Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

SANSKRIT PLAY OF RAMA AND KRISHNA

सख
ु -दःु ख संवाद

आङ्गिका:
1. रामः (राम)
2. कृष्णः (कृष्ण)

**प्रस्थानं: रं गस्थापना**

(दृश्यः: सद
ंु रं वनं, शैलसंरचनायक्
ु तं, प्रवाहिनी पल
ु कितं)

रामः: (ध्याने आसीनः, शान्तिं प्राप्य)


अहो, इदं वनं शांतताम ् मनसि प्रदापयति।

कृष्णः: (मिश्रितशरद्गन्धस्य गन्धिना प्रविष्टः)


नमस्ते, राम! कः वने शांति ं नाशयति इति दृश्यसे।

रामः: (दृष्टिं खोलयन ्, सान्त्वनितः)


कृष्ण, मित्र! निश्चलता इदं वनं मनसि शांति ं प्रदापयति।

**अध्यायः २: संवादः**

कृष्णः: (रामेण समीपे आसीनः)


चिन्ता, तष्टि
ु ः, सख
ु ,ं दःु खं - जीवनं एक समतल्
ु यवर्त्तना अभिधीयते, नाऽत्र प्रतिकूलयोः स्थानम ् कुत्रचिन्मानसे
प्राप्ते।

रामः: (अङ्गीकुर्वन ्)
विद्यते किंचन, कृष्ण, सख
ु स्य दःु खनाशतः, या च आत्मनः सन्तोषं प्रददाति, सा इव सख
ु मिति वदामि।

कृष्णः: (ध्यातव्यमित्य ध्यायन ्)


सखु ं अपि आस्तिति? किम ् अस्य स्वरूपमिति च विचिन्त्यते यः?

रामः: (विचार्य)
सखु ं आत्मसन्तष्टि
ु रुपजायते, यथार्थं जीवने सर्वदा समाहितात्मनि, लौकिकसख
ु ानां च परिणामान्तराणि
परित्यजति।

कृष्णः: (खेलन ्)
हो! त्वं सदा दर्शनीयः, राम! अयमेव विचारः तव शोधयति। तष्टि
ु र्हि अनित्या, किमप्यप
ु रता।

**अध्यायः ३: प्रतिफलनम ्**

रामः: (नदीतीरं दृष्ट्वा)


नदीं पश्य, कृष्ण, संचितकटकां सख
ु दःु खयोः यथा सहाया।
कृष्णः: (विचारयन ्)
कटकाः प्रवत्ति
ृ ः, राम, तयोः परस्परं समर्पिता। कश्चन विना कस्यचिन संवादस्य महत्त्वं?

रामः: (चिन्तयन ्)
तथा एव, कृष्ण! दिने रात्रौ, सख
ु े दःु खे च जीवनं विचित्रं विचित्रं नाट्यते।

कृष्णः: (खड्गं गहृ ीत्वा)


तथा हि, राम, सख ु ं च दःु खं च आत्मनो चित्रयतः, अन्तर्जीवानं रूपयतः।

**अध्यायः ४: समापनम ्**

(दृश्यः: रामः अनेन विधिना प्रकटीकृतः, योऽस्मिन ्

गच्छति)

रामः: (कृष्णं दृष्ट्वा)


आभाति ते, कृष्ण, संवादस्य यो फलः।

कृष्णः: (हास्यचतरु ः)
सोऽस्मि, राम! विचारप्रसन
ू ः ना तल
ु यति। तव विचारणां हृदयं सर्वदा प्रकाशयति।

(अभिनयेन विनिमयस्य समापनं कृत्वा, तौ पन


ु ः मित्रोपचारं क्रियते, सर्य
ू स्यास्तंभात ् प्रकाशितं भवति।)

You might also like