Download as pdf or txt
Download as pdf or txt
You are on page 1of 26

Sri

Rudra Namakam
Sri Rudram
Ommm - Sri Gurubhyo Namah - Harihiommm
Gananaam twa - Ganpati gum havamahe -
Kavimkaveenaa – mupamashravastamam -
Jyestharaa jam brahmanaam – brahmanaspta -
Aana shrunvanootibhi see dhasadhanam

Om Maha Ganapataye namah.


Namakam 1
Om Namo Bhagwate Rudraya
Namaste Rudra manyava utota ishave Namah
Namaste astu dhanvane bahubhya mutate Namah
Yata Ishus shivatama shivam babhuvate dhanuhu
Shivasha Ravya ya tava taya no Rudra mrudaya
Yate Rudra Shiva tanura ghora papakashini
Taya nastanu vashantama yagirishanta bhichakashihi
Yamishum giri shanta haste bibharsya stave
Shivamgiri tratamGuru ma higumshe purusham jagatu
Shive navachasa tva giri Sha chha Vagamasi
Yathanah sarvamijjagada yakshmagum sumana asatthu
Adyavo chadadhi Vakta prathamoodaivyo bhisatu
Ahigascha sarvaaa aan jam bhyant sarvaaa schayatudhanyah
Asauvyas tamro aruna uta babhrus sumangalah
Ye chemagum Rudraa abhito dikshus shritaa Sahasrashovai
Shagum heda iimahe
Asavyo vasarpati nilagri vovi lohitah ha
Utainam gopa Adrushann Adrushan Nuda Haryah
Utainam vishva Bhuta nisa drusto mrida Yatinah
Namo astu nilagrivaya sahasrakshaya midhushe ee
Athov ye asya sattvanoham tebhyo karan namah
Pramuncha dhanvanastva mubha yorartni yorjyam
Yaschate hasta isavahpara ta bhagavo vapa
Avatatya dhanus tvagum sahasrak ShaShatesudhe
Nishirya shalyanam mukha shivo nah sumana bhava
Vijyam dhanuh kapardino vishal yobanavagum uta
Aneshan Nasyeshava abhurasyani Shangathihi
Yate hetir midustama haste babuvate dhanuh
Tayas mana visva tastvama yakshmaya Paribbhujah
Namaste Astva YudhayaNa tataya dhrusnave he
Ubhabhyam mutate namo bahubhyam tava dhanvane
Parite dhanvano hetirasman Vrinaktu Visvatah
Athoya ishudhis tavare asmannidhe Hitam
Shri Shambave Namaha --- 1

Namaste - astu Bhavagan – Vishvesvaraya – Mahadevayat –


Triyambakayat – Triupurantakayat - Trikaagni Kalaya -
Kalagni Rudraya – Nilakantaya – Mrutyunjayaya - Sarveshvaraya-
Sadashivaya – Shankaraya – Shriman Mahadeva yaNamah.
Namakam 2
Namo Hiranyabahavese naanye dishaam cha Pataye NamoNamo
Vrukshe Bhyoharikeshe Bhyahpashuunam Pataye NamoNamas
Saspincharaa Yatvisheemate Patheenaam Pataye NamoNamo
Babhlushaayaviv Yadhine annanam Pataye NamoNamo
Harikeshaayo Paveetine Pushtaanaam Pataye NamoNamo
Bhavasya hee--tyai Jagataam Pataye NamoNamo
Rudraya ta ta vine kshetraanaam Pataye NamoNamas
Suutayaa Hantya Yavatanaam Pataye NamoNamo
Rohitaa Yastha Pataye Vrikshaanam Pataye NamoNamo
Mantrine Vanijaya kakshanam Pataye NamoNamo
Bhuvantaye Vaarivas Krutayau Shadhiinaam Pataye NamoNamah
Ucchair ghoshayaa krandayate Pattiinaam Pataye NamoNamahk
KrutsnaVita Yadhavate Satvanaam Pataye namah---- 2
Namakam 3
Namah Saha Maanayanir vyaadhina Aav yadhiniinam Pataye
NamoNamahk
Kakubhayani Shangine ee Stenaanam Pataye NamoNamo
Nishangina ishudhimate Taskaraanam Pataye NamoNamo
Vanchate pari vanchate Stayuunaam Pataye NamoNamo
Nicherave parichara yaran Yanam Pataye NamoNamahs
Srukavi bhyojigagum Sadbhyo Mushnaataam Pataye NamoNamo
Simad bhyonakt tacharad Bhyah Prakruntanam Pataye
NamoNama
Ushniishine Giricharaya kulunchaanam Pataye NamoNama
Ishumad bhyodhan Vavit Bhyascha Vo NamoNama
Aaranvane bhyah pratida dhane Bhyascha Vo NamoNama
Aayacchad bhyo visrujad Bhyascha Vo NamoNamooos
Syad bhyovidhyad Bhyascha Vo NamoNama
Asiine bhyahshayane Bhyascha Vo NamoNamah
Svapad bhyojaaaa grad Bhyascha Vo NamoNamas
Stishthad bhyodhavad Bhyascha Vo NamoNamahs
Sabha bhyahs sabhapati Bhyascha Vo NamoNamo o
Ashve bhyoashvapati Bhyascha Vo Namah ------- 3
Namakam 4
Nama Aavyadhini ee bhyo Vividhyante Bhyascha Vo NamoNama
Ugana bhyastragumhate Bhyascha Vo NamoNamo
Grutse bhyo Grutsapati Bhyascha Vo NamoNamo
Vraateee bhyovrata pati Bhyascha Vo NamoNamo
Gane bhyo Ganapati Bhyascha Vo NamoNamo
Viruupe bhyo vishvarupe Bhyascha Vo NamoNamo
Mahad bhyah-akshullake Bhyascha Vo NamoNamo
Rathi bhyorathe Bhyascha Vo NamoNamo
Rateeea bhyorata pati Bhyascha Vo NamoNamahs
Senaaa bhyasenani Bhyascha Vo NamoNamahak
Shattru bhyahsangra hitru Bhyascha Vo NamoNama
Staksha bhyoratha kare Bhyascha Vo NamaNamahk
Kulale bhyahkarmaare ee Bhyascha Vo NamoNamahp
Punjishte ee bhyonishade Bhyascha Vo NamoNama
Ishukrud bhyodhanvakrud Bhyascha Vo NamoNamo
Mrugayu bhyahshvani Bhyascha Vo NamoNamah
Shva bhyashvapati Bhyascha Vo Namah---- 4
Namakam 5
Namo Bhavaayacha RudraayachaNamah Sharvaayacha Pashupataye chaNamo

Niilagriivaayacha ShitikanthayachaNamahk Kapardine ChavyuptakeshaayachaNamah

Sahasraakshaayacha Shatadhanvane chaNamo Girishaayacha ShipivishtaayachaNamo

MiddhushtaMaayache ShumatechaNamoo O Hrasvaayacha VaamanaayachaNamo

Bruhatecha Varshiiyase chaNamo Vruddhaayacha Samvrudhvane chaNamo o

Agriyayacha PrathamaayachaNama Aashave chajirayachaNamah

Shiighriyaayacha Shiibhyaya chaNama Urmyaayachaa VasvanyaayachaNamahs

Srotasyaayacha Dviipyayacha ---- 5


Namakam 6
Namo O jyeshtthaayacha kanishtthaya chaNamah Purvajaayacha parajaaya chaNamo

Madhyamaayachapagalbhaya chaNamo Jaghanyaayacha, budhniyaayachaNamah

Shobhyayachap, pratisaryaya chaNamo Yaamyayacha, kshemyayachaNama

Urvaryaayacha khalyaayachaNama Shlokyaayachaavasanyaaya chaNamo

Vanyayacha, kakshyayachaNamah Shravayachap pratishravaya chaNama

Asushenayachashurathaya chaNama Shurayachavabhindate chaNamo

Varminechava ruthinechaNamo Bilminechakavacine chaNamah

Shrutayacha shruta senayacha --- 6


Namakam 7
Namo Dundubhyayacha Hananyaya chaNamo Dhrusnavechap Pramrushaya chaNamo

Duutayachap, Prahitaya chaNamo Nishangine che shudhimate chaNamas

Steekshneshave chayudhine chaNamah Svayu dhayacha Sudhanvane chaNamah

Srutyayacha Patyaya chaNamahk Kaaatyayacha Niiipyaya chaNamahs

Suudyayacha Sarasyaya chaNamo Naadyayacha Vaishantaya chaNamahk

Kuupyayacha Vatyaya chaNamo Varshyayachaa Varshyaya chaNamo

Meghyayacha, Vidyutyaya chaNama Idhriyayacha Tapyaya chaNamo

Vaaatyayacha, Reshmiyaya chaNamo Vaaastavyaya cha Vaastupaya cha.-- 7


Namakam 8
Namahs somayacha RudrayachaNama Stamraya charunayachaNama

Shangayacha pashupataye chaNama Ugrayacha bhimayachaNamo

Agrevadhaya chadu revadhaya ChaNamohantre Chahaniyase ChaNamovrukshe

Bhyoharikeshe bhyoNamastara yaNamah [ Shambhavechama - yobhave chaNamah

Shankaraya - chama yaskaraya - cha Namah Shivaya cha shivata rayacha ] Nama

Stiryourayacha kulyayachaNamah Paryayacha varyayachaNamah

Prataranayachottaranaya chaNama Ataryayacha ladyayachaNamah

Shaspyayacha, phenyayachaNamah Sikatyayachap pravahyayacha. -- 8


Namakam 9
Nama Irinyayachap Prapatya chaNamahk Kigumshilya Chakshayanayacha NamahK

Kapardine Chapulastayou chaNamo Gooshtyaayacha, Grihyaaya chaNamas

Stalpyayacha, Gee-hyaya chaNamah Kaa-tyayacha, Gahvareshtaya chaNamooo O

HradayyayachaNi Veshpya chaNamahp Paagumm SavyayaChara jasyaya chaNama

Shushkyayacha Harityaya chaNamo Lopyayacho Lapya chaNama

Uurvyayacha Suurmyaya chaNamahp Parnyayacha Parnashadyaya chaNamo

Pagurama nayacha Bhighnate chaNama Aakkhidate chap Prakkhidate chaNamo


Vahkirike Bhyo Devanagum hrudayou bhyoNamo Vikshinake BhyoNamo

Vichinvakte bhyoNama Aniru hate BhyoNama Aamivakte Bhyaha--9


Namakam 10
Drape Andha Saspate Daridran Nilalohita

Eshaam Purushanam meshaam pashunaam mabher maro mo eshaan kincha namamatu.

Ya te Rudra Shiva tanuuu, Shiva vishvaha bheshaji

Shiva Rudrasya Bheshaji taya no mruda jivase hee

Imagum Rudraya tavase kapardanee eee,, kshayadvirayap Prabhara mahe matim.

Yathanash samasad vipade Chatushpade vishvam Pushtang Gramee, asminnana turam.

Mruda no Rudrota no mayas krudhik kshayadviraya Nama sa vidhemate.

Yacchanchayo schamanura yaje pitaTa dashya matava Rudrap pranitau.


Maano mahaanta muta maano arbhakam maana ukshanta Muta maana ukshitam.

Maano vadhi pitaram mota Mataram priya maanas tanuvo Rudra ririshaha.

Manastoke tanaye maana ayu shi maano goshu maano, Ashve shu ririshaha.

Veeraan, maano Rudra bhamito vadhiiir-havishmanto namasa vidhema te.

Aratte goghna uta puuru shaghne kshayadviraya sum namas mete astu.

Raksha chanoo adicha devab bru yadha chanah Sharma yacchad vibarha haah.

Stuhi shrutan gat tasadai yuvanam mruganna bhima mupa hath nu mugram.

Mrudajaritre Rudras tvanoo anyantee, asmanniva pantu senaha haah.


Parino Rudrasya hetir vrunaktu paritve shasya Durmatira ghayooho.

Ava sthiraaa magavad bhyas tanushva miiidh vast tokaya tanayaya mridaya.

Miidush tama shivatama shivo nah sumana bhava

Parame vriksha Ayudhan nidaya krittim vasana aachara pinakam vib bradaa gahi.

Vikirita vilohita Namastee, Astu bhagavaha

Yaaste sahas ragum hetayoo, nya mas manniva pantu taaa hah .

Sahasrani sahas radhabahu voostava hetayah ah

Taasa mishano bhagavahp para china mukha krudhi .---10


Namakam 11
Sahas raani Sahas rasho yee Rudra, Adi buuum yaaa aam
Teshagum Sahas rayo jane vadan vaani tanmasi
Asmin mahat yarnavee en tarikshe bhavaa, adhiii
Nilag grivaa shiti kantaa, sharva adahak shama charaa ha
Nilag grivaa shiti kantadivagum Rudraa, upas shritaa ha
Ye vrikshesu saspinjara nilagri va vilohitaa ha
Ye bhutana madhipatayo vishika sakka pardinaha
Ye,, anneshu vivid dhyantipaa tre supibato janaa nee
Ye pathaam pathi rakshaya I labruda yav yuda hah
Ye teer thanip pracharan tisru kavanto nishangina hah
Ya etaaavan tascha buuyaa gum sascha disho Rudraa vitas thire
Tesagum sahas rayo jane vadan vaani tanmasi.

Namo Rudree bhyo ye pruthivyaaa yee ee heen Tarikshe ye diviye saaman nam vaato

Varusha misa vasteee Bhyo dashapPraa Chiir dashadak shina dashap prati

Chiirdashodi chiiirda shordvaaste bhyo Namas teno mridayantu teyam dvish ma

yash chanoo dvesh titam vojam bhe dadhami.

Tryambakam yajamahe – sugandhim pushtivardhanam,


urva ru kamiva bhamdhanam – mrityor mukshi -
yamamritaaa aatu.--11
Yo Rudro agnav yo apsuya o shadhi shu yo Rudro
Vishvaa bhuvana vivesha tasmai Rudraya namoo, astu.

Tamus tuhu yas vishus sudhan vaayo vishvas yak shyati be shajasya
Yaksh vaaha Mahe sauvuu manasaya Rudran namo o ho
Bhir deva masuran duvasya.

Ayam mehasto bhagavaa nayam me bhagavat taraha


Ayam meehe vishva bhee sajo yagum shivaa bhi marshana ha
Ye te sahasra mayutam paasha mrityo martya yahaan tave
Taana yag nasya maayaya sar vanava yaja mahe
Mrityave svaha, Mrityave svaha ha

Om namo Bhagavate – Rudraya Vishnave - mrityurme pahi.


Prananan - granthi rasi rudroma - vi shan taka ha.
Tenan - nenaa apya - yasva.

Namo Rudraya - Vishnave - mrityurme pahi…

SADASHIVOOM…!
Sri Rudra Namakam
ర ద నమకం

You might also like