Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

॥ श्री महालक्ष्म्यष्टकम ् ॥

श्री गणेशाय नमः

नमस्तेस्तू महामाये श्रीपिठे सरू िजु िते ।


शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तत
ू े॥१॥

नमस्ते गरूडारूढे कोलासूर भयंकरी ।


सर्व िाि हरे दे र्ी महालक्ष्मी नमोस्तूते ॥ २ ॥

सर्वज्ञे सर्वर्रदे सर्वदष्ु ट भयंकरी ।


सर्व दःु ख हरे दे र्ी महालक्ष्मी नमोस्तत
ू े ॥३ ॥

ससद्धीबुद्धूीप्रदे दे र्ी भुजततमुजतत प्रदाययनी ।


मंत्रमूते सदा दे र्ी महालक्ष्मी नमोस्तूते ॥ ४ ॥

आद्यंतरहहते दे र्ी आद्यशतती महे श्र्री ।


योगिे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥

स्थूल सूक्ष्म महारौद्रे महाशतती महोदरे ।


महािाि हरे दे र्ी महालक्ष्मी नमोस्तूते ॥ ६ ॥

िद्मासनजस्थते दे र्ी िरब्रम्हस्र्रूपिणी ।


िरमेसश िगन्मातरव महालक्ष्मी नमोस्तूते ॥ ७ ॥

श्र्ेतांबरधरे दे र्ी नानालंकार भपू िते ।


िगज्स्थते िगन्मातव महालक्ष्मी नमोस्तत
ू े॥८॥

महालक्ष्म्यष्टकस्तोत्रं यः िठे त ् भजततमान्नरः ।


सर्वससद्धीमर्ाप्नोयत राज्यं प्राप्नोयत सर्वदा ॥ ९ ॥

एककाले िठे जन्न्यं महािािपर्नाशनं ।


द्पर्कालं यः िठे जन्न्यं धनधान्य समजन्र्तः ॥१०॥

त्रत्रकालं यः िठे जन्न्यं महाशत्रूपर्नाशनं ।


महालक्ष्मीभवर्ेजन्न्यं प्रसन्ना र्रदा शुभा ॥११॥

॥इयतंद्रकृत श्रीमहालक्ष्म्यष्टकस्तर्ः संिूणवः ॥

You might also like