Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

शुक्लाम्बर-धरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्न-वदनं ध्यायेत् सर्व-विघ्नो-पशान्तये ॥



वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव, सर्वकार्येषु सर्वदा ॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।


विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।


गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥


सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहैः ॥

ॐ शान्तिः शान्तिः शान्तिः ॥



पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवा वशिष्यते

असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ॥


सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग्भवेत् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥


हरिः ॐ श्री गुरुभ्यो नमः हरिः ॐ तत् सत् ॥
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव, सर्वकार्येषु सर्वदा ॥

वक्रतुण्ड curved trunk महाकाय huge body


सूर्यकोटि a crore suns समप्रभ equivalent bright (brilliance)
निर्विघ्नं free from obstacles कुरु do
मे me देव God
सर्वकार्येषु all the work सर्वदा always

Meaning:
(Salutations to Sri Ganesha) who has a curved trunk, who has a large body and whose
splendor is equivalent to a crore suns !

Oh Deva ! please make my undertakings free of obstacles, by extending your blessings in all
my works, always !!

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।


विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

सरस्वति oh Saraswati नमस्तुभ्यं salute to you

वरदे the giver of boons कामरूपिणी the form who fulfills desires

विद्या knowledge (study) आरम्भं begin

विद्यारंभम् begin my studies करिष्यामि going to do

सिद्धि: accomplish success भवतु may be

सदा always

Meaning:
Oh Saraswati ! Salutations for you !
Oh giver of boons who fulfills our desires !!

I am going to start my studies ;


may I accomplish success, always !!
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥

गु darkness रु remover
गुरुः dispeller of darkness ब्रह्म creator
विष्णुः preserver देवः god
महेश्वरः destroyer साक्षात् self/ himself
परंब्रह्म he who is the absolute lord तस्मै to such
श्रीगुरवे sri guru नमः salutations

Meaning:
Guru is the Creator (Brahma), Preserver (Vishnu) and Destroyer (Maheshwara) !

Guru is the absolute (singular) Lord himself. Salutations to that Sri Guru !!

सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।


तेजस्वि नावधीतमस्तु । मा विद्विषावहैः ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
सह together नौ we both
अवतु be protected सहनौ may we both
भुनक्तु be nourished सह together
वीर्यम with great energy करवावहैः work
टेजस्वि brilliance (sharp) नौ both
अधीतम् अस्तु intellect be मा not
विद्विषावैः animosity

Meaning:
May we both be nourished !
May we work together with great energy !
May our intellect be sharpened (may our study be effective) !
Let there be no animosity amongst us !

Ohm! peace (in me) ! peace (in nature - surrounding us) ! peace (in divine forces) !
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग्भवेत् ॥
सर्वे (may) all भवन्तु be
सुखिनः with happiness सर्वे (may) all
सन्तु be निरामयाः with good health
सर्वे (may) all भद्राणि auspicious
(prosperity, health, happiness)
पश्यन्तु see मा no
कश्चित् anyone दुःख sorrow
भाग्भवेत् may become part of

Meaning:
May All be Happy !
May All be Free from Illness !
May All See what is Auspicious !
May no one Suffer from sorrow !

असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ॥

असतः not real (truth) (material world ) मा me (no)


सत् real (spiritual world) गमय take me to
तमसः darkness (of ignorance ) मा me (no)
ज्योतिः light (of knowledge) गमय take me to
मृत्युः death (world of mortality) मा me (no)
अमृतम् immortality (spiritual world) गमय take me to

Meaning:
(Oh Lord !)
Take me from unreal to real
Take me from darkness to light
Take me from death to immortality
‍ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवा वशिष्यते

पूर्णम् complete अदः that


पूर्णमदः that is complete इदम् this
पूर्णमिदं this is complete पूर्णात् from completeness
उदच्यते rises पूर्णमुदच्यते completeness rises
पूर्णस्य from completeness पूर्णमादाय having taken completeness
पूर्णम् completeness एवा only
अवशिष्यते remains पूर्णमेवा वशिष्यते only completeness remains

Meaning:
Ohm ! That is complete. This is complete. From the completeness rises the completeness !!

If completeness is taken away from completeness, only completeness remains.

ॐ शान्तिः शान्तिः शान्तिः ॥


हरिः ॐ श्री गुरुभ्यो नमः हरिः ॐ तत् सत् ॥
शुक्लाम्बर-धरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न-वदनं ध्यायेत् सर्व-विघ्नो-पशान्तये ॥
Meaning:
1. (We Meditate on Sri Ganesha) Who is wearing White Clothes [Shukla-Ambara-Dharam],
Who is All-Pervading [Vissnnum], Who is Bright in Appearance like the Moon
[Shashi-Varnnam] and Who is having Four Arms [Catur-Bhujam],
2. Who is having a Compassionate and Gracious Face [Prasanna-Vadanam]; Let us Meditate
[Dhyaayet] on Him to ward of all Obstacles [Sarva-Vighna-Upashaantaye].

You might also like