Download as pdf or txt
Download as pdf or txt
You are on page 1of 16

Shri Vishnu Sahasranamam Stotram Lyrics in Hindi

ॐ नमो भगवते वासुदेवाय नम:

ॐ ववश्वं ववष्णु: वषट्कारो भत


ू -भव्य-भवत-प्रभुुः ।
भत
ू -कृत भूत-भत
ृ भावो भत
ू ात्मा भत
ू भावनुः ।।
पत
ू ात्मा परमात्मा च मक्
ु तानां परमं गततुः।
अव्ययुः परु
ु ष साक्षी क्षेत्रज्ञो अक्षर एव च ।।

योगो योग-ववदां नेता प्रधान-पुरुषेश्वरुः ।


नारससंह-वपुःु श्रीमान केशवुः परु
ु षोत्तमुः ।।

सववुः शववुः सशवुः स्थाणु: भत


ू ादद: तनधध: अव्ययुः ।
संभवो भावनो भताव प्रभवुः प्रभु: ईश्वरुः ।।

स्वयंभूुः शम्भु: आददत्युः पष्ु कराक्षो महास्वनुः ।


अनादद-तनधनो धाता ववधाता धातरु
ु त्तमुः ।।

अप्रमेयो हृषीकेशुः पद्मनाभो-अमरप्रभुःु ।


ववश्वकमाव मनस्
ु त्वष्टा स्थववष् ुः स्थववरो रुवुवुः ।।

अग्राह्युः शाश्वतुः कृष्णो लोदहताक्षुः प्रतदव नुः ।


प्रभत
ू ुः त्रत्रककु -धाम पववत्रं मंगलं परं ।।

ईशानुः प्राणदुः प्राणो ज्येष् ुः श्रेष् ुः प्रजापततुः ।


दहरण्य-गभो भ-ू गभो माधवो मधुसूदनुः ।।
ईश्वरो ववक्रमी धन्वी मेधावी ववक्रमुः क्रमुः ।
अनत्त
ु मो दरु ाधषवुः कृतज्ञुः कृतत: आत्मवान ।।

सरु े शुः शरणं शमव ववश्व-रे ताुः प्रजा-भवुः ।


अहुः संवत्सरो व्यालुः प्रत्ययुः सववदशवनुः ।।

अजुः सवेश्वरुः ससद्धुः ससद्धधुः सवावदद: अच्यत


ु ुः ।
वष
ृ ाकवप: अमेयात्मा सवव-योग-ववतनुःसत
ृ ुः ।।

वस:ु वसम
ु नाुः सत्युः समात्मा संसमतुः समुः ।
अमोघुः पुण्डरककाक्षो वष
ृ कमाव वष
ृ ाकृततुः ।।

रुद्रोहु-सशरा भ्रु: ववश्वयोतनुः शुधच-श्रवाुः ।


अमत
ृ ुः शाश्वतुः स्थाणु: वरारोहो महातपाुः ।।

सववगुः सववववद्-भान:ु ववष्वक-सेनो जनादव नुः ।


वेदो वेदववद-अव्यंगो वेदांगो वेदववत ् कववुः ।।

लोकाध्यक्षुः सुराध्यक्षो धमावध्यक्षुः कृता-कृतुः ।


चतरु ात्मा चतव्ु यूह
व :-चतद
ु ंष्र:-चतभ
ु ज
ुव ुः ।।

भ्राजजष्णु भोजनं भोक्ता सदहष्णु: जगदाददजुः ।


अनघो ववजयो जेता ववश्वयोतनुः पुनववसुुः ।।

उपेंद्रो वामनुः प्रांशु: अमोघुः शुधच: ऊजजवतुः ।


अतींद्रुः संग्रहुः सगो धत
ृ ात्मा तनयमो यमुः ।।

वेद्यो वैद्युः सदायोगी वीरहा माधवो मधुुः।


अतत-इंदद्रयो महामायो महोत्साहो महा लुः ।।

महा ुद्धध: महा-वीयो महा-शजक्त: महा-द्युततुः।


अतनदे श्य-वपुःु श्रीमान अमेयात्मा महादद्र-धक
ृ ।।

महे ष्वासो महकभताव श्रीतनवासुः सतां गततुः ।


अतनरुद्धुः सुरानंदो गोववंदो गोववदां-पततुः ।।

मरकधच:दमनो हंसुः सुपणो भज


ु गोत्तमुः ।
दहरण्यनाभुः सत
ु पाुः पद्मनाभुः प्रजापततुः ।।

अमत्ृ युःु सवव-दृक् ससंहुः सन-धाता संधधमान जस्थरुः ।


अजो दम
ु ष
व ण
व ुः शास्ता ववश्रुतात्मा सुराररहा ।।

गुरुुःगुरुतमो धामुः सत्युः सत्य-पराक्रमुः ।


तनसमषो-अ-तनसमषुः स्रग्वी वाचस्पतत: उदार-धीुः ।।
अग्रणी: ग्रामणीुः श्रीमान न्यायो नेता समीरणुः ।
सहस्र-मूधाव ववश्वात्मा सहस्राक्षुः सहस्रपात ।।

आवतवनो तनवत्त
ृ ात्मा संवत
ृ ुः सं-प्रमदव नुः ।
अहुः संवतवको वजह्नुः अतनलो धरणीधरुः ।।

सप्र
ु सादुः प्रसन्नात्मा ववश्वधक
ृ ् -ववश्वभक
ु ् -ववभुःु ।
सत्कताव सकृतुः साधु: जह्नु:-नारायणो नरुः ।।

असंख्येयो-अप्रमेयात्मा ववसशष्टुः सशष्ट-कृत ्-शुधचुः ।


ससद्धाथवुः ससद्धसंकल्पुः ससद्धधदुः ससद्धधसाधनुः ।।

वष
ृ ाहक वष
ृ भो ववष्णु: वष
ृ पवाव वष
ृ ोदरुः ।
वधवनो वधवमानश्च ववववक्तुः श्रुतत-सागरुः ।।

सुभुजो दध
ु रव ो वाग्मी महें द्रो वसुदो वसुुः ।
नैक-रूपो ह
ृ द-रूपुः सशवपववष्टुः प्रकाशनुः ।।

ओज: तेजो-द्यतु तधरुः प्रकाश-आत्मा प्रतापनुः ।


ऋद्धुः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युततुः ।।
अमत
ृ ांशूद्भवो भानुुः शशत्र द
ं ुःु सुरेश्वरुः ।
औषधं जगतुः सेतुःु सत्य-धमव-पराक्रमुः ।।

भत
ू -भव्य-भवत ्-नाथुः पवनुः पावनो-अनलुः ।
कामहा कामकृत-कांतुः कामुः कामप्रदुः प्रभुुः ।।

युगादद-कृत यग
ु ावतो नैकमायो महाशनुः ।
अदृश्यो व्यक्तरूपश्च सहस्रजजत ्-अनंतजजत ।।

इष्टो ववसशष्टुः सशष्टे ष्टुः सशखंडी नहुषो वष


ृ ुः ।
क्रोधहा क्रोधकृत कताव ववश्व ाहु: महकधरुः ।।

अच्युतुः प्रधथतुः प्राणुः प्राणदो वासवानज


ु ुः ।
अपाम तनधधरधधष्टानम ् अप्रमत्तुः प्रततजष् तुः ।।

स्कन्दुः स्कन्द-धरो धुयो वरदो वायव


ु ाहनुः ।
वासुदेवो ह
ृ द भानु: आदददे वुः पुरंदरुः ।।

अशोक: तारण: तारुः शूरुः शौरर: जनेश्वर: ।


अनक
ु ू लुः शतावतवुः पद्मी पद्मतनभेक्षणुः ।।

पद्मनाभो-अरववंदाक्षुः पद्मगभवुः शरकरभत


ृ ।
महधधव-ऋद्धो वद्
ृ धात्मा महाक्षो गरुड़ध्वजुः ।।

अतुलुः शरभो भीमुः समयज्ञो हववहवररुः ।


सववलक्षण लक्षण्यो लक्ष्मीवान ससमततंजयुः ।।

ववक्षरो रोदहतो मागो हे त:ु दामोदरुः सहुः ।


महकधरो महाभागो वेगवान-असमताशनुः ।।

उद्भवुः क्षोभणो दे वुः श्रीगभवुः परमेश्वरुः ।


करणं कारणं कताव ववकताव गहनो गह
ु ुः ।।

व्यवसायो व्यवस्थानुः संस्थानुः स्थानदो-रुवुवुः ।


पररव द्वव परमस्पष्टुः तुष्टुः पुष्टुः शुभेक्षणुः ।।

रामो ववरामो ववरजो मागो नेयो नयो-अनयुः ।


वीरुः शजक्तमतां श्रेष् : धमो धमवववदत्त
ु मुः ।।

वैकंु ुः परु
ु षुः प्राणुः प्राणदुः प्रणवुः पथ
ृ ुुः ।
दहरण्यगभवुः शत्रघ्नो
ु नो व्यातोतो वायुरधोक्षजुः ।।

ऋतुुः सुदशवनुः कालुः परमेष् ी पररग्रहुः ।


उग्रुः संवत्सरो दक्षो ववश्रामो ववश्व-दक्षक्षणुः ।।
ववस्तारुः स्थावर: स्थाणुुः प्रमाणं ीजमव्ययम ।
अथो अनथो महाकोशो महाभोगो महाधनुः ।।

अतनवववण्णुः स्थववष् ो-अभूधम


व -व यूपो महा-मखुः ।
नक्षत्रनेसम: नक्षत्री क्षमुः क्षामुः समीहनुः ।।

यज्ञ इज्यो महे ज्यश्च क्रतुःु सत्रं सतां गततुः ।


सववदशी ववमक्
ु तात्मा सववज्ञो ज्ञानमत्त
ु मं ।।

सुव्रतुः सम
ु ुखुः सूक्ष्मुः सुघोषुः सुखदुः सहृ
ु त ।
मनोहरो जजत-क्रोधो वीर ाहुवववदारणुः ।।

स्वापनुः स्ववशो व्यापी नैकात्मा नैककमवकृत ।


वत्सरो वत्सलो वत्सी रत्नगभो धनेश्वरुः ।।

धमवगु धमवकृद धमी सदसत्क्षरं -अक्षरं ।


अववज्ञाता सहस्त्रांशु: ववधाता कृतलक्षणुः ।।

गभजस्तनेसमुः सत्त्वस्थुः ससंहो भूतमहे श्वरुः ।


आदददे वो महादे वो दे वेशो दे वभद
ृ गुरुुः ।।
उत्तरो गोपततगोतोता ज्ञानगम्युः पुरातनुः ।
शरकर भत
ू भद्
ृ भोक्ता कपींद्रो भरू रदक्षक्षणुः ।।

सोमपो-अमत
ृ पुः सोमुः परु
ु जजत परु
ु सत्तमुः ।
ववनयो जयुः सत्यसंधो दाशाहवुः सात्वतां पततुः ।।

जीवो ववनतयता-साक्षी मक
ु ंु दो-असमतववक्रमुः ।
अम्भोतनधधरनंतात्मा महोदधधशयो-अंतकुः ।।

अजो महाहवुः स्वाभाव्यो जजतासमत्रुः प्रमोदनुः ।


आनंदो नंदनो नंदुः सत्यधमाव त्रत्रववक्रमुः ।।

महवषवुः कवपलाचायवुः कृतज्ञो मेददनीपततुः ।


त्रत्रपदजस्त्रदशाध्यक्षो महाश्रंग
ृ ुः कृतांतकृत ।।

महावराहो गोववंदुः सष
ु ण
े ुः कनकांगदक ।
गुह्यो गंभीरो गहनो गुतोतश्चक्र-गदाधरुः ।।

वेधाुः स्वांगोऽजजतुः कृष्णो दृढुः संकषवणो-अच्युतुः ।


वरूणो वारुणो वक्ष
ृ ुः पष्ु कराक्षो महामनाुः ।।

भगवान भगहानंदक वनमालक हलायध


ु ुः ।
आददत्यो ज्योततराददत्युः सदहष्णु:-गततसत्तमुः ।।

सुधन्वा खण्डपरशुदावरुणो द्रववणप्रदुः ।


ददवव:स्पक
ृ ् सववदृक व्यासो वाचस्पतत:अयोतनजुः ।।

त्रत्रसामा सामगुः साम तनवावणं भेषजं सभषक ।


संन्यासकृत ्-छमुः शांतो तनष् ा शांततुः परायणम ।।

शुभांगुः शांततदुः स्रष्टा कुमद


ु ुः कुवलेशयुः ।
गोदहतो गोपततगोतोता वष
ृ भाक्षो वष
ृ वप्रयुः ।।

अतनवती तनवत्त
ृ ात्मा संक्षेतोता क्षेमकृत ्-सशवुः ।
श्रीवत्सवक्षाुः श्रीवासुः श्रीपततुः श्रीमतां वरुः ।।

श्रीदुः श्रीशुः श्रीतनवासुः श्रीतनधधुः श्रीववभावनुः ।


श्रीधरुः श्रीकरुः श्रेयुः श्रीमान ्-लोकत्रयाश्रयुः ।।

स्वक्षुः स्वंगुः शतानंदो नंददज्योततगवणेश्वर: ।


ववजजतात्मा ववधेयात्मा सत्कीततवजश्छन्नसंशयुः ।।

उदकणवुः सववत:चक्षुरनीशुः शाश्वतजस्थरुः ।


भश
ू यो भष
ू णो भतू तवववशोकुः शोकनाशनुः ।।
अधचवष्मानधचवतुः कंु भो ववशुद्धात्मा ववशोधनुः ।
अतनरुद्धोऽप्रततरथुः प्रद्यम्
ु नोऽसमतववक्रमुः ।।

कालनेसमतनहा वीरुः शौररुः शूरजनेश्वरुः ।


त्रत्रलोकात्मा त्रत्रलोकेशुः केशवुः केसशहा हररुः ।।

कामदे वुः कामपालुः कामी कांतुः कृतागमुः ।


अतनदे श्यवपुवववष्णु: वीरोअनंतो धनंजयुः ।।

ब्रह्मण्यो ब्रह्मकृत ् ब्रह्मा ब्रह्म ब्रह्मवववधवनुः ।


ब्रह्मववद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणवप्रयुः ।।

महाक्रमो महाकमाव महातेजा महोरगुः ।


महाक्रतम
ु ह
व ायज्वा महायज्ञो महाहववुः ।।

स्तव्युः स्तववप्रयुः स्तोत्रं स्तुततुः स्तोता रणवप्रयुः ।


पण
ू ुःव परू तयता पण्
ु युः पण्
ु यकीततवरनामयुः ।।

मनोजवस्तीथवकरो वसुरेता वसप्र


ु दुः ।
वसुप्रदो वासुदेवो वसुवस
व ुमना हववुः ।।
सद्गततुः सकृततुः सत्ता सद्भूततुः सत्परायणुः ।
शूरसेनो यदश्र
ु ेष् ुः सजन्नवासुः सय
ु ामन
ु ुः ।।

भत
ू ावासो वासद
ु े वुः सवावसतु नलयो-अनलुः ।
दपवहा दपवदो दृतोतो दध
ु रव ो-अथापराजजतुः ।।

ववश्वमूततवमहामतूव तव:दकतोतमूततव: अमूततवमान ।


अनेकमतू तवरव्यक्तुः शतमतू तवुः शताननुः ।।

एको नैकुः सवुः कुः ककं यत-तत-पद्मनत्त


ु मम ।
लोक ध
ं ु: लोकनाथो माधवो भक्तवत्सलुः ।।

सुवणोवणो हे मांगो वरांग: चंदनांगदक ।


वीरहा ववषमुः शून्यो घत
ृ ाशीरऽचलश्चलुः ।।

अमानी मानदो मान्यो लोकस्वामी त्रत्रलोकधक


ृ ।
सुमेधा मेधजो धन्युः सत्यमेधा धराधरुः ।।

तेजोवष
ृ ो द्युततधरुः सववशस्त्रभत
ृ ां वरुः ।
प्रग्रहो तनग्रहो व्यग्रो नैकश्रंग
ृ ो गदाग्रजुः ।।

चतम
ु तूव तव: चतु ावहु:श्चतुव्यह
ूव :चतग
ु तव तुः ।
चतुरात्मा चतुभावव:चतव
ु ेदववदे कपात ।।

समावतो-अतनवत्त
ृ ात्मा दज
ु य
व ो दरु ततक्रमुः ।
दल
ु भ
व ो दग
ु म
व ो दग
ु ो दरु ावासो दरु ाररहा ।।

शुभांगो लोकसारं गुः सत


ु ंतस्
ु तंतव
ु धवनुः ।
इंद्रकमाव महाकमाव कृतकमाव कृतागमुः ।।

उद्भवुः सद
ुं रुः सुंदो रत्ननाभुः सुलोचनुः ।
अको वाजसनुः श्रंग
ृ ी जयंतुः सववववज-जयी ।।

सव
ु णवत्र द
ं रु क्षोभ्युः सवववागीश्वरे श्वरुः ।
महाह्रदो महागतो महाभूतो महातनधुः ।।

कुमुदुः कंु दरुः कंु दुः पजवन्युः पावनो-अतनलुः ।


अमत
ृ ांशो-अमत
ृ वपुःु सववज्ञुः सववतोमख
ु ुः ।।

सल
ु भुः सव्र
ु तुः ससद्धुः शत्रजु जच्छत्रत
ु ापनुः ।
न्यग्रोधो औदं ु रो-अश्वत्थ:चाणूरांरुवतनषूदनुः ।।

सहस्राधचवुः सतोतजजव्हुः सतोतैधाुः सतोतवाहनुः ।


अमतू तवरनघो-अधचंत्यो भयकृत ्-भयनाशनुः ।।
अणु: ह
ृ त कृशुः स्थूलो गण
ु भजृ न्नगण
ुव ो महान ् ।
अधत
ृ ुः स्वधत
ृ ुः स्वास्युः प्राग्वंशो वंशवधवनुः ।।

भारभत
ृ ्-कधथतो योगी योगीशुः सववकामदुः ।
आश्रमुः श्रमणुः क्षामुः सप
ु णो वायव
ु ाहनुः ।।

धनध
ु रव ो धनव
ु ेदो दं डो दमतयता दमुः ।
अपराजजतुः सववसहो तनयंता तनयमो यमुः ।।

सत्त्ववान साजत्त्वकुः सत्युः सत्यधमवपरायणुः ।


असभप्रायुः वप्रयाहो-अहवुः वप्रयकृत-प्रीततवधवनुः ।।

ववहायसगततज्योततुः सरु
ु धचहुवतभग
ु ववभुःु ।
रवववववरोचनुः सय
ू ुःव सववता रववलोचनुः ।।

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजुः ।


अतनवववण्णुः सदामषी लोकधधष् ानमद्भत ु ुः ।।

सनात ्-सनातनतमुः कवपलुः कवपरव्ययुः ।


स्वजस्तदुः स्वजस्तकृत स्वजस्त स्वजस्तभुक स्वजस्तदक्षक्षणुः ।।
अरौद्रुः कंु डलक चक्री ववक्रम्यूजजवतशासनुः ।
शब्दाततगुः शब्दसहुः सशसशरुः शववरककरुः ।।

अक्रूरुः पेशलो दक्षो दक्षक्षणुः क्षसमणां वरुः ।


ववद्वत्तमो वीतभयुः पुण्यश्रवणकीतवनुः ।।

उत्तारणो दष्ु कृततहा पुण्यो दुःु स्वतोननाशनुः ।


वीरहा रक्षणुः संतो जीवनुः पयववजस्थतुः ।।

अनंतरूपो-अनंतश्री: जजतमन्य:ु भयापहुः ।


चतुरश्रो गंभीरात्मा ववददशो व्याददशो ददशुः ।।

अनाददभभ
ूव व
ुव ो लक्ष्मी: सुवीरो रुधचरांगदुः ।
जननो जनजन्मादद: भीमो भीमपराक्रमुः ।।

आधारतनलयो-धाता पष्ु पहासुः प्रजागरुः ।


ऊध्ववगुः सत्पथाचारुः प्राणदुः प्रणवुः पणुः ।।

प्रमाणं प्राणतनलयुः प्राणभत


ृ प्राणजीवनुः ।
तत्त्वं तत्त्वववदे कात्मा जन्ममत्ृ यु जराततगुः ।।

भभ
ू व
व ुः स्वस्तरुस्तारुः सववता प्रवपतामहुः ।
यज्ञो यज्ञपततयवज्वा यज्ञांगो यज्ञवाहनुः ।।

यज्ञभत
ृ ्-यज्ञकृत ्-यज्ञी यज्ञभक
ु ् -यज्ञसाधनुः ।
यज्ञान्तकृत-यज्ञगह्
ु यमन्नमन्नाद एव च ।।

आत्मयोतनुः स्वयंजातो वैखानुः सामगायनुः ।


दे वकीनंदनुः स्रष्टा क्षक्षतीशुः पापनाशनुः ।।

शंखभन्ृ नंदकी चक्री शार्ङवगधन्वा गदाधरुः ।


रथांगपाणणरक्षोभ्युः सववप्रहरणायध
ु ुः ।।

सववप्रहरणायध
ु ॐ नमुः इतत।

वनमासल गदक शार्ङवगी शंखी चक्री च नंदकी ।

श्रीमान ् नारायणो ववष्णु: वासद


ु े वोअसभरक्षतु ।

You might also like