Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 7

Vata Vriddhi

वृद्धस्तुकु रुतेऽनिलः||
कार्श्यकार्ष्ण्योष्णकामत्वकम्पानाहशकृ द्ग्रहान्|
बलनिद्रेन्द्रियभ्रंशप्रलापभ्रमदीनताः|| (Ash Hr Su 11/5,6)

वातवृद्धौवाक्पारुष्यं कार्श्यं कार्ष्ण्यंगात्रस्फु रणमुष्णकामि(म)तानिद्रानाशोऽल्पबलत्वं गाढवर्चस्त्वंच(SuSu


[३४]

15/13)

Pitta Vriddhi
पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्दाहाल्पनिद्रताः|
पित्तम्--(Ash Hr Su 11/7)

पित्तवृद्धौपीतावभासतासन्तापःशीतकामित्वमल्पनिद्रतामूर्च्छाबलहानिरिन्द्रियदौर्बल्यंपीतविण्मूत्रनेत्रत्वंच(Su
Su 15/13)

KaphaVriddhi
श्लेष्माऽग्निसदनप्रसेकालस्यगौरवम्||
श्वैत्यशैत्यश्लथाङ्गत्वंश्वासकासातिनिद्रताः|(Ash Hr Su 11/8)

श्लेष्मवृद्धौशौक्ल्यंशैत्यंस्थैर्यंगौरवमवसादस्तन्द्रानिद्रासन्धिविश्लेषश्च (SuSu 15/13)

VataKshaya
लिङ्गंक्षीणेऽनिलेऽङ्गस्यसादोऽल्पंभाषितेहितम्|
संज्ञामोहस्तथाश्लेष्मवृद्धयुक्तामयसम्भवः|||(Ash Hr Su 11/15)
वातक्षयेमन्दचेष्टताऽल्पवाक्त्वमप्रहर्षोमूढसञ्ज्ञताच, (SuSu 15/7)

Pitta Kshaya
पित्तेमन्दोऽनलःशीतंप्रभाहानिः|||(Ash Hr Su 11/16)

पित्तक्षयेमन्दोष्माग्नितानिष्प्रभताच(SuSu 15/7)

KaphaKshaya
कफे भ्रमः|
श्लेष्माशयानांशून्यत्वंहृद्द्रवःश्लथसन्धिता|||(Ash Hr Su 11/17)

श्लेष्मक्षयेरूक्षताऽन्तर्दाहआमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं(SuSu 15/7)


[१४]

Rasa Vriddhi

रसोऽपिश्लेष्मवत्-
श्लेष्माऽग्निसदनप्रसेकालस्यगौरवम्||
श्वैत्यशैत्यश्लथाङ्गत्वंश्वासकासातिनिद्रताः(Ash Hr Su 11/8)

रसोऽतिवृद्धोहृदयोत्क्ले दंप्रसेकं चापादयति(SuSu 15/14)

RakthaVriddhi
-रक्तं विसर्पप्लीहविद्रधीन्||८||
कु ष्ठवातास्रपित्तास्रगुल्मोपकु शकामलाः|
व्यङ्गाग्निनाशसम्मोहरक्तत्वङ्नेत्रमूत्रताः|(Ash Hr Su 11/9)

रक्तं रक्ताङ्गाक्षितांसिरापूर्णत्वंच(SuSu 15/14)

MamsaVriddhi
मांसंगण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः|
कण्ठादिष्वधिमांसंच--(Ash Hr Su 11/10)

मांसंस्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासुवृद्धिंगुरुगात्रतांच(SuSu 15/14)

MedaVriddhi

तद्वन्मेदस्तथाश्रमम्||१०||
अल्पेऽपिचेष्टितेश्वासंस्फिक्स्तनोदरलम्बनम्|(Ash Hr Su 11/11)

मेदःस्निग्धाङ्गतामुदरपार्श्ववृद्धिंकासश्वासादीन्दौर्गन्ध्यंच(SuSu 15/14)

AsthiVriddhi
अस्थ्यध्यस्थ्यधिदन्तांश्च(Ash Hr Su 11/12)
अस्थ्यध्यस्थीन्यधिदन्तांश्च(SuSu 15/14)

MajjaVriddhi
-मज्जानेत्राङ्गगौरवम्||११||
पर्वसुस्थूलमूलानिकु र्यात्कृ च्छ्राण्यरूं षिच|(Ash Hr Su 11/12)

मज्जासर्वाङ्गनेत्रगौरवंच(SuSu 15/14)

ShukraVriddhi

अतिस्त्रीकामतांवृद्धंशुक्रं शुक्राश्मरीमपि|(Ash Hr Su 11/13)

शुक्रं शुक्राश्मरीमतिप्रादुर्भावंच (SuSu 15/14)

PureeshaVriddhi
कु क्षावाध्मानमाटोपंगौरवंवेदनांशकृ त्|(Ash Hr Su 11/14)

पुरीषमाटोपंकु क्षौशूलंच(SuSu 15/15)

MootraVriddhi
मूत्रंतुबस्तिनिस्तोदंकृ तेऽप्यकृ तसंज्ञताम्|(Ash Hr Su 11/14)

मूत्रंमूत्रवृद्धिंमुहुर्मुहुःप्रवृत्तिंबस्तितोदमाध्मानंच(SuSu 15/15)

SwedaVriddhi
स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः—(Ash Hr Su 11/14)

स्वेदस्त्वचोदौर्गन्ध्यंकण्डूंच (SuSu 15/15)

Rasa Kshaya
रसेरौक्ष्यंश्रमःशोषोग्लानिःशब्दासहिष्णुता|(Ash Hr Su 11/17)

रसक्षयेहृत्पीडाकम्पशून्यतास्तृष्णाच (SuSu 15/9)

RakthaKshaya
रक्ते ऽम्लशिशिरप्रीतिशिराशैथिल्यरूक्षताः||(Ash Hr Su 11/18)
शोणितक्षयेत्वक्पारुष्यमम्लशीतप्रार्थनासिराशैथिल्यंच,(SuSu 15/9)
MamsaKshaya
मांसेऽक्षग्लानिगण्डस्फिक् ऽऽशुष्कतासन्धिवेदनाः(Ash Hr Su 11/18)

मांसक्षयेस्फिग्गण्डौष्ठोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कतारौक्ष्यतोदौगात्राणांसदनंधमनीशैथिल्यं
च(SuSu 15/9)

MedaKshaya
मेदसिक्षीणेकट्याःप्लीह्नोवृद्धिःकृ शाङ्गता(Ash Hr Su 11/19)
मेदःक्षयेप्लीहाभिवृद्धिः सन्धिशून्यतारौक्ष्यंमेदुरमांसप्रार्थनाच(SuSu 15/9)

AsthiKshaya
अस्थ्न्यस्थितोदःशदनंदन्तके शनखादिषु|(Ash Hr Su 11/19)

अस्थिक्षयेऽस्थिशूलं दन्तनखभङ्गो रौक्ष्यंच(SuSu 15/9)


MajjaKshaya
अस्थ्नांमज्जनिसौषिर्यंभ्रमस्तिमिरदर्शनम्|(Ash Hr Su 11/20)

मज्जक्षयेऽल्पशुक्रतापर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यताच(SuSu 15/9)
ShukraKshaya
शुक्रे चिरात्प्रसिच्येतशुक्रं शोणितमेववा|(Ash Hr Su 11/20)
तोदोऽत्यर्थंवृषणयोर्मेढ्रंधूमायतीवच

शुक्रक्षयेमेढ्र वृषणवेदनाऽशक्तिर्मैथुनेचिराद्वाप्रसेकःप्रसेके चाल्परक्तशुक्रदर्शनम्(SuSu 15/9)

PureeshaKshaya
पुरीषेवायुरन्त्राणिसशब्दोवेष्टयन्निव|(Ash Hr Su 11/21)
कु क्षौभ्रमतियात्यूर्ध्वंहृत्पार्श्वेपीडयन्भृशम्|

पुरीषक्षयेहृदयपार्श्वपीडासशब्दस्यचवायोरूर्ध्वगमनंकु क्षौसञ्चरणंच(SuSu 15/11)

MootraKshaya
मूत्रेऽल्पंमूत्रयेत्कृ च्छ्राद्विवर्णंसास्रमेववा(Ash Hr Su 11/22)

मूत्रक्षयेबस्तितोदोऽल्पमूत्रताच;(SuSu 15/11)

SwedaKshaya
स्वेदेरोमच्युतिःस्तब्धरोमतास्फु टनंत्वचः|(Ash Hr Su 11/22)

स्वेदक्षयेस्तब्धरोमकू पतात्वक्शोषःस्पर्शवैगुण्यं स्वेदनाशश्च(SuSu 15/11)

You might also like