Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

“स्वतन्त्रस्य पश्चात ् भारतीय

शिक्षायााः शिकासाः”

शिश्वशिद्यालय शिक्षा आयोगाः



डा. सिवपशि राधाकृ ष्णन आयोगाः

1948-1949
1947 स्वाधीन भारते –
शिसप्तशत सहस्राशधक एकलक्ष प्रारशिक शिद्यालयााः आसन |्
एक सहस्र माध्यशमक शिद्यालयााः आसन |्
एकोनशिित इन्टमीशियट ् शिद्यालयााः आसन |्
सप्तनित्यशधक शिित कला एिं शिज्ञानस्य कलािालााः आसन |्
चत्वाररित्यशधक एकित व्यािसाशयक एिं टे शिकल ् कलािालााः
आसन |्
रििशत शिश्वशिद्यालयााः च आसन |्
1947-1950 संस्थाशपतााः
शिश्वशिद्यालयााः


1947 – राज्पूताना, सागर ्एिं पञ्जाब शिश्वशिद्यालयााः |

1948 – गोहाशट, पूना एिं रुकडी शिश्वशिद्यालयााः |

1949 – बडौिा शिश्वशिद्यालयाः |

ू रव े च शिश्वशिद्यालयााः संस्थाशपतााः |
1950 – कनावटके , गर्
शिश्वशिद्यालय शिक्षा आयोगाः

 स्वाधीन भारते सिवकारेण 1948 तमे संित्सरे डा. सिवपशि राधाकृ णन ्


महोियस्य अध्यक्षे एका शिश्वशिद्यालय शिक्षा आयोगाः प्रारब्धाः |

 तिा शिक्षा मशन्त्र श्री अब्दुल ् कलाम आज़ाि ्
् महोियेन अयम आयोगाः
उद्घाशटताः |

शिश्वशिद्यालय शिक्षा आयोगस्य म ख्य
उद्दे श्याशन
ु िोषाणां अन्वेषणं एिं तेषां शनिारणम |्
 भारतीय शिक्षा पद्धतेाः गण
् शिश्वशिद्यालय
 भारते शिश्वशिद्यालय शिक्षायााः समस्यानां अध्ययनम एिं
शिक्षायााःशिकासाय शनिेि प्रिानम |्

 सामाशर्क आर्थिक पशरशस्थतेाः शिकासाय शिश्वशिद्यालय व्यिास्थानां



पनरुद्धारणम |्
शिशधाः उपकरणाशन च -

 सिेक्षण शिशधाः

 प्रश्नपि िारा (Questionnaire)

 शिक्षकानां कमवकराणां छािाणां साक्षात्कार िारा च |्


आयोगे शनर्थि ष्ााः अं िााः
RECOMMENDATIONS OF
COMMISSION

 शिद्यालयीय पाठ्यक्रमस्य अिधी िािि ििावण्येि स्यात ,् तशिन्नेि
Intermediate शमशलतं स्यात |्

 माध्यशमक, उच्चमाध्यशमक एिं कलािालायााः अध्यापकानां कृ ते पनश्चयाव
प्रशिक्षण कायवक्रमााः Refreshment courses प्रारिनीयााः |
 संित्सरे न्यनू ाशत न्यनू ं 180 शिनाशन छािाणां कक्षााः स्याःु |

 शिश्वशिद्यालयीय पाठ्यक्रमान Intermediate अनन्तरमेि प्रारिनीयााः
एिं िषवियमेि स्यात |्

 स्नातकोत्तर कक्षयां पाठ्यक्रमाः एिं तशिन छािाणां चयन े च एकरूपता स्यात |्

 अनसन्धानस्य (शप एच. ् शड) कृ ते प्रशिक्षणं न्यनू ाशतन्यनू ं िषवियं स्यात |्
 कला एिं साशहत्य छािाणां कृ ते शिज्ञानस्य शिषयााः शिज्ञानस्य छािाणां कृ ते कला
एिं साशहत्य शिषयााः आंशिकतया पाठनीयााः |
 शिश्वशिद्यालयीय शिक्षकााः शिधा शिभार्नीयााः – प्राध्यापकाः, पाठकाः, व्याख्याता
इशत |
 तेषां सेिाशनिृशत्तस्त ु षशि िषे स्यात |् प्राचायावनाम अशनिायं
् चत्वाशर िषावशण
ु पिोन्नशताः स्यात |्
कायवकरणेन ैि योग्यतानसारं

 शिश्वशिद्यालयीय पस्तकालयानां ु
, प्रयोगिालानां च पनरुद्धारणं कतवव्यम |्

े नं करणीयम |्
 शिश्वशिद्यालयीय शिक्षा, समिर्थत सूच्ां संमल
् के न्द्र सिवकाराः तस्य शित्तीय
 शिश्वशिद्यालयाः एकाः स्वायत्त संस्था स्यात एिं
िाशयत्वानां पूर्थताः कुयावत |्

 शिज्ञानस्य नतू नानां शिषायानाम अध्ययनं ् सन्धानाय
एिं तशिन अन ु च
व्यिस्था कतवव्या |

 उच्चशिक्षाय ै िीघ्राशत िीघ्रं आङ्लभािायााः स्थान े काशप भारतीया भाषा


शिक्षन माद्यमं स्यात|्
ु आयोगाः शनमावतव्याः |
 के न्द्रीय शिश्वशिद्यालय अनिान

राधाकृ ष्णन आयोगस्य शनिेिानां पशरपालनं कतवव्यशमशत भारत सिवकारेण
शिश्वशिद्यालयानां कृ ते पशरपिाशण प्रेशषताशन | अन ेके शिश्वशिद्यालयााः अस्य

शनिेिान स्वीकृ तिन्ताश्च |

एिं स्वतन्त्र भारत सिवकाराः शिक्षायााः साि वकतां उपयोशगतां च िध वनाय


प्रयत्नमकरोत |्

You might also like