . . . . . . . . २०८
॥ महाभारत िवराटपव ॥

वैराटपव
अाय ००१
जनमेजय उवाच ॥

कथं िवराटनगरे मम पूवि पतामहाः ।


अातवासमिु षता यधनभयािदताः ॥ ००१ ॥

वैशपं ायन उवाच ॥

तथा त ु स वरा.ा धमामभतृ ां वरः ।


गामं ाणे आचौ सवमवे तत ् ॥ ००२ ॥

कथिया त ु तव ाणेो यिु धिरः ।


अरणीसिहतं त ै ाणाय वेदयत ् ॥ ००३ ॥

ततो यिु धिरो राजा धमपो


ु महामनाः ।

संिनवानजावा िनित होवाच भारत ॥ ००४ ॥

ादशेमािन वषािण राािोिषता वयम ।्


२ वैराटपव

योदशोऽयं संाः कृ ः परमवसः ॥ ००५ ॥

स साध ु कौेय इतो वासमजनु रोचय ।


येमा वसतीः सवा वसेमािविदताः परैः ॥ ००६ ॥

अजनु उवाच ॥


त ैव वरदान ेन धम मनजािधप ।
अाता िवचिरामो नराणां भरतष भ ॥ ००७ ॥

िकं त ु वासाय राािण कीतियािम कािनिचत ।्


रमणीयािन गािनु तेषां िकि रोचय ॥ ००८ ॥

सि रा जनपदा बाः पिरतः कुन ।्


पाालाेिदमा शूरसेनाः पटराः ॥ ००९ ॥

दशाणा नवरां च माः शाा यगु ध


ं राः ॥ ००९ ॥

एतेषां कतमो राजिवासव रोचते ।


वामो य राजे संवरिममं वयम ् ॥ ०१० ॥

यिु धिर उवाच ॥

एवमेतहाबाहो यथा स भगवाभःु ।


अवीवभतू श
े था न तदथा ॥ ०११ ॥

ु ।्
अवयं ेव वासाथ रमणीयं िशवं सखम
संम सिहत ैः सव मकुतोभयम ् ॥ ०१२ ॥

मो िवराटो बलवानिभरे पाडवान ।्



धमशीलो वदा वृ समहाधनः ॥ ०१३ ॥
अाय ००१ ३

िवराटनगरे तात संवरिममं वयम ।्


कुव कमािण िवहिराम भारत ॥ ०१४ ॥

यािन यािन च कमािण त शामहे वयम ।्


कत ु यो य तम वीत ु कुननाः ॥ ०१५ ॥

अजनु उवाच ॥

नरदेव कथं कम राे त किरिस ।


िवराटनृपतेः साधो रंसे के न कमणा ॥ ०१६ ॥

मृवदाो ीमां धािमकः सिवमः ।


राजंमापदा िः िकं किरिस पाडव ॥ ०१७ ॥

न ःखमिु चतं िकिाजेद यथा जनः ।


स इमामापदं ा कथं घोरां तिरिस ॥ ०१८ ॥

यिु धिर उवाच ॥

ण ु ं यिरािम कम वै कुननाः ।


िवराटमनसंु ा राजानं पषष
ु भम ् ॥ ०१९ ॥

सभाारो भिवािम त राो महानः ।


को नाम िजो भूा मताः ियदेिवता ॥ ०२० ॥

वैडूयाानााालैतीरस ैः सह ।
कृ ाा.ोिहताां िनवािम मनोरमान ् ॥ ०२१ ॥

आसं यिु धिराहं परा


ु ाणसमः सखा ।

इित वािम राजानं यिद मामनयोते ॥ ०२२ ॥
४ वैराटपव

इेतो मयाातं िवहिराहं यथा ।


वृकोदर िवराटे ं रंसे के न कमणा ॥ ०२३ ॥

अाय ००२
भीम उवाच ॥

पौरोगवो वु ाणोऽहं बवो नाम नामतः ।


उपाािम राजानं िवराटिमित मे मितः ॥ ००१ ॥

सूपान किरािम कुशलोऽि महानसे ।



कृ तपूवािण य ैर नािन सिशित ैः ॥ ००२ ॥

तानिभभिवािम ीितं सनयहम ् ॥ ००२ ॥

आहिरािम दाणां िनचयाहतोऽिप च ।


ु कम राजा ीतो भिवित ॥ ००३ ॥
ते िवपलं

िपा वा बिलनो राजृषभा वा महाबलाः ।


िविनाा यिद मया िनहीािम तानिप ॥ ००४ ॥

ये च के िचियोि समाजेष ु िनयोधकाः ।


तानहं िनहिनािम ीितं त िववधयन ् ॥ ००५ ॥


न ेतामानाै हिनािम कथन ।
तथ ैताातियािम यथा याि न यम ् ॥ ००६ ॥
अाय ००२ ५

आरािलको गोिवकता सूपकता िनयोधकः ।


आसं यिु धिराहिमित वािम पृतः ॥ ००७ ॥

आानमाना रंिरािम िवशां पते ।


इेतितजानािम िवहिराहं यथा ॥ ००८ ॥

यिु धिर उवाच ॥

यमिाणो भूा समागृणां वरम ।्


ु ॥ ००९ ॥
िदधःु खाडवं दावं दाशाहसिहतं परा

महाबलं महाबामिजतं कुननम ।्


सोऽयं िकं कम कौेयः किरित धनयः ॥ ०१० ॥

योऽयमासा तं दावं तप यामास पावकम ।्


िविज ैकरथेन ें हा पगरासान ् ॥ ०११ ॥

ेः ितयधु ां नाम सोऽजनु ः िकं किरित ॥ ०११ ॥

सूयः तपतां ेो िपदां ाणो वरः ।


आशीिवष सपाणामिेजिनां वरः ॥ ०१२ ॥

आयधु ानां वरो वजः ककुी च गवां वरः ।


दानामदु िधः ेः पजो वष तां वरः ॥ ०१३ ॥

धृतरा नागानां हिैरावतो वरः ।


ु ियाणामिधको भाया च सदां
पः ु वरा ॥ ०१४ ॥

यथ ैतािन िविशािन जाां जाां वृकोदर ।


ु शः ेः सवधनताम
एवं यवु ा गडाके ु ् ॥ ०१५ ॥
६ वैराटपव

सोऽयिमादनवरो वासदेु वा भारत ।


गाडीवधा ेताो बीभःु िकं किरित ॥ ०१६ ॥

उिषा प वषािण सहा वेमिन ।


िदाायवाािन देवपेण भाता ॥ ०१७ ॥

यं मे ादशं मािदानां योदशम ।्


य बा समौ दीघ ाघातकिठनचौ ॥ ०१८ ॥

दिणे च ैव से च गवािमव वहः कृ तः ॥ ०१८ ॥

िहमवािनव शैलानां समु ः सिरतािमव ।


िदशानां यथा शो वसूनािमव हवाट ् ॥ ०१९ ॥

मृगाणािमव शालो गडः पततािमव ।


वरः संनमानानामजनु ः िकं किरित ॥ ०२० ॥

अजनु उवाच ॥

ितां षढकोऽीित किरािम महीपते ।


ाघातौ िह महाौ मे संवत ु नृप रौ ॥ ०२१ ॥

कणयोः ितम ु ाहं कुडले लनोपमे ।


वेणीकृ तिशरा राजाा च ैव बृहडा ॥ ०२२ ॥

ु पनः
पठााियकां नाम ीभावेन पनः ु ।
रमिये महीपालमांाःपरेु जनान ् ॥ ०२३ ॥

गीतं नृ ं िविचं च वािदं िविवधं तथा ।


िशियाहं राजिराटभवन े ियः ॥ ०२४ ॥
अाय ००३ ७

जानां समदु ाचारं ब कमकृतं वदन ।्


छादियािम कौेय माययाानमाना ॥ ०२५ ॥

यिु धिर गेहऽे ि ौपाः पिरचािरका ।


उिषताीित वािम पृो राा च भारत ॥ ०२६ ॥

एतेन िविधना छः कृ तके न यथा नलः ।


िवहिरािम राजे िवराटभवने सखम ु ् ॥ ०२७ ॥

अाय ००३
यिु धिर उवाच ॥

िकं ं नकुल कुवाण तात चिरिस ।


सक ु ु मार शूर दशनीयः सखोिचतः
ु ॥ ००१ ॥

नकुल उवाच ॥

अबो भिवािम िवराटनृपतेरहम ।्


िको नाम नााहं कमतिु यं मम ॥ ००२ ॥

कुशलोऽिशायां तथ ैवािचिकिते ।
िया सततं मेऽाः कुराज यथा तव ॥ ००३ ॥

ये मामामियि िवराटनगरे जनाः ।


ते एवं वािम िवहिराहं यथा ॥ ००४ ॥

यिु धिर उवाच ॥


८ वैराटपव

सहदेव कथं त समीपे िवहिरिस ।


िकं वा ं तात कुवाणः ो िवचिरिस ॥ ००५ ॥

सहदेव उवाच ॥

गोसंाता भिवािम िवराट महीपतेः ।


ितषेा च दोधा च संान े कुशलो गवाम ् ॥ ००६ ॥

तिपाल इित ातो नाा िविदतम ु ते ।


ु च चिरािम ेत ु ते मानसो रः ॥ ००७ ॥
िनपणं

अहं िह भवता गोष ु सततं कृ तः परा


ु ।
त मे कौशलं कम अवबं ु िवशां पते ॥ ००८ ॥

लणं चिरतं चािप गवां यािप मलम ।्



तव मे सिविदतमािप महीपते ॥ ००९ ॥

वृषभानिप जानािम राजूिजतलणान ।्


येषां मूमपु ााय अिप वा सूयते ॥ ०१० ॥

सोऽहमेव ं चिरािम ीितर िह मे सदा ।


न च मां वेित परे रोचत ु पािथ व ॥ ०११ ॥

यिु धिर उवाच ॥

इयं त ु नः िया भाया ाणेोऽिप गरीयसी ।


मातेव पिरपाा च पूा ेवे च सा ॥ ०१२ ॥

के न  कमणा कृ ा ौपदी िवचिरित ।


न िह िकििजानाित कम कत ु यथा ियः ॥ ०१३ ॥
अाय ००४ ९

सकु ु मारी च बाला च राजपी


ु यशिनी ।
पितता महाभागा कथं न ु िवचिरित ॥ ०१४ ॥

मागानलाराािण िविवधािन च ।
एताेवािभजानाित यतो जाता िह भािमनी ॥ ०१५ ॥


ौपवाच ॥


स ैरोऽरिता लोके भिजाः सि भारत ।
न ैवमाः ियो याि इित लोक िनयः ॥ ०१६ ॥

साहं वु ाणा स ैरी कुशला के शकमिण ।


आगा ु चिरािम यां मनपृु िस ॥ ०१७ ॥


सदेु ां पाे राजभाया यशिनीम ।्
सा रिित मां ाां मा ते भूःखमीशम
ु ् ॥ ०१८ ॥

यिु धिर उवाच ॥

काणं भाषसे कृ े कुले जाता यथा वदेत ।्


न पापमिभजानािस साध ु साीते िता ॥ ०१९ ॥

अाय ००४
यिु धिर उवाच ॥

ु ािन य
कमाय ु ािभयािन तािन किरथ ।
१० वैराटपव

ु िचतािन िविनयात ् ॥ ००१ ॥


मम चािप यथाबि


परोिहतोऽयमाकमिहोािण रत ु ।
सूदपौरोगवैः साध ुपद िनवेशने ॥ ००२ ॥

इसेनमख ु ाेम े रथानादाय के वलान ।्


या ु ारवत शीिमित मे वतत े मितः ॥ ००३ ॥

इमा नाय ौपाः सवशः पिरचािरकाः ।


पाालान ेव ग ु सूदपौरोगवैः सह ॥ ००४ ॥

सवरिप च वं न ाय पाडवाः ।


गता ानपाकीय सव ैतवनािदित ॥ ००५ ॥

धौ उवाच ॥


िविदते चािप वं सिरन ु
रागतः ।
अतोऽहमिप वािम हेतमु ां िनबोधत ॥ ००६ ॥

ु वीिम वः ।
हेमां राजवसितं राजपा
यथा राजकुलं ा चरेो न िरित ॥ ००७ ॥

वस ं ेव कौरा जानता राजवेमिन ।



अमािनत ैः समानाहा अात ैः पिरवरम ् ॥ ००८ ॥

िदारो लभेारं न च राजस ु िवसेत ।्


तदेवासनमिे नािभषजेरः ॥ ००९ ॥

ना यानं न पयं न पीठं न गजं रथम ।्


आरोहेमं तोऽीित स राजवसितं वसेत ् ॥ ०१० ॥
अाय ००४ ११

अथ यैनमासीनं शे रचािरणः ।


न तोपिवशेात ु स राजवसितं वसेत ् ॥ ०११ ॥


न चानिशे ाजानमपृं कदाचन ।
तू ेनमपु ासीत काले समिभपूजयन ् ॥ ०१२ ॥

असूयि िह राजानो जनाननृतवािदनः ।


तथ ैव चावमे मिणं वािदनं मृषा ॥ ०१३ ॥

न ैषां दारेष ु कुवत मै ाः कथन ।


अःपरचरा ु ये च ेि यानिहता ये ॥ ०१४ ॥

िविदते चा कुवत कायािण सलघू


ु िप ।
एवं िवचरतो राो न ितजायते िचत ् ॥ ०१५ ॥

याोपचरेदने मिवेवव ह ।
अनृतने ोपचीण िह िहंादेनमसंशयम ् ॥ ०१६ ॥

ु यते ।्
ु ीत तदेवानवत
य भतानयु 
मादमवहेलां च कोपं च पिरवजयते ् ॥ ०१७ ॥

समथ नास ु सवास ु िहतं च ियमेव च ।


े देवा ियादिप िहतं वदेत ् ॥ ०१८ ॥
संवणय

अनकूु लो भवेा सवाथष ु कथास ु च ।


अियं चािहतं याद ै नानवण ु यते ् ॥ ०१९ ॥

नाहम ियोऽीित मा सेवते पिडतः ।


अम य िहतं कुयाियं च यत ् ॥ ०२० ॥

नाािनािन सेवते नािहत ैः सह संवसेत ।्


१२ वैराटपव

ाना िवकेत स राजवसितं वसेत ् ॥ ०२१ ॥

दिणं वाथ वामं वा पामासीत पिडतः ।


रिणां ाशाणां ानं पािधीयते ॥ ०२२ ॥

िनं िवितिषं त ु परादासनं


ु महत ् ॥ ०२२ ॥

न च संदशन े िकिवृमिप सपेत ।्


अिप ेतिराणां लीकानम ु मम ् ॥ ०२३ ॥

ु ष ु काशयेत ।्
न मृषािभिहतं राो मने
ु न वदे तम ् ॥ ०२४ ॥
यं चासूयि राजानः पषं

ु ।
शूरोऽीित न ः ािु मािनित वा पनः
ियमेवाचराः ियो भवित भोगवान ् ॥ ०२५ ॥

ऐय ा ापं ियं ा च राजतः ।


अमो भवेाः ियेष ु च िहतेष ु च ॥ ०२६ ॥

य कोपो महाबाधः साद महाफलः ।


क मनसापीेदनथ ासंमतः ॥ ०२७ ॥

न चोौ िनभज े ात ु न च वां समािपेत ।्


ु 
सदा तु ं च वातं च ीवनं चाचरेन ैः ॥ ०२८ ॥

हावषु ु चा वतमान ेष ु के षिचत


ु ।्
ु वसेत ् ॥ ०२९ ॥
नाितगाढं ेत न चा

न चाितध ैयण चरेतां


ु िह जेथा ।
 दशयते सादजम ् ॥ ०३० ॥
ितं त ु मृपूवण
अाय ००४ १३

लाभे न हष ये ु न थेोऽवमािनतः ।


असंमढू  यो िनं स राजवसितं वसेत ् ॥ ०३१ ॥

राजानं राजपंु वा संवतयित यः सदा ।


अमाः पिडतो भूा स िचरं ितित ियम ् ॥ ०३२ ॥

गृहीत योऽमाो िनगृहीत कारण ैः ।


ु ॥ ०३३ ॥
न िनबाित राजानं लभते हं पनः


ं च परों च गणवादी िवचणः ।
उपजीवी भवेाो िवषये चािप यो वसेत ् ॥ ०३४ ॥

अमाो िह बलाों ु राजानं ाथ ये ु यः ।


न स ितेिरं ानं गे ाणसंशयम ् ॥ ०३५ ॥

ेयः सदानो ा परं राा न संवदेत ।्


िवशेषये राजानं योयाभूिमष ु सवदा ॥ ०३६ ॥

अानो बलवाूरछायेवानपगः सदा ।


सवादी मृदाः स राजवसितं वसेत ् ॥ ०३७ ॥

अिेमाणे त ु पराः
ु सम ु तेत ।्
अहं िकं करवाणीित स राजवसितं वसेत ् ॥ ०३८ ॥

उे वा यिद वा शीते राौ वा यिद वा िदवा ।


आिदो न िवकेत स राजवसितं वसेत ् ॥ ०३९ ॥

ु रेत ।्
े ः वसियाणां नानसं
यो वै गृह

ःखेन सखमिे  राजवसितं वसेत ् ॥ ०४० ॥

ु ैः संिनधौ हसेत ।्
समवेष ं न कुवत ना
१४ वैराटपव

मं न बधा कुयादवे ं राः ियो भवेत ् ॥ ०४१ ॥

न कमिण िनयु ः सनं िकिपृशते ।्


ाोित िह हरं बनं यिद वा वधम ् ॥ ०४२ ॥

यानं वमलारं यांयित ।


तदेव धारयेिमेव ं ियतरो भवेत ् ॥ ०४३ ॥

ु षवः ।
संवरिममं तात तथाशीला बभू
अथ िवषयं ा यथाकामं चिरथ ॥ ०४४ ॥

यिु धिर उवाच ॥


अनिशाः  भं ते न ैताि कन ।
कुीमृत े मातरं नो िवरं च महामितम ् ॥ ०४५ ॥

यदेवानरं काय तवातमु हित ।


तारणाया ःख ानाय जयाय च ॥ ०४६ ॥

वैशपं ायन उवाच ॥

ु तो राा धौोऽथ िजसमः ।


एवम
अकरोििधवव ाने यिधीयते ॥ ०४७ ॥

तेषां सिम तानीव जहाव ु सः ।


समृिवृिलाभाय पृिथवीिवजयाय च ॥ ०४८ ॥

अिं दिणं कृ ा ाणां तपोधनान ।्


ु  षडेवाथ वजःु ॥ ०४९ ॥
यासेन परृ
अाय ००५ १५

अाय ००५
वैशपं ायन उवाच ॥

ते वीरा बिनिंशातायधु कलािपनः ।


बगोधािु लाणाः कािलीमिभतो ययःु ॥ ००१ ॥

तते दिणं तीरमगदातयः ।


वसो िगिरगष ु वनगष ु धिनः ॥ ००२ ॥

िवो मृगजातािन महेासा महाबलाः ।


उरेण दशाणा े पाालािणेन त ु ॥ ००३ ॥

अरेण यकृ ोमाूरसेनां पाडवाः ।


ा वु ाणा म िवषयं ािवशनात ् ॥ ००४ ॥

ततो जनपदं ा कृ ा राजानमवीत ।्


पय ैकपो ये ेािण िविवधािन च ॥ ००५ ॥

ं रे िवराट राजधानी भिवित ।


वसामेह परां रािं बलवाे पिरमः ॥ ००६ ॥

यिु धिर उवाच ॥

धनय सम ु  पााल वह भारत ।


राजधाां िनवामो िवम ु ा वनािदतः ॥ ००७ ॥

वैशपं ायन उवाच ॥


१६ वैराटपव

तामादायाजनु ूण ौपद गजरािडव ।


संा नगरााशमवतारयदजनु ः ॥ ००८ ॥

स राजधान संा कौेयोऽजनु मवीत ।्


ायधु ािन समास वेामः परंु वयम ् ॥ ००९ ॥

सायधु ा वयं तात वेामः परंु यिद ।


समु ग
े ं जना किरामो न संशयः ॥ ०१० ॥

ु ।
ततो ादश वषािण वें वनं पनः
एकििप िवाते ितातं िह नथा ॥ ०११ ॥

अजनु उवाच ॥

ु  गहना महती शमी ।


इयं कू टे मने
भीमशाखा रारोहा मशान समीपतः ॥ ०१२ ॥

न चािप िवते किन ु इह पािथ व ।


उथे िह वन े जाता मृगालिनषेिवते ॥ ०१३ ॥

समासायधु ाां गामो नगरं ित ।


एवम यथाजोषं िवहिराम भारत ॥ ०१४ ॥

वैशपं ायन उवाच ॥

ु ा स राजानं धमाानं यिु धिरम ।्


एवम
चमे िनधानाय शाणां भरतष भ ॥ ०१५ ॥

ु  सपा ैकरथोऽजयत ।्
येन देवानां
ीतानपदांाानजयुननः ॥ ०१६ ॥
अाय ००५ १७

तदारं महाघोषं सपगणसूदनम ।्


अपमकरोाथ गाडीवमभयरम ् ॥ ०१७ ॥

येन वीरः कुेमररंतपः ।


अम ु
ु नष ामां यिु धिरः ॥ ०१८ ॥

पाालाेन सामे भीमसेनोऽजयभःु ।


षेधन ेकः सपां ैव िदजये ॥ ०१९ ॥

िनश य िवारं व रणे परे ।


पवतेव दीण िवोटमशनेिरव ॥ ०२० ॥

स ैवं येन राजानं परामृषत चानघ ।


ापाशं धनषु भीमसेनोऽवतारयत ् ॥ ०२१ ॥

ु येन पाडवः ।
अजयिमामाशां धनषा
त मौवमपाकष रः सनो यिु ध ॥ ०२२ ॥

दिणां दिणाचारो िदशं येनाजयभःु ।


अपमकरोीरः सहदेवदायधु म ् ॥ ०२३ ॥

खां पीताीघा कलापां महाधनान ।्



िवपाठारधारां ु िन दधःु सह ॥ ०२४ ॥
 धनिभ

तामपु ा नकुलो धनूिं ष िनदधयम ।्


यािन तावकाशािन ढपायमत ॥ ०२५ ॥

य चापयत स वै ितरो वषािण वष ित ।


ु पयबत ॥ ०२६ ॥
त तािन ढैः पाशैः सगाढं

शरीरं च मृत ैकं समब पाडवाः ।


१८ वैराटपव

िववजियि नरा रादेव शमीिममाम ् ॥ ०२७ ॥

आबं शवमेित गमााय पूितकम ् ॥ ०२७ ॥

अशीितशतवषय ं माता न इित वािदनः ।


कुलधमऽयमाकं पूवर ाचिरतोऽिप च ॥ ०२८ ॥

समासजाना वृऽे ििित वै ाहरि ते ॥ ०२८ ॥

आ गोपालािवपाले आचाणाः परंतपाः ।


आजमनु गरााशं पाथाः शिु नबहणाः ॥ ०२९ ॥

जयो जयो िवजयो जयेनो जयलः ।



इित गािन नामािन चे तेषां यिु धिरः ॥ ०३० ॥

ततो यथाितािभः ािवशगरं महत ।्


अातचया वो राे वष योदशम ् ॥ ०३१ ॥

अाय ००६
वैशपं ायन उवाच ॥

ततो िवराटं थमं यिु धिरो ; राजा सभायामपु िवमाजत ।्


 पाितम
वैडूय ु काना ;ना के पिरगृ वाससा ॥ ००१ ॥

नरािधपो रापितं यशिनं ; महायशाः कौरववंशवधनः ।



महानभावो नरराजसृ तो ; रासदीिवषो यथोरगः ॥ ००२ ॥
अाय ००६ १९

बालेन पेण नरष भो महा ;नथािचपेण यथामरथा ।


महाजालैिरव संवत ृ ो रिव ;यथानलो भवृत वीयवान ् ॥ ००३ ॥

ृ म ।्
तमापतं समी पाडवं ; िवराटरािडिमवासंवत
मििजाूतमखु ािशथा ; ये चािप के िचिरषमासते ॥ ००४ ॥

प कोऽयं थमं समेियवा ;ननेन योऽयं समीते सभाम ् ॥ ००४ ॥

न त ु िजोऽयं भिवता नरोमः ; पितः पृिथा इित मे मनोगतम ।्


न चा दासो न रथो न कुडले ; समीपतो ाजित चायिमवत ् ॥ ००५

शरीरिलैपसूिचतो यं ; मूधािभिषोऽयिमतीव मानसम ।्


समीपमायाित च मे गतथो ; यथा गजामरस मदोटः ॥ ००६ ॥

िवतक यं त ु नरष भदा ; यिु धिरोऽे िवराटमवीत ।्


सािजानािह जीिवतािथ नं ; िवनसवमपु ागतं िजम ् ॥ ००७ ॥

इहाहिमािम तवानघािके ; व ं ु यथा कामचरथा िवभो ।


तमवीागतिमनरं ; राजा ः ितसहृ ाण च ॥ ००८ ॥

कामेन तातािभवदाहं ां ; कािस राो िवषयािदहागतः ।


गों च नामािप च शंस ततः ; िकं चािप िशं तव िवते कृ तम ् ॥ ००९

यिु धिर उवाच ॥

यिु धिरासमहं परा


ु सखा ; वैयापः पनरि
ु ाणः ।
अाव ं ु कुशलोऽि देिवता ; के ित नााि िवराट िवतु ः ॥ ०१० ॥

िवराट उवाच ॥
२० वैराटपव

ददािम ते ह वरं यिमिस ; शािध माशगो हं तव ।


िया िह धूता मम देिवनः सदा ; भवां देवोपम रामहित ॥ ०११ ॥

यिु धिर उवाच ॥

आो िववादः परमो िवशां पते ; न िवते िकन म हीनतः ।


न मे िजतः कन धारयेनं ; वरो ममैषोऽ ु तव सादतः ॥ ०१२ ॥

िवराट उवाच ॥

हामवं यिद तेऽियं चरे ;ाजयेय ं िवषयािजांथा ।


व ु मे जानपदाः समागताः ; को यथाहं िवषये भथा
ु ॥ ०१३ ॥

समानयानो भिवतािस मे सखा ; भूतवो बपानभोजनः ।


पयेम बिह सवदा ; कृ तं च ते ारमपावृत ं मया ॥ ०१४ ॥

ु यरु वृिकिशता ; ूया तेषां वचन ेन मे सदा ।


ये ानवादे
दाािम सव तदहं न संशयो ; न ते भयं िवित संिनधौ मम ॥ ०१५ ॥

वैशपं ायन उवाच ॥

एवं स ला त ु वरं समागमं ; िवराटराजेन नरष भदा ।


ु तत ् ॥ ०१६ ॥
ु ; न चािप कििरतं बबोध
उवास वीरः परमािचतः सखी

अाय ००७
वैशपं ायन उवाच ॥
अाय ००७ २१


अथापरो भीमबलः िया ल ;पाययौ िसंहिवलासिवमः ।
खजं च दव च करेण धारय ;िसं च कालामकोशमणम ् ॥ ००१ ॥

स सूदपः परमेण वचसा ; रिवयथा लोकिममं भासयन ।्


सकृु वासा िगिरराजसारवा ; मराजं समपु  े तिवान ् ॥ ००२ ॥


तं े राजा वरयपागतं ; ततोऽवीानपदामागतान ।्
िसंहोतांसोऽयमतीव पवा ;यते को न ु नरष भो यवु ा ॥ ००३ ॥

ु रिवयथा ; िवतक या लभािम संपदम ।्


अपूवः पषो
तथा िचं िप संिवतक य ;रष भा न यािम ततः ॥ ००४ ॥

ततो िवराटं समपु  ु


े पाडवः ; सदीनपो वचनं महामनाः ।
उवाच सूदोऽि नरे बवो ; भज मां नकारम ु मम ् ॥ ००५ ॥

िवराट उवाच ॥

न सूदतां मानद धािम ते ; सहन ेितमो िह यसे ।


िया च पेण च िवमेण च ; भािस तातानवरो नरेिह ॥ ००६ ॥

भीम उवाच ॥

नरे सूदः पिरचारकोऽि ते ; जानािम सूपाथमेन के वलान ।्



आािदता ये नृपते पराभव ु
;िधिरे े सवशः ॥ ००७ ॥
णािप नृपण

बलेन तु  न िवते मया ; िनय ु शील सदैव पािथ व ।


ै समेियवानहं ; सदा किरािम तवानघ ियम ् ॥ ००८ ॥
गज ै िसंह

िवराट उवाच ॥
२२ वैराटपव

ददािम ते ह वरं महानसे ; तथा च कुयाः कुशलं िह भाषसे ।


न च ैव मे तव कम तमं ; समु नेिमं पृिथव महिस ॥ ००९ ॥

ु तः ।
यथा िह कामव तथा कृ तं ; महानसे ं भव मे परृ

नरा ये त ममोिचताः परा ; भव तेषामिधपो मया कृ तः ॥ ०१० ॥

वैशपं ायन उवाच ॥

तथा स भीमो िविहतो महानसे ; िवराटराो दियतोऽभवढम ।्


ु तानचर
उवास राज च तं पृथजनो ; बबोध ु कन ॥ ०११ ॥

अाय ००८
वैशपं ायन उवाच ॥

ततः के शामिु  वेिताानिनितान ।्


ु ह दिणे पा मृनिसतलोचना ॥ ००१ ॥
जगू


वास पिरधाय ैकं कृ ं समिलनं महत ।्
कृ ा वेष ं च स ैराः कृ ा चरदातवत ् ॥ ००२ ॥

तां नराः पिरधाव िय समपु ावन ।्


अपृं ैव तां ा का ं िकं च िचकीष िस ॥ ००३ ॥


सा तानवाच राजे स ैरहमपु ागता ।
कम चेािम वै कत ु त यो मां पपु ित
ु ॥ ००४ ॥
अाय ००८ २३

ता पेण वेषणे या च तथा िगरा ।


नाधत तां दासीमहेतोपिताम ् ॥ ००५ ॥

िवराट त ु कै केयी भाया परमसंमता ।


अवलोकयी दशे ासादापदाजाम ् ॥ ००६ ॥

सा समी तथापामनाथामेकवाससम ।्
समायावीे का ं िकं च िचकीष िस ॥ ००७ ॥

सा तामवु ाच राजे स ैरहमपु ागता ।


कम चेाहं कत ु त यो मां पपु ित
ु ॥ ००८ ॥

सदेु ोवाच ॥

न ैवंपा भवेव ं यथा वदिस भािमिन ।


ेषयि च वै दासीदासां ैवंिवधान ् ॥ ००९ ॥


गूढगा संहतोिगीरा षडुता ।
रा पस ु रे ष ु हंसगदभािषणी ॥ ०१० ॥

सकेु शी सनी
ु यामा पीनोिणपयोधरा ।
तेन तेन ैव संपा कामीरीव तरु मा ॥ ०११ ॥

रालपनयना िबोी तनममा ु ।


कु ीवा गूढिसरा पूणच
 िनभानना ॥ ०१२ ॥

का ं ूिह यथा भे नािस दासी कथन ।


यी वा यिद वा देवी गव यिद वाराः ॥ ०१३ ॥

अलस ु ा िमके शी पडरीकाथ


ु मािलनी ।
इाणी वाणी वा ं ध ु ातःु जापतेः ॥ ०१४ ॥
२४ वैराटपव

देो देवषे ु िवाताासां ं कतमा शभु े ॥ ०१४ ॥


ौपवाच ॥

ु न च रासी ।
नाि देवी न गव नासरी
ु ु
स ैरी त भिजाि समेतवीिम ते ॥ ०१५ ॥

के शाानाहं कत ु िपंष े साध ु िवलेपनम ।्


थिये िविचा जः परमशोभनाः ॥ ०१६ ॥

आराधयं सभामां कृ  मिहष ियाम ।्


कृ ां च भाया पाडूनां कुणामेकसरीम
ु ् ॥ ०१७ ॥


त त चराेव ं लभमाना सशोभनम ।्
वासांिस याव लभे तावावमे तथा ॥ ०१८ ॥

मािलनीेव मे नाम यं देवी चकार सा ।


साहमागता देिव सदेु  े िवेशनम ् ॥ ०१९ ॥

सदेु ोवाच ॥

मूि ां वासयेय ं वै संशयो मे न िवते ।


नो चेिदह त ु राजा ां गेवण चेतसा ॥ ०२० ॥

ियो राजकुले पय याेमा मम वेमिन ।


ु स ं कं न मोहयेः ॥ ०२१ ॥
साां िनरीे पमां

वृांाविताय य इमे मम वेमिन ।


ु स ं कं न मोहयेः ॥ ०२२ ॥
तेऽिप ां संनमीव पमां
अाय ००८ २५


राजा िवराटः सोिण ु
ा वपरमान ु ।्
षम
िवहाय मां वरारोहे ां गेवचते सा ॥ ०२३ ॥

यं िह मनवाि नरमायतलोचने ।
समिभवीेथाः स कामवशगो भवेत ् ॥ ०२४ ॥


य ां सततं पयेषाहािसिन ।

एवं सवानवाि स चानवशो भवेत ॥ ०२५ ॥


यथा कक टकी गभमाधे मृमानः ।

तथािवधमहं मे वासं तव शिचिते ॥ ०२६ ॥


ौपवाच ॥

नाि ला िवराटे न न चाेन कथन ।


गवाः पतयो मं यवु ानः प भािमिन ॥ ०२७ ॥

ु गवराज महास किचत ।्


पा
रि ते च मां िनं ःखाचारा तथा हम ् ॥ ०२८ ॥

यो मे न दािं न च पादौ धावयेत ।्


ीयेयु ने वासेन गवाः पतयो मम ॥ ०२९ ॥

ु गृ
यो िह मां पषो े थााः ाकृ तियः ।
तामेव स ततो रािं िवशेदपरां तनमु ् ॥ ०३० ॥

न चाहं चालियत ं ु शा के निचदने ।


ःखशीला िह गवा े च मे बलवराः ॥ ०३१ ॥

सदेु ोवाच ॥
२६ वैराटपव

एवं ां वासियािम यथा ं निनीिस ।


न च पादौ न चोिं िस ं कथन ॥ ०३२ ॥

वैशपं ायन उवाच ॥

एवं कृ ा िवराट भायया पिरसािता ।


न च ैनां वेद ताेन जनमेजय ॥ ०३३ ॥

अाय ००९
वैशपं ायन उवाच ॥


सहदेवोऽिप गोपानां कृ ा वेषमनमम ।्
भाषां च ैषां समााय िवराटमपु यादथ ॥ ००१ ॥

तमायामिभे ाजमानं नरष भम ।्


समपु ाय वै राजा प कुननम ् ॥ ००२ ॥

क वा ं कुतो वा ं िकं वा तात िचकीष िस ।


 ं तं ूिह नरष भ ॥ ००३ ॥
न िह मे पूव

स ा राजानमिमतापन ;तोऽवीेघमहौघिनःनः ।


वैयोऽि नााहमिरन ेिम ;गसं आसं कुपवानाम
ु ् ॥ ००४ ॥

व ं ु यीािम िवशां विर ; तााजिसंहा िह वेि पाथान ।्


न शते जीिवतमु कमणा ; न च दो मम रोचते नृपः ॥ ००५ ॥

िवराट उवाच ॥
अाय ००९ २७

ं ाणो यिद वा ियोऽिस ; समु नेमीरपवानिस ।


आच मे तमिमकशन ; न वैयकम िय िवते समम ् ॥ ००६ ॥

कािस राो िवषयािदहागतः ; िकं चािप िशं तव िवते कृ तम ।्


कथं मास ु िनवसे सदा ; वद िकं चािप तवेह वेतनम ् ॥ ००७ ॥

सहदेव उवाच ॥


पानां पाडुपाणां ेो राजा यिु धिरः ।
ताशतसाहा गवां वगाः शतं शताः ॥ ००८ ॥

अपरे दशसाहा िावथापरे ।


तेषां गोसं आसं वै तिपालेित मां िवः ॥ ००९ ॥

भूत ं भं भिव य संागतं िचत ।्


न मेऽिविदतं िकिमाशयोजनम ् ॥ ०१० ॥

ु सिविदता
गणाः ु ासम त महानः ।
आसी स मया तु ः कुराजो यिु धिरः ॥ ०११ ॥

िं िह गावो बला भवि ; न तास ु रोगो भवतीह कित ।्


त ै ैपाय ैिविदतं मय ैत ;देतािन िशािन मिय ितािन ॥ ०१२ ॥

वृषभांािप जानािम राजूिजतलणान ।्


येषां मूमपु ााय अिप वा सूयते ॥ ०१३ ॥

िवराट उवाच ॥

ु ैः ।
शतं सहािण समािहतािन ; वण वण िविनिता गण
पशूपालावते ददाहं ; दाया मे पशवो भविह ॥ ०१४ ॥
२८ वैराटपव

वैशपं ायन उवाच ॥

ु नरेरः ।
तथा स राोऽिविदतो िवशां पते ; उवास तैव सखं
न च ैनमेऽिप िवः कथन ; ादा त ै भरणं यथेितम ् ॥ ०१५ ॥

अाय ०१०
वैशपं ायन उवाच ॥

अथापरोऽयत पसंपदा ; ीणामलारधरो बृहमान ु ।्


ु कुडले ; दीघ च कू पिरहाटके शभु े ॥ ००१ ॥
ाकारवे ितम

ु वारणमिवमः ।
 ा ;हाभजो
बं दीघा िवकीय मूधज
गतेन भूिममिभकयंदा ; िवराटमासा सभासमीपतः ॥ ००२ ॥

तं े राजोपगतं सभातले ; सितमिरमािथनम ।्


िवराजमानं परमेण वचसा ; सतंु महे गजेिवमम ् ॥ ००३ ॥

सवानपृ समीपचािरणः ; कुतोऽयमायाित न मे परा ु तु ः ।


ु िदतं तदा नराः ; सिवितं वािमदं नृपोऽवीत ् ॥ ००४ ॥
न च ैनमूचिव

ु मनोरमः ; यामो यवु ा वारणयूथपोपमः ।


सवपपः पषो
ु वेणीमिपन कुडले ॥ ००५ ॥
ु कू पिरहाटके शभु े ; िवम
िवम

िशखी सकेु शः पिरधाय चाथा ; भव धी कवची शरी तथा ।


आ यानं पिरधावतां भवा ;तु ैः समो मे भव वा मया समः ॥ ००६ ॥
अाय ०१० २९

वृो हं वै पिरहारकामः ; सवाांरसा पालय ।


न ैवंिवधाः ीबपा भवि ; कथनेित ितभाित मे मनः ॥ ००७ ॥

अजनु उवाच ॥

गायािम नृाथ वादयािम ; भोऽि नृ े कुशलोऽि गीते ।


मु रायाः पिरद मां यं ; भवािम देा नरदेव नतकः ॥ ००८ ॥

इदं त ु पं मम येन िकं न ु त ;कीतिया भृशशोकवधनम ।्


ु वा िपतृमातृविजताम ् ॥ ००९ ॥
बृहडां वै नरदेव िवि मां ; सतंु सतां

िवराट उवाच ॥

ददािम ते ह वरं बृहडे ; सतां ु च मे नतय या ताशीः ।


इदं त ु ते कम समं न मे मतं ; समु नेिमं पृिथव महिस ॥ ०१० ॥

वैशपं ायन उवाच ॥

बृहडां तामिभवी मरा ;लास ु नृ े च तथ ैव वािदते ।


अपं ु म िनश च िरं ; ततः कुमारीपरम ु  ु सज तम ् ॥ ०११ ॥

ु िवराट धनयः भःु ।


स िशयामास च गीतवािदतं ; सतां
सखी ताः पिरचािरकाथा ; िय तासां स बभूव पाडवः ॥ ०१२ ॥

तथा स सेण धनयोऽवस ;ियािण कुवह तािभरावान ।्


तथागतं त न जिरे जना ; बिहरा वाथवारेचराः ॥ ०१३ ॥
३० वैराटपव

अाय ०११
वैशपं ायन उवाच ॥


अथापरोऽयत पाडवः भ ु ;िवराटरारगामीतः ।
तमापतं दशे पृथजनो ; िवमु मािदव सूयम डलम ् ॥ ००१ ॥

स वै हयान ैत तांततः ; समीमाणं च ददश मराट ् ।



ततोऽवीाननगानिमहा ; कुतोऽयमायाित नरोऽमरभः ॥ ००२ ॥

अयं हयाीित मामकाढं ; वु ं हयो भिवता िवचणः ।


वेयतामेष समीपमाश ु मे ; िवभाित वीरो िह यथामरथा ॥ ००३ ॥

अे राजानमिमहावी ;योऽ ु ते पािथ व भम ु च ।


ु भवाहम ् ॥ ००४ ॥
ु ो नृप संमतः सदा ; तवासूतो िनपणो
हयेष ु य

िवराट उवाच ॥

ददािम यानािन धनं िनवेशनं ; ममासूतो भिवत ं ु महिस ।


कुतोऽिस कािस कथं मागतः ; ूिह िशं तव िवते च यत ् ॥ ००५

नकुल उवाच ॥


पानां पाडुपाणां ेो राजा यिु धिरः ।
तेनाहमेष ु परा
ु कृ तः शकु शन ॥ ००६ ॥

अानां कृ ितं वेि िवनयं चािप सवशः ।


ानां ितपिं च कृ ं च ैव िचिकितम ् ॥ ००७ ॥

न कातरं ाम जात ु वाहनं ; न मेऽि ा वडवा कुतो हयाः ।


अाय ०१२ ३१

जन ु मामाह स चािप पाडवो ; यिु धिरो िकमेव नामतः ॥ ००८ ॥

िवराट उवाच ॥

यदि िकिम वािजवाहनं ; तद ु सव दधीनम वै ।


ये चािप के िचम वािजयोजका ;दायाः सारथय स ु मे ॥ ००९ ॥


इदं तवे ं यिद वै सरोपम ; वीिह ये समीितं वस ु ।
ु हयकम िवते ; भािस राजेव िह संमतो मम ॥ ०१० ॥
न तेऽनपं

यिु धिरेव िह दशन ेन मे ; समं तवेदं ियदश दशनम ।्


कथं त ु भृ ैः स िवनाकृ तो वन े ; वसिनो रमते च पाडवः ॥ ०११ ॥

वैशपं ायन उवाच ॥

तथा स गववरोपमो यवु ा ; िवराटराा मिु दतेन पूिजतः ।


न च ैनमेऽिप िवः कथन ; ियािभरामं िवचरमरा ॥ ०१२ ॥

एवं िह मे वस पाडवा ; यथाितािभरमोघदशनाः ।


अातचया चरमािहताः ; समु नेमीपतयोऽितःिखताः ॥ ०१३ ॥

अाय ०१२
जनमेजय उवाच ॥

एवं म नगरे वस पाडवाः ।


अत ऊ महावीयाः िकमकुव वै िज ॥ ००१ ॥
३२ वैराटपव

वैशपं ायन उवाच ॥

एवं ते वसं ाः कुननाः ।


आराधयो राजानं यदकुव तण ु ॥ ००२ ॥

यिु धिरः सभाारः सानामभवियः ।


तथ ैव च िवराट सपु िवशां पते ॥ ००३ ॥

स दयाीडयामास पाडवः ।
अवां यथाकामं सूबािनव िजान ् ॥ ००४ ॥

अातं च िवराट िविज वस ु धमराट ् ।



ातृः पषाो यथाह  यित ॥ ००५ ॥

भीमसेनोऽिप मांसािन भािण िविवधािन च ।


अितसृािन मेन िवीणाित यिु धिरे ॥ ००६ ॥

वासांिस पिरजीणािन लाःपरेु ऽजनु ः ।


िवीणान सवः पाडवेः यित ॥ ००७ ॥

सहदेवोऽिप गोपानां वेषमााय पाडवः ।


दिध ीरं घृत ं च ैव पाडवेः यित ॥ ००८ ॥

नकुलोऽिप धनं ला कृ ते कमिण वािजनाम ।्


तु े तिरपतौ पाडवेः यित ॥ ००९ ॥

ं ािरीी तपिनी ।
कृ ािप सवाातॄ

यथा पनरिवाता तथा चरित भािमनी ॥ ०१० ॥

एवं संपादये तथाों महारथाः ।



ेमाणादा कृ ामूषछा नरािधप ॥ ०११ ॥
अाय ०१२ ३३

अथ मासे चतथु  त ु णः समहोवः


ु ।
आसीमृो मेष ु पषाणां
ु ु मतः ॥ ०१२ ॥
ससं

त माः समापेतिु दो राजहशः ।


ु ॥ ०१३ ॥
महाकाया महावीयाः कालखा इवासराः

वीया बलोदा राा समिभपूिजताः ।


िसंहकिटीवाः वदाता मनिनः ॥ ०१४ ॥

असकृ लाे रे पािथ वसंिनधौ ॥ ०१४ ॥

तेषामेको महानासीवमामायत ।्
आवमानं तं रे नोपितित कन ॥ ०१५ ॥

यदा सव िवमनसे मा हतचेतसः ।


अथ सूदने तं मं योधयामास मराट ् ॥ ०१६ ॥

चोमानतो भीमो ःखेन ैवाकरोितम ।्


न िह शोित िववृत े ाात ं ु नरािधपम ् ॥ ०१७ ॥


ततः स पषाः शालिशिथलं चरन ।्
िववेश महारं िवराटमिभहष यन ् ॥ ०१८ ॥

बब कां कौेयतं हष यनम ।्


ततं वृसाशं भीमो मं समायत ् ॥ ०१९ ॥

ु ौ समहोाहाव
तावभ ु ु ौ तीपरामौ ।

मािवव महाकायौ वारणौ षिहायनौ ॥ ०२० ॥

ु ा भीमो ममिमहा ।
चकष  दोाम
३४ वैराटपव

िवनदमिभोशाल इव वारणम ् ॥ ०२१ ॥

तमु  महाबाामयामास वीयवान ।्


ततो मा मा िवयं चिरे परम ् ॥ ०२२ ॥

ु गतसमचेतनम ।्
ामिया शतगणं
ु वृकोदरः ॥ ०२३ ॥
िपंषहाबामं भिव

तिििनहते मे जीमूत े लोकिवतु े ।


िवराटः परमं हष मगावैः सह ॥ ०२४ ॥

संहषाददौ िवं ब राजा महामनाः ।


बवाय महारे यथा वैवणथा ॥ ०२५ ॥


एवं स सबा ु षां महाबलान ।्
िविनराज ीितमावहमाम ् ॥ ०२६ ॥

यदा तु ः पषो


ु न कि िवते ।
ै िरदैायोधयत ् ॥ ०२७ ॥
ततो ा ै िसंह


पनरःप ु
रगतः ीणां मे वृकोदरः ।
योते  िवराटे न िसंहम  ैमहाबलैः ॥ ०२८ ॥
ै 

बीभरु िप गीतेन सनृु ने च पाडवः ।



िवराटं तोषयामास सवााःपरियः ॥ ०२९ ॥

अ ैिवनीत ैजवन ै त समागत ैः ।


तोषयामास नकुलो राजानं राजसम ॥ ०३० ॥

त ै देय ं ायीतो राजा धनं ब ।


िवनीताृषभाा सहदेव चािभभो ॥ ०३१ ॥
कीचकवधपव ३५

एवं ते वसं ाः पषष ु भाः ।


कमािण त कुवाणा िवराटनृपतेदा ॥ ०३२ ॥

कीचकवधपव
अाय ०१३
वैशपं ायन उवाच ॥

वसमान ेष ु पाथष ु म नगरे तदा ।


महारथेष ु छेष ु मासा दश समयःु ॥ ००१ ॥

यासेनी सदेु ां त ु शु षू ी िवशां पते ।


अवसिरचाराहा सःखं ु जनमेजय ॥ ००२ ॥

तथा चर पााल सदेु ाया िनवेशन े ।


सेनापितिवराट ददश जलजाननाम ् ॥ ००३ ॥

तां ा देवगभाभां चर देवतािमव ।


कीचकः कामयामास कामबाणपीिडतः ॥ ००४ ॥

स त ु कामािसंतः सदेु ामिभग वै ।


हसिव सेनानीिरदं वचनमवीत ् ॥ ००५ ॥

ु जात ु मयेह ा ; राो िवराट िनवेशने शभु ा ।


न ेयं परा
पेण चोादयतीव मां भृश ं ; गेन जाता मिदरेव भािमनी ॥ ००६ ॥
३६ कीचकवधपव

का देवपा दयमा शभु े ; आच मे का च कुत शोभना ।


िचं िह िनम करोित मां वशे ; न चादौषधम मे मतम ् ॥ ००७ ॥

अहो तवेय ं पिरचािरका शभु ा ; पा ितभाित मािमयम ।्


अयु पं िह करोित कम ते ; शा ु मां य ममाि िकन ॥ ००८ ॥

भूतनागारथं महाधनं ; समृियु ं बपानभोजनम ।्


मनोहरं कानिचभूषणं ; गृहं महोभयतािमयं मम ॥ ००९ ॥


ततः सदेु ामनम कीचक ;तः समे नरािधपाजाम ।्
ु वन े ॥ ०१० ॥
े कािमव जको
उवाच कृ ामिभसायंदा ; मृग

इदं च पं थमं च ते वयो ; िनरथ कं के वलम भािमिन ।


अधायमाणा िगवोमा यथा ; न शोभसे सिर ु शोभना सती ॥ ०११ ॥


जािम दाराम ये परातना ; भव ु दाव चाहािसिन ।

अहं च ते सिर दासवितः ; सदा भिवे वशगो वरानने ॥ ०१२ ॥


ौपवाच ॥


अाथ नीयािमह मां सूतपािभमसे ।
िवहीनवणा स ैर बीभां के शकािरकाम ् ॥ ०१३ ॥

परदाराि भं ते न य ु ं िय सांतम ।्



दियताः ािणनां दारा धम समनिचय ॥ ०१४ ॥

ु त ु काया कथन ।
परदारे न ते बिजा
िववजन ं कायाणामेतषतमु ् ॥ ०१५ ॥

िमािभगृो िह नरः पापाा मोहमाितः ।


अाय ०१४ ३७


अयशः ायाोरं ु
समहा ु
यायम ् ॥ ०१६ ॥

मा सूतपु  मा िस जीिवतम ।्


लभामिभमानो मां वीरैरिभरिताम ् ॥ ०१७ ॥

न चाहं या शा गवाः पतयो मम ।


ते ां िनहःु कुिपताः सालं मा नीनशः ॥ ०१८ ॥

अशप ैः पष ु
ु ैरानं गिमिस ।
यथा िनेतनो बालः कू लः कू लमरम ् ॥ ०१९ ॥

ततिु मित माा तथा ं कतिु मिस ॥ ०१९ ॥

अमह वा यिद वोम ु तेः ; समु पारं यिद वा धाविस ।


तथािप तेषां न िवमोमहिस ; मािथनो देवसता ु िह मे वराः ॥ ०२० ॥

ं कालराीिमव किदातरु ः ; िकं मां ढं ाथ यसेऽ कीचक ।


िकं मातरु े शियतो यथा िशश ु ;ं िजघृिु रव मसे िह माम ् ॥ ०२१ ॥

अाय ०१४
वैशपं ायन उवाच ॥

ाातो राजपा ु सदेु ां कीचकोऽवीत ।्


अमयादने कामेन घोरेणािभपिर ुतः ॥ ००१ ॥

यथा कै केिय स ैरा समेयां तिधीयताम ।्


तां सदेु  े परी माहं ाणाहािसषम ् ॥ ००२ ॥
३८ कीचकवधपव

त तां बशः  ु ा वाचं िवलपतदा ।


िवराटमिहषी देवी कृ पां चे मनिनी ॥ ००३ ॥

मथ मिभसंधाय ताथ मनिच ु च।


उेग ं च ैव कृ ायाः सदेु ा सूतमवीत ् ॥ ००४ ॥

पिवण ं समिु  सरामं


ु च कारय ।

तैनां ेषियािम सराहार तवािकम ् ॥ ००५ ॥

त संिे षतामेनां िवजन े िनरवहाम ।्


सायेथा यथाकामं सामाना रमेिद ॥ ००६ ॥

कीचक ु गृहं गा भिगा वचनादा ।



सरामाहारयामास ु
राजाहा सपिर ु
ताम ् ॥ ००७ ॥

आजौरं च सभृु श ं बंोावचाृगान ।्


कारयामास कुशलैरपानं सशोभनम
ु ् ॥ ००८ ॥

तिृ ते तदा देवी कीचके नोपमिता ।


सदेु ा ेषयामास स ैर कीचकालयम ् ॥ ००९ ॥

सदेु ोवाच ॥

उि ग स ैरि कीचक िनवेशनम ।्


पानमानय कािण िपपासा मां बाधते ॥ ०१० ॥


ौपवाच ॥

न गेयमहं त राजपि ु िनवेशनम ।्


मेव राि जानािस यथा स िनरपपः ॥ ०११ ॥
अाय ०१४ ३९

न चाहमनवाि तव वेमिन भािमिन ।


कामवृा भिवािम पतीनां िभचािरणी ॥ ०१२ ॥

ं च ैव देिव जानािस यथा स समयः कृ तः ।


िवशा मया पूव तव वेमिन भािमिन ॥ ०१३ ॥

कीचक सकेु शाे मूढो मदनदिप तः ।


सोऽवमंित मां ा न याे त शोभन े ॥ ०१४ ॥

सि बव ेा राजपि ु ।


ु वशानगाः
अां ेषय भं ते स िह मामवमंते ॥ ०१५ ॥

सदेु ोवाच ॥

न ैव ां जात ु िहंा इतः संिे षतां मया ।


वैशपं ायन उवाच ॥

इाः ददौ कां ं सिपधानं िहरमयम ।्


सा शमाना दती दैव ं शरणमीयषु ी ॥ ०१७ ॥


ाितत सराहारी कीचक िनवेशनम ् ॥ ०१७ ॥


ौपवाच ॥

यथाहमं पाडुो नािभजानािम कन ।


तेन सेन मां ाां कीचको मा वशे कृ थाः ॥ ०१८ ॥

वैशपं ायन उवाच ॥

उपाितत सा सूय मु तमबला ततः ।


४० कीचकवधपव


स तानमायाः ु
सव सूयऽवबवान ् ॥ ०१९ ॥

अिहत ं तता रो राथ मािदशत ।्


त ैनां नाजहा सवावािनिताम ् ॥ ०२० ॥

तां मृगीिमव िवां ा कृ ां समीपगाम ।्


उदितदु ा सूतो नावं लेव पारगः ॥ ०२१ ॥

अाय ०१५
कीचक उवाच ॥

ागतं ते सकेु शाे स ु रजनी मम ।


ु ा
ािमनी मनाा ु कु मम ियम ् ॥ ००१ ॥

ु मालाः कू कुडले पिरहाटके ।


सवण
आहर ु च वािण कौिशकािजनािन च ॥ ००२ ॥

अि मे शयनं शु ं दथ मुपकितम ।्



एिह त मया साध िपब मधमाधवीम ् ॥ ००३ ॥


ौपवाच ॥

ु मां सराहार
अ ैषीाजपी ु तवािकम ।्
पानमानय मे िं िपपासा मेित चावीत ् ॥ ००४ ॥

कीचक उवाच ॥
अाय ०१५ ४१


अा भे नियि राजपाः ु ।्
पिरतम
वैशपं ायन उवाच ॥

ु परामृशत ।्
इेनां दिणे पाणौ सूतपः

सा गृहीता िवधाना भूमावाि कीचकम ् ॥ ००६ ॥

सभां शरणमाधाव राजा यिु धिरः ॥ ००६ ॥

तां कीचकः धाव के शपे परामृशत ।्


अथ ैनां पयतो राः पातिया पदावधीत ् ॥ ००७ ॥

ततो योऽसौ तदाक ण रासः संिनयोिजतः ।


स कीचकमपोवाह वातवेगने भारत ॥ ००८ ॥

स पपात ततो भूमौ रोबलसमाहतः ।


िवघूणम ानो िनेिछमूल इव ुमः ॥ ००९ ॥

तां चासीनौ दशतभु मसेनयिु धिरौ ।


अमृमाणौ कृ ायाः कीचके न पदा वधम ् ॥ ०१० ॥

त भीमो वधेःु कीचक रानः ।


 ांदा रोषाििपेष महामनाः ॥ ०११ ॥
ददै 

अथाु ने ावमृादु ं त धमराट ् ।


बोधनभयााजीम षेधयत ् ॥ ०१२ ॥

सा सभाारमासा दती ममवीत ।्



अवेमाणा सोणी पताीनचेतसः ॥ ०१३ ॥

आकारमिभरी ितां धमसिं हताम ।्


दमान ेव रौेण चषु ा ुपदाजा ॥ ०१४ ॥
४२ कीचकवधपव


ौपवाच ॥

येषां वैरी न िपित पदा भूिममपु ृशन ।्


ु पदावधीत ् ॥ ०१५ ॥
तेषां मां मािनन भाया सूतपः

ये दनु  च याचेयु 
 याः सवािदनः ।
ु पदावधीत ् ॥ ०१६ ॥
तेषां मां मािनन भाया सूतपः

येषां िभिनघषो ाघोषः ूयतेऽिनशम ।्


ु पदावधीत ् ॥ ०१७ ॥
तेषां मां मािनन भाया सूतपः

ये ते तेजिनो दाा बलवोऽिभमािननः ।


ु पदावधीत ् ॥ ०१८ ॥
तेषां मां मािनन भाया सूतपः

सवलोकिममं हध ु मप ाशिसता ु ये ।


ु पदावधीत ् ॥ ०१९ ॥
तेषां मां मािनन भाया सूतपः

शरणं ये पानां भवि शरणािथ नाम ।्


चरि लोके ाः  न ु तेऽ महारथाः ॥ ०२० ॥

कथं ते सूतपेु ण वमानां ियां सतीम ।्


मष यि यथा ीबा बलवोऽिमतौजसः ॥ ०२१ ॥

 न ु तेषाममष  वीय तेज वतत े ।


न परीि ये भाया वमानां राना ॥ ०२२ ॥

मया शं िकं कत ु िवराटे धमषणम ।्


यः पयां मष यित वमानामनागसम ् ॥ ०२३ ॥

न राजाजवििमाचरिस कीचके ।
अाय ०१५ ४३

दूनािमव धम े न िह संसिद शोभते ॥ ०२४ ॥

न कीचकः धमो न च मः कथन ।


सभासदोऽधमा य इमं पयपु ासते ॥ ०२५ ॥

नोपालभे ां नृपते िवराट जनसंसिद ।


ु ा वै ह ं ु म तवािके ॥ ०२६ ॥
नाहमेतने य

सभासद ु पय ु कीचक ितमम ् ॥ ०२६ ॥

िवराट उवाच ॥

परों नािभजानािम िवहं यवु योरहम ।्


अथ तमिवाय िकं न ु ाुशलं मम ॥ ०२७ ॥

वैशपं ायन उवाच ॥

तत ु सा िवाय कृ ां भूयोऽपूजयन ।्


साध ु सािित चााः कीचकं च गहयन ् ॥ ०२८ ॥

सा ऊचःु ॥

येय ं चासवाी भाया ादायतेणा ।


परो लाभ त ा स शोचेदाचन ॥ ०२९ ॥

वैशपं ायन उवाच ॥

एवं संपजू यं कृ ां े सभासदः ।


यिु धिर कोपा ु ललाटे ेद आसजत ् ॥ ०३० ॥

ु कौरो मिहष ियाम ।्


अथावीाजप
४४ कीचकवधपव

ग स ैरि मा ाः सदेु ाया िनवेशनम ् ॥ ०३१ ॥


भतारमनः िये वीरपयः ।
शषया ियमानाः पितलोकं जयतु ॥ ०३२ ॥
ु ू

मे न कालं ोध पयि पतयव ।


तेन ां नािभधावि गवाः सूयव चसः ॥ ०३३ ॥

अकालािस स ैरि शैषीव िवधाविस ।


िवं करोिष मानां दीतां राजसंसिद ॥ ०३४ ॥

ग स ैरि गवाः किरि तव ियम ् ॥ ०३४ ॥


ौपवाच ॥

अतीव तेषां घृिणनामथऽहं धमचािरणी ।


त तेह ते वा येषां ेोऽदेिवता ॥ ०३५ ॥

वैशपं ायन उवाच ॥

इाु ावृ ा सदेु ाया िनवेशनम ।्


ु ा त ु सोणी
के शा ु संराोिहतेणा ॥ ०३६ ॥

शशु भु े वदनं ता दा िवरतं तदा ।


मेघलेखािविनम ु ं िदवीव शिशमडलम ् ॥ ०३७ ॥

सदेु ोवाच ॥

कावधीरारोहे काोिदिष शोभने ।


ु भे के न ते िवियं कृ तम ् ॥ ०३८ ॥
का न सखं
अाय ०१६ ४५


ौपवाच ॥


कीचको मावधी सराहार गतां तव ।
सभायां पयतो राो यथ ैव िवजने तथा ॥ ०३९ ॥

सदेु ोवाच ॥

घातयािम सकेु शाे कीचकं यिद मसे ।


योऽसौ ां कामसंमो लभामिभमते ॥ ०४० ॥


ौपवाच ॥

अे वै तं विधि येषामागः करोित सः ।



मे चा ैव सं परलोकं गिमित ॥ ०४१ ॥

अाय ०१६
वैशपं ायन उवाच ॥

ु समलत ।्
सा हता सूतपेु ण राजपी
वधं कृ ा परीी सेनावाह भािमनी ॥ ००१ ॥

जगामावासमेवाथ तदा सा ुपदाजा ॥ ००१ ॥


कृ ा शौचं यथाायं कृ ा वै तनममा ।
गाािण वाससी च ैव ा सिललेन सा ॥ ००२ ॥

िचयामास दती त ःख िनणयम ।्


४६ कीचकवधपव

िकं करोिम  गािम कथं काय भवेम ॥ ००३ ॥

इेव ं िचिया सा भीमं वै मनसागमत ।्


नाः कता ऋते भीमामा मनसः ियम ् ॥ ००४ ॥

तत उाय राौ सा िवहाय शयनं कम ।्


ावाथिमी कृ ा नाथवती सती ॥ ००५ ॥

ु ा मानसेन मनिनी ॥ ००५ ॥


ःखेन महता य

सा वै महानसे ा भीमसेन ं शिु चिता ।


सवते वे माहेयी वन े जाता िहायनी ॥ ००६ ॥

उपाितत पााली वािशतेव महागजम ् ॥ ००६ ॥

सा लतेव महाशालं फुं गोमिततीरजम ।्


बाां पिरर ैनं ाबोधयदिनिता ॥ ००७ ॥

िसंहं संु वन े ग मृगराजवधूिरव ॥ ००७ ॥


वीणेव मधराभाषा गाारं साध ु मूिता ।
अभाषत पााली भीमसेनमिनिता ॥ ००८ ॥

उिोि िकं शेष े भीमसेन यथा मृतः ।


नामृत िह पापीयाायामाल जीवित ॥ ००९ ॥

तिीवित पािपे सेनावाहे मम ििष ।


तम कृ तव कथं िनां िनषेवसे ॥ ०१० ॥

ु बोिधतः ।
स संहाय शयनं राजपा
उपाितत मेघाभः पये सोपसहे ॥ ०११ ॥
अाय ०१७ ४७

अथावीाजप ु कौरो मिहष ियाम ।्


के नाथन संाा िरतेव ममािकम ् ॥ ०१२ ॥

न ते कृ ितमाणः कृ शा पाडु लसे ।


आच पिरशेषण े सव िवामहं यथा ॥ ०१३ ॥

ु वा यिद वा ःखं े ं वा यिद वा ियम ।्


सखं
यथाववमाच  ु ा ाािम यरम ् ॥ ०१४ ॥

अहमेव िह ते कृ े िवाः सवकमस ु ।


अहमाप ु चािप ां मोयािम पनः
ु पनः
ु ॥ ०१५ ॥

ु ा यथाकामं ये काय िववितम ।्


शीम
ु नाोऽवबते
ग वै शयनाय ैव परा ु ॥ ०१६ ॥

अाय ०१७

ौपवाच ॥

अशों न ु कुता या भता यिु धिरः ।


जानवािण ःखािन िकं मां ं पिरपृिस ॥ ००१ ॥

यां दासीवादेन ाितकामी तदानयत ।्


सभायां पाष दो मे तां दहित भारत ॥ ००२ ॥

ु नाम का न ु जीवेत माशी ।


पािथ व सता
४८ कीचकवधपव

ु य भृश ं ःखम ौपद भो ॥ ००३ ॥


अनभू

वनवासगताया स ैवेन राना ।


परामश ितीयं च सोढम ु हते न ु का ॥ ००४ ॥
ु 

मराः समं च त धूत  पयतः ।


कीचके न पदा ृा का न ु जीवेत माशी ॥ ००५ ॥

एवं बिवध ैः े शैः ियमानां च भारत ।


न मां जानािस कौेय िकं फलं जीिवतेन मे ॥ ००६ ॥

योऽयं राो िवराट कीचको नाम भारत ।



सेनानीः पषा ालः परममितः ॥ ००७ ॥

े वस राजवेमिन ।
स मां स ैरिवेषण
िनमेवाह ाा भाया मम भवेित वै ॥ ००८ ॥

तेनोपममाणाया वधाहण सपहन ।्


कालेन ेव फलं पं दयं मे िवदीयत े ॥ ००९ ॥

ातरं च िवगह ें ूत देिवनम ।्


याि कमणा ाा ःखमेतदनकम ् ॥ ०१० ॥

को िह रां पिर सव ं चाना सह ।


ाय ैव दीेत िवना ूत देिवनम ् ॥ ०११ ॥

यिद िनसहेण याारवनम ।्


सायंातरदेिवदिप संवरान ् ॥ ०१२ ॥

ं िहरयं वासांिस यानं यु यमजािवकम ।्


अातरसंघां न जात ु यमावहेत ् ॥ ०१३ ॥
अाय ०१७ ४९

सोऽयं ूतवादेन िया वरोिपतः ।


तूीमाे यथा मूढः ािन कमािण िचयन ् ॥ ०१४ ॥

दश नागसहािण पिनां हेममािलनाम ।्



यं यामनयाीह सोऽयं ूतने जीवित ॥ ०१५ ॥

तथा शतसहािण नृणामिमततेजसाम ।्


उपासते महाराजिमे यिु धिरम ् ॥ ०१६ ॥

शतं दासीसहािण य िनं महानसे ।


पाीहं िदवारामितथीोजयतु ॥ ०१७ ॥

एष िनसहािण दाय ददतां वरः ।


ूतजेन नथन महता समपु ावृतः ॥ ०१८ ॥

एनं िह रसंपा बहवः सूतमागधाः ।


सायंातपाितमृु मिणकुडलाः ॥ ०१९ ॥

सहमृषयो य िनमासभासदः ।
तपःतु ोपसंपाः सवकामैपिताः ॥ ०२० ॥

अाृांथानाथावााेष ु गतान ।्
िबभ िवमना िनमानृश ु
ं ािधिरः ॥ ०२१ ॥

स एष िनरयं ाो म पिरचारकः ।


सभायां देिवता राः को ूत े यिु धिरः ॥ ०२२ ॥

इे िनवसतः समये य पािथ वाः ।


आसिलभृतः सव सोऽा ैभृि तिमित ॥ ०२३ ॥
५० कीचकवधपव

पािथ वाः पृिथवीपाला यासशवितनः ।


स वशे िववशो राजा परेषाम वतत े ॥ ०२४ ॥

ता पृिथव सवा रिमवािनव तेजसा ।


सोऽयं राो िवराट सभाारो यिु धिरः ॥ ०२५ ॥

यमपु ास राजानः सभायामृिषिभः सह ।


तमपु ासीनमां पय पाडव पाडवम ् ॥ ०२६ ॥

अतदह महाां जीिवताथऽिभसंितम ।्


ा क न ःखं ामाानं यिु धिरम ् ॥ ०२७ ॥

ं ु रा ।
उपाे  सभायां यं कृ ा वीर वसध
तमपु ासीनमां पय भारत भारतम ् ॥ ०२८ ॥

एवं बिवध ैःख ैः पीमानामनाथवत ।्


शोकसागरमां िकं मां भीम न पयिस ॥ ०२९ ॥

अाय ०१८

ौपवाच ॥

इदं त ु मे महःखं
ु यवािम भारत ।
न मेऽसूया कता ःखादेतवीहम ् ॥ ००१ ॥

शालम ु से यदा ।
ै ि हष ैः िसंहरै ागारे य
कै केाः ेमाणायादा मे कमलो भवेत ् ॥ ००२ ॥
अाय ०१८ ५१

ेासमिु ता चािप कै केयी ताः ियो वदेत ।्


े मामनवाी कमलोपहतािमव ॥ ००३ ॥

ेहांवासजाे सूदमेषा शिु चिता ।



योमानं महावीयिरमं समनशोचित ॥ ००४ ॥

काणपा स ैरी बवाितसरः ु ।


ु पौ च मे मतौ ॥ ००५ ॥
ीणां च िचं य ं य

स ैरी ियसंवासािं कणवेिदनी ।


अिाजकुले चेमौ त ु कालिनवािसनौ ॥ ००६ ॥

इित वु ाणा वाािन सा मां िनमवेदयत ।्


ु मां च सं े समशत मां िय ॥ ००७ ॥

तां तथा वु ां त ु ःखं मां महदािवशत ।्


शोके यौिधिरे मा नाहं जीिवतमु ु हे ॥ ००८ ॥

यः सदेवानांु  सपा ैकरथोऽजयत ।्


सोऽयं राो िवराट कानां नतको यवु ा ॥ ००९ ॥

योऽतप यदमेयाा खाडवे जातवेदसम ।्



सोऽःपरगतः पाथ ः कू पेऽििरव संवत
ृ ः ॥ ०१० ॥

यायमिमाणां सदैव पषषु भात ।्


स लोकपिरभूतने वेषण
े ाे धनयः ॥ ०११ ॥

य ातलिनघषामक शवः ।
ियो गीतनं त मिु दताः पयपु ासते ॥ ०१२ ॥
५२ कीचकवधपव

 ाशं य मूधि न शोभते ।


िकरीटं सूयस
वेणीिवकृ तके शाः सोऽयम धनयः ॥ ०१३ ॥

यिािण िदािन समािन महािन ।


आधारः सविवानां स धारयित कुडले ॥ ०१४ ॥

यं  राजसहािण तेजसाितमािन वै ।
समरे नाितवत े वेलािमव महाणवः ॥ ०१५ ॥

सोऽयं राो िवराट कानां नतको यवु ा ।


आे वेषितः कानां पिरचारकः ॥ ०१६ ॥

य  रथघोषेण समकत मेिदनी ।


सपवतवना भीम सहावरजमा ॥ ०१७ ॥

यिाते महाभागे कुाः शोको नयत ।


ु ॥ ०१८ ॥
स शोचयित माम भीमसेन तवानजः

भूिषतं तमलारैः कुडलैः पिरहाटकै ः ।


कपु ािणनमायां ा सीदित मे मनः ॥ ०१९ ॥

तं वेणीकृ तके शां भीमधानमजनु म ।्


कापिरवृत ं ा भीम सीदित मे मनः ॥ ०२० ॥

यदा ेन ं पिरवृत ं कािभदविपणम ।्


िभिमव मातं पिरकीण करेणिु भः ॥ ०२१ ॥

ममथ पितं पाथ िवराटं समपु ितम ।्


पयािम तूयम ं िदशो नयि मे तदा ॥ ०२२ ॥

नूनमाया न जानाित कृ ं ां धनयम ।्


अाय ०१८ ५३

अजातश ं ु कौरं मं ूत देिवनम ् ॥ ०२३ ॥

तथा ा यवीयांस ं सहदेव ं यधु ां पितम ।्


गोष ु गोवेषमायां पाडुभतू ाि भारत ॥ ०२४ ॥

सहदेव वृािन िचयी पनःु पनः


ु ।
न िवािम महाबाहो सहदेव ृ तम ् ॥ ०२५ ॥


यिेविं वधं ःखं ायािवमः ॥ ०२५ ॥

यािम भरते ा ते ातरं ियम ।्


गोष ु गोवृषसाशं मेनािभिनवेिशतम ् ॥ ०२६ ॥


संरं रनेपं गोपालानां परोगमम ।्
िवराटमिभनमथ मे भवित रः ॥ ०२७ ॥

सहदेव ं िह मे वीरं िनमाया शंसित ।


महािभजनसंपो वृवाीलवािनित ॥ ०२८ ॥


ीिनषेधो मधरवाधािम क िय मे ।
स तेऽरयेष ु बोो यासेिन पािप ॥ ०२९ ॥

तं ा ापृत ं गोष ु वचमपाशयम ।्


सहदेव ं यधु ां ें िकं न ु जीवािम पाडव ॥ ०३० ॥

यििभिन संपो पेणाेण मेधया ।


सोऽबो िवराट पय काल पययम ् ॥ ०३१ ॥

अकीय वृािन दामिमदु ीताम ।्


िवनयं जवेनााहाराज पयतः ॥ ०३२ ॥
५४ कीचकवधपव

अपयमेन ं ीमं मं ािजमु  ु मम ।्


िवराटमपु ितं दशयं च वािजनः ॥ ०३३ ॥

िकं न ु मां मसे पाथ  सिखते


ु ित परंतप ।

एवं ःखशतािवा यिधिरिनिमतः ॥ ०३४ ॥

अतः ितिविशािन ःखाािन भारत ।


वत े मिय कौेय वािम ण ु तािप ॥ ०३५ ॥

ु ास ु ियमाणेष ु ःखािन िविवधातु ।


य
शोषयि शरीरं मे िकं न ु ःखमतः परम ् ॥ ०३६ ॥

अाय ०१९

ौपवाच ॥

े चरी राजवेमिन ।
अहं स ैरिवेषण
शौचदाि सदेु ाया अधूत कारणात ् ॥ ००१ ॥


िवियां पय मे तीां राजपाः परंतप ।
आसे कालमपु ासीना सव ःखं िकलातवत ् ॥ ००२ ॥

अिना िकल मानामथ िसिजयाजयौ ।


 ामदु यं पनः
इित कृ ा तीािम भतॄण ु ॥ ००३ ॥

य एव हेतभु व ित पष
ु जयावहः ।
पराजये च हेतःु स इित च ितपालये ॥ ००४ ॥
अाय ०१९ ५५

ु हा वि चापरे ।


दा याचि पषा
पातिया च पाे परैिरित च मे तु म ् ॥ ००५ ॥

न दैवाितभारोऽि न दैवाितवतनम ।्
इित चाागमं भूयो दैव ितपालये ॥ ००६ ॥


ितं पूव जलं य पनै
व ितित ।
इित पयायिमी तीादयंु पनः
ु ॥ ००७ ॥


दैवने िकल याथ ः सनीतोऽिप िवपते ।
दैव चागमे येन काय िवजानता ॥ ००८ ॥

य ु मे वचना किथत योजनम ।्


पृ मां ःिखतां तमपृा वा वीिम ते ॥ ००९ ॥


मिहषी पाडुपाणां िहता ुपद च ।
इमामवां संाा का मदा िजजीिवषेत ् ॥ ०१० ॥

कुिरभववााालानिप भारत ।
पाडवेयां संाो मम े शो िरंदम ॥ ०११ ॥

ु ब िभः परवीरहन ।्


ातृिभः शरु ःै पै
एवं समिदता नारी का ा ःिखता भवेत ् ॥ ०१२ ॥

नून ं िह बालया धातमु य ा वै िवियं कृ तम ।्


य सादानतं ु ााि भरतष भ ॥ ०१३ ॥

वणावकाशमिप मे पय पाडव याशम ।्


याशो मे न तासीःखे
ु परमके तदा ॥ ०१४ ॥

ु परा
मेव भीम जानीषे ये पाथ  सखं ु ।
५६ कीचकवधपव

साहं दासमापा न शािमवशा लभे ॥ ०१५ ॥

नादैिवकिमदं मे य पाथ धनयः ।


भीमधा महाबाराे शा इवानलः ॥ ०१६ ॥

अशा वेिदत ं ु पाथ  ािणनां वै गितन रैः ।


िविनपातिममं मे य ु ाकमिविचितम ् ॥ ०१७ ॥

या मम मख ु ेा यूयिमसमाः सदा ।


ु मासामवराणां वरा सती ॥ ०१८ ॥
सा े े मख

पय पाडव मेऽवां यथा नाहािम वै तथा ।


ु ास ु ियमाणेष ु पय काल पययम ् ॥ ०१९ ॥
य

याः सागरपया पृिथवी वशवितनी ।


आसीा सदेु ाया भीताहं वशवितनी ॥ ०२० ॥


याः परःसरा ु
आसृतानगािमनः ।
साहम सदेु ायाः परः
ु पा गािमनी ॥ ०२१ ॥

इदं त ु ःखं कौेय ममासं िनबोध तत ् ॥ ०२१ ॥

या न जात ु यं िपंष े गाोतनमानः ।


अ कुा भं ते सा िपंषािम चनम ् ॥ ०२२ ॥

ु ॥ ०२२ ॥
पय कौेय पाणी मे न ैवं यौ भवतः परा

वैशपं ायन उवाच ॥

ु ौ।
इ दशयामास िकणबौ करावभ

ौपवाच ॥
अाय ०२० ५७

ु ाकं वा कदाचन ।
िबभेिम कुा या नाहं य
साातो िवराट भीता ितािम िकरी ॥ ०२४ ॥

िकं न ु वित सामां वणकः सकृु तो न वा ।


नािपं िह म चनं िकल रोचते ॥ ०२५ ॥

वैशपं ायन उवाच ॥

सा कीतयी ःखािन भीमसेन भािमनी ।


रोद शनकै ः कृ ा भीमसेनमदु ीती ॥ ०२६ ॥

ु पनः
सा बाकलया वाचा िनःसी पनः ु ।

दयं भीमसेन घयीदमवीत ॥ ०२७ ॥

ु ।
नां कृ तं मया भीम देवानां िकिषं परा
अभाया य ु जीवािम मत े सित पाडव ॥ ०२८ ॥

तताः करौ शूनौ िकणबौ वृकोदरः ।


ु मानीय वेपा रोद परवीरहा ॥ ०२९ ॥
मख

ृ वीयवान ।्
ु 
तौ गृहीा च कौेयो बाम
ततः परमःखात इदं वचनमवीत ् ॥ ०३० ॥

अाय ०२०
भीमसेन उवाच ॥
५८ कीचकवधपव

िधग ु मे बाबलं गाडीवं फन ु च।


ये रौ परा ु ौ ॥ ००१ ॥
ु भूा पाणी कृ तिकणावभ

सभायां  िवराट करोिम कदनं महत ।्


त मां धमराज ु कटाेण वारयत ् ॥ ००२ ॥

तदहं त िवाय ित एवाि भािमिन ॥ ००२ ॥

य राावनं कुणामवध यः ।

सयोधन कण शकुन ेः सौबल च ॥ ००३ ॥

ःशासन पाप यया न तं िशरः ।


ते दहित कािण िद शिमवािप तम ् ॥ ००४ ॥


मा धम जिह सोिण ोधं जिह महामते ॥ ००४ ॥

इमं च समपु ालं ो राजा यिु धिरः ।


णयु ािद कािण कृ ं जा जीिवतम ् ॥ ००५ ॥


धनयो वा सोिण ु
यमौ वा तनममे ।
लोकारगतेषे नाहं शािम जीिवतमु ् ॥ ००६ ॥


सका नाम शायाती भागव ं वनं वने ।
वीकभूत ं शामपत भािमनी ॥ ००७ ॥

नाडायनी चेसेना पेण यिद ते तु ा ।


पितमचर ु वष सहिणम ् ॥ ००८ ॥
ृ ं परा

िहता जनकािप वैदहे ी यिद ते तु ा ।


पितमचरीता महारयिनवािसनम ् ॥ ००९ ॥
अाय ०२० ५९

रसा िनहं ा राम मिहषी िया ।



ियमानािप सोणी राममेवापत ॥ ०१० ॥

लोपामु ा तथा भी वयोपसमिता ।


अगमयािा कामावानमानषान ु ् ॥ ०११ ॥

यथ ैताः कीितता नाय पवः पितताः ।


तथा मिप कािण सवः समिु दता गण ु ैः ॥ ०१२ ॥

मादीघ म कालं ं मासमधस  िं मतम ।्


पूण  योदशे वष राो राी भिविस ॥ ०१३ ॥


ौपवाच ॥

आतय ैतया भीम कृ तं बािवमोणम ।्


अपारया ःखािन न राजानमपु ालभे ॥ ०१४ ॥

ु े न तीतेन भीमसेन महाबल ।


िवम

पितकाल कायानरो भव ॥ ०१५ ॥

ममेह भीम कै केयी पािभभवशया ।


िनमिु जते राजा कथं न ेयािदमािमित ॥ ०१६ ॥

ता िविदा तं भावं यं चानृतदशनः ।



कीचकोऽयं साा सदा ाथ यते िह माम ् ॥ ०१७ ॥

तमहं कुिपता भीम पनःु कोपं िनय च ।


अवु ं कामसंमढू माानं र कीचक ॥ ०१८ ॥

गवाणामहं भाया पानां मिहषी िया ।


ते ां िनहु धष ाः शूराः साहसकािरणः ॥ ०१९ ॥
६० कीचकवधपव

एवम ु ः स ाा कीचकः वाच ु ह।


नाहं िबभेिम स ैरि गवाणां शिु चिते ॥ ०२० ॥

शतं सहमिप वा गवाणामहं रणे ।


समागतं हिनािम ं भी कु मे णम ् ॥ ०२१ ॥

ु चावु ं सूत ं कामातरु महं पनः


इे ु ।
न ं ितबलेषां गवाणां यशिनाम ् ॥ ०२२ ॥

धम िताि सततं कुलशीलसमिता ।


न ेािम किं तेन जीविस कीचक ॥ ०२३ ॥

एवमु ः स ाा ह नवदा ।


ु षित ॥ ०२४ ॥
न ितित  साग न च धम बभू

ु ।
पापाा पापभाव कामरागवशानगः
अिवनीत ाा ाातः पनःु पनः
ु ॥ ०२५ ॥

दशन े दशन े हाथा जां च जीिवतम ् ॥ ०२५ ॥

तम यतमानानां महाम निशित ।


समयं रमाणानां भाया वो न भिवित ॥ ०२६ ॥

भायायां रमाणायां जा भवित रिता ।


जायां रमाणायामाा भवित रितः ॥ ०२७ ॥

वदतां वणधमा ाणानां िह मे तु म ।्


िय सदा धम नाः शिु नबहणात ् ॥ ०२८ ॥

पयतो धमराज कीचको मां पदावधीत ।्


अाय ०२१ ६१

तव च ैव समं वै भीमसेन महाबल ॥ ०२९ ॥

या हं पिराता ताोराटासरात ु ।्


जयथं तथ ैव मज ैषीातिृ भः सह ॥ ०३० ॥

जहीममिप पापं ं योऽयं मामवमते ।


कीचको राजवााोककृ म भारत ॥ ०३१ ॥

तमेव ं कामसंमं िभि कुिमवामिन ।


यो िनिममनथानां बनां मम भारत ॥ ०३२ ॥

तं चेीवमािदः ातरदु ियित ।


िवषमालो पाािम मा कीचकवशं गमम ् ॥ ०३३ ॥

ेयो िह मरणं मं भीमसेन तवातः ॥ ०३३ ॥

वैशपं ायन उवाच ॥

ु ादृ ा भीमोरः समािता ।


इा
ु च ॥ ०३४ ॥
भीम तां पिर महां य

कीचकं मनसागृिणी पिरसंिलहन ् ॥ ०३४ ॥

अाय ०२१
भीमसेन उवाच ॥

तथा भे किरािम यथा ं भी भाषसे ।


६२ कीचकवधपव

अ तं सूदियािम कीचकं सहबावम ् ॥ ००१ ॥

अाः दोषे शवयाः कुान ेन समम ।्


ःखं शोकं च िनधूय यासेिन शिु चिते ॥ ००२ ॥

य ैषा नतनशाला वै मराजेन कािरता ।


िदवा का नृि राौ याि यथागृहम ् ॥ ००३ ॥


ताि शयनं भी ढां सितितम ।्
ता दशियािम पूव ते ाितामहान ् ॥ ००४ ॥

यथा च ां न पयेयःु कुवाणां तेन संिवदम ।्


कुयाथा ं कािण यथा संिनिहतो भवेत ् ॥ ००५ ॥

वैशपं ायन उवाच ॥

तथा तौ कथिया त ु बाम ु  ृ ःिखतौ ।


ु ु
रािशेष ं तदं धारयामासतद ा ॥ ००६ ॥

तां राां तीतायां ाताय कीचकः ।


गा राजकुलाय ैव ौपदीिमदमवीत ् ॥ ००७ ॥

सभायां पयतो राः पातिया पदाहनम ।्


न च ैवालभथााणमिभपा बलीयसा ॥ ००८ ॥

वादेन िह मानां राजा नाायमु ते ।


अहमेव िह मानां राजा वै वािहनीपितः ॥ ००९ ॥

ु ितप दासो भी भवािम ते ।


सा सखं

अाय तव सोिण शतं िनादाहम ् ॥ ०१० ॥
अाय ०२१ ६३

दासीशतं च ते दां दासानामिप चापरम ।्


रथं चातरीयु म ु नौ भी समः ॥ ०११ ॥


ौपवाच ॥

एकं मे समयं  ितप कीचक ।


न ां सखा वा ाता वा जानीयातं मया ॥ ०१२ ॥

अवबोधाि भीताि गवाणां यशिनाम ।्


एवं मे ितजानीिह ततोऽहं वशगा तव ॥ ०१३ ॥

कीचक उवाच ॥


एवमेतिरािम यथा सोिण भाषसे ।
एको भे गिमािम शूमावसथं तव ॥ ०१४ ॥

समागमाथ रो या मदनमोिहतः ।


यथा ां नावभोि गवाः सूयव चसः ॥ ०१५ ॥


ौपवाच ॥

यिददं नतनागारं मराजेन कािरतम ।्


िदवा का नृि राौ याि यथागृहम ् ॥ ०१६ ॥

तिमे त गेथा गवा जानते ।


त दोषः पिरतो भिवित न संशयः ॥ ०१७ ॥

वैशपं ायन उवाच ॥

तमथ ितजाः कृ ायाः कीचके न ह ।


िदवसाध समभवासेन ैव समं नृप ॥ ०१८ ॥
६४ कीचकवधपव

कीचकोऽथ गृहं गा भृश ं हष पिर ुतः ।


स ैरीिपणं मूढो मृ ं ु तं नावबवान
ु ् ॥ ०१९ ॥

गाभरणमाेष ु ासः स िवशेषतः ।


अलकार सोऽऽानं सरः काममोिहतः ॥ ०२० ॥

त तुवतः कम कालो दीघ इवाभवत ।्



अनिचयतािप तामेवायतलोचनाम ् ॥ ०२१ ॥

आसीदिधका चा ीः ियं ममु ु तः ।


िनवाणकाले दीप वतिमव िदधतः ॥ ०२२ ॥

कृ तसंय कीचकः काममोिहतः ।


नाजानािवसं यां िचयानः समागमम ् ॥ ०२३ ॥

तत ु ौपदी गा तदा भीमं महानसे ।


उपाितत काणी कौरं पितमिकात ् ॥ ०२४ ॥

तमवु ाच सकेु शाा कीचक मया कृ तः ।


समो नतनागारे यथावोचः परंतप ॥ ०२५ ॥

शू ं स नतनागारमागिमित कीचकः ।


एको िनिश महाबाहो कीचकं तं िनषूदय ॥ ०२६ ॥

तं सूतपंु कौेय कीचकं मददिप तम ।्


गा ं नतनागारं िनजवं कु पाडव ॥ ०२७ ॥


दपा सूतपोऽसौ गवानवमते ।
तं ं हरतां े नडं नाग इवोर ॥ ०२८ ॥
अाय ०२१ ६५

अ ु ःखािभभूताया मम माज भारत ।


आन ैव भं ते कु मानं कुल च ॥ ०२९ ॥

भीमसेन उवाच ॥

ागतं ते वरारोहे या वेदयसे ियम ।्


न  कििदािम सहायं वरविणिन ॥ ०३० ॥

या मे ीितयााता कीचक समागमे ।


हा िहिडं सा ीितममासीरविणिन ॥ ०३१ ॥

ु  वीिम ते ।
ं धम च परृ
सं ातॄ
कीचकं िनहिनािम वृ ं देवपितयथा ॥ ०३२ ॥

तं गरे काशे वा पोथियािम कीचकम ।्


अथ चेदवभोि हं े मानिप वु म ् ॥ ०३३ ॥

ततो यधनं हा ितपे वसध ं ु राम ।्


ु यिु धिरः ॥ ०३४ ॥
कामं ममपु ाां िह कुीपो


ौपवाच ॥

यथा न संजेथां सं वै मृ ते िवभो ।


िनगूढं तथा वीर कीचकं िविनपातय ॥ ०३५ ॥

भीमसेन उवाच ॥

एवमेतिरािम यथा ं भी भाषसे ।


अयमाना तमिामिनिते ॥ ०३६ ॥

नागो िबिमवा पोथियाहं िशरः ।


६६ कीचकवधपव

अलािमत कीचक रानः ॥ ०३७ ॥

वैशपं ायन उवाच ॥

भीमोऽथ थमं गा राौ छ उपािवशत ।्


मृग ं हिरिरवायः ाका कीचकम ् ॥ ०३८ ॥

कीचकाल  यथाकाममपु ाजत ।्


तां वेलां नतनागारे पाालीसमाशया ॥ ०३९ ॥

ममानः स से तमागारं ािवश तम ।्


िवय च स तेम तमसा संवतृ ं महत ् ॥ ०४० ॥

पूवागतं तत भीममितमौजसम ।्


ु ितः ॥ ०४१ ॥
एकामाितं च ैनमाससाद सम

शयानं शयने त मृ ं ु सूतः परामृशत ।्


जामानं कोपेन कृ ाधष णजेन ह ॥ ०४२ ॥

उपस च ैवैन ं कीचकः काममोिहतः ।


हषिथतिचाा यमानोऽभाषत ॥ ०४३ ॥

ािपतं ते मया िवं बपमनकम ।्


तव ां समिु य सहसा समपु ागतः ॥ ०४४ ॥

नाकाां शंसि सदा गृहगताः ियः ।



सवासा ु
दशनीय नाोऽि ाशः पमान ् ॥ ०४५ ॥

भीमसेन उवाच ॥

िदा ं दशनीयोऽिस िदाानं शंसिस ।


अाय ०२१ ६७

ईश ु या शः ृपूव न किहिचत ् ॥ ०४६ ॥

वैशपं ायन उवाच ॥

ु तं महाबाभमो भीमपरामः ।
इा
ु  च कौेयः ह च नराधमम ् ॥ ०४७ ॥
सम

भीमो जाह के शेष ु माव ु सगिष


ु ु ॥ ०४७ ॥

स के शेष ु परामृो बलेन बिलनां वरः ।


आि के शाेगने बाोजाह पाडवम ् ॥ ०४८ ॥

ु ं तयोरासीुयोन रिसंहयोः ।
बाय
वसे वािशताहेतोबलवजयोिरव ॥ ०४९ ॥

ईषदागिलतं चािप ोधालपदं ितम ।्



कीचको बलवाीमं जानामािप िु व ॥ ०५० ॥

ु भीम ु कीचके न बलीयसा ।


पािततो भिव
उपाताथ वेगने दडाहत इवोरगः ॥ ०५१ ॥

धया च बलोौ तावभ ु ौ सूतपाडवौ ।


िनशीथे पयकषतां बिलनौ िनिश िनजन े ॥ ०५२ ॥

ततवनें ाकत मु मु ः ।


बलवािप सावों तावगजताम ् ॥ ०५३ ॥

तलाां त ु स भीमेन विभहतो बली ।


कीचको रोषसंतः पदा चिलतः पदम ् ॥ ०५४ ॥

ु ःसहम ।्
मु त त ु स तं वेग ं सिहा भिव
६८ कीचकवधपव

बलादहीयत तदा सूतो भीमबलािदतः ॥ ०५५ ॥

तं हीयमानं िवाय भीमसेनो महाबलः ।


वानीय वेगने मम ैनं िवचेतसम ् ॥ ०५६ ॥

ोधािवो िविनः पन ु ैनं वृकोदरः ।


जाह जयतां ेः के शेवे तदा भृशम ् ॥ ०५७ ॥

गृहीा कीचकं भीमो िवराव महाबलः ।


शालः िपिशताकाी गृहीेव महामृगम ् ॥ ०५८ ॥

त पादौ च पाणी च िशरो ीवां च सवशः ।


काये वेशयामास पशोिरव िपनाकधृक ् ॥ ०५९ ॥

तं संमिथतसवां मांसिपडोपमं कृ तम ।्
कृ ाय ै दशयामास भीमसेनो महाबलः ॥ ०६० ॥

उवाच च महातेजा ौपद पाडुननः ।


ु ोऽयं यथा कृ तः ॥ ०६१ ॥
पय ैनमेिह पाािल कामक

तथा स कीचकं हा गा रोष वै शमम ।्


आम ौपद कृ ां िमायाहानसम ् ॥ ०६२ ॥

कीचकं घातिया त ु ौपदी योिषतां वरा ।


ा गतसंतापा सभापालानवाचु ह ॥ ०६३ ॥

कीचकोऽयं हतः शेत े गवः पितिभमम ।


परीकामसंमः समागत पयत ॥ ०६४ ॥

तुा भािषतं ता नतनागाररिणः ।


सहस ैव समाजमरु ादायोाः सहशः ॥ ०६५ ॥
अाय ०२२ ६९

ततो गाथ तेम कीचकं िविनपािततम ।्


ू  ौ िधरेण समिु तम ् ॥ ०६६ ॥
गतास ं ु दशभु म

ा ीवा  चरणौ  पाणी  िशरथा ।


इित  तं परीे गवण हतं तदा ॥ ०६७ ॥

अाय ०२२
वैशपं ायन उवाच ॥

तिाले समाग सव ता बावाः ।


ः कीचकं ा पिरवाय समतः ॥ ००१ ॥

सव संरोमाणः संाः े कीचकम ।्


ु कू म ल इवोृतम ् ॥ ००२ ॥
तथा सवासंभं

पोिथतं भीमसेन ेन तिमेणवे दानवम ।्


संारियतिु मो बिहनत ं ु चमःु ॥ ००३ ॥

दशु े ततः कृ ां सूतपाः


ु समागताः ।
अरादनवा मािल िततीम ् ॥ ००४ ॥


समवेतषे ु सूतषे ु तानवाचोपकीचकः ।
हतां शीमसती यृ ते कीचको हतः ॥ ००५ ॥

अथ वा नेह हा दतां कािमना सह ।



मृतािप ियं काय सूतप सवथा ॥ ००६ ॥
७० कीचकवधपव

ु कीचकोऽाः कृ ते हतः ।
ततो िवराटमूचे
ु मु हिस ॥ ००७ ॥
सहाान ेन देत तदनात

परामं त ु सूतानां मा राजामोदत ।


स ैराः सूतपेु ण सह दाहं िवशां पते ॥ ००८ ॥

तां समासा िवां कृ ां कमललोचनाम ।्


मोम ु मानां ते त जगृः कीचका भृशम ् ॥ ००९ ॥

तत ु तां समारो िनब च सममाम


ु ।्
जमु  ते सव मशानमिभतदा ॥ ०१० ॥

ियमाणा त ु सा राजूतपै
ु रिनिता ।
ाोशाथिमी कृ ा नाथवती सती ॥ ०११ ॥


ौपवाच ॥

जयो जयो िवजयो जयेनो जयलः ।


ु नयि माम ् ॥ ०१२ ॥
ते मे वाचं िवजान ु सूतपा

येषां ातलिनघषो िवू िजतिमवाशन ेः ।


ूयत महाय ु े भीमघोषरिनाम ् ॥ ०१३ ॥

रथघोष बलवावाणां यशिनाम ।्


ु नयि माम ् ॥ ०१४ ॥
ते मे वाचं िवजान ु सूतपा

वैशपं ायन उवाच ॥

तााः कृ पणा वाचः कृ ायाः पिरदेिवताः ।


ु वै ापतीमः शयनादिवचारयन ् ॥ ०१५ ॥

अाय ०२२ ७१

भीमसेन उवाच ॥

अहं णोिम ते वाचं या स ैरि भािषताम ।्


ताे सूतपेु ो न भयं भी िवते ॥ ०१६ ॥

वैशपं ायन उवाच ॥

ु स महाबािवजजृ े िजघांसया ।
इा
ततः स ायतं कृ ा वेष ं िवपिरव  च ॥ ०१७ ॥

अारेणाव िनजगाम बिहदा ॥ ०१७ ॥

स भीमसेनः ाकारादा तरसा ुमम ।्


मशानािभमखु ः ाया ते कीचका गताः ॥ ०१८ ॥

स तं वृ ं दशामं सिवटपं बली ।


गृावूताडपािणिरवाकः ॥ ०१९ ॥

ऊवेगने ताथ ोधािकं शक ु ाः ।


भूमौ िनपितता वृाः संघश शेरते ॥ ०२० ॥

तं िसंहिमव सं ा गवमागतम ।्


िवेसःु सवतः सूता िवषादभयकिताः ॥ ०२१ ॥

तमकिमवायां गव े ते तदा ।



िदधदा ें ातरं पकीचकाः ॥ ०२२ ॥

ु िवषादभयकिताः ॥ ०२२ ॥
पररमथोचे

गव बलवान ेित ु उ पादपम ।्


७२ कीचकवधपव

ु तां शीं महो भयमागतम ् ॥ ०२३ ॥


स ैरी म

ते त ु ा तमािवं भीमसेन ेन पादपम ।्


िवम ु ौपद त ावगरं ित ॥ ०२४ ॥

वतां ु सं
े स वी दानवािनव ।
शतं पािधकं भीमः ािहणोमसादनम ् ॥ ०२५ ॥

तत आासयृ ां िवम ु िवशां पते ।


उवाच च महाबाः पााल त ौपदीम ् ॥ ०२६ ॥

अपु ण ु  दीनां धष ः स वृकोदरः ॥ ०२६ ॥


ू म ख

एवं ते भी वे ये ां ियनागसम ।्


 ैिह ं नगरं कृ े न भयं िवते तव ॥ ०२७ ॥

अेनाहं गिमािम िवराट महानसम ् ॥ ०२७ ॥

पािधकं शतं त िनहतं त भारत ।


महावनिमव िछं िशये िवगिलतुमम ् ॥ ०२८ ॥

एवं ते िनहता राजतं प च कीचकाः ।


स च सेनापितः पूवि मेतूतषतम ् ॥ ०२९ ॥

ता महदाय नरा नाय सताः ।


िवयं परमं गा नोचःु िकन भारत ॥ ०३० ॥
अाय ०२३ ७३

अाय ०२३
वैशपं ायन उवाच ॥

ते ा िनहताूतााे गा वेदयन ।्


ु परःशताः ॥ ००१ ॥
गविन हता राजूतपाः

यथा वेण वै दीण पवत महिरः ।


िविनकीण येत तथा सूता महीतले ॥ ००२ ॥

स ैरी च िवमु ासौ पनरायाित


ु ते गृहम ।्
सव संशियतं राजगरं ते भिवित ॥ ००३ ॥

तथापा िह स ैरी गवा महाबलाः ।


ं ु ािम िवषयो मैथनु ाय न संशयः ॥ ००४ ॥
पस

यथा स ैरिवेषण ु ।्
े न ते राजिदं परम
िवनाशमेित वै िं तथा नीितिवधीयताम ् ॥ ००५ ॥

ु ा िवराटो वािहनीपितः ।
तेषां तचनं 
अवीियतामेषां सूतानां परमिया ॥ ००६ ॥


एकिेव ते सव ससिमे ताशन े ।
दां कीचकाः शीं र ैग ै सवशः ॥ ००७ ॥

सदेु ां चावीाजा मिहष जातसासः ।


स ैरीमागतां ूया ममैव वचनािददम ् ॥ ००८ ॥

ग स ैरि भं ते यथाकामं चराबले ।



िबभेित राजा सोिण गवः पराभवात ् ॥ ००९ ॥
७४ कीचकवधपव

ु हे वं ु यं गवरिताम ।्


न िह ताम
ियदोषाां वुमतां वीहम ् ॥ ०१० ॥

अथ मु ा भयाृ ा सूतपािर


ु च।
मोिता भीमसेन ेन जगाम नगरं ित ॥ ०११ ॥

ािसतेव मृगी बाला शालेन मनिनी ।


गाािण वाससी च ैव ा सिललेन सा ॥ ०१२ ॥

ु राजाव िदशो दश ।
तां ा पषा
गवाणां भयाः के िचीमीलयन ् ॥ ०१३ ॥

ततो महानसािर भीमसेनमवितम ।्


ददश राजााली यथा मं महािपम ् ॥ ०१४ ॥

तं िवयी शनकै ः सािभिरदमवीत ।्


गवराजाय नमो येनाि पिरमोिचता ॥ ०१५ ॥

भीमसेन उवाच ॥

ु वशवितनः ।
ये या िवचरीह पषा
ताे वचनं ु ा अनृणा िवचरतु ॥ ०१६ ॥

वैशपं ायन उवाच ॥

ततः सा नतनागारे धनयमपयत ।


ु ् ॥ ०१७ ॥
राः का िवराट नतयानं महाभजम

तता नतनागाराििन सहाजनु ाः ।


का दशरु ाया कृ ां िामनागसम ् ॥ ०१८ ॥
अाय ०२३ ७५

का ऊचःु ॥

ु ािस िदािस पनरागता


िदा स ैरि म ु ।
िदा िविनहताः सूता ये ां ियनागसम ् ॥ ०१९ ॥

बृहडोवाच ॥

ु ािस कथं पापा ते हताः ।


कथं स ैरि म
इािम वै तव ोत ं ु सवमवे यथातथम ् ॥ ०२० ॥


स ैरवाच ॥

बृहडे िकं न ु तव स ैरा कायम वै ।


या ं वसिस कािण सदा कापरेु सखम ु ् ॥ ०२१ ॥

न िह ःखं समाोिष स ैरी यपातेु ।


तेन मां ःिखतामेव ं पृसे हसिव ॥ ०२२ ॥

बृहडोवाच ॥

बृहडािप कािण ःखमाोनमम ु ।्



ितययोिनगता बाले न च ैनामवबसे ॥ ०२३ ॥

वैशपं ायन उवाच ॥

ततः सहैव कािभपदी राजवेम तत ।्


िववेश सदेु ायाः समीपमपलाियनी ॥ ०२४ ॥

तामवीाजपीु िवराटवचनािददम ।्
स ैरि गतां शीं य कामयसे गितम ् ॥ ०२५ ॥
७६ गोहणपव

राजा िबभेित भं ते गवः पराभवात ।्


ं चािप तणी स ु ॥ ०२६ ॥
ु ु पेणाितमा भिव


स ैरवाच ॥

योदशाहमां मे राजा मत ु भािमिन ।


कृ तकृ ा भिवि गवा े न संशयः ॥ ०२७ ॥

ततो मां तेऽपन ेि किरि च ते ियम ।्


वु ं च ेयसा राजा योते सह बावैः ॥ ०२८ ॥

गोहणपव
अाय ०२४
वैशपं ायन उवाच ॥


कीचक त ु घातेन सानज िवशां पते ।
अािहतं िचिया य पृथजनाः ॥ ००१ ॥

तिरु े जनपदे सोऽभू सवशः ।


शौयाि वभो राो महास कीचकः ॥ ००२ ॥

आसीहता च नृणां दारामश च मितः ।


स हतः ख पापाा गव पूषः ॥ ००३ ॥

इजहाराज परानीकिवशातनम ।्
अाय ०२४ ७७


देश े देश े मना कीचकं धष णम ् ॥ ००४ ॥

ु ा ये बिहराः ।
अथ वै धातराेण य
मृगिया बामााािण नगरािण च ॥ ००५ ॥

संिवधाय यथािदं यथादेशदशनम ।्


कृ तिचा वत ते च नागपरंु ित ॥ ००६ ॥

त ा त ु राजानं कौरं धृतराजम ।्


ोणकणकृप ैः साध भीेण च महाना ॥ ००७ ॥

सतं ातृिभािप िगत महारथ ैः ।


यधनं सभामे आसीनिमदमवु न ् ॥ ००८ ॥

कृ तोऽािभः परो येषामेषणे सदा ।


ु  तिहित कानन े ॥ ००९ ॥
पाडवानां मने

िनजन े मृगसीण नानाुमलतावृत े ।



लतातानबले नानागसमावृ त े ॥ ०१० ॥

न च िवो गता येन पाथाः ु ढ िवमाः ।


मागमाणाः पदासं तेष ु तेष ु तथा तथा ॥ ०११ ॥

िगिरकू टे ष ु तु ेष ु नानाजनपदेष ु च ।


जनाकीणष ु देशषे ु खवटेष ु परेु ष ु च ॥ ०१२ ॥

नरे बशोऽिा न ैव िव पाडवान ।्


अभावं नाे भं त ु ं नरष भ ॥ ०१३ ॥

वािमाणा ु रथानां रथसम ।


ु  सूतानामनगा
किालं मने ु वयम ् ॥ ०१४ ॥
७८ गोहणपव

मृगिया यथाायं िविदताथाः  ततः ।


ाा ारवत सूता ऋते पाथः परंतप ॥ ०१५ ॥

न त पाडवा राजािप कृ ा पितता ।


सवथा िवनाे नमे भरतष भ ॥ ०१६ ॥

न िह िवो गितं तेषां वासं वािप महानाम ।्


पाडवानां वृिं वा िवः कमािप वा कृ तम ् ॥ ०१७ ॥

ु  अत ऊ िवशां पते ॥ ०१७ ॥


स नः शािध मने

अेषणे पाडवानां भूयः िकं करवामहे ।


इमां च नः ियामी वाचं भवत शभु ाम ् ॥ ०१८ ॥

येन िगता िनकृ ता बलेन महता नृप ।


सूतने राो म कीचके न महाना ॥ ०१९ ॥

स हतः पिततः शेत े गविन िश भारत ।


अयमान ैाा सह ातृिभरतु ॥ ०२० ॥

ियमेतप ु शूणां त ु पराभवम ।्


कृ तकृ  कौर िवध यदनरम ् ॥ ०२१ ॥

अाय ०२५
वैशपं ायन उवाच ॥
अाय ०२५ ७९

ु ा तेषां वचदा ।
ततो यधनो राजा 

िचरममना भूा वाच सभासदः ॥ ००१ ॥


सःखा ख कायाणां गितिवातमु तः ।
ताव उदीं  न ु ःु पाडवा गताः ॥ ००२ ॥

अाविशं काल गतभूियमतः ।


तेषामातचयायामिष योदशे ॥ ००३ ॥

अ वष  शेष ं चेतीयिु रह पाडवाः ।


िनवृसमयाे िह सतपरायणाः ॥ ००४ ॥

र इव नागेाः सव आशीिवषोपमाः ।


ःखा भवेयःु संराः कौरवाित ते वु म ् ॥ ००५ ॥

अवााल िवाताः कृ पधराः पनः ु ।


ु नम ् ॥ ००६ ॥
िवशेयिु जतोधाावदेव पनव

तािं बभु ं


ु यथा नोऽमयम ।्
रां िनमं िनःसपं िचरं भवेत ् ॥ ००७ ॥

अथावीतः कणः िं ग ु भारत ।



अे धूतत रा दा िनभृताः साधकािरणः ॥ ००८ ॥

चर ु देशांवीताः ीतानपदाकुलान ।्


त गोीथाास ु िसिजतेष ु च ॥ ००९ ॥

पिरचारेष ु तीथष ु िविवधेाकरेष ु च ।


िवाता मनै ु  ैक या सिवनीतया
ु ॥ ०१० ॥

ु वत
िविवध ैरैः स ैिन पणसं ृ ैः ।
८० गोहणपव

ु पाडवाछवािसनः ॥ ०११ ॥
अेा िनपणं

नदीकुेष ु तीथष ु ामेष ु नगरेष ु च ।


ु ु च ॥ ०१२ ॥
आमेष ु च रेष ु पवतषे ु गहास


अथाजानरजः पापभावानरािगणम ।्
ें ःशासन ाता ातरमवीत ् ॥ ०१३ ॥

एत कण याह सवमीामहे तथा ।


यथोिं चराः सव मृगय ु तततः ॥ ०१४ ॥

एते चाे च भूयांसो देशाेश ं यथािविध ॥ ०१४ ॥

न त ु तेषां गितवासः वृिोपलते ।


अािहतं वा गूढाे पारं वोिममतो गताः ॥ ०१५ ॥

ालैवािप महारये भिताः शूरमािननः ।


अथ वा िवषमं ा िवनाः शातीः समाः ॥ ०१६ ॥

ताानसमं कृ ा ं कुनन ।
कु काय यथोाहं मसे यरािधप ॥ ०१७ ॥

अाय ०२६
वैशपं ायन उवाच ॥

अथावीहावीय ोणाथ दिशवान ।्


न ताशा िवनयि नािप याि पराभवम ् ॥ ००१ ॥
अाय ०२६ ८१


शूरा कृ तिवा बिमो िजतेियाः ।

धमा कृ ता धमराजमनताः ॥ ००२ ॥

नीितधमाथ तं िपतृव समािहतम ।्


धम ितं सधृितं ें ेापचाियनम ् ॥ ००३ ॥

ु महाानं ातरं ातरो नृप ।


अनता

अजातश ं ु ीमं तं च ातॄननतम ् ॥ ००४ ॥

तेषां तथा िवधेयानां िनभृतानां महानाम ।्


िकमथ नीितमााथ ः ेयो न ैषां किरित ॥ ००५ ॥

ताातीे कालोदयमागतम ।्
े िु रित पयाहं िधया ॥ ००६ ॥
न िह ते नाशमृय

सांतं च ैव याय त िमकािलकम ।्


ियतां साध ु सि वास ैषां िचताम ् ॥ ००७ ॥


यथावाडुपाणां सवाथष ु धृतानाम ।्
याः ख शूराे अपापापसा वृताः ॥ ००८ ॥

श ु
ु ाा गणवााथ ः सवाीितमािु चः ।
तेजोरािशरसंये ो गृीयादिप चषु ी ॥ ००९ ॥

िवाय ियतां ताूय मृगयामहे ।


ाण ैारकै ः िसैय  चाे तिदो जनाः ॥ ०१० ॥
८२ गोहणपव

अाय ०२७
वैशपं ायन उवाच ॥

ततः शांतनवो भीो भरतानां िपतामहः ।


तु वाेशकालः सवधमिवत ् ॥ ००१ ॥

आचायवाोपरमे तामिभसंदधत ।्
िहताथ स उवाचेमां भारत भारताित ॥ ००२ ॥

यिु धिरे समासां धम े धमसिं ताम ।्


अस ु लभां िनं सतां चािभमतां सदा ॥ ००३ ॥

ु ताम ् ॥ ००३ ॥
भीः समवद िगरं साधिभरिच

यथ ैष ाणः ाह ोणः सवाथ तिवत ।्


सवलणसंपा नाशं नाहि पाडवाः ॥ ००४ ॥


तु वृोपसंपाः साधतसमिताः ।

वृानशासन े माः सतपरायणाः ॥ ००५ ॥

समयं समयाे पालयः शिु चताः ।


ु ् ॥ ००६ ॥
नावसीिदतमु हि उहः सतां धरम


धमत ैव गाे वीयण च पाडवाः ।
न नाशमिधगेयिु रित मे धीयते मितः ॥ ००७ ॥

त बिंु णेािम पाडवाित भारत ।


न त ु नीितः सनीत
ु शतेऽेिषत ं ु परैः ॥ ००८ ॥

य ु शिमहाािभाै सि पाडवान ।्


अाय ०२७ ८३

ु वं ु न ोहावािम िनबोध तत ् ॥ ००९ ॥


बा

सा ियं साध ु वा न नीितः कथन ।



वृानशासन े तात िततः सशीिलनः ॥ ०१० ॥

अवयं िह धीरेण सतां मे िववता ।


यथामित िववं सवशो धमिलया ॥ ०११ ॥

त नाहं तथा मे यथायिमतरो जनः ।


परेु जनपदे वािप य राजा यिु धिरः ॥ ०१२ ॥

ु ितवादी न मरी ।
नासूयको न चापीषना
भिवित जन ं ं धममनतः ु ॥ ०१३ ॥

घोषा भूयांसः पूणाथ ैव च ।


तव भिवि भूयांसो भूिरदिणाः ॥ ०१४ ॥

सदा च त पजः सवष न संशयः ।


संपसा च मही िनरीतीका भिवित ॥ ०१५ ॥


रसवि च धाािन गणवि फलािन च ।
गवि च माािन शभु शा च भारती ॥ ०१६ ॥

वाय ु श िनतीपं च दशनम ।्


ु सखसं
भयं नाािवशे य राजा यिु धिरः ॥ ०१७ ॥

गाव बला न कृ शा न च हाः ।


पयांिस दिधसपिष रसवि िहतािन च ॥ ०१८ ॥


गणवि च पानािन भोािन रसवि च ।
त देश े भिवि य राजा यिु धिरः ॥ ०१९ ॥
८४ गोहणपव


रसाः शा गा शाािप गणािताः ।
यािन च सािन य राजा यिु धिरः ॥ ०२० ॥

ैः ैगण ु ैः ससं ु ािष योदशे ।


ु य
देश े तििवि तात पाडवसंयतु े ॥ ०२१ ॥

संीितमान संतु ः शिु चरयः ।



देवताितिथपूजास ु सवभतू ानरागवान ् ॥ ०२२ ॥

इदानो महोाहः शमपरायणः ।


अशभु ि भेिु न यः शभु तः ॥ ०२३ ॥

भिवित जन य राजा यिु धिरः ॥ ०२३ ॥

वाानृतात शभु काणमलः ।


शभु ाथःु शभु मितय राजा यिु धिरः ॥ ०२४ ॥

भिवित जन िनं चेियतः ॥ ०२४ ॥

धमाा स तदायः सोऽिप तात िजाितिभः ।


ु ाकृ त ैः पाथ ः शो िवातमु तः ॥ ०२५ ॥
िकं पनः

यिं धृितदान ं परा शािवु ा मा ।


ं मथाजवम ् ॥ ०२६ ॥
ीः ीः कीितः परं तेज आनृश

ता िनवासं त ु छं सेण धीमतः ।


गितं वा परमां त नोहे वुमथा ॥ ०२७ ॥

एवमेत ु सि यृ तं मसे िहतम ।्


तिं कु कौर येव ं धािस मे ॥ ०२८ ॥
अाय ०२८ ८५

अाय ०२८
वैशपं ायन उवाच ॥

ततः शारतो वािमवाच ु कृ पदा ।


ु ं ां च वृने पाडवाित भािषतम ् ॥ ००१ ॥
य

धमाथ सिहतं ं तत सहेतमु त ।्


ु भीेण ममा िगरं ण ु ॥ ००२ ॥
तानपं

तेषां च ैव गितीथवास ैषां िचताम ।्


नीितिवधीयतां चािप सांतं या िहता भवेत ् ॥ ००३ ॥


नावेयो िरपात ु षता ।
ाकृ तोऽिप बभू
ु पाडवाात सवाकुशला रणे ॥ ००४ ॥
िकं पनः

तां िवेष ु पाडवेष ु महास ु ।


गूढभावेष ु छेष ु काले चोदयमागते ॥ ००५ ॥

रापरराेष ु ातं बलमानः ।


उदये पाडवानां च ाे काले न संशयः ॥ ००६ ॥

िनवृसमयाः पाथा महाानो महाबलाः ।


महोाहा भिवि पाडवा िततेजसः ॥ ००७ ॥

तालं च कोशं च नीितािप िवधीयताम ।्


यथा कालोदये ाे सै ः संदधामहे ॥ ००८ ॥
८६ गोहणपव

तात मािम तव ब ु बलमानः ।


िनयतं सविमेष ु बलवबलेष ु च ॥ ००९ ॥

उावचं बलं ाा मं चािप भारत ।


मं च संदधाम तथा परैः ॥ ०१० ॥

साा भेदने दान ेन दडेन बिलकमणा ।


ायेनान च परालाान बलान ् ॥ ०११ ॥

ु ।्
सािया च िमािण बलं चाभातां सखम
ृ ः सििमवािस ॥ ०१२ ॥
सकोशबलसंव


योसे चािप बिलिभरिरिभः पित ैः ।
अ ैं पाडवैवािप हीनबलवाहन ैः ॥ ०१३ ॥

एवं सव िविनि वसायं धमतः ।


यथाकालं मने ु  िचरं सखमवािस
ु ॥ ०१४ ॥

अाय ०२९
वैशपं ायन उवाच ॥


अथ राजा िगतानां सशमा रथयूथपः ।
ाकालिमदं वामवु ाच िरतो भृशम ् ॥ ००१ ॥

असकृ िकृ तः पूव म ैः साेयकै ः सह ।


सूतने च ैव म कीचके न पनः ु पनः ु ॥ ००२ ॥
अाय ०२९ ८७

ु साध बलालवता िवभो ।


बािधतो बिभः
स कणमदु ीाथ यधनमभाषत ॥ ००३ ॥

असकृ राा मे रां बािधतमोजसा ।


णेता कीचका बलवानभवरा ु ॥ ००४ ॥

ु ातिवमः ।
ू रोऽमष स ाा भिव
ं वान ् ॥ ००५ ॥
िनहत गवः पापकमा नृशस

तिं िनहते राजीनदप िनरायः ।


भिवित िनाहो िवराट इित मे मितः ॥ ००६ ॥

त याा मम मता यिद ते रोचतेऽनघ ।


कौरवाणां च सवषां कण च महानः ॥ ००७ ॥

एतामहं मे कायमाियकं िहतम ।्


रां तािभयााश ु बधासमाकुलम ् ॥ ००८ ॥

आददामोऽ रािन िविवधािन वसूिन च ।


ामााािण वा त हिरामो िवभागशः ॥ ००९ ॥

अथ वा गोसहािण बिन च शभु ािन च ।


िविवधािन हिरामः ितपी परंु बलात ् ॥ ०१० ॥

कौरवैः सह स िगत िवशां पते ।


गाापहरामाश ु सह सवः ससं
ु हताः ॥ ०११ ॥

संिधं वा तेन कृ ा त ु िनबीमोऽ पौषम ।्


हा चा चमूं कृ ां वशमानयामहे ॥ ०१२ ॥
८८ गोहणपव

ु वामहे वयम ।्
तं वशे ायतः कृ ा सखं
भवतो बलवृि भिवित न संशयः ॥ ०१३ ॥

तुा वचनं त कण राजानमवीत ।्


ु णा वां ाकालं िहतं च नः ॥ ०१४ ॥
सूं सशम

तािं िविनयामो योजिया विथनीम ।्


िवभ चानीकािन यथा वा मसेऽनघ ॥ ०१५ ॥

ावाुवृोऽयं सवषां नः िपतामहः ।


आचाय तथा ोणः कृ पः शारतथा ॥ ०१६ ॥

मे ते यथा सव तथा याा िवधीयताम ।्


संम चाश ु गामः साधनाथ महीपतेः ॥ ०१७ ॥

िकं च नः पाडवैः काय हीनाथ बलपौष ैः ।


अथ वा नाे ाा वािप यमयम ् ॥ ०१८ ॥


यामो राजनिा िवराटिवषयं वयम ।्
आदाामो िह गा िविवधािन वसूिन च ॥ ०१९ ॥

ततो यधनो राजा वामादाय त तत ।्


वैकतन कण िमाापययम ् ॥ ०२० ॥

शासन े िनसंय ु ं ःशासनमनरम ।्


सह वृ ै ु संम िं योजय वािहनीम ् ॥ ०२१ ॥

यथोेश ं च गामः सिहताः सवकौरवैः ।



सशमा त ु यथोिं देश ं यात ु महारथः ॥ ०२२ ॥

िगतः सिहतो राजा समबलवाहनः ।


अाय ०३० ८९

ु वीतो म िवषयं ित ॥ ०२३ ॥


ागेव िह ससं

जघतो वयं त याामो िदवसारम ।्


ु ं ससं
िवषयं मराज ससमृ ु हताः ॥ ०२४ ॥

ते याा सहसा त िवराटनगरं ित ।


ु धनम ् ॥ ०२५ ॥
िं गोपामासा गृ ु िवपलं

गवां शतसहािण ीमि गणवि ु च।


वयमिप िनगृीमो िधा कृ ा विथनीम ् ॥ ०२६ ॥

स  गा यथोिां िदशं वेमह ीपितः ।


ु थ घमप समीम ् ॥ ०२७ ॥
आद गाः सशमा

ू कौरवाः ।
अपरं िदवसं सव राजंभय
अां तागृ गोकुलािन सहशः ॥ ०२८ ॥

अाय ०३०
वैशपं ायन उवाच ॥

ततेषां महाराज तैवािमततेजसाम ।्


छिलिवानां पाडवानां महानाम ् ॥ ००१ ॥


तीतः समयः सवसतां वै परोमे ।
कुवतां त कमािण िवराट महीपतेः ॥ ००२ ॥

ततयोदशाे त वष  भारत ।
९० गोहणपव

ु णा गृहीतं त ु गोधनं तरसा ब ॥ ००३ ॥


सशम


ततो जवेन महता गोपाः परमथाजत ।्

अपयराजं च रथा कडली ॥ ००४ ॥

शूरःै पिरवृत ं योध ैः कुडलादधािरिभः ।


सि मििभः साध पाडवै नरष भ ैः ॥ ००५ ॥

तं सभायां महाराजमासीनं रावधनम ।्


सोऽवीपस िवराटं णतदा ॥ ००६ ॥

अािध ु िविनिज पिरभूय सबावान ।्


गवां शतसहािण िगताः कालयि ते ॥ ००७ ॥

ु  मा न ेशःु पशवव ॥ ००७ ॥


तारी मने

तुा नृपितः सेनां मानां समयोजयत ।्


रथनागाकिललां पिजसमाकुलाम ् ॥ ००८ ॥


राजानो राजपा ु
तनाय भेिजरे ।

भानमि िविचािण सूपसेािन भागशः ॥ ००९ ॥

सवायसगभ त ु कवचं तकानम ।्


िवराट ियो ाता शतानीकोऽहारयत ् ॥ ०१० ॥

सवपारसवं वम काणपटलं ढम ।्


शतानीकादवरजो मिदराोऽहारयत ् ॥ ०११ ॥

शतसूय शतावत शतिब शतािमत ।्


अभेकं मानां राजा कवचमाहरत ् ॥ ०१२ ॥
अाय ०३० ९१

उेध े य पािन शतं सौगिकािन च ।


ु पृ ं सूयाभ ं सूयद ोऽहारयत ् ॥ ०१३ ॥
सवण

ढमायसगभ त ु ेत ं वम शतािमत ।्


ु ेो वीरः शोऽहारयत ् ॥ ०१४ ॥
िवराट सतो


शतश तनािण यथाािन महारथाः ।
योमानान देवपाः हािरणः ॥ ०१५ ॥

ु षे ु मह ु च महारथाः ।
सूपरेष ु श
पृथानसंनाहाथेानयोजयन ् ॥ ०१६ ॥

 तीकाशो रथे िदे िहरमयः ।


सूयच

महानभावो म ज उििये तदा ॥ ०१७ ॥

अथााििवधाकाराजाेमिवभूिषतान ।्
यथां ियाः शूरा रथेष ु समयोजयन ् ॥ ०१८ ॥

अथ मोऽवीाजा शतानीकं जघजम ।्


कबवगोपाला दामि वीयवान ् ॥ ०१९ ॥

ु ये िु रित मे बिव
य ु तत े ना संशयः ॥ ०१९ ॥

एतेषामिप दीयां रथा जपतािकनः ।


कवचािन िविचािण ढािन च मृिन च ॥ ०२० ॥

ु  ु गाेष ु दीयामायधु ािन च ॥ ०२० ॥


ितम

वीरापाः पषा ु नागराजकरोपमाः ।


ु रे िित मे धीयते मितः ॥ ०२१ ॥
न ेमे जात ु न य

एतुा त ु नृपतेवा ं िरतमानसः ।


९२ गोहणपव

शतानीक ु पाथो रथााजमािदशत ् ॥ ०२२ ॥

सहदेवाय राे च भीमाय नकुलाय च ॥ ०२२ ॥

ताातः सूता राजभिपरृु ताः ।


िनिदारदेवने रथाीमयोजयन ् ॥ ०२३ ॥

कवचािन िविचािण ढािन च मृिन च ।


िवराटः ािदशािन तेषामिकमणाम ् ॥ ०२४ ॥

ु शरीरेष ु दंिशताे परंतपाः ॥ ०२४ ॥


तााम

ु िवशारदाः ।
तरिनछपाः सव य

िवराटमयः पािहताः कुपवाः
ु ॥ ०२५ ॥

चारो ातरः शूराः पाडवाः सिवमाः ॥ ०२५ ॥

भीमा ममाताः िभकरटामख ु ाः ।



र इव जीमूताः सदाः षिहायनाः ॥ ०२६ ॥

ु कुशलैः िशित ैहिसािदिभः ।


ाढा य
राजानमयःु पाल इव पवताः ॥ ०२७ ॥


िवशारदानां वयानां ानां चानयाियनाम ।्
अौ रथसहािण दश नागशतािन च ॥ ०२८ ॥

षिासहािण मानामिभिनययःु ॥ ०२८ ॥

तदनीकं िवराट शश ु भु े भरतष भ ।


संयातं महाराज िननीषं गवां पदम ् ॥ ०२९ ॥
अाय ०३१ ९३

तलां िवराट संितमशोभत ।


ढायधु जनाकीण गजारथसलम ् ॥ ०३० ॥

अाय ०३१
वैशपं ायन उवाच ॥

िनयाय नगरारा ूढानीकाः हािरणः ।


िगतानृशाः सूय  पिरणते सित ॥ ००१ ॥

ु मदाः ।
ते िगता मा संरा य
अोमिभगजो गोष ु गृा महाबलाः ॥ ००२ ॥

भीमा ममाताोमराशचोिदताः ।
ामणीय ैः समाढाः कुशलैहि सािदिभः ॥ ००३ ॥

तेषां समागमो घोरमु ल


ु ो लोमहष णः ।

देवासरसमो राजासीूय  िवलित ॥ ००४ ॥

उदितजो भौमं न ायत िकन ।


पिणापतूमौ स ैेन रजसावृताः ॥ ००५ ॥


इषिभ ितसंयिरािदोऽरधीयत ।
ु मिरं राजत ॥ ००६ ॥
खोत ैिरव संय

पृािन चापािन ितषािन धिनाम ।्


पततां लोकवीराणां सदिणमताम ् ॥ ००७ ॥
९४ गोहणपव

रथा रथ ैः समाजमःु पादात ै पदातयः ।


सािदिभः सािदन ैव गज ैािप महागजाः ॥ ००८ ॥

अिसिभः पिशैः ास ैः शििभोमरैरिप ।


ु तरम ् ॥ ००९ ॥
संराः समरे राजिजिरतरे

िनः समरेऽों शूराः पिरघबाहवः ।


न शेकुरिभसंराः शूरात ु पराखान
ु ् ॥ ०१० ॥

ु के शमल तम ।्
ोरों सनसं
अयत िशरिछं रजों सकुडलम ् ॥ ०११ ॥

अयं गाािण शरैिछािन भागशः ।


शालिनकाशािन ियाणां महामृध े ॥ ०१२ ॥

नागभोगिनकाशै बािभनोित ैः ।
ु त िशरोिभ सकुडलैः ॥ ०१३ ॥
आकीणा वसधा

उपशाजो भौमं िधरेण सप ता ।


कमलं ािवशोरं िनमयादमवतत ॥ ०१४ ॥

शतानीकः शतं हा िवशालातःु शतम ।्


िवौ महत सेनां िगतानां महारथौ ॥ ०१५ ॥

आ तां बसंरौ के शाके िश नखानिख ॥ ०१५ ॥

लिया िगतानां तौ िवौ रथजम ।्


जमतःु सूयद  मिदरा पृतः ॥ ०१६ ॥

िवराट सामे हा पशताथान ।्


अाय ०३२ ९५

हयानां च शता हा प महारथान ् ॥ ०१७ ॥

चर िविवधाागाथेष ु रथयूथपः ।


ु णमाुरथं रणे ॥ ०१८ ॥
िगतानां सशमा

तौ ावहरतां त महाानौ महाबलौ ।


अोमिभगजौ गोे गोवृषभािवव ॥ ०१९ ॥

ततो रथाां रिथनौ ितयाय समतः ।


शरासृजतां शीं तोयधारा घनािवव ॥ ०२० ॥

अों चाितसंरौ िवचेरतरु मष णौ ।


कृ ताौ िनिशत ैबाण ैरिसशिगदाभृतौ ॥ ०२१ ॥

ु ण ं िवाध दशिभः शरैः ।


ततो राजा सशमा
पिभः पिभा िवाध चतरु ो हयान ् ॥ ०२२ ॥

तथ ैव मराजानं सशमा ु ु मदः ।


य
पाशता िशत ैबाण ैिवाध परमािवत ् ॥ ०२३ ॥

ु णोः ।
ततः स ैं समावृ मराजसशम
नाजानंदाों दोषे रजसावृत े ॥ ०२४ ॥

अाय ०३२
वैशपं ायन उवाच ॥

तमसािभ ुत े लोके रजसा च ैव भारत ।


९६ गोहणपव

ितै मु त त ु ूढानीकाः हािरणः ॥ ००१ ॥

ततोऽकारं णदु दिततु चमाः ।


ु ॥ ००२ ॥
कुवाणो िवमलां रािं नयियािध

ु 
ततः काशमासा पनय ु मवतत ।
घोरपं तते  नावे पररम ् ॥ ००३ ॥


ततः सशमा ैगतः सह ाा यवीयसा ।
अवराजं रथातेन सवशः ॥ ००४ ॥

ततो रथाां  ातरौ ियष भौ ।


ु रौ समवतां हयान ् ॥ ००५ ॥
गदापाणी ससं

तथ ैव तेषां त ु बलािन तािन ; ुाथाोमिभवि ।



गदािसखै परध ै ; ास ै तीासपीतधारै ः ॥ ००६ ॥

बलं त ु म बलेन राजा ; सव िगतािधपितः सशमा


ु ।
म िजा च स मं ; िवराटमोजिनमधावत ् ॥ ००७ ॥

ु वभ
तौ िनह पृथधया ु ौ च पािसारथी ।
िवरथं मराजानं जीवाहमगृताम ् ॥ ००८ ॥

ु  सशमा
तम ु ु
त ु दत वधकािमव ।
नं ं समारो ययौ शीवाहनः ॥ ००९ ॥

तिृहीते िवरथे िवराटे बलवरे ।


ाव भयाािगतरिदता भृशम ् ॥ ०१० ॥

ु यिु धिरः ।
तेष ु संामान ेष ु कुीपो
अभाषहाबां भीमसेनमिरंदमम ् ॥ ०११ ॥
अाय ०३२ ९७

मराजः परामृिगतन सशमु णा ।


तं मोय महाबाहो न गेिषतां वशम ् ॥ ०१२ ॥

ु सव सवकामैः सपूु िजताः ।


उिषताः ः सखं
भीमसेन या काया त वास िनृ ितः ॥ ०१३ ॥

भीमसेन उवाच ॥

अहमेन ं पिराे शासनाव पािथ व ।



पय मे समहम ु तः सह शिु भः ॥ ०१४ ॥
य

बाबलमाि ित ं ातृिभः सह ।


एकामाितो राजय मेऽ परामम ् ॥ ०१५ ॥


सोऽयं महावृो गदाप इव ितः ।
एनमेव समा ावियािम शावान ् ॥ ०१६ ॥

वैशपं ायन उवाच ॥

तं मिमव मातं वीमाणं वनितम ।्


अवीातरं वीरं धमराजो यिु धिरः ॥ ०१७ ॥

मा भीम साहसं काषिेष वनितः ।


ु ् ॥ ०१८ ॥
े कमािण कुवाणमितमानषम
मा ा वृण

ु रीमोऽयिमित भारत ॥ ०१८ ॥


जनाः समवबे

अदेवायधु ं िकिितप मानषम ु ।्


चापं वा यिद वा शिं िनिंश ं वा परधम ् ॥ ०१९ ॥
९८ गोहणपव

यदेव मानषंु भीम भवेद ैरलितम ।्


तदेवायधु मादाय मोयाश ु महीपितम ् ॥ ०२० ॥

यमौ च चरौ ते भिवतारौ महाबलौ ।


ूहतः समरे तात मराजं परीतः ॥ ०२१ ॥

ततः समाे सव तरु गानचोदयन ।्


िदमं िवकुवाणािगतामष णाः ॥ ०२२ ॥

तािवृरथाा पाडवाा महाचमूः ।


ु म ् ॥ ०२३ ॥
वैराटी परमुा ययु धु े परमात

ु यिु धिरः ।
सहं वधी कुीपो
भीमः सशताोधारलोकमदशयत ् ॥ ०२४ ॥

नकुलािप स ैव शतािन ािहणोरैः ॥ ०२४ ॥

शतािन ीिण शूराणां सहदेवः तापवान ।्


यिु धिरसमािदो िनजे पषष
ु भः ॥ ०२५ ॥

िभा तां महत सेनां िगतानां नरष भ ॥ ०२५ ॥

ततो यिु धिरो राजा रमाणो महारथः ।


अिभु सशमाु ण ं शरैरतदु ृशम ् ॥ ०२६ ॥

ु रमाणो यिु धिरम ।्


ु िप सस
सशमा
अिवविभबाण ैतिु भतरु ो हयान ् ॥ ०२७ ॥

ु ारी कुीपो
ततो राजाशक ु वृकोदरः ।
ु णमान पोथयत ् ॥ ०२८ ॥
समासा सशमा
अाय ०३२ ९९

पृगोपौ च ताथ हा परमसायकै ः ।


अथा सारिथं ुो रथोपादपाहरत ् ॥ ०२९ ॥

चर शूर शोणाो नाम िवतु ः ।


स भयाैरथं ा ैगत ाजहदा ॥ ०३० ॥

ु णः ।
ततो िवराटः  रथादथ सशम
गदाम परामृय तमेवाजिवाली ॥ ०३१ ॥

 ोऽिप तणो यथा ॥ ०३१ ॥


स चचार गदापािणवृ

भीम ु भीमसाशो रथा कुडली ।


िगतराजमाद िसंहः ु मृग ं यथा ॥ ०३२ ॥

तिृहीते िवरथे िगतानां महारथे ।


अभत बलं सव ैगत तयातरु म ् ॥ ०३३ ॥

ु महाबलाः ।
िनव  गातः सवाः पाडुपा
ु ण ं धनं चादाय सवशः ॥ ०३४ ॥
अविज सशमा

बाबलसंपा ीिनषेधा यतताः ।



सामिशरसो मे तां रािं सिखनोऽवसन ् ॥ ०३५ ॥


ततो िवराटः कौेयानितमानषिवमान ।्
अचयामास िवेन मान ेन च महारथान ् ॥ ०३६ ॥

िवराट उवाच ॥

यथ ैव मम रािन य ु ाकं तािन वै तथा ।


काय कुत त ैः सव यथाकामं यथासखम ु ् ॥ ०३७ ॥
१०० गोहणपव

ददाल ताः का वसूिन िविवधािन च ।


मनसािभेत ं यः शिु नबहणाः ॥ ०३८ ॥

ु ाकं िवमाद म
य ु ोऽहं िमािनह ।
तावो मानामीराः सव एव िह ॥ ०३९ ॥

वैशपं ायन उवाच ॥

तथािभवािदनं मं कौरवेयाः पृथृथक ् ।


ऊचःु ालयः सव यिु धिरपरोगमाः
ु ॥ ०४० ॥

ितनाम ते वां सव च ैव िवशां पते ।


एतेन ैव तीताः ो यं मु ोऽ शिु भः ॥ ०४१ ॥

अथावीीतमना मराजो यिु धिरम ।्


ु व महाबािवराटो राजसमः ॥ ०४२ ॥
पनरे

एिह ामिभषेािम मराजोऽ ु नो भवान ् ॥ ०४२ ॥

मनसािभेत ं ये शिु नबहण ।


तेऽहं संदाािम सवमहित नो भवान ् ॥ ०४३ ॥

ु च मिणम
रािन गाः सवण ु मथािप वा ।
वैयाप िवे सवथ ैव नमोऽ ु ते ॥ ०४४ ॥

ृ ते  पयािम रामाानमेव च ।


यत जातः संरः स च शवु श
 ं गतः ॥ ०४५ ॥

ततो यिु धिरो मं पनरे


ु वाभाषत ।
ितनािम ते वां मनों म भाषसे ॥ ०४६ ॥
अाय ०३३ १०१

ु खः
ं परो िनं सस
आनृश ु सततं भव ।
ग ु तािरतं नगरं तव पािथ व ॥ ०४७ ॥

ु ियमाात ं ु घोषय ु च ते जयम ् ॥ ०४७ ॥


सदां

ततचनाो तााजा समािदशत ।्


आचं परंु गा सामे िवजयं मम ॥ ०४८ ॥

ु ।्
कुमाराः समल  पयाग ु मे परात
वािदािण च सवािण गिणका ल ताः ॥ ०४९ ॥

ते गा के वलां रािमथ सूयदयं ित ।



िवराट परााशे ता जयमघोषयन ् ॥ ०५० ॥

अाय ०३३
वैशपं ायन उवाच ॥

याते िगत मे त ु पशू


ं ाारीित ।
यधनः सहामाो िवराटमपु यादथ ॥ ००१ ॥

भीो ोण कण कृ प परमािवत ।्


ौिण सौबल ैव तथा ःशासनः भःु ॥ ००२ ॥

िविवंशितिवकण िचसेन वीयवान ।्


मखु ो ःसह ैव ये च ैवाे महारथाः ॥ ००३ ॥


एते मानपाग िवराट महीपतेः ।
१०२ गोहणपव

घोषािा तरसा गोधनं जरोजसा ॥ ००४ ॥

षिं गवां सहािण कुरवः कालयि ते ।


महता रथवंशने पिरवाय समतः ॥ ००५ ॥

गोपालानां त ु घोषेष ु हतां त ैमहारथ ैः ।



आरावः समहानासीं हारे भयरे ॥ ००६ ॥

गवा ु संो रथमााय सरः ।


जगाम नगराय ैव पिरोशंदातवत ् ॥ ००७ ॥

स िवय परंु राो नृपवेमायातः ।


अवतीय रथाूणम ाात ं ु िववेश ह ॥ ००८ ॥

ा भूिमयं नाम पंु म मािननम ।्


त ै तवमाच रा पशक ु ष णम ् ॥ ००९ ॥

षिं गवां सहािण कुरवः कालयि ते ।


तिजेत ं ु समिु  गोधनं रावधनम ् ॥ ०१० ॥

राजपु िहतेःु िं िनयािह वै यम ।्


ां िह मो महीपालः शूपालिमहाकरोत ् ॥ ०११ ॥

या पिरषदो मे ाघते स नरािधपः ।



ु ममानप
पो शूरेित कुलोहः ॥ ०१२ ॥

ु योधः सदा वीर मे सतः


इे िनपणो ु ।
त तमेवा ु मनेु  भािषतम ् ॥ ०१३ ॥

आवतय कुिा पशूशमु तां वर ।


िनदहषै ामनीकािन भीमेन शरतेजसा ॥ ०१४ ॥
अाय ०३४ १०३

धनु तु ै पै
ु ः शरैः संनतपविभः ।
िषतां िभनीकािन गजानािमव यूथपः ॥ ०१५ ॥

पाशोपधानां ात चापदडां महानाम ।्



शरवणा धनवणां शमु े वादय ॥ ०१६ ॥

ेता रजतसाशा रथे यु  ु ते हयाः ।


ु य ु तवािभभोः ॥ ०१७ ॥
जं च िसंहं सौवणम

ु साा म
पाः ु ा हवता या ।
छादय ु शराः सूय राामायिु न रोिधनः ॥ ०१८ ॥

रणे िजा कुवापािणिरवासरान ु ।्


यशो महदवा ं िवशेदं परंु पनः
ु ॥ ०१९ ॥

ु ।
ं िह रा परमा गितमपतेः सतः
गितमो भव सव िवषयवािसनः ॥ ०२० ॥

ीम उेनासौ तामभयरम ।्


अःपरेु ाघमान इदं वचनमवीत ् ॥ ०२१ ॥

अाय ०३४
उर उवाच ॥

अाहमनगेु य ं ढधा गवां पदम ।्


यिद मे सारिथः किवेदेष ु कोिवदः ॥ ००१ ॥
१०४ गोहणपव

तमेव नािधगािम यो मे या भवेरः ।


ु ं यातः ॥ ००२ ॥
पयं सारिथं िं मम य

अािवंशितरां वा मासं वा नूनमतः ।


यदासीहं ु त मे सारिथहतः ॥ ००३ ॥

स लभेय ं यिद ं हययानिवदं नरम ।्


रावान यााहं समिु तमहाजम ् ॥ ००४ ॥

िवगा तरानीकं गजवािजरथाकुलम ।्


शतापिनवयाुिानये पशून ् ॥ ००५ ॥

यधनं शांतनवं कण वैकतन ं कृ पम ।्


ोणं च सह पेु ण महेासामागतान ् ॥ ००६ ॥

िवासिया सामे दानवािनव वभृत ।्


ु ानये पशून ् ॥ ००७ ॥
अन ेन ैव मु तन पनः

शूमासा कुरवः याादाय गोधनम ।्


िकं न ु शं मया कत ु यदहं त नाभवम ् ॥ ००८ ॥

पयेयरु  मे वीय कुरवे समागताः ।


िकं न ु पाथऽजनु ः साादयमाबाधते ॥ ००९ ॥

वैशपं ायन उवाच ॥

त तचनं ीष ु भाषतः  पनःु पनः


ु ।
नामष यत पााली बीभोः पिरकीतनम ् ॥ ०१० ॥

अथ ैनमपु स ीमाा तपिनी ।


अाय ०३४ १०५

ीडमान ेव शनकै िरदं वचनमवीत ् ॥ ०११ ॥

योऽसौ बृहारणाभो यवु ा सियदश


ु नः ।
बृहडेित िवातः पाथ ासी सारिथः ॥ ०१२ ॥


धननवरासी िशो महानः ।
पूव मया वीर चरा पाडवाित ॥ ०१३ ॥

यदा तावको दावमदहाडवं महत ।्


अजनु  तदान ेन सहृ ीता हयोमाः ॥ ०१४ ॥

तेन सारिथना पाथ ः सवभतू ािन सवशः ।


अजयाडवे न िह याि ताशः ॥ ०१५ ॥

येय ं कुमारी सोणी


ु भिगनी ते यवीयसी ।
अाः स वचनं वीर किरित न संशयः ॥ ०१६ ॥

यिद वै सारिथः स ाुवानसंशयम ।्


िजा गा समादाय वु मागमनं भवेत ् ॥ ०१७ ॥

ु ः स स ैरा भिगन भाषत ।


एवम
ग मनवाि तामानय बृहडाम ् ॥ ०१८ ॥

सा ाा ेिषता शीमगतनागृहम ।्


याे स महाबाछः सेण पाडवः ॥ ०१९ ॥
१०६ गोहणपव

अाय ०३५
वैशपं ायन उवाच ॥

ु सख सखा ।
स तां ा िवशाला राजप
हसवीाजुागमनिमतु ॥ ००१ ॥

े नरष भम ।्
ु समपु 
तमवीाजपी
णयं भावयी  सखीम इदं वचः ॥ ००२ ॥

गावो रा कुिभः काे नो बृहडे ।


ु रः ॥ ००३ ॥
तािजेत ं ु मम ाता याित धनध

निचरं च हत सामे रथसारिथः ।


तेन नाि समः सूतो योऽ सारमाचरेत ् ॥ ००४ ॥

त ै यतमानाय सारथ बृहडे ।


आचचे हयान े स ैरी कौशलं तव ॥ ००५ ॥

सा सारं मम ातःु कु साध ु बृहडे ।


ु रतरं गावो िये कुिभिह नः ॥ ००६ ॥
परा

ु ा न किरिस ।
अथ ैतचनं मेऽ िनय
णयामाना ं पिरािम जीिवतम ् ॥ ००७ ॥

ु  ु सोया
एवम ु तया सा परंतपः ।

जगाम राजप सकाशमिमतौजसः ॥ ००८ ॥

तं सा जं िरतं िभिमव कुरम ।्


अगिशालाी िशशगु ज  वधूिरव ॥ ००९ ॥
अाय ०३५ १०७

रादेव त ु तं े राजपोऽभाषत


ु ।
या सारिथना पाथ ः खाडवेऽिमतप यत ् ॥ ०१० ॥

पृिथवीमजयृ ां कुीपोु धनयः ।


स ैरी ां समाच सा िह जानाित पाडवान ् ॥ ०११ ॥

संय मामकानांथ ैव ं बृहडे ।


कुिभयमान गोधनािन परीतः ॥ ०१२ ॥

अजनु  िकलासीं सारिथदियतः परा


ु ।
याजयहायेन पृिथव पाडवष भः ॥ ०१३ ॥

एवम ु
ु ा वाच राजपंु बृहडा ।
का शिमम सारं कत ु साममूधि न ॥ ०१४ ॥

गीतं वा यिद वा नृ ं वािदं वा पृथिवधम ।्


तिरािम भं ते सारं त ु कुतो मिय ॥ ०१५ ॥

उर उवाच ॥

ु व।
बृहडे गायनो वा नतनो वा पनभ
िं मे रथमााय िनगृी हयोमान ् ॥ ०१६ ॥

वैशपं ायन उवाच ॥

स त नमसयं ु मकरोाडवो ब ।
उरायाः मख ु तः सव जानिरंदम ॥ ०१७ ॥

ऊमिु  कवचं शरीरे म ु त।


कुमाय तं ा ाहसृथल
ु ोचनाः ॥ ०१८ ॥
१०८ गोहणपव

स त ु ा िवम
ु ं यमेवोरतः ।
कवचेन महाहण समनहृ डाम ् ॥ ०१९ ॥

स िबवचं चां यमंशमु भम ।्


जं च िसंहमिु  सारे समकयत ् ॥ ०२० ॥

धनूिं ष च महाहािण बाणां िचरान ।्


आदाय ययौ वीरः स बृहडसारिथः ॥ ०२१ ॥

अथोरा च का सामवु  ं दा ।


बृहडे आनयेथा वासांिस िचरािण नः ॥ ०२२ ॥

पाािलकाथ सूािण िचािण िविवधािन च ।


िविज सामगताीोणमख ु ाुन ् ॥ ०२३ ॥

अथ ता वु तीः काः सिहताः पाडुननः ।



वाच हसाथ मेघिभिनःनः ॥ ०२४ ॥


यरोऽयं सामे िवजेित महारथान ।्
अथाहिरे वासांिस िदािन िचरािण च ॥ ०२५ ॥

एवमु ा त ु बीभु तः ाचोदययान ।्


कुनिभमख ु ाूरो नानाजपतािकनः ॥ ०२६ ॥

अाय ०३६
वैशपं ायन उवाच ॥
अाय ०३६ १०९

स राजधाा िनयाय वैरािटः पृिथवीयः ।


याहीवीूत ं य ते कुरवो गताः ॥ ००१ ॥

समवेताुाविगीषूनविज वै ।

गा ैषां िमादाय पनरायािम ु ् ॥ ००२ ॥
ं परम

ततांोदयामास सदााडुननः ।
े चोिदता वातरंहसः ॥ ००३ ॥
ते हया नरिसंहन

आिलख इवाकाशमूः कानमािलनः ॥ ००३ ॥


नाितरमथो याा मपधनयौ ।
अवेते ामिमौ कुणां बिलनां बलम ् ॥ ००४ ॥

मशानमिभतो गा आससाद कुनथ ॥ ००४ ॥

तदनीकं महेषां िवबभौ सागरनम ।्


सप माणिमवाकाशे वनं बलपादपम ् ॥ ००५ ॥

ु ि नतेन सप ता ।
दशे पािथ वो रेणज
िणाशो भूतानां िदवृरसम ॥ ००६ ॥

तदनीकं महा गजारथसलम ।्


कणयधनकृ प ैगु ं शांतनवेन च ॥ ००७ ॥

ोणेन च सपेु ण महेासेन धीमता ।


रोमा भयोिः पाथ वैरािटरवीत ् ॥ ००८ ॥

नोहे कुिभयं ु रोमहष िह पय मे ।


बवीरमंु देवरै िप रासदम ् ॥ ००९ ॥
११० गोहणपव

ितयों ु न शािम कुस ैमनकम ् ॥ ००९ ॥

ु ाम ।्
नाशंस े भारत सेनां वेु ं भीमकामक
रथनागाकिललां पिजसमाकुलाम ् ॥ ०१० ॥

ैव िह परानाजावाा थतीव मे ॥ ०१० ॥

य ोण भी कृ पः कण िविवंशितः ।


अामा िवकण सोमदोऽथ बािकः ॥ ०११ ॥

यधनथा वीरो राजा च रिथनां वरः ।



ितमो महेासाः सव यु िवशारदाः ॥ ०१२ ॥

ैव िह कुनेताूढानीकाहािरणः ।
िषतािन च रोमािण कमलं चागतं मम ॥ ०१३ ॥

वैशपं ायन उवाच ॥

 पयतः ।
अिवयातो िवयात मौाूत
पिरदेवयते मः सकाशे ससािचनः ॥ ०१४ ॥

िगता े िपता यातः शू े संिणधाय माम ।्


सवा सेनामपु ादाय न मे सीह स ैिनकाः ॥ ०१५ ॥

सोऽहमेको बालः कृ ताानकृ तमः ।


ितयों ु न शािम िनवत बृहडे ॥ ०१६ ॥

अजनु उवाच ॥

भयेन दीनपोऽिस िषतां हष वधनः ।


न च तावृ तं िकिरैः कम रणािजरे ॥ ०१७ ॥
अाय ०३६ १११

यमेव च मामा वह मां कौरवाित ।


सोऽहं ां त न ेािम यैत े बला जाः ॥ ०१८ ॥

ममािमषगृाणां कुणामातताियनाम ।्
ु ताम ् ॥ ०१९ ॥
न ेािम ां महाबाहो पृिथामिप य

तथा ीष ु ित ु षुच ।


ु पौषं पषे
कमानोऽिभिनयाय िकमथ न ययु 
ु से ॥ ०२० ॥

न चेििज गाां गृहाै ितयािस ।


हिसि वीर ां नरा नाय सताः ॥ ०२१ ॥

अहम स ैरा तःु सारकमिण ।


न िह शािनिज गाः यात ं ु परंु ित ॥ ०२२ ॥

ोेण च ैव स ैराव वाेन तेन च ।


ु ये महं कुवािरो भव ॥ ०२३ ॥
कथं न य

उर उवाच ॥

कामं हर ु मानां भूयांस ं कुरवो धनम ।्


हस ु च मां नाय नरा वािप बृहडे ॥ ०२४ ॥

वैशपं ायन उवाच ॥

ु ावीतो रथा कुडली ।


इा
ा मानं स माा िवसृ सशरं धनःु ॥ ०२५ ॥

बृहडोवाच ॥
११२ गोहणपव

न ैष पूवः ृतो धमः िय पलायनम ।्


ेये मरणं य ु े न भीत पलायनम ् ॥ ०२६ ॥

वैशपं ायन उवाच ॥

ु ा त ु कौेयः सोऽव ु रथोमात ।्


एवम
तमधावावं राजपंु धनयः ॥ ०२७ ॥


दीघा वेण िवधानः साध ु रे च वाससी ॥ ०२७ ॥

िवधूय वेण धावमजानोऽजनु ं तदा ।


स ैिनकाः ाहसे िचथापमवे तम ् ॥ ०२८ ॥

े कुरवोऽवु न ।्
तं शीमिभधावं सं
क एष वेषो भन ेव ताशनः ॥ ०२९ ॥

िकिद यथा पसं ु ः िकिद यथा ियः ।


सामजनु ेव ीबपं िबभित च ॥ ०३० ॥

तदेवतै िरोीवं तौ बा पिरघोपमौ ।


तदेवा िवां नायमो धनयात ् ॥ ०३१ ॥

े ो मानषेु ष ु धनयः ।
अमरेिव देव

एकः कोऽानपायायादो लोके धनयात ् ॥ ०३२ ॥

ु िवराट शू े संिनिहतः परेु ।


एकः पो
स एष िकल िनयातो बालभावा पौषात ् ॥ ०३३ ॥

सेण नून ं छं िह चरं पाथ मजनु म ।्


उरः सारिथं कृ ा िनयातो नगरािहः ॥ ०३४ ॥
अाय ०३६ ११३

स नो मे जाा भीत एष पलायित ।


तं नूनमेष धावं िजघृित धनयः ॥ ०३५ ॥

इित  कुरवः सव िवमृशः पृथृथक ् ।


न च विसत ं ु िकिरं शुवि ते ॥ ०३६ ॥

छं तथा तं सेण पाडवं े भारत ॥ ०३६ ॥

उरं त ु धावमनु ु  धनयः ।


गा पदशतं तूण के शपे परामृशत ् ॥ ०३७ ॥

सोऽजनु ेन परामृः पयदवे यदातवत ।्



बलं कृ पणं च ैव िवराट सतदा ॥ ०३८ ॥

शातकु श ु  शतं िनादािम ते ।


े बाहाभान ् ॥ ०३९ ॥
मणीनौ च वैडूयाम

हेमदडितं रथं यु ं च सज


ु ैः ।
मां दश माता ु मां ं बृहडे ॥ ०४० ॥

वैशपं ायन उवाच ॥

एवमादीिन वाािन िवलपमचेतसम ।्



ह पषाो रथािकमानयत ् ॥ ०४१ ॥

अथ ैनमवीाथ भयात नचेतसम ।्


यिद नोहसे यों ु शिु भः शक
ु शन ॥ ०४२ ॥

ु मान शिु भः ॥ ०४२ ॥


एिह मे ं हया य

याेतथानीकं माबलरितः ।
११४ गोहणपव

अधृतमं घोरं गंु वीरैमह ारथ ैः ॥ ०४३ ॥


मा भ ैं राजपा ियोऽिस परंतप ।
अहं वै कुिभयावजेािम ते पशून ् ॥ ०४४ ॥

िवय ैतथानीकमधृ ं रासदम ।्


या भू ं नरे योेऽहं कुिभः सह ॥ ०४५ ॥

एवं वु ाणो बीभवु र ािटमपरािजतः ।


समाा मु त तम ु रं भरतष भ ॥ ०४६ ॥

तत एनं िवचेमकामं भयपीिडतम ।्


रथमारोपयामास पाथ ः हरतां वरः ॥ ०४७ ॥

अाय ०३७
वैशपं ायन उवाच ॥

तं ा ीबवेषण ु
े रथं नरपवम ।्
शमीमिभमख ु ं यां रथमारो चोरम ् ॥ ००१ ॥

ु ा कुणां रथसमाः ।


भीोणमख
िवमनसः सव धनयकृ तायात ् ॥ ००२ ॥


तानवे हतोाहानातानिप ु ान ।्
चात
ु शभृतां ेो भाराजोऽभाषत ॥ ००३ ॥
गः
अाय ०३७ ११५

चला वाताः संवाि ाः पषिनःनाः ।


भवणकाशेन तमसा संवतृ ं नभः ॥ ००४ ॥

वणा जलदा येऽतु दशनाः ।


िनःसरि च कोशेः शािण िविवधािन च ॥ ००५ ॥

िशवा िवनदेता दीायां िदिश दाणाः ।


ु ि जाः ककिताः ॥ ००६ ॥
हयााूिण म

याशा पािण संये बिप ।


या भवि ु ांु समपु ितम ् ॥ ००७ ॥

रमिप चाानं ूहं वािहनीमिप ।


वैशसं च तीं रं चािप गोधनम ् ॥ ००८ ॥

एष वीरो महेासः सवशभृतां वरः ।


आगतः ीबवेषण े पाथ ना संशयः ॥ ००९ ॥

स एष पाथ िवाः ससाची परंतपः ।


ु ने िनवतत सवरिप मण ैः ॥ ०१० ॥
नाय

े िशत वन े शूरो वासवेन च िशितः ।


अमष वशमापो योते ना संशयः ॥ ०११ ॥

न ेहा ितयोारमहं पयािम कौरवाः ।


महादेवोऽिप पाथन ूयते यिु ध तोिषतः ॥ ०१२ ॥

कण उवाच ॥

सदा भवान ु गणु ैरािकसे ।


न चाजनु ः कला पूणा मम यधन वा ॥ ०१३ ॥
११६ गोहणपव

यधन उवाच ॥

येष पाथ राधेय कृ तं काय भवेम ।



ाताः पनिरि ादशााि वरान ् ॥ ०१४ ॥

अथ ैष किदेवाः ीबवेषण े मानवः ।


शरैरन ु
े ं सिनिशत ैः पातियािम भूतले ॥ ०१५ ॥

वैशपं ायन उवाच ॥

तिवु ित तां धातराे परंतपे ।


भीो ोणः कृ पो ौिणः पौषं तदपूजयन ् ॥ ०१६ ॥

अाय ०३८
वैशपं ायन उवाच ॥

तां शमीमपु स पाथ वैरािटमवीत ।्


सकु ु मारं समाातं सामे नाितकोिवदम ् ॥ ००१ ॥

समािदो मया िं धनूं वहरोर ।


न ेमािन िह दीयािन सोढंु शि मे बलम ् ॥ ००२ ॥

भारं वािप गंु हत ु कुरं वा मिदतमु ।्


मम वा बािवेप ं शूिनह िवजेतः ॥ ००३ ॥

ताूिमयारोह शमीमेतां पलािशनीम ।्


अाय ०३८ ११७


अां िह पाडुपाणां धनूिं ष िनिहतातु ॥ ००४ ॥

यिु धिर भीम बीभोयमयोथा ।


जाः शरा शूराणां िदािन कवचािन च ॥ ००५ ॥

अ च ैतहावीय धनःु पाथ  गािडवम ।्


एकं शतसहेण संिमतं रावधनम ् ॥ ००६ ॥

ायामसहमथ तृणराजसमं महत ।्


ु बं ाधकारकम ् ॥ ००७ ॥
सवायधु महामां शस

ु िवकृ तं िदं मायतमणम ।्


सवण
अलं भारं गंु वोढंु दाणं चादशनम ् ॥ ००८ ॥

ताशाेव सवािण बलवि ढािन च ॥ ००८ ॥

उर उवाच ॥

अिृ े िकलों शरीरिमित नः तु म ।्


ु सृशये ं पािणना कथम ् ॥ ००९ ॥
तदहं राजपः

ु माल ं ु योिनना ।
न ैवंिवधं मया य
महता राजपेु ण मयिवदा सता ॥ ०१० ॥

ृवं शरीरं मां शववाहिमवाशिु चम ।्


कथं वा वहाय वै कुवथां बृहडे ॥ ०११ ॥

बृहडोवाच ॥

वहाय राजे शिु च ैव भिविस ।


ं ते ािन मा भ ैं शरीरं ना िवते ॥ ०१२ ॥
धनू
११८ गोहणपव

दायादं मराज कुले जातं मनिनम ।्


कथं ा िनितं कम कारयेय ं नृपाज ॥ ०१३ ॥

वैशपं ायन उवाच ॥

ु ः स पाथन रथा कुडली ।


एवम
आरोह शमीवृ ं वैरािटरवशदा ॥ ०१४ ॥

तमशासु ो रथे ितनयः ।


पिरवेनमेतषे ां िं च ैव पानदु ॥ ०१५ ॥

ु समतः ।
तथा संनहनाेषां पिरम
अपयािडवं त चतिु भरपरैः सह ॥ ०१६ ॥


ु मानानां धनषामक
तेषां िवम वचसाम ।्
िविनेः भा िदा हाणामदु येिव ॥ ०१७ ॥

स तेषां पमालो भोिगनािमव जृताम ।्


रोमा भयोिः णेन समपत ॥ ०१८ ॥

संृ य तािन चापािन भानमिु बृहि च ।


वैरािटरजनु ं राजिदं वचनमवीत ् ॥ ०१९ ॥

उर उवाच ॥

िबवो जातप शतं यििपाितताः ।



सहकोिट सौवणाः क ैतनमम ् ॥ ०२० ॥

वारणा य सौवणाः पृ े भासि दंिशताः ।



सपा ु च ैव क ैतनमम
सहं ु ् ॥ ०२१ ॥
अाय ०३८ ११९

तपनीय श ु  षिये गोपकाः ।



पृ े िवभाः शोभे क ैतनमम ् ॥ ०२२ ॥

सूया य च सौवणायो भासि दंिशताः ।


तेजसा लो िह क ैतनममु ् ॥ ०२३ ॥

शालभा य सौवणापनीयिविचिताः ।

ु मिणिचं च क ैतनमम
सवण ् ॥ ०२४ ॥

इमे च क नाराचाः सहा लोमवािहनः ।


समालधौताा उपासे िहरमये ॥ ०२५ ॥

िवपाठाः पृथवः क गापाः िशलािशताः ।



हािरवणाः सनसाः पीताः सवायसाः शराः ॥ ०२६ ॥

कायमिसतावापः पशाललणः ।
वराहकणािमः शराारयते दश ॥ ०२७ ॥

केम े पृथवो दीघाः सवपारशवाः शराः ।


शतािन स िति नाराचा िधराशनाः ॥ ०२८ ॥

ु पाभ ैः पूवर धः सवाससः


केम े शक ु ।

उरैरायस ैः पीत ैहमपैः िशलािशत ैः ॥ ०२९ ॥

कायं सायको दीघः िशलीपृः िशलीमखु ः।



वैयाकोशे िनिहतो हेमिचमहान ॥ ०३० ॥


सफलिकोश िकिणीसायको महान ।्
क हेमिदः खः परमिनणः ॥ ०३१ ॥
१२० गोहणपव

कायं िवमलः खो गे कोशे समिप तः ।


हेमरनाधृो न ैषो भारसाधनः ॥ ०३२ ॥

क पानखे कोशे सायको हेमिवहः ।


माणपसंपः पीत आकाशसंिनभः ॥ ०३३ ॥

ु पावकभे ।
क हेममये कोशे सते
ु पीतः स ैः परमिनणः ॥ ०३४ ॥
िनिंशोऽयं गः

िनिदश यथातं मया पृा बृहडे ।


िवयो मे परो जातो ा सविमदं महत ् ॥ ०३५ ॥

बृहडोवाच ॥

ु ने ािनबहणम ।्
यां पूवि महापृः शस
गाडीवमेताथ  लोके ष ु िविदतं धनःु ॥ ०३६ ॥

सवायधु महामां शातकुपिरृ तम ।्


एतदजनु ासीाडीवं परमायधु म ् ॥ ०३७ ॥

यतसहेण संिमतं रावधनम ।्


ु  पाथ िवषहते मृध े ॥ ०३८ ॥
येन देवानां

देवदानवगवः पूिजतं शातीः समाः ।


 धारयत ् ॥ ०३९ ॥
एतष सहं त ु ा पूवम

ततोऽनरमेवाथ जापितरधारयत ।्
ीिण पशतं च ैव शोऽशीित च प च ॥ ०४० ॥

सोमः पशतं राजा तथ ैव वणः शतम ।्


पाथ ः प च षिं च वषािण ेतवाहनः ॥ ०४१ ॥
अाय ०३८ १२१

महावीय महिमेतनमम ु ।्

पूिजतं सरमष ु िबभित परमं वपःु ॥ ०४२ ॥


सपा भीमसेन जातपहं धनःु ।
येन पाथऽजयृ ां िदशं ाच परंतपः ॥ ०४३ ॥

इगोपकिचं च यदेतािवहम ।्
राो यिु धिर ैतैराटे धनमम
ु ् ॥ ०४४ ॥

सूया यिं ु सौवणाः भासे भािसनः ।


तेजसा लो वै नकुल ैतदायधु म ् ॥ ०४५ ॥

शलभा य सौवणापनीयिविचिताः ।

एताीसतािप सहदेव कामकु म ् ॥ ०४६ ॥

ये िमे रु साशाः सहा लोमवािहनः ।


एतेऽजनु  वैराटे शराः सप िवषोपमाः ॥ ०४७ ॥

एते लः सामे तेजसा शीगािमनः ।


भवि वीराा ूहतः समरे िरपून ् ॥ ०४८ ॥

ये चेम े पृथवो दीघािबाधदशनाः ।



एते भीम िनिशता िरपयकराः शराः ॥ ०४९ ॥

ु िशलािशताः ।
हािरवणा ये ेत े हेमपाः
नकुल कलापोऽयं पशाललणः ॥ ०५० ॥

येनासौ जयृ ां तीच िदशमाहवे ।


कलापो ेष तासीाीपु धीमतः ॥ ०५१ ॥
१२२ गोहणपव

ये िमे भाराकाराः सवपारशवाः शराः ।


एते िचाः ियोपेताः सहदेव धीमतः ॥ ०५२ ॥

ये िमे िनिशताः पीताः पृथवो दीघवाससः ।



हेमपािपवा णो रा एते महाशराः ॥ ०५३ ॥

ययं सायको दीघः िशलीपृः िशलीमखु ः।



अजनु  ैष सामे गभारसहो ढः ॥ ०५४ ॥

वैयाकोश ु महाीमसेन सायकः ।



गभारसहो िदः शावाणां भयरः ॥ ०५५ ॥


सफलिकोश ु
हेमरनमः ।
िनिंशः कौरव ैष धमराज धीमतः ॥ ०५६ ॥

य ु पानखे कोशे िनिहतिसेवन े ।



नकुल ैष िनिंशो गभारसहो ढः ॥ ०५७ ॥

ययं िवमलः खो गे कोशे समिप तः ।


सहदेव िवेन ं सवभारसहं ढम ् ॥ ०५८ ॥

अाय ०३९
उर उवाच ॥

ु िवकृ तानीमाायधु ािन महानाम ।्


सवण
िचरािण काशे पाथानामाशक ु ािरणाम ् ॥ ००१ ॥
अाय ०३९ १२३

 न ु िदजनु ः पाथ ः कौरो वा यिु धिरः ।


नकुलः सहदेव भीमसेन पाडवः ॥ ००२ ॥

सव एव महाानः सवािमिवनाशनाः ।


राम ैः पराकीय न ूये कदाचन ॥ ००३ ॥

ौपदी  च पााली ीरिमित िवतु ा ।


िजतान ैदा कृ ा तान ेवागमनम ् ॥ ००४ ॥

अजनु उवाच ॥

अहमजनु ः पाथ ः सभाारो यिु धिरः ।


बवो भीमसेन ु िपतु े रसपाचकः ॥ ००५ ॥

अबोऽथ नकुलः सहदेव ु गोकुले ।


स ैर ौपद िवि यृ ते कीचका हताः ॥ ००६ ॥

उर उवाच ॥

दश पाथ  नामािन यािन पूव तु ािन मे ।


ूयाािन यिद मे ां सवमवे ते ॥ ००७ ॥

अजनु उवाच ॥

ह तेऽहं समाचे दश नामािन यािन मे ।


ु िजःु िकरीटी ेतवाहनः ॥ ००८ ॥
अजनु ः फनो

बीभिु वजयः कृ ः ससाची धनयः ॥ ००८ ॥

उर उवाच ॥
१२४ गोहणपव

के नािस िवजयो नाम के नािस ेतवाहनः ।


िकरीटी नाम के नािस ससाची कथं भवान ् ॥ ००९ ॥

ु िजःु कृ ो बीभरु व
अजनु ः फनो े च।
धनय के नािस ूिह मम ततः ॥ ०१० ॥

तु ा मे त वीर के वला नामहेतवः ॥ ०१० ॥

अजनु उवाच ॥

सवानपदािा िवमाि के वलम ।्


मे धन ितािम तेनामा धनयम ् ॥ ०११ ॥

अिभयािम सामे यदहं य ु मदान ।्


नािजा िविनवतािम तेन मां िवजयं िवः ॥ ०१२ ॥

ु ि मे हयाः ।
ेताः कानसंनाहा रथे य
सामे यु मान तेनाहं ेतवाहनः ॥ ०१३ ॥


उराां च पूवाां फनीामहं िदवा ।
जातो िहमवतः पृ े तेन मां फनंु िवः ॥ ०१४ ॥

ु शे ण मे दं य
परा ु तो दानवष भ ैः ।
िकरीटं मूि सूयाभ ं तेन माः िकरीिटनम ् ॥ ०१५ ॥

न कुया कम बीभं यु मानः कथन ।


ु ष ु बीभिु रित मां िवः ॥ ०१६ ॥
तेन देवमने

उभौ मे दिणौ पाणी गाडीव िवकष णे ।


ु ष ु ससाचीित मां िवः ॥ ०१७ ॥
तेन देवमने
अाय ०४० १२५

पृिथां चतरु ायां वण मे लभः समः ।


करोिम कम श ु ं च तेन मामजनु ं िवः ॥ ०१८ ॥

अहं रापो धष दमनः पाकशासिनः ।


ु ष ु िजनु ामाि िवतु ः ॥ ०१९ ॥
तेन देवमने

कृ  इेव दशमं नाम चे िपता मम ।


कृ ावदात सतः ियाालक वै ॥ ०२० ॥

वैशपं ायन उवाच ॥

ततः पाथ स वैरािटरवादयदिकात ।्


अहं भूिमयो नाम नााहमिप चोरः ॥ ०२१ ॥

िदा ां पाथ  पयािम ागतं ते धनय ।


लोिहता महाबाहो नागराजकरोपम ॥ ०२२ ॥

ु िस तम ॥ ०२२ ॥
यदानादवोचं ां मह

यतया कृ तं पूव िविचं कम रम ।्


अतो भयं तीतं मे ीित परमा िय ॥ ०२३ ॥

अाय ०४०
उर उवाच ॥

ु वीर रथं सारिथना मया ।


आाय िवपलं
१२६ गोहणपव

ु ो यााहं या ॥ ००१ ॥


कतमं यासेऽनीकम

अजनु उवाच ॥


ीतोऽि पषा न भयं िवते तव ।

सवादािम ते शूणे रणिवशारद ॥ ००२ ॥

ो भव महाबे ु पय मां शिु भः सह ।


ु मानं िवमदऽिुवाण ं भ ैरवं महत ् ॥ ००३ ॥
य


एतावानपासािं बीिह मे रथे ।
एतं चाहर िनिंश ं जातपपिरृ तम ् ॥ ००४ ॥

अहं वै कुिभयावजेािम ते पशून ् ॥ ००४ ॥

सपिवेप ं बााकारतोरणम ।्
िदडतूणसंबाधमन ेकजसलम ् ॥ ००५ ॥

ाेपणं ोधकृ तं न ेमीिननदिभ ।


नगरं ते मया गंु रथोपं भिवित ॥ ००६ ॥

अिधितो मया सं े रथो गाडीवधना ।


अजेयः शसु ैानां वैराटे ेत ु ते भयम ् ॥ ००७ ॥

उर उवाच ॥

िबभेिम नाहमेतषे ां जानािम ां िरं यिु ध ।


के शवेनािप सामे साािदेण वा समम ् ॥ ००८ ॥

ु ािम के वलम ।्
इदं त ु िचयेव पिरम
िनयं चािप मधा न गािम कथन ॥ ००९ ॥
अाय ०४० १२७

एवं वीराप लण ैिचत च ।


के न कमिवपाके न ीबिमदमागतम ् ॥ ०१० ॥

े चरं शूलपािणनम ।्
मे ां ीबवेषण
गवराजितमं देव ं वािप शततमु ् ॥ ०११ ॥

अजनु उवाच ॥

ातिु न योगाे संवरिमदं तम ।्


चरािम चय वै समेतवीिम ते ॥ ०१२ ॥

नाि ीबो महाबाहो परवामसयं तु ः ।


समातमु ीण िवि मां ं नृपाज ॥ ०१३ ॥

उर उवाच ॥

ु मेऽ यतक न मे वृथा ।


परमोऽनहो
न हीशाः ीबपा भवीह नरोमाः ॥ ०१४ ॥

सहायवानि रणे य ु ये ममरैरिप ।


सासं तनं मे िकं करोिम वीिह मे ॥ ०१५ ॥

अहं ते सहीािम हयारु थाजः ।



िशितो ि सारे तीथ तः पषष भ ॥ ०१६ ॥

दाको वासदेु व यथा श मातिलः ।


ु ॥ ०१७ ॥
तथा मां िवि सारे िशितं नरपव

य याते न पयि भूमौ ां पदं पदम ।्


दिणं यो धरंु य
ु ः सीवसशो
ु हयः ॥ ०१८ ॥
१२८ गोहणपव

योऽयं धरंु धय


ु वरो वामं वहित शोभनः ।
तं मे मेघप ु जवेन सशं हयम ् ॥ ०१९ ॥

योऽयं कानसंनाहः पाि वहित शोभनः ।


वामं स ै मे तं जवेन बलवरम ् ॥ ०२० ॥

योऽयं वहित ते पाि दिणामितोतः ।


बलाहकादिप मतः स जवे वीयवरः ॥ ०२१ ॥

ामेवायं रथो वोढंु सामेऽहित धिनम ।्


ं चेम ं रथमााय योम ु ह मतो मम ॥ ०२२ ॥

वैशपं ायन उवाच ॥

ततो िनमु बाां वलयािन स वीयवान ।्


िचे िभसंनादे मु ले शभु े ॥ ०२३ ॥

कृ ाीमतः के शाेतने ो वाससा ।


अिधं तरसा कृ ा गाडीवं ािपनःु ॥ ०२४ ॥


त िविमाण धनषोऽभू हानः ।
ु ॥ ०२५ ॥
यथा शैल महतः शैलेन ैवािभजषः

सिनघाताभवूिमिद ु वायवु व ौ भृशम ।्


ािजं खं तदासीकितमहाुमम ् ॥ ०२६ ॥

तं शं कुरवोऽजानिोटमशनेिरव ।
ु ं बाामािपथे ॥ ०२७ ॥
यदजनु ो धनःे
अाय ०४१ १२९

अाय ०४१
वैशपं ायन उवाच ॥

उरं सारिथं कृ ा शम कृ ा दिणम ।्


आयधु ं सवमादाय ततः ायानयः ॥ ००१ ॥

जं िसंहं रथाादपनीय महारथः ।


िणधाय शमीमूले ायारसारिथः ॥ ००२ ॥

दैव मायां रथे यु ा िविहतां िवकमणा ।


कानं िसंहलाल ू ं जं वानरलणम ् ॥ ००३ ॥

मनसा िचयामास सादं पावक च ।


स च तिितं ाा जे भूताचोदयत ् ॥ ००४ ॥

सपताकं िविचां सोपासं महारथः ।


रथमााय बीभःु कौेयः ेतवाहनः ॥ ००५ ॥


बािसः सतनाणः गृहीतशरासनः ।
ततः ायादीच स किपवरके तनः ॥ ००६ ॥

नवं महाशं बलवानिरमदनः ।


ाधमलमााय िषतां लोमहष णम ् ॥ ००७ ॥

ु जानामगमहीम
तते जवना धया ु ।्
उरािप संो रथोप उपािवशत ् ॥ ००८ ॥

ु  च रिमिभः ।
संा चााौेयः सम
१३० गोहणपव

उरं च पिर समाासयदजनु ः ॥ ००९ ॥


मा भ ैं राजपा ियोऽिस परंतप ।

कथं पषशा ल शमु े िवषीदिस ॥ ०१० ॥

तु ाे शशा भेरीशा पलाः ु ।



कुराणां च नदतां ूढानीके ष ु ितताम ॥ ०११ ॥

स ं कथिमहान ेन शशेन भीिषतः ।



िवषणपो िवः पषः ाकृ तो यथा ॥ ०१२ ॥

उर उवाच ॥

तु ा मे शशा भेरीशा पलाः ु ।



कुराणां च िननदा ूढानीके ष ु ितताम ॥ ०१३ ॥

ु जात ु मया तु ः ।


न ैवंिवधः शशः परा
ज चािप पं मे पूव न हीशम ् ॥ ०१४ ॥

ु ैव िनघषः तु पूव न मे िचत ् ॥ ०१४ ॥


धनष

अ श शेन धनषो ु िननेन च ।


रथ च िननादेन मनो मु ित मे भृशम ् ॥ ०१५ ॥

ाकुला िदशः सवा दयं थतीव मे ।


जेन िपिहताः सवा िदशो न ितभाि मे ॥ ०१६ ॥

गाडीव च शेन कण मे बिधरीकृ तौ ॥ ०१६ ॥

अजनु उवाच ॥
अाय ०४१ १३१

एकाे रथमााय पां मवपीडय ।


ु ॥ ०१७ ॥
ढं च रमींय शं ााहं पनः

वैशपं ायन उवाच ॥

त श शेन रथन ेिमन ेन च ।


गाडीव च घोषेण पृिथवी समकत ॥ ०१८ ॥

ोण उवाच ॥

यथा रथ िनघषो यथा श उदीयत े ।


कते च यथा भूिमनषोऽः ससािचनः ॥ ०१९ ॥

शािण न काशे न ि वािजनः ।


अय न भासे सिमा शोभनम ् ॥ ०२० ॥

ािदं च नः सव मृगा घोरवािदनः ।


जेष ु च िनलीये वायसा शोभनम ् ॥ ०२१ ॥

शकुनाापसा नो वेदयि महयम ् ॥ ०२१ ॥

गोमायरु षे सेनाया वेऽनधावित


ु ।
अनाहत िनाो महेदयते भयम ् ॥ ०२२ ॥


भवतां रोमकू पािण ापलये ॥ ०२२ ॥

पराभूता च वः सेना न किोिु मित ।


िववणमखु भूियाः सव योधा िवचेतसः ॥ ०२३ ॥

गाः संा ितामो ूढानीकाः हािरणः ॥ ०२३ ॥


१३२ गोहणपव

अाय ०४२
वैशपं ायन उवाच ॥

अथ यधनो राजा समरे भीमवीत ।्



ोणं च रथशालं कृ पं च समहारथम ् ॥ ००१ ॥

उोऽयमथ  आचाय मया कणन चासकृ त ।्


ु व च वािम न िह तृािम तं वु न ् ॥ ००२ ॥
पनरे

परािजत ैिह वं त ै ादश वरान ।्


वन े जनपदेऽात ैरेष एव पणो िह नः ॥ ००३ ॥

 ं वतत े त ु योदशम ।्
तेषां न ताविवृ
अातवासं बीभरु थाािभः समागतः ॥ ००४ ॥

अिनवृ े त ु िनवास े यिद बीभरु ागतः ।


ु दश वषािण वन े वि पाडवाः ॥ ००५ ॥
पना

लोभाा ते न जानीयरु ाा मोह आिवशत ।्


हीनाितिरमेतषे ां भीो वेिदतमु हित ॥ ००६ ॥

अथानां त ु पन
ु ध े िनं भवित संशयः ।
अथा िचितो थ ः पनभ ु वित चाथा ॥ ००७ ॥

ु ताम ।्
उरं मागमाणानां मसेनां ययु 
यिद बीभरु ायातेषां कः ाराखः ु ॥ ००८ ॥
अाय ०४२ १३३

िगतानां वयं हेतोमाोिु महागताः ।


मानां िवकारां े बनानकीतयन ् ॥ ००९ ॥

तेषां भयािभपानां तदािभः िततु म ।्


थमं त ै हीतं मानां गोधनं महत ् ॥ ०१० ॥

समीमपराे वै तथा न ैः समािहतम ।्



अां पनरािभरािदोदयं ित ॥ ०११ ॥

ते वा गावो न पयि यिद व ःु परािजताः ।


अााितसंधाय कुयमु   ने सतम ् ॥ ०१२ ॥


अथ वा तानपायातो मो जानपदैः सह ।
ु पु ागतः ॥ ०१३ ॥
सवया सेनया साधमाोम


तेषामेव महावीयः किदेव परःसरः ।
अाेतिु महायातो मो वािप यं भवेत ् ॥ ०१४ ॥

येष राजा मानां यिद बीभरु ागतः ।


सवयमािभिरित नः समयः कृ तः ॥ ०१५ ॥

अथ कािता ेत े रथेष ु रथसमाः ।


भीो ोणः कृ प ैव िवकण ौिणरेव च ॥ ०१६ ॥

संामनसः सव काले िहारथाः ।


ु ाे योऽि तथाा िणधीयताम ् ॥ ०१७ ॥
ना य

आिे गोधन ेऽाकमिप देवने विणा ।


यमेन वािप सामे को हािनपरंु जेत ् ॥ ०१८ ॥

ु ानां भानां गहन े वन े ।


शरैरिभण
१३४ गोहणपव

को िह जीवेदातीनां भवेदेष ु संशयः ॥ ०१९ ॥

आचाय पृतः कृ ा तथा नीितिवधीयताम ् ॥ ०१९ ॥

जानाित िह मतं तेषामतासयतीव नः ।


अजनु ेना संीितमिधकामपु लये ॥ ०२० ॥

तथा िह ा बीभमु पु ायां शंसित ।


यथा सेना न भेत तथा नीितिवधीयताम ् ॥ ०२१ ॥

अदेिशका महारये ीे शवु शं गता ।


यथा न िवमेने ा तथा नीितिवधीयताम ् ॥ ०२२ ॥

ु ा का शंसा भवेरे ।
अानां हेिषतं 
ान े वािप जो वा सदा हेषि वािजनः ॥ ०२३ ॥

सदा च वायवो वाि िनं वष ित वासवः ।


नियो िनघषः ूयते बशथा ॥ ०२४ ॥

िकम काय पाथ  कथं वा स शते ।


अ कामाेषाा रोषााास ु के वलात ् ॥ ०२५ ॥

आचाया वै कािणकाः ााापायदिशनः ।


न ैते महाभये ाे संाः कथन ॥ ०२६ ॥

ासादेष ु िविचेष ु गोीावसथेष ु च ।


कथा िविचाः कुवाणाः पिडता शोभनाः ॥ ०२७ ॥

बायपािण कुवो जनसंसिद ।


इे चासंधान े पिडता शोभनाः ॥ ०२८ ॥
अाय ०४३ १३५

ु षुच ।
परेषां िववरान े मनाचिरते
असंारदोषेष ु पिडता शोभनाः ॥ ०२९ ॥


पिडताृतः कृ ा परेषां गणवािदनः ।
िवधीयतां तथा नीितयथा वेत वै परः ॥ ०३० ॥

गाव ैव ितां सेनां ूह ु मािचरम ।्


आरा िवधीयां य योामहे परान ् ॥ ०३१ ॥

अाय ०४३
कण उवाच ॥

ु तो भीतांािनव लये ।
सवानाय
अयु मनस ैव सवा ैवानवितान ् ॥ ००१ ॥

येष राजा मानां यिद बीभरु ागतः ।


अहमावारियािम वेलेव मकरालयम ् ॥ ००२ ॥

मम चापमु ानां शराणां नतपवणाम ।्


नावृिगतामि सपाणािमव सप ताम ् ॥ ००३ ॥

पाः ु
ु सतीाा ु ा हवता मया ।
म
छादय ु शराः पाथ शलभा इव पादपम ् ॥ ००४ ॥


शराणां पसानां मौािभहतया ढम ।्
ूयतां तलयोः शो भेयराहतयोिरव ॥ ००५ ॥
१३६ गोहणपव

समािहतो िह बीभवु ष ायौ च प च ।


जातेह य ु  मिय संहिरित ॥ ००६ ॥


पाीभूत कौेयो ाणो गणवािनव ।
शरौघाितगृात ु मया म
ु ाहशः ॥ ००७ ॥

एष च ैव महेासिष ु लोके ष ु िवतु ः ।


अहं चािप कुेा अजनु ाावरः िचत ् ॥ ००८ ॥

इतेत िनमु ै ः कान ैगाव ािजत ैः ।


यताम वै ोम खोत ैिरव संवत ृ म ् ॥ ००९ ॥

अाहमृणमं पराु वाचा िततु म ।्


धातरा दाािम िनह समरेऽजनु म ् ॥ ०१० ॥


अरा िछमानानां पानां ितशीयताम ।्
शलभानािमवाकाशे चारः संयताम ् ॥ ०११ ॥

इाशिनसमश महेसमतेजसम ।्
अदियाहं पाथ मुािभिरव कुरम ् ॥ ०१२ ॥

तमििमव धष मिसशिशरेनम ।्


पाडवािमहं दीं दहिमवािहतान ् ॥ ०१३ ॥


अवेगपरोवातो ु
रथौघनियमान ।्
शरधारो महामेघः शमियािम पाडवम ् ॥ ०१४ ॥

मामक ु िविनम
ु ाः पाथ माशीिवषोपमाः ।
शराः समिभसप  ु वीकिमव पगाः ॥ ०१५ ॥
अाय ०४४ १३७

जामदाया ं यामृिषसमात ।्


ु ये मिप वासवम ् ॥ ०१६ ॥
तपाि वीय च य

जाे वानरिे न िनहतो मया ।


अ ैव पततां भूमौ िवनद ैरवावान ् ॥ ०१७ ॥

शोमयािभपानां भूतानां जवािसनाम ।्


िदशः ितमानानाम ु शो िदवं गतः ॥ ०१८ ॥

अ यधनाहं शं िद िचरितम ।्


समूलमु िरािम बीभ ं ु पातयथात ् ॥ ०१९ ॥

हतां िवरथं पाथ पौषे पयवितम ।्


िनःसं यथा नागम पय ु कौरवाः ॥ ०२० ॥

कामं ग ु कुरवो धनमादाय के वलम ।्


ु ं पय ु मामकम ् ॥ ०२१ ॥
रथेष ु वािप ितो य

अाय ०४४
कृ प उवाच ॥

सदैव तव राधेय य ु े ू रतरा मितः ।



नाथानां कृ ितं वे नानबमवे से ॥ ००१ ॥

नया िह बहवः सि शाायाि िचिताः ।


ु ं त ु पािपं वेदयि परािवदः
तेषां य ु ॥ ००२ ॥
१३८ गोहणपव

देशकालेन संय ु ं िवजयदं भवेत ।्


ु ं य
हीनकालं तदेवहे फलव भवतु ॥ ००३ ॥

देश े काले च िवां काणाय िवधीयते ॥ ००३ ॥

आनकूु ेन कायाणामरं संिवधीयताम ।्


भारं िह रथकार न वि पिडताः ॥ ००४ ॥

पिरिच त ु पाथन संिनपातो न नः मः ।


एकः कुनरदेकािमतप यत ् ॥ ००५ ॥

एक प वषािण चयमधारयत ।्



एकः सभामारो ैरथे कृ मायत ् ॥ ००६ ॥

अिेव वन े कृ ो तां कृ ामवाजयत ् ॥ ००६ ॥

एक प वषािण शादायिशत ।


एकः सांयिमन िजा कुणामकरोशः ॥ ००७ ॥

एको गवराजानं िचसेनमिरंदमः ।


ु याम ् ॥ ००८ ॥
िविजये तरसा सं े सेनां चा सज

तथा िनवातकवचाः कालखा दानवाः ।


दैवत ैरवाे एके न यिु ध पाितताः ॥ ००९ ॥

ु ।
एके न िह या कण िकं नामेह कृ तं परा
एकै केन यथा तेषां भूिमपाला वशीकृ ताः ॥ ०१० ॥

इोऽिप िह न पाथन संयगु े योम


ु हित ।
येनाशंसते यों ु कत ं त भेषजम ् ॥ ०११ ॥
अाय ०४४ १३९

आशीिवष ु पािणम ु  दिणम ।्


अिवमृय देिशा दंामादातिु मिस ॥ ०१२ ॥

अथ वा कुरं ममेक एव चरन े ।



अनश ं समा नगरं गिमिस ॥ ०१३ ॥

सिमं पावकं वािप घृतमेदोवसातम ।्


घृताीरवासां मेनोतिु मिस ॥ ०१४ ॥

आानं यः समु  कठे बा महािशलाम ।्


समु ं तरेोा त िकं नाम पौषम ् ॥ ०१५ ॥

ु लः ।
अकृ ताः कृ तां वै बलवं सब
ताशं कण यः पाथ योिु मे मितः ॥ ०१६ ॥

अािभरेष िनकृ तो वषाणीह योदश ।


ु ो न नः शेष ं किरित ॥ ०१७ ॥
िसंहः पाशिविनम

ृ म ।्
एकाे पाथ मासीनं कू पेऽििमव संवत
अानादव ााः ो भयम ु मम ् ॥ ०१८ ॥

सह य ु मदम ।्
ु ामहे पाथ मागतं य
स ैाि ु संना ूढानीकाः हािरणः ॥ ०१९ ॥

ोणो यधनो भीो भवाौिणथा वयम ।्


ु ामहे पाथ कण मा साहसं कृ थाः ॥ ०२० ॥
सव य

वयं विसतं पाथ वपािणिमवोतम ।्


षथाः ितयु म
े ितेम यिद संहताः ॥ ०२१ ॥

ूढानीकािन स ैािन याः परमधिनः ।


१४० गोहणपव

ु ामहेऽजनु ं सं े दानवा वासवं यथा ॥ ०२२ ॥


य

अाय ०४५
अामोवाच ॥

न च ताविता गावो न च सीमारं गताः ।


न हािनपरंु ाां च कण िवकसे ॥ ००१ ॥


सामाबिा ला च िवपलं ु धनम ।्
िविज च परां भूिमं नाः िकन पौषम ् ॥ ००२ ॥

पचिरवा ु तू भाित िदवाकरः ।


ु सचराचरान ् ॥ ००३ ॥
तू धारयते लोकासधा

चातवु  य कमािण िविहतािन मनीिषिभः ।


धनं य ैरिधगं य कुव ित ॥ ००४ ॥

अधी ाणो वेदााजयेत यजेत च ।



ियो धनराि यजेत ैव न याजयेत ् ॥ ००५ ॥

वैयोऽिधग ािण कमािण कारयेत ् ॥ ००५ ॥

वतमाना यथाशां ा चािप महीिममाम ।्


सुवि महाभागा गु िवग ु
ु णानिप ॥ ००६ ॥

ा ूतने को रां ियोमु हित ।


ं पेण यथाः ाकृ तो जनः ॥ ००७ ॥
तथा नृशस
अाय ०४५ १४१

तथावाेष ु िवेष ु को िवकेिचणः ।


िनकृ ा वनायोग ैरैतिं सको यथा ॥ ००८ ॥

कतमैरथं यु ं याज ैषीधनयम ।्


नकुलं सहदेव ं च धनं येषां या तम ् ॥ ००९ ॥

यिु धिरो िजतः किीम बिलनां वरः ।


इं या किामे िनिजत ं पराु ॥ ०१० ॥

ु ं यिृ ा िजता या ।


तथ ैव कतमं य
एकवा सभां नीता कमजला ॥ ०११ ॥

मूलमेषां महृ ं साराथ चनं यथा ।


कम कारियथाः शूर त िकं िवरोऽवीत ् ॥ ०१२ ॥


यथाशि मनाणां शममालयामहे ।
अेषां च ैव सानामिप कीटिपपीिलके ॥ ०१३ ॥

ौपां पिरे शं न  ं ु पाडवोऽहित ।


ःखाय धातरााणां ाभूत ो धनयः ॥ ०१४ ॥

ु पिडतो भूा वाचं वुिमहेिस ।


ं पनः
वैराकरणो िजनु  नः शेष ं किरित ॥ ०१५ ॥

ु च रासान ।्
न ैष देवा गवाासरा
भयािदह न य ु ते कुीपो
ु धनयः ॥ ०१६ ॥

यं यमेषोऽिभसः सामेऽिभपितित ।
वृ ं गडवेगने िविनह तमेित ॥ ०१७ ॥
१४२ गोहणपव


ो िविशं वीयण धनमररामम ।्
ु े तं पाथ को न पूजयेत ् ॥ ०१८ ॥
वासदेु वसमं य

ु ।्
ु ते मानषेु ण च मानषम
दैव ं दैवने य
अेणां समाहाोऽजनु ेन समः पमान ु ् ॥ ०१९ ॥


पादनरः िश इित धमिवदो िवः ।
एतेनािप िनिमेन ियो ोण पाडवः ॥ ०२० ॥

यथा मकरोूत िमं यथाहरः ।


ु  पाडवम ् ॥ ०२१ ॥
यथान ैषीः सभां कृ ां तथा य

अयं ते मातल ु ः ाः धम कोिवदः ।


ु तािमह ॥ ०२२ ॥
ूत देवी गाारः शकुिनय

नाािपित गाडीवं न कृ तं ापरं न च ।


लतो िनिशतााणांीािपित गािडवम ् ॥ ०२३ ॥

ु ा गापाः सते
न िह गाडीविनम ु जनाः ।
अरेविति िगरीणामिप दारणाः ॥ ०२४ ॥

अकः शमनो मृथािव ु ु ः।


डवामख
े े िचेष ं न त ु ुो धनयः ॥ ०२५ ॥
कुयरु त

ु तां काममाचाय नाहं योे धनयम ।्


य
मो ािभरायोो यागेवां पदम ् ॥ ०२६ ॥
अाय ०४६ १४३

अाय ०४६
भी उवाच ॥

साध ु पयित वै ोणः कृ पः सानपयित


ु ।
कण ु धमण यथावोिु मित ॥ ००१ ॥

ु ण िवजानता ।
आचाय नािभषः पषे
ु े योिमित मे मितः ॥ ००२ ॥
देशकालौ त सं

य सूयस माः प सपाः ःु हािरणः ।


कथमदु ये तेषां न म
ु ते पिडतः ॥ ००३ ॥

ु ि येऽिप धमिवदो जनाः ।


ाथ सव िवम
तााजवीेष वां ते यिद रोचते ॥ ००४ ॥

कण यदवोचेजःसननाय तत ।्
ु मतां महायमपु ितम ् ॥ ००५ ॥
आचायपः

नायं कालो िवरोध कौेय े समपु िते ।


ं भवता सवमाचायण कृ पेण च ॥ ००६ ॥

भवतां िह कृ तां यथािदे भा तथा ।


यथा चमसो ल सवथा नापकृ ते ॥ ००७ ॥

एवं भव ु ायं ां च ितितम ् ॥ ००७ ॥

चार एकतो वेदाः ामेक यते ।


न ैतममभु यं किंिदनशु 
ु म
ु ः ॥ ००८ ॥


अ भारताचायापािदित मे मितः ।
१४४ गोहणपव

ां च ैव वेदा न ैतद यते ॥ ००९ ॥

आचायपःु मतां नायं कालः भेदन े ।


ु ामः पाकशासिनमागतम ् ॥ ०१० ॥
सव संह य

बल सनानीह याािन ु मनीिषिभः ।



मो भेदो िह तेषां वै पािपो िवषां मतः ॥ ०११ ॥

अामोवाच ॥

आचाय एव मतां शािर िवधीयताम ।्


ृ ं रोषकािरतम ् ॥ ०१२ ॥
ु त
अिभषमाने िह गरौ

वैशपं ायन उवाच ॥

ततो यधनो ोणं मयामास भारत ।


सह कणन भीेण कृ पेण च महाना ॥ ०१३ ॥

ोण उवाच ॥

यदेव थमं वां भीः शांतनवोऽवीत ।्


तेन ैवाहं सो वै परम िवधीयताम ् ॥ ०१४ ॥

यथा यधन ेऽये नागः ृशित स ैिनकान ।्


साहसािद वा मोहाथा नीितिवधीयताम ् ॥ ०१५ ॥

 े दशय
वनवासे िनवृ े धनयः ।
धनं वालभमानोऽ ना नः महु ित ॥ ०१६ ॥

ु ाातरााथन ।
यथा नायं समाय
यथा च न पराजाथा नीितिवधीयताम ् ॥ ०१७ ॥
अाय ०४७ १४५


उं यधन ेनािप पराामीशम ।्
ु  गाेय यथावुमहिस ॥ ०१८ ॥
तदनृ

अाय ०४७
भी उवाच ॥

कलांशाात यु े मु ता िदनािन च ।


अधमासा मासा नािण हाथा ॥ ००१ ॥

ऋतवािप य ु े तथा संवरा अिप ।


एवं कालिवभागेन कालचं वतत े ॥ ००२ ॥

तेषां कालाितरेकेण ोितषां च ितमात ।्


पमे पमे वष ौ मासावपु जायतः ॥ ००३ ॥

तेषामिधका मासाः प ादश च पाः ।


योदशानां वषाणािमित मे वतत े मितः ॥ ००४ ॥

सव यथाविरतं यदेिभः पिरतु म ।्


एवमेतुव ं ाा ततो बीभरु ागतः ॥ ००५ ॥

सव च ैव महाानः सव धमाथ कोिवदाः ।


येषां यिु धिरो राजा कामऽपरायु ःु ॥ ००६ ॥

अा ैव कौेयाः कृ तव रम ।्


ु ऽे नपायतः
न चािप के वलं रािमेय ु ॥ ००७ ॥
१४६ गोहणपव

ु ःु कौरवननाः ।
तदैव ते िह िवामीष
धमपाशिनबा ु न चेः ियतात ् ॥ ००८ ॥

यानृत इित ाये गेराभवम ।्


वृणयु मु र णं पाथा नानृतं कथन ॥ ००९ ॥

ाे त ु काले ां नोृजये नु रष भाः ।


अिप वभृता गंु तथावीया िह पाडवाः ॥ ०१० ॥

ु ाम समरे सवशभृतां वरम ।्


ितय
ताद काणं लोके सिरनितमु ् ॥ ०११ ॥

तंिवधीयतां िं मा नो थऽितगारान ् ॥ ०११ ॥

न िह पयािम सामे कदािचदिप कौरव ।


एकािसिं राजे संा धनयः ॥ ०१२ ॥

संवृ े त ु सामे भावाभावौ जयाजयौ ।


अवयमेकं ृशतो मेतदसंशयम ् ॥ ०१३ ॥


ताावचिरकं कम वा धमसिं हतम ।्
ियतामाश ु राजे संाो िह धनयः ॥ ०१४ ॥

यधन उवाच ॥

नाहं रां दाािम पाडवानां िपतामह ।


ु ावचािरकं य ु तीं संिवधीयताम ् ॥ ०१५ ॥
य

भी उवाच ॥
अाय ०४८ १४७

अ या मामकी बिः ु ूयतां यिद रोचते ।


िं बलचतभु ाग ं गृ ग परंु ित ॥ ०१६ ॥

ततोऽपरतभु ागो गाः समादाय गत ु ॥ ०१६ ॥

वयं धन स ैेन ितयोाम पाडवम ।्



मं वा पनरायातमथ वािप शततमु ् ॥ ०१७ ॥

आचाय मतिामा त ु सतः ।


कृ पः शारतो धीमाा रत ु दिणम ् ॥ ०१८ ॥

ु ु कणित ु दंिशतः ।
अतः सूतप
अहं सव स ै पााािम पालयन ् ॥ ०१९ ॥

अाय ०४८
वैशपं ायन उवाच ॥

े नीके ष ु कौरवेय ैमहारथ ैः ।


तथा ूढ
उपायादजनु ूण रथघोषेण नादयन ् ॥ ००१ ॥

दश ु े जां वै श ु रथनम ।्


ु वु 
दोधूयमान भृश ं गाडीव च िननम ् ॥ ००२ ॥

ततवमालो ोणो वचनमवीत ।्


ु ा गाडीवधिनम ् ॥ ००३ ॥
महारथमनां
१४८ गोहणपव

एतजां पाथ  रतः संकाशते ।


एष घोषः सजलदो रोरवीित च वानरः ॥ ००४ ॥

एष ितथेो रथे रथवरणतु ।्


ु ं गाडीवमशिननम ् ॥ ००५ ॥
उष ित धनःे

इमौ िह बाणौ सिहतौ पादयोम वितौ ।


अपरौ चािताौ कण संृ य मे शरौ ॥ ००६ ॥

ु ।्
िन िह वने वासं कृ ा कमाितमानषम
अिभवादयते पाथ ः ोे च पिरपृित ॥ ००७ ॥

अजनु उवाच ॥

ु च सेनाया हयांय सारथे ।


इषपाते
यावमीे स ैेऽिासौ कुकुलाधमः ॥ ००८ ॥

सवानानना ा तमितमािननम ।्


त मूि पितािम तत एते परािजताः ॥ ००९ ॥

एष वितो ोणो ौिण तदनरम ।्


भीः कृ प कण महेासा विताः ॥ ०१० ॥

राजानं ना पयािम गाः समादाय गित ।


दिणं मागमााय शे जीवपरायणः ॥ ०११ ॥

उृ ैतथानीकं ग य सयोधनः ु ।


ु ं िनरािमषम ् ॥ ०१२ ॥
तैव योे वैराटे नाि य

ु ॥ ०१२ ॥
तं िजा िविनवित े गाः समादाय वै पनः
अाय ०४८ १४९

वैशपं ायन उवाच ॥

ु ः स वैरािटहयांय यतः ।
एवम
िनय च ततो रमी ते कुपवाः
ु ॥ ०१३ ॥

अचोदयतो वाहातो यधनतः ॥ ०१३ ॥

उृ रथवंश ं त ु याते ेतवाहन े ।


अिभायं िविदा ोणो वचनमवीत ् ॥ ०१४ ॥

न ैषोऽरेण राजानं बीभःु ातिु मित ।


त पाि हीामो जवेनािभयातः ॥ ०१५ ॥

ु ते संयगु े ।
न ेनमिभसमेको य
अो देवाहााृ ाा देवकीसतात ु ् ॥ ०१६ ॥

ु तथा ।
िकं नो गावः किरि धनं वा िवपलं
ु नौिरव मित ॥ ०१७ ॥
यधनः पाथ जले परा

तथ ैव गा बीभनु ाम िवा चानः ।


शलभ ैिरव तां सेनां शरैः शीमवािकरत ् ॥ ०१८ ॥

कीयमाणाः शरौघ ै ु योधाे पाथ चोिदत ैः ।


नापयावृतां भूिममिरं च पििभः ॥ ०१९ ॥

ु े नापयानेऽभवितः ।
तेषां नािननो य
शीमेव पाथ  पूजयि  चेतसा ॥ ०२० ॥

ततः शं दौ स िषतां लोमहष णम ।्


ु ं जे भूताचोदयत ् ॥ ०२१ ॥
िवाय च धनःे
१५० गोहणपव

त श शेन रथन ेिमन ेन च ।



अमानषाणां तेषां च भूतानां जवािसनाम ् ॥ ०२२ ॥


ऊ पािध ु
ाना रेभमाणाः समतः ।
गावः ितवत िदशमााय दिणाम ् ॥ ०२३ ॥

अाय ०४९
वैशपं ायन उवाच ॥

स शसु ने ां तरसा ण ु ; गाा िविजाथ धनध ु राः ।


यधनायािभमख ु ं यातो ; भूयोऽजनु ः ियमाजौ िचकीष न ् ॥ ००१ ॥

गोष ु यातास ु जवेन मा ;िरीिटनं कृ तकाय च मा ।


यधनायािभमख ु ं यां ; कुवीराः सहसािभपेतःु ॥ ००२ ॥

तेषामनीकािन बिन गाढं ; ूढािन ा बलजािन ।


म पंु िषतां िनहा ; वैरािटमाम ततोऽवु ाच ॥ ००३ ॥

एतेन तूण ितपादयेमा ;ेतायाानरिमयोान ।्


जवेन सवण कु य ;मासादय ैतथिसंहवृम ् ॥ ००४ ॥

गजो गजेन ेव मया राा ; यो योम ु ।


ु ाकाित सूतपः
तमेव मां ापय राजपु ; यधनापायजातदप म ् ॥ ००५ ॥

ु िवराट सवण
स त ैहय ैवातजवैबहृ  िः ; पो ु क ैः ।
िवंसयंिथनामनीकं ; ततोऽवहाडवमािजमे ॥ ००६ ॥
अाय ०४९ १५१

ु हो जय ।
तं िचसेनो िविशख ैिवपाठै ः ; सामिजस
य ु भु ारतमापतं ; महारथाः कणमभीमानाः ॥ ००७ ॥


ततः स तेषां पषवीरः ; शरासनािचः शरवेगतापः ।
ाताथानामदह म ु ;वन ं यथािः कुपवानाम
ु ् ॥ ००८ ॥

तिं ु य
ु े तमु ल
ु े वृ े ; पाथ िवकणऽितरथं रथेन ।

िवपाठवषण कवीरो ; भीमेन भीमानजमाससाद ु ॥ ००९ ॥

ु कृ ; जाूनदाोपिचतं ढम ।्


ततो िवकण धनिव
अपातयजम म ; िछजः सोऽपयावेन ॥ ०१० ॥


तं शावाणां गणबािधतारं ; कमािण कुवाणममानषािण ।
शत ्
ं ु पः कोपममृमाणः ; समप यू मनखेन पाथ म ॥ ०११ ॥

स तेन रााितरथेन िवो ; िवगाहमानो िजन कुणाम ।्


शतं ु पं पिभराश ु िवा ; ततोऽ सूत ं दशिभजघान ॥ ०१२ ॥

ततः स िवो भरतष भेण ; बाणेन गाावरणाितगेन ।



गतासराजौ िनपपात भूमौ ; नगो नगाािदव वातणः ॥ ०१३ ॥

रथष भाे त ु रथष भेण ; वीरा रणे वीरतरेण भाः ।


चकिरे वातवशेन काले ; कितानीव महावनािन ॥ ०१४ ॥

हता ु पाथन नरवीरा ; भूमौ यवु ानः सषु पु ःु सवेु षाः ।


ु वासवत
वसदा ु वीयाः ; परािजता वासवजेन सं े ॥ ०१५ ॥

ु काायसवमना ; नागा यथा हैमवताः वृाः ॥ ०१५ ॥


सवण


तथा स शूमरे िविन ;ाडीवधा पषवीरः ।
१५२ गोहणपव

चचार सं े िदशो िदश ; दहिवािवनमातपाे ॥ ०१६ ॥


कीणपणािन यथा वसे ; िवशातियािनलो नदे ।
तथा सपाििकरिरीटी ; चचार संऽे ितरथो रथेन ॥ ०१७ ॥

शोणावाह हयािह ; वैकतनातरु दीनसः ।


एके न सामिजतः शरेण ; िशरो जहाराथ िकरीटमाली ॥ ०१८ ॥

ु ; वैकतनो वीयमथाददानः ।
तिते ातिर सूतपो
गृ दािवव नागराजो ; महष भं ा इवाधावत ् ॥ ०१९ ॥

स पाडवं ादशिभः पृषै ;वकतनः शीमपु ाजघान ।


िवाध गाेष ु हयां सवा ;िराटपंु च शरैिन जे ॥ ०२० ॥

स हिन ेवािभहतो गजेः ; गृ भाििशतािषात ।्


ू  च धनिव
आकणपण ु ् ॥ ०२१ ॥
ु कृ ; िवाध बाण ैरथ सूतपम

अथा बािशरोललाटं ; ीवां रथाािन परावमद ।


ित बाण ैयिु ध िनिबभदे ; गाडीवम
ु ै रशिनकाशैः ॥ ०२२ ॥

ु ो ; गजो गजेन ेव िजतरी ।


स पाथ मुैिविशख ैः ण
िवहाय सामिशरः यातो ; वैकतनः पाडवबाणतः ॥ ०२३ ॥

अाय ०५०
वैशपं ायन उवाच ॥
अाय ०५० १५३

अपयाते त ु राधेय े यधनपरोगमाः


ु ।
अनीके न यथाेन शरैरा पाडवम ् ॥ ००१ ॥

बधा त स ै ूढापततः शरैः ।


अिभयानीयमााय वैरािटिरदमवीत ् ॥ ००२ ॥

आाय िचरं िजो रथं सारिथना मया ।


कतमासेऽनीकमु ो यााहं या ॥ ००३ ॥

अजनु उवाच ॥


लोिहतामिरं यं वैयामनपयिस ।
नीलां पताकामाि रथे ितम ु र ॥ ००४ ॥

कृ प ैतथानीकं ापयैतदेव माम ।्


एत दशियािम शीां ढधिनः ॥ ००५ ॥

कमडज े य शातकुमयः शभु ः ।


आचाय एष वै ोणः सवशभृतां वरः ॥ ००६ ॥


ससमना वीर कुैन ं दिणम ।्
अैव चािवरोधेन एष धमः सनातनः ॥ ००७ ॥

यिद मे थमं ोणः शरीरे हिरित ।


ततोऽ हिरािम ना कोपो भिवित ॥ ००८ ॥

ु जाे य यते ।
अािवरे त ु धन
आचाय ैष पोु वै अामा महारथः ॥ ००९ ॥

सदा ममैष मा सवशभृतामिप ।


ु पनः
एत ं रथं ा िनवतथाः पनः ु ॥ ०१० ॥
१५४ गोहणपव

य एष त ु रथानीके सवण
ु कवचावृतः ।
सेनाेण तृतीयेन वहायण ितित ॥ ०११ ॥

य नागो जाे वै हेमके तनसंितः ।



धृतरााजः ीमान ेष राजा सयोधनः ॥ ०१२ ॥

एतािभमखु ं वीर रथं पररथाजः ।


ापयैष तेजोिभमाथी य ु मदः ॥ ०१३ ॥

एष ोण िशाणां शीाः थमो मतः ।


ु शरैः ॥ ०१४ ॥
एत दशियािम शीां िवपलं

नागका त ु िचरा जाे य ितित ।


 वे ते ॥ ०१५ ॥
एष वैकतनः कण िविदतः पूवम

एत रथमााय राधेय रानः ।


यो भवेथाः सामे धषे मया सदा ॥ ०१६ ॥

य ु नीलानसारे
ु ण पतारेण के तनु ा ।
हावापी बृहा रथे ितित वीयवान ् ॥ ०१७ ॥

य ताराक िचोऽसौ रथे जवरः ितः ।


य ैताडुरं छं िवमलं मूि ितित ॥ ०१८ ॥

महतो रथवंश नानाजपतािकनः ।


ु े ितः ॥ ०१९ ॥
बलाहकाे सूय वा य एष मख

हैम ं चाक साशं कवचं य यते ।


जातपिशराणासयिव मे मनः ॥ ०२० ॥
अाय ०५१ १५५

एष शांतनवो भीः सवषां नः िपतामहः ।


राजियावब ु यधनवशानगः ु ॥ ०२१ ॥

पादेष यातो न मे िवकरो भवेत ।्


ु मान यः संय मे हयान ् ॥ ०२२ ॥
एतेन य

ततोऽवहदो वैरािटः ससािचनम ।्


याितृ पो राजोमानो धनयम ् ॥ ०२३ ॥

अाय ०५१
वैशपं ायन उवाच ॥

तानीकाय कुणामु धिनाम ।्


संसप ो यथा मेघा घमा े ममाताः ॥ ००१ ॥

अाशे वािजनःु समाढाः हािरिभः ।


भीमपा माताोमराशचोिदताः ॥ ००२ ॥


ततः शः सरगण ु नम ।्
ैः समा सदश
सहोपायादा राजिािमतां गण ैः ॥ ००३ ॥

तेवयगवमहोरगसमाकुलम ।्
शश ु ं हैिरव नभलम ् ॥ ००४ ॥
ु भु ऽे िविनम

ु ताम ।्
अाणां च बलं तेषां मानषेु ष ु य
ु भीाजनु समागमे ॥ ००५ ॥
त घोरं महं
१५६ गोहणपव

शतं शतसहाणां य ूणा िहरमयाः ।


मिणरमयाााः ासादमपु धारयन ् ॥ ००६ ॥

त कामगमं िदं सवरिवभूिषतम ।्


ु भु े खेचरं तदा ॥ ००७ ॥
िवमानं देवराज शश

त देवायिंशिि सहवासवाः ।
गवा रासाः सपाः िपतर महिष िभः ॥ ००८ ॥


तथा राजा वसमना ु नः ।
बलाः सतद
अक िशिब ैव ययाितन षो गयः ॥ ००९ ॥

मनःु पु ो रघभा


ु नःु कृ शाः सगरः शलः ।
िवमान े देवराज समय सभाः ु ॥ ०१० ॥

अेरीश सोम वण जापतेः ।


ु कुबेर यम च ॥ ०११ ॥
तथा धातिु वधात

अलस ु ोसेन गव च त ु रु ोः ।


यथाभागं यथोेश ं िवमानािन चकािशरे ॥ ०१२ ॥

सवदवे िनकाया िसा परमष यः ।


ु मपु ागताः ॥ ०१३ ॥
अजनु  कुणां च ु ं य


िदानां त माानां गः पयोऽथ सवशः ।

ससार वसाे वनानािमव पिताम ् ॥ ०१४ ॥

रारािन देवानां समय ितताम ।्


आतपािण वासांिस ज जनािन च ॥ ०१५ ॥

उपशाजो भौमं सव ां मरीिचिभः ।


अाय ०५२ १५७


िदाानपादाय वाययु धानसेवत ॥ ०१६ ॥

भािसतिमवाकाशं िचपमल तम ।्
संपतिः ित ै ैव नानारावभािसत ैः ॥ ०१७ ॥


िवमान ैिविवध ैिैपानीत ैः सरोमै
ः ॥ ०१७ ॥

अाय ०५२
वैशपं ायन उवाच ॥

एतिरे त महावीयपरामः ।
आजगाम महासः कृ पः शभृतां वरः ॥ ००१ ॥

ु ाथ स महारथः ॥ ००१ ॥


अजनु ं ित संयों ु य

 ाशौ योमानौ महाबलौ ।


तौ रथौ सूयस
शारदािवव जीमूतौ रोचेतां वितौ ॥ ००२ ॥

पाथऽिप िवतु ं लोके गाडीवं परमायधु म ।्


िवकृ  िचेप बाराचामभिे दनः ॥ ००३ ॥

तानााित ैबाण ैनाराचाभोजनान ।्


कृ पिेद पाथ  शतशोऽथ सहशः ॥ ००४ ॥

ततः पाथ  सिाागादशयन ।्


िदशः संछादयाण ैः िदश महारथः ॥ ००५ ॥
१५८ गोहणपव

एकायिमवाकाशं कुववतः भःु ।


ादयदमेयाा पाथ ः शरशत ैः कृ पम ् ॥ ००६ ॥

स शरैरिप तः ुः िशत ैरििशखोपमैः ।


तूण शरसहेण पाथ मितमौजसम ् ॥ ००७ ॥

अप िया महाानं ननाद समरे कृ पः ॥ ००७ ॥

ु ैवरः संनतपविभः ।
ततः कनकपा
राडीविनमु ै रजनु  वािजनः ॥ ००८ ॥


चतिु भतरु ी ैरिवरमेषिभः ॥ ००८ ॥

ते हया िनिशत ैिवा लििरव पग ैः ।


उेतःु सहसा सव कृ पः ानादथावत ् ॥ ००९ ॥

तु ं त ु गौतमं ानामी कुननः ।


नािवरवीरो रमाणोऽ गौरवम ् ॥ ०१० ॥

ु ानं गौतमः ससािचनम ।्


स त ु ला पनः
िवाध दशिभबाण ैिरतः कपििभः ॥ ०११ ॥

ततः पाथ धन ु भे न िनिशतेन च ।


िचेदकै े न भूय हाापमथाहरत ् ॥ ०१२ ॥

अथा कवचं बाण ैिन िशत ैममभ


 िे दिभः ।
धम च पाथऽ शरीरमवपीडयत ् ॥ ०१३ ॥

त िनम ु मान कवचााय आबभौ ।


ु था ॥ ०१४ ॥
ु मान सप ेव तनय
समये म
अाय ०५२ १५९

ु म ।्
ु पाथन सोऽदादाय कामक
िछे धनिष
चकार गौतमः सं तदतु िमवाभवत ् ॥ ०१५ ॥

स तद कौेयिेद नतपवणा ।


एवमािन चापािन बिन कृ तहवत ् ॥ ०१६ ॥

शारत िचेद पाडवः परवीरहा ॥ ०१६ ॥


स िछधनरादाय अथ शिं तापवान ।्
ु दीामशनीिमव ॥ ०१७ ॥
ािहणोाडुपाय

तामजनु दाया शिं हेमिवभूिषताम ।्


िवयतां महोाभां िचेद दशिभः शरैः ॥ ०१८ ॥

सापतशधा िछा भूमौ पाथन धीमता ॥ ०१८ ॥

यगु मे त ु भै ु ततः स सधनःु कृ पः ।


तमाश ु िनिशत ैः पाथ िबभेद दशिभः शरैः ॥ ०१९ ॥

ततः पाथ महातेजा िविशखानितेजसः ।


िचेप समरे ुयोदश िशलािशतान ् ॥ ०२० ॥

अथा यगु मेकेन चतिु भतरु ो हयान ।्


षेन च िशरः कायारेण रथसारथेः ॥ ०२१ ॥

ििभिवेण ं ु समरे ाामौ महाबलः ।


ादशेन त ु भे न चकता जं तथा ॥ ०२२ ॥

ततो विनकाशेन फनः ु हसिव ।


योदशेन ेसमः कृ पं वताडयत ् ॥ ०२३ ॥
१६० गोहणपव

स िछधा िवरथो हताो हतसारिथः ।


गदापािणरव ु तूण िचेप तां गदाम ् ॥ ०२४ ॥

सा त ु म ु कृ पेण सपिरृ
ु ा गदा गव ु ता ।
ु ितमागमथागमत ् ॥ ०२५ ॥
अजनु ेन शरैना

ततो योधाः परीः शारतममष णम ।्


सवतः समरे पाथ शरवषरवािकरन ् ॥ ०२६ ॥

ततो िवराट सतःु समावृ वािजनः ।


यमकं मडलं कृ ा ताोधावारयत ् ॥ ०२७ ॥

ततः कृ पमपु ादाय िवरथं ते नरष भाः ।


अपाजमहावेगाः कुीपानयात
ु ् ॥ ०२८ ॥

अाय ०५३
अजनु उवाच ॥

यैषा कानी वेदी दीाििशखोपमा ।


उिता कान े दडे पताकािभरल ता ॥ ००१ ॥

त मां वह भं ते ोणानीकाय मािरष ॥ ००१ ॥

अाः शोणाः काशे बृहावािहनः ।


िधिवुमसाशााााः ियदशनाः ॥ ००२ ॥
अाय ०५३ १६१

ु ा रथवरे य सविशािवशारदाः ॥ ००२ ॥


य

दीघबामहातेजा बलपसमितः ।
सवलोके ष ु िवातो भाराजः तापवान ् ॥ ००३ ॥

ु त
बा ु ो शनसा
ु बृहितसमो नये ।
वेदाथ ैव चारो चय तथ ैव च ॥ ००४ ॥

ससंहारािण िदािन सवायािण मािरष ।


धनवु द कान यििं ितितः ॥ ००५ ॥

मा दम सं च आनृश ं मथाजवम ।्


ु यििजोमे ॥ ००६ ॥
एते चाे च बहवो गणा

तेनाहं योिु मािम महाभागेन संयगु े ।


तां ापयाचाय िम ु र वाहय ॥ ००७ ॥

वैशपं ायन उवाच ॥

ु  ु वैरािटहमभूिषतान ।्
अजनु ेन ैवम
चोदयामास तानााराजरथं ित ॥ ००८ ॥

तमापतं वेगने पाडवं रिथनां वरम ।्



ोणः यौ पाथ मो मिमव िपम ् ॥ ००९ ॥

ततः ाापयं भेरीशतिननािदतम ।्


ु भु े बलं सवमु ूत इव सागरः ॥ ०१० ॥
च

अथ शोणादांांसवणमन ोजवैः ।
िमितामरे ा य रणे जनाः ॥ ०११ ॥
१६२ गोहणपव

तौ रथौ वीयसपं ौ ा साममूधि न ।


आचायिशाविजतौ कृ तिवौ मनिनौ ॥ ०१२ ॥

समािौ तदाों ोणपाथ महाबलौ ।


ा ाकत मु भरतानां महलम ् ॥ ०१३ ॥

ु था पाथ ः हसिव वीयवान ।्


हष य
रथं रथेन ोण समासा महारथः ॥ ०१४ ॥

अिभवा महाबाः सापूवि मदं वचः ।


उवाच या वाचा कौेयः परवीरहा ॥ ०१५ ॥

उिषताः  वन े वासं ितकम िचकीष वः ।


कोपं नाहिस नः कत ु सदा समरजय ॥ ०१६ ॥

अहं त ु ते पूव हिरािम तेऽनघ ।



इित मे वतत े बिवात मु हित ॥ ०१७ ॥

ततोऽ ै ािहणोोणः शरानिधकिवंशितम ।्


अाां ैव तााथ िेद कृ तहवत ् ॥ ०१८ ॥

ततः शरसहेण रथं पाथ  वीयवान ।्


अवािकरतो ोणः शीमं िवदशयन ् ॥ ०१९ ॥

ु ं भाराजिकरीिटनोः ।
एवं ववृत े य
समं िवमु तोः सं े िविशखाीतेजसः ॥ ०२० ॥

ु ौ ातकमाणावभ
तावभ ु मौ जवे ।
ु ौ वायस
उभौ िदािवषावभु ावु मतेजसौ ॥ ०२१ ॥

ृ  ् ॥ ०२१ ॥
िपौ शरजालािन मोहयामासतनु पान
अाय ०५३ १६३

य ततो योधाः सव त समागताः ।


शरािसृजतोूण साध ु सािित पूजयन ् ॥ ०२२ ॥

ोणं िह समरे कोऽो योम ु ।्


ु हित फनात

रौः ियधमऽयं गणा यदय ु त ॥ ०२३ ॥

इवु ना सामिशरिस िताः ॥ ०२३ ॥

वीरौ ताविप संरौ संिनकृ ौ महारथौ ।


छादयेतां शरात ैरोमपरािजतौ ॥ ०२४ ॥


िवाय समहापं हेमपृं रासदम ।्
संरोऽथ भराजः फनंु य ु त ॥ ०२५ ॥

स सायकमय ैजालरै जनु  रथं ित ।



भानमिः िशलाधौत ैभानोः ादयभाम ् ॥ ०२६ ॥

पाथ च स महाबामहावेग ैमहारथः ।


िवाध िनिशत ैबाण ैमघो वृवे पवतम ् ॥ ०२७ ॥


तथ ैव िदं गाडीवं धनरादाय पाडवः ।
शु ं वेगवृो भारसाधनमु मम ् ॥ ०२८ ॥

ु िवकृ तान ् ॥ ०२८ ॥


िवससज शरांिावण

नाशयरवषािण भाराज वीयवान ।्


ु िमवाभवत ् ॥ ०२९ ॥
ु ै दत
तूण चापिविनम

स रथेन चराथ ः ेणीयो धनयः ।


यगु पि ु सवास ु सवशायदशयत ् ॥ ०३० ॥
१६४ गोहणपव

एकायिमवाकाशं बाण ैे समतः ।


नायत तदा ोणो नीहारेणवे संवत
ृ ः ॥ ०३१ ॥

ृ  शरोमैः ।
ताभवदा पं संवत
जामान यथा पवतेव सवतः ॥ ०३२ ॥

ा त ु पाथ  रणे शरैः रथमावृतम ।्


स िवाय धनिंु मेघिनतिननम ् ॥ ०३३ ॥

अिचोपमं घोरं िवकष रमायधु म ।्


शातयरांां ु ोणः सिमितशोभनः ॥ ०३४ ॥

महानभूतः शो वंशानािमव दताम ् ॥ ०३४ ॥

ु िचापवराितग ैः ।
जाूनदमय ैः पै
ाादयदमेयाा िदशः सूय  च भाम ् ॥ ०३५ ॥


ततः कनकपानां शराणां नतपवणाम ।्
िवयराणां िवयित ये बशः जाः ॥ ०३६ ॥


ोण पसा भवः शरासनात ।्
एको दीघ इवायदाकाशे संहतः शरः ॥ ०३७ ॥

एवं तौ णिवकृ तािमु ौ महाशरान ।्


आकाशं संवत ु
ृ ं वीरावािभिरव चतःु ॥ ०३८ ॥

शरायो िवबभःु कबिहणवाससः ।


पः शरिद खानां हंसानां चरतािमव ॥ ०३९ ॥

ु ं समभव ससं
य ु रं महानोः ।
अाय ०५३ १६५

ोणपाडवयोघरं वृवासवयोिरव ॥ ०४० ॥

तौ गजािवव चासा िवषाणा ैः पररम ।्


शरैः पूणायतोृ ैरोमिभजतःु ॥ ०४१ ॥

तौ वाहरतां शूरौ संरौ रणशोिभनौ ।


उदीरयौ समरे िदाािण भागशः ॥ ०४२ ॥

ु ने शराृािलािशतान ।्
अथ ाचायम
वारयित ैबाण ैरजनु ो जयतां वरः ॥ ०४३ ॥

दशय ैिराानमु मु परामः ।



इषिभू णम ाकाशं बिभ समावृणोत ् ॥ ०४४ ॥

िजघांसं नरामजनु ं ितमतेजसम ।्


आचायमु ः समरे ोणः शभृतां वरः ॥ ०४५ ॥

अजनु ेन सहाीडरैः संनतपविभः ॥ ०४५ ॥

िदाािण म ु ं भाराजं महारणे ।


अ ैरािण संवाय फनःु समयोधयत ् ॥ ०४६ ॥

तयोरासींहारः ुयोन रिसंहयोः ।


अमिष णोदाों देवदानवयोिरव ॥ ०४७ ॥

ऐं वायमाेयममेण पाडवः ।


ु ं म
ोणेन म ु ं त ु सते  पनः
ु पनः
ु ॥ ०४८ ॥

एवं शूरौ महेासौ िवसृजौ िशतारान ।्


एकायं चत ु ावाकाशं शरवृििभः ॥ ०४९ ॥
१६६ गोहणपव

ु ानां पततां च शरीिरष ु ।


ततोऽजनु ेन म
पवतिे व वाणां शराणां ूयते नः ॥ ०५० ॥

ततो नागा रथा ैव सािदन िवशां पते ।


शोिणताा य पिता ु इव िकं शकु ाः ॥ ०५१ ॥

बािभ सके यूरिै विचै महारथ ैः ।


ु िचैः कवच ैज ै िविनपाितत ैः ॥ ०५२ ॥
सवण

योध ै िनहत ै पाथ बाणपीिडत ैः ।


बलमासीम ु ां ोणाजनु समागमे ॥ ०५३ ॥


िवधानौ ु भारसाधन े ।
त ु तौ वीरौ धनषी
आादयेतामों िततौ रणेषिभः ु ॥ ०५४ ॥

अथािरे नादोऽभूोणं त शंसताम ।्


रं कृ तवाोणो यदजनु मयोधयत ् ॥ ०५५ ॥

मािथनं महावीय ढमिु ं रासदम ।्


जेतारं देवदैानां सपाणां च महारथम ् ॥ ०५६ ॥

अिवमं च िशां च लाघवं रपाितताम ।्


पाथ  समरे ा ोणाभू िवयः ॥ ०५७ ॥

अथ गाडीवम ु णः ।
ु  िदं धनरमष
िवचकष  रणे पाथ बाां भरतष भ ॥ ०५८ ॥

त बाणमयं वष शलभानािमवायतम ।्


न च बाणारे वायरु  शोित सिप तुम ् ॥ ०५९ ॥

ु जतदा ।
अिनशं संदधान शरानृ
अाय ०५३ १६७

दशे नारं िकिाथ ाददतोऽिप च ॥ ०६० ॥

तथा शीायु े त ु वतमान े सदाणे


ु ।
शीाीतरं पाथ ः शरानानदीरयत ु ् ॥ ०६१ ॥

ततः शतसहािण शराणां नतपवणाम ।्


यगु पापतं ोण रथमिकात ् ॥ ०६२ ॥

अवकीयमाणे ोणे त ु शरैगाडीवधना ।


हाहाकारो महानासीैानां भरतष भ ॥ ०६३ ॥

पाडव त ु शीां मघवामपूजयत ।्


गवारस ैव ये च त समागताः ॥ ०६४ ॥

ततो वृने महता रथानां रथयूथपः ।


आचायपः ु सहसा पाडवं वारयत ् ॥ ०६५ ॥

अामा त ु तम दयेन महानः ।


पूजयामास पाथ  कोपं चााकरोृशम ् ॥ ०६६ ॥


स मवशमापः पाथ मवणे ।
िकररसहािण पज इव वृिमान ् ॥ ०६७ ॥

आवृ त ु महाबायतो ौिणतो हयान ।्


अरं ददौ पाथ ोण पसिप तुम ् ॥ ०६८ ॥

स त ु लारं तूणम पायावन ैहय ैः ।



िछवमजः शूरो िनकृ ः परमेषिभः ॥ ०६९ ॥
१६८ गोहणपव

अाय ०५४
वैशपं ायन उवाच ॥

े िमवोतम ।्
तं पाथ ः ितजाह वायवु ग
शरजालेन महता वष माणिमवादु म ् ॥ ००१ ॥


तयोदवासरसमः संिनपातो महानभूत ।्
िकरतोः शरजालािन वृवासवयोिरव ॥ ००२ ॥

न  सूय  दा भाित न च वाित समीरणः ।


शरगाढे कृ ते ोि छायाभूत े समतः ॥ ००३ ॥

महांटचटाशो योधयोहमानयोः ।
दतािमव वेणन ु
ू ामासीरपरय ॥ ००४ ॥

हयानाजनु ः सवाृतवानजीिवतान ।्
स राज जानाित िदशं कान मोिहतः ॥ ००५ ॥

ततो ौिणमहावीयः पाथ  िवचिरतः ।


िववरं सूमालो ां िचेद रु ण े ह ॥ ००६ ॥

ु ् ॥ ००६ ॥
तदापूजयेवाः कम ाितमानषम

ूं ौ प नरष भम ।्


ततो ौिणधन

पनराहनाथ दये कपििभः ॥ ००७ ॥

ततः पाथ महाबाः ह नवदा ।


योजयामास नवया मौा गाडीवमोजसा ॥ ००८ ॥

 मावृ तेन पाथ ः समागमत ।्


ततोऽधच
अाय ०५४ १६९

वारणेन ेव मेन मो वारणयूथपः ॥ ००९ ॥

ु ं पृिथामेकवीरयोः ।
ततः ववृत े य

रणमे योरेव समहोमहष णम ् ॥ ०१० ॥

तौ वीरौ कुरवः सव दशिु वयािताः ।


ु मानौ महाानौ यूथपािवव सतौ ॥ ०११ ॥
य

तौ समाजतवु रावों पषष


ु भौ ।
 ििरव पग ैः ॥ ०१२ ॥
शरैराशीिवषाकारैल

अािवषधी ु िदौ पाडव महानः ।


तेन पाथ रणे शूरौ िगिरिरवाचलः ॥ ०१३ ॥

ु णाः िमतो रणे ।


अाः पनबा
जमःु पिरयं शीमभूने ािधकोऽजनु ः ॥ ०१४ ॥

ततः कण महापं िवकृ ािधकं षा ।


अवािपतः शो हाहाकारो महानभूत ् ॥ ०१५ ॥

 े पाथ य िवायत े धनःु ।


त चदु ध
ददश त राधेय ं त कोपोऽवीवृधत ् ॥ ०१६ ॥

स रोषवशमापः कणमवे िजघांसया ।


अवैत िववृाां न ेाां कुपवः
ु ॥ ०१७ ॥

तथा त ु िवमख
ु े पाथ ोणप
ु सायकान ।्
ु राजपाजः
िरताः पषा ु सहशः ॥ ०१८ ॥

उृ च महाबाणपंु धनयः ।


अिभाव सहसा कणमवे सपिजत ् ॥ ०१९ ॥
१७० गोहणपव

तमिभु कौेयः ोधसंरलोचनः ।


ु िमदं वचनमवीत ् ॥ ०२० ॥
कामयैरथे य

अाय ०५५
अजनु उवाच ॥

कण ये सभामे ब वाचा िवकितम ।्


न मे यिु ध समोऽीित तिददं पितम
ु ् ॥ ००१ ॥

अवोचः पषा वाचो धमम ु ृ के वलम ।्


इदं त ु रं मे यिददं ते िचकीिष तम ् ॥ ००२ ॥

यया किथतं पूव मामनासा िकन ।


तद कु राधेय कुमे मया सह ॥ ००३ ॥

यभायां  पााल ियमानां रािभः ।


वानिस ता फलमािहु के वलम ् ॥ ००४ ॥

ु ।
धमपाशिनबेन यया मिष तं परा
त राधेय कोप िवजयं पय मे मृध े ॥ ००५ ॥

एिह कण मया साध ितप सरम ।्


ेकाः कुरवः सव भव ु सहस ैिनकाः ॥ ००६ ॥

कण उवाच ॥
अाय ०५५ १७१

वीिष वाचा याथ  कमणा तमाचर ।


ु ॥ ००७ ॥
अितशेत े िह वै वाचं कमित िथतं भिव

यया मिष तं पूव तदशे न मिष तम ।्


इित गृािम ताथ  तव ापरामम ् ॥ ००८ ॥

ु ।
धमपाशिनबेन यिद ते मिष तं परा
तथ ैव बमाानमबिमव मसे ॥ ००९ ॥

यिद तावन े वासो यथोिरतया ।



तं धमाथ िविः समयं भेिमिस ॥ ०१० ॥

ु ते तव कारणात ।्
यिद शः यं पाथ  य
तथािप न था कािचम ाििमतः ॥ ०११ ॥

अयं कौेय कामे निचरामपु ितः ।


योसे ं मया साधम  िस मे बलम ् ॥ ०१२ ॥

अजनु उवाच ॥

इदानीमेव तावमपयातो रणाम ।



तेन जीविस राधेय िनहतनजव ॥ ०१३ ॥

ातरं घातिया च ा रणिशर कः ।


दः पषःु स ु ूयादेव ं वितः ॥ ०१४ ॥

वैशपं ायन उवाच ॥

इित कण वु ेव बीभरु परािजतः ।


अयािसृजाणाायावरणभेिदनः ॥ ०१५ ॥
१७२ गोहणपव

ितजाह ताणः शरानििशखोपमान ।्


शरवषण महता वष माण इवादु ः ॥ ०१६ ॥

उेतःु शरजालािन घोरपािण सवशः ।


अिवदााो हावापं पृथृथक ् ॥ ०१७ ॥

सोऽमृमाणः कण िनषावलनम ।्


िचेद िनिशताेण शरेण नतपवणा ॥ ०१८ ॥

उपासापादाय कण बाणानथापरान ।्


िवाध पाडवं हे त मिु रशीयत ॥ ०१९ ॥


ततः पाथ महाबाः कण धनरिनत ।्
स शिं ािहणो ै तां पाथ धमरैः ॥ ०२० ॥

ततोऽिभपेतबु ह वो राधेय पदानगाः ु ।


तां गाडीविनम ु ै ः ािहणोमसादनम ् ॥ ०२१ ॥

ततोऽाारैी ैबभभु ारसाधन ैः ।


आकणम ु ॥ ०२२ ॥
ु ै रं े हताः ापतिव

ु ।
अथापरेण बाणेन िलतेन महाभजः
िवाध कण कौेयीेनोरिस वीयवान ् ॥ ०२३ ॥


त िभा तनाणं कायमपतरः ।
ततः स तमसािवो न  िकिजिवान ् ॥ ०२४ ॥

ु ।
स गाढवेदनो िहा रणं ायादखः
ततोऽजनु उपाोशर महारथः ॥ ०२५ ॥
अाय ०५६ १७३

अाय ०५६
वैशपं ायन उवाच ॥

ततो वैकतन ं िजा पाथ वैरािटमवीत ।्


एतां ापयानीकं य तालो िहरमयः ॥ ००१ ॥

अ शांतनवो भीो रथेऽाकं िपतामहः ।


ु ं ितमरदशनः ॥ ००२ ॥
कामाणो मया य

ु मिप चाहवे ॥ ००२ ॥


आदााहमेत धना

अं िदमं मां िचम िनशामय ।


शतदािमवाया नियोिरवारे ॥ ००३ ॥

ु पृ ं गाडीवं ि कुरवो मम ।


सवण
दिणेनाथ वामेन कतरेण िदित ॥ ००४ ॥

इित मां सताः सव तक ियि शवः ॥ ००४ ॥

शोिणतोदां रथावता नागनां रयाम ।्


नद ियािम परलोकवािहनीम ् ॥ ००५ ॥

पािणपादिशरःपृबाशाखािनररम ।्
वनं कुणां छेािम भैः संनतपविभः ॥ ००६ ॥

जयतः कौरव सेनामेक मम धिनः ।


शतं मागा भिवि पावकेव कानन े ॥ ००७ ॥
१७४ गोहणपव

मया चिमवािवं स ैं िस के वलम ् ॥ ००७ ॥

असंाो रथे ित समेष ु िवषमेष ु च ।


िदवमावृ ितं िगिरं भेािम धािरिभः ॥ ००८ ॥

अहिम वचनाामेऽहनं पराु ।


पौलोमाालखां सहािण शतािन च ॥ ००९ ॥

अहिमाढां मिु ं णः कृ तहताम ।्


गाढं तमु ल
ु ं िचमितिवं जापतेः ॥ ०१० ॥

अहं पारे समु  िहरयपरमाजम


ु ।्
िजा षिसहािण रिथनामु धिनाम ् ॥ ०११ ॥

जवृ ं पितृण ं रथिसंहगणायतु म ।्


वनमादीपियािम कुणामतेजसा ॥ ०१२ ॥

तानहं रथनीडेः शरैः संनतपविभः ।


एकः सालियािम वपािणिरवासरान ु ् ॥ ०१३ ॥

रौं ादहं ं वाणं वणादिप ।


अमाेयमे वायं मातिरनः ॥ ०१४ ॥

वादीिन तथाािण शादहमवावान ् ॥ ०१४ ॥

धातरावनं घोरं नरिसंहािभरितम ।्


अहम ु ाटियािम वैराटे ेत ु ते भयम ् ॥ ०१५ ॥

एवमाािसतेन वैरािटः ससािचना ।


गाहत रथानीकं भीमं भी धीमतः ॥ ०१६ ॥
अाय ०५६ १७५

तमायां महाबां िजगीषं रणे परान ।्


अवारयदः ू रकमा धनयम ् ॥ ०१७ ॥

तं िचमााभरणाः कृ तिवा मनिनः ।


आगीमधानं मौव पय बािभः ॥ ०१८ ॥

ःशासनो िवकण ःसहोऽथ िविवंशितः ।


आग भीमधानं बीभ ं ु पयवारयन ् ॥ ०१९ ॥

ु रम ।्
ःशासन ु भे न िवा वैरािटम
ितीयेनाजनु ं वीरः िवनारे ॥ ०२० ॥

ु म ।्
त िजु पावृ पृथधु ारेण कामक
चकत गापेण जातपपिरृ तम ् ॥ ०२१ ॥

अथ ैनं पिभः पािवनारे ।


सोऽपयातो रणं िहा पाथ बाणपीिडतः ॥ ०२२ ॥

तं िवकणः शरैी ैगाप ैरिजग ैः ।


िवाध परवीरमजनु ं धृतराजः ॥ ०२३ ॥

ततमिप कौेयः शरेणानतपवणा ।


ललाटे ऽहनूण स िवः ापतथात ् ॥ ०२४ ॥

ततः पाथ मिभु ःसहः सिविवंशितः ।


अवािकररैी ैः परीातरं रणे ॥ ०२५ ॥

ु ौ गापाां िनिशताां धनयः ।


तावभ
िवा यगु पदयोवाहानसूदयत ् ॥ ०२६ ॥

ु ौ।
तौ हताौ िविवाौ धृतरााजावभ
१७६ गोहणपव

अिभप रथ ैर ैरपनीतौ पदानगु ैः ॥ ०२७ ॥

सवा िदशापतीभरु परािजतः ।


िकरीटमाली कौेयो ललो महाबलः ॥ ०२८ ॥

अाय ०५७
वैशपं ायन उवाच ॥

अथ स सव त ु कौरवाणां महारथाः ।


ु  भारत ॥ ००१ ॥
अजनु ं सिहता याः य

स सायकमय ैजालःै सवताहारथान ।्


ाादयदमेयाा नीहार इव पवतान ् ॥ ००२ ॥

नदि महानाग ैहषमाण ै वािजिभः ।


भेरीशिननादै स शमु ल ु ोऽभवत ् ॥ ००३ ॥

नराकायाििभ लोहािन कवचािन च ।


पाथ  शरजालािन िविनेतःु सहशः ॥ ००४ ॥

रमाणः शरानाडवः स बभौ रणे ।


मंिदनगतोऽिचारदीव िदवाकरः ॥ ००५ ॥

उपव िवा रथेो रिथनदा ।


े ो भूमौ चािप पदातयः ॥ ००६ ॥
सािदनापृ

शरैः संतामानानां कवचानां महानाम ।्


अाय ०५७ १७७

ताराजतलोहानां ारासीहानः ॥ ००७ ॥

छमायोधनं सव शरीरैगत चेतसाम ।्


गजासािदिभ िशतबाणाजीिवत ैः ॥ ००८ ॥

रथोपािभपितत ैराृता मानवैमह ी ।


नृिदव सामे चापहो धनयः ॥ ००९ ॥

ु ा गाडीविनघषं िवू िजतिमवाशन ेः ।



ािन सवभतू ािन ग महाहवात ् ॥ ०१० ॥

कुडलोीषधारीिण जातपजािन च ।
पिततािन  ये िशरांिस रणमूधि न ॥ ०११ ॥

ु ै ः ।
िविशखोिथत ैगाबै ािभ सकामक
सहाभरण ैा ैः ा भाित मेिदनी ॥ ०१२ ॥

िशरसां पामानानामरा िनिशत ैः शरैः ।


अमवृििरवाकाशादभवरतष भ ॥ ०१३ ॥

दशिया तथाानं रौं परामः ।


अवराथ दशवषािण ीिण च ॥ ०१४ ॥

ृ ोरं धातराेष ु पाडवः ॥ ०१४ ॥


ु ज
ोधािम

त तहतः स ैं ा च ैव परामम ।्


सव शािपरा योधा धातरा पयतः ॥ ०१५ ॥

िवासिया तै ं ाविया महारथान ।्


अजनु ो जयतां ेः पयवतत भारत ॥ ०१६ ॥
१७८ गोहणपव

ावतयद घोरां शोिणतौघतरिणीम ।्


अिशैवलसंबाधां यगु ाे कालिनिमताम ् ॥ ०१७ ॥

शरचापवां घोरां मांसशोिणतकदमाम ।्


महारथमहाीपां शिभिननाम ् ॥ ०१८ ॥

ु रशोिणताम ् ॥ ०१८ ॥
चकार महत पाथ नदीम

आददान िह शरांधाय च िवम ु तः ।


िवकष त गाडीवं न िकियतेऽरम ् ॥ ०१९ ॥

अाय ०५८
वैशपं ायन उवाच ॥

अथ यधनः कण ःशासनिविवंशती ।


ोण सह पेु ण कृ पाितरथो रणे ॥ ००१ ॥


पनरीयःु ससं
ु रा धनयिजघांसया ।
िवारयापािन बलवि ढािन च ॥ ००२ ॥

ताकीणपताके न रथेनािदवचसा ।

यौ महाराज समाानरजः ॥ ००३ ॥

ततः कृ प कण ोण रिथनां वरः ।


तं महा ैमहावीय पिरवाय धनयम ् ॥ ००४ ॥

शरौघागो जीमूता इव वािष काः ।


अाय ०५८ १७९

ववषःु शरवषािण पतं िकरीिटनम ् ॥ ००५ ॥

ु िभूण समरे लोमवािहिभः ।


इषिभब

अरायवाय पूरयामासराताः ॥ ००६ ॥

तथावकीण िह त ैिद ैर ैः समतः ।


न त लु मिप िववृत ं समयत ॥ ००७ ॥

ततः ह बीभिु दमैं महारथः ।


अमािदसाशं गाडीवे समयोजयत ् ॥ ००८ ॥

स रिमिभिरवािदः तपमरे बली ।


िकरीटमाली कौेयः सवााादयुन ् ॥ ००९ ॥


यथा बलाहके िवावको वा िशलोये ।
तथा गाडीवमभविदायधु िमवाततम ् ॥ ०१० ॥


यथा वष ित पज े िविाजते िदिव ।
तथा दश िदशः सवाः पताडीवमावृणोत ् ॥ ०११ ॥

ु  सवशः ।
ा रिथनः सव बभूव
सव शािपरा भूा िचािन न लेिभरे ॥ ०१२ ॥

ु ाः सव योधाे हतचेतसः ॥ ०१२ ॥


सामिवमख

एवं सवािण स ैािन भािन भरतषभ ।


ाव िदशः सवा िनराशािन जीिवते ॥ ०१३ ॥
१८० गोहणपव

अाय ०५९
वैशपं ायन उवाच ॥

ततः शांतनवो भीो राधष ः तापवान ।्


वमान ेष ु योधेष ु धनयमपु ावत ् ॥ ००१ ॥

गृ कामकु ें जातपपिरृ तम ।्


शरानादाय तीाामभदे मािथनः ॥ ००२ ॥

पाडुरण े ातपेण ियमाणेन मूधि न ।


शशु भु े स नराो िगिरः सूयदये यथा ॥ ००३ ॥

ाय शं गाेयो धातरााहष यन ।्


दिणमपु ावृ बीभ ं ु समवारयत ् ॥ ००४ ॥

तमु ी तथायां कौेयः परवीरहा ।


गृााा धाराधरिमवाचलः ॥ ००५ ॥

ततो भीः शरानौ जे पाथ  वीयवान ।्


समपयहावेगासमानािनवोरगान ् ॥ ००६ ॥


ते जं पाडुप समासा पतिणः ।
लः किपमाज ु जािनलयां तान ् ॥ ००७ ॥

ततो भे न महता पृथधु ारेण पाडवः ।


छं िचेद भी तूण तदपतिु व ॥ ००८ ॥

जं च ैवा कौेयः शरैरहनढम ।्


शीकृ थवाहां तथोभौ पािसारथी ॥ ००९ ॥
अाय ०५९ १८१

ु ं लोमहष णम ।्
ु तमु ल
तयोदभवं
भी सह पाथन बिलवासवयोिरव ॥ ०१० ॥

 ाः समाग भीपाडवयोयिु ध ।
भैभ
अिरे राज खोताः ावृषीव िह ॥ ०११ ॥

अिचिमवािवं सदिणमतः ।
गाडीवमभवाजाथ  सृजतः शरान ् ॥ ०१२ ॥

स त ैः संछादयामास भीं शरशत ैः िशत ैः ।


पवत ं वािरधारािभछादयिव तोयदः ॥ ०१३ ॥

तां स वेलािमवोूतां शरवृिं समिु ताम ।्


धमायकै भो अजनु ं संिनवारयत ् ॥ ०१४ ॥

ततािन िनकृ ािन शरजालािन भागशः ।


समरेऽिभशीय फन ु रथं ित ॥ ०१५ ॥


ततः कनकपानां शरवृिं समिु ताम ।्
पाडव रथाूण शलभानािमवायितम ् ॥ ०१६ ॥


धमां पन भीः शरशत ैः िशत ैः ॥ ०१६ ॥

तते कुरवः सव साध ु सािित चावु न ।्


रं कृ तवाीो यदजनु मयोधयत ् ॥ ०१७ ॥

बलवांणो दः िकारी च पाडवः ।


कोऽः समथ ः पाथ  वेग ं धारियत ं ु रणे ॥ ०१८ ॥

ु ।्
ऋते शांतनवाीाृ ाा देवकीसतात
आचायवराािप भाराजाहाबलात ् ॥ ०१९ ॥
१८२ गोहणपव

अ ैरािण संवाय ीडतः पषष ु भौ ।


चूिं ष सवभतू ानां मोहयौ महाबलौ ॥ ०२० ॥


ाजापं तथ ैवैमाेय ं च सदाणम ।्
कौबेरं वाणं च ैव यां वायमेव च ॥ ०२१ ॥

ु ानौ महाानौ समरे तौ िवचेरतःु ॥ ०२१ ॥


य

िविताथ भूतािन तौ ा संयगु े तदा ।


साध ु पाथ  महाबाहो साध ु भीेित चावु न ् ॥ ०२२ ॥

ु ष ु योऽयं संयते महान ।्


ु ं मने
न ेदं य
महााणां संयोगः समरे भीपाथ योः ॥ ०२३ ॥

ु मवतत ।
एवं सवािवषोरय
ु म ् ॥ ०२४ ॥
अथ िजु पावृ पृथधु ारेण कामक

चकत भी तदा जातपपिरृ तम ् ॥ ०२४ ॥

िनमेषारमाेण भीोऽामक ु ं रणे ।


समादाय महाबाः सं चे महाबलः ॥ ०२५ ॥


शरां सबु ो ममु ोचाश ु धनये ॥ ०२५ ॥

अजनु ोऽिप शरांिाीाय िनिशतान ।्



िचेप समहाते जाथा भी पाडवे ॥ ०२६ ॥

तयोिदािवषोरतोरिनशं शरान ।्
न िवशेषदा राज.ते  महानोः ॥ ०२७ ॥
अाय ०५९ १८३

अथावृणोश िदशः शरैरितरथदा ।


िकरीटमाली कौेयः शूरः शांतनवथा ॥ ०२८ ॥

अतीव पाडवो भीं भीातीव पाडवम ।्


बभूव तिामे राज.ोके तदतु म ् ॥ ०२९ ॥

पाडवेन हताः शूरा भी रथरिणः ।


शेरते  तदा राजौेयािभतो रथम ् ॥ ०३० ॥

ततो गाडीविनम ु ा िनरिमं िचकीष वः ।


आग ु संिाः ेतवाहनपिणः ॥ ०३१ ॥

िनतो रथा धौता हैरयवाससः ।


आकाशे समय हंसानािमव पयः ॥ ०३२ ॥

त तिमं िह गाढं िचमतः ।


ेे ािराः सव देवाः सवासवाः ॥ ०३३ ॥

ता परमीतो गविमत ु म ।्


शशंस देवराजाय िचसेनः तापवान ् ॥ ०३४ ॥

पयेमानिरिनदारांसािनव गतः ।
िचपिमदं िजोिदममदु ीयतः ॥ ०३५ ॥


न ेदं मनाः नु  हीदं तेष ु िवते ।
पौराणानां महााणां िविचोऽयं समागमः ॥ ०३६ ॥

मंिदनगतं सूय तपिमवारे ।


न शुवि स ैािन पाडवं ितवीितमु ् ॥ ०३७ ॥

ु िवशारदौ ।
ु ौ य
उभौ िवतु कमाणावभ
१८४ गोहणपव

ु ौ यिु ध रासदौ ॥ ०३८ ॥


उभौ सशकमाणावभ

ु देवराज ु पाथ भीसमागमम ।्


इो

पूजयामास िदेन पवष ण भारत ॥ ०३९ ॥

ततो भीः शांतनवो वामे पा समप यत ।्


अतः ितसंधाय िववृत ं ससािचनः ॥ ०४० ॥

ु म ।्
ततः ह बीभःु पृथधु ारेण कामक
कृ ापेण भीािमततेजसः ॥ ०४१ ॥

अथ ैनं दशिभबाण ैः िवनारे ।


यतमानं पराां कुीपो ु धनयः ॥ ०४२ ॥

स पीिडतो महाबागृह ीा रथकू बरम ।्


गाेयो यिु ध धष ौ दीघिमवातरु ः ॥ ०४३ ॥

तं िवसमपोवाह संया रथवािजनाम ।्


ु  रमाणो महारथम ् ॥ ०४४ ॥
उपदेशमनृ

अाय ०६०
वैशपं ायन उवाच ॥

भीे त ु सामिशरो िवहाय ; पलायमान े धृतरापः


ु ।
उि के त ं ु िवनदहाा ; यं िवगृाजनु माससाद ॥ ००१ ॥
अाय ०६० १८५

स भीमधानमदु वीय ; धनयं शगु णे चरम ।्


आकणपणू ायतचोिदतेन ; भे न िवाध ललाटमे ॥ ००२ ॥

ु िशतेन ।
स तेन बाणेन समिप तेन ; जाूनदाभेन ससं
रराज राजहनीयकमा ; यथ ैकपवा िचरैकः ॥ ००३ ॥

ु म ।्
अथा बाणेन िवदािरत ; ाबभवू ासृगजम

सा त जाूनदपिचा ; मालेव िचािभिवराजते  ॥ ००४ ॥

स तेन बाणािभहतरी ; यधन ेनोतमवेु गः ।



शरानपादाय िवषािका ;िाध राजानमदीनसः ॥ ००५ ॥

यधनािप तमु तेजाः ; पाथ  यधनमेकवीरः ।



अोमाजौ पषवीरौ ; समं समाजतरु ाजमीढौ ॥ ००६ ॥

ततः िभेन महागजेन ; महीधराभेन पनिव ु कणः ।


 पादर ैः ; कुीसतंु िजमु थाधावत ् ॥ ००७ ॥
रथ ैतिु भगज

तमापतं िरतं गजें ; धनयः कुिवभागमे ।


ू न ढायसेन ; बाणेन िवाध महाजवेन ॥ ००८ ॥
आकणपण

ु शािववेश नागम ।्
पाथन सृः स त ु गाप ; आ पदे
िवदाय शैलवरकाशं ; यथाशिनः पवतिमसृः ॥ ००९ ॥

शरतः स त ु नागराजः ; वेिपताो िथताराा ।


संसीदमानो िनपपात मां ; वाहतं िमवाचल ॥ ०१० ॥

िनपाितते दिवरे पृिथां ; ासािकणः सहसावतीय ।


तूण पदाशतािन गा ; िविवंशतेः नमारोह ॥ ०११ ॥

िनह नागं त ु शरेण तेन ; वोपमेनािवरादु ाभम ।्


१८६ गोहणपव

तथािवधेन ैव शरेण पाथ ; यधनं विस िनिबभदे ॥ ०१२ ॥

ततो गजे राजिन च ैव िभे ; भे िवकण च सपादरे ।


गाडीवम ु ा ;े योधम
ु ै िविशख ैः ण ु ाः सहसापजमःु ॥ ०१३ ॥

ैव बाणेन हतं त ु नागं ; योधां सवावतो िनश ।


रथं समावृ कुवीरो ; रणााव यतो न पाथ ः ॥ ०१४ ॥

तं भीमपं िरतं वं ; यधनं शस ु हो िनषी ।


ाेडयोम ु नाः िकरीटी ; बाणेन िवं िधरं वमम ् ॥ ०१५ ॥

अजनु उवाच ॥

ु यश ; य
िवहाय कीित िवपलं ु ारावृ पलायसे िकम ।्
न तेऽ तूयािण समाहतािन ; यथावाि गत य ु े ॥ ०१६ ॥

यिु धिराि िनदेशकारी ; पाथ ृतीयो यिु ध च िरोऽि ।


ु ं य ; नरेवृ ं र धातरा ॥ ०१७ ॥
तदथ मावृ मख

ु नामधेय ं ; यधन ेतीह कृ तं परात


मोघं तवेदं भिव ु ।्
न हीह यधनता तवाि ; पलायमान रणं िवहाय ॥ ०१८ ॥


न ते परादथ पृतो वा ; पयािम यधन रितारम ।्
परैिह य ु ने कुवीर ; ाणाियााडवतोऽ र ॥ ०१९ ॥
अाय ०६१ १८७

अाय ०६१
वैशपं ायन उवाच ॥

आयमान ु स तेन सं े ; महामना धृतरा पः


ु ।
िनवितत िगराशने ; गजो यथा म इवाशने ॥ ००१ ॥

सोऽमृमाणो वचसािभमृो ; महारथेनाितरथरी ।


पयाववताथ रथेन वीरो ; भोगी यथा पादतलािभमृः ॥ ००२ ॥

तं े कणः पिरवतमानं ; िनव  सं च िवगाः ।


यधनं दिणतोऽग ;ाथ नृवीरो यिु ध हेममाली ॥ ००३ ॥


भीतः शांतनवो िनवृ ; िहरयकांरयंरान ।्
यधनं पिमतोऽर ;ाथाहाबारिधधा ॥ ००४ ॥

ोणः कृ प ैव िविवंशित ; ःशासन ैव िनवृ शीम ।्



सव पराितते ु
षचापा ; यधनाथ िरतापु ये ःु ॥ ००५ ॥

स तानीकािन िनवतमाना ;ालो पूणघिनभािन पाथ ः ।


हंसो यथा मेघिमवापतं ; धनयः पतरी ॥ ००६ ॥

ते सवतः संपिरवाय पाथ  ;मािण िदािन समाददानाः ।


ु  शरैः समा ;ेघा यथा भूधरमवु ग
ववषरे े ैः ॥ ००७ ॥

ततोऽमेण िनवाय तेषां ; गाडीवधा कुपवानाम


ु ।्
ु होऽदं ; ाकारैिरपारणीयम ् ॥ ००८ ॥
संमोहनं शस


ततो िदशानिदशो ु िन िशत ैः सपु ै
िववृ ; शरैः सधारै ु ः।
गाडीवघोषेण मनांिस तेषां ; महाबलः थयां चकार ॥ ००९ ॥
१८८ गोहणपव


ततः पनभमरवं गृ ; दोा महाशमदु ारघोषम ।्
नादय िदशो िदशः खं ; भवंु च पाथ िषतां िनहा ॥ ०१० ॥

ते शनादेन कुवीराः ; संमोिहताः पाथ समीिरतेन ।


उृ चापािन रासदािन ; सव तदा शािपरा बभूवःु ॥ ०११ ॥

तथा िवसेष ु परेष ु पाथ ः ; ृा त ु वाािन तथोरायाः ।


िनयािह मािदित मपु ;मवु ाच यावुरवो िवसाः ॥ ०१२ ॥

आचाय शारतयोः सश ु े ; कण पीतं िचरं च वम ।्


ु 
ौणे रा तथ ैव नीले ; वे समाद नरवीर ॥ ०१३ ॥

भी सां त ु तथ ैव मे ; जानाित मेऽितघातमेषः ।


एत वाहाु सत ;मेव ं िह यातममूढस ैः ॥ ०१४ ॥

रमीम ु ृ ततो महाा ; रथादव ु िवराटपःु ।


वायपु ादाय महारथानां ; तूण पनः
ु ं रथमारोह ॥ ०१५ ॥

ततोऽशासतरु ः सदा ;ु ो िवराट िहरयकान ।्


ु ि जनामनीकं ; ेता वहोऽजनु मािजमात ् ॥ ०१६ ॥
ते ततीय

तथा त ु यां पषवीरं


ु ; भीः शरैरहनरी ।
स चािप भी हयािह ; िवाध पा दशिभः पृषै ः ॥ ०१७ ॥

ततोऽजनु ो भीमपा य ु े ; िवा यारमिरधा ।


तौ िवम ु ो रथवृमा ;ां िवदायव सहरिमः ॥ ०१८ ॥

ला त ु सां च कुवीरः ; पाथ समीाथ महेकम ।्


ु ं ितमेकमाजौ ; स धातरािरतो बभाषे ॥ ०१९ ॥
रणािम
अाय ०६१ १८९

ु ते ।्
ु ;ं वै बीत यथा न म
अयं कथं िवतां िवम

तमवीांतनवः ह ;  ते गता बिरभू  वीयम ् ॥ ०२० ॥

शािं परा यथा ितोऽभू ;ृ बाणां धन ु िचम ।्


ं ं ; कत ु न पापेऽ मनो िनिवम ् ॥ ०२१ ॥
न ेव बीभरु लं नृशस

ैलोहेतोन  जहेधम ; ता सव िनहता रणेऽिन ।्


िं कुािह कुवीर ; िविज गा ितयात ु पाथ ः ॥ ०२२ ॥

यधन त ु तिश ; िपतामहािहतं वचोऽथ ।


अतीतकामो यिु ध सोऽमष ; राजा िविनः बभूव तूीम ् ॥ ०२३ ॥

तीवां िहतमी सव ; धनयािं च िववधमानम ।्


िनवतनाय ैव मनो िनद ु ;यधनं ते पिररमाणाः ॥ ०२४ ॥

तािताीतमनाः स पाथ ; धनयः े कुवीरान ।्


ु मु त ; संपज
आभाषमाणोऽनययौ ु
ू यं गहाा ॥ ०२५ ॥

िपतामहं शांतनवं स वृं ; ोणं गंु च ितपू मूा ।


ु ं  सवा ;रैिविचैरिभवा च ैव ॥ ०२६ ॥
ौिणं कृ पं च ैव ग

ु ु टं शरेण ।
यधनोमरिचं ; िचेद पाथ मक
आम वीरां तथ ैव माा ;ाडीवघोषेण िवना लोकान ् ॥ ०२७ ॥

स देवदं सहसा िवना ; िवदाय वीरो िषतां मनांिस ।


जेन सवानिभभूय शू ; हेमजालेन िवराजमानः ॥ ०२८ ॥

ा यातां ु कुिरीटी ; ोऽवी स मपम ु ।्


आवतयााशवो िजताे ; याताः परे यािह परंु ः ॥ ०२९ ॥
१९० गोहणपव

अाय ०६२
वैशपं ायन उवाच ॥

ततो िविज सामे कुोवृषभेणः ।


समानयामास तदा िवराट धनं महत ् ॥ ००१ ॥

गतेष ु च भेष ु धातराेष ु सवशः ।


वनाि गहनाहवः कुस ैिनकाः ॥ ००२ ॥

भयांमनसः समाजम ु ततः ।


ु के शा य िताः ालयदा ॥ ००३ ॥
म

िु पासापिराा िवदेशा िवचेतसः ।


ऊचःु ण संााः पाथ  िकं करवाम ते ॥ ००४ ॥

अजनु उवाच ॥

ि जत भं वो न भेतं कथन ।


नाहमातािघांसािम भृशमाासयािम वः ॥ ००५ ॥

वैशपं ायन उवाच ॥

त तामभयां वाचं ु ा योधाः समागताः ।


आयःु कीितयशोदािभमािशिभरनयन ् ॥ ००६ ॥

ततो िनवृाः कुरवः भा वशमािताः ।


पानमपु स फनो ु वामवीत ् ॥ ००७ ॥
वैवािहकपव १९१

राजपु वे समानीतािन सवशः ।


गोकुलािन महाबाहो वीर गोपालकै ः सह ॥ ००८ ॥

ततोऽपराे याामो िवराटनगरं ित ।


आा पायिया च पिरा च वािजनः ॥ ००९ ॥

ग ु िरता ैव गोपालाः ेिषताया ।


नगरे ियमाात ं ु घोषय ु च ते जयम ् ॥ ०१० ॥

वैशपं ायन उवाच ॥

उररमाणोऽथ तानाापयतः ।
वचनादजनु  ैव आचं जयं मम ॥ ०११ ॥

वैवािहकपव
अाय ०६३
वैशपं ायन उवाच ॥

अविज धनं चािप िवराटो वािहनीपितः ।


ािवशगरं तिु भः सह पाडवैः ॥ ००१ ॥

िजा िगताामे गा ैवादाय के वलाः ।


अशोभत महाराजः सह पाथः िया वृतः ॥ ००२ ॥

ु ीितवधनम ।्
तमासनगतं वीरं सदां
१९२ वैवािहकपव

उपतःु कृ तयः समा ाण ैः सह ॥ ००३ ॥

सभािजतः सस ै ु ितनाथ मराट ् ।


िवसजयामास तदा िजां कृ तीथा ॥ ००४ ॥

ततः स राजा मानां िवराटो वािहनीपितः ।


उरं पिरप  यात इित चावीत ् ॥ ००५ ॥

आच ु संाः ियः का वेमिन ।



अःपरचरा ैव कुिभगधनं तम ् ॥ ००६ ॥

िवजेतमु िभसंर एक एवाितसाहसात ।्


बृहडासहाय िनयातः पृिथवीयः ॥ ००७ ॥

उपयातानितरथाोणं शांतनवं कृ पम ।्
कण यधनं च ैव ोणपंु च षथान ् ॥ ००८ ॥

ु ा सतंु ेकरथेन यातम ।्


राजा िवराटोऽथ भृश ं तः ; 
बृहडासारिथमािजवधन ं ; ोवाच सवानथ मिम ु ान ् ॥ ००९ ॥

सवथा कुरवे िह ये चाे वसधािधपाः


ु ।
िगताििजता ु ा न ाि कदाचन ॥ ०१० ॥

ता ु मे योधा बलेन महता वृताः ।


उर परीाथ ये िगतरिवताः ॥ ०११ ॥

हयां नागां रथां शीं ; पदाितसंघां ततः वीरान ।्


ापयामास सत ु हेतो ;िविचशाभरणोपपान ् ॥ ०१२ ॥

एवं स राजा मानां िवराटोऽौिहणीपितः ।


ािददेशाथ तां िं वािहन चतरु िणीम ् ॥ ०१३ ॥
अाय ०६३ १९३

कुमारमाश ु जानीत यिद जीवित वा न वा ।


य या गतः षढो मेऽहं न स जीवित ॥ ०१४ ॥

तमवीमराजः ह ; िवराटमात कुिभः तम ।्


बृहडा सारिथेरे ; परे न न ेि तवा गााः ॥ ०१५ ॥

सवाहीपािहताुं ; तथ ैव देवासरयनागान
ु ।्
ु ु ु
अलं िवजेत ं समरे सते ; नितः सारिथना िह तेन ॥ ०१६ ॥

अथोरेण िहता ताे शीगािमनः ।


िवराटनगरं ा जयमावेदयंदा ॥ ०१७ ॥

रातः समाचौ मी िवजयम ु मम ।्


पराजयं कुणां चापु ायां तथोरम ् ॥ ०१८ ॥

सवा िविनिजता गावः कुरव परािजताः ।


उरः सह सूतने कुशली च परंतप ॥ ०१९ ॥

क उवाच ॥

िदा ते िनिजता गावः कुरव परािजताः ।


ु ूयते पािथ वष भ ॥ ०२० ॥
िदा ते जीिवतः पः

नात ु
ु ं ेव मेऽहं ये पोऽजयु न ।्
वु एव जय य या बृहडा ॥ ०२१ ॥

वैशपं ायन उवाच ॥

ततो िवराटो नृपितः संतनूहः ।


ु ा त ु िवजयं त कुमारािमतौजसः ॥ ०२२ ॥

१९४ वैवािहकपव

आादिया तांािणः सोऽचोदयत ् ॥ ०२२ ॥

राजमागाः ियां मे पताकािभरल ताः ।



पोपहारै रां देवताािप सवशः ॥ ०२३ ॥

कुमारा योधम
ु ा गिणका ल ताः ।

वािदािण च सवािण ा ु सतंु मम ॥ ०२४ ॥

घटापणवकः शीं ममा वारणम ।्


ाटके ष ु सवष ु आात ु िवजयं मम ॥ ०२५ ॥

उरा च कुमारीिभबीिभरिभसंवत
ृ ा।
ु ु बृहडाम ् ॥ ०२६ ॥
ारवेषाभरणा ात

ु ा त ु तचनं पािथ व ; सव पनः


ु िकपाणय ।
भेय तूयािण च वािरजा ; वेष ैः पराः मदाः शभु ा ॥ ०२७ ॥

तथ ैव सूताः सह मागध ै ; नीवााः पणवाूयव ााः ।



परािराट महाबल ; य ु ःु पमनवीय
ु म ् ॥ ०२८ ॥

ा सेनां का गिणका ल ताः ।


मराजो महााः  इदमवीत ् ॥ ०२९ ॥

अानाहर स ैरि क ूत ं वतताम ् ॥ ०२९ ॥

तं तथा वािदनं ा पाडवः भाषत ।


न देिवतं ेन िकतवेन ेित नः तु म ् ॥ ०३० ॥

न ाम मदु ा य ु महं देिवतमु ु हे ।


ियं त ु ते िचकीषािम वततां यिद मसे ॥ ०३१ ॥
अाय ०६३ १९५

िवराट उवाच ॥

ियो गावो िहरयं च यास ु िकन ।


न मे िकिया रमरेणािप देिवतमु ् ॥ ०३२ ॥

क उवाच ॥

िकं ते ूतने राजे बदोषेण मानद ।


देवने बहवो दोषाािरवजयते ् ॥ ०३३ ॥

तु े यिद वा ः पाडवो वै यिु धिरः ।



स रां समहीतं ं िदशोपमान ् ॥ ०३४ ॥
ातॄ

ूत े हािरतवाव ताूत ं न रोचये ।


अथ वा मसे राजीाव यिद रोचते ॥ ०३५ ॥

वैशपं ायन उवाच ॥

वतमान े ूत े त ु मः पाडवमवीत ।्


पय पेु ण मे य ु े ताशाः कुरवो िजताः ॥ ०३६ ॥

ततोऽवीराजं धमपोु यिु धिरः ।


बृहडा य या कथं स न िवजेित ॥ ०३७ ॥

इःु कुिपतो राजा मः पाडवमवीत ।्


समं पेु ण मे षढं बो शंसिस ॥ ०३८ ॥

वाावां न जानीषे नून ं मामवमसे ।


ु ावाा स िवजेित ॥ ०३९ ॥
भीोणमख
१९६ वैवािहकपव

वया ु ते पराधिममं मे ।


ु  ं यिद जीिवतिु मिस ॥ ०४० ॥
न ेशं ते पनवा

यिु धिर उवाच ॥

य ोणथा भीो ौिणवकतनः कृ पः ।


यधन राजे तथाे च महारथाः ॥ ०४१ ॥

मण ैः पिरवृतः साादिप शततःु ।


कोऽो बृहडायााितय ु ते सतान ् ॥ ०४२ ॥

िवराट उवाच ॥

बशः ितिषोऽिस न च वाचं िनयिस ।


िनया चे िवेत न किममाचरेत ् ॥ ०४३ ॥

वैशपं ायन उवाच ॥

ततः कुिपतो राजा तमेणाहनृशम ।्


ु े यिु धिरं कोपा ैविमेव भयन ् ॥ ०४४ ॥
मख

बलवितिव नः शोिणतमागमत ।्


तदां मह पाथ ः पािणां गृत ॥ ०४५ ॥

अवैत च धमाा ौपद पातः िताम ।्


ु ॥ ०४६ ॥
सा वेद तमिभायं भतिु वशानगा

पूरिया च सौवण पां कांमिनिता ।


तोिणतं गृासाव ु पाडवात ् ॥ ०४७ ॥

अथोरः शभु ैग ैमा ै िविवध ैथा ।


अाय ०६४ १९७

अवकीयमाणः संो नगरं ैरमागमत ् ॥ ०४८ ॥

सभामानः पौरै ीिभजानपदैथा ।


आसा भवनारं िपे स हारयत ् ॥ ०४९ ॥

ततो ाःः िवय ैव िवराटिमदमवीत ।्


ु ाय
बृहडासहाये पो ु रः ितः ॥ ०५० ॥

ततो ो मराजः ारिमदमवीत ।्


वेयतामभु ौ तूण दशन ेरु हं तयोः ॥ ०५१ ॥

ारं कुराज ु शन ैः कण उपाजपत ।्


उरः िवशेको न वेया बृहडा ॥ ०५२ ॥

एत िह महाबाहो तमेतमािहतम ।्


यो ममाे णं कुयाोिणतं वािप दशयते ् ॥ ०५३ ॥

अ सामगता स जीवेदसंशयम ् ॥ ०५३ ॥

न मृाृशसो मां ैव सशोिणतम ।्


िवराटिमह सामां हाबलवाहनम ् ॥ ०५४ ॥

अाय ०६४
वैशपं ायन उवाच ॥

ु ेः ािवशृिथवीयः ।
ततो राः सतो
सोऽिभवा िपतःु पादौ धमराजमपयत ॥ ००१ ॥
१९८ वैवािहकपव

स तं िधरसंिसमनेकामनागसम ।्
भूमावासीनमेकाे स ैरा समपु ितम ् ॥ ००२ ॥

ततः प िपतरं रमाण इवोरः ।


के नायं तािडतो राजे न पापिमदं कृ तम ् ॥ ००३ ॥

िवराट उवाच ॥

मयायं तािडतो िजो न चाेतावदहित ।


शमान े यः शूरे िय षढं शंसित ॥ ००४ ॥

उर उवाच ॥

अकाय ते कृ तं राजिमेव साताम ।्


े ् ॥ ००५ ॥
मा ा िवषं घोरं समूलमिप िनदहत

वैशपं ायन उवाच ॥


स प वचः ु ा िवराटो रावधनः ।
मयामास कौेय ं भिमवानलम ् ॥ ००६ ॥

मयं त ु राजानं पाडवः भाषत ।


िचरं ािमदं राज मिवु ते मम ॥ ००७ ॥

यिद ेततेूमौ िधरं मम नतः ।


सरां महाराज िवनयेथा न संशयः ॥ ००८ ॥

न षयािम ते राज हादषकम ।्



बलवं महाराज िं दाणमायात ् ॥ ००९ ॥
अाय ०६४ १९९

शोिणते त ु िताे िववेश बृहडा ।


अिभवा िवराटं च कं चापु ितत ॥ ०१० ॥

मिया त ु कौरं रणारमागतम ।्


शशंस ततो मः वतः ससािचनः ॥ ०११ ॥

या दायादवानि कै केयीनिवधन ।


ु न भूतो न भिवित ॥ ०१२ ॥
या मे सशः पो

ु ।्
पदं पदसहेण यरापरायात
तेन कणन ते तात कथमासीमागमः ॥ ०१३ ॥


मनलोके सकले य त ु ो न िवते ।
यः समु इवाोः कालाििरव ःसहः ॥ ०१४ ॥

तेन भीेण ते तात कथमासीमागमः ॥ ०१४ ॥

आचाय वृिवीराणां पाडवानां च यो िजः ।


सव चाचायः सवशभृतां वरः ॥ ०१५ ॥

तेन ोणेन ते तात कथमासीमागमः ॥ ०१५ ॥

ु यः शूरः सवशभृतामिप ।
आचायपो
अामेित िवातः कथं तेन समागमः ॥ ०१६ ॥

रणे यं े सीदि ता विणजो यथा ।


कृ पेण तेन ते तात कथमासीमागमः ॥ ०१७ ॥

ु ।
ु महेषिभः
पवत ं योऽिभिवेत राजपो
यधन ेन ते तात कथमासीमागमः ॥ ०१८ ॥
२०० वैवािहकपव

उर उवाच ॥

न मया िनिजता गावो न मया िनिजताः परे ।


कृ तं त ु कम तव देवपेु ण के निचत ् ॥ ०१९ ॥

ु वारयत ।्
स िह भीतं वं मां देवपो
स चाितथोपे वहिनभो यवु ा ॥ ०२० ॥

तेन ता िनिजता गावेन ते कुरवो िजताः ।


त तम वीर न मया तात तृ तम ् ॥ ०२१ ॥

स िह शारतं ोणं ोणपंु च वीयवान ।्


सूतपंु च भीं च चकार िवमख ु ारैः ॥ ०२२ ॥

यधनं च समरे सनागिमव यूथपम ।्


भमवीीतं राजपंु महाबलम ् ॥ ०२३ ॥

न हािनपरेु ाणं तव पयािम िकन ।


ायामेन परी जीिवतं कौरवाज ॥ ०२४ ॥

न मोसे पलायं ं राजेु मनः कु ।


पृिथव भोसे िजा हतो वा गमािस ॥ ०२५ ॥

स िनवृो नराो म ु िनभारान ।्


ृ ो राजा रथे नाग इव सन ् ॥ ०२६ ॥
सिचवैः संवत

त मे रोमहषऽभू मािरष ।
यदघनसाशमनीकं धमरैः ॥ ०२७ ॥

तण ु रथानीकं िसंहसंहननो यवु ा ।


कुंाहसाजासांपहरली ॥ ०२८ ॥
अाय ०६४ २०१

एके न तेन वीरेण षथाः पिरवािरताः ।


शालेन ेव मेन मृगाृणचरा वन े ॥ ०२९ ॥

िवराट उवाच ॥

ु महायशाः ।
 स वीरो महाबादवपो
यो मे धनमवाज ैषीुिभ माहवे ॥ ०३० ॥

इािम तमहं म ु िचत ं ु च महाबलम ।्


येन मे ं च गाव रिता देवसूनना ु ॥ ०३१ ॥

उर उवाच ॥

अधान ं गतात देवपःु तापवान ।्


स त ु ो वा परो वा मे ाभिवित ॥ ०३२ ॥

वैशपं ायन उवाच ॥

एवमाायमानं त ु छं सेण पाडवम ।्


वसं त नाासीिराटः पाथ मजनु म ् ॥ ०३३ ॥


ततः पाथऽनातो िवराटे न महाना ।
ददौ तािन वासांिस िवराटिहतःु यम ् ॥ ०३४ ॥

उरा त ु महाहािण िविवधािन तनूिन च ।


ितगृाभवीता तािन वासांिस भािमनी ॥ ०३५ ॥

मिया त ु कौेय उरेण रहदा ।


इितकततां सवा राजथ यिु धिरे ॥ ०३६ ॥
२०२ वैवािहकपव

ततथा तदधाथावषषु भ ।
सह पेु ण म ो भरतष भः ॥ ०३७ ॥

अाय ०६५
वैशपं ायन उवाच ॥

ततृतीये िदवसे ातरः प पाडवाः ।


ु ारधराः समये चिरतताः ॥ ००१ ॥
ाताः श

यिु धिरं परृ


ु  सवाभरणभूिषताः ।
अिभपा यथा नागा ाजमाना महारथाः ॥ ००२ ॥

िवराट सभां गा भूिमपालासन ेथ ।


िनषेः पावकाः सव िधेिवायः ॥ ००३ ॥

तेष ु तोपिवेष ु िवराटः पृिथवीपितः ।


आजगाम सभां कत ु राजकायािण सवशः ॥ ००४ ॥

ीमतः पाडवाा लतः पावकािनव ।


अथ मोऽवीं देवपमवितम ् ॥ ००५ ॥

मण ैपासीनं िदशानािमवेरम ् ॥ ००५ ॥

स िकलााितवापं सभाारो मया कृ तः ।


अथ राजासन े कापिवोऽल तः ॥ ००६ ॥

पिरहासेया वां िवराट िनश तत ।्


अाय ०६५ २०३

यमानोऽजनु ो राजिदं वचनमवीत ् ॥ ००७ ॥

इाासनं राजयमारोढम ु हित ।


यः तु वांागी यशीलो ढतः ॥ ००८ ॥

ु यिु धिरः ।
अयं कुणामृषभः कुीपो
 वे ोतः भा ॥ ००९ ॥
अ कीितः िता लोके सूय

संसरि िदशः सवा यशसोऽ गभयः ।


 तेजसोऽन ु गभयः ॥ ०१० ॥
उिदतेव सूय

एनं दश सहािण कुराणां तरिनाम ।्


अयःु पृतो राजावदावसुन ् ॥ ०११ ॥

िंशदेन ं सहािण रथाः कानमािलनः ।


सद ैपसंपाः पृतोऽनययु ःु सदा ॥ ०१२ ॥

एनमशताः सूताः समृु मिणकुडलाः ।



अवागध ु शिमवष यः ॥ ०१३ ॥
ैः साध परा

एनं िनमपु ास कुरवः िकरा यथा ।


सव च राजाजानो धन ेरिमवामराः ॥ ०१४ ॥

एष सवाहीपालारमाहारयदा ।
वैयािनव महाराज िववशावशानिप ॥ ०१५ ॥

अाशीितसहािण ातकानां महानाम ।्



उपजीवि राजानमेन ं सचिरततम ् ॥ ०१६ ॥

ू मानवान ।्
एष वृाननाथां ां 

पवालयामास जा धमण चािभभो ॥ ०१७ ॥
२०४ वैवािहकपव

एष धम दमे च ैव ोधे चािप यततः ।


महासादो यः सवादी च पािथ वः ॥ ०१८ ॥


ीतापेन च ैत तते स सयोधनः ।
सगणः सह कणन सौबलेनािप वा िवभःु ॥ ०१९ ॥

न शे  गणाःु संात ं ु नरेर ।


ं  पाडवः ॥ ०२० ॥
एष धमपरो िनमानृश

ु ो महाराजः पाडवः पािथ वष भः ।


एवंय
कथं नाहित राजाहमासनं पृिथवीपितः ॥ ०२१ ॥

अाय ०६६
िवराट उवाच ॥

ु यिु धिरः ।
येष राजा कौरः कुीपो
कतमोऽाजनु ो ाता भीम कतमो बली ॥ ००१ ॥

नकुलः सहदेवो वा ौपदी वा यशिनी ।


यदा ूत े िजताः पाथा न ााय ते िचत ् ॥ ००२ ॥

अजनु उवाच ॥

य एष बवो ूत े सूदव नरािधप ।


एष भीमो महाबाभमवेगपरामः ॥ ००३ ॥
अाय ०६६ २०५

एष ोधवशाा पवत े गमादन े ।


सौगिकािन िदािन कृ ाथ समपु ाहरत ् ॥ ००४ ॥

गव एष वै हा कीचकानां रानाम ।्


ाानृाराहां हतवाीपरेु तव ॥ ००५ ॥

यासीदबे नकुलोऽयं परंतपः ।


ु महारथौ ॥ ००६ ॥
गोसंः सहदेव माीपौ

ारवेषाभरणौ पवौ यशिनौ ।



नानारथसहाणां समथ पषष भौ ॥ ००७ ॥


एषा पपलाशाी समा चाहािसनी ।
स ैरी ौपदी राजृ ते कीचका हताः ॥ ००८ ॥

अजनु ोऽहं महाराज ं ते ोमागतः ।


भीमादवरजः पाथ यमाां चािप पूवज ः ॥ ००९ ॥

उिषताः  महाराज सखंु तव िनवेशन े ।


अातवासमिु षता गभवास इव जाः ॥ ०१० ॥

वैशपं ायन उवाच ॥

यदाजनु ेन ते वीराः किथताः प पाडवाः ।


तदाजनु  वैरािटः कथयामास िवमम ् ॥ ०११ ॥

अयं स िषतां मे मृगाणािमव के सरी ।


अचरथवृषे ु िनंषे ां वरारान ् ॥ ०१२ ॥

ु हतः ।
अन ेन िवो मातो महान ेके षणा
२०६ वैवािहकपव

िहरयकः सामे दाामगमहीम ् ॥ ०१३ ॥

अन ेन िविजता गावो िजता कुरवो यिु ध ।


अ शणादेन कण मे बिधरीकृ तौ ॥ ०१४ ॥

त तचनं  ु ा मराजः तापवान ।्


उरं वाचेदमिभपो यिु धिरे ॥ ०१५ ॥

सादनं पाडव ाकालं िह रोचये ।


उरां च यािम पाथाय यिद ते मतम ् ॥ ०१६ ॥

उर उवाच ॥

अाः पूा माा ाकालं च मे मतम ।्


पूां पूजनाहा महाभागा पाडवाः ॥ ०१७ ॥

िवराट उवाच ॥

अहं खिप सामे शूणां वशमागतः ।


मोितो भीमसेन ेन गाव िविजताथा ॥ ०१८ ॥

एतेषां बावीयण यदाकं जयो मृध े ।


वयं सव सहामााः कुीपंु यिु धिरम ् ॥ ०१९ ॥

ु पाडवष भम ् ॥ ०१९ ॥


सादयामो भं ते सानजं

यदािभरजानिः िकिो नरािधपः ।


ु ित तव धमाा ेष पाडवः ॥ ०२० ॥
मह

वैशपं ायन उवाच ॥


अाय ०६६ २०७

ततो िवराटः परमािभतु ः ; समे राा समयं चकार ।


रां च सव िवससज त ै ; सदडकोशं सपरंु महाा ॥ ०२१ ॥

पाडवां ततः सवाराजः तापवान ।्


ु  िदा िदेित चावीत ् ॥ ०२२ ॥
धनयं परृ

समपु ााय मूधान ं संि च पनः


ु पनः
ु ।

यिधिरं च भीमं च माीपौ ु च पाडवौ ॥ ०२३ ॥

नातृशन े तेषां िवराटो वािहनीपितः ।


संीयमाणो राजानं यिु धिरमथावीत ् ॥ ०२४ ॥

िदा भवः संााः सव कुशिलनो वनात ।्


िदा च पािरतं कृ मातं वै रािभः ॥ ०२५ ॥

इदं च रां नः पाथा यास ु िकन ।


ितगृ ु तव कौेया अिवशया ॥ ०२६ ॥

उरां ितगृात ु ससाची धनयः ।



अयं ौपियको भता ताः पषसमः ॥ ०२७ ॥

एवमु ो धमराजः पाथ मैनयम ।्


ईिताजनु ो ाा मं वचनमवीत ् ॥ ०२८ ॥

ितगृाहं राजषां ु िहतरं तव ।


यु ावां िह संबो मभारतसमौ ॥ ०२९ ॥
२०८ वैवािहकपव

अाय ०६७
िवराट उवाच ॥

िकमथ पाडवे भाया िहतरं मम ।


ितहीत ं ु न ेमां ं मया दािमहेिस ॥ ००१ ॥

अजनु उवाच ॥

ु तव ।
अःपरेु ऽहमिु षतः सदा पयतां
रहं च काशं च िवा िपतृविय ॥ ००२ ॥

ियो बमताहं नतको गीतकोिवदः ।


आचायव मां िनं मते िहता तव ॥ ००३ ॥

वयःया तया राजह संवरोिषतः ।


अितशा भवेान े तव लोक चािभभो ॥ ००४ ॥

तािमये ाहं िहतःु पृिथवीपते ।


ु ो िजतेियो दााः शिु ः कृ ता मया ॥ ००५ ॥
श


षाया िहतवु ािप पेु चािन वा पनः
ु ।
अ शां न पयािम तेन शिु भिवित ॥ ००६ ॥

अिभषादहं भीतो िमाचारारंतप ।


ु मुरां राजितगृािम ते सताम
षाथ ु ् ॥ ००७ ॥

ीयो वासदेु व सााेविशशयु थ ा ।


दियतह बाल एवाकोिवदः ॥ ००८ ॥

ु हाबाः पो
अिभमम ु मम िवशां पते ।
अाय ०६७ २०९

ु ो वै भता च िहत
जामाता तव य ु व ॥ ००९ ॥

िवराट उवाच ॥

उपपं कुे े कुीपेु धनये ।


य एवं धमिन जातान पाडवः ॥ ०१० ॥

यृ ं मसे पाथ  ियतां तदनरम ।्


सव कामाः समृा मे संबी य मेऽजनु ः ॥ ०११ ॥

वैशपं ायन उवाच ॥

ु यिु धिरः ।
एवं वु ित राजेे कुीपो
अजाना संयोगं समये मपाथ योः ॥ ०१२ ॥

ततो िमेष ु सवष ु वासदेु व े च भारत ।


ेषयामास कौेयो िवराट महीपितः ॥ ०१३ ॥

ततयोदशे वष िनवृ े प पाडवाः ।


उपे िवराट समप सवशः ॥ ०१४ ॥

तिसं बीभरु ािननाय जनादनम ।्


आनतोऽिप दाशाहानिभम ं ु च पाडवः ॥ ०१५ ॥

कािशराज शै ीयमाणौ यिु धिरे ।


अौिहणीां सिहतावागतौ पृिथवीपते ॥ ०१६ ॥

अौिहया च तेजी यसेनो महाबलः ।


ु वीराः िशखडी चापरािजतः ॥ ०१७ ॥
ौपा सता

ु धष ः सवशभृतां वरः ।


धृ
२१० वैवािहकपव

समाौिहणीपाला यानो भूिरदिणाः ॥ ०१८ ॥


सव शासंपाः सव शूरानजः ॥ ०१८ ॥

तानागतानिभे मो धमभतृ ां वरः ।


ीतोऽभविहतरं
ु दा तामिभमवे ॥ ०१९ ॥


ततः पयातेष ु पािथ वेष ु तततः ।
तागमासदेवो वनमाली हलायधु ः ॥ ०२० ॥

कृ तवमा च हािदो ययु धु ान सािकः ॥ ०२० ॥

अनाधृिथाू रः साो िनशठ एव च ।


अिभममु पु ादाय सह माा परंतपाः ॥ ०२१ ॥


इसेनादय ैव रथ ै ैः ससमािहत ैः ।
आययःु सिहताः सव पिरसंवरोिषताः ॥ ०२२ ॥

दश नागसहािण हयानां च शतायतु म ।्


रथानामबदु ं पूण िनखव च पदाितनाम ् ॥ ०२३ ॥

वृका बहवो भोजा परमौजसः ।


अयवु िृ  शालं वासदेु व ं महाितम
ु ् ॥ ०२४ ॥

पािरबह ददौ कृ ः पाडवानां महानाम ।्


ियो रािन वासांिस पृथृथगनेकशः ॥ ०२५ ॥

ततो िववाहो िविधववृत े मपाथ योः ॥ ०२५ ॥

ततः शा भेय  गोमखु ाडराथा ।


ु मान न ेम वेमिन ॥ ०२६ ॥
पाथः संय
अाय ०६७ २११

उावचाृगाम ु ां शतशः पशून ।्


ु रय
सरामै े पानािन भूताहारयन ् ॥ ०२७ ॥

गायनाानशीला नटा वैतािलकाथा ।



वान ु
पाितूता सह मागध ैः ॥ ०२८ ॥

सदेु ां च परृ


ु  मानां च वरियः ।
आजम ु मिणकुडलाः ॥ ०२९ ॥
ु ासवाः समृ

वणपपाा नाय पवः ल ताः ।


सवााभवृ ा पेण यशसा िया ॥ ०३० ॥

पिरवायरां ता ु राजपीमल


ु ताम ।्

सतािमव महे परृ ु ोपतिरे ॥ ०३१ ॥


तां गृाौेयः सताथ धनयः ।
सौभानवा िवराटतनयां तदा ॥ ०३२ ॥

ताितहाराजो पिम धारयन ।्


ु तां ितजाह कुीपो
षां ु यिु धिरः ॥ ०३३ ॥

ु  जनादनम ।्
ितगृ च तां पाथ ः परृ
िववाहं कारयामास सौभ महानः ॥ ०३४ ॥

त ै स सहािण हयानां वातरंहसाम ।्


ु े ादा धनं तदा ॥ ०३५ ॥
े च नागशते म

ु यिु धिरः ।
कृ ते िववाहे त ु तदा धमपो
ाणेो ददौ िवं यपाहरदतु ः ॥ ०३६ ॥
२१२ वैवािहकपव

गोसहािण रािन वािण िविवधािन च ।


ु ािन यानािन शयनािन च ॥ ०३७ ॥
भूषणािन च म


तहोवसाशं पजनावृ तम ।्
नगरं मराज शशु भु े भरतष भ ॥ ०३८ ॥

Mahabharata
Encoding : ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http ://bombay.indology.info/mahabharata/statement.html
for further details
Converted for devanagari output using xetex-itrans with sdvn
mapping on July 23, 2013

You might also like