Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

संस्कृतभारती (उत्तरतमिळ्नाडु)
पत्राचारद्वारा संस्कृति ्
परीक्षा – कोमिदः
कालािम ः - होरात्रयि ् अङ्ाः – 100
कटकमासः - शोभकृ त्संित्सरः ५१२४ जूलै – 2023

॥ आ नो भद्ाः क्रतिो यन्त ु मिश्वतः ॥ - ऋग्िेदः

NAME**:

**The name written in the answer sheet will be used while preparing Certificates
2. REGISTRATION #:
3. MOBILE #:
4. AREA OF RESIDENCE:
(Location furnished at the time of course registration)
5. EXAM CENTRE:
(Location where you are writing the exam)
6. COURSE:
[Pravesha / Parichaya / Shiksha / Kovida / Bhasha Sopanam (GSK 2) / Gita Sopanam
(GSK3) / Gita Pravesha (GSK4-Sem 1) / Gita-Pravesha (GSK 4 - Sem 2]

1
प्रथम: भाग: (उत्तरामि अत्रैि मलखत ।)
।. ( क ) सिासमिग्रहं कृ त्वा समासनाम ललखत ( दशानाम)् । ( 10 )
मनष्कलङ्ि, ् सार्क
थ जीवनम, ् इक्षच
ु ापः, ईश्वरकृ पा, उन्नतवृक्षः, ऊलजितलचत्ता, ऋग्वेदः,

पादपः, एकीकृ त्य, कलवकोलकलः, सहस्रनाम, पालिपादम, ् अष्टाध्यायी, ज्ञानबलम, ्



कृ तपणयाः
लवग्रहवाक्यम ् समासनाम
१) ——————————— ————————
२) ——————————— ————————
३) ——————————— ————————
४) ——————————— ————————
५) ——————————— ————————
६) ——————————— ————————
७) ——————————— ————————
८) ——————————— ————————
९) ———————————- ————————
(१०) ——————————- ————————

(ख) यथोलचतं समासं कृ त्वा समासनाम च ललखत ( पञ्चानाम )् । (5)


१) दशानां श्लोकानां समाहाररूपेि लवरलचतस्य आलदशङ्करस्तोत्रस्य नाम लकम?्
२) मम गृहे संस्कृतवगःि शमनिासरे शमनिासरे भवलत ।
ु च
३) लपतिहः पत्रान ् पौत्रान च
् उपमदष्टिान ।्

४) न लवद्यते धनं यस्य सः उद्योगम अलिच्छलत ।
2

५) जपा इलत पष्पम ्
अलतस ु भवलत ।
न्दरं
६) कुमारः देवानां सेनायाः पलतः अभवत ।्
ु ालन यस्य सलि तं हनूमिं पूजयाम ।
७) पञ्च मख
१) ————————— ————————
२) ————————— ————————
३) ————————— ————————-
४) ————————— ————————-
५) ————————— ————————-

॥( क ) आवरिे दत्तानां धातूनां लिजिं रुपं ललखत । (पञ्चानाि)् (5)



१) लपतृव्यः बालकाय कन्दुकं ___________ क्रीडाथं तम उद्यानं प्रलत नीतवान ।् (दा)

२) लपतामही कथां वदिी रुग्िं लशशम ्


ु औषधं ____________ । (पा)

३) सस्येभ्यः जलं ____________ प्रातःकालः उलचतः समयः । (पत)्


४) अभ्याससमये भवती वचनं लवस्मरलत चेत लचिा मास्त,ु अहं _________ । (स्मृ)

ु े वाल्मीलकं श्रीरामस्य कथां ____________ । (शृ)


५) नारदमलु नः त्रेतायग


६) सः बहुदःलखतः अलस्त । कृ पया भवान कथलञ्चत ् ____________। (हस)्
तं

(ख) यर्ोलचतं सन्निपदं / लवग्रहवाक्यं िा ललखत ।(पञ्चानाि)् (5)



१) अहं कदालचत लतरुवणिामलै ्
नगरं गत्वा लगलरप्रदलक्षिं कतमुि इच्छालम । _____

् सः न्यायवादी बभु षू ःु अमि । _____


२) अध्ययनात परं

3

३) परमेश्वरः ऋषभि आरोढ म ्
ु इच्छः । ______

४) सः आतपे बहुदूरं चललतवान ।् अतः लकमलप लपपासलत । ______

५) एकतात्म-िोत्रं पठतः िि राष्ट्रेलतहासलवषये ज्ञातम ्


ु इच्छा अलधका जाता । ____


६) अलस्मन लवषये ्
यलद कस्यालप लववक्षा अलस्त तलहि इदानीम उत्तिः अवकाशः । _____

III (क) यर्ोलचतं तलिताि-पदं / मिग्रहिाक्यं वा ललखत ( सप्तानाम )् । (7)


१) गोपालः अलतचतरु ः, तथ ैव गिवान ् ।
च __________

२) कमलायाः मातामही वैद्या अलस्त । ___________


३) श्रीरामेि सह सलमत्रायाः ु
अपत्यं पमान ्
अलप वनं गतवान ।् ____________


४) भाषापठने अनवादस्य ्
अपेक्षया साक्षात अवगिनं ु
सलभ-तरप ्
/तमप ।् _________

५) काललदासस्य रघवंु श-िहाकाव्ये बहुत्र पदानां लाललत्यं लवलसलत । _________

६) अस्माकं भारतदेश े प्रादेलशकालन पवािलि बहूलन सलि । _________

७) शङ्खानां घोषेि धातिराष्ट्रािां हृदयालन लवदालरतालन । _________


८) सः महोदयः भगवद्गीतायाः अनरागी अलस्त । _________

( ख ) पदलववरिं ( अि-ललङ्ग-लवभलि-वचनालन / धात-ु लकार-परुष-प्रत्यय-


वचनालन) कुरुत । (द्वयोः) (2 )

यशोधनः , अिगच्छत ,् आचारलाजःै , अष्टमूतःत

4
१) ———————————————————
२) —————————————-——————

् लयत ।
IV (क) परस्परसम्बद्धान मे (5)

१) दशरूपकम ् चम्पूकारः १) दशरूपकम ्

२) महाभाष्यम ् ु
रघनाथनायकः २) महाभाष्यम ्

३)नीलकणठदीलक्षतः धनञ्जयः ३) नीलकणठदीलक्षतः

४) रामभद्राम्बा कुलशेखरः ४) रामभद्राम्बा


ु ु न्दमाला
५) मक पतञ्जललः ु ु न्दमाला
५) मक

ु रुु -लचह्ैः अङ्कयत ।


(ख) अधोदत्तानां पदानां गिनाम लललखत्वा लघ-ग (7)

उदाहरिम ् जानकी _U_ रगिः

१) नेच्छमत

२) पाणडवः

३) ममु ोच

४) ऐश्वयिम ्

५) े ः
मृगन्द्र

६) सरला

७) पठत

5
( ग ) वाक्यं साध ु उत असाध ु इलत ललखत । (4)

१) चम्पूकाव्यस्य एकलस्मन अध्याये सवि-पद्यालन समान-छन्दसा एव लनबिालन भवलि ।
__________

२) पालिनेः पूवं संस्कृतव्याकरिग्रन्ाः एव न रलचताः आसन ।__________

३) बािभट्टेन रलचतं हषिचलरतम ऐलतहालसकम ्
अलस्त । __________

४) नाटके ष ु अलनः आहारः जलम इत्यादीलन न दशिनीयालन । __________

लितीय: भाग: (उत्तरपत्रे उत्तरामि मलखत ।)


( संस्कृतेन / तलमल्भाषया / आङ्लभाषया वा उत्तरालि ललखत ।)

V ( क ) एकस्य सभालषतस्य प्रलतपदार्ं तात्पयं च ललखत। (5)

१) सजनो न यालत लवकृ लतं परलहतलनरतो लवनाशकालेऽलप ।

छेदऽे लप चन्दनतरुः सरभयलत मखु ं कुठारस्य ॥
अथवा
२) अधमा धनलमच्छलि धनमानौ त ु मध्यमाः ।
उत्तमा मानलमच्छलि मानो लह महतां धनम ॥ ्

( ख ) एकस्य श्लोकस्य अियरचना-क्रिं, तात्पयं च ललखत । (5)


े स्य मृगन्द्र
१) ततो मृगन्द्र े गामी वधाय वध्यस्य शरं शरणयः ।

जातालभषङ्गो नृपलतलन िषङ्गात उितमुि च्छ ्
ै त प्रसभोिृतालरः ॥
अथवा
२) स नलन्दनीस्तन्यमलनलन्दतात्मा सित्सलो वत्सहुतावशेषम ।्
ु शभ्र
पपौ वलसष्ठेन कृ ताभ्यनज्ञः ु ं यशो मूतलि मवालततृष्णः ॥


ु म अलङ्ारं
Vl ( क ) वाक्ये प्रयि सलक्षिं लववृितु । ( एकम )् (3)
१) अलभमन्यःु अलप शूरः यथा अजनिु ः ।
अथवा
२) … मधरु -मधरु -रलत-साहस साहस ।
व्रज-यवु तीजन-मानस-पूलजत … ॥

6
( ख ) ३-४ वाक्य:ै उत्तरं ललखत । ( ियो: ) ( 6)
१) श्लेषालङ्कारं सोदाहरिं लववृितु ।

२) ‘श्रीवेङ्कटाचलपते तव सप्रभातम ’् इलत एकस्य श्लोकस्य पादः । अस्य विािन ्
गिान च ् पलरशील्य छन्दसः नाम सूत्र ं च ललखत ।
३) चम्पूकाव्यालन दलक्षिभारते एव अलधकालन रलचतालन इत्यस्य कारिं लकं स्यात ?्


Vll ( क ) कस्यलचत ज्योलतषज्ञस्य लवषये ५-६ वाक्यालन ललखत । (3)


( ख ) गद्यकाव्यम अलधकृ ु
त्य ५-६ वाक्यैः लघलटप्पिीं ललखत । (3)

तृतीय: भाग: (उत्तरपत्रे उत्तरामि मलखत ।)


( संस्कृतेन उत्तरालि ललखत |)

Vlll. गद्याशं पलठत्वा संस्कृतेन उत्तरं मलखत । (7)


महान धलनकः् लचदम्बरः राज्यस्य अङ्गल ु ीगिनीयेष ु वलिक्ष ु अन्यतमः आसीत ्। तस्य
कुटुम्बजीवनमलप सखकरम ु ् । लकि ु तस्य जीवने आपदः छाया दृष्टा इदानीम ।् व्यापारे
एव
नष्टं भवेत, ् पत्न्ाः कलित रोगः
् भवेत, ् जामातःु दघिटना भवेत इत्ये् व ं लवलवधाः लचिाः सविदा
तं भारायिे स्म। तस्मात भयादे ् व वारं वारं सः अन्नदान-क्षेत्राटनालदकं करोलत स्म।
तलस्मन ् लदने पञ्चसहस्राय जनेभ्यः अन्नदानव्यवस्था कृ ता आसीत ् लचदम्बरेि ।
कायिदलशिना शङ्करेि सह कार-याने ् न मलन्दरं गच्छन आसीत ् ।्
लचदम्बरः -“धमिललङ्गस्य लवषये लचिा बाधते माम ् । तत ् लत्रकोलटरुप्यकािां लवदेशीयं
लनयोगं सः न अपहरेत इलत ् भयं मम ।”
शङ्करः - “लचिा मास्त ु महोदय । अन्नदानं प्राप्य पञ्चसहस्रं जनाः अस्माकम ्आशीवािदं
यत क ् ु वलि ि तस्य फलं लनियेन भलवष्यलत ।”
मलन्दरे देवदशिनात परम ् ्
अन्नदानम ्
आरब्धम ।् पङ्क्तौ कश्चन दृमष्टबाम तः अलप आसीत, ्
यः मन्दं चललत्वा प्रसादं स्वीकृ त्य अपसृतवान ।् करुिालितः लचदम्बरः तेन सह सम्भाषिं
कृ तवान ् ।तदा सः दृमष्टबाम तः उिवान ् -“श्रीमन ् ! यद्यलप अहम ् ईश्वरं द्रष्टु ं न शक्नोलम,
तथालप सः मां पश्यन एव ् अलस्त खलु? तत पयाि ् प्तम ।् मम उद्योगः अलस्त । लवरामलदनेष ु
मलन्दरालि गत्वा नेत्रदानाय जनान ् प्रेरयालम । मम प्रचारस्य प्रभावः अलधकः इलत
लवश्वलसलम” ।

7
लचदम्बरस्य मानलसक-तरङ्गािाम ् उत्पातः उपशािः । “प्रयत्नः अस्माकं , लकि ु
फलदाता 'सः' एव । प्रलसद्‍धयाकाङ्क्ां लवना सत्कायं करिीयम ।् भलवतव्यता बलीयसी” इलत
लनष्कषिः लब्धः लचदम्बरेि ।
१) लचदम्बरः लकमथं पनः ु पनःु क्षेत्राटनं कृ तवान ?् (2)
२) कायिदशी शङ्करः मियिादी चतरु ः च इलत कथं ज्ञायते ? (3)
३) दृमष्टबाम तः जनः लकं लचियन तृ ् लप्तम अन
् भू
ु तवान ?् (2)

lX ( क ) ससन्दभं संस्कृतभाषया ५-६ वाक्य ै: व्याख्यानं कुरुत । ( एकस्य ) (3)


१) “तारकवधाथं कुमारं प्रेषयत ु ।”
२) “इयं पाविती हरस्य अधािलङ्गनी भलवष्यलत ।”

३) “यलद त्वं मां त्यजलस तलहि भवता प्रालथति म उपकारम ् कलरष्यालम ।”
अहं

् लिम अथ
( ख ) कोमिदपाठे पलठतां कालञ्चत सू ् सि लहतां मलखत । (3)

X ( क ) अधोदत्तयो: शीषक ि यो: एकमलधकृ त्य १०-१२ वाक्य:ै प्रबन्धं रचयत । ( 6 )


१) संस्कृतकाव्यालन, ग्रन्काराः, शास्‍तत्रज्ञाः, इलतहासकाराः इत्येषां
पठनेन िाप्तः अनभवःु ।
२) भवतः/भवत्याः दृष्ट्या संस्कृतपठनाय कः उलचततरः ? साक्षात वग ् ःि उत
अिजािलीयः वगःि ? लकमथमि ?्


( ख ) अधोदत्तं लवषयि अलधकृ त्य पत्रलेखनं कुरुत । (6)
भवतः/भवत्याः सहोदरी अन्यनगरे वसलत । तस्याः कालचत समस्या ् ।
सा दःलखता व्याकुला च अलस्त । तस्याः सान्त्वनाथं तस्यै पत्रं ललखत ।


॥ जयत ु संस्कृतम ॥ ्
॥ जयत ु भारतम ॥

You might also like