Download as pdf or txt
Download as pdf or txt
You are on page 1of 962

ष संहिता

१९ @छञ्जाद्क 8 । |
षद्यशूकम पं. श्रीपाद दामोदर ातवखेक्षर ||
काहिलवाचस्पवि, गीलाङ्ङ्र्‌
| र
पि / ।

([~ य9 ~.

<

र ।
सद
नन
णम

यम
कल
४५~-
-
~~~
~“
+

न ~<= ०२ ॥ 0
अनेकवेदिकानां साहाय्येन विविधप्राचीनलिखितपुस्तक-
पाठानुसारेण च संशोध्य {५ ध
भह्ाचार्यण श्रीपादरार्मणा दामोदस्मड्खूमुना
(य सातवटेकरङरुजन संपादिता ।
ऋाका्कााकनकवक अ


----
*-ज्ख्द्ध$०=
----

1
[नि

~य
कु
तप



स्वाष्याय-मण्डल, पारडी
प जिन्बल्लाड
"<
|# +

परकादकं :
वसंत श्रीपाद सातवक्ेकर, बौ. ए.
स्वाध्याय-मंडढ,
पोस्ट- ' स्वाध्याय-मंडक्-( पारडी }.* `
पारडी [ जि. बलसाड |
12/22

॥ प्रथो ऽकः ॥ न
[ शथमोऽष्यावः ॥१॥ वमाः २-३७ ]

॥७४॥ अद्रिबीडे पुकतेहितं यज्ञस्य तवग्रप्विज॑म्‌ होतारं श्त्नधातमम्‌


अधिः पूर्वैभिरषिभि रीडओे मूर्तनेरुत स देवों एह वक्षति
अशिनां रयिर्श्ठत्‌ पोष्मेद दिवेदिवे यशसं वीरवत्तमम्‌
उग्ने यं य्ञम॑ध्ठरंविन्वत॑ः एरिभ्रसिं स इद्‌ देवेषु गच्छति
अभ्तिर्दोतां कविक्र॑तुः सत्यश्चिचश्र॑वस्तसः देवो देवेभिरा ग॑मत्‌ ०
.€

९)
„< [१]
। वदृङ्ग इष्ुदे त्व घन्ने अदं करिष्यसि त्देत्‌ तत्‌ सत्यम्॑धिरः
उपं त्वाग्ने दिवर्दिवे दोषावस्तर्धिया बयम्‌ नमो भरन्त एम॑सि
राजन्तसध्वराष्णं गोणाग्रतस्य दीदिविम्‌ वर्धमानं स्वे दे
स न॑; पितेव सूनदे ऽग्ने सूपायनो भ॑द सच॑स्वा नः स्वस्तये 2©69 [र] (९)
(२)
९ मधुच्छन्दा वैश्वामित्रः । १-३ वायुः; ४-६ इन्द्रवायू
७-९ मिघ्रा-षरूणौ । गायत्री ।
वायवा याहि दशतेमेसोमा अरंकरताः तेषां पाहि श्रुधी हव॑म्‌
वायं उक्थेधिर्जरन्ते त्वामच्छां जरितारः सुतसोमा अहविः
वायो तव॑ प्रघछती येना जिगाति वां उरूची सोम॑पीतये
|1 इन्ववाय्‌
~+
इमे सुता

उप प्रयोभिरा

गतम्‌ इन्द॑वो वामुशन्ति हि
वायविन्द्रश्च देतथः सुतानां वाजिनीवसू तावा यातमुप द्रवत्‌
॥ वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम्‌ । मक्ष्वित्था धिया न॑रा ~€



त)
~<


५५ ॥
५, ध
कगबेदः
|अ० १, अ० १, व० ४] [२] [सं० १, सु०२, मे ७
£ 3

मित्रं हवि पर्क्षं वरूणं च रिङञाद॑सम्‌ धियं घृताचीं साधन्ता ७


कतेन मित्रावरुणा वृतावृधावृतस्पुरा क्रतुं वृहन्त॑माञा <
कवी नो मित्रावरुणा तुविजाता ऊरक्षयां दक्षं दधाति अपसम्‌ ९ [४](१८)

(३)
१२ मधुच्छन्दा वेश्वामित्रः । १-३ अग्विनौ; ४-६ इन्द्रः
९ विवे देवाः, १०-१२्‌ सरस्वती ! मायज्नी।
अशिना यज्व॑रीरिषा द्रवत्पाणी जयुभ॑स्पती पुरुभुजा चनस्यतः म र
अर्वना पुरुदंससा नरा शवीर्यां पिया २
धिष्ण्या वनतं गिर॑ः
द्रां युवाकवः सुता नास्या वृक्तवहिपः आ वतिं रुद्रवर्तनी ३
इन्द्रा याहि चितरमानो सुता इमे त्वायवं
अण्दींभिस्तनां पताः ४
इन्द्रा याहि धियेषितो विप्रजूतः स॒ताद॑तः
उप॒ बरह्मणि वाघतः <
इन्द्रा याहि तूतुजान उप॒ ब्रह्माणि हिः सुते द॑धिष्व नश्चनः ६ [५]
ओमासश्चर्षणीधुतो विभ्वे इवास आ ग॑त वृ।स्वांसो क्जुष॑ः सुतम्‌ ७
विषे देवासो अप्तु; सुतमा गन्त तूर्णयः उसा ईव स्वस॑राणि <
विवे देवासो अघिध पर्हिमायासो अदः मेधं जुषन्त वह्नयः
पावका नः सरस्वती वजेभिर्वाजिनीवती ९
यज्ञं वु धियावसुः १०
चोदयित्री सूनृतानां चेत॑न्ती खमतीनाम्‌ यज्ञं द॑ये सर॑स्वती १
महा अणः सरस्वती प्र चैतयति केतुना धियो विश्वा वि राजति १२ [६] (३०)
(४) [ द्वितीयोऽनुवाकः ॥२॥ सू० ७-७ ]
१० मधुच्छन्दा वैग्वामित्रः। इन्द्रः । गायत्री ।
सुरूपकृल्नुमृतये सुदुघामिव गोदुह जुहूमसि यदियवि
उप नः सवना गहि सोम॑स्य सोमपाः पिब १
1 गोदा इद रेवतो मद्‌; र
अथा त अन्तमानां विद्याम सुमतीनाम्‌ 1 मानाजतिख्यञआ ग॑हि द
परह विग्रमस्तरुत मिनदर पच्छा विपश्चित॑म्‌ ¦ ॥ यस्ते सखिभ्य आ वरम्‌ ४
उत छवन्तु ना निदो निरन्यत॑रिचदारत दधाना इन्दर इद्‌ दुवः ५
॥ [७]
उतनः सुभगा आर वाचयुद्स्म कृष्टय
ः 1 स्यामादन्द्रस्य शर्मणि &
एमराशमाङवे भर॒ यज्ञभ्रियं न॒माद॑नम्‌ ॥ पतयन्‌ मन्दयत्सखम ७
अस्य पत्वा शातक्रता वना वृत्राणामभवः 1 भावा वाजु वाजिनम्‌ < , (३८)
1

अ० ९ अ १,१९.८] {३} [ ऋग्वेदः । मै १, त° ५, मं ९


वाजि वाजयामः शतक्रतो । धनानामिन्द्र सातये ९
हान्त दपारः सुन्बतः सख! । तस्या इन्द्राय गायत॒ १० [<] (४०)
(५)
१० म्ुच्छन्दा वैश्वाि्ः ।इन्द्रः। भायत्री ।
आ स्वेता लि पीते न्द्ुखमि प्र गायत । सखायः स्तोम॑वाहसः १
परतरं एरूणा-- भीन वायीणाम्‌ । इन्द्रं सोमे सचा सुते २
सकानैयो स्र राये सुर्य । गमद्वाजेभिरा खनः ३ |
यस्खं संस्थे न इण्वते दरीं खमल्वु श्वः , तस्या इन्द्राय गायत॒ ४ |
सुतपदव सुता इमे शरदो यन्ति दतै । सोमासो दध्याशिरः ५ [९]
त्वं भुतस्व॑ पीतयै॑ चो बृद्धो अजायथाः । इन्दर ज्य्ठयाय सुक्रतो &
आ तवां विकान्त्ाकषदः सोमर इन्द्र गिर्वणः । रं तै सन्तु प्रचैतसे ७
सवा स्तम! अवीवृधन्‌ त्वायुक्था तक्तो । तवां वर्धन्तु नो भिः <
अदितिः सनेष्टिमं॑ वाजमिन्द्रः सधम । यस्मिन्‌ विश्वानि पस्यां ९
मा नो मर्त! अभि द्रुहम्‌ तनूनामिन्द्रगिणः । ईशानो यवया वधम्‌ १० [१०](५०)
(६) |
१० मधुच्छन्द्‌। व॑भ्वामित्रः । १-२ इन्द्रः, ४,६१ ८, ९ मरूतः, |
५, ७ मरुत इन्द्रश्च, १० इन्द्रः । गायत्री । ।

युञ्जन्ति त््रमरुषं॑ चरन्तं परिं तस्थुषः । रोचन्ते शोचना दिवि ? |


युखन्त्॑स्य काम्या हरी विपक्षसा रथ॑ । दोणां धृष्णु नृवाहसा २

~+
त्क

केतु कृण्वन्नकेतवे पेशो म्या अपेशसे । समुषद्भिरजायथाः ३ ॥


पुन॑मर्भत्वम{रिर । दधाना नामं यत्तिय॑म्‌ ५४

आदृहं स्वधामनु
बी चिदारुजल्नुभि
गहं विदिन्द्र विभिः । अविन्द उषविया अन॑ \ [११]
देषयन्तो वथा भति- च्छ विदद्वसुं गिरः 1 महाभनषत भरतम्‌ ६
इन्द्रेण सं हि हक्ष॑से संजग्मामो अबिभ्युषा । मन्द्र समानवचैसा ७
अनवयेरभिद्युभि -र्भखः सरहस्वदुर्चति ॥ गणेरिन्दस्य कार्मः <
गणेरिन्द्रस्य

अत॑ः परिज्जञ्ना ग॑हि बिवो वौ रोचनादधि । सम॑स्मिनरते गिरः ९


इतो वा सातिमीर्महे तिवो वा पार्थिवादधि । इन्द्रं महो वा रज॑सः १०[१२](६०)
ऋरबेद्‌ः | अ० १, अ० 9, व० ९३ | [४] [ सै १, स्‌० ०, अं० १ ष

(७)
१८ मधुच्छन्दा वैदवाभित्रः। हलद्रः । मायी ।
इनदरभिद्रायिनों वृह -दिन्मभिषर्बिणः = । दचध वाणीरूवत १
इन्र इद्धः स्दा॒संभिरल आ ब॑चोयुजां ।! इन्दर २
इन्द्र वीर्घाय चक्ष॑स॒ आ सूय शेहश्ट्‌ बिहि! बिभो द
इन्द वाजेषु नोऽव॒ सखहस्रपरधनेषु च 1 उर उयानिरतिभिः ४ ॐ
इन्द्र॑ बयं महाधन इन्द्रम हवामहे । युज उतेषु श्चि ५ [१३]
स ने वृषन्नमुं चरं सत्रौदावन्नय। वृधि । अस्मभ्यम्प॑तिष्युतः ६
तुजे य उर स्तोशा दन्दस्य वन्निणः ॥ न दिन्ये अस्व दु्ुतिम्‌ ७
वृषा यूथेद्‌ वंसंमः कृषटरर््योजसा 1 ईनि उप्र॑तिष्छुतः <
य एकश्चषणीनां वसूनामिरज्यति । इन्द्रः पच्छ कितन्‌ ९
इन्द्रं वो विश्वतस्परि हवामहे जन्यः । अस्माकमस्तु केव॑ङः १०[१४] (७०)
(८) [ कतीये.ऽद्ुवाकः ३५ स ८-११ 1
१० मधुच्छन्दा वैदवापित्रः 1 इन्रः । गायत्री ।
एन सानसिं रयिं सजित्वानं सदासहम्‌ । वर्धि्ठपूतयेः भर १
नि येनं सुष्टहित्यवा नि वृत्रा रणामंहे । व्वोतासो न्यदैता २
इन्द्र त्वोतास आ व॒यं वै धना ददीमहि । ज्ये सं युधिस्पधंः ३
व॒यं शयरभिरस्तरभि - त्वया॑ युजा दयम्‌
रन्द्र । सासह्याम पृतन्यतः ४
महौ इनदरः परदच नु मं॑टित्वमस्तु विणे । यै प्रथिना शव॑ः ५ [१५]
समोहे वा य आद्ौत॒ नरस्तोकस्य सनितौ । विप्रासो वा धियायवः ६
यः कुक्षिः सेमपातमः समुद्र ईव पिन्व॑ते । उर्वीरापो न काडदुः ५७
एवा द्यस्य सूनृतां॑विरष्डी गोम॑ती मही । पक्रा ज्ञाखा न दृश्ष <
एवा हि ते विभ्रूतय ऊतय इन्द्र माव॑ते । सयशित्‌ सन्ति दाशुदै ९ ।
एवा ह्यस्य काम्या स्तोम॑ उक्थं च शंस्या । इन्द्रय सोम॑पीतये १०[१६|(८०)
(९)
१० मधुच्छन्दा वेदवामित्रः 1 इन्दः! गायत्री ।
इन्द्रेहि मस्स्यन्धंसो विश्वेभिः सोमपवैमिः । महौ अभिष्टिरोजसा १
एमेनं सृजता सुते मन्िभिन्द्राय मन्दिन । चककि विश्वानिचक्रैये २ (८९) 4
(५) [ ऋगेदः। मं० १, सु० १, म॑० ३
#॥ (0
पल्स क्िषर अन्दिधिः स्तोमरमि्दिम्ब वर्षणे ¦ सचेषु स्िभ्वा ६
असु्रिन््र ते निरः परति त्वामुदहासत
४1 ; अर्जोषा वृवभं पतिम्‌ ४
दरण्य
रेण्यत्‌ । अश्चदित्‌ द विमु प्रघ स्‌ [१५
अस्मान्सु तथं योदृये न्दं रये रभश्वतेः 1 दुर्विदयुम्न यक्स्वतः ६
(5 शं गोभ॑दिन्् वाजैव-दृस्मे पुय श्रवो रहत्‌ 1 दिध्वायुर्हक्षितम्‌ ७
अस्म थेव उद युप्नं संह्ररातंमय्‌ ! इन्द ता एथिद्ीरिषं <
वलञोरिन्ं द्युपतिं गीर्थिुणन्तं छन्मिय॑म्‌ ¦ होत्र गन्तारमूतये ९
सुतेख॑ते न्यौकये धृ धृत ष्ठिः ! इटरौच शूबर्मर्चति १० [१८] (९०)
८१०)
| १२ मधुच्छन्दा वैश्वाभिश्रः 1 इन्द्रः । ऽ्ु्टुष्‌ ।
भान्ति स्वा भय॒च्धिैः जद्यायस्त्वः शतक्रत॒ उद्‌ वाभिव येमिरे १
| यत्‌ सानोः सालुमाख्टद्‌ सदिन्द्धो अर्थं देतति सृथेनं बरण्णिरजति २
| युवा हि केिन हरै अथां न इन्दर सोमपा भिराभुपरुतिं चर ३
| एदि स्तोभो अरि स्वस ऽभि गुखीटा ब्य च नो वसो सदेन्द्रयज्ञं चं वर्धय ४
| उक्ष्थभिन्द्रौय शंस्यं दैनं पुरि । ज्ञको यथां सुतेषुं णे ररणत्‌ सस्येषु च ५
तथित्‌ सखित्व दम । सज्ञा उत तः शङ दिन्द्र वसु दय॑मानः ६[१९]
सुधितं सुनिरज- मिन्द्र त्वादातभिधक्चः । गजापप॑ त्रं वपि दरणुष्व राधो अद्रिवः ७
जहि व्व रोद॑सी उमे कंधायमांणमिन्व॑तः 1 जेषः स्व॑वंतीरपः सं गा अस्मभ्यं धूनुहि <
¶ आशक श्रुधी हवं॑नू दिदधिष्य ञे गिरः! इन्र स्तोभ॑भिपंम॑॑कृष्वा युजश्चिदन्तरम्‌ ९
| विद्वा हि त्वा तू्षन्तयं वाजेषु हवनश्रुतम्‌ 1 बुषन्तमस्य हृभह॒ ऊतिं संहरसात॑माम्‌ १०
| आ तू नै इन्द्र कीशिक सन्दसानः सुतंपिव । नव्यभायुःपर चति कधी सहघसामृषिम्‌ ११
| परि त्वा शिवेण गिर॑ इमा भवन्तु विश्वत॑। वृद्धायुमनु वृद्धयो जु भवन्तु सुधयः १२२०]
(१९) ४
(ए
| ५६५ ८ जेता माधुच्छन्दसः ।इन्द्रः । अनुष्टुपु ।
च 1

६ इनं विश्वं अवीवृधन्त्‌ समुद्व॑चसं गिरः । रथीतमं रथीनां वाजानां सत्प॑तिं पतिम्‌ १
` ५ सस्ये त॑ इन्द्र वाजिनो मा भेम शवसस्पते । त्वामभि प्र णोलुमो जेतारमपराजितम्‌ २
सिस्य रतयो न वि दस्यन्त्यूतयः
।१ ॥। यदी वाज॑स्य गोम॑तः स्तोतृभ्यो मंह॑ते मघम्‌ ३
(१०५)
क्वेदः। अ० १, न° १, ०२१] 8 [ ० ९, स्‌० ११, ०४
दनो विव ५1
पुसं भिन्दुर्युवा कवि रभितीजा अजायत ।
। त्वां
त्वं वलस्य गोमतो ऽपांवरदिवो दिम
तवाहं शूर रातिभिः पत्या सिन्धुमादन्‌ ¦ उचा
" मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः । विषुषटे तस्य ने)
मि स्तोम अनूबत 1 सहं यस्य
इनदरभीका्नमोज॑सा-

(१२) 3
१२ मेधातिथिः काण्वः। मश्निः, ६ प्रथमपादस्य [निभरभ्याहदनीयौः ] अङ्गी) राखी ।
अग्निं दूतंवृंणीमषे होत्र विश्ववेदसम्‌ । अस्य यज्स्य॑ सुक्रतुम्‌ !
अधिसम्ति हवीमभिः सदां हवन्त विश्पतिशर्‌ ! हृष्टदाह पुरुभियभ्‌ २
उद्रो इहा व॑ह॒ जज्ञानो दक्तव्॑हिदे । अषि होत न ईय्‌ ६
तौ उतो वि बधय यद्रे याध दूत्यम्‌ । देवैरा सत्सि वा्हिषि ४
घृताहवन दीदिवः प्रवि ष्य रवितो दह । अन्ने तवं श्षस्विन॑ः स्‌
अभ्रिनाधिः समिध्यते कविर्गृहप॑तिर्युव । हृष्यदाद्‌ जुहस्यः & [२]
कविम॒प्निुपं स्तुहि सत्यधौणसध्ठरे \ देवममीवचातनम्‌ ७
यस्सवाम््नेदरविष्पति-
दतंदेव सपर्यति 1! तस्यं स्म पराविता मव <
यो अभि देववीतये इविष्मीं आबिदासति ! तस्म पावक ष्ट्य (1
स न॑ः पादक दीषिदो वेव इहा व॑ह॒ । उप॑ यक्षं हविश्च नः १०
स नुः स्तवान आ भर गायत्रेण नर्दीयसा \ रथिं वीरव॑तीमिषम्‌ ११
अगर शक्रेणं कलोविषा वि्वाभिरदवह्वतिभिः ! इम स्तोमं जुषस्व नः १२ [२२] (६२)
(१३)
१२ मेधातिथिः काण्वः। (अप्रीसक्त, अग्निरूपा देवताः=) द्मः समिद्धोऽग्निषा, २ तनूनयप।त्‌, ३ नराशंसः,
४ दव्टः, ५ बर्हिः, £ देवीदौरः, ७ उषासानक्ता, ८ दैव्यौ होतासै प्रचेतसो, ° तिखो
देव्यः सरखतीव्ाभारत्यः, १० त्वष्टा, ११ वनस्पतिः, १२ स्वाष्टाकृतयः। मायश्री ।
सुसमिद्धो न आ व॑ह वर्यौ अर हविष्मते । होत॑ः पावक यक्षिच १
मधुमन्तं ततरूनपाद्‌ यज्ञं वेवेषुं नः क्वे । अद्या ईणुहि वीत्यै २
नरक्शसंमिह परिय
-मस्मिन्‌ यज्ञ उप॑ हये । मधुजिहं हविष्ठरतम्‌ २
अग्न सुखर्तमे सथ वेरवो छित आ वंह । अषि होता मनुतः ४
सतूणीत बर्िरंनुषग्‌ धृतं मनीषिणः । यजराम्रत॑स्य चक्षणम्‌ =५ (१२७)
अन ११०१, ब० २४] [७] ॥ शदः ] सं १, सू० १३, म॑०
£

वे भरयन्तागरृतादरुधो द्वारो वीरसश्चतः । अच्छश्रने च य्व ६ [२४]


=, यन्ताव त ल [न्व | देदीरस
छ ^। 1 1

नक्तोषासा सुपेाला ऽस्मिन्‌ य॒ज्ञ उप॑ हये ॥ टद नो वहिरासदे


2
॥ ७
ता सुजिह्वा उरं हये होतारा ठेव्यांकवी । यक्तं ना यक्षतामिसस्‌ ८
इच्छा सरस्वती सटी तिस्रो दवीर्मवोभुवः । वहिः सीदन्तपिधंः ९,

इ त्व्टारमथ्ियंविन्वरूपदुपं हये । अस्माकमस्तु कवटः १०
अब सृजा वनस्पते दैवं देवेभ्यो निः । 4 दातुरस्तु चतनम्‌ १९१
तत्र र्वा उपहये १२[२५] (१२४)

इन्द्रवायबदभ्पदिसिना
१९ अद्धि; गायत्री ।
2
|1 त १ #

आं ग॑हि ९
मिताग्नि प्षणं भग॑म आदित्यान्‌ मारुतं गणष ३ |
र ]
अत्प॒रा खादाधिष्णवः । द्रप्सा सध्वश्वसृषदंः ४
कण्वासो वृक्तव॑र्हिषः । हविष्मन्तो अरंकृतः ५ |
ये त्दा वन्ति बह्वयः । दैवान्त्सोमपीतये ६ [२६]
तान्‌ यजत्रा छतावृधो ऽग्ने पत्ीवतस्करृभि । ध्व; सुजिह्‌ पारय ७
ये यजन्नाय ख्यात्‌ तेते पिविन्तु जिहूयां ! सर्धारण्ने वदरत < ^„

आखीं सूर्यस्य रोदनाद्‌ विश्वा्दरवौ उपर्ुध॑ः । विप्रो होतिहं वक्षति


विष्वभिः सोम्यं मध्व -ऽगन्‌ इन्द्रेण वायुना । पिा मित्रस्य धामभिः १९
त्वं होता मनुंहितो ऽये' यज्ञेषुं सीदसि । सेमं नो अध्वरं यज ११
युक्ष्वा छरूषी र्थ हरितं देद रोहित; । ताभिरा इहा व॑ह॒ १२[२७](९४६)
(१५)
१२ मेधातिथिः काण्वः । [ प्तिदरैवतं कतुक्दितम्‌=] १ इन्द्रः, २ मरुतः, ३ त्वष्टा, ७ अभिः,
८ ५ इन्द्रः, ६ मिज्ावरणो, ७- १० द्रविणोदाः, ११ अश्विनो, १२ अ्िः । गायनी ।
इन्दर सोमं पिबं कतुना .55 त्वां विशन्तिन्द॑वः । सत्सरासस्तदांकसः १
मरुतः पिद॑त ऋतुनां पोत्राद्‌ यज्ञं पुनीतन । रथंदिषा सुदानवः २
अभि यज्ञं गणीहि नो ग्नावो नेष्टः पिदरं कतुन । त्वं हि रत्नधा असि ३.
अथे दवो हा व॑ह॒ साद्या योनिषु तरिषु । परं भूष पिबं कतुनां ४ (१५०)
२८ ] ॥८ ] [सं १, स्‌० १५, मं० ५
ऋण्डद्‌ः ]1अ० १, अ० १; व०
~~ तयसस्तं ~

। तदि स्यनस्त

ब्राह्मणादि राध॑सः पितरा सोममूररन
युवं दृक्ष धृतव्रत॒ मित्रावरुण दृक्‌

। ऋतुना यस्षमाशाथ
॥ 49
९ [२८)
टूविणोदा द्रविणसो प्रावहस्तासौ अध्वर । };
५, चु दृवभाटः
दरषिणोदा द॑दातु नो वसूनि यानि शुण्विंर ।
द्रविणोदाः पिपीषति जुहोत प्रच तिष्ठत । ‰।शतुः
यत्‌ त्वां तुरीय्॑रतुभि ्रर्विणोदौो यजामहे = । अधस्मा नः इदनत १०

अभ्धिना पिबतं मधु दीद्यग्नी श॒दित्रता । तुन यज्ञवाहसा २९१


भापत्येन सन्त्य तुना यज्ञनीरसे । देवान्‌ देवयते य॑ज १२ [२०1८१५८
(१६)
९ मेधातिथिः काण्वः 1दृ्द्र: । ायत्री ।

आ त्वां वहन्तु ह्यो वृषणं सोम॑पीतये । इन्द्र॑ त्वा सूरचक्षसः


हमा घाना तस्तुदो हरी इहोप वक्षतः । इन्दर सुखतमे श
इन्द्रं प्रतरधामह इन्द्र प्रयत्यध्वरे 1 इन्द्रं सोम॑स्य पीतये
उप नः सुतमा गहि हरिभिरिन्द्र केम: । सुतेहित्वा हवा॑सहे

सेमं नः स्तोममा द्युपेदं सव॑नं सुतम्‌ । गौरो नतुंषितः पिव

मे सोमास इन्द॑वः सतासो अथि वरिष । तों ईन्द्र सह॑से भिव


अर्यं ते स्तोमो अग्रियो हंदिस्परग॑स्तु शंवैमः । अथा सोम॑ सुते पिव
विष्वमित्सद॑नं सुतमिन्द्रो मदाय गच्छति ! धूतरहा सोम॑पीतये
सेमं नः काममा प्रण गोभिरश्वैः शतक्रतो । स्तवाम त्वा स्वाध्यः ९ [३१] (९६७)
(१७)
९ मेधातिथिः काण्वः। इन्द्रावरुणौ । गायत्री, ४-५ पदनिचृत्‌ (५ हसीयसी च!) गायत्री
इन्द्रावरुणयोरहं सम्राजोरव आ घुंणि \ ता नें शृव्छत इ
गन्तांय हि स्थोऽवसे दवं विभ॑स्य॒ माव॑तः । धततीरां चर्षणीनाम्‌ र
अनकामं तपयेथा- मिन्द्रावरुण राय आ 1 ता वाँ नेदिष्ठमीमहे ३
युवाकु दि शचीनां युवा सुमतीनाम्‌ ! शरूयाम वाजदान्ाम्‌ ४
इन्द्रः सहव्रदाल्नां वरुणः दंस्यानाम्‌ ॥ क्रतुर्भवत्युङ्थ्यः ५ [३२]
तयोरिदवसा वयं सनेम नि च॑ धीमहि \ स्वादुत प्ररेचनम्‌ ६ (१७६)
[९] [ ऋ्वेद्‌ः। मं० ९, सू० १०, म ७-
१ १, अ० १, व० ३६९ |

इन्द्रावरुण वामहं हुवे चित्राय राधसे । अस्मान्त्सु जिग्युषस्कृतम्‌ ७


हन्दव्ण दू नु वां सिषासन्तीषु धीष्वा । . अस्भम्यं शै यच्छतम्‌ <
प्र वांमक्चोतु सुषटूति सिन्द्रावरूण्‌ यां हुवे । यामृधाथे सधस्तुतिम्‌ ° [३३] (१७६)
(१८) [ पञ्चमोऽनवाक ॥५॥ सू° १८-२३]
९ मेधातिथिः काण्वः | १-३ ब्रह्मणस्पतिः, ४ इन्द्रो ब्रह्मणस्यतिः सोमश्च, ५ ब्रह्मणस्पतिः सोम द्द्रो
दक्षिणा च, ६-८ सदसस्पतिः, ₹ सदसस्पतिरमरारंसो वा । गायत्री ।

सोमानं स्वरणं कृणुहि ब्रह्मणस्पते 1 कक्षीवन्तं य ओंशिजः १


व॑सुवित्‌ पुवर्धनः । स नः सिक्त यस्तुरः २ |
यो रेवान्‌ यो अमीवहा
२. नः हसो अरूपो पूर्तिः प्रणड्‌ः मत्यैस्य । रक्तां णो ब्रह्मणस्पते २

ख घां वीरो न स्म्यिति यमिन्द्रो ब्रह्मणस्पतिः । सोमो हिनोति मर्त्य॑म्‌
त्वं तं ब्र॑ह्मणस्पते सोम इन्द्र॑र्व म्यम्‌ । दक्षिणा पात्वंहसः ५ [३४]

सद॑स्यतिमद्ध॑तं भियमिन्द्रस्य काम्यम्‌ । सनिं मेधाम॑यासिपम्‌ £


। स धीनां योर्मसिन्वति ७
यस्ते म सिध्यति यज्ञो विपरिचत॑र्चन
आह्रोति हविष्ठरतिं प्राच कृणोत्यध्वरम्‌ 1 दतरा देवेषु गच्छति <
नरास सुधष्टम-मपर्यं सप्रथस्तमम्‌ 1 द्वो न सद्मखसम्‌ ९ [३५] (१८५)

(९९)
९ मेधातिथिः काण्वः । अच्नि्मरतश्च । गायत्री ।

॒गेपीथाय प्र हयसे ! भरुद्धिरग्न आ गहि १


प्रति त्यं चारुमध्वरं
जहि ववो न मर्त्याँ महस्तव कतुं परः । मरुद्भिरग्न आ ग॑हि रे
। मरुद्धिर्न आ ग॑हि ३
ये महो रज॑सो विदु-विष देवासो अडः
1 मरद्धिरग्न आ ग॑हि ;
य उग्रा अर्कमानूचु- रनधृष्टास्‌ ओजसा
ये शुभ्रा घोरव॑प॑सः सूक्षतजासों रिशादसः । मरुद्धिरण्न आ ग॑हि >+ [३६]
ये नाकस्याधि रोचने दिवि देवास आसते । मरुदधिर्न आ गहि £
\ मरुद्धिरन्‌ आ ग॑हि ७
ईङ्कयन्ति पवैतान्‌ तिर संमदरम॑णवम्‌
आ ये तन्वन्ति रदिमभिस्‌ तिरः समुद्रमोजसा । मररुद्धिरन्‌ आ ग॑हि <
अभि त्वां पूर्वपीतये सृजामि सोम्यं मधु 1 मरुद्भिरग्न आ गहि ९ [३७] (१९४) ^

|त

करग्बेद्‌ः | अ० १, अ० २, व० 9 | {१०} {भ० १, ३० २०, सं० १

[दितीयोऽध्यायः ॥२॥ ब० १-३८] २०)


८ मेधातिथिः काण्वः ऋभवः । गायश्री |
अयं देवाय जन्मने स्तोमो कपिभिरसया । अरारि रनधात्ः १
य इन्द्राय वचोयुजा ततशुन॑ा हरी ¡ श्ीभिर्यज्ञमारात २
तक्षन्‌ नास॑त्याभ्यां परिज्मानं सुखं रधम्‌ । तक्षन्‌ येदं दषम ३
युवाना पितरा पुन॑ः सत्यभन्त्ा कलय; ।
स वो मदासो अग्भते- न्द्रेण च मरुत्वता । आदित्येभिङ्च राज॑भिः ५ [१]
उत त्यं चमसं नव॑ त्वर्ृवस्य निष्करतम्‌ ¦ अदर चतुरः पुनः &
ते नो रत्नानि धत्तन भ्रिरा सातानि हन्ते । एवमेवं सुशस्तिभिः ७
अधारयन्त ह्वयो ऽभजन्ते सुकृत्यया । भागं देवेषु यज्ञिख॑द्‌ < [२] (२०)
(२१)
६ मेधातिथिः काण्वः 1 इन्द्राग्नी । मायी ।

इदेनद्ाग्नी उप॑ हये तयोरित्‌ स्तोम॑सुश्मसि ! ता सोभ सोमपातमा |


ता यज्ञेषु भर रसते न्दाग्नी शुम्भता नरः \ ता गायत्रेषु गायत र
ता धरित्रस्य प्रशस्तय इन्द्ाश्री ता ह॑वामहे । सोभरपा सोम॑पीतये ३
उग्रा सन्तां हवामह॒ उपेदं सर्वनं सुतम्‌ । इन्द्राग्नी एह ग॑च्छताम्‌ ४
ता महान्ता सदस्पती इन्द्रानी रक्षं उजतम्‌ । अप॑नाः सन्तव्रिण; ५
तेनं सत्येनं जागृतमधि प्रचेतुने पदे । इन्द्राग्नी शर्म यच्छतम्‌ ६ [३] (२०८)
(२२)
२१ मेधातिथिः काण्वः । १-४ अश्विनौ; ५-८ सविता; ९-१०
वर्णान्यभ्त।य्यः; १३-१४
अग्निः १९१ देव्यः; १२ इन्दराणी-
ावाणरधिव्यौ; १५ पृथिवी; १६ विष्णुदेवा वा,
१७-२९ विष्णुः। गायन्नी।
्रातरयूना वि बोधया -श्िनाविह ग॑च्छताम्‌ । अस्य सोभ॑स्य पीतये १
या सुरथां रथीत॑मो-भा देवा विविस्पुशां । अरिविना ता हवामहे २
यावांकचा मधंमत्यस्विना सूनृतावती । तयां यज्ञं मिमिक्षतम्‌
नहि वामस्ति दूरके यत्रा रथ॑न गच्छ॑थः ३
। अस्धिना सोमिनो गृहम्‌ ४
हिरण्यपाणिमूतय सवितारमुपं हवये 1 स चेत्ता देवतः पद्म्‌ ५ [४]
` अपां नपातमव॑से सवितारमुप स्तुहि ॥ तस्यं वरतान्युरमसि द (२१७)
ॐ १, अ० २, व०५] [११1 { छऋम्बेदः । मं० १, सु० २२, म० ७

विणा दवाण्दरे वशेहिविचस्य राधसः 1 सितारं वक्षसम्‌ \9

श्विता स्दोभ्यो नु नः ¦ दाता राध॑सि शुम्भति



र्ट

अण्ले प्रीरि व॑ह देवारन्ुशातीरुपं


ण ~ देवालभः
शती}रप॑
॥ त्वष्टारं सोग॑पीतये ९९
ञः वना अल इदे होल यपि शीम्‌~
अआ! ग्ना ॐग्न्‌ इहव होल! विष मरत्‌ । वरू धिषण वह १० [५]
अभि ने देवीर्व॑स्ष॒ अहः शर्ण श्रपतीः
[प
नः
। अच्छिन्नपत्राः सचन्ताम्‌ ११
इदेनद्राणीष्ुषं हये वरुणानीं स्वस्ते । अग्नायीं सोसंपीतये ५९,
ही यीः परथिवी च॑ न हमं यज्ञं चिविक्षतस्‌ ¦ पवितां नो भरैमभिः १३
तथोष््‌ घृतवत्‌ पयो विप रिडिन्ति धीतिभिः, गन्धर्वस्य भुवे पदे १४
स्योना चश्र॑थिषि
एनम
यवा--ृक्षरा निवेद
धि8ि भवा--वक्षर नी ॥ यच्छ नः रमं सप्रथः १५ [६]
अते देवा अन्तु लो यतो विष्णुर्विचक्रमे । एथिव्याः सप्त धासभिः १६
इदं दिष्णुविं च॑कमे जधा नि द॑धे पदम्‌ । समरुह्णमस्य पांसुरे १७

सणि पदा दि चे विष्णुर्गोपा अदाभ्यः । अतौ धर्मणि धारयन्‌ १८


दिष्लोः कभणि परयत यते व्रतानि पद्ये । इन्द॑स्य युज्यः सखा १९
त्‌ विने; परं एदे सद परयन्ति सूरयः । दिवीव चक्षुराततम्‌ 2२०

तद्‌ विधा विवन्दव जागृवांख्ः समिन्धते । विष्णोर्यत्‌ परमं दम्‌ २१ [७] (२२९) `
(२३)
२४ म्ेातिथिः काण्वः! १ वायु; २-३ इन्द्रवायू; ४-६ मित्रावरुणौ; ७-९. इन्द्रौ मरुत्वान्‌
१०-१२ विभ्वे देवाः; १३-१५ पूषा; १६-२२, २३ (पबारधस्य) आपः; २३ (उत्तरार्धस्य), २७ अग्निः ।
१-१८ गायत्री, १९. पुरउष्णिक्‌, २९ प्रतिष्ठा; २०, २२-२७ अनुष्धुप्‌ ।
तीवाः सोमास आ गछ्छा- शीर्वन्तः सुता इमे । वायो तान्‌ प्रस्थितान्‌ पिवि ? |
उभा वेवा दिविस्परे।- न्दवायू ह॑वामहे ॥ अस्य सोम॑स्य पीतये र
इन्धवायू मनोजुवा विपरा हवन्त ऊतये ॥ सहस्राक्षा धियस्पतीं ६
भिन्नं दयं हवामहे वरणं सोम॑पीतये 1 जज्ञाना प्तदक्षसा 1
ां ज्योरतिबस्पती
-तस्य
कतेन यात॑ादृध । ता मित्रावरुणा इदे त

वणः प्राविता भुवन्‌ मित्रो विभ्वांभिरतिभिः ! कर॑तां नः सुराधसः ६


मरतव॑न्तं हवामह॒ इन्द्रमा सोम॑पीतये । सू्गणेनं तृम्पतु ७

इन्द्रयष्ठा सर॑द्रणा देवासः पूष॑रातयः । विदे म॑ शरुता हव॑म्‌ <


हेत वुं खंदानव इृन्द्रैण सह॑सा युजा । मा नें दुःशंसं ईशत म
विभ्वान्‌ देवान्‌ ह॑वामहे मरुतः सोम॑पीतये । जया हि पुशिमातरः \० [९] (२३९ ।
@
4 ग्वेद | अ० १, अ०२, व० १० ] [ १२] [ स॑ १, सू० २३; म० ११

जय॑तामिव तन्यतु-र्मरुतांमेति धृष्णुया । यच्छुभं याथनां नरः ११


हस्काराद्‌ विद्युतस्पर्य
ऽतो जाता अवन्तु नः । मरुतंन्तु नः १२
आ पषञितध॑र्हिष माघूंणे धरुणं किवः । आजं नष्टं यथा पद्म्‌ १३
पूषा राजानमापरणि- रपगहं गुहा हितम्‌ । अर्विन्दच्चि्व॑र्हिषम्‌ १४
उतो स मह्यमिन्दुभिः षट्‌ युक्ता अ॑नुसेषिंधत्‌। गोभिर्यवं न च॑छकषत्‌ १५१०]
अम्बयों यन्त्यध्वभि-जमियो अध्वरीयताम्‌ । पुतीर्मधंना पय॑ः १६
अमूयां उप सूर्य याभिर्वा सूर; सह । ता नो हिन्वन्त्वध्वरम्‌ १७
अपो वेवीरुपं हये यत्र गावः पिब॑न्ति नः । सिन्धुंम्यः कत्वं हविः १८
अप्स्व¶न्तरमृत॑मप्डु भेषज मपागुत प्रशस्तये । देवा भव॑त वाजिन; १९
अप्सु मेसोमो अबवी दृ्तर्िश्वानि भेषजा । अग्नि चं विश्वर्ुद-माप॑श् विन्वभेषजीः २० [११]
आपः पृणीत भेषजं वरूथं तन्वे मम॑ । ज्योद्‌ च चु दृशे
२१
इदमापः प्र व॑हत॒ यत्‌ किं च॑ दुरितं मयि 1 यद्‌ वाहमभिदुद्रोह यद्र वा जेप उतातर॑तम्‌
२२
अपां अयान्वचारिषं॑रसेन्‌ सम॑गस्महि । पय॑स्वानग्न॒ आ गि तंमासं ज
वर्चश्षा २३
सं माग्ने वच॑सा सृज सं प्रजया समायुषा। विदय अस्य देवा इन्दो विद्यात्‌
सह कषिभिः२४[१२]
(२४ ) [षष्ठोऽनुवाकः ॥६॥ सू० २७-३० ]
१५ भाजीगर्तिः श्यनःेपः स रतिम वैश्वामित्रो देवरातः । १ कः
(प्रजापतिः); २ अग्निः, १-५ सविता,
५भगो वा, ६-१५वरणः। १,२,६-१५ शिष्‌, ३-५ गायत्री ।
कस्य नूनं क॑तमस्यामृतांनां मनामहे चाई देवस्य नाम ।
को ने मह्या अदितये पुनरदात्‌ पितर च हरोयं मातरं च

अनन्वय भथमस्यामृतौनां मनाम चार देवस्य नाम॑ ।
स नो मह्या अदितये पुन॑दात्‌ पितरं च रोय मातरं च र
अभि त्वांदेव सवितरीशानं वार्याणाम्‌ । सदावन भागमीमहे ३
यरिचद्धि त॑ इत्था भग॑ः शशमानः पुरा निदः! अद्वेषोहस्तंयो्वृधे ४
भग॑भक्तस्य ते मुदंशेम
वय तवाद॑सा ॥ मूर्धानं राय आरभे ५[१३]
नाहि ते क्षत्रं न सहो न मन्युं वय॑रुचनामी पतयन्त आपुः ।
नेमा अपं अनिमिषं चरन्तीनंये वात॑स्य प्रमिनन्त्यम्ब॑म्‌
&
अबुध्ने ाजा वरुणो वन॑स्योर्व स्तं ददते प्रतद॑क्षः ।
नीचीन स्थुरुपरि बुध्न एंषा-मस्मे अन्तनिहिताः केतवः स्युः ७ (२६०)
[ १३ 1 [ ग्वेद | ० १, सू० २४, न° ८
अ० १, भ० २, वण 4४ ॥

उरं हि राजा वर॑णस्वकार॒खयौय पन्थामन्वैतवा उ ।


अष्वे पादु परतिधोतवेऽक -ङतावक्ता हुद्याविधंश्चित्‌ <
जतं तै राजन्‌ भिषज; सहस्र युवी ग॑भीरा सुमतिष्टे अस्तु 1
वाध॑स्व दरे निक्ौतिं परावैः कृतं चिदेनः घ्र ुुगध्यस्मत्‌ ९
अभी य ऋक्षा निहितास उच्चा नरं ददंश कुहं चिद्‌ दिवेयुः ।
अदृन्धानि वरणस्य व्रतानि विचाल॑ङाच्चन्द्रमा नक्तमेति १० [१४]
तत्‌ त्वं याणि बह्म॑णा वन्द॑भानस्‌ तदा शसते यज॑मानो विभिः ।
११
अैढघाने वश्णेह बोध्य शेख सा न आयुः प्र मोषीः
तदिन्नक्तं तद्‌ दिवा महमा तदयं केतो हृद्‌ आ वि च्े।
शुनःशेषो यमह्‌ गृभीतः सो अस्मान्‌ राजा वरणो युमोक्तु १२
शुनःशेषो दयहद्‌ मूभीतस्‌ विषवौषितयं द्‌ वद्धः । तु पालान्‌ १३
अविन राजा वरणः सचृज्याद्‌ विदँ अर्दम्धो वि समोक्
अव तेहेवछ वरुण नेमिखंयज्ञेभिरीमहे हविर्भिः 1
१४
्ष्यन्नस्मम्व॑मसुर प्रदेता॒राजन्नेनौसि शिभ्रथः कृतानि
उदुतमं व॑रूण पारोमस्म द्वध वि संघ्यमं भ्र॑थाय
१५ [१५] (६८
अथां वयमादित्य वते तवानागसो अदितये स्याम
(२५)
ी।
२१९ आजीगविः शुनःशेपः स सत्रिमो वैश्वामित्रो देवरातः । बरुणः । गायत्र
पव वरुण वतम्‌ । मिनीमसि यविदयवि १
यच्चिद्धि ते विदो यथा
भा ने वधाय हत्व जिहीकानस्यं रीरधः । मा हृणानस्य म॒न्यव॑ २
। गीरभिवरुण सीमहि ३
वि रंडीकायं ते मने रथीरर्वं न सं्वितम्‌ \ वयो न व्॑तीरुप॑ ४
परा हि मे विभ॑न्यवः
---------11- पत॑न्ति वस्य॑
। मृकीकायोरुचक्षसम्‌ 4 [१६]
कदा कुत्रभियं नरमा वरुणं करामहे
। धृतताय कृष ६
तित्‌ संमानमौकाति वेनन्ता न प्र युच्छतः
पद्तरिकषण पत॑ताम्‌ । देवं नावः समुदधिय॑ः ७
वेता यो वीनां -मन <
चेदं मासो धृतवतो दाश प्रनाव॑तः 1 वेता य उपजायते
1 वेवाये अध्यासते ९
वेव वात॑स्य वतैनि-मुरोकरष्स्य बतः १० [१७] |॥
नि षसाद्‌ धृतवतो वर॑णः परत्य स्वा । साम्राज्याय सुक्षतुः


च्व
ऋग्वेदः | अ० १, अ०३, ब० १८ | [ ४] { = १, चू० २५ स< ११

अतरो विहवान्वस्धुता चिकित्वौ अभि पयति [+

स ने विहवाहां सुक्षतु- राषठित्यः सुपथं करत्‌


। बिभ्रद्‌ द्रापिं हिरण्ययं दर्॑णो वस्त निर्णिज॑द्‌ ९५७
89

| न यं दिष्स॑न्ति दिप्सवो न दण अनः॑नाप्‌ ५


4

| उत यो माुवेष्वा यशंदेचक्ते असास्यः 9


कय
=
०2
१ ह्न

पर मे यन्ति धीतयो गावो न गन्यीरु ।


सं नु वोचा पुनर्यतो मे मध्वाश्तम्‌ १७
दं नु विष्वरद॑सीतं॑दर्ं स्थसपि क्षतिं 1 १८
इमं २ वरुण शरुधी हव॑म॒द्या च॑ शव्यय । त्वामवस्युरा खे १९
तवं विश्वस्य मेधिर दिवव ग्मश्च॑ राजहि १ स वानि प्रतिं श्रुधि २०
उदुत्तमं भयुभ्धि नो वि पा मध्यमं चंत । अवाधमानि जीवस २१ [१९] (२८९)
(९६)
९० आजीगतिः शुनम्दोयः स छतनिमो वैश्वामित्रो देवरातः । अग्निः, । गायत्री!
विष्वा हि मियेध्य॒ वच्ण्रजी पते ! सथं ने अष्द्रं यज १
निनो होता वरण्यः सद्‌ यविष्ठ मन्म॑भिः ! ॐ दिवित्मता वच॑ः २
| आ हि ष्मा सूनव पिर्यज॑त्यापये
पिता । सखा सख्ये दरण्यः ३
|| आ नो बही रिशादसो वर्णो मित्रो अमा ।। सीद॑न्तु मलो यथा
व्यं होतरस्य नो मन्द॑स्व सख्यस्य च । इमा उ षु शरुधी गिरः ५ [२०]
| यच्चिद्धि शाव॑ता तन। दवदव यजामहे ॥ त्वे इद्धूयते हविः ६
प्रियो ने अस्तु विश्पतिर्होता मन्द्रो वरैण्यः । प्रियाः स्वग्नयो वयम्‌ ७
स्वग्नयो हि वार्य॑वेवासें दधिरे च॑ नः । स्वग्नयो, मनामहे <
अथा न उभयेषा- मरत मर्त्यानाम्‌ । परिथः सन्तु परस्तयः ९
विदवैभिरग्ने अग्निभिरिमं यज्ञमिदं वच॑ः । चनं धाः सहसो यहो १० [२१] (२९९)
( २७)
१३आजीगरतिः शुनःशेपः स छत्रिमो वैश्वामित्रो देवरातः। १-१२
अग्निः १३ देवा,। १-१२ गायत्री, १३ तरिष्डुप्‌।
अरव न त्वा वारवन्तं वन्दध्या अग्नि नमोभिः । सम्राज॑न्तमध
्वराणांम्‌ १
सघानः सूनुः शवसा प्रुप्रगामा सुशोव॑ः मरीड अस्मां बभूयात्‌२ (३०९)
{ १८] [ ऋम्वेद्‌ः। मं० १,स्‌० २५ मं०३
अ० १, अ० २, व° २२ |

ह नो दूराच्चासाच्च नि मत्यौदवायोः । पाहि सदृभिद्‌ विश्वायुः ३


त्वमरमा सनिं गौयत्नं न्यासम्‌ । अग्ने देवेषु प्र वोचः ४
ह्मम्‌ षु
1 शिक्षा वस्वो अन्तमस्य ५ [२२]
आ नो मज परमे-ष्वा वर्जेषु मध्यमेषु
स्यो दारुं क्षरसि ६
विभक्तासि चिच्िभागो विन्धोरूमी उपक आ!
} स यन्त शहवतीरिषः ७
यदग्ने पत्यु मर्य सवा वजैषु यं जुनाः
पयता कय॑स्य चित्‌ 1 वाजे अस्ति श्रवाय्यः <
नर्विरस्य उहन्त्य
† द्धि तता । कभभिरसतु सनिता ‰
विकाश यक्तिवाव \ स्तोम रुद्राय डीकम्‌ १० [२३]
भूमकेतुः पुरुरचन्दः । धिये वाजय हिन्वतु ११
ह नें मह अलिणाम्ते
६ उदयैरणभ्निर्बहद्धायुः १२
ख रेव दद विदपति-दैव्यः केरलः कलोत्‌ लः
नसो! घहद्धयो तने अकेभ्यो नमे वुदभ्यो नमं आशिनेभ्यः
मा ज्यायसः ङंसमा वृक्षि देवा १३ [२४] (३१२)
यजाम देवान्‌ यदि क्वम्‌
(२८)
९-८इन्द्रः, ५-६ उल्टुसखरु, ७-८ उस्सूलखु खले,
९ आजीगर्तिः श्षुनःक्षेषः ख छतरिमो वेश्वामितजः ददरातः। ी । ।
९ चजापतिदरिश्नद्रः, ( आधिवदण- ) चमे सोमो वा! ९-६ अनुष्टुप्‌, ७-९ गायत्र
उलूख॑लसुताना- भवेद्विनदर जल्गुलः र
यन्न गावा एथुहू् ध्यः सरवति सोतवे "

1 उलूख॑लसुताना मवेद्िन् जल्गुलः २


यत्र द्राविव जघनाधिषवण्या कुता
1 उलूख॑लसुताना- स्वेन जल्गुलः २
यत्र नादपञ्यव-्ुपच्यवं च शिक्षेत ४
यत्न अन्था विवध्तै रदभीन्‌ यभितवा ईव । उलूखंलसुताना- मवेन जल्गुलः जक
शा
छि
प च!

यच्चिद्धि तं गृहेगृह उलूखलक युज्यसे । इहं युमत्तम चद्‌ जय॑तामिव दुन्दुभिः +[२५]
ाय पातवे सुनु सोममुलूखल &
उत स्म॑ ते वनस्पते वातो वि वात्यग्रमित्‌ । अथो इन्द्र
ि बप्सता
कन

आयजी वाजसातमा ता द्यु+चा विजरतः! हं इवान्धोस <


इन्द्राय मधुमत्‌ सुतम्‌
ता नो अद्य व॑नस्पती ऋष्वावृष्वेभिः सोतृभिः । « [२६] (३२९)
थ त्वचि
उच्छिष्ट चष्वोर्भर सोम एकत्र आसन । नि येहि गोर
(२९)
ातः ।इन्द्रः। पक्तिः।
७ आजीगर्तिः शुनःदोपः स त्निमो वैश्वामित्रो देवर
यच्चिद्धि स॑त्य सोमपा अनानस्ता ईव स्मसह सि 1 (र) ||
ु तुवीमघ १
आ त्‌ न॑ इन्द्र शंसय॒ मोष्वश्वैषु रुभ्िषु
` क्रम्ेदः। अ० १, अ०२, ० २७] [९6] [मं० ९, सू० २९, म०२
शिन्‌ वाजानां एते राचींवस्तवं दंसना ।
आत नं इन्द्र शेसव॒ गोष्वश्वेषु शु्निषुं सषु तुवीमघ
नि ष्वापया मिधूटशां

सस्तामबुध्यमाने ।
आ तर न॑ इन्द्र शौय गोष्वश्वेषु शुभ्रिषु सहर्ष तुवीमघ
ससन्तु त्या अरातयो बोध॑न्तु शूर रातय । ३
आत्‌ न॑ इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सरसे तुवीमध ४
समिन्द्‌ गभं मंण॒ नुवन्तं पापयाम्रया ।
आत्‌ इन्द शंसय॒ गोष्वषु रिष सहच्ैषु तुवीमघ
पताति कुण्ड़णाच्यां दूरं वातो वनादधि । ५
आ तरून इन्दर शंसय॒ गोष्वश्वेषु शुभ्रिषु सहधेषु तुव
ीमघ २
सर्वं परिक्रोदं जहि जम्भयां कृकदाश्वम्‌ ।
आ हूनंइन्द्र शंसय॒ गोष्वश्वेषु यभ्रिषुं॑सहघैषु तुवीमघ
७ [२७] (६२८)
(३०)
२९ आजीगर्तिः शनःशेपः स शृतिमो वैभ्वामिघ्नो देवराठः
। १-१६ इन्द्रः, १७-१९ अश्विनौ, २०-२२
उषाः । १-१०, १२-१५, १७-२ २ गायत्री, ११ पादनिचुद्वायभ्री, १६ बिष्टुप्‌ ।
आ व॒ इन्द्रं करिविं यथा वाजयन्त शतक्रतुम्‌ । मरं सि इन्दुभिः
शते वा यः शुचीनां सहस वा समाशिराम्‌ १
। एडु निननं न रीयते २
सं यन्मदाय शुष्मिण एना ह्यस्योदरे
। समदो न व्यचो दृधे ३
अयं ते सम॑तसि कपोतं इव गभैधिम्‌
। वचस्तन्न ओहसे ४
स्तोतं राधानां पते गिवींहो वीर्‌ यस्य॑ ते
। विभ्रतिरसतु सूनृत ५ [२८]
ऊध्वैसिंष्ठा न ऊतये ऽस्मिन्‌ वाजे दातक्रतो
। समन्येषु बवावहै ६
योगेथोगे तवस्तरं वाजेवाजे हवामहे
। सखाय इन्द्रमूतये ७
आ घां गमद्यदि श्रव॑त्‌ सहस्रिणीभिरूतिभ
िः । वज॑भिरुपं नो ह्वम्‌ <
अनु प्रतस्यौकंसो हूवे तुविप्रतिं नरम्‌
तं त्वां वयं विश्ववारा
। यते पूर्वंपिताहूवे ९
55 शास्महे पुरुहत॒ । सखे वसो जरितृभ्यः १० [२९]
अस्माकं शिप्रिणीनां सोम॑पाः सोमपात्राम्‌ । सखे
तथा तद॑स्तु सोमपाः ससं वजन वजिन्त्ससीनाम्‌ ११
्‌ तथाङ्ृणु । यथात उङमसी्ये
रेवतींनैः समावृ इन्द्र सन्तु तुविवाजाः १२
। क्षुमन्तो याभिैदेम २१३ (३७१)
अ० १, भ० २, व०३० | [१७] [ ऋग्वेदः । म० ९, मू० ३०, म १४

आ घ॒ त्वावान्‌ त्मनाप्तः स्तोतृभ्यो धृष्णवियानः। ऋणोरक्षं न चक्रयोः १४


आ यद्‌ दुरः शातक्रत्‌-वा कामं जरितृणाम्‌ । ऋणोरक्षं न हाचीभिः १५ [३०]

राश्वदिन्द्रः पोषुंथद्धिर्भिगाय नान॑दद्धिः शाश्व॑सद्धर्धनांनि ।


स नें हिरण्यरथं वंसर्नावान्‌ त्स न॑ः सनिता सनये स नोऽदात्‌ १६
आश्धिनावश्वावत्ये-षा य॑तं वीरया \ गोम॑द्‌ दघ्ा दिर॑ण्यवत्‌ १७
समानयोजनो हि वां रथो! दघ्ावम॑त्यः । समुद्रे अ॑विनेरयते १<
न्यच्न्यस्य॑ मूर्धनि चक्रं रथस्य येमथुः 1 परि यामन्यर्दीयते १९
कस्तं उषः कधप्रिये भुजे मर्ता अमर्त्य । कं न॑क्षसे विभावरि २०
वयं हि ते अम॑न्मह्या-ऽऽन्तादृ पराकात्‌ । अश्वे न चित्रे अरूषि २१
त्वं त्येभिरा ग॑हि वाजेंभि्दूहितर्दिवः । अस्मे रयिं नि धारय २२ [३१] (३५०)
(३१) { सप्तमोऽचुवाकः ॥७॥ स्‌० ३९-३५]

१८ हिरण्यस्तूप आङ्किरसः । श्चि: । जगतीः <, १६, १८ त्रिष्टुप्‌ ।

त्वभ्॑रे प्रथमो अर््खिरा ऋषिं-दृवो देवानामभवः शिवः सखां ।


तद॑ व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राज॑हषटयः १
त्वभ्॑रे प्रथमो अ्चिरस्तमः करविवृवानां परिं भूषसि वतम्‌ ।
वियु्विभ्व॑सम भुव॑नाय मेधिरो द्विमाता डायुः कतिधा चिदायवे २
त्वमि प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्व॑ते ।
अरेजेतां रोद॑सी होतृतू्यै ऽसंप्रोर्भारमय॑जोसहो व॑सो २
त्वम्॑ मन॑वे द्याम॑वाशयः पुखरव॑से सुकृत सुटत्तरः ।
श्वात्रेण यत्‌ पितरोमुच्य॑से पर्या 55 त्व पूव॑मनयन्नाषरं पुनः ४
त्वम॑ग्न वृषभः पुष्टिवध॑न उद्य॑तस्रुचे भवसि श्रवाय्य॑ः ।
य आति परि वेद वष॑रकृति-भेकाुर् विशं आविवाससि ५ [३२]

त्वम॑ग्न वृनिनवतनि नरं सकम॑न्‌ पिपरि विदं विचर्षणे ॥


यः शूरसाता परितक्म्ये धनै दुभ्रभिश्ित्‌ समता षि भूय॑सः ६
त्वै तम॑ अग्रतत्व उत्तमे मर्व दधासि श्रवसे विवेदिवे 1
यस्तातृषाण उमयाय जन्म॑ने मय॑ः कृणोषि प्रय॒ आ च॑ सूरय ७ (३५७)

ऋग्बेदः | अ० १, अ० २, व° ३३ ] [१८] [ सं १, सू० ३१, म

त्वंन! अग्ने सनये धनानां यज्ञास कारं कृणुहि स्तवानः ।


ऋध्याम कर्मापसा नवैन ॒देवेदयौवाघृथिवी प्रवति नः
तवं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागुविः !
तप्कद्‌ वधि प्रम॑तिश्च कारे त्वं कल्याण वसु विददमोपिषे
त्वममरे प्रम॑तिस्त्वं पितासि नस्‌ त्वं द॑यस्करत्‌ तव॑ जामयो! वयस्‌ ।
सं तवा राय॑ः शतिनः सं संहासिण॑ः. सुवीरं यन्ति वत पाम॑दूम्य

त्वामर प्रथममायुमायदे। ठेवा अशृण्वन्‌ नहुषस्य विरपतिंम्‌ ।


इत्छ॑मकृण्वन्‌ मनुषस्य शास॑नीं पितुरयत्‌ पुत्रो मम॑कस्य॒ जाय॑त
तवं ने! अघने तव॑ देव पायुभिं-्मघोनो| रक्च तन्व॑श्च वन्य ।
जाता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव ते
ल्वमप्ने यज्यवे पायुरन्तरो ऽनिषङ्गाय॑ चतुरश्च इध्यसे 1
यो रातहंन्यो ऽवरकाय॒ धायसे कीरेश्चिन्‌ मन्तरं मन॑सा वनोषि तम्‌ १३
त्वम्॑च उरुहोंसाय वाघते स्याहं यद्‌ रकण; परमे वनोपि तत्‌ ।
आभस्य चित्‌ पर्तिरुच्यसे पिता प्र पाकं शास्मि भ्र दिशो विदुरः १४
त्वमग्रे प्रयतदक्षिणं नर॑ वर्मः स्यूतं परिं पासि विश्वत; ।
स्वादुक्षद्मा यो व॑सतौ स्योनक्ृज्‌ .. जीदयाजं यज॑ते सोपमा विवः
१५ [३४]
इमाभप्र शरणिं मपो न॒ इममध्वानं यमगा॑म दूरात्‌ ।
आपिः पिता प्रम॑तिः सोम्यानां 'मू्भिरस्युषिकन्‌ मरत्यीनाम्‌ १६
मनुष्वमरे अङ्गिरस्वद॑द्धिरो ययातिवत्‌ सद॑ने पूर्ववच्छुचे ।
अच्छं याह्या व॑हा दैव्यं जनमा सद्य व्हिपि यक्छि च प्रियम्‌ १७
एतेन बरह्मणा वावृधस्व॒ राक्ती वा यत्‌ त चकम विदा वा ।
उत प्र णेष्यभि वस्यो। अस्मान्‌ त्सं न॑ः सृज सुमत्या वाज॑वत्या
१८ [३५] (३६८)
(३२)
१५ दिरण्यस्तुप आङ्गिरसः । इन्द्रः । ति्‌ ।

इन्द्र॑स्य नु वीर्याणि प्र वोच॑ यानि चकारं प्रथमाति वद्धी ।


अहन्नहिमन्वपस्त॑त्ु प्र वक्षणां अभिनत्‌ पर्वतानाम्‌
(३६९)
---------

आअ० १, अ० २, च० ३६] {१1 [ऋग्वेदः । मं० १, सू० ३२, ०२

अद्रिं पते ्िभिणाणं तदशस वजँ स्वर्यं ततश्च ।


वाश्रा ईव धेनवः स्यन्द॑माना अशः समुद्रमव जग्मुरापः
वृषायमाणो ऽतृणीत सोम॑ चिक॑द्ुकेष्वपिवत्‌ सुतस्य !
आ साख॑कं भरघवदत वज महंदने प्रथ्रजापहीनाप्‌
यदना प्रथमजामहीना- मान्मायिनाभर्भिनाः परोत मायाः
आत्‌ सूरय जनयन्‌ यावास .तादीत्ना शत्रुं न किला विवित्से
अर्ह॑न्‌ वृत्रं वृत्रतरं व्यंसमिन्द्रो वञरँण महता च येन॑
स्कन्धांसीव कुलिशेना किवृक्ण ऽदि; ₹ायत उपयक पुंथिव्या ~€ [३६]
अयोद्धेव दग्‌ आ हि चुद्ते स॑हबीरं हुविवाधगूंजीवम्‌।
नादस्य समरुति वधानां ॒सं र्जानाः पिपिष इन्शघुः
अपादहस्तो अतन्वदिन्द-
बस्य वमधि सानो जघान \
वृष्णो वर्भिः प्रतिभानं बुभषन्‌ पुरुत्रा धत्नो अंङयद्‌ व्यस्त
यदं न भिन्नम॑ुया शयानं भजो रुहाणा अति य॒न्त्वापः ¦
याश्िद्‌ वृदो मंहिना पर्यतिष्ठत तासामहिः पलसुतःशीवैभूव
श्षचा्या अमवद्‌ वृत्यते -न्दो अस्वा अव वध॑र्जभार ।
उत्तरा सूरध॑रः पुर आसीद्‌ दुः शये सहवत्सा न धेड
अतिंष्ठन्तीनामनिवेज्ञानालं काष्ठानां मध्ये निहितं श्रीम्‌ \
वृत्रस्य निण्यं वि चरन्त्या वीर्य तम॒ आशयदिन्शचुः १० [३७] |

दृसप॑त्नीरहिगेपा अतिष्डन्‌ निर्दा आपः पणिनेव गादः


अपां धिलमपिहितं यदासीद वृत्तं जघन्दं अप तदू ववार ११
अश्व्यो वारं अभवस्तरदिन्द सुक यत्‌ त्वा भरत्य्‌ कैव एकः
अजयो गा अज॑यः शूर सोम मवासूजः सरवि सप्र सिन्धून्‌
नास वियु तन्यतुः सिषेध न यां मिहटमर्विरद्‌ धुनिं च ।
इन्र यद्‌ पयुधाते अस्वो तापीभ्यो। भवता वि जिग्य
अदरयातारं कभ॑परय इन्दर हृदि यत्‌ तै जघ्नुषो भीरगच्छत्‌ ।
नव॑ च यन्‌ नवतिं च स्रव॑न्तीः स्येनो न भीतो अतरो स्जौसि

तु
रग्वेद्‌ः | अ० १, अ० २, व० ३८ | [२०] [ मं० १, सू° २२, म १५

इन्द्रो यातो ऽव॑सितस्य॒ राजा रामस्य च शद्गिणो ववाह ।


सेदु राजा क्षयति चर्षणीनामरान न नेमिः परि ता बभूव १५ [३८] (३८३)

[दतीयोऽध्यायः ॥३॥ व° १-३५ ] (३३)


१५ हिरण्यस्तूप आद्भिरसः । इन्द्रः । च्रिष्ठुप्‌।
एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रम॑तिं वावृधाति ।
अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः १
उपेदहं धनदामप्रतीतं जुष्टां न श्येनो व॑सतिं प॑तामि ।
इन्द्र॑ नमस्य्ुपमेभिररै-
र्थःस्तोतृभ्यो हव्यो अस्ति याम॑न्‌ २
नि सर्वसेन इषुधीरसक्त समर्यो गा अजति यस्य वाटं ।
चोष्कूयमाण इन्द्र भूरिं वामंमा पणिरैरस्मदपि प्रवद्ध

वधीर्हि दस्यं धनिनं घनेन एकश्वर॑नुपशाकेभिरिनद्र ।
धनोरधि विषुणक्‌तेव्यांय-ननर्यज्वानः सनकाः प्रेतिमीयुः

परा चिच्छीर्षा वधुजुस्त इन्द्रा-ऽय॑ज्वानो यज्व॑भिः स्पध॑मानाः ।
भ्र यद्‌ दिवो हरिवः स्थातरुग्र॒ निरतो अधमो रोद॑स्योः. ४१)
अगुयुत्सन्रनवययस्ये सेनामयातयन्त तयो नदग्वा ।
वृषायुधो न वध॑यो निरंहाः प्रवद्धिरिनद्ंच्चितय॑न्त आयन्‌
(त
तवभेतान्‌ रुवतो जक्ष॑तश्चा-र्योधयो रज॑स इन्द्र परे ।
अवादहो द्व आ दस्मा प्र सुन्वतः स्तुवतः रंसंमावः ७
चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः ।
न हिन्वानासंस्तितिरस्त इन्द्र॑ परि स्परो। अदधात्‌ सूर्येण <
परि यदिन्द्र रोद॑सी उमे अबुभोजीर्महिना विश्वत; सीम्‌ ।
अम॑न्यमार्नौ अभि मन्य
-निशह्
मा मभिरध
नमो दस्युमिन्द्र ९
न ये द्वः पथ्या अन्त॑मापु-म मायाभिर्धनदां पर्यभूवन्‌
युजं वचं वृषभश्च इन्दो निर्ज्योतिषा तम॑सो गा अदु्षत्‌ । १० [२]
अनुं स्वधाम॑क्षरन्नापो| अस्या-ऽवंध॑त्‌ मध्य आ नाव्यानाम्‌ ।
सधीचीनैन मनसा तमिन्द्र॒ ओजिष्ठेन हन्म॑नाह्मि चून्‌
११ (३९४)
अ० १, ज० ३, ब० ३] [२९] [ ऋग्वेदः । मं० १, सू° ३३, मं°

ल्यांविष्यदिलीविदस्य हल्ला वि द्गिण॑मभिनच्छुष्णामि्द्रः ।


खावत्तरो मघवन्‌ यावदोजो वजेण शातंमवधीः पतन्युम्‌ १२

अमि सिध्मो अजिगादस्य रा्रून्‌ वि तिग्मेन वृषभेणा पुरोऽभेत्‌
१३
सं वेणासूजद्‌ पृच्मिन्द्ः प्र स्वां सतिम॑तिरच्छाङौदानः
आवः कुत्स॑मिन्द्र॒ यस्मिश्चाकन्‌ प्रावो युध्य॑न्तं वृबभं दञंयुम्‌ ।
जफच्युतो रेणुर्क्षत यामुच्य नृषाह्याय तस्थौ १४
आदः शारं वृषभं तुग््यासु॒क्षिजजेवे स॑ववच्छि्यं गाम्‌ ।
अक्र
ज्योक्‌ विदन तस्थिवांसो ॐचछन्रूयतामधरा वेदनाकः १५[३] (३९८)
(३४)
१२ दिरण्यस्तूर आङ्गिरसः 1 अभ्बिनौ । जगती; ९११२ तिष्टुष्‌ ।

िभिन्‌ नो अदा भ॑वतं नवेदसा विथुरा याम॑ उत रातिरश्विना ।


युवो यन्तरं हिभ्येव वाससो ऽभ्यायंसेन्य मवतं सनीदिभिः १
चयैः पदयो! मधुवाहने रथे सोम॑स्य वेनामनु विश्व इद्‌ विदुः ।
ज्य; स्कम्भासः स्कभितास आरभे र्तं याथचि्ैन्विना दिवा र
समाने अहन्‌ त्रिरव्योहना चिर यज्ञं मधुना मिमिक्षतम्‌ ।
त्रिर्वाजवतीरिषो अभ्विना युवं॑दोबा अस्मम्य॑मुषसंश्च पिन्वतम्‌ द
॥ विर्वतिीतं चिरलुवते जने तिः सुप्राव्यं ञधेवं शिक्षतम्‌ ।
| निनान्यं वहतमग्विना युवं॑चिः पृक्षो अस्मे अक्षरेव पिन्वतम्‌ ४
चिन रथिं व॑हतमश्विना युवं॑विरदैवतांता त्रिरुतावतं धि्यः।
त्रिः सौभगत्वं चिरत श्रवसि नस्‌ चिं वां सरं दुहिता रुहद्‌ रथ॑म्‌ प
4 दिनो" अश्विना दिव्यानि भेषजा तिः पाथिवानि विरु दत्तमच्यः ।
| ओमान हंयोर्मम॑काय सूनव विधातु शम वहतं शुभस्पती £ [४]
निर्न अग्विना यजता दिवेदिवे परिं तरिधातु प्थिवीभ॑ज्ञायतम्‌।
तिस्रो नांसत्या रथ्या परावत आत्मेव वातः स्वस॑राणि गच्छतम्‌ ७.

तिर॑न्विना सिन्धुभिः सपतमौतुभिस्‌ तयं आहावाखेधा हविष्कृतम्‌ ॥
|
तिसः पुंयिवीरुपरि प्रवा दिवो नाद रथे ययुभिरभिितम्‌ < (४०६)
= ऋग्वेदः } अ० १ अ० ३, ब० ५ ] [ २२ ] | पर १, सू० ३४, म०९.

क¶ ची चक्रा विवृतो रथ॑स्य॒ क१ तर्यो वन्धुरो ये सनीत्याः ।


कदा योगे। वाजिनो रसंमस्य॒ येन॑ यज्ञं नासत्योपयाथः ९
आ नासत्या गच्छ॑तं हूयते हवि-मेष्वः पिवतं मधुपेभिरासभिः !
युवोहि पूष सवितोवसनो रथ॑ मृतायं चित्रं घृतवन्तमिष्यति १०
आ नासत्या चिभिरकादृरौरिह वेवेभिर्यातं मधुपेयमश्विना !
प्रायुस्तारिं नी रषौसि श्क्षतं॒सेर्धतं द्वेषो मव॑तं सवाभुद। ११
आ नें अश्विना विवृता रथेना-ऽर्वा्चं रयिं व॑हतं सुवीर
शृष्दन्तां वामवसे जोहवीमि वृधे च॑ नो भवते वाजसातौ १२ [५] (७१०)
(३५)
१९ दिरुष्यस्तूय आ्गिरखः । १ (पादानां क्रमेण) अयिः, भित्राबलणौ, रात्रिः, सविता च 1
२-११ सविता । त्रिष्टुप्‌, १,९ जगती, ।

हयांभ्यभर प्रथम स्वस्तये हर्यामि भिजावरणाविहा्वे \


हरयामि रद्र जग॑तो न्वितं हर्यामि देवं संदितार॑सूतये १
आ कृष्णेन रज॑सा वतभानो निवेशयन्नमुतं भरत्य॑ च ।
हिरण्ययेन सविता स्थेना-ऽ5 देवो याति भुव॑नानि पयन्‌ २
सतिं देवः ग्रवता या्युदरता याति शुभ्राभ्या! यजतो हरिभ्याम्‌ ।
ॐ हेव यांति सविता व॑रावतो ऽप॒ विभ्वं दुरिता बाध॑मानः ३
अभीडतं छृदनिर्विन्वरूपं॑दिरंण्यरभ्यं यजतो तृहन्त॑म्‌ । ।
आस्थाद्‌ रथ॑ सविता चित्रभानुः कृष्णा रजोषि तविषीं दानः ४
वि जनाञ्छचावाः शिंतिपाद्‌। अख्यन्‌ रथं दिरण्यप्रगं वर्हन्तः
शश्वद्‌ विशः सवितरभ्य॑स्यो-पस्थे विश्वा सुव॑नानि तस्थुः ५
विमनो यावः सवितुद्रौ उपस्थ एकां यमस्य भु्॑ने विशषादर। `
आणिं न रथ्य॑मभ्रताधिं तस्थुरिह वीतु य उ तचिकेतत्‌ ६ [६]
वि इप्णो अन्तरिक्नाण्यख्यद्‌ गभीरवैपा असुरः सुनीथः ।
छे8दानीं सूर्यः करचिकेत कतमां द्यां रदमरस्या त॑तान ७
अ व्यख्यत्‌ ककम्‌: पृथिव्यास्‌ ओ धन्व॒ योज॑ना सप्त सिन्धून्‌ ।
हिरण्याक्षः संविता देव आगाद्‌ दधद्रना दषे वार्याणि < (४१८)
अ० १, अ० ३, व० ७] [२३1 [ चम्बेदः। मं १, स्‌० ३५, म० ९

हिग्यफणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते ¦


अपाव बाध॑ते वेति सूर्य-ममि कृष्णेन रज॑सा दयामरुणोति ९
हिरण्यहस्तो असुरः सुनीथः सुशकीकः स्वर्वी यात्वर्वाङ्‌ ।
१०
अपसेध रक्षसे। यातुधाना -नस्थाद्‌ दैवः प्रतिदोषं गणान
ये ते पन्थाः सवितः पूर्व्यास रेणवः सुता अन्तरिक्षे 1
तेभिर्नो अद एथिभिः सुगेभी रक्षां चनो अधि च बूहि देद ११ [७] ५२९)
(३६) [ अ्टमोऽनुवाकः॥८ स० ३६-४३
२० कण्वो घौरः । अनिः, ६३-१४ युषो बा । भ्रगथः= विषमा बृहत्यः,
समाः सतोवृहत्यः (१३ उपरि्टादूवृहती । दे०ना० २।२ चरणच्छेद्‌ः)
प्रवो युं पणां विशं देवयतीनाम्‌ ।
असिं सूक्तेभियचोभिरीमहे यं सीमिदृन्य ईवठते १
जनसो अभि द॑धिरे सहोवृध॑ हविष्मन्तो विधेम ते 1
स त्वं ने। अद्य सुमनां इहाविता भवा वाजेषु सन्त्य २
्र त्वां दूतं छणीमहे होतारं विश्ववेदसम्‌ ।
अहस्ते सतो वि र॑रन्त्र्थयो दिवि स्यहान्ति भानवः ३
देवासस्त्वा वरणो मित्रो अयमा सं दृतं ्र्भिन्धते ।
विश्वं सो अंगे जयति त्वया धनं यस्ते ददाह सर््यः
र दूतो विक्ञाम॑सि ।
घन्द्रो होतां गृहपति
या केवा अक्रुण्वत ५ [<]
त्वे विश्वा संग॑तानि बता धुवा
त्वे दद॑मरे सुभग। यविष्च विश्वमा ह्यते हविः 1
सत्वं नो अदय सुमनां उतापरं यक्षि देवान्त्सुवीयौ &
तं चैषरित्था न॑मस्विन उप॑ स्वराजमासते 1

होतराभिरथि मनुषः समिन्धते तितिरवासो अति सिध
न्तो वृत्रम॑तरन्‌ रोद॑सी अप उरु क्षयाय चक्रिरे ।
कन्वुद््वो गवििषु <
मुवत्‌ कण्वे वृषां युमतयाह्तः
सं सीदस्व महा असि शोच॑स्व देववीत॑मः 1
वि प्ूमम॑म्ने अरुषं मियेध्य सृज प्रशास्त दुरातम्‌ | ९
,
यं त्वौ वैवासो मन॑वे दृधुष्ि यजिं हव्यवाहन ।
यं वृषा यमुपस्तुतः १०[९](४३९) |
यं कण्वो भेध्यातिधिरधनस्परतं
ऋग्वेवः।
अ० १, अ० ३, व० १०] [२४] [ मं० १, सू० ३६; म० ११

यमग्निं मेध्यातिथिः कण्व॑ ईध कतादधिं 1


तस्य परेषो! दीदियुस्तमिमा ऋचस्‌ तमथिं व॑र्धयामसि ११
रायस्पूर्धि स्वधावोऽस्ति हि ते ऽ देवेष्वाप्य॑म्‌ 1
त्वं वाज॑स्य श्रुत्य॑स्य राजामि सनो मृच्छ महौ असि १२
ऊध्व ऊषु ण॑ ऊतये तिष्ठं देवो न सविता ।
ऊर्ध्वो वाज॑स्य सनिता यवृजिभिवाघद्धिरविहवयांमहे १३
ऊर्ध्वो नः पाह्यंहसो नि केतना विदवं समत्रिणं दह ।
कृधी न॑ ऊर्ध्वाञ्चरथाय जीवसे विदा दैवेषु नो दुव॑ः १४
पाहि ने अग्ने रक्षसः पाहि धूर्तररान्णः ।
पाहि रीषत उत वा जिर्घौसतो वृद्धानो यव्य १५ [१०]
घनेव विष्वग्वि जल्यर॑ब्णस्‌ तपुर्मम्भ यो अंस्मधुक्‌ \
यो मत्यः शिज्ञीते अत्यक्तुभि- मां नः स रिपुरीशत १६
अग्न्त सुवीयै -मभ्निः कण्वाय सौभ॑गम्‌ ।
अधिः पावन्‌ मित्रोत मेध्यांतिधि मगः साता उपस्तुतम्‌ १७
अशिनां तुर्व यदुं परावतं उगादेवं हवामहे ।
अभिनेयन्नव॑वास्त्वं बुहदर॑थ तुर्वीतिं दस्य॑वे सह॑ः १८
नि त्वाम॑ग्ने मलुंदधे ज्योतिर्जनाय शश्व॑ते ।
वदेथ कण्व॑ ऋतजात उक्षितो यं न॑मस्यन्धि कृष्टयः १९
तवेषासो! अगररम॑वन्तो अर्चयो भीमासो न प्रतीतये !
रस्विनः सवृमिद्‌ यातुमावतो विश्वं समत्रिणं द्द २०[११](७५१)
(३७)
१५ कण्वो घोरः । मरुतः ॥गायत्री ।

क्रीठं वः हा्धौ मारुत मन्वाण| रथेदयुम॑म्‌ । कण्वा अभि प्र गायत


ये प्ष॑तीभिक्रीिमिः साकं वारीभिरञ्निभिंः । अजयन्त स्वमनः
इेव॑ शृण्व एषां कड़ा हरस्त॑षु यद्‌ वदन्‌ । नि याम॑खिजभञते .
भर वः शाय पवये त्वेषद्युत्नाय शुष्मिणे । देवत्तं ब्रह्म॑ गायत
प्र दौसा गोषवप्रय क्रीं यच्छर्धो मार॑तम्‌ । जम्भे रस॑स्य वावृधे छ५~न„€ [१२] (७०८)
[२५] [ ऋम्बेदः । मं० १, सू° ३०,भ
अ० १, अ० ३; व० १३ |

ईिवरच ग्मरच धूतयः 1 यत्‌ सीमन्तं न धूनुथ £


क्तोवो वर्बि्ठ आ नरो
। जीत पवतो गिरिः ७
नि वो यामाय मानुबो दृध उगरायं मन्यै
। भिया यामेषु रेज॑ते <
येषामज्मेषु पृथिवी जुनुवीं ईव विरुपतिः
। यत्‌ सीमनु द्विता शवः °
स्थिरं हि जानैमेषां वयो मातुर्िरेतवे
। वाश्रा अंभिन्ु यातवे १० [१३]
उदु त्ये सूनवो गिरः कण्ठा अज्मेष्वत्नत
त्यं चिद्‌ घा दर्पं मिहो नपौतममरँभम्‌ ॥ प्र च्यावयन्ति याम॑भिः ११
। गिरशंःचुच्यवीतन १२
मरतो यद्ध वो बलं जनौ अचुच्यवीतन
। शृणोति कश्चिदेषाम्‌ १३
यद्ध यान्ति मरूतः सं हं तुवतेऽध्वन्ना
सन्ति कण्व॑षु वो दुवः । तत्रो षु मा॑द्वाध्वै १४
प्रयात शीभ॑माुभिः
स्मसि ष्मा वुयमवाम्‌ । विश्व॑ विदायुं्जीवसे १५ [१४] (
अस्ति हि ष्मा मद्‌॑य व॒ः
|
(३८ )

१५ कण्वो धघौरः। मरुतः! गायत्री 1


पिता पुत्र न हस्तयो । दधिध्वे वुंकतवर्हिष ष
कद्ध नूनं कधप्रियः
न रण्यन्ति २
क नुने कद्‌ वो अर्थं गन्तां दिवो न पंधिव्याः । क्र वो गावो
कत वः सुञ्ना नव्यांसि मरुतः क सुविता 1 कोरे विश्वानि सोमगा ३
यद्‌ युयं पु्॑निमातरो मतौसः स्यातन । स्तोता वों अमृतः स्यात्‌ ४
जरिता भूद्‌जोष्य पथा यमस्य गादुप ५ [१५]
मा वों मृगो न यव॑से
। मोषु णः परापरा निक्रतिरद्॑हणा वधीत्‌ । पदी तृष्णया सह॒ ६
सत्यं वेषा अमवन्तो धन्व॑श्चिदा सादियांसः । मिहं कृण्वन्त्यवाताम्‌ ७
वाभ्वं विद्युन्मिमाति वत्सं न माता सिषक्ति । यदेष वृिरसरनिं । <
दिवां चित्‌ तम॑ः कृण्वन्ति पर्जन्येनोदवाहेन ॥ यत्‌ पैथिवी व्युन्दन्ति °
विदवमा सद्म पार्थिवम्‌ ॥ अरेजन्त प्र मानुषाः १० [१६]
अ स्वनान्मरुतां

चित्रा रोध॑स्वतीरनु 2
1 यतिमसिद्रय ामभिः ११ |
वीदुपाणिभिड्‌=
=
रथा अश्वास एषाम्‌ । सुसंस्कृता अभीरवः १२
स्थिरा व॑ः सन्तु नेमयो
अच्छं वदा तनां गिरा जरायै बह्मणस्पतिम्‌ । अपिं मित्रे न दतम्‌ १३
पर्जन्य इव ततन 1 गाय॑ गायत्रमुक्थ्यम्‌ १४
मिमीहि श्लोक॑मास्यै
१५ [
वन्दस्व मारूतं गणं॒॑व्वेष पनस्युमर्किणम्‌ = । अस्म वृद्धा असचिह
1

षि
ऋग्वेदः | अ० १, अ० १, व० १८] [ ३६] { घं० १, सू० ३९, २०१

(३९)
7. । `विमा शृषटस्दः, खशः खदोदुहस्यः।
प्र यद्वित्था परावतः शशोचिन मानसस्य
ड ॥ + (चतय; (
&ः
कत्वां मरुतः कस्य वर्षा “कं याथ & हि धरतयः ट
हः सन्त्वायु्रा पराणुदे. - ५ ख रहने
मस्तु तविषी पनीयसी मा 9 विनः ५.
हयम्‌ स्थिरं य॒ तरो दुतय॑था गुर 1
वि याथन वनशथिव्या व्यः पदैतानाप्‌ ५
| नहि वः दाद्विषिदे अधि यवि न पूर्य रिशादसः ।
| युष्माकमस्तु तविषी तनां युजा रुतो नू चिदृधू
@ र दैषयन्ति पैतान्‌ वि विन्त दनस्यतीन्‌ !
| /॥ प्रो आरत मरूतो दुमद! इव॒देवांसः सदया दिक्षा
५ [१८]
|| उषो रथेषु पू्॑तीरयुगध्वं॑प्षठवहाति रोहितः
। आ बो यामाय पृथिवी चिद्शरो -द्वीमयन्त्‌ मानुषाः

। आ वो गक्ष तनाय कं॒रद्रा अवे वृणीमहे \
| गन्ता नूनं नोऽव॑सौ यथां पुरेत्था कण्वाय भिभयुे
| (| ७
युष्मेषितो मरुतो मर्त्यैषित आ यो नो अभ्व ईषते ।
| | || वितं युयोत शव॑सा व्योज॑सा वि युष्माकाभिरूतिथिः
(~
|| असामि हि पर॑यज्यवः कण्वं वद्‌ भ्र॑देतसः ।
। ||| असामिभिर्मरुत आ न॑ ऊतिभि- न्ता वृष्टिं न विद्युतः
|| | ९
अलाम्योजो बिभृथा सुदानवो ऽसमि धूतयः दावः ।
।|| षिव मरुतः परिमन्यव इषु न सुजत द्विषम्‌ १० [१९] (४८१)
(४०)
८ कण्वो घौरः ।ब्रह्मणस्पतिः । भरगाथः= विषमाः बृहत्यः, समाः
ससोष्हत्वः ।
उत्ति बहमणस्पते देवयन्तस्त्वेमहे ।
उष भ यन्तु मरुत, सुदानव॒ इन्दर रावा सच १
त्वामिद्धि सहसस्पुत्र मत्यं उपब्रूते धने हिते ।
सवीर्यंमरत॒ आ स्वद्व दधीत यो व॑ आचके ₹ (४८३)
अ० १, अ० ३; व० २० 1 [ २७] [ कऋर्वेद्‌ः । मं० १, सू० ४०, मे०३

तु बहा॑णरपतिः भ दु सूनृतां । 2
अच्छा वीरं नर्य पद्किश॑ध्चं देवा यत्तं न॑
यो घाघते दद॑ति सूनरं वतु धतत र. + (स्क८ ... /5 4८1
तस्या इत्छौ सुवीरा य॑जामहे सुबरूर्तिम क्‌
प्र सूनं बह्म॑गस्पति- सन्नि षदतयुकर्यम्‌ 74 = /7 0
चस्थि्चिन्दो वर्णो जिनतो अर्यमा देवा चक्रिरे ५ @
तमिद्‌ वोचेमा विदथेवु शंभुवं जन्त देवा अनेहसम्‌ 1
इभां च वाच॑ प्रतिहर्य जसे विष्वेद्‌ वामा वो अश्नवत्‌ ६
को दवयन्त॑श्चवज्‌ जलनै को वुक्तर्हिषम्‌ ।
र॑ दृभ्वान्‌ पस्त्व\भिरस्थिता-ऽन्तरवावत्‌ क्ष्यं दधे ७
उप्‌ श्चं पश्चीत हन्ति रज॑भि--भये चित्‌ सुक्षितिं दे 1
नास्य॑ दत न त॑रता संहश्वने नाभं अस्ति वज्रिणः < [२१] (४८९)
(४१)
९ कण्ठ घौरः | दरणमित्रायैमणः, ४-६ आदित्याः । गायत्री 1

ये रक्च॑न्ति प्रदैतसो धरणी परि्नो अर्यमा । नू चित्‌ स दुभ्यते जन॑ः १


यं वाहुतैव पिप्रति फन्ति धर्त्य रिषः । अरिः सर्व एधते २
वि द्ग वि दविषः पुरो धन्वि सजन एषाम्‌ । नय॑न्ति दुरिता तिरः ३
सुगः पन्थां अनृक्षर आत्यास ऋतं यते । नाचावखादो अस्ति वः ४
यं यज्ञं न्यथा नर॒ आद्या कजुनां पथा । प्र वः स धीतये नरात्‌ ५ [२२]

स श्नं भ्यौ वसु विं तोकमुत त्मना । अच्छ गच्छरत्यस्तुतः ६


कथा सघा सखायः स्तोभं शित्रसवार्यम्णः । महि प्सरो वरुणस्य ७
मावो घ्नन्तं मा शान्तं पहि वोचे देवयन्त॑म्‌ । सून्ैरिद्‌ व आ विवासे <
चतुर॑रिद्‌ दद॑मानाद्‌ विीषादा निधातोः । न दुरुक्ताय स्पहयेत्‌ [२३] (५९८)
(७२)
१० कण्वो घोरः । पूषा । गायत्री ।

सं ्बननध्वनस्तिर व्पष विशयो नयात्‌ । स्वां देव प्र ण॑सपुरः


यो नः परषल्नधो वृका दुः आदिवैशति । अपं स्म्‌ तं पथो ज॑हि „९१
=
(५००) |
®
` कर्बेदः | अ० १, अ० ३, व° २४] [२८] (ग ९ क ग्म
अप त्यं परिपन्थिन मुषीवाणं हुरश्चितम्‌ त
। दूरमधि सुतेरंज ३
तवं तस्य॑ द्वयाविनो ऽघडसस्य कस्य॑ वित्‌ । पदाभि तिषठ तपुविम्‌ न्<
आ तत्‌ ते दस मन्तुमः पूपन्नवो वृणीमहे । येन पितृनचोदयः ५ [२४]

अधां नो विश्वसौभग हिरण्यवाङ्गीमत्तम । धनानि सुषणां कृधि ६


अतिं नः सश्चतो नय सुगा न॑ः सुपथा कृणु । परष॑न्निह कतुंविदः ७
अभि सूयव॑सं नय॒ न नवज्वारो अर्वन । पूषि क्रतुं विदः ८
शग्धि पूर्धि प्र व॑सि च रिज्ीहि प्रास्युदरम्‌ । पष॑न्िह क्रतुं पिदः °
न पूषणं मेथामसि सूक्तैरभि गंणीमसि । वसूनि दस्ममीमहे १० [२५] (५०८)
(४३)
९ कण्वो घौरः |रुद्रः, ३ रुद्रः, मित्रावरुणौ च, ७-९ सोमः।
गायव्री, ९ अनुष्टुप्‌ 1

कद्‌ रुद्राय प्रचैतसे मीद्क्टमाय तव्य॑से । वोचेम होतंमं हृदे १


यथां नो अदितिः करत्‌ पश्वे नृभ्यो यथा गवे । यथा तोकायं रुद्विय॑म्‌ २
, यथां नो मित्रो वरुणो यथा रुदरश्विकैतति । यथा विश्वे सजोषसः ३
|. गायति मेधपतिं रुद्रं जलापमेषजम्‌ 1 तच्छयोः सुम्नमीमहे ४
||| यः शुक्र इव्‌ सूर्यो हिरण्यमिव रोच॑ते । श्रेष्ठो देवानां वसुः ५ [२६]
| शं नः करत्यैते सुगं मेषाय मेष्ये 1 नृभ्यो नारिभ्यो गव ६
| || अस्मे सोम्‌ श्रियमधि नि चैह ङतस्यं नृणाम्‌ ! महि श्रव्तुविनृम्णम्‌ ७
मा नः सोमपरिबाधो मारौतयो जुहुरन्त । आ नं इन्दौ वाजे भज <
यास्ते प्रजा अग्रत॑स्य॒ परस्मिन्‌ धामन्रुतस्यं ।
मू नामा सोम वेन आभूषन्तीः सोम वेद्‌ ९ [२७] (५१७)
(४४) (नवमोऽचुवाकः ॥९॥ सू ७७-५०)
१४ प्रस्कण्वः काण्वः। अग्निः, १-२ अग्निः, अश्विनो, उषाश्च ।
भगाथः= विषमा बृहत्यः, समाः सतोबृहत्यः ।
अग्ने विवस्वदुषसंश्‌ चितं राधो अमर्त्य 1
आ दु जातवेदो वहा त्वमद्या देवां उपधः
१ ५९4)
[२९] [ ऋण्वेदः। मं० १, सू० ४४, म॑०२
अ० १, अ० ३, व० २८]

जुष्टो हि दूतो असिं हव्यवाहनो ऽग रथीरध्वराणाम्‌ ।


सजररण्िभ्यांमृषसां सुवीयै मस्मे धेहि श्रे वृहत्‌ र

अद्या दूतं वंणीमहे वसुम पुरुप्रियम्‌ ।


धूमं भाक्रजीकं व्यषु यज्ञानांमध्वरभ्रिय॑म्‌ ३
ष्ठ यविं्मतिंथिं स्वाहुतं जुष्टं जनाय दाङ ।
देवँ अच्छा यात॑वे जातवेदस मिमे व्यधु ४
स्तविष्यामि त्वामहं विश्व॑स्यामृत भोजन ।
अश्च त्रातार॑ममतं मियेध्य॒ यजिष्ठं हव्यवाहन ५ [२८]

सदस बोधि गृणते य॑िष्ठय॒ मधुजिह्वः स्वाहुतः ।


नमस्या दैव्यं जनम्‌ ६
प्रस्क॑ण्वस्य प्रतिरन्नायरजीविसे
|
होतारं विष्वदेदसं॑ स हि त्वा विं इन्धते ।

स आ व॑ह पुरुहूत प्रदैतसो ऽर देवा इहं द्रवत्‌
सवितासुषस॑मग्विना भर्ग मभि व्युषु क्षप॑ः । <
कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर
मओ दूतो विशामसि !
पतियैध्वराणा-
उषर्बुध आ वंह सोम॑पीतये दरवो अद्य स्वर्हदाः ९
अन्ने पूव अनूषसो विभावसो दीदेथं विश्वरदकीतः 1
असि गरमष्वविता पुरोहितो ऽसि यज्ञेषु मातुषः १० [२९]

नि त्वां यज्ञस्य साध-न मग्ने होता॑रमृविज॑म्‌ ।


मनुष्वद्‌ दैव धीमहि प्रचेतसे जीरं दूतममर्त्यम्‌ ११
यद्‌ देवानां मित्रमहः पुरोहितो ऽन्तरो यासिं दूत्यम्‌ ।

सिन्धोरिव भस्व॑नितास ऊर्मयो -रभरीजन्ते अर्यः १२

रुषि श्रुत्कर्ण वदधिभि दवै सयावभिः =


आ सीदन्तु बिष मित्रो अयमा प्रातर्यावाणो अध्वरम्‌ १३
शृण्वन्तु स्तोम मरुत॑ः सुदानवो ऽग्िजिह्ला ऋतावृधः ।
पिवतु सोभ वर॑णो धृतव्रतो ऽश्विभ्यामपसां सजूः १४ [३०] (३९ । `

_
=
ऋग्वेदः अ० १, ज० ३, द० ३१ ] [३०] [ मं० १ सू० ७५, म॑०॥
(४५)
१० प्रस्कण्वः काण्वः । अग्निः, १० ( उत्तरार्धस्य ) देवाः। अनु्टप्‌।
त्वमग्ने वर्रिह रुद्रौ आ॑विर्त्या उत॒ । यजां स्वध्व॒रं जनं भुंजातं पतम्‌
षटीवानो हि काश देवा अग्ने विचैतसः। तान्‌ रोहिदश्व गिर्वणस्‌ ॥ चय॑लिंरातमा ह २
परियमेधवदुत्रिज्‌ जातवेदो विरूपवत्‌ । अब्धितस्वन्भहिवत प्रस्क॑ण्वस्य श्रुधी हव॑म्‌ ३
महिकेरव ऊतये प्रियमेधा अहूषत । राजन्तमध्वराणा--पत्निं शुक्रेण शोचिष ४
घृताहवन सन्त्येमा उषु श्रुधी गिरः । यापः कण्व॑स्य सूनवो हवन्तेऽक त्वा | श
३१
| त्वां चित्रभ्वस्तम हव॑न्ते विक्षु जन्तवः । शोचिष्केशं पुरप्रिया-ऽं इव्याय वो्वैवै ६
नि त्वा होतारमृविज दधिरे वसुवित्तमम्‌। शरुत्कर्णं सप्रथस्तमं विभां अग्ने दिविषिषु ७
आ त्वा विपरा अचुच्यदुः सुतस्तौमा अभि प्रय॑ः। बृहद्‌ मा बिभ्रतो हविरग्ने मतथ दाशुषे <
प्रातर्याज्णः सहस्कृत सोमपेयाय -सन्त्य । इहाद्य दैव्यं जनँ बर्हिरा सादया वसो ९
अवशं दैव्यं जनमग्ने यक्ष्व सदूतिभिः । अयं सोम॑ः सुदानवस्‌ तं पांत तिरोअंहरयथ्‌ १०
[३२] (५४९१)
(४६)
१५ भरस्कण्वः काण्वः । अश्विनौ । गायज्नी ।
एषो उषा पुन्या व्युच्छति षया दिवः । स्तुषे वामभ्विना बृहत्‌ १
या दुघा सिनधर॑मातरा मनोतरा रयीणाम्‌ । धिया देवा वसुविद्‌

इच्यन्तं वा ककुहा! सूर्णायामधिं विपि । यद्‌ वां रथो विभिष्पतात्‌ ३
हविषां जारो अपां पिपत पपुरिमैरा / पिता कुरस्य चर्षणिः ४
आदारो वौ मतीनां नास॑त्या मतवचसा । पातं सोम॑स्य धृष्णुया ५ [३३]
या नः पीपरदण्विना ज्योतिष्मती तम॑स्तिरः। तामस्मे रांसाथाभिषन्‌ ६
आ नो नावा म॑तीनां यातं पाराय गन्तवे । युजार्थामन्विना रथ॑म्‌ ७
अपिं वां दिवस्यु॒तीर्थ सिन्धुना रथः । धिया युधुज्र इन्दवः
दिवस्कण्वास इन्द॑बो वसु सिन्धूनां पदे
<
। स्वं वविं कुहं धित्सथः ९
अश्रु मा उ अंशवे दियं भ्रति सूः । व्य॑र्यज्जिह्यासितः १० [३४]
। अश्रु पारमेतवे
। तत्तदिदश्विनोरवो पन्था तस्य॑ साधुया
जरिता परति मूषति
। अदंश वि घुतिर्दिवः
। मदे सोम॑स्य पिरतो;
१९
९ (र)
अ० १, अ० २, द° ३५ ] [३१] [ ऋन्येद्‌ः । मं० ९, सू० ४६, य° १३

वावलामः विदस्व॑मि सोस्य पीत्या गिरा । म॒लुष्वच्छमू आ भतम्‌ १३


[ख
युदोर्ष
५ 1
तरेयं परिज्मनोरुपाचरत्‌ । कता वनथो अक्तुभिः
१ --~ ध
१४
याः पिवतथन्धिनो--मा नः शर्ण यच्छतम्‌ । अदिवरियाभिरूतिभिः १५ [३५] (५५६)
>< ---~

[चतुखौऽध्यायः ॥8॥ ० १-२९] (४७)


१० प्रस्कण्वः काण्वः । अग्नौ । प्रमाध्‌ः= विषमा वृहत्यः, खलाः सतोबुषस्वः। `

अवं वाँ भुम्तमः सुतः सोम॑ कतावृधा !


तद॑श्विना पिबतं तिरोअह्धदं॑ धत्त रलानि वृदे १
चिदन्रेणं चिता सुरेर॑सा= रथेना यातमश्विना ।
कण्वासो वां बहा छण्वन्तयध्वेरे तेषं उ दणुतं हदम्‌ रे
अग्धिला पुस्तं पातं सोममृतावृधा 1
| अथा ददा वसु चिग्रता रथे वृ्वांससुपं गच्छतम्‌ ड |
। दिदधस्थे ब्द विश्ववेदसा मध्वा यज्ञं भिगिक्षतम्‌ ¦ |
| कण्वे वाँ सुतस्ते अभिद्यवो युवां ह॑वन्ते अश्विनः ४
| सातिः कण्द॑घभिषिभिः शावतं युवेष॑श्विना 1
| ताभिः ष्वस्मा अवतं ज्ुमस्पती णात सोममृतावृधा ५ [१]

सुदास दा वसु िश्र॑ता स्थे पक्षो वहतमश्विना \


रिं संभुद्राुत वां विवस्प्थ-स्मे ध॑त्तं पुरुस्पृहम्‌ ६
यन्नासत्या पदति यद्‌ वा स्थो अधि तुर्वशे ¦
अतो श्थेत सुदता न आ ग॑तं साकं सूर्यस्य ररिमभिः ७ ।
अवी वां स्॑योऽष्वरभियो वहन्तु सवनेदुप । ।
इषं यृथवन्ता सुहृत्‌ सुदान॑द आ वर्हः सीदतं नर <
तेन॑ ना्चत्वा ग॑तं रथेन सूर्यत्वचा ।
येन हा्व॑दूहधुशुरे वसु ष्वः सोस्य पीतये ९
उक्थेभिरवीमवसे पुरस अर्कैश्च नि ह्वयामहे ।
श्वत कण्वानां सद॑सि प्रिये हि कं सोभ एपुरन्विना १० [२] (५९६)
+ ८ |
अ० १, अ० ४, व० ३] [३२] [ कम्वेद्‌ः। भं० १, सू० ४८, ¶॥

(४८)
१६ प्रस्कण्वः काण्वः। उवाः । प्रगाथः= विषमा बरदत्यः, समाः सतोवृहत्यः।
सह वामेनं न उषो व्युच्छा दुहितर्दिवः ।
सह युन्नन॑ बृहता विभावरि राया देवि दास्व॑ती श
अश्वौवतीर्गोमतीरविभ्वसुविदो भूरिं च्यवन्त॒ वस्तवे ।
उदीरय प्रतिं मा सूनृतां उषड्च॒ चोद्‌ राधे मघोनाम्‌ र
| उवासोषा उच्छाच्च नु देवी जीरा रथानाम्‌ 1
| ` ये अस्या आचरणेषु दधिरे समुदरे,न श्रव॒स्यव॑ः ३
| उपोयते प्र यारेषु युञ्जते मनो दानाय सरय॑ः ।
| अत्राह तत. कण्वं एषां कण्व॑तमो नाम॑ गृणाति नृणाम्‌ ४
आ घा योषेव सनुषा यांति प्रभुञ्जती ।
जरयन्ती वृजने प्रदीयत उत्पातयति पक्चिण॑; ५ [३]
। विया सुजति समनं व्यधिनः पदं न वेत्योदती ।
वयो नरे पप्तिवांस आसते व्यु्टौ वाजिनीवति £
एषायुक्त परावतः सूर्यस्योदय॑नादधि ।
| शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान्‌ ७
|| | विश्वमस्या नानाम्‌ चक्ष॑से जगज्‌॒ ज्योतिष्कृणोति स॒नरी ।
|| अप द्वेष! मघोनी दुहिता दिव उषा उच्छदप धिधं <
उष आ भाहि भानुन। चन्द्रेण दुहितर्दिवः 1
आवहन्ती भूर्यस्मभ्यं सौभ॑गं व्युच्छन्ती दिविष्टिषु ५ ९
विश्वस्य हि प्राणनं जीव॑नं त्वे वि यदुच्छसि सूनरि ।
सा नो रथेन बहता विभावरि श्रुधि चित्रामघे हव॑म्‌ १० [४]
उषो वाजं हि वस्व॒ यश्चित्रो मानुषे जन्‌ 1
तेना वह सुकृते अध्वरो उप॒ ये त्वां गृणन्ति वह्य ११
विश्वान्‌ देवौ आ व॑ह सोम॑पीतये ऽन्तरिक्ादुषस्त्वम्‌ ।
सास्मासु! धा गोमदश्वावदुक्थ्य† -मुषो वाजं सुवीर्यम्‌ १२
यस्या सुङन्तो अर्चयः प्रतिं मद्रा अद॑श्षत ।
सा नो रयिं विश्ववारं सुपेशसमुषा द॑दातु सुग्म्य॑म्‌ १३ (५७९)
अ० १, ० ४, द०५ |] [३३] [ ऋग्वेदः । म० १, सू ४८, न° १४

ये चिद्धि त्वाश्रवंयः पूर्व ऊतये जुहूरऽवसे महि ।


सा नः स्तोमौ अभि गृणीहि राधसो- षः शुक्रेण शोचिषा १४
उषो यदद्य भानुना वि द्वावृणवों विवः
प्रनों यच्छताक्वक्ं पध च्छर्दिः म्रदेवि गोमतीरिषः १५
सं नं राया वहता विश्वपेङहास्रा मिमिक्ष्वा समिव्ठाभिर ।
ई चयेन विध्वतुरोपो महि सं वनैर्वाजिनीवति १६ [५] (५८२)
(४९)
© प्रस्फण्वः कण्वः । उयाः। अनुष्टुष्‌ ।

उघों मदेभिरा ग॑हि दिवध्चिद्‌ रोचनादधि 1 वर्हन्त्वरुणप्सव उग्रं त्वा सोमिनों गृहम १
सुपेक्॑सं सुखं रथं यमध्यस्था उषस्त्वम्‌ 1 तेनां सुश्रवसं जनं भरावा दुहितर्दिवः २
वय॑श्चित्‌ ते पतत्रिणो -दविपचतुष्पद्‌र्जुनि । उषः प्रारशरतूरलु दिवो अन्तम्यस्पारे ३
व्युच्छन्तीहिररिमिमि -विष्वसाभासिं रोचनम्‌। तां त्वामुषरवसुयवो गीर्भिः कण्वां अहूषत ४ [६]
(५८६)
(५०)
१३ मस्कण्वः फाण्वः। सूर्यः ( ११-२३ रोगघ्न्य उपनिषदः, १३ अन्त्याऽध्चः द्विषदूघश्च ) ।
गायद्री, १०-१३ अनुष्टुप्‌ ।

उदु त्यं जातवेव्सं॑ ववं वहन्ति केतवः हले विश्वाय सय॑म्‌ ष


अ त्वे तायवो यथा नक्ष॑त्रा यन्त्यक्तुभिः । सूराय विभ्वदक्षसे २
अह्॑रमस्य केतो वि रडमयो जनौ अगरुं । भ्राजन्ते अद्यो यथा २
तरणिर्विभ्वदकततो ज्योतिष्कृदसि सूर्य । विश्वमा मासि रोचनम्‌ ४
प्रत्यङ्‌वृवानां विः रत्य्दषि मानुषान्‌, । प्रत्यङ्‌ विष्वं स्वर्हहो ५ [७]

येन पावक चक्ष॑सा मुरण्यन्तं जनौ अनुं । त्वं व॑रुण पटयसि ६


ध् मिमानो अक्तुभिः । पर्यनन्मांनि सूर्य
द्यामेषि रज॑स्पृथ्व -ह्ा व ७
सप्त त्वा हरितो रथे वहन्ति देव सूर्य॑ । जोचिष्कशं विचक्षण <
अयुक्त सप्त शुन्ध्युवः सूरो रथ॑स्य नप्त्यः । ताभिर्याति स्वुक्तिमिः ९
उद्‌ यं तमसस्परि ज्योतिष्परयन्त उत्तरम्‌) देवं देवत्रा सूर्य -मगन्म ज्योतिरुत्तमम्‌ १०
उद्यञ्द्य मित्रमह आरोदुं विव॑म्‌ । हद्धोगं मम सूयं हरिमाणं च नाशय ११
(५९७)
ऋरवेदः। अण १) म० ४,ब० ८ ] [ ३४ ] {1.1 ९, सू० ५०, मं०१ र

शुकेषुमे हरिमाणं रोपणाकासु दध्मसि । अथो हरिवर्ष भे हरिमाणं नि द॑ध्मसि १२


उदगादयमादित्यो विश्वेन सहसा सह । धिषन्तं महाँ रन्धयन्‌ मो अहं द्विषते रथम्‌ १३
[<] (५९९) ।
(५१) [दशमोऽनुवाकः ॥१०॥ ख ५१-५७] ।

१५ सव्य आ्खिरसः । इन्द्रः । जगती, १७-१५ जिष्टुष्‌ ।


अमि त्यं मेषं पुरुहूतमृग्मिय -मिन्द्रं ीरभिंभदता वस्वो अर्णवम्‌ ।
यस्य दावो न विचरन्ति मानुषा मुजे मंहिंशममि विप्र॑मर्चत
अमीमवन्वन्त्स्वमिष्टिमूतयों ऽन्तरिक्षं तदिंषीभिरावु॑तम्‌ ।
इन्द्रं दक्षास कमभवों मद्‌च्युतं शतक्रतुं जवनी सूनृतारुहत्‌
तवं गोत्रमद्गिरोभ्योऽवृणोरपो- तात्र॑ये शतदुरेषु गातुवित्‌ ।
ससेन चिद्‌ विमदायावहो वस्वा -जावद्विं वावसानस्य नतयन्‌
त्वमपामपिधानावृणोरपा ऽधारयः पवते दानुंमद्‌ वसुं ।
| वृत्रं यदिन शवसावंधीरहि- मादित्‌ सूर्य दिव्यारोहयो हरे
त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्त 1
त्वं पिप्रोनुमणः प्रारुजः पुरः प्र ऊजिभ्वानं दस्युत्येष्वाविथ
|| | त्वं कत्सं शुष्णहत्येष्वाविथा -ऽर॑न्धयोऽतिथिग्वाय शाम्बरम्‌ ।
| |.8 महान्तं चिदं नि करमीः पदा सनादेव दस्युहत्याय जज्ञिष
||| | त्वे विश्वा तरविषी सभ्य॑ग्धिता तव राध; सोमपीथायं हर्षते ।
। तव वजश्रिकिते बाहवर्हितो वृश्चा शत्रोरव विण्वा॑नि वृष्ण्या
|वि जानीद्यायान्‌ ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान्‌ ।
| शाकी मव यज॑मानस्य चोषिता विश्वेत्‌ ता त सधमादेषु चाकन
| अनुत्रताय रन्पवता धयन -नामूमिरिन्द
्न ्रः श्चथयन्ननामुवः
` बद्धस्य चिद्‌ वतो द्यामिनत, स्तवानो वग्नो वि ज॑घान संवि
तमद्‌ यत्‌ त उना सहसा सो वि रोदसी मज्मना बाधते शव॑ः
आत्वा वातस्य नृमणो मनोगून आ प्॑माणमवहच्नमि श्रव॑;
मन्दिष्ट यदुरान्‌ काष्ये स्चौँ इन्द्रो वङकू वङकुतराधि तिष्ठति ।
उग्रो यिं निरपः श्नोतंसासृजव्‌ वि शुष्ण॑स्य हंषठिता रयत्‌ पुरं
० १, ल० ४, व° ९१] [३५] [ ऋग्वेदः । म० १, सू. ५१, म १२

आ स्मरा रथ॑ वृषपाणेबु तिष्ठसि शार्यातस्य भरभ्॑ता येषु मन्द॑से ।


इन्दर यथां सुतसोमेषु चाकनो ऽनर्वाणं श्टोकमा रोहसे दिवि १२
अददा अभीं महृते वचस्यवे कश्ीवते वृचयामिन्द्र सुन्वते ।
मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्‌ ता ते सव॑नेषु प्रवाच्यां १२
इन्द्रो अश्रापि सुध्यो निरेके पत्रेषु स्तोमो दुर्या न यूपः ।
अश्वयुर्गव्यू र॑थयुर्वसृयु रिन्द्रइद्रायः क्ष॑यति प्रयन्ता १४
इव्‌ नमों वृषभाय स्वराजं सत्यशुष्माय तवसेऽवाचि ।
अस्मिन्निनद््‌ रजने स्वैवीराः स्मत्‌ सरिभिस्तव शा्मन्त्स्याम १५ [११] (६१४)
(५९)
१५ सव्य आद्किरसः। इन्द्रः । जगनी; १३, १५ त्रिष्टुप्‌ ।

त्यं सु तेवं म॑हया स्वर्विदँ॑ जते यस्यं सुभ्वं; साकमीरते ।


अत्वं न वाजं हवनस्यवृं रथ- मेन्द्र ववुत्यामव॑से सुवृक्तिभिः
स पर्व॑तो न धरुणेष्वच्युतः सहस्रूतिस्तविंषीषु वावृधे 1
इन्द्रो य्‌ वृ्भव॑धीजीवृतं
-मूजन्रणसि जाणा अन्धसा
सहि दे दरं वव ऊध॑नि चन्द्रो मद्धो मनीिमिः 1
इन्द्रं तमह स्वपस्ययां धिया मंि्ठारातिं स हि पप्निरन्धंसः
आ यं पृणन्ति विवि सद॑बर्हिषः समुदं न सुम्ब१: स्वा अभिष्टयः
तं वृत्रहत्ये अनु तस्थुरूतयः राष्मा इन्द्रमवाता अद्रुतप्सव

अमि स्वबरष्टिं मदं अस्य युध्य॑तो रघ्वीरिव प्रवणे ससुरूतयः


इन्त्रा यद्‌ वन्नी धृषमाणा अन्धसा मिनद्‌ वलस्य पारधार तितः € [१२]
परं घृणा चरति तिवििषे शवो ऽपो वृत्वी रजसो बुघ्रमाशायत्‌ ।
वृत्रस्य यत प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम्‌
हृदं न हि त्वां न्यृषन्त्यूर्मयो बह्मांणीन्दर्‌ तव यानि वर्धना ।
त्वषटां वित्‌ ते युज्यं वावृधे शव स्त॒तक्ष
- वज्जममिभूत्योजसम्‌
जघन्वाँ उ हरिमिः संमृतक्त्‌- विन्द वृत्रं मनुषे गातुयन्नपः
अय॑च्छथा वाहमवज्र॑मायस -मधांरयो किभ्या सूर्यं शे (1
®
ऋग्वेदः | अ० १, भ० ४, व० १३] [३६1 ५ |घ्र १, सू° ५२, म०९

बृहतस्वश्चनदरुमम॑वद्‌ यदुकथ्य
--मकरण्वत भियसा रोह॑णं द्वः ।
यन्मानुषप्रधना इन्द्रमूतयः स्व॑नघाचों मरुतोऽमदन्ननु
दौश्िदस्याम्वा अहैः स्वना- द्योयवीद्‌ भियसा वज इन्द्र ते ।
वतस्य यद्‌ब॑द्धानस्यं रोदसी मदं सुतस्य दावसाभिनच्छिरः
यदिन्िन्दर पृथिवी दडंभुजि
-रहन विश्वां ततनन्त कृष्टयः ।
अचरां ते मघवन्‌ विश्रुतं सहो द्यामनु शव॑सा वरहणां भुवत्‌
त्वमस्य पारे रज॑स व्योमन्‌: स्वभूत्योजा अव॑से धृषन्मनः ।
चकृषे भूरिं प्रतिमानमोज॑सो ऽपः स्व॑ः परिभररेष्या दिव॑म्‌
त्वं भुवः प्रतिमानं ुथिव्या कष्ववींरस्य वहतः पतिर्भूः ।
विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान
न यस्य॒ द्यावापथिवी अनु व्यचो न सिन्ध॑वो रज॑सो अन्त॑मानलुः ।
.नोत स्ववुंषटिं मद अस्य युध्यत `एकों अन्यचंकृषे विश्व॑मानुषक्‌ १४
| आर्चन्नत्र मरुतः सस्भिन्नाजो विश्वं देवासो अमवृन्ननुं त्वा । |
| वृत्रस्य यद्‌ मृष्टिमतां वधन नि त्वभिन्द्र प्रत्यानं जघन्धं १५ [१४] (° ,
| (५३)
११ सव्य आश्गिरसः । इन्द्रः । जगती, १०-११ त्रिष्टुप्‌ ।
न्य षु वाचं पर ्हे भ॑रामहे गिर इन्द्राय स्दने विवस्व॑तः ।
नर्‌चिद्धि रतं ससताभिवाविद्‌
-न्नदु्ुतिद्रौविणोदेषुं शस्यते
दुरो अश्व॑स्य दुर इन्द्रगोरसि दरो यव॑स्य॒ वसुन इनस्पतिः ।
शिक्षानरः प्रदिवो अकामकर्शनः सखा ससिभ्यस्तमिदं गृणीमसि
` शचीव इन्द्र परङद्‌ युमत्तम॒तवेदिदमभितंशेकिते वसुं ।
। अतः संगृभ्याभिभूत आ भ॑र॒ मा त्वायतो जरितुः काम॑मूनयीः
एभिदयुभिः सुमनां एभिरिन्दुभि र्मिरन्धानो अमतिं गोभिंरम्विन । "अ
कअजक

त१क
= इन्द्र॑ण दभ्यं वृरय॑न्त इन्दुभि
-युतदरेवसः समिषा रमेमहि
` समिन शया सिषा रभमहि
सं वाजेभिः पुरुडचन्दरेरमिदयभिः ।
संवेन्या प्रम॑त्यावीरशुप्मया गोअंयाश्वावत्या रभेमहि 1 [१५] (६४५)

|कक
ह [७ 1 [स्वेदः । मं १ सू० ५३,अ० ९
अछ १, णर ४, व० १६ ]

ते त्वा मद्रं अवन्‌ तानि वृष्ण्या ते सोमासो षत्रहत्यैषु सत्पते ।


यत्‌ कारवे दां वृत्राण्यप्रति वा्हष्मते नि सहस्राणि बर्हयः
यषा युधसय येदेषि धरव्णुया पुरा पुर समिदं हस्योजसा 1
नम्या यदिन सख्यां परादतिं निवहेयो नश्रुचिं नाम मायनभ्‌
त्व कश्छलुत पर्णयं वधी स्तेजिं्ठयातिथेग्बस्यं वनी ।
त्वं जता वक्दस्याभिनत. पुर ऽनानुदः परिषूता ऋजिश्वना
त्वमेताथनराज्ञो दिर्दशा --ऽबन्धुना सुश्रवसोपजग्मुषः
चष्ट सहस्रां नवतिं न॑ श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्‌
त्वमाविथ सुश्रव॑सं तवोतिभि - स्तव त्ामभिरिन्व तूर्वयाणम्‌ ।
१०
त्वस्मै कूत्र॑मतिधिग्वसायुं सरे राज्ञे युन अरन्धनायः ५

य उदयन वेवभेणः सखायस्ते शिवतमा असाम ।


११ [१६1(६७०)
त्वा स्तोषाय त्वयं सुवीरा द्राधींय आयुः प्रतरं दधानाः
(५४)
१ खल्व आङ्गिरसः । इन्द्रः । जगती ६, ८-९ ११ त्रिष्टुप्‌ ।

भ नं अस्मिन्‌ न॑चवन्‌ पु्स्वहसि वदि ते अन्तः शवसः परण ॥


अककन्दयो नखो ‡रोूवद्‌ वनां कथा न क्षोणीर्भियसा समारत
अख हाकायं ञाङिने राचीवते दाण्वन्तमिन्द्र महयन्नभि ष्टुहि 1
यो धष्युना शव॑सा रोदसी उभे ववा वृषत्वा दृषमो न्यूखते
अं विवे बते शूष्यं+वचः स्वक्षत्रं यस्य धृषतो भूषन्मनः
बृहच्छ्रवा असुरो बर्हेणां कृतः पुरो हरिभ्यां दृषभो रथो हिषः
तवं बिवो वरतः सामु कोपयो ऽव तमना धृता शम्बरं मिनत्‌ 1
यन्मायिनें वन्दिनो मन्दिनां धृषच्छितां गभ॑स्तितङानिं पृतन्यसि
नि यद्‌ वृणक्षि श्वसनस्य मूर्धामनि शुष्णस्य विद्‌ बन्दिना रोरुवद्‌ वना ।
धाचीनेन मन॑सा कर्हग॑वता यवृद्या चित्‌ कूणवः कस्त्वा परि ५१५]

त्वमाविथ नँ तरबजं यतुं घव तुर्वीतिं व्यं शतक्रतो ।


त्वं रथमेत॑त्रौ कृत्व्ये घने त्वं पुरो नवतिं दम्भयो नवं & (६७६)


|

करेदः। अ० १, भ०४,ब०१८] {३८1 [ मं० १, सू० ५४, म०५ |


|
स धा राजा सर्पति शशुवज्नों रातहंग्यः प्रति यः शासमिन्द॑ति ।
उक्था वा यो अभिगृणाति राध॑सा दानुरस्मा उप॑रा पिन्वते दिवः \9

असमं क्षत्रमसमा मनीषा प्र सोमपा अप॑सा सन्तु नेमे ।


ये तं इन्द्र वृषो वर्धयन्ति महिं क्ष्रं स्थविरं वृष्ण्यं च
तुभ्येवेते बहुला अद्रिदुग्धा -श्वभृषदश्चमसा इन्द्रपानाः ।
व्यशवुहि तर्पया काममेषा- मथा मनों वसुदेयाय कृष्व |
अपामतिष्द्धरुणहरं तमो ऽन्तवृत्रस्यं जठरेषु पैतः ।
अभीमिन्द्रो नद्यो वव्रिणां हिता विश्वां अनुष्ठाः भ्रवणेषुं जिघ्नते १०
स शेवरंषमधि धा युन्नमस्मे महिं क्षत्र ज॑नाषाढिनद््‌ तव्य॑म्‌ ।
रक्षां च नो मघोन॑ः पाहि सूरीन्‌ राये च॑ नः स्वपत्या इषे धाः ११[१८](६५१)
(५५)
८ सव्य आङ्गिरसः । इन्द्रः । जगती ।
विवश्चिदस्य वरिमा वि पंप इन्द्रं न महवा पथिवी चन प्राति ।
भीमस्तविष्माओर्षाणिभ्यं आतपः शिीति वजरं तेज॑से न वसग
सो अर्णवो न नदः समुद्रियः प्रतिं गृम्णाति विभ्रिता वरीभभिः ।
इनदरः सोमस्य पीतये वृषायते स॒नात्‌ स युध्म ओज॑सा पनस्यते
त्वं तमिन्ु पर्वतं न मोज॑से महो नृम्णस्य धर्रणापिरज्यसि ।
भ्र वीर्येण वृवतातिं चेकिते विश्व॑स्मा उग्रः कर्मणे पुरोहित
स इद्‌ वने नमस्युमिर्वचस्यते चारु जनेषु प्रबुषाण इन्द्रियम्
‌ ।
वृषा छन्दुभवति हर्यतो वृषा क्षमेण येन मघवा यदिन्वति
स इन्महानि समिथानि मज्मनां कृणोतिं युध्म ओज॑सा जनेभ्यः ।
अधा चन भद्‌ दधति विविषीमत॒ इन्द्राय वजरं निघनिंप्रत
वधम्‌ ५ [१९]
स हि भवस्युः सदनानि कृत्रिमां मया धान ओजस
ा विनाङ्ञाय॑न्‌ ।
यात

ोप14 कृण्व्ञवृकाणि यज्यवे ऽव॑ सुक्रतुः सतवा अपः
स॑जत
दनाय मन॑ः सोमपावन्नस्तु ते ऽर्वाज्ा हरी वन्दनश्र
यमिष्ठासः सार॑थयो ुदा कृधि ।
य ईन्द॒ ते नत्वा केता आ दभ्बुवन्ति भूरण॑य
७ (६५८) च।
० १, जं० ४, व० २०] [२९] [ ऋब्वेद्‌! । मं० १, स॒° ५५. भ० ८

अधरक्ितं बञ्खं षिम्षिं इ स्तयो - सवाहनं स्स्तन्वि शरुतो दुपे।


आबुंतासोऽकतासो न कर्टुभिं - स्ततु ते क्रत॑व इन्दर भूर॑यः < [२०] (६५९)

(५६)
£ सव्य आङ्गिरसः । इन्द्रः । जगती ।

एष पर पर्वीरिव तस्यं उश्रिषौ ऽत्यो न योषामुदयंस्त भुर्वणिः


दष्षं खहे पाययते हिरण्ययं रथमावृत्या हरियोगभम्बसम्‌
ते गू्यों नेमन्निषः पैणसः समुदं न संचरणे सनिष्यवः
पतिं द्षस्य विदथस्य त्र सहो गिरिं न वेना अधि रोह तेजसा
सख तुर्वणिरमहौ अरेणु पस्य गिरिभरंिर्न भ्राजते तुजा शावः
येन शुष्णं मायिनमायसो बदु दुध आषु रामयन्नि दामनि
देवी यदि तविंदी त्वाठधोतय इन्दं सिषक्त्युषसं न सूयः
यो धृष्णुना शव॑सा बार्धते तम्न॒ इयति रेणु ब्रहदंहरिष्वणि
वि यत्‌ तिरो धरूणमच्युतं रजो ` ऽतिष्ठिपो विव आतासु बर्हणा 1
स्वमीह यन्मदंइन्द हर्याह॑न्‌ तुचं निरपार्वौजो अर्णवम्‌
त्व हिवि धरुणं धिष ओज॑सा पृथिव्या इन्द्र सदनेषु माहिनः 1
त्व सुतस्य॒ मद अरिणा अपो वि वृत्रस्यं समयां पाण्यारूजः & [२१] (६६५)
(५७)
६ सव्य आङ्गिरसः। इण्द्रः। जगती ।

भ्र महिष्ठाय बृहते बह्रय सत्यशुष्माय तवसे मतिं भरे ।


अपामिव प्रवणे यस्यं दुर्धरं राधो विभ्वायु शवसे अपावृतम्‌
अधं ते विहषमलुं हासविश्य अं निक्नैव सवना हविष्मतः
यत्‌ पद्वते न समहीत हर्य॑त॒ इन्द्रस्य वज्ज: श्रथिंता हिरण्ययः
अस्मै मीमाय नम॑सा सम्॑वर उषो न श्र आ भरा पनीयसे ।
यस्य धाम श्रव॑से नभिन्द्रियं ज्योतिरकारि हरितो नायसे
इभे तं इन्र ते यं पुरत चे त्वारम्ब चरामसि परभरवसो ।
नाहि त्वन्यो गिषणो गिरः सघ॑त्‌ क्षोणीरिव प्रतिं नो हवं तद्‌ वच॑ः ४
_[व

ऋम्बेद्‌ः । ॐ० १, अ० ४, वर २२] [४०] [मं० १, हु ५७,म०५

|| सूरिं त इन्द्र वी) तवं स्मस्यस्य स्तोतुम॑घवन्‌ काभमा प्रण ।


| अनुं ते.चयूहती वीर्यं मम॒ इयं च॑ ते पृथिवी नैम ओजसे
त्वं तभिन्दु पर्दते महागुरु वैण वञ्चिन्‌ परवंडाश्च॑कतिथ ।
अकासृजो निचरुताः सर्तवा अपः सत्रा विभ्वं द्धिवे केव सहः ६ [२२] (६१)

[ एकाद
शोऽनुवाकः ॥११॥ स्‌० ५८६४]
(५८ )
९ नोघा गोतमः। अभ्निः। जगती, ६-९. व्रिष्टर्‌ 1
नू वित्‌ सष्ोजा अभूतो नि तुन्दते होता य्‌ दूतो अभ॑वद्‌ विवस्व॑तः 1
वि साधिष्ठोभिः पथिभी रजो मम्न॒ आ दवतांता विषां विवासति 2

आ स्वमन युष्मान अजर -स्तष्वविप्य्र॑तसेषुं तिति ।


अत्यो न पृषं पुंषितस्यं रोचते द्वो न सानुं स्तनयन्नविक्रद्त्‌
क्राणा रुदरेभिर्वद्ुभिः पुरोहितो होता निष॑त्तो रयिषाठ्टम्॑त्यः ।
रथो न विष्वुखश्षान आयुषु व्यांनुबग्वायीं तव #ण्वति
वि वादजूतो अतसेषु तिष्ठते वृधं जुषूमिः सृण्यां तुविष्दणिः ।
तषु यदग्रे वनने वृषायसँ कृष्णं त॒ एम सुशटूमे अजर
|| तपूरजम्मो वन॒ आ वात॑चोदितो यथे न साह अव॑वाति वंसगः ।
अभिवजन्न्षितं पाज॑सा रज॑; स्थातुरचरथं भयत पतत्रिण
दधवा मृगवो मानुषेष्वा रयिं न चारं सुहवं जनेभ्यः ।
होतारमग्ने अतिथि वैण्यं मिन न वं वरिव्याय जन्म॑ने
होतारं सप्त जुहो यजिष्ठं यं वाधतेों वृणत अध्वरेषु ।
अररिं विरवेषामरतिं वसनां सपर्यामि प्रय्॑ा यामि रत॑म्‌
अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः श्म यच्छ ।
अ० १, ब० ४) वण २५ ] ॥ ४१] [ ऋम्वेदः। मे० १, सू ५९, मं० $

(५९ )
७ नोधा गौतमः । अ्िर्वेश्वानरः। त्रिष्टुष्‌।

वथा ददते अघ्नथ॑स्ते अन्ये वत्वे विश्वे अथरतां माद्यन्ते 1


वैश्वनर नाभिरसि क्षितीनां स्थूणेव जनौ उपभिद्‌ ययन्थ
मूर विवो नाभिरचिः पुथिव्या अथाभवदरती रोदस्योः ।
तं त्वा दवासऽजनयन्त दवं वश्वानर ज्योपिरिदार्यीय
आं स्ये न रमये धरुवासो वैष्वानरे दंषिरेऽ्रा वस्नि ।
या पधतेष्योष॑धीष्वप्तु या मानुवेव्वषि तस्य॒ राजा
षती इव सूनवे रोली गिरे होता मनुष्योईन दक्षः 1
स्व्॑ते सत्यदष्माय पूर्वौश्वानराय त्रत॑माय यह्वीः
पिवशित ते वृतो जातवेदो वैभ्वांनर्‌ प्र रिरिचे महित्वम ।
राजां कृष्टीनामसि मालंवीणां युधा दृवेभ्यो वरिवश्चकर्ं
्रनूम॑हित्वं वृष॒भस्य॑ वोच॑ यं प्रवो वृत्रहणं सच॑न्ते 1
वैन्ानसे दस्युमभिजघन्वां अधरनोत्‌ काष्ठा अव जम्बरं मेत्‌
वैश्वानरो सहिन्ना विश्वक्रैि- मराजेषु यजतो विभावा ।
जञातवनेये ज्ातिनीभिर्चिः पुरुणीथे ज॑सते सूनृतावान्‌ © [२५] (६८) |
(६० )

५ नोधा गौवमः । अन्नः । त्रिष्टुप्‌ 1


वदं यक्षं विदथ॑स्य केतु सुपरा्ं दतं सद्योअर्थम्‌ ।
दविजन्मानं रथिभिंव प्रहस्तं रातिं मद्‌ भृगवे मातरिश्वा
अस्य हासुंर मया॑सः सचन्ते हविष्मन्त उशिजो ये च मतीः ।
विवश्चित्‌ पूरवो न्य॑सादि होता ऽऽगृच्छो विपतिर्विक्षु वेधाः
तं नव्य॑सी हृद्‌ आ जाय॑मान -मस्मत्‌ सुंकीर्ि्मधुजिह्मरयाः ।
यभृचिजों वृजने मानुंवासः प्रय॑स्वन्त आयवो जीज॑नन्त
उशिक्‌ पावको वसुमीरतदेषु॒वरण्यो होताधायि विक्षु ।
दूना गृहपतिम्‌ ओं अभिर्मुवद्‌ रथिपतीं रथीणाम्‌

क्रम्वेद्‌ः | अ० ९, म० ४, व० २६] [४२] { मर १, सू० ६०, म०५

तं त्वा वयं पतिम रयीणां प्र दौसामो मतिभिर्गोतमासः !


आं न वाजिभरं भर्जय॑न्तः प्रातर्मक्षू धियाव॑सुर्जगम्यात्‌ ५ [२६] &९ |
(६१)

१६ नोधा गौतमः ।इन्द्रः । निष्डुप्‌ 1

अस्मा इद्‌ प्र तवसे तुराय प्रयो न हर्भिं स्तोमं मािमाय !


| ऋचीषमायाधिगव ओह -मिन्द्रय बह्माणि राततमा
| अस्मा ददु प्रय॑ इव प्र य॑सि मर॑म्याङ्खषे बे सुतक्ति ¦
| इन्द्र॑य हृदा मन॑सा मनीषा प्राय पत्ये धियो भर्जयन्त
अस्मा इदुत्यमुपमं स्वर्षा भरांम्या्गषमास्येन ।
|| मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै
अस्मा इद्‌ स्तोमं सं हिनोमि रथं न तद॑व तल्धिनाय ;
गिरचगिवींहसे सुवृक्ती
-नद्र॑य विश्वमिन्वं मेधिराय
अरमा इदु स्िमिव भ्रवस्ये--्रयार् जुह्वाईसम॑ \
वीरं दानाक॑स वन्दध्यै पुरां गूरतश्॑वसं वुर्माण॑म्‌
। अम्मा इदु ववष्टा तक्षद्‌ वजं स्वप॑स्तमं स्वर्य†रणा॑य
। || वृत्रस्य चिद विदद्‌ येन भ तुजन्नीशानस्तुजता क्येधाः
| अस्येदु मातुः सव॑नेषु सद्यो महः पितुं प॑पिवाश्चार्वन्नां 1
मृषाय्‌ विष्णुः पचते सहीयान्‌ विध्य॑द्‌ वराहं तिरो अद्रिमस्ता
अस्मा इद्‌ ्ारिचद ववप-रिनरयाईम
्॑न ी ऊवुः ।
॑दिहत्यं
परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ट क

अस्यदेव प्र रिरिचे महित्व॑दिवस्प॑थिव्याः पर्यन्तरिक्षात्‌ ।


स्वराछिनदरो दम्‌ आ विभ्वगू्तैः स्वरिरम॑तरा ववक्षे रणा॑य
अस्येदेव शव॑सा शुषन्तं वि वुश्चद्‌ वज्जेण वृत्रमिन्द्रः ।
गान व्राणा अवर्मौरमुञ-वृभि श्वं कावने सच॑ताः
१० [२८]
येद तवेषसा रन्त सिन्ध॑वः परि यद्‌ वञजेण सीमय॑च्छत्‌ ।
<न दाशे दशस्यन्‌ ° तुर्वीतये गाधं तुर्वणिः कः ११ (७०३)
ॐ० १, ख० ४, व० २९] [४३] [छग्देद्‌ः । मं० १,म्‌० ९१० मे० १२

अस्था इदु प्र भ॑रा तूतुजानो व्य वञ्चीक्ञानः कियेधाः ।


गो एत वि सा तिरइचे-ध्यन्नर्णास्वपं चरध्यै १२
अस्येदु घर ब्रूहि एरव्णिं तुरस्य कमणि नव्यं उः 1
युधे यदिष्णान आुंघा-न्युघाय्राणो निरिणाति शात्रून १३
अस्येदु भिया भिरय॑श्च हहा यावा च भूप जनुषस्तुजेते ।
उकं बेभस्व जोगुवान ओणिं सयो भुवद्‌ वीर्याय नोधाः १४
अस्मा इद्‌ त्यदनु दाण्येषा-मेको यद्‌ के श्रररीशानः ।
रेतजं सरथ पस्मधामं सौव॑वये सुष्विमावदिन्दः १५
न्द बरह्माणि भोत॑मा्षो अकनन्‌ ¦
एवा तै हारियोजना खवृक्ती
ठेषु ददवसं धिय घाः प्रातर्भ्ू धियावसुर्जगम्यात १६ [२९] (७०८)

एञ्म्देऽप्यायः ॥५॥ च० १-३१] ( ६२ )
१३ नोधा सोतमः । इन्द्रः । धिष्टुप्‌ ।

ध्र स॑न्महे रवसानाय॑ माषं


शूष मर्वेणसे अङ्गिरस्वत्‌ ।
सुृक्तिभिः स्तुढत ऊग्मियाया ऽवा नरे विश्रुताय “
प्रदो अहे महि नघे। मरष्व-माङ्गष्यं शवखानाय सामं 1
येन जः पूर पितरः पषुज्ञा अरदन्तो अद्धिरसो गा अविन्दन्‌
इ्दरस्याद्धिःरसा चेष्टौ विदत्‌ खरा तन॑याय धासिम्‌ 1
बृठस्पतिर्भिनद्रिं विदद्‌ गाः समुसियांभिवीदशन्त नरः
स सष्टुणा स स्तुभा सप विरः स्वरेणाधरि स्वर्यो नवनदैः ¦
सष्णयुभिः फलिगमिन्द्र शाक्त वलं सण दरयो वृशग्वैः
गृणानो अद्भितेभि्दसर दि व॑-स्वसा दुर्य गोभिरन्धः ।

वि भभ्य अप्रथय इन्त सारं , दिवो रज उपरमस्तभायः [२]


तष पय्षतमभस्य करम वृस्मस्व्‌ चार्तभभस्ति दसः ।
उपरे यदुप॑या अपिन्वन्‌ मध्व॑र्णसो नय श्रत॑ः
दविता वि द॑व सनजा सनी अयास्यः स्तव॑मानेभिर्कैः ।
सभो न मेन परमे व्यो न्रधांश्यद रोद॑सी सुस:
[४५] [ म० १, सू० ६२, म०८
ऋमबेदः । अ० १, ज० ५, ब० २]

सनाद्‌ दिवं परि भूमा विरुपे पुनर्भुवा युवती स्वेभिरेवैः 1


कृष्णेभिरक्तोषा रुख वप्- रा च॑रतो अन्यान्यां
संनैमि सख्यं स्वपस्यमानः सूनुदौधार शव॑सा सुदंसाः ।
आमासु चिद्‌ दधिषे पकमन्तः पयः कृष्णासु रढाद्‌ रोहिणीषु
सनात्‌ सनींव्ा अवनीरवाता त्ता क्ते अगताः सहोभिः ।
पुरू सहा जन॑यो न पत्नीं-ईवस्यन्ति स्वसारो अद्रपाणम्‌
सनायुवो नम॑सा नव्ये! अर्द-वैसूयवों मतयो दस्म दद्रुः ।
पति न पतीरुशतीरुशन्तं स्पृशन्ति त्वा रावसावन्‌ मनीषाः
सनादेव तव रायो गभ॑स्तौ न क्षीयन्ते नोप॑ दस्यन्ति दस्म
यमो असि कतुमौ इन्दर धीरः रिक्षं शचीवस्तव नः शचीभिः
सनायते गोत॑म इन्दर नव्य-मत्चद्‌ जहय॑ हरियोजनाय ।
सुनीथाय नः शवसान नोधाः -रातर्क्षु धिवाव॑सुर्जगम्यात्‌ १३ [३] (७२१)
(६३ )
९ नोधा गौतमः) इन्द्रः । त्रिष्टुप्‌ 1
तवं महौ इन्द्र यो ह शुष्णयावा
- जज्ञानः पंथिवी अभे धाः ।
| यद्धं तेविश्वां गिरय॑रिचदभ्वां भिया दह्वासः किरणा नैजन्‌
1
|||| आ यद्धरी इन्द्र विव॑ता वेरा ते वञ्जं जरिता बाहोधीत्‌ ।
येनाविहर्यतक्रतो जभि्ान्‌ पुरइष्णासि पुरुहूत पर्वीः
त्वं सत्य इन्द्र धष्णुरेतान्‌ त्वमूमुक्षा नर्यस्त्वं षाट्‌ ।
तवं शुष्णं वृजने प्क्ष आणी यूने कुत्साय दुमे सर्बाहन्‌
त्व त्यदिन्द्र चोदीः सखां चरं यद्‌ वाजिन्‌ वृषकर्भननुभ्नाः ।
यद्धं शर वृषमणः पराव - विद्स्यर्योनावक्तो वृथावार
तवं ह त्यविन्द्रारिषण्यन्‌ हवस्य विन्मर्तानामजु्टौ 1
8 १स्मदा काष्ठा अर्व॑ते व~ ्धनेदं वजिरद्रयि्यमित्रान्‌
त्यविन्दराण॑सातौ स्वर्मह्भि नूर आजा ह॑वन्ते ।
स्वधाव इयमा संमर्य॑ ऊतिरवाजेष्वतसाय्यां मूत्‌
सत युध्यन्‌ युर वज्रिन्‌पुरुकुत्साय दर्दः ।
से वृधा व-र्गहो राजन्‌ वरिवः पूरं कः ७ (७२८ |

अ० १, अ० ५, व० ५] [५५] [ कम्बेदः। मं० १, सू ६३, म॑० ८
#१
मिषमापो न पीपयः परिज्मन्‌ ।
त्वं त्यां न॑ इन्द देव वित-्रा
यया शूर प्रत्यस्मभ्यं यसि त्मनशर्ज न विश्वध क्षरध्यै
अकारि त इन्दर गोतंमेभिˆवंह्याण्वोक्ता नम॑सा हरिभ्याम्‌ ।
सुपेदांसं वाजमा भ॑रा नः -परतरभक्षू धिया्वस्जगम्यात्‌ ९ [५] (७३०)
(६४)
१५ नोघा गौतमः। मखतः । जगती, १५ त्रिष्टुप्‌ ।
धृष्ण शर्घीय सुम॑खाय वेधसे नोध॑ः सुवृक्तिं भ्र मरा अरुद्ध ।
अपो न धीरो मन॑सा सुदस्त्यो गिरः समे विदथेष्वाभुवः
ते ज॑ज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मयौ असुरा अरेषसंः ।
पावकासः जयः द्यी इव॒ सत्वानो न द्रण्सिनों -घोारवर्पसः
युवानो रुद्रा अजरां अगरग्बनों वचश्चरधिगावः पवता इव ।
ह्वा चिद्‌ विभ्वा भुवनानि पार्थिवा म च्यावयन्ति दिव्यानि मज्मना
चिनररखिमिर्पुवे व्य॑खते वक्षःसु रुक्मो अधिं येतिरे शुभे 1
अंसेष्वेषां नि भिसकषुककटयंः साकं ज॑ स्वधयां क्वो नर॑ः
ईजान क्तोधुन॑यो गिज्ाद्॑ो वातौन्‌ विद्ुतस्तविषीभिरकत ।
दहन्यधर्िव्यानि भूयो भूरिं पिन्दन्ति परयसा परिज्रयः
पिन्वन्त्यपो मरुत॑ः सुदानः पयो यृतव॑द्‌ विदथेष्वाभुवः 1
अत्यं न मिहे वि न॑यन्ति वाजि न दुहन्ति स्तनयन्तमक्षितम्‌
-शुत्सं
मष्िषासों मायिनंरिचत्रभानवो गिरयो न स्वत॑वसो रघुष्यदः ।
मृगा ईव हस्तिनः खादथा वना यदूरुणीषु तविषीरयुग्ध्वम्‌
सिंहा ईव नानदति प्रचेतसः पिशा ईव सुपिशो विश्ववेदसः ।
क्षपो जिन्वन्तः प्ष॑तीभिक्रिभेः समित्‌ सबाधः शतसाहिमन्यवः
रोदसी आ व॑दता गणभियो नृषाचः शूराः शवसाहिमन्यवः \
आ वन्पुरष्वमतिनं दृशता विदयुन्ञ तस्थौ मरुतो रथेषु वः म

विश्ववेदसो रयिभिः समोकसः संभिन्टासस्तविषीभिर्विरण्डिनः ।


अस्तार इषुं दधिरे गभ॑स्त्यो -रनन्तशुप्मा वृषखादयो नरः
जम्डेद्‌ः। अ० १, भ० ५, व० ८ ] [४६॥ [मं० १, स्‌० ६७ मं ॥ |

उजिघ्नन्त आपथ्यो न पर्वतान्‌ \ ।


हिरण्ययभिः पविभिः पयोवृध
मखा अयासः स्वसृतो धुवच्युत। दुधक्ते। मरुतो भ्राज॑हष्टयः १९१
॥ घृषु पावकं वनिनं विच॑णिं रुद्रस्य सून हवस गुणीमसि ।
| रजस्तुरं तवसं मारतं गण मूजीपिणं वृषणं सश्चत श्रिये . १२
| प्रू समैः शव॑सा जनौ अति तस्थौ व॑ ऊती म॑रुतो यभराव॑त ।
अर्द्धिवाज भरते धना तरभि-रापच्छय क्रतुमा क्षति पुष्यति १३
| चरकस्य मरुतः पत्यु दुष्ट॑युमन्तं शुष्म॑ म॒घव॑त्सु धत्तन ।
धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तन॑यं शातं हिमाः १४
| नू रं म॑रुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त । |
सहि शति शुशुवांस॑ प्रातु धियाव॑सुर्जगम्यात्‌ १५ [<] ७५५) |

(६५ ) [ दादच्योऽनुवाकः ॥१२॥ स्दू० ६५-७३| |


१० पराशरः शाक्त्यः । सिः ।द्विपदा विराट्‌ ।

पश्वा न तायु, गुह्या चतन्ते नमो युजानं, नमो वहन्तम्‌ १


सजोषा धीराः, पदैरनु ग्म- सुं त्वा सीदृन्‌, विश्वे यज॑त्राः ॥१॥ २
ऋतस्य वृवा, अनु व्रता गु-भूवत्‌ परिषि्यौनि भूम्‌ ३
वर्धन्तीमापः, पन्वा सृक्िग्डवि- मृतस्य योना, मर्भे सुज।तम्‌ ॥२॥ ४
पु्टिनं रण्वा, सितिनं पृथ्वी गिरिम भुज्म, क्षेवो न शंभु ४
अत्यो नाज्मन, त्सर्प्रतक्तः सिन्धुर्न क्षोदः, क ई वरते ॥३॥ ६
जामिः सिन्धूनां, भ्रातेव स्वश -मिभ्यान्न राजा, वनान्यत्ति \9

यद्‌ वातजूतो, वना व्यस्थां -वृप्निह दाति, रोमां परथिव्याः ॥४॥


॥ [=

श्वसित्यप्सु, हसो न सीदन्‌ कत्वा चेति, विशामुषभूत्‌ #


सोभ्रो न वेधा, कतप्रनातः पशनं रिष्वा, विभुदरेभाः ॥५॥ १० [९] (७५)
(६६)
१० पराशरः शक्त्यः । अग्निः । दविपदा विराट्‌।
। र्थिने विजा, सरो न संह गायन प्राणो, नित्यो न सूनुः
तक्वा न भूणिंर्वनां सिषक्ति पयो न येनुः, शुचिविभाव! ॥१॥ ९१

५५ (।
ॐ० १, ग० ५4, च० १० 1 [ ४७ ]
, [ ऋण्देद्‌ः। मं० १, सू० ६६, ०४
1

करणि स्तुभ्वा, विष्व प्रशस्तो वाजी न श्रीतो, वयो दधाति ॥२॥


दुरोकशोचिः, कुर्म नित्यो! जायेव योनावरं विश्ठस्मे
चित्रो यदभर्‌, छेतो न विक्षु रथो न रूक्मी, व्वेषः समत्सु ॥२॥
सेनैव सृष्टामं दधात्य -स्तु विद्युत, त्वेषप्र॑तीका ©

यमो ह जातो, यमो जनित्वं जारः कनीनां, पतिर्जनीनाम्‌ ॥४॥


तं वश्चराथा, वयं व॑सत्या -स्तं न मावो, नक्षन्त इद्धम्‌
सिन्धुर्न क्षोदः, भ्र नीचीरनो -ननद॑न्त गावः, स्वर्ङीके ` ॥५॥ 0

2 ०१०८७६५)
(६७)
१० पराशरः शाक्त्यः । अच्चिः । द्विएदा विराद्‌.।

वने जायुर्मर्तेषु त्रो वृणीत शटि राजेवाजुर्यम्‌


, षिणो न साधुः, क्रतुरयं भद्रो मुव॑त्‌ स्वाधी, ति हव्यवाट्‌ ॥१॥
हस्ते दधानो, नृम्णा विश्वा "यम केवान्‌ धाद, गुह नि्ीरदन्‌
विदन्तीमत्र, नरो धियंधा हृदा यत्‌ तष्टान , सन्तौ अरन्‌ ॥२॥
अजो न क्षां, काधारं पृथिवीं तस्तभ्थ दां, मन्वर॑भिः सत्यैः
प्रिया पदानि, परवो नि पाहि विरवायुरयर, गुहा गुहं गाः ॥२॥
य ई चिकेत, गुहा भवन्तमायः ससा, धारांमृतस्यं
वि ये चृतन्त्यृता सर्न्त॒ आदिद्‌ दसनि, प्र व॑वाचास्मै \४॥
वि यो वीरुत्सु, रोधन्महित्वोत प्रजा, उत प्रसूष्वन्तः ५
~
-€
©
4
@

~
(४

वित्तिरपां, दमे विश्वायुः स्दोव धीराः, संमाय॑ चकुः ॥५॥ १०११७०५)


(६८)
१० पराशरः शाक्यः । अग्निः ।द्विपदा विराय्‌ ।

श्रीणन्नुप स्थाद्‌, दिव भुरण्युः स्थातुर चरथ॑मकतून्‌ वयरणोत्‌


परि यदधामेक्ो विश्वैवां समुव॑द्‌ देवो, देवानां महित्वा ॥१॥
आदित्‌ ते विश्वे, करतुं जुषन्त॒ शुष्काद यद्‌ देव, जीवो जनिष्ठाः
भजन्त विभ्वे, देवत्वं नाम॑ अतं सप॑न्तो, अग्रतमेवैः ॥२॥
ऋतस्य प्रेष, कतस्य धीति-र्विश्वायुर्विश्वे, अपांसि चक्रु
यस्तुभ्यं दाजञाद्‌, यो वां ते दिष्षात तस्म चिकित्वान्‌, रयिं द॑यस्व ॥३॥ ५०=<
6~9 ७८१)
॥ क्रग्वेद्‌ः | अ० १, अ= ५, व० १२]. [४८] ॥ म9 १| सूर ६८ ) म

होता निष॑त्तो, मनोरपत्ये स चिन्रवांसां, पतीं रयीणाम \9

इच्छन्त रेतो, मिथस्तनषु सं जानत स्वरदषषरमुंराः ॥४॥ ~}

, पितु पुताः, कतुं जुषन्त . भ्रोषन्‌ ये अस्य, शासं तुरासः ९


वि राय॑ ओर्णोद्‌, दुरःपुरुश्चुः पपिश्ञ नाकं, स्तृभिर्दमूनाः ॥५॥ १०
[१२] (७८५)
| (६९)
१० पराशगः शाक्त्यः । अन्चिः {द्विपदा धिरार्‌ ।
| शक्रः शुशुरकको, उषो न जारः पपा संभीची, ववो न ज्योतिः
` परि प्रातः, कत्वां बभूथ मुवो देवाना, पिता पुत्रः सन्‌ ॥१॥
वेधा अष्टो, अब्रिर्विजान -न्रधनं गोनां, स्वाद्म पितूनाम्‌
जने न शेव॑, आहरः सन्‌ मध्ये निष॑त्तो, रण्वो दुरोणे ॥२॥
पुत्रो न जातो, इण्वो दुरोणे वाजी न प्रीतो, विडो वि त्षीत ‰
९-€
<
<
| विजो यदह्वे, नृभिः सनीव्ठा अिर्दधत्वा, विश्वान्यर्याः ॥३॥ ्
नकिष्ट एता, वता मिनन्ति नृभ्यो येभ्यः, श्रुष्टिं चकथं \७
तत्‌ तु ते दसो, यदहन्त्समाने -नृभि्यद्‌ युक्तो, विवे रपौसि ॥४॥ ~}
उषो न जारो, विभावोखः संज्ञ।तरूपश्िकेतदस्मे ।
त्मना वहन्तो, दुरो व्यंण्वन्‌ नदन्त विश्वे, स्वहंश्ीके ॥५॥ 9 [१३] (७९५)
(७० )
११ पराशरः शाक्यः । अग्निः ।द्विपदा विरार।
वनेम पूर्वीरथो म॑नीषा अथः सुशोको, विग्वन्ययाः
आ दैव्यानि, वरता चिङ्कित्वा-ना मानुषस्य, जन॑स्य जन्म॑ ॥१॥
गर्भो यो अपा, गर्भो वनानां गर्भ॑श्च स्थातां, गर्म॑रचरथौम
अद्रौ चिदस्मा, अन्तर्दुरोणि विक्षां न विश्वो अमृतः स्वाधीः ॥२॥
सहिश्षपार्वी, अगरी रवीणां दाद यो अ॑स्मा, अरं सूक्तैः
एता चिकितो, भूमा नि पाहि ववानां जन्म, मर्तीश्र विद्वान्‌ ॥३॥
वनय पूर्वीः, क्षपो विरूपाः स्थातुरुच रथ॑मृतपरवीतम्‌
होता, स्वनिष॑त्तः कृण्वन्‌ वि्वान्यपौसि सत्या ॥॥
› वनेषु धिषे भरन्त विश्व॑, बणि स्वर्णः
५७~~<
=^©>
०.१, स० ५, व° १४] [ ४९ ] [ ऋग्वेद: । म० १, मू० ७०, म १०

वि त्वा नरः. पुरुत्रा संयन्‌ पितुर्म ज्व वेदों भरन्त ॥ ५॥ १०

साधुर गृध्नुरस्तेव शयु यात॑व भीमस्त्वेषः समन्सु ॥ ६॥ ११ [१४] (८०द)


(७१)
१० परार: शाक्त्यः । अग्निः । त्रिष्टुप्‌ ।

उप प्र जिन्वनुङञातीरुङान्तं पतिं न नित्य जन॑य॒ः सनीव्टाः


स्वस्रः उयाव्रीमरुषीमजुषतर्‌ चित्रमुच्छन्तींमुषसं न गाव
दीन्हु चिद दृह्वा पितरे न उक्थै रद्र रुजन्न्िरसो सवेण ।
चक्र्भिवा वृंहतो गातुमस्मे अदः स्वर्विविदुः केतुमुखाः २४

दुध॑नरतं धनय॑न्नस्य धीतिमादिदर्यो दिधिष्वो३विमूत्राः 1


अतृष्यन्तीरपसो यन्त्यच्छा कुवाओन्म प्रयमा वर्धयन्ती
मथीव्‌ यदीं विभृता मातग््वां गृहेगृहे भ्येतो जन्यो भूत्‌ ।
आदीं राज्ञे न सहीयसे सचा सन्ना दूत्य१ मूग॑वाणो विवाय
महे यन्‌ पित्र ई रसं विवि क रवं त्स्रत्‌युरान्यश्चिङ्जित्वान्‌ ।
सृजदस्ता भृषता दिदयुम॑स्मे स्वायां देवो दुहितरि न्विषिं धात्‌ [ए] ।
स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाजादुजातो अनु यून ।
वर्ध" अग्ने वयो अस्य द्विव यासद राया सरथं च जुनासि
अगिं विष्वं अभि पृक्ष॑; सचन्ते समुद्र न चवतः सप्त यद्वीः ।
न जामिभिर्वि चिक्रिने वयो नो विदा दवेषु प्रम॑तिं चिकित्वान्‌
आ यविषि नृपतिं तेज आनट्‌ चछुचि रेतो निषिक्तं द्यौरभीके ।
अगिः शर्धमनवद्यं युवानं स्वाध्यं जनयत सृद्यच्च
मनो न योऽध्व॑नः सद्य एत्येकः सत्रा सूरो वस्वं ईो ।
राजाना मित्रावरुणा स्रपाणी गोषु पियममतं रक्षमाणा
मानां अये सख्या पित्याणि
न्ररेररोोेोकः प्र मर्षिष्ठा अमि विदुष्कविः सन्‌ ।
नभो न रूपं जरिमा मिनाति पुरा तस्यां अभिजस्तेरधीटि [१६] (८१६)
(७२)
१० पराडारः शाक्त्यः । अग्निः । त्रिष्टुप्‌ ।
नि कान्यां वेधसः डाभ्वतस्कर [हस्ते दधानो नयौ पुरूणि ।
अभिभवद रयिपतीं रयीणां सत्रा चक्राणो अम्रतानि विश्वा (८१७)

|
~

ऋग्वेदः । अ° १, ज० ५) व १७ ] [५० ] [मं १, ०७२०२

अस्मे वत्सं परि षन्तं न विन्द्‌ चिच्छन्तो विश्व अप्रता अधरूसः


श्रमयुद॑ः "पदव्यो धियेधा- स्तस्थुः पदे परमे चावः ट
तिस्रो यमे जखस्त्वाभि- च्छुचिं घृतेन शुचयः सपयीन्‌ ।
नामांमि विद्‌ दधिरे वक्लिखान्थ सूदयन्त तन्व4: सुजाताः द
आ रोद॑सी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः |
| वेदन्मर्ती नमधिता विजित्वा नभि पद्‌ परमे तस्थिवांसम्‌ । |
1 संजानाना उप॑ सीदन्नाभिन्नु॒पर्रीवन्तो नमस्यं नमस्यन्‌ !
रिरिक्रांस॑स्तन्व॑ः कृण्वत स्वाः स्वा सख्युर्निमिषि रक्षमाणाः ५ [१८]

तरिः सप्त यद्‌ गुद्यामि त्वे इत्‌ पदारविदृन्निहिता यक्तियांसः


तेभी रक्न्ते अमतं सजोषाः पशूञ्च स्थातूञर्ं च पाहि ६ |
विद्धा अग्रे वयनानि क्षितीनां व्यानुषक्‌ दुरूषों जीदसें धाः ।
अन्तर्विद्रौ अध्वनो देवसन्ए--नतन्द्रो दूतो अमवो हविर्वा ७ |
स्वाध्यो विव आ सेतत यही रायो इरे व्यक्ता अजानन्‌ \
विदद्‌ गव्यं सरमां हष्वभू्व॑चना मु करं मानुषी भोजि विदू < - ।
आ ये विश्वां स्वपत्यानि तस्थुः ङ्ण्वानासों अभ्रत्त्वायं गातुम्‌ । |
महवा महद्धिः परथिवी वि त॑स्थे माता पुतरेरदितिर्धायंस वेः ९ |
अधि भियं नि द॑ुश्वारुमस्मिन्‌ ववो यदक्षी अमृता अक्रण्वन्‌ । |
अधं क्षरन्ति सिन्ध॑वो न सृष्टाः प्र नीचीर अरुषीरजानन्‌ १० [१८] (८२ |

(७३)
१० पराशरः शाक्त्यः । अग्निः। रिष्ट 1 | ।
रयिन यः पितृवित्तो वयोधाः सुप्रणीपिश्चिङितुषो न शासः ।
स्यानरीरतिथिन प्रीणानो होतेव सद्म॑ विधतो वि तारीत्‌ १
ववो न यः सविता सत्यमन्मा क्रत्वां निपाति वृजनानि विश्व ।
शस्तो अमतिनं सत्य आत्मेव शेवो दिषिषाय्यों भूत्‌ २
पंथिवीं विश्वधाया उपक्षेति हितमित्रो न राजां । ,
(८२९)
अ० १, अ०५, व० १९] [५१] [ ऋग्वेदः । मं० ६, सू० ७३,म० ५

तंत्वा नरो द्म आ निर््यमिद्ध भग्ने सच॑न्त क्षितिषु धरुवासु ।


अधि युद्धं नि द॑धुर्ू्॑स्मिन्‌ मवां विश्वायुंधरुणो' रयीणाम्‌
वि पृक्षा अग्ने मघवानो अस्यु विं सूरयो ददता विश्वमायुः ।
सनेम वाजं समिभेष्ठर्यो भागं देवेषु श्रवम्‌ दधानाः [१९]
ऋतस्य हि येनवों वावशानाः स्मदरश्ीः पीपयन्त दयुभक्ताः ।
परावर्तः समति भिक्षमाणा वि सिन्ध॑वः समयां सचुरदिम्‌
तवे अरे सुमतिं भिक्ष॑माणा इदि ध्रवों दधिरे यज्ञियासः ।
मता च चकुषा विरूपे कृष्णं च वर्णमरुणं च सं धुः 1
यान्‌ रये अर्तान्त्सुषरदोः अग्ने ते स्याम म॒चवांनो वयं च॑ ।
छादेष विश्व भव॑न सिसक्ष्वा-पप्रिवान्‌ रोद॑सी अन्तरिक्षम्‌
अरद्धिरये अरदतो नुभिर्यन्‌ दीरि्वीरान्‌ वनुयामा त्वोताः
ई्ानासः पितृवित्तस्य रायो वि सूरयः जतिमा नो अभ्यु
एता त अय्य उचथानि वेधो जानि सन्तु मन॑से हद्‌ च॑ ।
केम शयः सुधुरो यसं ते ऽपि~ श्रवो कुवमक्तं दध्राना १० [२०] (८२६)
(७४) [त्रयोदशोऽनुवाकः ॥१३॥ स ७७-८४]
<. 6. ४
९, गोतमो राहगणः। अग्निः । गायत्री ।

उषध्रयन्तं अध्वरं न्तर वाचेमाग्रयं आरे अस्म चं शुण्वते !


यः स्तीर्ितीषु पूर्व्यः संजग्मानासु कृणु अरक्षद्‌ दुकुष गय॑म्‌
उत इुवन्तु जन्तव॒उदुश्िषतरहाजनि धनंजयो रणेरणे ३
यस्य॑ दूतो आसि क्षये वेषि हव्यानि वीतय वृस्मत्‌ कूणोष्य॑ध्वरम॒ ५
तमित सुंहन्यमंद्धिः सुदेवं सहसो यहो जनां आहुः सुबर्हिषम्‌ ५
आ च वहासि तौ इह दरवो उप॒ भ॑स्तये हन्य! सुश्चन्द्र वीतये ६
न योरुपन्िरङव्यंः शृण्वे रथ॑स्य कच्चन यद्ग्ने यासि दूत्यम्‌ ७
त्वोतो वाज्यषटरयो ऽभि पुस्माद्प॑रः ॥ पर कुर्व अग्ने अस्थात्‌ <
उत ययुमत्‌ सुवीर्य॑ ब्रह्म विवाससि देवेभ्य देव दारु
= न
°
<
ऋग्वेदः 1 अण. भ० ५, चण २३ ] [ ९५२ ] ॥स० १, सू० ७५, म०।

(७५)
५९ गोतमो राहूगणः । अग्निः गायत्री ।

जुषस्व सप्रथस्तमं वचँ देवप्सरस्तमम्‌ । हन्या चुन आसनि


अथां ते अङ्धिरस्तमा गर वधस्तम प्रियम्‌ । वोचेम बरह्म सानसि
कस्त जामिजनाना मग्रेका दाश्वध्वरः । को हं कस्मिन्नसि भितः
त्वं जामिर्जनाना-मग्रंमित्रा अंति प्रियः । सखा सखिभ्य ईड्यः
यजां नो मिन्नावरुणा यजां दर्वा ऋतं ब्रह । अग्ने यक्षि स्वं दम॑म ~€
<
~
९)
.-< [२३ ] (८५० )

(७६)
५ गोतमो गाहगण: । अन्निः। त्रिष्टुप्‌ ।
का त उपेतिर्मनसो वसय भुवदग्ने रतमा का मनीषा ।
को वां यज्ञैः परि दक्षत आपु केनंवात मन॑सा देम
एद्य॑ग्र इह हाता नि षीदादब्धः स पुरएता भ॑वा नः 1
अवतां त्वा रोदसी विश्वमिन्व यजां महे सौमनसाय केवान
|
` प्र सु विश्वान्‌ रक्षसो ध्ष्यगन भवां यज्ञानामभिशाम्तिपावा 1
अथा वह सोमपतिं हरिभ्या- मातिथ्यमम्मे चकृमा सुदा
प्रनावता वचसा वहविगसा ऽऽ च॑ हव नि चं सत्मीह देवैः ।
वेषि होत्रम॒त पारं यज बोधि प्रयन्तर्जनितवैसनाम्‌
यथा विप्र॑स्य मनुधो विभिर्द्वा अर्यजः कविभिः कवि सन्‌ ॥
एवा होतः सन्यत त्वमद्या मन्द्रया नुदं यजस्व [२४] (८५५)
(७७)
^\ गामो राहूगणः । अग्निः! ्ि्टष्‌ ।
दाङमाग्रये कास्मै दवज॑रोच्यते मामिने मीः ।
मर्यप्वमृतं कतावा॒ होता यजिष्ठ इत कृणोति केवान्‌
सो 3 ध्वरेषु शोत॑म ऊतावा हाता तम्‌ नमोभिरा कृणुध्वम्‌ ।

(८५८) |
अ० १, भ० ५, व° २५ | [५६1 [ ऋष्वेदः |भ १, स्‌ ५७७, ०४
॥।

सा वेतु धीतिम्‌ ।
स नें नृणां नृतमो रिहाद्‌ अथिर्मिरोऽवंटच मन्म॑॥ ५
तना च ये मघवानः कारवष्ठा॒वार्ज्॑रयूता इयन्तं मन ४
एवाशरर्गोतनिभिच्छतावा वित्रभिरस्तीष्ट जातवेदाः
स एषु दयुम्नं पीपयत्‌ स वाजं स पुटि याति जोषमा दिकित्वान्‌ ५[२५] (८६०)

(७८)
५ गोते राह्मण: । अद्चिः । गायत्री ।

अमित्वा गोत॑मा गिल जातवेदो निर्णे । दयुम्नैरमि रगोनिनः श


तं त्वा गोत॑मो गिर॒ गयस्कांमो दुवस्यति । दयुम्नैरभि णोनुमः २
ात॑मवामहं
तमं त्वा वाजस-सङ्धिदस्वद्ध॑ 1 दयुम्नैरभि रोम ३
तमं त्वा वृत्रहन्तमं यो दुस्य॒ग्वध्रसुषे 1 दयुम्नेरभि णोनुमः ५
अवोचाम्र रहूगणा अयरय सधुखद्‌ दच 1 दयुम्नैरभि रेलुमः ५ [२६] (८६५)

(५९)
१६ गोतमो राहगणः । १-३ अच्रिः मध्यमो ग्वा; ४-१२ अग्निः । १-२३ त्रिष्टुप्‌:
४-६ उच्णिक्‌; ७-६२ गायत्री ।

| हिरण्यको रज॑सो विसारे ऽहिर्ुनिदातं इव धरजीमान ।


| शुसिभ्राजा उवसो नैवा यज्स्वतीरपम्युवो न सत्याः १
| आ तें सुपर्णा अमिनन्तँ एवैः कृष्णो नेनाव वृषभो यदीदम्‌ 1
| जिवाभिर्व स्मयमानाभिरागात `पत॑न्ति मिहः स्तनय॑न्त्यभ्रा २
| यदींमृतस्व पय॑सा पियानो नय॑नरुतस्यं पथिभी रजिः ।
= मित्रो वरुणः परिज्मा त्वचं पृश्चन्तयुप॑रस्य योनौं ३
अग्ने वाजस्य गोम॑त॒ ईनः सहसो यहो । अस्मे धेहि जातवेको महि श्रव॑ः ४
स इधानो वलष्कवि- रथिरीन्टन्यो गिरा । रवदुस्मभ्यं पुर्वणीक दीदिहि ५
क्षपा रंजन्नुत त्मनाग्ने वरस्तारुतोषसंः । स तिग्मजम्भ रक्षसो दह प्रतिं ६ [२७]
अवां नो अग्न ऊतिधिं- गायत्रस्य प्रभ॑र्मणि। विश्वासु धीषु व॑न्द्य ७
आनो अग्ने रिं भर॒ सत्रासाहं वरंण्यम्‌ । विश्वा॑सु पुतसु दुष्टरम्‌
आ नो अन्न सुचेतुनां॒॑रयिं विश्वायुपोषसम्‌। माई. यहि जीवसे ९

"ऋ त
क्र्वेदः। अ०, ज० ५, व २८] { ५५ [ म० १, सू० ७९, म॑०१०

पर पतासिग्मदोचिषि वाचो नोतमाग्मयं । भरस्व सुम्नयुर्गिरः १०५

यो नो असचेऽभिदासत्य- न्ति दरे प॑दीष्ट सः । अस्माकमिद्‌ वृधे भव ११


सहस्राश्मो विचं्॑पणि ररी रक्षसि सधति । होता गुणात उक्थ्यः १२[६८] (८७७)
(८०)
१६ गातमो राहगणः । इन्द्रः, १६ इन्द्रः, (अध्वा, मनुः दष्वङ्‌ च)। "पंक्तिः ।

ङन्था टि सोमर इन्मद वह्मा चकार वर्धनम्‌ ;


जि वजिन्नजसा पृथिव्या निः ङ॑श्ञा अहि- मर्यञननु स्वराज्यम्‌
स त्वौमदृद्‌ वृषा मदु; सोमः यन्त स
येनं वृत्र निग्द्धयो जघन्थ वज्रिन्नोजसा ` चन्ननु स्वराज्यम्‌
प्रेह्यभीहि श्रष्णुदि नत वज्रा नि वसत ।
इन्द्रं नृम्णं हि त शवो हने वृत्रं जयां अपा ऽचन्ननु स्वराज्यम्‌
् ॥ |

निर्द्र मूम्या अधिं वृत्रं जघन्थ निर्दिवः


सजा मस्व॑तीरवं जीवधन्या इमा अपो भरन्ननुं स्वराज्य॑म्‌
इनदरो वृत्रस्य दोधतः सानु वरेण हीष्ठितः ।
अभिक्रम्याव जिघ्रते ऽपः समीय चाद्य -- न्नर्चन्ननुं स्वराज्यम्‌
अधि सानो नि जिघ्रते वज्जण ङातपर्वणा ।
मन्दान इन्द्रो अन्ध॑स॒ः सखिभ्यो गातुभिच्छ- त्य्चनननुं स्वगज्य॑मू
इन्द्रं तुभ्यमिदद्रिवो ऽनुततं दिन्‌ वीर्यम्‌ । अ

यद्ध॒ त्यं मायिनं मृगं तमु त्वं म्राययांवधी --रर्चन्ननुं स्वराज्यम्‌ ॐ


वि त॒ वल्रासो अम्थिर- न्रवतिं नाव्या अनुं ।
महत्‌ त॑ इन्द्र वीध ब्ाहमास्ते बलं हित-- म्चन्ननुं स्व॒राज्य॑म्‌
` महस्रं साकमर्चत परि टामत विंशतिः
छतिनमन्वनानवु ¬ रिन्दराय चह्मोद्यत --- मर्चच्नुं॑स्वराज्य॑म्‌
` इन्द्रो व्रस्य तविधीं निरहन्त्सहसा स्ह; ।
=

1 वृत्रं जघन्वां असृजदर्चन्ननु स्वराज्य॑म्‌


वपत भियसां मही ।
वृत्रे मरुत्व अवधी रन्न स्वराज्य॑म
छ १, म० ५, व० ३1 | { ५५1] २
[ कस्बेदः । भण १, सू० ८०, म |

वेप॑सा न तन्यते~न दुत्रो वि वींमयत । 1


॥ स्वराज्य॑म्‌
अर्यं दञ्जं आयसः
*
स॒हमृषिरियता---रचन्ननुं
[>
स्वराज
यद्‌ वत्रं तव॑ चादानं वरेण समयांधयः
ऽर्चन्नमु स्वराज्यम्‌
५ ॥ 4

दिदि तें वद्वधे दावो


=
अहिमिन्द्र जिघांसतो
न.
4

अथिष्टने तं अद्विवो यत स्था जगच्च रेजते ।


त्वष्ट॑ चित तव॑ मन्यव न्द्रं विज्यं भिय ा स्वराज्य॑म्‌
-्द्ननुं
नहि नु यार्दधीमसी--लद्रं को वीरया यरः
तस्िन्नुम्णसत कर ववा ओनाँषि सं दधुरर्चन्ननु स्वणज्यम्‌ १५
याबथ॑वी सन्धिता वृष्यट्‌ः धियमदत !
तस्मिन्‌ बरह्माणि पर्वथ- न्प्र उक्था सम॑ग्मता-र्यत्रनं स्वराज्यम्‌ १६ [३१ (८२२)
-- >> << --
(८१)
चष्ठाऽध्यायः ॥६॥ ब० १३२ ] ८ ह
९ गातम उष््गण्यः । इन्द्रः । पाहः ॥

इन्द्रौ मदाय वावृधे शदे त ।



तमभिन्महत्स्वाजिष्‌----- हवामहे , स वाजेषु प्र नोऽविषत्‌
ॐ८|
#!
असि हि वीर सेन्यो ऽचि भूरिं पराददिः,
असिं दभ्रस्यं चिद्‌ वृधो यज॑मानाय शिक्षसि वसु
= >|

शय
9 ध#॥
यदुदीरत आजयो ष्णं धीयते धना ।
युक्ष्वा मंवृच्युता हरी कं हनः कं वसं दधो स्मौ इन्द्‌वसं दधः
, कत्वां महौ अनुष्वधं भीम आ वाते हावः \
श्रिय कष्व उपाक्यो- निंशिप्री हरिवान्‌ दधे हस्तयार्वज्चमायसम्‌
आ पप्रौ पार्थि रजो बद्धे रोचना विवि ।
लि
त्वाव इन्द्र कङ्चन न जातो न ज॑निष्यते ऽति विभ्वं ववक्षिथ
यो अयौ म॑तमोज॑न पराददाति कारे 1
इन्द्रो अस्मभ्यं शिक्षतु वि भ॑जा भूरिंते वसु भक्षीय तव राध॑सः
मदमद हि नों वदि युधा गवामृजुक्रतुः 1
सं गमाय पुर शतो- भंयाषस्त्या वसुं शिज्ञीहि राय आ भ॑र
क्रग्बद्‌: | अ० १, भ० ६, व० २] { ५६] [मन १,म्‌० ८१,म०८

मादयस्व सुते सचा हाव॑से शूर राधसे ।


विद्मा हि त्वांपुरुवसु गप कामान्त्ससृज्महे ऽथा नोऽविता भद ८
एते तु इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम्‌ । । |
अन्तर्हि ख्यो जनानामर्यो वेदो अद्युं तेषां नोवेदृ आभर ९ [र| (९०२) |

(८२) |
| 14.

६ गोनमो राहगणः 1 इन्द्रः । पंक्तिः; ६ जगती ।

1 | उपो पु जणुही गिगे मघ॑वन्‌ मात॑था हव । |


| || यदा न॑ः सूनृतावतः कर आदृ्यास्‌ इद्‌ योजा न्विन्द्र ते ह्री ? |
॥ । अक्षन्नमीमदन्त हय व॑ भिया अधूषत । |
|। अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी २ ।
| सुसंटश त्वा वयं मघवन्‌ वन्दिषीमहिं 1 |
। | | अनूनं पूर्णवन्धुरः स्तुतो याहि वजञौ अनु योजा न्विन्द्र ते हते ३ |
। | सयातं वृष॑णं स्यमि तिष्ठाति गोविदम्‌ |
1 | | यः पात्रं हार्योजने पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ४
|| |
। युक्तस्ते अस्तु दुिण उत सव्यः ङ॑तक्रतो 1 ॥
|| | | तन॑ जायामुप परियं मन्वाना याद्यन्ध॑सो योजा न्विन्द्र ते हरी ; |
॥| युनभ्मि ते बरह्मणा केरिना हरी उप प्र याहि द्धि गभ॑स्त्यो । |
उत्‌ तवां सुतासो रभसा अमन्दिषुः पषण्वान्‌ विन्त्समु पल््यांमदः £ [३] (९०८)
(4३ )
६ गातमो राष्गणः। इन्द्रः । जगती ।
॥अर्वावतिप्रथमो गोषु गच्छति सुप्रावीरिन्द्र मत्यस्तवोतिभ
िः ।
तमित्‌ पुणक्षि वसना भवीयसा सिन्धुमापो यथाभितो
वितमः
। न देवीरुप यन्ति होत्रियमवः परयन्ति वित॑तं यधा
रज॑; ।
सः प्र णयन्ति देवयुं बर॑द्प्रिय॑ जोषयन्ते वरा
इव
दधा उक्थ्यं वचं यतस्ुंचा मिभुना या सपर्
यत; ।
षति पुष्यति भुरा क्तिजमानाय सुन्वते ह (0 ॑
अ० १, ग० ९१ च०४| [५७] [ऋन्वेदः । मं० १, सू ८३, म॑ ४

यवः ॥
आदद्धिसः परथमं द॑धिरे क्यं॑इद्धाद्चवः काम्या व सदृत्
पश्च नरः
सई एण; सम्र॑विन्दन्त॒ भोजन -्श्वावन्तं मामन्तमा
न ।
यक्तरथय थमः पथस्तते ततः ूर्यो तपा वेन आजा
र गा अजदृक्षना काव्यः सदा यस्य जातमसुत यजामहे
\
वटि थद्‌ स्वपत्याय ज्यते ऽर्को ता श्लोकमाघोषते द्वि
शाव य्न वदति ारुरदथ्य {-स्तस्यदिन्द्रो। अभिपित्वेषु रण्यति ६ [४] (९१४)

८८४ )
राहूगणः! इन्द्रः । १-६ अनुष; ७-९ उष्णिक्‌ १०-१२ "पक्तिः;
प्यक्ती; १६-१८ रिद्‌; (परमायः=) १९. वृहती; २० खतोनुहती ।

इन्द्रसिद्धरीं बहतो ऽप्रतिधूषटङ्ञवसंस्‌ ।


ऋषीणां च स्तुतीर्प यज्ञं च मानुषाणाम
आ तिषठ वुच्हन्‌ रथ॑ युक्ता ते ब्रह्म॑णा हणे ¦
अर्वाचीनं सु ते मनो ग्रावा कृणोतु कणठुना
हृमभिन्द्‌ सुते पिब॒ ज्म मद॑म्‌ ।
शुक्तस्य॑त्वा्य॑क्षरद्‌ धारं ऋतस्य सादने
इन्द्र॑य त्र॒नसचतो -कथनं च बवीतन ।
सुता अ॑मत्सुरिन्द॑वो ज्येष्ठं नमस्यता सह॑ः

नकिष्‌ रथीतरो हरी यदिदं यच्छसे ।


नक्रा मज्मना नकिः स्वभ्वं आनदो
य एक्‌ इद्‌ विद्ते वसु मर्तीय दुष ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग
कदा मर्तभराधस॑ पदा क्षुम्पमिव स्फुरत ।
कदा नः शुभ्रवद्‌ गिर इन्द्रो अङ्ग (९२२)
| क्र्बेदुः | अ० १, भ० ६, व० ६] [५८]
| [०१ सुर ४, म॑०९

यश्चिद्धि तां उहुम्य आ सुतार्वौ आदिदांसति


उं तत त्यते शव इन्द्र! अङ्ग ९.
स्वादोरित्था विषूवतो मध्व॑ः पिबन्ति गौः 1
या इन्द्रेण सयावर
-ष्णा
ी सर्दन्ति नोभ वस्वीरू स्शज्य॑भ १० [६]
| ता अम्य परशानायुवः सोमं श्रीणन्ति पुशच॑यः !
|८ भिया इन्दर॑म्य धेनवो वज हिन्वन्ति साय़॑॑वस्दीरंस्ठराज्य॑म्‌ ११
||| ता अस्य नम॑सा सह॑ः सपर्यन्ति परदेतसः ।
|| तान्य॑स्य स्रि पुरूणि पर्दते वस्वीं स्वराज्यम्‌ १२
|| इन्द्र दधीचो अस्थमिं -ृजाण्यप्र॑पिप्कुतः । जवान जखती्मवं १३
। न

इच्छन्नश्वस्य यच्छिरः पदतेष्वप॑भरितम्‌ । तद्‌ विद्च्छर्यणादि १४
|। अत्राह गोरमन्वत नाम तवषुरपीच्य॑म्‌ 1 इत्था चन्द्रमसो गृहे १५ [७]
को अद्य युङ्क धुरि गा कतस्य शिमीवतो भाधिनों हर्देणायुन्‌ ।
आसिन हृतस्वसो मयोभून्‌ य एषां भृच्यामृणधत स जीवात १६
क दषते तुज्यते को विभाय क्रो मसत सन्तभिन्द्रं को अस्ति,
कस्ताकाय क इभौयोत राये ऽधि तवत तन्वे को जनय १७
को अग्निमीडे हविषं दूतेन घुचा य॑जाता ऋतुभिभदेभिः ।
कस्म ववा आ वहानागु होम॒ को मैते दीतिोचः सुटृवः १८
त्वमङ्ग प्र दौसिपो ववः श॑विष्ठ मत्यम्‌ 1
` न त्दवृन्यो म॑घवन्नम्ति मितिद्रबवीमि त॒ वच॑ः
१९
माते राधांसि मा त॑ ऊतयो वसो ऽस्मान्‌ कदां चना द॑भन्‌ । `
| विश्वांच न उपमिमीहि मानुष॒ वश्रनि चर्पणिभ्य आ २० [<] (३४)
(८५) [ चतुद्रशोऽदुयाकः ॥१४॥ सू० ८५-९३]
१२ गोतमो राहगणः। मदत: । जगतीः
५, १२ विष्टु ।
शुम्भन्ते जन॑यो न स्यो यामन्‌ शरस्य
सुन्वः सुदंससः ।
शकर ९९४ मदन्ति वीरा विदथेषु षृष्व॑यः
ए विवि रुद्रासो अधि चक्रिरे सदः ।
॥ शरियो द्धिरे पृश्चिमातरः २ (३६)|
०१, सण ६, व ९] [५९ [ ऋग्वद्‌ः । मं० १, सू° ५, म०३

मोमातरो यच्छुभयन्ते अञिभिं स्तनं शुभ्रा दधिरे विरूकम॑तः !


वार्धन्ते दिण्द॑सथिमातिनधय वर्न्येकासनुं रीयते घृतम्‌
वि ये भ्राज॑न्ते सुम॑लास कटिथिः भच्यावय॑न्तो अच्युता दिद नसा ।
मरनोजुणो यन्स॑रतो रथेष्वा वृ्॑ातासः पृष॑तीरयुंगध्वम्‌
प्र यद्‌ रथेषु ॑तीरयुःध्वं॑ वाजे अग्र बरतो रंहयन्तः ।
उतारुषस्य वि "ष्यन्ति धारा-श्मैनोदभिव्युन्दन्ति भूषं
आ वें वहन्तु स्यो रघुष्यदो रघुपत्वानः भर जिंगात बाहुभिः
सीवृता बर्हिरुरु वः सर्॑स्कतं॑म्ाद्व॑ध्वं मरतो मध्वो अन्ध॑सः ६ [९]
तेऽवर्धन्त्‌ स्वत॑वसो सहित्वना नाक तस्थुरुरु च॑क्रिरे सदः ।
विम्शुर्द्वावद्‌ दषणं मवृच्युतं वरो न सीवृनन्ि वर्हि परिये
छर इवेद युयुधयो न जग्म॑यः श्रवस्यवो न धर्तनासु येतिरे ।
भयन्ते विश्वा भुद॑ना सर्गो राजान हद त्वेषसंहलञो नरः
तवष्टा सद्‌ वं सुतं हिरण्ययः सहस॑मुष्टिं स्वा अव॑र्तयत्‌ ।
धत्त इन्दौ नरयपासि क्तेवे 5 हन्‌ वुद्रं निरणयैीजदर्णवभ्‌
ऊर्ध्व नुनदधेऽवतं त ओज॑सा दादछ्छणं चिद्‌ दिशिदुर्विं पर्वतम्‌ !
धमन्तो वाणं मरुतः स॒दान॑दो सदे खो॑स्य रण्खानि उष्रिरे १०५

जिह लुनरऽवतं तया विदा सिं्नुत्सं गोत॑माय तृष्ण ।


आ ग॑च्छन्तीमव॑सा चित्रभानवः कामं विप्रस्य तर्पयन्त धाम॑भिः 2 [कि

या वः शर्म शशमानाय सन्ति विधात्नि कारं यच्छताधि ।


अस्मभ्यं तानि मरुतो वि य॑न्त॒ रयिं नो धत्त वृषणः सुवीरम्‌ १२[१०] (९४६)
( ८६)
गोतसो रायणः । मरूतः । गायत्री ।
==
मरुतो यस्य॒ हि क्षये पाथा दिवो विमहसः । स खुंगोपात॑मो जन॑ः
यज्ञैर्वा यवासो किस्य वा मतीनाम्‌ । मरुतः शुणुता हव॑म्‌
उत वा यस्य॑ वाजिनो ऽनु विप्रमतक्षत ।\ स गन्ता गोम॑ति व्रजे
अस्य वीरस्यं वर्हिषिं सुतः सोमो दिविष्टिषु ! उक्थं मद॑श्च शास्यते
अस्य भोषन्त्वा भुवो विश्वा वश्च॑षणीरामि । सूरं चित्‌ ससुषीरिषः [११] (९.१)
@
करभ्वेदः । अं० १, अ० ६, च० ४२ | [६०] ॥ म॑ १) शू ८६, सर ६

जरह्धिर्मरतो वयम्‌ \ अवोभिश्वर्दणीनाय


मरुतो अस्तु भल्यैः यस्य॒ प्रयौति पर्षथ
शा्ामानस्यं वा नरः स्वेद॑स्य सत्यकावसः । विदा काम॑स्य॒ वेन॑तः
युयं तत्‌ सं॑त्यदावस' आविष्कर्त सदित्दना । विध्य॑ता विद्यूता रक्षः
गृहता गुह त्रो दि यात्‌ विश्व॑मत्रिण॑म्‌ \ ज्योतिष्कर्ता युरपस्षि
\
(८७)
६ गोतमो राद्रगणः। मरूतः । जगती।

प्रत्वश्खः प्रतवसो विरष्डनो ऽनानता अविथुरा ऊजीषिणंः ।


स्तृभिः
` जुध्वमासो तरत॑मासो अलिथि -व्यीनञरे के शदुा ईव
उषहवरषु यदचिध्वं यिं दयं इद भरतः केलं चित पथा ।
शरोत॑न्ति कोजञा उप॑ ठो स्थेष्वा धृतयकषता मधुदर्णमसते ९

मरेषामज्मेषु विधुरेवं रेजते पूनिर्यामिषु यद्ध युते शुभे ।


ते करीव्टये धुन॑यो भ्राज॑दटयः स्डयं अित्वं पनयन्त धूत॑यः
स हि स्वसृत्‌ पृषदश्वो युवां गणो ऽया ईलानस्तविंषीभिराव॑तः 1
असिं सत्य ऋणयावानेखो ऽस्या धियः प्रदिताथाः वृषां गणः
पितुः प्रतस्य अन्ना बठामसि सोम॑स्य जिह्वा प्र जिगाति चक्ष॑सा ।
यदीमिन्द्रं शमयृक्राण आड्ता -दिन्नामांनि य्ञियांनि द्धिरे ५
भ्रियसे कं मानुभिः सं मिमिक्षिरे ते ररिमिभिस्त ऋक्रामिः सुखादय; ।
ते वाङमिन्त इष्मिणो अभीरवो विदे परियस्य मारुतस्य धाभ ६ [१३] (९६२)
(८८ )
६ गोतमो रादूगणः। मखतः ।त्रिष्‌ १, ६ परस्तारपकतिः; ५ विराड्रूपा ।

~कन-

आ विद्युनम॑द्धिरमरुतः स्वै रथेभिर्यात कषिमद्धिरश्वपरणः ।


आ वर्धया न इषा वयो न पप्तता सुमायाः
तेऽरुणेभिर्वरमा षिश्ैः शुभे कं यन्ति रथतूभिर्;
र्कम न चित्रः स्वधितीवान्‌ पव्या रथ॑स्य॒ जङ्कनन्त भूमं
र (९६४)
अ० १, अ० ६, क० १४]
$ = त
[६६1
ई [ ऋग्वेदः । मं० १, चू ८८, न°

घ बो जघ तबु वाङ्गी घा वनरा न कणवन्त ऊष्वा ।


्युन्नासों धनयन्ते अद्रिम्‌
~स्तुविदता ३
युष्मभ्यं कं मरुतः सुजा
{ति
|(9 31 = <;र 2= 24; (1| [8019 ८8,न ८५ || ठ}5 [104 <
+टत<
|

631.

, एषा स्या घो मरुतोऽनुमतरी प्रतिं येम वाधती न वारणा


& ` [१४] (९६८)
अस्तोभयद्‌ वथास गमु स्वधा गभस्त्योः
(८९ )
१० मतस्नौ राष्णः । विश्वेदेवाः; ( १-२, <-९ देवाः, १० अदितिः ) । जगती
६ विराद्-स्थाना; ८-१० चिष्डुप्‌ ।
ऽद्न्छासो अप॑रीतास उद्धिः ।
स ज्नमौयुवो रष्ितारों दिविदिंवे श
दकानां अद्रा उंषतिकूजूशतां देवानां रातिरभि जो नि वर्तताम्‌ !
उेवानां सख्यसुप॑ सिसा यं देवा न आयुः भ तिरन्तु जीवसे २
ताद पृ॑या निवि इमहे ववं भगं पित्रसदिति दक्षमदिघय्‌ ।
अर्यब्रणं वरुणं सोद्मन्िना सरस्वती नः सुभगा सयस्कूरत्‌ द
तङ्खो वातो मयोभु वातु भेवजं तन्धाता पुथिवी तत्‌ पिता छः ¦
तद्‌ ग्रावाणः सो्रसुतों मयोथुव - स्तदभ्विना गणुतं धिष्ण्या युवम्‌ ४
| तमीकान जम॑तस्तस्थुषस्पातिं धि्जिन्वमवंसे हूमहे वयम्‌ ।
पवा नो यथा देद॑सामसंद्‌ वृधे रक्षिता पायुरद॑न्धः स्वस्तये ५ [१५]
स्वस्ति न इन्दर बृद्धभ॑वाः स्वस्ति न॑ः पूषा विभ्वेवंदाः ।
स्वस्ति नस्ताक्ष्यां अरि्नेमिः स्वस्ति नो बृहस्पतिर्दधातु ६
पृषदश्वा म्ररुतः पृश्चिमातरः शुर्भयावांनो विदथैषु जग्म॑यः
अग्निजिह्वा मनवः सूरचक्षसो विभ्वं नो कवा अव॒सा ग॑मचनिह \9

भद्रं कर्णोभिः शृणुयाम देवा भद्रं परयेमाक्चभिर्यजचाः ।


स्थिररङ्स्ुष्टुवांसंस्तनूभि
व्यशेम वेवहितं यदायुः < (९७६).
प.
|| ` ऋग्वेदः । अ० १, भ° ९, द° १६ | [६९॥ [मे १, स्‌० ८९, ०९
| डातमिन्ु दरवो अन्ति देवा यत्ना नइचक्रा जरसं तनूनाम्‌ \
| . पुत्रासो यत्र पितरो भवन्ति सा नो सध्या रीरिषतावुर्गन्तोः ९
|। अर्दितिरयोरिदितिरन्तरिक्ष मरदितिर्माता स पिता स पुत्रः}
विश्वे केवा अर्दितिः पञ्च जन अदितिजीतमदिंतिर्जनित्वम्‌ १० [१६] (९५) ।
(९०) |
९ गोतमो राषरगणः। विषवेदेवाः; ! गायत्री; ९ अयुद्डुषए्‌ ।

ऋनुनीती नो वरुणो मित्रो न॑यतु विद्वान्‌ । अर्वमा देवैः सजोषाः


ते हि वस्वो वसवानास्ते अग्र॑ूरा महोभिः । वता र्षन्ते विभ्वां
ते अस्मभ्यं कम ज्रमता
यंस मर्त्यः । लाधमाना अप॒ द्विषः
वि न॑ः पथः सुदिताथं॑वियन्त्वन्द्रो मरुतः । पूवा मगो वन्द्यासः
उत नो धियो मोअंग्राः एषन्‌ विष्णवेव॑यावः 1 कर्ती नः स्वस्तिमतः ~€


न्ध
~< [१५]
मधु वातां कता्यते मधं क्षरन्ति सिन्धवः । माध्वीः सन्त्दोद॑धीः ६
थु नक्तमुतोषसो मधुमत्‌ पाथिवं रजः । , मधु द्यौरस्तु नः पिता ७
मधुमान्नो वनस्पति मधुमा अस्तु सूरयः । माध्वीगवो भवन्तु नः €
शं नो मिच्च शं वरुणः शं नों भवत्वर्यमा 1
शं न इन्द्रो वृहस्पतिः शं नो विष्णुंररुक्रमः ९ [१८] (९८9)
(९१)
२३ गोतमो राष्गणः । सोमः। बिष्टुप्‌; ५-१६ गायत्री;
१७ उष्णिक्‌ ।
तवं सोम्‌ म चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थांम्‌ ।
तव्‌ भ्र्णीती पितरो न इन्दो तरवषु रत॑मभजन्त धीर;
त्वं सोम्‌ करतुभिः सुकतुभू स्तवदक्षः सुदक्षं वि्वददाः ।
लराज्ञोइषंजु तेदिता युतेियनय॑मवो नुच
वरुणस्य तानि हद्‌ म॑भीरं तव॑ सोम धाम्‌ ।

शुचिष्ठम॑सि धरो न मिनो _दक्षस्योया अरयभेवासि सोम
पवेष्वोषधीषवपस | ३
याते धामानि विवि या पृथिव्यां
तेभि विश्वैः सुमना अन्‌ राज॑न्तसोम्‌
अति दमया गभाय
अ० १, भ० ६, व° १९] [६३] [ ऋण्बेद्‌ः | मं० १, सू ९१, सं ५

तवं समासि सत्पतिस्त्वं राजोत वृत्रहा । र्द॑मद्रो असिक्ततुः ५ [१९]

त्वं च॑ सोम नो वक्लो जीवातुं न म॑रामहे प्रियस्तांत्चो वनस्पतिः &


त्वं सम सहे मग तवं यून॑ ऋतायते दक्चं दधासि जीव्से ७
तव॑ नः सोम विश्वतो रक्ष राजन्नवादतः , ! न रिष्यत त्वाव॑तः सां ८
सोध यास्त मयोभुव॑ ऊतयः सन्ति वाशुप॑ ताभिर्नोऽविता भ॑व
हमं यज्ञमिदं वचो! जुजुषाण उपागहि । सोमरवंनेोंव्रधे म॑ १० [२०]

शोभ गीर्भिष व॒यं वर्धयामो वचोविदः सुमृष्धीको न आ विहि ११


गयस्फानो! असीवहा व॑सुवित्‌ पं्टिवरध॑नः सुभित्रः समनो मव १९
सोम॑ रारन्धि नें हृदि गावो न यव॑सेव मर्यं दव स्द ओश्ये १३
यः सोम सख्ये तव॑ रारणंद्‌ देव मर्त्यः ते दक्ष॑ः सचते कविः १४
उरुष्या णो अभिरस्तेः रोम नि पाद्यंह॑सः सखा सुदोवं एधि नः १५ [२१]

आ प्वायस्ड समेतु ते विश्वतः सोम वृष्ण्य॑म्‌ । भवा वाज॑स्य संगथे १६


अरःप्यायस्व मदिन्तम॒ सोम्‌ विश्व॑भिरंशुभिः। भवांनःसुश्रव॑स्तमः सखा वधे १७
सं ते एयौसि समु यन्तु वाजाः सं कुत्ण्यान्यभिमोतिषाहः ।
आप्यायमानो अग्रृतांय सोम दिवि श्रवास्यत्तमानि धिष्व १८
या ते धामानि विषा यज॑न्ति ता ते विभ्वां परिभूरस्तु यज्ञम्‌
गरफानैः प्रतरणः सुवीरो वीरहा प्र च॑रा सोम्‌ दुयीन्‌ १९
सोमो धनुं सोमो अर्वन्तघाक्चु सोमे वीरं कर्मण्यं ददाति ।
सातृन्य विवृ्यं सभेय॑पित्रश्रव॑णं यो ददाशदस्मै २० [२२]

अर्षा यत्सु प्रत॑नासु परं स्वर्षामप्सां वृजन॑स्य गोपाम्‌ ।


भरेषुजां सुधितं सुश्रवसं जय॑न्तं त्वामनु मदम सोम २१
त्व्निमा ओष॑धीः सोम विश्वा -स्त्वमपो अजनयस्त्वं गाः ।
त्वमा त॑तन्धोर्व१न्तरिक्षं त्वं ज्योतिषा विं तमो ववर्थ २२
देवेन नो मन॑सा देव सोम॒ रायो भागं सहसावन्नभि युध्य 1
मा त्वा तनदीरिषे वीर्यस्य
-म्ेभ्यः प्र चिकित्सा गवो २३ [२३] (१०१०)
छगवेद्‌ः। अ० १, २० ६) व° २४ 1 [६४] { ० ९, सू० ९२, म॑०१* ||॥
1]

(९२)
;
१८ गोतमो राहूगणः । उषाः, १६१८ अद्धिवनौ । १-४ जगतीः
५-१२ च्िष्टुप्‌; १३-१८ उष्णिङ्‌ ।

एता उ त्या उषसंः केतुमक्रत पर्दे अर्धं रज॑सो भानुम्॑ते ।


निन्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽस्षीर्यन्ति मातरः
उदपतन्नरुणा मानवो दध्॑वायुजो अरुषी अक्षत 1
अ्व्रषासो वयुनांनि पूर्वथा रुदन्तं भानुमरुषीरशिश्रयुः 2१

अन्ति नारपलो न विष्टिभिः समानेन सोज॑नेना परावतः ।


इषं वहन्तीः सुकृते सुदार्नवे विश्वेदह यज॑मानाय सुन्वते
अधि चेदसि वपतेनृतूरिवापोर्णुते वक्ष॑ उव बर्जहम्‌ ।
ज्योिर्वि्वसमै भुव॑नाय क्रण्वती गावो न व्रजं व्युषा आवतः
अ्रतयर्यी रुकदस्या अदृशं वि तिष्ठते बाध॑ते कृष्णमर््वम्‌ \
स्वरु न पेद विद्व जन्‌ चित्र-ढ्िवो दुहिता मानुम॑भ्रत

अतारिम तम॑सस्पांरमस्यो -षा उच्छन्ती वयुनां कृणोति ।


श्रिये छन्दो न स्मंयत्‌ दिभाती सुप्रतीका सोमनसायांजीगः
भास्व॑ती नेती सूनृतानां दिवः स्तवे दिता गोतमेभिः 1
श्रजावैतो नृवतो अश्व॑बुध्या -नुपोगोरो उप॑ मामि वाजान्‌
उषस्तम॑ङयां यशसं सुवीर दासप्रवर्गं रपिमश्व॑बुध्यम्‌ ।
सुद॑संसा। श्रव॑सा या विभासि वाजप्रसूता सुभग वहन्तम्‌
विर्वानि देवी मुद॑नाभिचक्ष्यां प्रतीची चक्षरर्विया वि भाति)
विश्च जीवं चरसे बोधयन्ती विश्व॑स्य वाचमविदन्मनायोः
पुनःपुनजयिंमाना पुराणी संमानं वर्णमभि शुम्भ॑माना }
श्वघ्नीव कृततुर्विजं आमिनाना मतस्य दवी जरयन्त्यायुः
वयण्वती वरिवो अन्त अबो -ध्यप स्वसारं सनुतथुयोति
अमिनती मनुष्यां युगानि योषां जारस्य चक्ष॑सा वि भति १९१
पदन्न चित्रा सुभगां प्रथाना सिन्धुन क्षादं उरा व्य॑भ्वेत्‌ ।
ती दैव्यानि तानि सूर्य॑स्य चति रम्मिभिर्ह्ञाना
~
अमिनती चो 1 (न श न भ्मिि1
१२ (१।

+ ~

,: - अ ^
ॐ० १, ज० ६, ५० २६ | [६५] [ ऋग्वेदः । मं० १, सू० ९२, म॑० १३

उषस्तच्चित्रमा भ॑र - स्मभ्यं वाजिनीवति । येनं तोकं च तन॑यं च धाम॑हे १३


उपो अह गोवर त्यश्वावति विभादरि स्म व्युच्छ सूनृतावति
। रेववुस्मे १४
यक्ष्वा हि बनिनीठ त्य्व अदयारूणौ उपः । अथां चो विश्वा सोसंगान्या वह १५[९६|
अभ्धिनः वर्षिरस्मदा मेम्‌ दरा हिरंण्यवल । अर्वाग्रथं सम॑नसा नि य॑च्छतम्‌ १६
यावित्था श्ठेकमाष्िवे ज्योतिर्जनाय उकतथुः । आ न॒ ऊज वहतमश्विना युवम्‌१७
एह ठेवा स॑योखुव॑दृ्ा हिरण्यवर्तनी 1 उरुधा वहन्तु सोम॑पीतये १<८[२७](१०२८)

(९३)
१२ सेति राहुगणः। अस्ीबोमौ । १-३ अनुष्टुप्‌; ४ ७, १२ वरिष्टुए्‌; < जगनी त्रिषव्वा;
९-११ सायत्री ।
अश्चीषोमाषिषं खु भै शृणुतं ठंषणा हव॑म्‌ ।
भवत दृशं स्यः १
प्रातं खत्ता हयव
अरसीपिमा खो अद्य वा- मिदं वच॑ः सपर्यति 1
तस्म धत्तं सुदी्य॑ गवां पोषं स्वरव्यम्‌ २
अ्मसोमा च आहुतिं यो वा दादांद्धदिल़्रतिम्‌ ।
स प्रजया सुदीय॑विश्वमायुव्यश्रवत ६
अश्रीपोखा चेति तद्‌ वी वां॒यद्ुन्णीतमवसं पणि माः ।
अवातिरतं बरस॑यस्य शेषो अविन्दतं ज्योतिरेकं बहुभ्यः ४
युवरेतासिं विवि रचना न्यथिश्वं सोम सरत्‌ अधत्तम्‌ ।
युं सिन्रभिशंस्तेरवद्या -दीषोमावमु्चतं शूतान्‌ ५
आन्यं विवा संतरिभ्वां जमारा-म॑थ्नवुन्यं परं स्येन अरः ¦
-६ [२८]
अद्षीवोमा ब्रह्म॑णा वारधानोरं यज्ञाय चक्रथुरु लाक्तम्‌
अङ्गीषोमा वियः प्रस्थितस्य वीतं हर्यतं दुषणा जुषेथाम्‌ 1
सशा्ीणा स्वव॑सा हि भ्रृत-मथा धत्तं यज॑मानाय हौ यो ५
यो अप्नीषोमां हविषा सपर्याद देवद्रीचा मनसा या यतेन । ।
तस्यं प्रतं र्॑षतं पातमंहसो विज्ञे जनाय महि शेम यच्छतम्‌ <
अगरीपोमा सवेदसा सदरूती वनतं गिरः । सं देवत्रा वभूवधुः
अक्ीपोमावनेनं व॑ यो दाँ घृतेन दाति । तस्मै दीदयतं बहत १० (१०३८)

` कग्बेदः] अ० ९, अ० ६, व० २९] [६६] [ मं० १; सु० १३४, म० १

अग्रीपोमातरिमानि नो युवं हव्या जुजोषतम्‌ । आ यातभुपं नः सां ५६१८


अश्चीषोमा पिपृतमर्वतो न॒ आ प्यायन्तामु्रियां हव्यसूदः ।
अस्मे बलानि मघवंत्छु धत्तं॑कृणुतं नो अध्वरं श्र्टिमन्त॑म्‌ १२ [२ ९] (१०४०)

(९9 ) [पञ्चददःऽनुवाकः ॥१५॥ स्‌० ०९,४-१०५] `


१६ कुत्स आङ्गेरस, 1 अश्रिः ( जातवेदाः ); ८ ( जयः पादाः ) देवाः, १६ उत्तरार्धस्य अग्निः,
मित्रवरुणादितिसिन्धुपथिवीदावो वा । जगती! १८१६ रषटुप्‌।

इम स्तोममरैते जातवेदसे रथ॑मिव सं महेमा मनीषयां ।


मद्वा हि नः पम॑तिरस्य संस दयन सख्ये मा रिषामा वयं तवः
यस्मै त्वमायज॑से स सांघ त्यनर्वा क्षेति दृते सुवीर्यम्‌ ।
स त्॑ताव नेन॑मशनोत्यंहति
रग्न सख्ये मा रिषामा वयं तवं
जकेम त्वा समिधं साधया धिय स्तवेववा हविरवन्त्याहुतम्‌ ।
त्वमादित्यो आ व॑ह तान्‌ ह्यु+इ्म स्यग्र सख्ये मा रिषामा वयं तव॑
मरामेध्मं करणवामा हवींषि ते वितय॑न्तः पवैणापर्वणा वयम्‌ ।
ओवा प्रतरं साधया धियो ग्रं सख्ये मा रिषामा वयं तव॑
विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चलु॑ष्पवक्ुरभिः ।
चित्रः प्रकेत उषसो महौ अस्यग्र सख्ये मा रिषामा ययं तव॑
त्वर्मभ्व्ुरुत होतासि पूयः प्राम्ता पोतां जनुषां पुरोहितः ।
विश्वा विद्धा आव्िज्या धीर पुष्यस्य सख्ये मा रिषामा वयं तव॑
यो विश्वतः सुमरतीकः सद्भि दूरेचित्‌ सन्तष्िवरिवातिं रोचसे ।
गाठर्याञ्चिदन्धो अर्ति देव पर्य स्यग्नँसख्ये मारिषामा वयं तव॑
पूर्वो देवा मवतु सुन्वतो रथो ऽस्माकं शसो अभ्यस्तु दयः ।
तदा जानीतोत पुभ्यता वचो गर सख्ये मा रिथामा व॒यं तव॑
वधरदःशं अपं दूढयो जहि दर का ये अन्ति वरा के चिदृतनिण॑ ।
अथां य॒ज्ञायं गृणते सुगं कृ ध्यगरै सख्ये मा रिथामा वयं तवं
यदयुक्था अरुषा रोहिता स्थे वातजूता वृषभस्येव ने
रव; ।
आर्दन्वमि वनिनो धूमकेतुना ऽ सख्ये मा रिषामा व॒यं तव॑
१०[९१)(१०५०)

नव -
० १, भ० ६, द० ३२] [६७] [ ऋग्वेदः। मं० १, सू° ९४, म० १४

अं स्वनादुत विश्यु पतत्रिणो द्र्सा यत्‌ त यवसादो व्यस्थिरन्‌ ।


सुगं तत्‌ तें ताखकेभ्यो रथेभ्यो ऽ सख्ये मा रिषामा वयं तवं ११
अयं मित्रस्य वरणस्य धाय॑से ऽवयातां मरुतां हवो द्धतः ।
स्रंसख्ये मा रिषामा वयं तव॑
मृव्ा सु नो भूत्वैषं मनः युन
ठेवो देवानामसि भिन्नो अग्हुतो वसुर्वसूनामसि चारुरध्वरे ।
््मन्तस्याम तव॑ सप्रथ॑स्तमे ऽग सख्ये मा रिषामा वयं तवं
तत्‌ ते भ्रं यत्‌ समिद्धः स्वे दमे सोमाहुतो जर॑से मृच्छयत्तमः !
दधासि रतने द्रविणं च वाशुदे ऽन सख्ये मा रिषामा बयं तवं १४
यसम तवं सुंदषिणो दृदु॑रो ऽनागास्त्वम॑दिते सर्वताता ।
यै भद्रेण दाव॑सा चोद्ासि प्रजावता राध॑सा ते स्यांम १५
स त्वममरे सौभगत्वस्यं विद्रा-नस्माकमायुः प्र तिरेह देव \
तन्न मिन्नो वरणो मामहन्तामदितिः सिन्धुः प्रधिदी उत दः १६[३२](१०५६)
~ ~
[ सपततमोऽध्यायः ॥७॥ व° १-३२] (९५)
११ कुत्स आ्गिरसः । भममिः, आओषसोऽप्निवौ । त्िष्ुप्‌ ।
हे विरूपे चरतः स्वर्थः अन्यान्यां वत्समुपं धापयेते ।
हरिरन्यस्यां मब॑ति स्वधावत्‌ चक्रो अन्यस्यां ददो सुवचः
दशमं त्वष्टुर्जनयन्त गर्म- सर्तन्द्रासो युवतयो विमतम्‌ ।
तिग्भानींकं स्वासं जनेषु विरोचमान परि श नयन्ति
त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु
पूर्वामनु प्र वि पा्थिवाना- मृतून.प्रशासद्‌ वि दधावनुष्ठु
क इमं वों निण्यम। चिकेत वत्सो मातू्ैनयत स्वधाभिः ।
बह्वीनां गभ अपसौृपस्थां-न्महान्‌ कविर्निश्चरति स्वधावान्‌
आविष्ट्यो वधते चारुरासु जिहयानामू्ः स्वय॑शा उपस्थे ।
उभे तवष्ुिभ्यतुजीयंमानात्‌ भरतीची सिंह मरति जोषयते ‰ (६
उभे भदे जोषयेते न मेने गावो न वाश्रा उप॑ तस्थुरेवैः ।
स दृ्षाणां दक्ष॑पतिर्बभूवा -खन्ति य दक्षिणतो हर्विभिः ष (१०६२)
®
ऋग्वेदः । अ० १, भ ७, च० २] {६८} [ म॑ ९, द्‌" ९५, ५०४

उद्‌ य॑यमीतिं सवितेव बाह उभे सिवयौ यतते भीम कन्‌ । |


उच्छुक्रमत्कमजते सिमस्मान्नवा तभ्यो वसना ञ
त्वेषं रूपं कणत उत्तरं यत्‌ दैपुश्चानः सद॑ने गोधिरद्धिः ।
कविवरं परि मगरज्यते धीः सा केवत।ताः स्मितिर्भूव १.

उरु ते ज्यः प्यति बुधे विरोचमानं महिषस्य धाम॑ ¦


| दिश्वेभिरघ्रे स्वयदोभिरिद्धो ऽदव्येभिः णयुभिः पाह्यस्मान्‌ ९ ९
| धन्वन्त्सोत॑ः कृणुते गातुमूर्मिं शुकेरूभिभिरमि न्ति ष्टम्‌ ¦
विश्वा सनानि जठरंषु धत्ते ऽन्तर्नवा॑सु चरति पसषु
| एवा नो अग्रे समिषा वृधानो रेवत्‌ पांवक्त श्रव॑से दि साहि ! |
| त्नं मित्रो वरणो सामहन्ता - मरदितिः सिन्धः परथिवी उत हतः ११२} (१७६७)
(९६)
५ कुत्स आङ्गिरसः अद्धिः, द्रविणोदा अप्निवा ) तरिषु ।
ख ग्रता सहसा जाय॑मानः सद्यः काव्यानि दर्वधत्त विभ्वां ।
आपश्च मित्रं धियणा च साधन्‌ ददा अश्च धारयन्‌ द्रदिगोदाम १ |
स पवया रिविद्‌। कव्यताय ो प्रजा अजनयन्सनूनाद्‌ !
-रिमाः
विवस्वत चक्षसा द्यामपश्च दुवा अधिं धारयन्‌ द्रविणोदाम्‌ २ ।
तमीव्छत प्रथमे यज्ञसाघं विड आरीराहुतम सानम्‌ । |
ऊर्जः पुत्रं भरत सृप्रदानुं ॑वैवा अग्निं धारयन्‌ द्रविणादाम्‌
२ |
स्र मातारभ्वा पुरुवारणुष्ट विदद्‌ गातु तनयाय स्वाद
विं गोपा जनिता रोदस्यो -र्वा अधिं धारयन्‌ द्रविणोदाम्‌
,
नक्ताषासा वणमामेम्याने धापयेते शिश्मेक समीची
द्यावाक्षामा रुक्मो अन्तविं भांति दवा अधिं धारयन्‌ दविणोदाम्‌ 1 ५ [३]
रायो बुधः सगमनो वसूनां यज्ञस्यं ञतुमन्मसाधनो वेः ।
अमरत्वं रक्षमाणास एनं दैवा अग्निं धारयन्‌ द्रविणोदाम्‌ ६
च॑ पुरा च सदन रयीणां जातस्यं च जायमानस्य च क्षाम्‌ ।
खतश्च॑ गोपां भवतश्च मूरेववा अधिं धारयन्‌ द्रविणोदाम्‌ ४
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत ।
द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायु < (१०७५)
अ० १, ल० ५, ६० ४ | [६९1] [ ऋग्वेदः । स० १, सू० ९६. मे० ९

सवा नं अग्रे समिधां वृधानो रेवत्‌ पावक श्रवसे षि माहि !


त्नं छिन वर्दष्य मामहन्त -मदिंतिः सिन्धुः पृथिवी उत दयौः ९ [४] (९७६)

(९७)

)) त्स आद्भिरस््ः । यप्निः, ययुचिरभ्रिवां । गायत्री ।

अप॑ नः शोददवृघ--द्धंशुशुग्ध्या रपिख्‌ । अपं नः शोशरंवृघम्‌ ए


शुषचैविया दुंगुवा वदुवा च॑ यजायहे । अप॑ नः शोश्ददृघम्‌ २
भ्र चद्‌ मन्दि दषं भारमाकांसश्च सूरयः । अपं नः शो्नुचकृघम ३
प्रयत्‌ तं उने सूरयो जयेम प्रतं वयम्‌ । अपं नः रोजुचकृघम ५
म्र यदृ्चः सह॑स्दतो दिष्टतो यन्ति भानवः । अपं नः शोशुचदृघम्‌ ५
त्वं हि विश्वतोष्मुख वन्तः परिभूरसिं । अपं नः होरुचकृघम्‌ £
षवे नो विभ्वरोमुस्या- तं जावेद पारय । अपं नः शोश्ुचदृधम्‌ ७ र
स नः सिन्धुमिद वयः - पि प्स स्वस्तये । अपं नः शञोगुंचवृघम्‌ < [५] (१०८४)
(९८)
३ छर आङ्षैरखः ! आग्निः, वेभ्वानगोऽग्निवा ।त्रिष्ठुप्‌ ।

वैष्वानरस्य॑ सुमतौ स्याम॒ राजा हि कं मुवनानाममिश्रीः ।


इतो जातो विन्वभिदं वि च्॑े वैश्वानरो य॑तते सूर्यण १
पृष्टो विदि पर्टो अधिः पंथिव्यां पृष्टो विश्वा ओषधीरा विवशा ।
देश्वानरः सह॑सा पृष्टो अभ्रिः स नो दिवा स रिषः पातु नक्तम्‌ २
वैश्वनर तव तत्‌ सत्यसं -स्त्वस्मान्‌ रायो मघवानः सचन्ताम्‌ । ।
तन्नो मित्रो वरुणो मामहन्ता -मदितिः सिन्धुः पृथिवी उत योः ३ [६] (१०८७)

(९९ )
१ कश्यपो मारीचः । अग्निः, जातवेदा मग्निवां । व्िषटुप्‌ ।
जातवेदसे स्॒नवाम सोम॑- मरातीयतो नि दंहाति वेदः ।
स न॑ः पर्वति दुर्गाणि विश्वां नावेव सिनं वुरितात्यभ्िः १ [७] (१०८८)

| ५ १ब
7ब
-क्रम्वेद्‌ः1य० १, भर ७, व० ८] [७०] {बण १, सू० १०००१

( १०० }

१९ वाषौगिराः ज्राभ्वाऽम्बरीष-सददेव-भयमान-छुराधलः । इन्द्रः । त्रिष्टुप्‌।

स यो वृषा कृष्ण्यैभिः समोका महो विवः पूथिव्याश्च सम्राट्‌ ।


|। सतीनसत्वा हव्यो मरेषु मरुत्वान्‌ नो भवव्वन्द्र ऊती १ ४
| यस्यानाप्तः सधैस्येव यामो भरेभरे वृत्रहा शुष्मो अस्तिं ।
वृषन्तमः सखिभिः स्वेभिरे -मरुत्वान्‌ नो भववििन्द्र ऊती २
दिवो न यस्य रेत॑सो दुघानाः पन्थासो यन्ति शवसापरीताः
तर्षा सासहिः पस्यिभि -मंरत्वान्‌ नो भवविन्दं ऊती द
सो अद्खिरोमिरङ्गिरस्तमो भूद्‌ वृषा वृषभिः सखिभिः सखा सन्‌ ।
ऋम्मिभिक्रग्मी गातुभिर्ज्येष्ठो मरुत्वान्‌ नो भववििन्द्रं ऊती ४
स सूनुभिन रुद्रेभिकरम्वां॒॑ नृषा सासह्वाँ अमिवरान्‌ । |
सनींटेमिः श्रवस्यानि तूषैन्‌ परुत्वान्‌ नो भवव्विनत्रं ऊती ५ [<]

स मन्युमीः समर्वनस्य कर्त ऽस्माकंभिनभिः सूं सनत्‌ । |


अस्मिन्नहन्त्सत्पंतिः पुरुहूतो मरुत्वान्‌ नो मवविवन्त्रं ऊती &
तमूतयो रणयञ्छूरसातौ ते किम॑स्य क्षितयः शरण्वत ताम्‌ ।
स विश्व॑स्य करूण॑स्येश्ञा एको। मरुत्वन्‌ नो मवत्िन्दर॑ ऊती “ ७
तमप्सन्त शव॑स उत्सवेषु नरो नरमवसे तं धनाय ।
अन्धे चित्‌ तम॑सि ज्योतिर्विदन्‌ मरुत्वान्‌ नो भवविवनद्रं ऊती <
स स॒व्येन॑ यमति वाधतरिचित्‌ स दक्षिणे सगुंमभीता कृतानि ! ।
स कीरिणा चित्‌ सनिता धनानि मरुत्वन्‌ नो भववििन््रं ऊती ९
|।

स ग्रामेभिः सनिता स रथमि -र्विवे विश्वाभिः कृष्टिभिरन्व१ य 1


|
स -ीस्य॑भिरभिमूरंस्ती- मरुत्वन्‌ नो मवचनं ऊती
१० [५]
स जामिभियंत्‌ समजाति मह्न ऽजामिभिर्व पुरुढूत एवे;
अपां तोकस्य तनयस्य ।
जेषे मरुत्वान्‌ नो भवविविन््रं ऊती
१९१
स व॑ज्नभृद्‌ वस्युहा भीम उग्रः सहस्रचेताः शतनीथ कभ्वां ।
चश्रीषो न शव॑सा पाश्चजन्यो मरुत्वान्‌ नो भववििन्त्रं ऊती
अ० १, अ० ७, व्र १०] [ ७१1 [ ऋग्वेदः । मे० १, सू० १००, म० १३

तस्य॒ वः करन्दूति स्मत्‌ स्वपा द्वो न त्वेषो रवथः शिमीवान्‌ 1


तं सचन्ते सनयस्तं धनानि बरु््वान्‌ नो भवविन्द्रं ऊती १३
यस्याज॑ं शव॑सा मान॑मुक्थं प॑रिमुजद्‌ रोद॑सी विश्वतः सीम्‌ ।
स पारिषत कतुभिर्मन्द्खानो मरत्वांन्‌ नो भवविन्दरं ऊती १४
न यस्य दैवा दैवता न सर्ता आप॑टचन शव॑सो अन्तमापुः ।
स प्ररिक्वा त्वक्षसा क्षमो दिवश्च॑ मरुत्वान्‌ नो भवविन्द्रं ऊती १५ [१०]
रोहिच्छ्यावा सुमरद॑शुर्ललामी -र्यक्षा राय क्ाश्व॑स्य ।
वृषण्वन्तं विभ्रती पूर्षु रथं मन्द्रा चिकेत ना्हषीषु विष्षु १६
एतत त्यत त॑ इन्द्र वरृष्णं उक्थं वार्षागिरा अभि गरणन्ति राध॑ः ।
ऋज्राश्वः प्रिभिरम्वरीष॑ः सहदेवो सय॑मानः सुराधाः १७
दस्यूज्छभ्यश्च पुरुदरूत त्वा
एवै पथिव्यां शर्वा नि वहत्‌ 1
सनत क्षरं सखिभिः खिल्येभिः सनत्‌ सूर्यं सन॑कृपः सुवज्रः १८
विश्वाहेन्द्रो अधिव॒क्ता नां स्त्वपष्डिताः
अ सनुयाम वाज॑म्‌ ।
तन्नो मिनो वरुणो मामहन्तामदितिः सिन्धुः -पथरिवी उत दौः १९ [१२] (१९०७)

( १०१)

११ कुत्स आङ्गिरसः । न्द्रः ( १ गर्गस्राविण्युपनिषद्‌ )। जगती; ८-११ श्िष्टुप्‌ ।

भ्र मन्दिने पितुमद॑दता वचो यः कृष्णगर्भा निरह॑जिभ्व॑ना ।


अवस्यवो वृषणं वज्॑दक्षिणं मरुत्वन्तं सख्यायं हवामहे १
यो व्यसं जाहृषाणेनं मन्युना यः शम्बरं यो अहन्‌ पिपंमवरतम । |
इनव्रो यः शुष्णमशुषं न्यावृंणद़ू मरुतव॑न्तं सख्याय हवामहे २
यस्य॒ द्यावापृथिवी पौस्यं महद्‌ यस्यं वते वरणो -यस्य सूयः ।
यस्येन्द्रस्य सिन्ध॑वः सश्च॑ति वतं मरुत्वन्तं सख्याय हवामहे ३
यो अर्वानां यों गवां गोप॑ति्वंही य आरितः कर्मणिकर्मणि स्थिरः ।
वीन्ठोश्चिदिनद्रो यो असुन्वतो दधो मरुतव॑नतं स॒ख्याय॑ हवामहे ४
यो विश्व॑स्य॒ जग॑तः प्राणतस्पतिर्यो बह्मणे प्रथमो गा अविन्दत 1
इन्द्रो यो दस्युरधरा अवातरन्‌ भ्रुतव॑न्ते सस्याय हवर्महे ५ (१११२)
ग्द: । भ० १, अ० ७, च० १२] [७२] [ नञ १, सु १०१,० ६

यः दगेभिरहव्यो यश्च भीरुभिर्यो घावद्धिहूयते यश्च॑ भिग्युधिः ।


| इन्द्रंयं विश्वा मुव॑नाभि संवृधु
-मरुत्वन्तं सख्याय ठवामे ६ [१२]

रुद्राणामेति प्रदिदां विचक्षणो रुद्रेभिर्योषा तनुते प्रथु जयः !


| इनदरं मनीषा अभ्यंच॑ति श्रुतं मरुत्वन्तं सर्याय॑ हवामहे ७
यद्‌ वां मरुत्वः परमे सधस्थे यद्‌ वादमे वृजने माद्यांसे \
| अत॒ आ याह्यध्वरं नो अच्छा त्वाया हविश्वकरमा सत्यराधः १,

। त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हदिश्कृम। बहुपदाः \ |


अर्धानियुत्वः सग॑णो मरुद्धि -रस्मिन्‌ यज्ञ बर्हिभिं मादयस्व ९,
माद्य॑स्व हरिभिर्ये त॑ इन्द्र॒ वि ष्यस्व दिप्रे वि सुंजस्व येन ।
आ त्वां सुशेप्र हरयो वहन्तू-शान्‌हव्यानि प्रतिं नो जुषस्व १०
मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्र॑ण सनुयाम्‌ वाज॑म्‌ । |
तन्ना मित्रो वरुणो मामहन्त
-मितिः
ा सिन्धुः पृथिवी उत द्यौः ११ [१३](१९९८)
(१०२)
११ छल्स भाङ्गेरसः। इन्द्रः । जगतीः ११ च्िष्टुप्‌।

इमां ते धियं प्र भरे महो मही


-मस्य सतोय धिषणा यत्‌ तं आनजे ।
तमुत्सवे च भसवे च॑ सासहि मिन्द्रं
ˆ केवासः शव॑सामदृच्ु १
अस्य श्रवो न॑ः सत बिभ्रति दयावाक्षामा पृथिवी दर्शतं वपुः 1
अस्मे सर्ाचन्रमसाभिचं॑ श्रद्धे कमिन्द्र चरतो वितरम्‌ (4 ।
तं स्मा रथ॑ मघवन्‌ माव सातये जच ये तै अनुमदौम सगमे ।
आजा सं इन्द्र मन॑सा पुरुदुत॒त्वायद्कों मघवञ्छर्म यच्छ ।
नः ६ |
वयं ज॑येम त्वया युजा वृत- मस्माकमेामुद॑वा भरभर \
अस्मभ्यमिन्द्र वग्विः सुगं कथि भ रात्रैणां मघवन्‌ वृष्ण्या रुज |
नाना हि त्वा हवमाना जनां इमे धनानां धर्तरवसा विपन्यवः
४,

अस्माकं स्मा रथमा तिठ सातये जच हीन निभतं मनस्तव
५ [१४]
गोजितं बाहर्‌ अमितक्रतुः सिमः कर्मन्कर्मज्छतमुंतिः, खजंकरः ।
अकल्प इन्द परतिमानमोजसाथा जना वि हवयन्ते सषास ६
क्षर १, नर ७, १०१५] { ७३} [ क्म्बेद्‌। । म० १, सू० १०२, भ

उत्‌ त ज्ञातान्म॑घदननच्च भूय॑स॒ उत्‌ स्हस्राद्‌ रिरिचे कु्ु श्रव॑ः ।


अमां त्वां धिषा तिविवे स ह्यधां वृत्राणि जिघ्रसे पुरंदर
शिषिष्िधातुंप्रतिमानमोज॑स -स्तो भूमींनृपतेत्रीणि रोचना ।
अतीदं विश्वं सुद॑नं ववक्षिथा-ञाच्रुरिनद्र जनुषां खनादंसि
तवां देवेषु प्रथमं वासे त्वं ब॑भूथ पृत॑नासु सासष्िः 1
सें न॑ः कारुमुपमन्युुद्धिव
-मिन्द्र: कृणोतु प्रसवे रथं पुरः म्‌
त्वं जिगेथ न धनां रुरोधिथा-र्मेष्वाजा म॑घवन्‌ म॒हत्सु च ।
तवामुग्रमवसे सं शिंदीम॒- स्यथां न इन्दर हद॑नेषु चोवुय १०५
विश्वाहेन्द्रो अधिवक्ता नो अ-
स्त्वप॑रिहताः सनुयाम वाजम्‌ 1
तन्नो भिन्नो वरुणो मामहन्ता
-मदिति; सिन्धुः पृथिवी उत ौः १११1८१९९)
( १०६)
८ कृत्स आङ्गिरसः ! इन्द्रः । जिष्टुप्‌।

तत्‌ तं इन्धि प॑रमं प॑रावै-रधारयन्त कवय पुरेदम्‌ 1


्षमेवूमन्यद्‌ दिव्य न्यदुस्य॒ समीं पृच्यते समनेवं केतुः
ख धारयत्‌ प्रथिवी प्थं्च॒वञचण इत्वा निरपः संसजं ।
अहन्नष्ठिमभिनद्रौहिणं व्यहन्‌ व्यंसं मघवा शीमिः
स जातूम॑मा श्रहधान ओजः युरो विमिन्द्नचरद षि दासी; ।
पिघ्रान्‌ विन्‌ दस्य॑वे हेतिमस्ण ऽऽ सों वर्धय शयल्नामिन््र
तदवे मादुषेमा युगानि कीर्तन्य मघवा नाम दिशत ।
उपप्रयन्‌ दुस्यृत्पांय वदी यद्धं सूनुः रवसे नाम॑ वृधे
तदस्येदं प॑र्यता भूरिंपुषठं॒॑ श्रदिन्द्र॑स्य धत्तन वीयाय ।
स गा अविन्ृत्‌ सो अविन्दृदश्चान्‌ त्स ओषधीः सो अपः स वनानि
भूरिकर्मणे एुषमाय वृष्णे सत्यशुष्माय सुनवाम सोम॑म्‌ ।
य आहत्या परिपन्थीव शुरो ऽय॑ज्वनो विभजन्नेति वेदैः
तिन मेवं वीं चकथं यत्‌ ससन्तं वञ्चेणावोधयोऽ्िम्‌ ।
अगु त्वा पतरीणिते वय॑रूद॒ विश्वं देवासो अमदृन्ननुं त्वा .\9

शुष्णं पिं कुदं पुत्रि यदाद॑धीविं पुरः शम्बरस्य ।


त्नं भिघ्रो वरुणो मामहन्त -भिंतिः सिन्धः पृथिवी उत सौः <[१७]५१३०)
१०
ऋग्वेद! । अ० ९ ° ७, व° २७] {७८ | {बेर १,य्‌० १०८४६)
यदिन्द्रा्मी विवि ठो यत्‌ पुिव्यां यत्‌ पैतेष्योबंधीष्ठप्सु ¦
1 3 पृखिष्यां घुधतेव्ोसं

| अतुः परि वृषणावा हि यात-मथा सोमस्य पितं सुतस्य ११


| यदिन्द्राग्नी उदिता स्थस्य मध्ये हिवः स्वधयां मादयेथे ।
अत॒ः परि वृषणावा हि यात मथा सोमस्य पिदतं सतर्यं १२
| एवेन्दरामरी पपिवांसा सुतस्य॒विश्वास्मम्बं सं जयतं धनानि \
तों मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत दौः 1धि 1३ | ७](११८५

५।

(१०९ )
, ८. कत्ल आंगिरसः । सदराग्नी । त्रिष्टुप्‌ ।

वि हयस्य मन॑सा वस्य॑ इच्


-जिन्द्रा
छ ज्ञास उत वां सजातान्‌ ।
नान्या युवत प्रम॑तिरस्ति महयं स वा धिं ,वाजदन्तींमतक्षस्‌ १
अभर॑वं हि भूंरिवाव्॑तरा वा॑षिजांमातुरुत वा घा स्यालात्‌.+ .,
अथा सोम॑स्य प्रयती यृवम-मिन्द्राग्नी
्णा स्तोमं जनयामि नव्य ९)
मा च्छेद्म रदमीरिति नाध॑मानाः पितृणांजक्तीरनुयच्छमानाः 1 ^
इन्ाभिभ्यां कं वृष॑णो मदन्ति ता हादी धिषणाया उपस्थे ९ च
वास्या केषी धिवणा मवाये"नागनी सोममुशती सुनोति ।.
तावश्विना सब्रहस्ता सुपाणी
4
आ धावतं मुना पदधसण्सु ५ ६. नि |
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव ब्हत्य, 1; '
तावासद्या बर्हिव
कः

यज्ञे अस्मिन्‌ मर च॑र्षणी मादयेथ सुत्यं ;


| चर्हिषि {> च॑र्षणी
1 +~
|
५ .[९८] ठ स ॥


म चं्षणिभ्य॑ः पृतनाहवेषु प पू॑धिव्या रिरिचाथे |

विवश 1.


श्र सिन्धुम्यः प्र गिरिभ्यो महित्वा भन्वाग्नी विश्वा मुबनात
्यन्या `
आ म॑ शिक्षतं बजवा अस्म इनाम अवतंकाभिः \ `
डमे नु ते रदमयः स्म्य येभिः सपि पितरो न आसन्‌ : ,
रवय शिक्ष॑त८
ं हनदामी अवतं रुं 1 : । 1:
त्न मित्रो व॑रुणो मामहन्ता-मदितिः सिनः पुथिवी`उत ` (ल
<" [२९] (९६0
अ० १, ०७, व° ६० | [७९] { ऋम्येद्‌ः | ० १, सू० 11०, म० १

(११० )
९. कुत्स आङ्गिरसः ¦ ऋभवः । जगती; "५ % तरिष्डुष्‌ ।

ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय रास्यते ।


अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समरं तुष्णुत ऋभवः ?
आमरोगसं प्र यदिच्छन्त ठेतना-- पाकाः प्राचो मम्‌ के विकायः ।
सौध॑न्दनादश्वरितस्यं मुभना-गच्छत सवितुदङषो गृहम्‌ २
तत्‌ सविता वोऽगरुतत्वमासुब-दें यच्छवर्॑न्त एत॑न ।
त्यं च्छमसमसुरस्य भक्षण
-मकं सन्तमक्रणुता च॑तुबयम्‌ ६
विद्र रामी तरणिव्देन॑ वाघतो सतीः सन्त अप़तत्वमांनशुः 1 `
सौधन्वना ऋभवः सूरदक्षसः संवत्सरे सम॑पृच्यन्त धीतिभिः ४
क्षे्॑मिव वि स॑मुस्तेजनेर्न एं पात्॑ममवो जेहमानम्‌ ।
उप॑स्तुता उपसे नाधमाना अर्म्यषु श्रव॑ इच्छमानाः ५ [३०]

जा म॑नीषामन्तरिक्षस्य नृभ्य॑ः सूदं धूतं जुंहवाम विद्मना ।


तरणित्वा ये पितुरस्य सर्वर कमवो वाज॑मरुहन्‌ दिवो रजः . ` ६
भुन इन्रः शव॑सा नयीया- नृमुर्वजिभिर्वसीमिवसुदुदिः ।
युष्माकं वेका अवसाहनि प्रिये ऽभि तिषठम पृत्सुतीरसुन्वताम्‌ ७
निश्वण कभवो गाम॑पिंशत॒ सं वत्सेनासृजता मातरं पुनः
स्धन्यनासः स्वस्यां नरो जिव्री युदाना पितराकृणोतन <
वामि वाज॑साताववि्च- भुमौ इन्द चित्रमा वषि राध॑ः
तन्नो मिलो वरूणो भामहन्ता -सदिंतिः सिन्धुः पृथिवी उत योः ९ [३१] (१२०५)

(१११)
५ कुत्स आष्गिरसः । ऋभवः । जगनी; ५ त्रिष्डुपू ।

तक्षन्‌ रथ॑ सुवृतं विच्ठलाषस -स्त्चन्‌ हरीं इन्द्रवाहा वृष॑ण्वस्‌ 1


तक्षन्‌ पितुम्यामृमवो युवद्‌ वय- स्तक्षन्‌ वत्साय मातरं सचामुव॑भ्‌ ?
आ नें यज्ञाय॑ तक्षत ऋभुमद्वयः क्वे दक्षाय सुप्रजावतीमिषम्‌ ।
यथा क्षयाम सर्धवीरया विदा तच्च: शाय धासथा स्विन्छियम्‌ २ (१२०७)
| कम्वेदः। ॐअ० १, अ० ०, ब० २६] [ ७६} [ त= १, सू० ६०५ ०१५

तरितः कूपेऽवहितो देवान्‌ हंदत ऊतये '


तच्छ्राव बृहस्पतिः कृण्वन्नूरणादुरु विलं विं अस्य रक्री १७
अरुणो मां सकृद्‌ दकः पथा यन्तं वृदु्रौ हि ।
उजिह्धेते निखाप्या तष्टेव पृ्यामयी वितं ठ अस्य रोदसी १८
एनाङ्षेणं वयमिन्द्रवन्तो ऽभि ष्याम बजने सर्वदीराः ।
| ततौ पितो बरंणो मामहन्त सिन्धुः पूथिदी उत यौः = १९२६५१५५)
( १०६) {षोडशेऽयुदारूः ॥१६॥! स० १०६-११५]
७ त्स आङ्गिरसः । दिश्दे देवाः । जगती; ७ तिष्ष्‌ ।

इन्द्रः मित्रं वरुणद्निमूतये मारुतं शर्धौ अदितिं हवामहे ।


रं न दुर्गएद्‌ व॑सवः सुदानवो विश्वस्मान्नो अंहसो निश्विपर्तन १
त आदित्या आ ग॑ता सर्वतातये भूत देवा वृचरतूरषु ऊंभुद॑ः ।
` रथं न दुद्‌ व॑सवः सुदानवो विभ्वस्माच्रो अंहसो निष्पिपर्तन ४
अव॑न्तु नः पितरः सुप्रवाखना उत ववी केवपुत्रे ऋताव ।
रथं न दुद्‌ व॑सवः सदानठो विभ्व॑स्मास्नो अंहसो निभ्धिर्तन १1 |
नददस वाजिन वाजयंक्िहट॒ कषयर पूषणं सुत्ैरीमहे !
रथं न दुद्‌ वसवः सुदानवो विम्ड॑स्माद्रो आहसो निष्विर्तन ४.
उह॑स्पतर सदमिन्नः सुगं कंध शं योर्यत्‌ ते महिते तदीमहे ६
रं म दुगीद्‌ सदः सुदानवे विश्वस्मान्नो अंहु निष्विपदम ५
इन्द्रं ङुत्सों वृत्रहणं शदीपतिं काटे निबद्ध कषिरहूतये
रथं न दुगाद्‌ दंसवः सुदानदो विश्व॑स्मात्नो अंह॑सो सिष्थिदर्तन ®

देवन दव्यदितिनि एतु देवख्ाता जाख्तामप्रयुच्छन्‌ ।


गं मित्रो वरूणो म्मामहन्ता मदिति सिन्धु, पुथिवी उत छौ ७ [२४ (११५२)
(९०७)
३ छत्स आश््िगिरसदः 1किभ्दे देशः ।चिष्ट्ष्‌ {

यज्ञा कुंदाना भत्वात्‌ सुद्र माददेत्यासो भवता बव्छयन्त; ९


सुमतिर्त्य दोक व॑रिवोविक्रसंत्‌ १ (११०४)

न ~
ज ` ५
अ० १, ने ७, बज २५] [७७] [ छण्देद्‌ः । ष० १, सू० १०७, म॑० २

-न्त्वद्धिरसों साम॑भिः स्तूयमानाः ।


उप॑ नो वेदा अवसा ग॑म॒
इन्दर इच्छिै्मरतों मरुद्धि रादित्यैन अदितिः शाम संसत्‌ ३
त्च इन्दुस्तद दरूणस्तवश्नि स्तदुय॑मा तत्‌ संङिता चनो धात ।
तक्र सिो रुणो बामहन्ता म्दितिः सिन्धुः एथिवी उत खों ५४ ` [२५] ९७.)
( १०८ )
१६ त्ख आंगिरनः । इन्द्राग्नी । शरिष्टुष्‌ ।

ख इन्द्रा डित्रतो रथे वाम॒भि विश्वानि भुवनानि वे ।


सेवा तं खरं तस्थिदांसा-था सोम॑स्य पिवतं सुतस्यं १
यादिदं भुव॑नं दिश्चम -स्तयंतव्यचा वरिमतां गभीरम्‌ ।
तार्दी अयं स्वे सोमो अ--स्त्वर॑सिन््रादची मन॑से युवभ्यां २
उक्ताय हि सथ्य सुध भद्रं स्रीदीना वृत्रहणा उत स्यः
तदिन्द्र सथ्य्॑वा निवा द््ः सोम॑स्य वृणा दुदेधाब्‌ 6४

सभिद्धव्दसिष्द॑नजान्ध उदस्ंदा उर्दिरं तिस्तिराण्ठ 1


तीवैः सोमिः परिधिक्तभिदर्वा >न्द्रा्ी सोमनसायं यातम्‌ ४
यानीन्द्राग्नी. चकथुवीर्वीणि यानि रूपाण्युत वृष्णवोनि १
या वां पानिं सस्या शिवानि वेधिः सोम॑स्य पिबतं सुतस्यं ५ [२६]

वद्र॑दं थमं ब वृष्णनो ऽयं रोमरो अर्सुरैनं विहव्यः


ताँ सत्यां धद्धामभ्यः हि यातमथा सोम॑स्य पितं सुतस्य (ल
रदिन््रा्री भद॑धः स्वेदुरोणे यद्‌ बरह्मणि राजनि वा यजत्रा ‡
अतः परि दपणादा हि यात मथ्य सोमस्य पिनतं सुतस्य ७
यदिन््ा्री यदुषु तुर्देषु यद्‌ द्यप्वदुषु पूरुषु स्थः
अतः एर बषणावा हि यात सश्वा सोमस्य पिबतं सुतस्य <
यिन्दरद्ी अदस्यां पृथिव्यां मध्यमस्यां प्रमस्यामुत स्थः <

अतः परि वृषणादा हियात सय! सोमस्य पिबतं सुतस्य
सदन्द्वारि परमस्य पृथिव्यां मध्यमस्यामवमस्यासुत स्थः 1
अतः परि बृदणादा हि यात सण सोम॑स्य पिबतं सुतस्यं १५ (११८५)

नजै
ऋम्वेषुः; । अ०१, भ० ०,.व० १८ ] { ७७]
॥ भं० १ सूर १०४, म० १

(९०४)
९, त्स आङ्गिरसः । पनद्रः । वरिष्टुप्‌ ।

योनिं्ट इन्द्र निषदं अकारि तमा नि षीद स्वानो नावीं ।


विमुच्या वयोऽवसायाभ्वान्‌ दोषा वस्तोर्वहीयसः परपित्वे ¢
ओ त्ये नर इन्द्रमूतये गु-मूचित्‌तान्‌त्सद्यो अध्वनो जगम्यात्‌ ¦
वेवासों मन्युं दासंस्य श्रम्नन्‌ ते न आ वक्षन्‌ त्छुषिताय वर्णम्‌ ९9
अव त्मनां भरते केतवेवा अब त्मना भरते फेनमुदन्‌ !
क्षीरेणं स्नातः कुयवस्य योषे हते ते स्यातां भव्ण रिफांयाः ध
युयोप नाभिरुपरस्यायोः म पवीभिस्तिरते राष्टि शर ।
अश्जसी कुलिडी वीरप्॑नी पयो हिन्राना उदभिर्भरन्ते
अति यत्‌ स्या नीथादर्शि दस्यो-रोको नाच्छा सद॑नं जानती गात्‌ ।
अधं स्मा नो मघवच्कुृतादि
-न्मानो मेवं निष्वपी परां दाः
स त्वं न॑ इन्द्र सूर्ये सो अप्स्वं -नामास्त्व आ भ॑ज जीव्से 1
मान्तरां मुजमा रीरिषो नः श्रद्धितं ते महत इनधियायं
अधां मन्ये त्‌ त अस्मा अधायि वृषां चोदस्व महते धनाय) `
जा नो जते पुरुहूत योना
-विन षुध्यद्धघो वयं आसुतिं वाः ;
माने वधीरिनदरमा परादा मानैः परिया मोज॑नानि पर मोषीः ।
आण्डा मा नो मघवजञ्छक् निर्म न्मानः पात्रं भत्‌ सहजानुषाणि <
अ्वीडिहि सोम॑कामं त्वाह -रयं सुतस्तस्य पिबा मुय1
उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः
९[१९] ९१५६)
(१०५)
। १९ त्रित आप्त्यः, त्स मादक्गिरसो `
वा । विभ्वे देवा ।पक्तिः;
< यवमध्या महावृहती१९ ! त्रु । ¦ `
चन्द्रमा अस्व न्तरा. दुपरणो धावते विव
ि। `
न वे हिरण्यमयः षदं विन्त वियुतो
अर्थमिद वा उ वित ं भं असय रसौ
अर्थिन्‌
ति बरष्यं पथः प्आव जायरसंा दे
युवते पतिम्‌ । ` ` ` `
वितं भ अस्य रस: २ (११७८)
क्ष १, धर ७, च २९] [७५] [ ऋम्वदः । मै० ९; चू° १०५, मे० इ

मो षु दवा अद्‌; स्व¶- रवं पादि हिवस्परिं ।


मा सोम्यस्य जमुदः शने भूमं कषां चन वित्तं मै अस्य रोदसी
यनं पच्छाम्यदम स तद्‌ दूतो वि चति ।
कं छते एव्वं गतं कस्तद्‌ विभर्ति नूत॑नो वित्तं म अस्य रोदसी
अमी य दताः स्थन॑ विष्वा रोखन दिविः।
कद्‌ धं ऋतं कदनृतं क्तं प्रता वु आहुति
-दत्तं म अस्य रोवसी
कद्‌ व॑ं कतस्य धर्णसि कद्‌ वरूणस्य चक्ष॑णम्‌ ।
करदरय्णो मरहस्था - तिं क्रामेम दद्धो वित्तं म अस्य रदी
अहं सो अस्थि यः पुरा सुते वदमि कानि चित्‌ ।
तं मां व्यन्त्ाष्योद॑ वृका न तृच्णजं मूगं वितं म अस्य रोदसी ५७

` सं तां तरन्त्युभित॑ः सपनीरिव पशवः


सूपो न शिश्नाव्यदन्ति माध्यः, स्तोतारं तेशतक्रतो वित्तं मे अस्य रोदसी `<
अभी ये उत्त रश्मय - स्तत्र मे नाभिरातता ।
छितस्तद्‌ वेकाप्त्यः स जांमित्वायं रेमति वित्तं अ अस्य रोदसी ९
अमी वे पशछोष्णो सध्ये तस्थुहो दिवः 1 |
देयक्रा नु प्रवाच्य॑ सधीचीना नि. वावृतु-लं म॑ अस्य रोदसी १०२१]
सुपर्णा एत आसते मध्यं आरोधने दविः !
ते सेधन्ति पथो वृकलं तर॑न्तं यहतीरो षितं मे अस्य रोदसी ८६ ~
नम्य तदुक्थ्यं हितं देवासः सुपरवादन्‌ ।
श्वतमर्घन्ति सिन्धवः सत्वं तातान सूर्यो ` `षित्तं भं अस्य रोदसी
अग्नि तव्‌ त्यदुकथ्य॑वदेष्ठस्तयाप्य॑म्‌ ।
स न॑ः स्तो म॑नुष्वडा देवान्‌ य॑क्षि विदुष्टरो वित्तं भ अस्य रोदसी
सन्तो होतां मनुष्व वेव अच्छा विष्टरः ।
अग्ैव्या संधूदति ददो वेवेषु मेधिरो वित्तं ५ अस्य रोदसी १
अरहा कृणोति वरुणो गातुविवृं तमीमहे । =
्यर्णोति हृदा म॒तिं न्ये जायतामृतं वित्तं भ अस्य रोदसी 1
असो यः पन्थां आवित्यो विषि भ्रवाच्यं कृतः ।
-नसदवा अतिक्रमे ते म्॑तासो न प॑रयथ ` विततं म॑ अस्य रोदुसी १९ (११६२)
[:,
ऋग्वेदे । अर १, र ०० ब० दर] {८०1 [मे० १,६्‌० १११,०३
आ तंक्षत सातिमस्मम्य॑मृमवः सातिं रथाय स्ातिभधते मरः ।
सातिं नो जे सं महेत विश्वहां जामिमजामिं पुत॑नासु सक्षणिम्‌ ३
ऋमुक्षणमिन्दरमा हुं ऊतय ऋमून्‌ वाजान्‌ बरुतः सोम॑पीतये ।
उभा भिच्रावरुणा नूनम्ण्विना ते नं हिन्वन्तु सातये धिये जिवे ४
ऋमुर्मरांय सं शिशातु साति समर्यजिद्वाजो अस्मा अविष्टु । |
तन्नं मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत थीः ५ [३२८१२१०
| ( ९१२ }

२५ कुल्ख आद्धिरसलः। १८ आद्यपादस्य ) धाषापएृथिव्यो, १ ( द्रितीयणावस्थ ) सग्निः,


१ ( उ्लराथैस्य ) अश्विनौ; २-२५ अद्षिनौ । जगती; २४-२५ चिष्टुष्‌ ।

ईट द्यादांपृथिवी पर्वविं्ये ऽन घर्मं सुरुचं याम्चिषटये ।


याभिभेरं कारमंशाय जिन्व॑थ स्तामिंरू षु ऊतिभिरण्विना ग॑तम्‌
युवोरवनायं सुभरां असश्चतो रथमा तस्थुर्वचसं न मन्त॑वे ।
याभिर्धियोऽवथः कर्मनष्टये ताभिरू षु ऊतिर्भिरग्विना ग॑तम्‌ २
युवं तासौ विग्यस्यं ग्रासंने ,विदां क्ष॑यथो अमृत॑स्य मज्मना 1 |
याभिर्धनुमस्वं१ पिन्व॑थो नरा ताभिर षु ऊतिभिरश्विना गतम्‌ ३ |
याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर तरणिर्विभूषति ।
यामिख्िमन्तुरभवद्‌ विचक्षण- स्ताभिर्‌ षु ऊतिभिरण्छिना ग॑तम्‌ ४
यामीं रेभ निषतं सितमरद्धय उद्‌ बन्दुनमेरयतं स्व्॑हो 1 |
याभिः कण्वं प्र सिषासन्तमाव॑तं ताभिरू षु ऊतिभिरम्बिना भ॑तम्‌
५ [३१] |
|

याभिरन्तकं जसमानमारणे मुज्यु याभिरष्यथिभिर्जिजिन्वथुः ।


याभिः कर्कन्धुं वय्यं उ जिन्वथस्ताभिरू षु ऊातामराश्वना गतम्‌ |
&
याभिः शुचन्ति धनसां सूषंसद॑ ततं धर्ममोम्याद॑न्तमच्रये ।
याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरग्विना म॑तम्‌

याभिः शचीभिर्वृषणा परावृजं ॒परान्धे श्रोणं वक्षस एतवे कृथः
याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिर षु ऊतिभिरण्विना गतम्‌ ८
सिन्धुं मधुमन्तमसंश्चतं वसिष्ठं यां ।
यामिः कुत्सं श्रुतय नयंमाव॑तं॑ ताभिरू षु ऊतिभिरण्विना म॑तम्‌ ८ (९२९)
अण० १, अ०७,च० ३४] [८९] [ऋग्वेद; मं०१, सू० ११२) मं १०

याभिर्धैरपला घनसा्थर्व्यं सहस्रमीह्न आजावजिन्वतम्‌ 1


याभिर्वमरव्यं भरेणिमाव॑तं॑ ताभि घु ऊतिभिरश्विना ग॑तम्‌ १० [३४

याभिः खदन्‌ ओजिजायं दणि कुर्घश्रवसे मधु कोको अक्षरत्‌ ।


्षीव॑न्तं स्तोतारं याभिरावतं ताभि घुऊतिभिरश्विना गतम्‌
याभीं रसां श्षोद॑सोद्रः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
याभिचिशोक उच्वियां उदाजत ताभि यु ऊतिभिरश्विना गतम्‌ १२
याभिः सूरध॑ परियाथः परावतं मन्धातारं कषे्रपत्येष्वावतम्‌ ।
याभिर्विप्रं प्र भद्द्राजमाव॑तं ताभिर षु ऊतिभिरश्विना गतम्‌ १३
या्निनहास॑तिथिग्नं कंल्ञोजदं दिवोदासं कम्बरहत्य आवतम्‌ ।
याभिः पूर्भि् चसर्दस्युमावतं ताभिर बु ऊतिभिरण्डिना गतम्‌
यािवन्नं विपिपानसुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
यापिव्यश्वसुत प्रथिमाचत्‌ ताभि इ ऊतिभिरण्विना गतम्‌ १५ [३५]

याभ्रा काय याभिरत्रये याभिः पुरा मनवि गातुमीषथुः ।


याभिः शारीराज॑तं स्य॒म॑ररमय ताभि घु ऊतिभिरच्विना गतम्‌ १६
यामिः पट॑का जद॑रस्य मज्मना-यिनाकषदेच्चित इद्धा अज्मन्ना ।
याभिः शार्यातमव॑शा महाधने ताभिरू षु ऊतिभिरश्विना गतम्‌
१७

याभिरङ्गिरो मन॑सा निरण्यथो ऽग्रं गच्छथो विवरे गोअर्णसः ।


याभनिर्मं शरमिषा समावतं ताधिरू षु ऊतिभिरश्विना गतम्‌
याभिः पत्नीविसदायं न्यूहथुरा घ वा याभिररूणीररिक्षितम्‌ 1
याभिः सुदासं ऊहथुः सदेव्यं ताभिरू षु ऊतिभिरश्विना गतम्‌
याभिः ङंताती भव॑थो दकाल भुज्युं याभिरवथो याभिरधगुम्‌ ।
ओम्याद॑तीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्चिना गतम्‌

याभिः कृशालुमसंने दुवस्यथो जवे याभिर्युनो अवैन्तमावतम्‌ ।


मधु मियं म॑रथो यत स्रद़भ्य-स्ताभिष षु ऊतिभिरश्विना गतम्‌
याभिर्मरं गोषुयुधं नृषाह्ये ॒क्षेत्र॑स्य साता तन॑यस्य॒ जिन्वथः
रर
यामी रथौ अद॑थो यामिरत्‌- स्ताभिंरू षु ऊतिभिरश्विना गतम्‌
याभिः कुत्समाजुनेय शतक्रतू पर ुर्वतिं प्र च दभीतिमावतम्‌ ।
याभि्वसन्ति पुरुषन्तिमावतं ताभिरू षु ऊतिभिरडना गतम्‌ २२ (१२३३)
११
कऋरग्वेद्‌ः 1 अ० ९, अ० ७, व° ६७ | [ ८२ ] [ संर १, सू० ११२, १०२४

अर॑स्वततीमश्विना वाच॑मस्मे कृतं नो दस्रा वृषणा मनीषाम्‌ \


अद्यूत्येऽवसे नि हये वां वृधे च॑ नो भवतं वाज॑सातौ २४
द्युभिरक्तुभिः परं पातमस्मा नरिोभिरम्विना सौभगेभिः ।
त्रो मित्रो वरुणो मामहन्ता प्रति; सिन्धुः पृथिवी उत दौः २५ [३७] (१९६५)

| [ अष्टमोऽध्यायः ॥८॥ ब १-२६] (११९)


२० त्स आदङ्गिरसः। ६ उषाः (उत्तराधैस्य) रात्रिश्च; २-२० उषाः । किष्टुष्‌ ।
इदं श्रेष्ठं ज्योतिषां ज्योतिरागां -च्चित्रः प्रकेतो अजनिष्ट विभ्वां ।
यथा भसूता सवितुः स॒वाय॑ एवा राज्युषसे योनिमारक १
रुङद्रत्सा रुशती श्वेत्यागा
-द्रिगु कृष्णा सद॑नान्यस्याः ।
समानबन्धू अमृते अनूची द्यावा व्ण चरत आमिनाने २
समानो अध्वा स्वस्नोरनन्त -स्तमन्यान्यां चरतो देवरं ।
न भथेते न तस्थतुः सुमेके नक्तोषासा सम॑नसा विख्पे ९
भास्व॑ती नेत्री सूनृतानामचेति चित्रा वि दुर न आवः ।
प्राप्य जगद्वञु नो रायो अर्य दुषा अंजीग्मुरवनानि विश्वां ४
जि्यद्ये8चरितवे मघो- न्यांभोगयं इष्टय राय डं त्वम्‌ ।
वृभ्रं परय॑द्भच उर्विया विचक्ष उषा अंजीगसव॑नानि विश्वं ५ [१]
कषत्रायं त्वं श्रवसे त्वं महीया इष्टय त्वमथमिव त्वमित्यै ।
विसंहडा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विभ्वा
एषा क्वो दिता रत्य॑द्षिं व्युच्छन्ती युवतिः शुकवौसाः ।
विश्वस्येशाना पार्थिवस्य वस्व॒ उषो अदेह सुंभगे स्यच्छ ७
परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्व॑तीनाम्‌ !
व्युच्छन्ती जीवमुंवीरयं -म्त्युषा मृतं कं चन बोघय॑न्ती
उघो यदुं समिधं चकर्थ वि यदावश्चक्ष॑सा सूर्यस्य ।
यन्मार्ुषान्‌ यक्ष्यमाणो अजीग
-स्तद्‌ वेवेषुं चकृपे भद्रम
कियात्या यत्‌ समया मवाति या ष्या नुनं व्युच्छान्‌ ।
अनु पूवः कृपते वावजञाना रवीध्याना जोष॑मन्याभिरेति
१० [र] (१९४५)
~ ॐ० १, ज० ८, व० ३] [८३] [ ऋम्वेद्‌ः । मै० १, मू० ११३. मर ११

ईयुष्टे ये पूर्वतरामप॑श्यन्‌ व्युच्छन्तींमुषसं मर्त्यासः ।


॥&>>

स्माभि नु धरविचक्ष्यंभू-दो ते चन्ति ये अपरीषु परान्‌ ११


खवयद्‌ दषा कतया छतिजाः सुम्नावरीं सूनृतां हैरय॑न्ती ।
|& मज्गलीरविश्रती
।& देवीति - मिहा्योषः भे्ठतसा व्युच्छ १२
श्वत
२ पुरोषा व्युवास देव्य - थो अददं व्यावो मघोनी ।
अथो द्युच्छादुततरौ असु चू- नजरामृतां चरति स्वधाभिः १३
व्यसिभिर्विव आतांस्वद्यौ दपं कृष्णां निर्णिजं देव्यावः ।
प्रवोध्यन्त्यरुणेभिरश्चे-रोषा यांति सुयुजा रथेन १४
जवर्हन्तरी पोष्या वार्याणि वित्रं केतुं करणुते चेकिताना ।
हयुक्षणामुपमा शश्व॑तीनां विभातीनां म॑थमोषा व्यभ्वेत्‌ १५ [२]
उदीर्ध्वं जीवो असुं आगा -द्ष पागात्‌ तम॒ आ ज्योतिरोपि ।
आरकू पन्थां यातवे सूर्याया - मन्म॒ यच अतिरन्त॒ आयुः
स्य॒म॑ना वाच उदियर्ति वाहः स्तवानो रेभ उषसों विभातीः ।
अदा तदुच्छ गणने मो - न्यस्मे आयुर्नि दिदीहि प्राव॑त्‌ १७
या मोल॑तीरदसः सर्वधीरा व्युच्छन्ति दु्युषे सर्त्यीय ।
वायोरिव सूनृतानाशकृकै ता अश्वदा अश्नवत सोमसुत्वा १८

माता देवानामदितेरनीकं यज्ञस्यं केतु्हती वि भंहि 1


भरशास्तिकद्‌ बहणे नो व्युच्छा नो जने जनय विश्ववार १९
यच्चित्रमप्न उषसो वहन्ती - जानाय इाङामानायं मद्रम्‌ ।
तन्नौ मितो वरुणो मामहन्ता
-मदिंतिः सिन्धुः थिवी उत चः २०[४। ९२५५)
( ११७)
१६ सत्स आङ्गिरसः 1 सब्र । जगती; १०११ तरिषटुप्‌ ।
इमा रुद्रायं तवसे कपर्दिने क्षयद्वीराय पर भरामहे मतीः ।
यथा शमसंद्‌ द्विपदे चतुष्पवे विश्वं पुष्टं यामे अस्मिन्ननातुरम्‌
मृव्छ नें रुद्रोत मो मय॑स्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योक्च मनुरायेजे पिता॒तर्वश्यामर तव॑ रद्र प्रणीतिषु र्‌ ९२५७
1
ऋग्वेदः । अ० १, भ° ८, ०५] {< ] [षं० १, सूर ११५,१०६

अयाम त सुमतिं देवयज्यया ॒क्षयद्रीरम्य तवं श्र मीहूः ।


सुम्नायन्निद्‌ वितो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः द
तवेषं व्यं सदं य॑जसाध॑ वद्धः कविमवसे नि हंयामहे ।
अरे अस्मद दैव्यं दत अस्यतु सुमतिमिद वयमस्या दरंणीमहे 1
~ दिवो दैसाहम॑रुषं कंपदिनं॑ ववषं रूपं नम॑सा नि हंयामहे । |
हस्ते बिभ्रद भेषजा वार्याणि श्म व॑ च्छदिरस्मभ्यं यंसत ५ [५] |
| इदं पित्रे मरुतामुच्यते वच॑ः स्वादोः स्वादीयो रुद्राय वनम्‌ |
। रास्वा च नो अगत म्तेमोज॑ने त्मने तोक्राय तन॑याय मूढ ६ |
| मा नौं महान्तेमृत मा नें अर्भकं मा न॒ उक्षन्तमुत सा न॑ उक्षितम्‌ । |
' भा नें वधीः पितरं भोत मातरं मा न॑ः प्रियास्तन्वो रद्र रिषः ७ |
मा न॑स्तोके तनये मानं आयी समानो गोषु मानो अरेषु रीरिषः। ।
दीरान्‌ मा नो रुद्र॒ भामितो व॑धी हषिष्मन्तः सवृमित्‌ त्वां हवामहे ' < |
उप॑ ते स्तोमान्‌ पशुपा इवाकरं रास्वां पितर्मरुतां सुस्नमस्मे । |
अद्रा हि तें सुमति्मषयत्तमा-थांबयमव्‌ इत्‌ ते वृणीमहे ४ |
आरे ते गोघ्नमुत परुषप्रे क्षयद्वीर सुन्नमस्मे तं अस्तु । ।
मृव्य च॑ नो अधिं च बूहि देवाधाच न॒ः शाम यच्छ द्विव; १० |
अवोचाम नमो अस्मा अवस्यवः शृणातु नो हवंसव्र मरुत्वान्‌ 1 ।
तन्नो भित्रो वरुणो मामहन्तामदितिः सिन्धुः प्रथिवी उत द्यौः ११ [६] (५९६४ |
|

(११५) |
६ र्त्स आङ्गिरसः | सूयः । तरिषुष्‌ । |

चित्रं वेवानामुदगादनीकं चश्वमित्रस्य वरुणस्याभनेः।


आघ्रा द्यावापृथिवी अन्तरि्॑सूर्य आत्मा जग॑तस्तस्धुषशच १
सूर्यौ वृवीमुपसं रोचमानां मर्यो न योषामभ्येति पश्चात्‌ ।
यत्रा नरो देवयन्तो युगानि वितन्वते पतिं भद्रायं भद्रम्‌ २
भद्रा अश्वां हरतिः सूर्यस्य चित्रा एत॑ग्वा अनुमाद्यासः ।
जमस्यन्तों दिव आ पृष्ठम॑स्थुः परि दावपृथिवी य॑न्ति स्यः ३
० १, य० ८ च० ७] {८५1 [ ऋग्वेदः । मं० १, द्‌० ११५, म० ४

तत्‌ सस्य देदत्वं तन्य॑हित्वं मध्या कर्तर्वित॑तं सं ज॑भार ।


यदेदयुक्त हरितः सधस्थादाद्रात्री वास॑स्तनुते विमस्म ४
तन्लिचनस्व वर॑णस्याथिचध्े सूर्यो खूपं क्रणुते योरुपस्थे ।
अनन्तमन्यद शङघदस्य पाज॑ः कृष्ण्न्यदद्ररितः सं भरन्ति ५
अदा ददा उर्विता सू्॑स्य भिरंह॑सः पिपृता निरवद्यात्‌ \
तन्नं मिनो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत दयौः & [७] (१९७२)
(११६) [ सप्रदृहोऽद्धवाकः ॥१७॥ लृ ११६-१२० ]

२५ कश्चीवान्‌ देषैतमस भोशिजः । अश्विनौ । चिब्टरर्‌ ।


हिवि दत ~ इयर्यभि = ॥ ]
॥ भ्य७ वषर
साद्त्याभ्यां बर्हिरिव प्र वृ स्तोम इयन्यश्रियव वातः
यावश्रगाय धिमरदायं जायां सेनाजुवा न्यूहतू रथन श
वीदुपत्म॑भिरशुेमैभिवा बवाना, वा जूतिभिः शाशदाना ।
तद्‌ रासंमो नासत्या सहस्रमाजा यमस्वं प्रधनं जिगाय २
तुये ह भुन्यु॑ष्डिनोदमेधे रयिं न कथिनसमूरवौ अवाहाः 1
तसूंहधुरनौभिर्मन्दतीभि -रन्तरन्धुद्धिरपोंदकाभिः ३
तिसः क्षपचिरहंतिवज॑दनासत्या ्धि भुज्युमूहथुः पतङ्गः 1

समुदस्य धन्व्॑ार््सयं परि चिभी स्थः शतपंद्धिः बल्यः
अनारम्भणे तद॑वीरयेथा-मनास्थाने अग्रभणे संसुदे ।
ज्ञतारितरां नावमातस्थिवांसम्‌ ५ [<]
यदश्विना ऊहधुंभुज्युमस्तं
यरम॑म्विना वुदुः श्वेतमश्वं -मधा्वाय राश्वदित्‌ स्वस्ति ।

तद्‌ वाँ वातरं महिं कीर्तन्य मूत द्रो वाजी सदमिद्धव्यो अर्यः
युवं न॑रा स्तवते ष॑चियाय कक्षीवते अरदतं पुरंधिम्‌ ।
कारोतराच्छफादश्वस्य वृष्ण॑ः शतं कुम्भा असिञ्चतं सुरायाः ७
हिमिनायिं परसम॑वारयेथां पितुमतीमूरजमस्मा अधत्तम्‌ । र
ऋलीसे अदरिमश्विनाव॑नीत मुच्निन्यथुः सगणं स्वस्ति
परावतं नासत्यानुदेथा सुाञुं
1... ॥
1 न
चक्रथुजिं

चक्रथुर्जिह्यवारम्‌

९ @)
क्षरन्नापो न पायनाय राये सहघ्राय॒ तृष्यते गोत॑मस्य
॥ गोत॑मस्य
न~ (न्य
दुग्बेद्‌ः!
भ० १,अ० ८, व० ९] [ ८६] {० १, ० १११,म०१.
जुजुरुषो नासत्योत ब॒त्रिं भाशचतं द्वापिमिव च्यवनात्‌ ।
परातिरतं जहितस्वायुरख्ा - दित्‌ पतिंमकृणुतं कनीनास्‌ १०.
तद्‌ दो नरा शंस्यं राध्यं चा-भिष्टिमन्नंसत्या वख्थम्‌ ।
यद्‌ विहांसा निधिषिवापगृह् - मुद्‌ दंातादृषथुरवन्दुनाय ११
तद्‌ वा नरा खनये दसं उद्र- माविष्छणोमि तन्यतुर्न वृष्टिम्‌ ।
बृष्यद्‌ः ह यन्मध्वाथर्वणो वा- स्वस्य हीणा श्र यदुवाच
अजोहवीन्नासत्या करा वाँ अहे याम॑न्‌पुरुभुजा पुर॑धिः ।
शरुतं तच्छासुरिव दधिभत्या दिर॑ण्यहर्तमग्विनावदत्तम्‌
आस्नो वृकस्य वर्तिकाम्ममीकेः युवं न॑रा नासत्याभुभक्तम्‌ 1
उतो कवि पुरथुजा युवं ह॒कृपमाणमङ्रणुतं विच १४
रिं हि देरिवाच्छदि पर्णं
-माजा खेलस्य परितक्म्यायाम्‌ ।
सद्यो जछचामा्यसीं विर्पलाये धने हिते सरवे प्रत्य॑धत्तम्‌ १५ [१०]
डातं मेषान्‌ वृक्ये चक्षवान-मज्राश्वं तं पितान्धं च॑कार ।
तस्मा अक्षी नासत्या विचक्ष आध्॑ दरा मिषजावनर्वन्‌ १६
आ वां रथं दुहिता सूर्यस्य कार्मवातिषठदैता जयन्ती ।
विश्वै वेवा अन्व॑मन्यन्त द्धिः समुं भिया नासत्या सदेथे १७
यदयातं दिवोदासाय वर्त- ्मरदराजायाग्विना हय॑न्ता ।
रेवदुवाह सतनो रथो वां वृषभश्च लिंशुमाशव यक्ता १८
रथिं सुत्रं स्वपत्यमायुः सुवीर्यं नासत्या वह॑न्ता ।
आ जहां समनसोप वाजे -खिरहे। भागं द्ध॑तीमयानम्‌ १९
परिविष्टं जारं विभ्वतः सीं सुगेभिर्क्तमूहधू रजोभिः 1
विभिन्दुनां नासत्या रथेन वि पपै अजरयू अयातम्‌
२० [११]
एकस्या वस्तोरावतं रणांय॒वज्ंमम्वि
ना सनये सहस्र ।
निरतं दुच्छुना इन्द्रवन्ता प्धुभव॑सो वृषणावरातीः
छारस्य॑ चिवाचतकस्यावताद ा नीचादुच्चा च॑क पात॑वे वाः । २९
यवे चिन्नासत्या, शचीमि -जंसये स्तथै पिप्थुः
अवस्यति स्तुवते कृष्णियाय करयते नासत्ययथुर्गाम्‌
ा शयमिः ।
पष न नटमिव दरौनाय विष्णा ददयु्वश्वकाय
रर (१९०५)
अ० १० ८, वर १२] {८७ ] | श्लग्वेदः । मं० १,५्‌० ११६, म० २४

दन्न शशचीरकिवेना नव यू-नर्वनद्ं श्रथितम॒प्स्द4 नतः !


विगतं रेषगुदनि प्रवक्त -ुन्िन्यथुः सोधमिद सवेण २४
भ घुं दसौस्यग्विनाववोच
-मस्य पति; स्यां सुगवः सुवीरः ! 6
उत पश्य॑श्रुवन्‌ पीर्घमायु -रस्तमिवेव्जरिमा्ौ जगम्याम्‌ २५ [१२] (१२९०)
( ११७)
२५ कक्षीवान्‌ दै्ध॑तयरू दिजः । आश्विनो । त्रिष्टुप्‌ 1
ष्ठुः सो्म॑स्याण्विना परदय धतो होता सिवासते वाम्‌ ।
बषिष्॑ती रातिर्विथिंता मी -रिषा यातं नास्त्य वाओः १
यो क॑मग्विना षन॑सो जवीयान्‌ रथः स्वश्ठो विज्ञ आनिगांति 1
येन गच्छ॑थः सुकृतो दुरोणं तेन॑ नरा व्तिरस्सभ्यं यातम्‌ ९१

क्रदि नरावंहसः पञ्डंजन्व -वृनीसादन्नं सुच्छथो गणेन ।


मिनन्ता दस्योरशिवस्य श्राया अनुष बुवणा चोदयन्ता ६
अच्छं न गृह्ुसरिवना दुरेव -रषिं नरः यृषणा रेभमप्सु । 9
सं तं रिणीथो विशते दरसभि- न दौ जूर्यन्ति पव्या कृतानि \।
सुषुष्वासं न निरतेरुपस्थे सूर्य॑ न दु! तम॑सि क्षियन्तम्‌ ।
शुभे रुक्मं न दर्ातं निखात -बुदरूपथुरशिविना वन्दनाय ५ [१९३]

तद्‌ वा नरा शंस्यं पञ्ियेणं कष्ीव॑ता नासत्या परिज्मन्‌ 1


छाफादृरष॑स्य वाजिनो जनाय जातं कुर्मो असितं मधूनाम्‌ ६
युं न॑रा स्तुवते कष्णियायंषिष्णाप्वं दृद्थुविरवकाय ।
घोषायै वित्‌ पित्षदें दुरोणे पति जूधन्त्या अश्विनावदत्तम्‌ ७
युवं क्षयाव\य रङ्तीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
्रवाच्यं तद्‌ वुषणा कृतं वां यल्नाखदायु शरवो अष्यधत्तम्‌ ८
पुरू व्पीस्यम्विना दधाना नि पेद्वं ऊहथुराशुमश्वम्‌ ।
महिंहनं भवस्य तरुत्रम्‌
सहस्रसां वाजिनमध॑-तीत ९
एतानि वां शरवस्या सुदानू बह्मा सद॑न रोर्वस्योः ।
यद्‌ वाँ पञासो। अश्विना हव॑न्ते यातमिषा च॑ विदुषे च वाजम्‌ १० [१४] (१३०७)
` छग्वेद्‌ः । भ० ६, भं* ८ व° १५] {८८1 [ स० ए, सू० ११७, म०१

स्‌नोर्मानिनाश्विना गृणाना वाजं विप्राय भुरणा रद॑न्ता ।


अगस्त्ये ब्रह्मणा वाव्रुधाना सं विष्पौ नारत्यारिणीतय्‌ ११
कुह यान्तां सृष्टुति काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
दिश्ण्यस्येव कठो निखांत्‌-मदरूपथु्द्रमे अ॑ग्ठिनाह॑न्‌ १२
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः दारशैभिः !
सुवो रथं दुहिता सूर्यस्य सह त्रिया नांसन्यावृणीत १३
युवं तुयाय पूर्न्यभिरवैः पुनर्मन्यावभवतं युवाना 1
युवं भुज्युमणसो निः समुद्राद्‌ विभिंख्युररञेभिरस्यैः १४
अजोहवीदश्विना तौग्यो वां ॒प्रोह्णः समुद्रम॑ल्यथिर्गन्वान्‌ 1
निष्टमूहथुः सुयुजा र्थन मनोजवसा वृषणा स्वस्ति १५ [१५]
अजेंहवीदरिविना वर्तिका वामास्नो यत्‌ सीसमुतं बुकस्य ।
वि जयुषां ययथुः सान्वद्रं जातिं विष्वा अहतं विषेणं १६
ङतं मेषान्‌ वृक्ये मामहानं तमः प्रणीतमरिविन पित्रा ।
आक्षी ऋजारेदे अरिविनावधन्तं॑ज्योतिरन्धायं चक्थुर्िचक्ष १७
शुनमन्धाय भर॑मह्नयत्‌ सा॒ वृकीरश्विना वृषणा नरेति ।
जारः कनीन इव चक्षदान ऋजवः शञातमेकं च मेषान्‌ १८
भटी वामूतिरश्विना मयोभूरुत खामं धिष्ण्या सं रिणीथः ।
अथां युवामिद॑ह्यत्‌ पुर॑धि- राग॑च्छतं सीं वृषणाववोभिः १९
अनुं दा स्तर्यं†विष॑क्ता-मपिन्वतं शायद अश्विना गाम ।
युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य यो्प॑म्‌ २० [१६]
यवं वुरकेणार्विना वपन्ते
-षुदुहन्ता मनुषाय दघरा 1
अभि दस्युं वरेणा मन्तोरुज्योतिंश्वक्रथुरायीय २१
आथर्वणायाश्विना दधीचे भ्व्य शिरः परतैरयतम्‌ ।
सवा मघु प्र वोँचहतायन्‌ त्वार यद द॑खावपिककषय वाम्‌
सदां कवी सुमतिमा च॑के वां॒विर्वा धियो अशरि
वना भाव॑ते मे । ४
अस्मे. रयिं नासत्या बरहन्त॑-मपत्यसाचं श्रुत्यै रराथाम्‌
हिर्ण्यहसम्तमदिवना रर॑णा पुत्रं न॑रा वभिमत्या रहे
अदत्तम्‌ ।
त्रिधा ह शयाव॑मञ्िना विकस्तमुज्जीवस एरयतं सुदानू
२४ (१३१)
अं० १, भ० ८, क० १७ {८९} [ऋग्वेदः । म० १, नू ११५ म॑० २५

एत्थ वामग्विना वीर्याणि प एव्याण्यायवोऽवाचन ।


सुवीरासो विवृथमा वदेम्‌ ८ ८५ [१७] (१३२२)
च्य कृण्वन्तो वृणा युचरभ्यौ
1

(११८ १) >)
११ करश्चीवान्‌, दै्धतमस ओशिजः। आं ग्नौ ।श्रिष्टुष्‌ ।

ॐ स अदन श्वेनप॑त्वा॒सुभूष्छीकः स्वरी यात्वर्वाङ्‌ ।


यो मन॑सो जवींयान्‌ चिवन्धुरो दुंषणा वातरहाः १
चिबन्धुरेणं तिवृता रथेन जिचक्रेण सुवृता यास्वा
पिन्व॑तं भाजिन्व॑तसधैतो नो वर्धय्तमहिवना वीरयस्मे य

प्रवद्यामना सुवृतए रथन दावम जणं शल्ेकमदरः ।


किमङ्ग वां परत्यव॑तिं ग्ि्ठा -हुविप्ासो अश्विना पुराजाः ३
आ वां श्येनस्य अदिवना वहन्तु रथे युक्तास आङ़वादः पतङ्गः ।
अभि प्रयो नासत्या वहान्त भ्र ॥
ये अप्तुरो दिव्यासो न गुध
आ वां रथ॑ युवतिसितषठद््न॑जुद्धी नरा दुहिता सूरस्य ।
परि वामर्वा वषुदः पत॒ङ्गा वयो वहन्त्वरुषा अभीके ५ [१८]

उद्‌ वन्दनभेरतं वंखनाभि रुदभं दुखा वृषणा रा्चीभिः ।


निशैप्यं पारयथः समुद्रात्‌ पुजरच्यवानं चक्रथुुवानम्‌ द
युवमल्रयेऽव॑नीताय तप्त- भूजैमोमानमरिविनावधनत्तम्‌ ।

युवं कण्वायापिरिताय चक्षुः प्रत्यधत्तं सुष्टाते जुजुषाणा
युदं धं गयवें नाधिताया-- पिन्बतमरिवना पर्याय ।
<
अमुत घरतिकरामहंसो निः प्रति जश्च विरपलाया अधत्तम्‌
युधं शवेतं पेदवे इन्त्रदत हिहन॑मश्विनादत्तमरव॑म ।

जोद्न॑र्यो अभिभरतिमुथ रंहस्रसां वृषणं वीडुङ्गभ
ता वाँ नरा स्ववसे सुजाता हवामहे अष्दना नाधमानाः
१०
आ न॒ उप॒ वसुमता रथेन गिरो जुषाणा सुविताय यातम्‌
आ स्येनस्य जद॑सा नूतनेनास्मे यातं नासत्या स॒जोषाः ११ [१९] ९३३३)
हृते हि यामरिवना रातहव्यः ररवत्तमाया उपस) षवुष्टो
१९
| ऋग्वेदः | अ० १, अ० ८, व० २० ]
[९० } { २० ९, सू° ११९, मे०॥
|
(११९)
| १० कष्ीवान्‌ देषैतमस ओशिजः ।आवन
1|| ! अथसी !
जा च रथ पुरुमायं मनोजुद॑जीराश्दं यञि जीवदं हृदे !
सहस्रकेतुं वनिन ठतद॑सु॑शरुष्टीवान॑' दस्ोधामभि पयः
1[7
ऊर्ध्वा धीतिः भत्यस्य॒ प्रयाम -न्यधापि हस्न्त्छम॑यन्त आ! दिर; ¦
स्वदामि घर्म मति यन्त्यतय॒ आ वामूर्जजी रथ॑मश्चिनासहव्‌

सं यन्मिथः पस्छृधानासो अग्म॑त ॒जुभे मला अधिता जयदो र्णें। ^
सुबोरहं मरव्णे चेकिते रथो यद॑श्चिना वह॑थः सूरिमा द

मवं भुज्यु भुरमाणं विभिर्मतं॒॑स्वयुक्तिभि्यवरहन्तः पितुभ्य्‌ श्‌ ।
यासि वरशैवणा व्जिन्यं{ दिवोतय सिं देति कामलः
युनोरण्चिन वपुषे युवायुजं रथं वाणीं रेमत्रस्य जार्ध्वषू्‌ ।
अ बौ पतित्वं स॒ख्याय॑ जग्ृषी योर्वाबुणीत्‌ जेन्दां दां पतीं
५ [२०]
युं रेभं परिषूतेररुष्यथेः हिमेन घर्म परितप्तमनये ।
युवं शयोरवसं पिप्युरगेषि प्र देण वन्दुनस्तार्यर्यषा
युवं वन्दनं निजतं जरण्यया रथं न द॑खा करण दै
ा स्विन्वथः
्षेत्रावा विप्र जनथो विपन्यया प वामर विधते ठंसनां भुवत्‌ \9 |

अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निदःभितस्‌ ।


स्वर्वतीरित ऊतीर्यवोरट॑ चित्रा अभीक अभवन्नभिदयः :
उत स्या बां मधुमन्मदिकारप -न्मे सोमस्यौशिजो हुवन
युवं द॑घीचो मन॒ ्यति ।
आ विवासथो ऽथा शिरः प्रतिं वामङव्यं वृत्‌
युवंपेद्वे युरूवारमभ्विना ९
सघा श्वतं तरुतारं दुवस्यथः
कथैरभि्यं पृतना दुष्टर चकुतयमिन्दरमिव चर्
षणीसहम्‌ १० [२१] (१8५)

( १२० )
२ कक्षीवान्‌ दै्धतमस ओरिजः । अद्ध
िविनौ ( १२ ुःस्वमनाशनम्‌ ) । १
७ नष्टरूपी, ५ तलुशिरा, ६ उष् गायनी,
णिक्‌, ७ विष्टार-एदली
रतिः, ९ विराट्‌, १०-१२
उद १, अ० ८, ष० २२ ] {९१} ॥ भरहवेदः | म० १, सू० १२०, पं०२

धिद्राखदिदं दुर पच्छ इविद्रानित्थापयो पचतां । <


ता दिष्ट॑सः हवा त र विद्रास्ा पन्य वोचत \ २
{व ६च्छ्६

[२२]
1

शतं मायं तकंवानस्या -हं चिद्धि शिभा॑श्विना वाम्‌ 1 आक्षी शरुभस्पतीं दन्‌ ६
युवं ह्यास्तं महो रन्‌ युवं वा यधिरततंसतम । ता नो व सुगोपा स्यातं पातं नो वृकादघायोः ७
मा कसं धातमभ्यंमि्िणे म साकुत्रां ने गृहेभ्यो येने गुः । स्तनामूजो अर्शिश्वीः <
दीयन्‌ भिघ्रधितये युवा रये च॑ नो मि्ीतं दाज॑वत्यैे । इवे च॑ नो मिमीतं धेनुसन्यै ९
अश्विनोरसनं रथ॑ -भनष्ठं वाजिनीवतोः । तेमां भूरिं चाक्म १०
अयं छह भा तन्‌ दयात र्नो ॐ \ सोसपेयं सुखो रथ॑ः ११
अधर स्वस्य॒ निर्विदे. ऽभुंखतश्च रेवतः ! उमा ता बघिं नर्यतः १२ [२३] (१३५५)
( ९२१ } [{अश्छदगीऽद्धदाकः ॥१८॥ स्ट० १२१-१२६

१५ कश्चन्‌ दरधतमस ओदिजः । इन्द्रो विभ्वे देवा वा! चिष्ुप्‌ ।

कबित्था नुः पात्र देदयतां वद्‌ गिरो अङ्किरसां तुरण्यन्‌ ।


-सुक्रंसते अध्वर यजत्रः
भ यदानड आ हर््यस्यो १
स्तध्ीद्ध खां ख धरुणं धुषाय -हयुर्वाजाय दरविणं नरो गोः ।
अय स्थजां स॑हिषश्व्त व्रां तेनामभ्व॑स्य परं सातरं गोः २
नक्षद्धवमरुणीः पूर्व्य रद्र तुरो विक्ञामद्धिरसामसु चन्‌ ।
तक्षद्‌ वञ्चं नियुतं तस्तम्मद्‌ थां चतुष्पदे नसय द्विपदि ३
अस्य से स्वर्यं दा खताया ीवृतसुधियांणायनींकेम्‌ ¦
यद्ध भरसग चिकदुम्निवर्त~दप इहो मानुपस्य दुरो वः ४
तुभ्यं पयो यत्‌ पितराव्ीतां सः सुरेतस्तुरणं भरण्य ।
शुषि यत ते रेदण आव॑जन्द सवर्ुवांयाः पय॑ उधियांयाः 3 [२४]
अध भ्र ज॑ज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः
इन्ुर्वभिरष्ट स्वेदुहव्यैः चुदेणं सिश्वश्चरणाभि धाम्‌ ६
स्विध्मा यद्‌ वनधितिरपस्यात्‌ सूरो अध्वरे परि रोध॑ना गोः
यद्धं परमासि क्यौ अनु चू- ननित पश्विषे तुराय ` ६) (र)
|
ऋरवेदः । अ० १, ० ८, ष० २५] [९२] [ म०॥ १,स० १२१०५ |

अष्टा महो दिव आवो हरीं इह॒ ुंम्नासाह॑समि योधान उत्स॑ ! |


हरिं यत्‌ ते मन्दिनं दुक्षन्‌ वृधे गोरंभसमद्विभिर्वाताप्यस्‌ 4;

त्वमायसं भतिं वर्तयो गो-र्दिवो अ्मानसुरपनीतमरभ्वा !


कृत्सांय॒ यत्र॑ पुरुहूत वन्व-जञ्चछुष्णंमनन्तैः परियासि वधैः ९
पुरा यत्‌ स्रस्तम॑सो अ्ीति- स्तम॑द्रिवः फलिगं ठेति॑स्य । . ॥
शुष्णस्य चित्‌ परिहितं यदोजे। दिवस्परि सुग्रयितं तदादः १० [९५] |
अनुं त्वा म॒ही पाज॑सी अके दावा्ाम मदताभिन्ह कर्म॑न्‌ ।
त्वं वरत्रमारायानं सिरासु सहो वञैण्‌ सिष्वपो वराहुम्‌ ११
त्वमिन्द्र नर्यो यो अवो गन्‌ तिष्ठा वातस्य सुयुजो -वहिंठान्‌ ।
यं ते काव्य उशाना मन्दिनं दाद्‌. वुंत्रहणं पां ततश्च वसम १२
त्वं सूरो हरितों रामयो मन्‌ भर॑च्चक्रमेतंगो नायमिन्द्र!
| परास्य पारं न॑वतिं नाव्यांना- मपि कर्तमवर्तंयोऽयज्य॒न्‌ १३
। त्वं नो अस्या इन्द्‌ दर्हणांयाः पाहि व॑जिवो दुरितावृभी
॥ प्र नो वाजान्‌ रथ्यो अरवनुष्य |
-निषे
ा य॑न्धि श्रव॑से सता॑ये १४ ।
मासा ते
ते अस्मत सुसतिर्वि
सुमति द॑सद्‌
:
वाज॑भमहः
1
समि
~ 1
वरन्त ।
| आ ने। भज मघव॒न्‌ गोष्वरयो मंहिंठास्ते सधमादः स्याम १५ [२९] (९१)
| ॥ दति प्रथमोऽष्टकः ॥ १॥
- (9, )^°+ ~ |
{प्रथमोऽध्यायः ॥१॥ घ १-२६ ] ॥

( १६२ ) |
१५ कक्षीवान्‌ देधतमस ओरिजः। विषवे वेवाः । ति्टुप्‌, ५-
गरी ~>, क = भ व्‌ |॥
६ बिराद्रूफा ।
र वः पान्त रवुमन्यवोऽन्धो यं रदायं मीहे भरध्वम्‌ । ॥
|
दिवो अस्तोष्यसुरस्य वीरे-रिु्येवं मरुतो रोद॑स्योः १
पततीव पूर्वहि वावृधध्या उयासानक्त पुरुधा विदाने ।
सतरनाछं वयुतं वसाना सूर्यस्य भिया सही हिरण्ये; र
ममत्तु न; परिज्मा वसौ ममत्तु वातो! अपां वृषण्वान्‌ ।
। , जिग्रीतमिन्दापवता युवं न~ स्तज्नो विर्व वरिवस्यन्तु देवाः

उत च्या म्‌यशसा शवेतनायै ग्यन्ता पान्तोंणिजो हव्ये ।
॥ ध्र वो नपातमपां करणुध्व॒ पर मात्रां रास्पिनस्यायोः ` ४ (4)
अष्टक २, भ० १,द० १ | [९३] [ श्ग्बेद्‌। । मं० ९, सू° १२२, स ५

आ दें रुवण्युमौशिजो हवव्यै योपेव दंसमर्नुनस्य॒ नशं ¦


पव॑; एप्णे वावन ओँ अच्छा बोदेय वसुतातिमे ५ [१]
शरुतं म मित्रावरुणा हवेमो-त श्रतं सद॑न विश्वतः सीम ।
मतुं नः प्रोतुरातिः सुश्रोतुः सूक्षतरा सिन्धुरद्धिः
सुपे सा वाँ वरूण मित्र राति -र्वं छता पृक्षयामेषु पत्रे !
श्रुतरथे पियर॑ये दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मल्‌
अस्य स्पे महिंमथस्व राधः सचां सनेम नहुषः सुवीरा; ।
जनो यः पद्धभ्ये{ बाजिनींवा -नश्व॑वतो रथिनो मह्यं सूरिः (९

जक्नो यौ सित्रादरूणावभिधर-गते न वाँ सुनोत्य॑ष्णयाघूक्‌ ।


स्वयं घ यक्ष्मं हदवे नि धत्त॒ आए यदीं होव्राभिर्करतावां
स व्राध॑तो नदो दसनत; ज्ञस्तरो नरां गूर्तश्रवाः ।
विरदरातिर्याति बाह्लसत्वा॒दिभ्वासु पत्सु सतृमिच्छरः
~ ^

अषु ग्मन्ता नहुषो हवं सुरैः श्रोतं रजनो अमत॑स्व मन्दराः \


जमोजुो य्विरवस्य राधः प्रद्॑स्तये सिना रथवते
रुतं श्च धाम्‌ यस्य॑ सुरे -रित्ववोचन्‌ द्रतयस्य नंशे ।
खयुष्ठानि येषु वसुताती सारन्‌ विश्वे सन्वन्तु प्रमथेषु वाजम्‌
मन्दम दक्ततयस्य घासे दत्‌ पच्छ विभ्रती यन्त्यन्ना ।
किमिष्टाश्व इटरङमिरित ईजानासस्तरुष कतेनृन्‌ १२
हिर॑ण्यकर्णं मणिग्रीवमणं -स्तज्नो विश्व वरिवस्यन्तु वृवाः
अर्यो गिर॑ः सय आ जग्सुषरो -घा्ाकन्तुभरयष्वस्मे १४

चत्वारो सा मजाङ्ञारस्य रिश्चयो राज्ञ आयवसस्य जिष्णोः


रथों वां मित्रावरुणा दीर्घाप्साः स्पूमगभस्तिः सूरो नाख्णत्‌ १५ [३](६३८५)
.(१२३ )
१३ कक्षीवान्‌ देधेतमल ओशिजः । उषाः ।त्रिषु ।

पृधु रथो दक्षिणाया अयोज्ये -नं देवासो अश्तासो अस्थुः ।


कृष्णादुस्थावु्यी३विहाया -शिकित्सन्ती मानुषाय क्षयाय १ (१६८६)
शिशवः} आ० २, अ= १, व० ४] { ९8 | {० १७३ सू° १२ ३ ) म१ 1

परख विश्वस्माद्‌ भु्दनादबोधि अयन्त काज


उदा व्यंख्यट्‌ युवतिः पुम -रषा अंगम्‌ चथमः
यदृद्य भाग दिभजांति तभ्य उधों दोषे भर्त स
देवो नो अनं सदितः दष्ुनः अनागसो दोदति सूर
गृहगरहमहना यात्यच्छा दिवेदिवे अधि नासा दः
सिषासन्ती योतना रण्ठदागा -द्थ॑मथ्रभिद्‌ जते दसन्‌
भगस्प स्वसा वरुणस्य जामि -रुषः समते पथमा जरस्व ;
प॒श्वा स द्या यो अघस्य धाता ज्यम्‌ द इष्िजया रः
उदीरतां सूनृता उवे पुरन्धी-सदृशचय॑; शुशुचानासो! अस्थु (क)
स्याह वसूनि तम्रसापमून्ना - विष्छरण्वनतयुषस विभातीः
अपान्यदेतयभ्य१न्यदति विषुरूपे अमी सं चरते ।
। परिक्षितोस्तमो अन्या गुहाक
-रयौुषाः शोसुखतः रथेन
सशी सहतरीप्दु श्वो दीर्घं सदन्त वरुणस्य घास ¦
अनवद्माछ्िंशतं योजना न्येक
- ैका कतुं परि यन्ति सखः ४
| जानवर; प्रथमस्य नाम॑ शुक्रा कृष्णादजनिष्ट श्थितीरी ।
| कतस्य योषा न मिनाति धामाईरहनिष्कृतचर॑न्ती खा
। कन्येव तन्वा शाशदाना एषि देति देवमिय॑छमाणम्‌ ¦
संस्मयमाना युवतिः पुरस ्ता करणुषे विभानी
-दाविद्सि + [च (|
सुसंकारा तू यो-ष विस्ातन्व शणुदे टले कथ !
भद्रा त्वमुषो वितरं व्युच्छ न तत्त॑ ‌ अन्या उषस
अश्वादतीर्गोमितीर्विन्ववांय यत॑माना रमि; ो नास्त ११
सूर्
परां च यन्ति पुन॒रा च॑ यन्ति दा नाम्‌वह॑ य्य ।
मान
ऋतस्वं रदिमम॑नुयच्छमाना भदरेभर कतुमस्पासुं ायेहउपास १२
उषो नो ि।
अदय सुहवा श्ुच्छा- स्मासु रायां धवंत्सु
च स्युः
१३ [६ (६२९८)
(२२४)
१३ कक्षीवान्‌ दै्ैतमस
ध; ओशिजः। उधाः ।विषम्‌ 1
उच्छन्ती समिधाने जा उलन उधिया जयोतिर ।
जवो न्नो अत्र॑ सतिता न्वर्थं प्रासावीद्‌ दिपत्‌ प्र चतु्पदितयै
1 (६३९२)
वा>
"~
~ व 1
<ह क
ऋ -- 4 ~
आर २; भ १०५ [स्५] | ऋस्वेदः। प्र॑० १, स्‌ १२४, = २

परमिनती ब॑नुष्यां युगम ।


~-स्यतीनां -प॑खमोया व्यंसीत्‌ २
पोतिर्तखाना सखला पुरस्तात्‌ ।
परजानतीव न दिको भिनाति ६
परिधं ।
1

५ [७]

५9

आसां पूवीसामरहसु स्वसा --धपंस पूरवीमर्ेति पश्चात्‌ ।


ताः भत्वन्नव्धसी्ूनडस्ये रेवडुच्छन्तु सुदिना उषासः ९
तर सोषयोवः प्रणते संयो-ज्युंव्यम्ानाः पणयः ससन्तु ।
रेवदुच्छ भचद॑र्यो मघोनि
| ५ (~. चोनि =. 1 ^
रेवत्‌ स्तत सुनते जारयन्ती
सते
१० [<]

अवेद्‌ युवतिः पुरस्ताद्‌ युद्धे गवांमरुणानापमीकस्‌ \


वि नूमञच्छदसति ४केतु गृिगृहमपं तिष्ठाते अभिः ११
उत्‌ ते वय॑शिद्‌ वसतेरपय्तन्‌ नरदड ये पितुभाजो स्यु ।
अमा सते व॑हामिभूरिं काभ सुषो देवि कृष्ुडे सत्यौय १२
अस्ते स्तोम्या वहा मे ऽवीवृधध्वगरुातीरषासः
युष्मा देवीरवसा सनेम॒ सहासं च शतिनं च वाजप्‌ १२ [९](१७११)
(१६५)
७ कक्षीवान्‌ दैघतसस ओशिञ; । स्वनयस्य दानस्ठतिः ।्रिषडुप्‌, ४-५ जगती ।
भ्राता रल प्रातरित्वा दधाति ते चिङ्ितवान्‌ परतिगृह्या नि ध॑ते ।
तेन॑ प्रजां व्यमा आयुं रायस्पोयैण सचते सुवीरः १ (९४९२)
|

` ऋग्वेदः अ०२, भ० १) व० १०] [९६]


+ 4 ८

|० १, सू १२५, म॑

सुगुरसत सुिरण्यः स्वभ्वो बृहरदस्मे वय॒ इन्द्रो घाति ।


यस्त्वायन्तं वसुना भातरित्वो मुक्षीजयेव पर्दियुत्छिनाति र
आयमद्य सुक्तं प्रातरिच्छ चिषटः पुत्रं वसंसता रथेन !
अंशोः सुतं पयय मत्सरस्य यद्वीरं वधय सुष्रताभिः इ
उषं क्षरन्ति सिन्धवो मयोभुवं ईजानं च यक्ष्यमाणं च धेनदः
पृणन्तं च पपुरिं च श्रवस्य यतस्य धारा उप यन्ति विश्वतः ४
नाकस्य पठे अधि तिति श्रिते यः पृणाति स हं देदेषुं च्छति ।
तस्मा आपे घृतमर्षन्ति सिन्धव -स्तस्मा इयं दक्षिणः पिन्वते सदां #
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां विवि सूयौसः
दक्षिणावन्तो असरत भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ६
मा पृणन्तो दुरितमेन आरन्‌ मा जारिषुः सूरयः सुत्रतासः ४
अन्यस्तेषां परिधिरस्तु करिच -दपुणन्तमभि सं यन्तु लोकाः ७ [१०](९५१८)
(६९६)
७ (१-५) कक्षीवान्‌ वररधघतमस ओजः, (६) खनयो मावयव्यः, ८७) रोमा । १-५ स्वनयो भावयम्यः,
६ रोमा, ७ स्वनयो भावयव्यः । व्रि्टेष; ६-७ अनुषटु्‌ 1

अमंन्वान्‌ तस्तोमान्‌प्रभरे मनीषा सिन्धावधि क्षियतो भाव्यस्य !


यो भ सहस्रममिमीत सवानतूर्तो राजा श्रवं इच्छमानः १
रातं राज्ञो नाघ॑मानस्य निष्काज्‌ छतमण्वान्‌ प्रय॑तान्‌ त्सय आद॑म्‌ ।
ङतं कक्षीवां असुरस्य गोनां विवि श्रवोऽजरमा त॑तान २
उप॑ मा यावा स्वनयेन वृत्ता वधूमन्तो दृहा रथासो अस्थुः ।
-षटिः सदमन गव्यमागात्‌ सनत्‌ क्षीवा अभिपित्वे अह्वाम ३
चत्वारिंशद्‌ दशरथस्य शोणाः सहघ्स्यागरे श्रेणिं नयन्ति ।
अवृच्युत॑ः कृडानाव॑तो अत्यांन्‌ कक्षीव॑नत्‌ उदमृक्षन्त पञ्जाः ४
पूवीमनु प्रयतिमा
प्रयतिमा दद्‌
ददे खरीन्‌
व युक्तां अष्टावरिधायसो गाः ।
1 अष्टावरिधायसो

9
| सुबन्धवो ये विश्या इव बा अनस्वन्तः श्रव रन्त पञ्चाः
{
}
॥1
आगधिता परिगधिता या कंठीकेव जङ्गहे ।
ददाति मचय याद्री याद्यलां भोज्यां डाता ६ (९४२)
अ० २, अ० १, व० 9] [९७] [ऋम्ेदः। मं० १, सू० १२६, म॑०७

पंप वेष्संगृ्
[८ 2
4 मामे दृ्राणि मन्यथाः ।
| हमस्मि रोभ॒दा गन्धाश॑णाभिवाविका ७ [११(१४२५)
3

[८ 2

(१२७) [पकोनविंशोऽलुवाकः ॥१९॥ सू० १२७-१३३)

११ परुच्छेपो दैवोदासिः । अश्रिः। अत्यष्टिः, ६ अतितिः।

अथि होतारं मन्ये शस्व॑न्तं॑ वसुं सूनुं सह॑सो जातवेदसं विप्रं न जातवेदसम्‌ 1
य ऊर्ध्वया स्वध्वरो ददो देवाच्यां कृपा ।
घृतस्य विभ्राष्टिमनु वि शोचिषा ऽऽनुर्हानस्य सर्पिषः १
यजिं त्वा यजमाना हुवेम॒ज्यष्ठसङ्धिरसां विप्र मन्म॑भि-रविभेभिः शुक्त मन्प॑भिः ।
परिज्छानमिव्‌ दख होतारं चरणीनाम्‌ 1
जोदिष्डेजं वृष॑णं यमिमा विज्ञः प्राव॑न्तु जूतये विशः २
स हि पुरू बिदोज॑सा विरुक्मता दीद्यानो मर्वति दुहैतरः पर्रम दहतः ।
वीं चिद्‌ यस्य समरुतौ श्रवद्‌ वनेव यत्‌ स्थिरम्‌ ।
निष्वह॑माणो यमते नायते धन्वासहा नाय॑ति द
ह्ला चिदस्मा अलु दुर्यथा विदे तेजिंछाभिररणिभिदूीश्यवंसे ऽपरे दूष्ट्यव॑से।
प्रयः पुरूणि गाहते तक्षद्‌ वनैव शोचिषा ।
स्थिरा विदल्ना नि रिंणात्योज॑सा नि स्थिराणि चिदोजसा ४
तम॑स्य पृक्षमुपंशख धीमहि नक्तं यः सुद्रीतरो दिवातरा- दपा॑युषे दिवातरात्‌ ।
आदस्यायुरथमणवद्‌ वीदुं शाम न सूनवे ।
भक्तमभ॑क्तमवो ग्यन्ते। अजरा अय्यो व्यन्ते। अजर ५ [१२]

स हि शषौ न मारतं तुविष्वणि-रपस्वतीषुवैरस्विष्टनिरातनास्विष्टानिः ।


आद॑दधव्यान्यौद दि केतुर्दणां ।
-ज्ञस्य
अधं स्मास्य॒ ह॑तो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम्‌ ६
हिता यदी कीस्तासो! अभिद्यवो नमस्यन्तं उपवोचन्त भृग॑वो मभन्तो दाशा भूगवः \
अथिरीशि वसनां शुषिरयो धर्णिरेषाम्‌ ।
पिँ अंपिधीनिषीष्ट मेधिर आ व॑निषीष्ट॒ मेधिरः ७ (र्डरो
१३
|

ऋन्वेदः। अ० २, अ० १, व° १३] [९८] [ ० १, सू० १२०,१० ८

विश्वासां त्वा विडं पतिं हवामहे सर्वास ससाने दैप॑तिं भु त्थि वौं भूजे \
अतिथिं मानुषाणां पितुर यस्यासया \
अमी च विष्वं अघरतास॒ आ व्यो हन्या देवेष्वा वयः 2

तवभ सह॑सा सहन्तमः श्ुभ्मिन्त॑मो जायसे देवत॑तये थि दैवात ।


शुषमिन्त॑मे हि ते मदे। यशनिन्त॑म उत कतुः ।
अध स्मा ते परं चरन्त्यजर श्ीवानो माजर <<

प्र वों महे सह॑सा सहस्वत उपधं पदुषे नाद्यये स्तोमे! लभूतवय \
प्रति यदी' हविष्मान्‌ विभ्वौसु क्षासु जगु \
ग्र रेभो न ज॑रत ऋपुणां जुर्णिितं करूणाम्‌ १०
स नो नेदिष्ठ द्द॑शान आ भरा देवेभिः सच॑नाः सचे शह रायः छुदेतुनां ।
महि शविष्ठ नस्कृथि संचक्ष भुजे अस्यै । |
महिं स्तोतरभ्यो मधवन्‌ त्सुवीर्य॑ सीर न हादसा ११ [१३1९५९४ |
(१२८)
| ८ परुच्छेपो दैवोदासिः । अधिः । अत्यष्टिः 1

| अयं जायत मनुषो धरैमणि होता यजि उशिजामनु घत-मध्िः स्वमु त्तम्‌ ¦
विश्वश्रं्िः सखीयते रयिरिव श्रवस्यते 1
अद॑ग्धो होता नि षदृदिवटस्पदे परिवीत हृ्टस्पदे १
तं य॑ज्ञसाधमपि वातयामस्यृतस्य पथा नम॑सा हविष्म॑ता दैवताता हविन्म॑ता ।
स नं ऊजौमुपाभर त्यया कूपा न जुंयैति 1
यं मातुरिश्वा मनवे परावते। देवं भाः प॑रावत॑ः र
-~
--
एवैन सद्यः परयति पार्थिवं मुहुगीं रेतों वृषमः कनिक्रद दधद्‌ रेत्‌: कनिंकरवत्‌ ।
| नरातं चक्षाणो अक्चभि-वो वरनषु तुर्वणिः ।
। सदो दधान उर्रेषु सायुंष्वभ्निः परपु सानुषु । ३

|
स सुक्र्तः पुरोहितो दमेदमे ऽ्नियैज्ञस्याध्वरस्य॑ं चेतति कत्व यज्ञस्य॑ चेतति ।
क्रत्वां वेधा इषुयते विभ्वां जातानि पस्परो 1
यतो वृतश्रीरतिथिरजौयत वहिरवैधा अजायत ष -
अ० २, भ० १, व० १४] [९९] [ ऋण्वेद्‌ः। म० १, सू० १२८, म० ५

कत्छा यदस्य त्िदीषु प्रवते ेखेण मरुतां न भोज्येषिराय न भोज्या


स हि ष्या दानभिन्व॑ति वस्नं च मञ्मनां।
} व
स ग॑स्रासते इरिताद॑थिद्रदः रंसाद्षाद॑मिहरत ः ५ [१४]
6: ७

14 0र) | 4 रतिर्वसुद्थे इत्ते द्चिणे तरणि शिश्रथ- च्छरवस्यया न हिभ्रथत्‌)


~~
~
2२१
धुध्यते दवा हव्यमोहिषे ।
~
2{-
1 > कृते दारधरृण्व-त्य॒मिद्धीरा ब्युण्दति &
5
2

5) ९
-&
४+
शतम हतो ऽयिर्यज्ञषु जेन्यो न विश्पतिः श्रियो यज्ञेषु विरपतिः ।
४.1६1

स न॑खीसते वरणस्य धूर्ते हो $वस्य पते ७


चतत वसुधितिं श्रियं चेतिठभरतिं न्येरिरे हन्यवाहं न्येरिरे !
विहार्यं विर्ववेदश्च॑ होतारं यजतं कवि ¦
देवासो रण्वमल॑से दस्यवो गीर्भी रण्दं वसूयवः < [२५](९०५५)
(१२९ )
११ परच्छेपो दैवोदाख्िः ।इन्द्रः, ६३न्दुः 1 अत्यष्टिः; ८-९ आतिरक्यो; ११ अष्टिः ।
यं त्वं रथमिन्द्र मेधसतये ऽफका सन्त॑सिषिर प्रणय॑सि भानवद्य नय॑सि ॥
सदधि चमराभषटये करो वरश्च आजिनय्‌।
सास्माकमनवद्य त्तुजान वेधस मिमां वाचं न देधसाम्‌ १
ङ शरि यः स्मा पृत॑नासु कासु विद्‌ द्षाय्यं इन्र मरहृतये नृभिरसि पूर्तये नृभिः ।
यः उरिः स्व4: सनिता यो चर्वाजं तरुता ।
तमींज्ानासं इरधन्त काजल पृक्षमत्यं न वाजिनम्‌ २
दस्मो हि मा वृषणं पिन्व॑सि त्वच॑ कं चिद्‌ यावीरररं शूर मत्य परिवृणक्षि सत्यैम्‌ 1
इन्द्रोत तुभ्यं तद्‌ ठिविे तद्‌ रुद्राय स्वयशसे 1
भिन्नाय शचं दर॑णाय सप्रथः सुमृढ्धीकाय सप्रथ ३
अस्मा व्‌ इन्दर॑भुदमसीश्ये सख।यं विदवायुं प्रासहं युजं वाजेषु प्रासहं युजम्‌ ।
अर्भकं बह्मोतये ऽवा पुत्सुषु कासु चित्‌
नहि तवा शबः स्तरते स्तृणोषि य॑ विवे शद्ध स्तणोषि यम्‌ ४
निप नमातिमतिं कय॑स्य चित्‌ तेजिष्ठाभिररणिभिरनोतिभि रुयाभिरुग्रोतिभिः । ५
नेषि णौ यथः पुरा-ऽनेनाः शर मन्य॑से 1 ४
-रासा वहिनो अच्छं
विर्वनि् प्रोरं पर्षि वहि ५ [१६](५५९)
ऋभ्बिद्‌ः । अ० २, अ० १, व° १७ ] [ १००] [ घं० १, सु १२९) सै० ६

पर तद्‌ वेचेयं भव्यायेन्दवे हल्यो न य इषवान्‌ मन्म॒रेज॑ति र्षोहा मन्यु रेति ।


स्वयं सो अस्मदा निदो वधर॑जेत दुर्मतिम्‌ । ।
-मवं कुद्रसिंव स्रवेत्‌
अवं सरवेदृघरंसोऽवत्र ६
वनेम तद्धोत्र॑या चितन्त्या वनेमं रयि र॑यिवः सुवीथै॑ रण्वं सन्तं सुवीर्यम्‌ ।
दुर्मन्मानं सुमन्त॑मि रेमिषा पुंचीमहि ।
आ सत्याभिरिन्द्रं युख्द्तिभि- ज॑ यु्द्रतिभिः ७
प्रभ वो अस्मे स्वयशोभिरूती प॑रिवर्म इन्द्रो दुर्मतीनां द्रीमन्‌ दूर्धतीनाम्‌ 1
` स्वयं सा रषियध्यै यान उपेषे अत्रैः ।
हतेमसन्न वक्षति क्षिपा जूणिनै वक्षति <

त्वं न इन्द्र राया परणसा याहि पथा अनेहसं ॒पुरो याह्यरक्षसा ।


सच॑स्व नः पराक आ सच॑स्वास्तमीक आ ।
पाहि नो दूरदारादृभिष्भिः सदां पाह्यभिष्टिभिः ९
त्वं न॑ इन्द्र राया तरूषसोग्रं चित्‌ त्वा महिमा सं्षदव॑से महे भितं नाव॑से ।
ओजिष्ठ त्रातरविता रथं कं चिदुमर्त्व ।
अन्यमस्मद रिरिषेः कं चिदद्विवो रिरिक्षन्तं चिद्प्रिवः १०
पाहि नं इन्द्र सुष्टुत धिधो ऽवयाता सवृमिद्‌ दुम॑तीनां देवः सन्‌ इमतीनाम्‌ ।
हन्ता पापस्य रक्षसं खाता विप्र॑स्य॒ माद॑तः ।
अधा हि तवां जनिता जीज॑नद्‌ वसो रक्षोहणं त्वा जीज॑नद्‌ वसो १११०]९५५)

(१३०)
९० परुच्छेपो दैबोदासिः। इन्द्रः । अस्यधिः, १० धिषुप्‌ ।

एन्द्रं यादयुपं नः परावतो नायमच्छां विदथानीव सत्पतिरस्तं राजेव सत्प॑तिः ।


हवामहे त्वा व॒यं प्रय॑स्वन्तः सुते सचां । 8
पुत्रासो न पितरं वाज॑सातये में वाज॑सातये १
पिबा सोम॑मिन््‌ सुवानमद्रिभिः कोन सिक्तम॑वतं न वंस॑ग-स्ता संगः ।
मदय हयैताय॑ ते तुषि्माय्‌ धाय॑से । ॥ ^
आ त्वां यच्छन्तु हरितो न सूय महा विश्वेव सूर्यम्‌ २ (००)


~ अ०२, अ० १, व० १८ || [१०१] [ ऋग्ेदः। म० १, सू १३०, सं० ३

अदिन्दद्‌ दवो निहितं गुह निधिं वेन गर्भं परिवीतमरम॑-न्यनन्ते अन्तरदम॑नि 1


चज वज्री गवामिव सिषास॒न्नङ्गिरस्तमः ।
अपावृणोदिष इनदरः परीवृता द्वार इषः परीवृता ३
दृुहाणो वज्ञभिन्द्रो गभ॑स्त्योः क्षरैव तिग्ममसनाय सं रय दष्टिहत्याय सं य॑त्‌ ।
संचिन्यान ओज॑सा रवोभिरिन्दर्‌ सज्मना ।
तैव वृक्षं वनिनो नि बँश्वसि पश्वेव नि चंश्वसि ४
तवं वृथा नद्॑ इनदर सर्तवे च्छा समुद्रससूजो रथा इव वाजय॒तो रथी इव ।
इत ऊतीर॑युश्नत समानसर्थम्षितम्‌ ।
पनरव मनवे विश्वदोहसो जनाय विश्वदोहसः ५ [१८]

इषां ते वाच॑ वसुयन्तं आयवो रथं न धीरः स्वपा अतक्षिषुः सुञ्नाय त्वामतक्षिषुः ।
जु्भन्तो ञ्य यथा वाजेषु विप्र वाजिनम्‌ । ॥।

अत्य॑मिव्‌ ्ाव॑से सातये धना दिश्वा धनानि सातये


भिनत्‌ पुर नदतिभिन्द्र पूरवे दिवोदासाय महिं कृरु नृतो वञ्रैण दृशु रतो ।
अतिथिग्वाय श्व॑रं॑गिरेयो अवाभरत्‌ 1
अहो धनानि द्य॑मान ओज॑सा विश्वा धनान्योजसा ७
इन्दः समत्सु यज॑मानमार्॑ प्रवृद्‌ विदवैषु डातमूतिरजिषु स्वर्मीह्निष्वाजिषु ।
मन॑वे शासंद्वतान्‌ त्वच॑ कृष्णामरन्धयत्‌ ।
दक्षन्न विश्वं ततृषाणमोषति न्य॑सानमोषति <
सूर॑रकरं प्र वृहज्जात ओज॑सा भपित्वे वाच॑मरुणो मुषायतीशान आ संषायति ।
उशना यत्‌ परावतो ऽज॑ग्ूतये। कवे ।
स्तानि विश्वा मतव तरवणि रहा दिश्वैव तुर्वणि ९
स नो नन्येभिवुंषकर्मसुक्थैः पुरौ दर्तः पायुभिः पाहि ग्भः ।
वावृधीथा अहोभिखि यौ १० [१९] (४६५)
दिवोकासेभिरिनद स्तवानो
( १३९ )
७ परुच्छेपो दैवोदासिः। इनदरः । अत्यः ।
साता वशैमभिः ।
इन्द्र॑य दि यौररो अन॑भ्नते- न्द्राय अही पंथिवी वशैमभिः युञ्

इन्द्रं दिभ्य सजोष॑सो वेवासे। दधिरे पुरः । १ (९४९९)
इन्द्र॑य विश्वा सव॑नानि साता रातानि सन्तु मातुवा
ऋग्वेदः अ० २, अ०१, व० २०] [ १०२] [सं० ९, सृ० १३१, ०२

विषु हि त्वा सव॑नेषु तुखतै समानमेकं वरष॑मण्यवः पृथक्‌ र्द; ्मिव्यव पुक्‌ ।
तंत्वानावंनप रूषस्य धुरि धीमहि ¦
| ५ पर्षणिं
। 1 धीम

इनं न यत्ञेहिचतयन्त आयवः स्तोभभिरिनदर॑माय्वः


वि त्वां ततस्रे मिथुना अवस्यवो वजस्यं साता गव्य॑स्य निःसृजः सन्त इन्द्र भिःजः;
यद्‌ गव्यन्ता द्वा जना स्वर्यन्तां समूहसि ।
आविष्करिकद वृष॑णं सचाभुवं वजं॑मिन्द्र सचामुद॑म्‌ ३
विदु अस्य वीरस्य पूरवः पुरो यदिन शारदीरवातिरः सासहानो अवातिरः ।
शासस्तमिन्द्र मर्त्य मय॑ज्युं शवसस्पते ।
महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ४
आदित्‌तैअस्य वीर्यस्य चकिरन्‌ म्दषु षनरुरिजो यदादिथ सखीयते यदर्दिथ !
चकथ॑ कारमेभ्यः पृतनासु प्रव॑न्तवे ।
ते अन्यामन्यां नयं सनिष्णत श्रवस्यन्तः सनिष्णत ५
उतो नो जस्या उषसो जुषेत ह्य+--क॑स्यं बोधि हविषो हवीमभिः स्व्॑षात हवीमभिः ।
यदिन्द्र हन्तवे मृधो वृषां वजिद्धिकैतसि 1
आ मे अस्य वेधसो नवीयसो मन्म॑ श्रुधि नवीयसः ६
तवं तभिन्द् वावृधानो अस्मयु र॑मित्रयन्तं तुविजात मत्य॑व्जेण शूर भरत्यैम्‌ ।
जहि यो नो अघायति श्ुणुष्व सुश्रवस्तमः ।
रिदं न यामन्नप भूतु दुर्मति र्विरवापं भूतु दुर्मतिः ७ [२०] (षज्य
(१३२)
£ परुच्छेपो दैवोदासिः । इन्द्रः, ६ ( १ अर्ध्च॑स्य ) इनद्रापव॑तौ । अस्यषिः ।
---
~~~

त्वया वयं म॑घवन्‌ पूर्व्य धन्‌ इन्द्रत्वोताः सासह्याम पृतन्यतो व॑नुयाम्‌ वनुष्यतः ॥
नदि अस्मिन्नहन्यधि वोचा यु सुन्वते ।
अस्मिन्‌ यज्ञे वि चयेमा मर कृतं॑वांजयन्तो भरे कृतम्‌ १
स्वर्जव मर आप्रस्य ववम॑-न्यपर्ुधः स्वस्मिन्नख॑सि भ
मन्न खसि ।
अहन्निन्द्रो यथां विदे उीष्णादीष्णोपिवाच्य॑ः ।
। अस्मत्रा त सभय॑क्‌ सन्तु रातयो अदा मद्स्य रातय,
६ (१७५४)
अ० ३, अ० 9, च० २१] [१०३ ] [ ऋग्वेदः] मे० १, सू० १३२, सं०३

तत्‌ तु भयः परलथां ते शुशुक्वनं -मृतस्य वारसि क्षयम्‌ ।


यस्मिर्‌ यज्ञे वारभर्रण्वत क्षयं
वि तद्‌ वेचिरधं दविता--ऽन्तः प॑श्यन्ति रदिमभिः ।
स ध पिद अन्विन्द्रो गवेषणो बन्धुक्षिद्धयों गवेषणः ३
दू इत्यः ते पूर्वथा च प्रवाच्यं यदद्धिरोभ्योऽवरणोरपं व्रज मिनदर रिक्षन्नपं व्रजम्‌ ।
दम्यः समान्या दिका ऽस्मभ्यै जेपि योत्सि च ।
सुन्वद्भ्यो! रन्धया कं विंदवतं॒रहणायन्त विद्व्रतम्‌ ४
सं यजननान्‌ तुंभिः शूर $क्षय दधन हिते त॑रुषन्त श्रवस्यवः प्र य॑क्षन्त श्रवस्यवः ।
तस्प्रा आयुः प्रजावदिद्‌ वां अर्चन्त्योज॑सा ।
इन्द्र॑ ओक्यं दिधिषन्त धीतयो! दर्वा अच्छा न धीतयः ५
युवं तमिन्द्रापर्वता पुरोयुधा यो नैः पृतन्यादप तंतमिद्धतं वत्रैण तंतमिद्धतम्‌ ।
रे चत्ताय॑ च्छन्तसुद्‌ भन यदिनक्षत्‌ ।
अस्माकं राजन्‌ पारि सूर दिश्वतो। दुमा द्॑षीट विश्वतः - ६ [२१] (९७७८)
( १३३ )
७ रुच्छेषो दैवोदाखिः। इन्द्रः । १ त्रिष्टुप्‌, २-४ अनुष्टुप्‌, ५ गायत्री, £ श्रतिः, ७ अष्टिः }

उभे पुनामि रोद॑सी ऋतेन इहो दहामि सं महीरनिन्द्राः ।


अशिष्टग्य यत्र॑ हता अमित्रां वैलस्थानं परं तृणा अर्दोरन्‌ १
अभिव्लम्यां चिदद्रिवः इर्षा यातुमतीनाम्‌ \
छिन्धि व॑टूरिण। एदा महाव्ूरिणा पदा २
, अवासां मघवखहि दाधौ यातुमतीनाम्‌ ।
वैलस्थानके अर्मके महादिलस्थे अर्मके ३
यास! तिसः प॑श्ाशतो। ऽभिव्छद्गःरपाव॑पः । ।
तकत सु त॑ मनायति ४ 1
तत्‌ सु त मनायति
पिहङ्गष्िमस्भृणं पिहञािमिन्द्र सं मृण ।
सर्व रक्षो नि बर्हय ५ |
अवर्मह इन्द वाडदिभुधी # शुशोच हिः क्षा न भीर अद्रिवो वणान भीषा अद्िवः।
शुसिन्त॑मो हि शुष्भिभि-्वधैरुयेभिरीयसे ।
` अरूषप्तो अपतीत शूर सत्व॑भि- खिस्ते; शर सत्व॑भिः ६ (१४८४)

कम्बवः । अ० २, ० १,ब० २९] [१०४] [ मे० १, सू° १२३, १०७ |
वनोति हि सुन्वन्‌ क्षयं पशैणसः सुन्दानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
सुन्वान इत्‌ सिषासति
न्््-------~ सहस्र! वाज्यवृतः ।
सुन्वानायेन्द्रो द्दात्यामुवै रयिं ददात्याभुवम्‌
७ [२९] (९८८) ।
|

( १३४ ) [ विोऽनुवाकः ॥२०॥ स्‌ १३४-१३९ ] |
|
६ परुच्छेपो दैषोदासिः । वायुः । अत्यष्टिः, ६ अष्टिः ।
|
|
आ त्वा जुवो रारहाणा अमि प्रयो वायो वहन्त्विह पूर्वपीतये
सोम॑स्य पूर्वपीतये 1
|

ऊर्ध्वा ते अनु सूनृता मन॑स्तिष्ठतु जानती ।


नियुत्व॑ता रथेना याहि दावने वायो! मखस्य ददने

मन्द॑न्तु त्वा मन्दिनो वायविन्द॑वो ऽस्मत्‌ कराणासः सुङता अभिद्यवो गोभिः क्राणा अभिदवः।
यद्धं क्राणा इरध्यै दक्षं सच॑न्त ऊतयः । |
सभ्रीचीना नियुतो! दावने धिय॒ उप॑ हुवत ई धिय॑ः
वायु रोहिता वायुररुणा वायू रथ अनिरा धुरि वो्ह्यवे २
व्हा धुरि वोदह्वे ! |
प्र बोधया पुर॑िं जार आ ससतीमिव ।
भ चक्षय रोद॑सी वासयोषसः भरवसे वासयोषसः
द्वस सचय परावति मदा वलां तन्व दसं ररिमषु॑ तिजा न्ये३ रदमु |
तुम्बं धनुः संबईघा विश्वा वसूनि दोहत े। |
अजनयो मरुतो वक्षणांम्यो दिव आ वक्षणाभ्यः
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषु ईषणन्त भवैण्य-पा्िषन्त भूर्वणिं४
त्वा त्सारी दसमानो मग॑मीदे तक्ववीये । ।
त्वं विश्वस्माद्‌ वनात्‌ पासि धपैणा--ऽसूयौत्‌ पामि धकणा
त्वं न। वायवेषामव्यः सोमानां भयमः पीतिमंहीसि ५ |
सुतानां पीतिम॑दीरि ! |
उतो विहुत्मतीनां विशां व॑वर्ुधीणाम्‌ ।
विश्वा इत्‌ ते भनवों दु आशिर॑॑पृतं दह
त आशिरम्‌ ६ [२३] (१५५)
(१३५)
९ परुच्छेपो दैवोदासिः । १-३,
९ वायु; ४-< इन्द्रवायू ।
अत्यष्टिः; ७-< अष्टिः ।
स्तीर्ण बर्दिरुपं
नो
यादि वीतये सह्ेण जितां निसुत्वते शति्ीभिन
त्यं दि पूर्वपीतये देवा देवाय॑ येमिरे िुत्वे ।
!
भरते सुतासो मधुमन्तो अस्थिरन्‌ मद्
‌॑य कते अस्थिरन्‌ । १ (९४९२)
अ०२, अ० १, व २४] [ १०५] [ ऋग्वेदः । मं० १, सू° १३५, म० २

तुभ्यायं सोमः परिपूतो अद्रिभिः सपाह वसानः परि कोशमर्षति शुक्रा वसांनो अर्षति ।
तवायं माग आयुषु सोमे देवेषु हूयते ।
वहं वायो नियुतो! याद्यस्मयु जुषाणो याह्यस्मयुः २
आ ने नियुद्धिः ्तिनीभिरध्वरं संहिणीभिरूषं याहि वीतये वायो हव्यानि वीतय ।
तवायं भाग क्रत्वियः सर॑समिः सूर्ये सचां ।
अष्ठयुमिभेर॑माणा अयंसत॒ वायो मुक्ता अयंसत ३
आ वां रथो! नियुत्वान्‌ वक्षदव॑से ऽभि प्रयांसि सुधितानि वीतये वाये हव्यानि वीतये ।
पिब॑तं सध्वो अन्ध॑सः पूर्वपेयं हि वौं हितम्‌ ।
वायवा चन्द्रेण राधसा ग॑तु-जिन्दर्च राधसा गतम्‌ ४
आ वां भिये ववृतयुरध्द्ते उपे-मणिन्दु स्ूजन्त वाजिनं माशुमत्यंन वाजिनम्‌ ।
तेषौ पिबतमस्मयू आ नो गन्तमिहोत्या 1
इन्द्र॑वायू सुतानामद्विभिर्युवं मदय वाजदा युवम्‌ ५ [२४]
ध्वर्युभिर्भर॑माणा अयंसत॒
इमे वां सोभा अप्स्वा सुता इहा- वायो शुक्राअयंसत ।
एते वाम्य॑सृक्षत॒ तिरः पवित्रमाशवः !
युवायवोऽति रोमाण्यव्यया सोमासो अत्यन्यया द
अति वायो ससतो याहि शश्वतो यञ्र यावा वर्दति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम्‌ ।
-मा पूर्णयां नियुता याथो अध्वर सिन्द्श्च याथो अध्व॒रम्‌ ७
वि सूतरता द॑ रीय॑ते घृत
अत्राह तद्‌ हेये मध्व॒ आहुतिं यमंश्वत्थमुपतिन्त जायवो ऽस्मे ते स॑न्तु जायवः ।
साकं गावः सुवते पर्च्यते यवो न त वाय॒ उप॑ दस्यन्ति धेनवो नाप॑ दस्यन्ति धेनव॑ः <
हमे ये ते सु वायो बाह्लोनसो ऽन्तनैदी तै पतयन्त्युक्षणो महि वराधन्त उक्षणः ।
धन्व॑श्चिद्‌ ये अनादाय जीरार्चिदभिरौकसः ।
सूयैस्येव रदमयो। दुर्नियन्तवो हस्त॑योदुर्मियन्त॑वः ९[२५](९५००)
(१३६)
परुच्छेपो दैवोदासिः । १-५ मित्रावरुणौ, ६-७ लिङ्ञोक्ताः। अल्यष्टिः, ७ तिष्टु्‌।
सु ज्येष्ठं निविराभ्यां व्रहन्नमो। हव्यं मतिं भरता मृद्छयद्धयां स्वादिष्ठं मृढ्छयभयाम्‌ ।
ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।
अ्थनोः क्षत्रे न कुतरचनाधूष देवत्वं त्‌ चिदाधृषे १ (१५०९)
१४ ५
कगविदः। अ० २, भ १, ष० २६] {१०६} {भं १,द्‌०१२९.१०२ |
। अवुकषिं गातुरुरवे वरयसी पन्थ! ऋतस्य सर्म॑य॑ल रर्मिनि -क्षर्म्॑स्य रस्मि
भिः ।
दयुक्षं भिन्नस्य साद॑न मर्यष्णो दणस्य द्‌ ¦ ॥

अयां दधाते बृहदुक्थ्यं चयं उपस्तुतं रद्‌ वयः


|
|
| ज्योतिष्मतीमिति धारयलदति स्द्षतीमा सं २- |
देवेदिवे जवास दिवेदिवे ।
( + | दिदे

|
जपोतिष्मत्‌ कषतर्माशाते आदित्या द्लुनस्पतीं ।
| सिवस्तयोर्वरुणो यातयल्लनो ऽर्यमा यातयज्ननः 4

अयं मित्राय वरुणाय त॑भः सोमो भरत्ववपानेष्वामगो


ठेवो देवेष्दा्भ॑यः । |
तं केवासे जुषेरत॒ विष्व अद्य सजोषसः ¦
तथा| राजाना करथो यदीमह ऋतावाना यदीमह

यों मित्राय वरुणायाविधव्ननो ऽनर्बाणं तं परि पातो अंह॑
सो दाश्वांसं ममेहसः ।
तमर्यमापि रक्षतयुजूयन्तमनुं बत्‌ \
उक्थे एनोः एारिमूति वते स्तोभैराभूषति वतम्‌
च्‌
नमो दिदे वहते रोद॑सीभ्यां प्ि्राय॑ वोच वरणाय मीहे
सुमूदछीकायं मीहे । |
इन॑मधिसुपं स्तुहि युद्षम॑रयमणं भरम्‌ ।
ज्योग्जीवन्तः प्रजयां सचेमहि सोम॑स्योती स॑चेमहि ६
ऊती देवान वयमिन्द्रवन्तो मसीमहि स्वर्यरासो मरुद्धिः
अभ्निभित्नो वरणः शाम य॑खन्‌ तदश्याम मघवानो वयं
च॑ ७ [२६ (१५०७)
[ द्वितीयोऽध्यायः ॥२॥ वर्गा; १-२७ ]
(१३७) ॥
३ परुच्छेपो दैवोदासिः 1 मिघ्ाघरुणौ ।
अतिाक्री ।
` सुधमा यातमद्रिभि- श्रौता मत्रा हमे सोमासो
आ राजाना दिविस्पृशा ऽस्मा गन्तमुप नः । मत्स॒रा इमे ।
इमे वो मित्रावरुणा गवाशिरः सोमा; शुक्रा गवाशिरः `
इम आ यातमिन्द॑बः सोमासो दध्याशिरः सुतासो दध्यांशिरः ।
उत वामुषसो बुधि साकं सूर्यस्य ररिमिभिः ।
। सुतो मित्राय वरुणाय पीतयेवचारुतायं पीतये
। । तां धेनुं न वासरीम दुहन्त्यद्रिभिः
॥ 1 अस्मत्रा गन्तमुप नो ऽवीञ्जा सोम॑पीतये ।सोमं दुहन्त्यद्रिभिः ।
अर्य व मित्रावरुणा नृभिः सुतः सोम्‌ आ पीतय सुतः
३ [१] (१५१०)
अॐ० २०अ०२,व०३|] [ १० | [ करम्बेदः। मं० १, सू १३८, मे 1

(१३८)
७ पहर पो दैवोदासिः । "यूवा । प्त्यष्टि ॥

भभ पून्ण्तुविजातस्यं शस्यते

महित्व्॑स्य तवसो न त॑न्दते स्तोतरम॑स्य न तन्दते ।
ध उन्नयल्रह = -भन्त्यूतिं मदोमुचस्‌ 1
चीमि
दिभ्वस्यु यो मनं आयुयुवे मरो देव शायुयुवे मख १
त्वा पषक्नभिरं म याव॑नि स्तोरमेभि कणवो यथा ग्घ उष्टीन पीपरो मृध॑ः ।
वे यत्‌त्वं षयोभुद॑ देवं ख्याय मत्यै \
अस्ाकमाद्गषान्‌ युश्निल॑स्क्यि वाजेषु दु्निनस्करधि २

यस्य॑ ते पुष्‌ त्छख्ये दिपन्यव॒ः कत्वा चित्‌ सन्तोऽवसा बुमुधिर इति कत्वां बुभुचिरे ।

स्रीं भव ३
अस्वा ऊ यु ण उदं सातये भुवो ऽहैव्टमानो रिवो अंजाश्व श्रवस्य॒तासजाश्व ।
ओ षु त्का ववृतीमहि स्तोमेभिर्दस्म साधुभिः
न तै सख्यसपर्तैव । ४ [२] (१५९५)
तहि त्वा पूषन्नतिघन्य आघृणे

(१२९)
८ मरूतः,
११ परुच्छेपो दैदोदासिः। १ विवे देवाः, २ मित्रावरुण, ३-५ अश्विनौ, ६ इन्द्रः, ७ अग्निः,
९. न्द्रास्ी, १० बहस्पतिः, ११ विश्वे देवाः । अत्यष्टिः, ५ युदती, ११ वरिषटुप्‌ ।
अस्तु श्रौ पुरो अभ्रिं णिया द॑व आ तु तच्छर्धो विव्यं वंणीमह इन्दवाचरवरंणीहे ।
यरं क्राणा विवस्वति नाभा संदायि नव्यसी 1
अघ प्रसू न उप॑ यन्तु धीतयों देवा अच्छा न धीतयः १
यद्ध त्यन्भिन्राबरुणावृताद्‌ -ष्य्वदाये अनं स्देन॑ मन्युना दक्ष॑स्य स्वेन॑ मन्युनां 1
सुदोरित्थापि सद -स्वप॑श्याम हिरण्ययम्‌ ।
सोमस्य स्वेभिरक्चभि २
घीभिरवन मन॑सा स्वेभिरक्षभिः
युवां स्तोभभिदैवयन्तो अभ्विना ऽऽश्ावयन्त इव श्छोकमायवो युवां हव्याभ्या भयव; 1
युवोर्विश्वा अधि श्रियः पृषं वि्ववेद्सा ।
शषायन्ते वां पवयो हिरण्यये रथै दस्रा हिरण्यये २ (९५१०
@
ऋग्वेदः ॥ अ० २, अ०२,व०३ 1
[ १०८]
|
[ मं १, सू० १३९, १०॥ |

अचेति दा व्युनाक॑मृण्वथो युञ्जते वां रथयुजो दिविंशि-ष्दध्वस्मानो दिदििषु ।


| अधि वां स्थामं वन्धुरे रथे दघरा दिर्ण्यये । |


पथेव यन्तांवनु्ञास॑ता रजो ऽख॑सा दासता रज; ४
शचीभिर्नः शाचीवस्‌ दिवा नक्तं दशस्यतम्‌ ।
| ।
मा वां रातिरुप दसत्‌ कदां चना- स्मद्‌रातिः कदां चन
५ [३]
वृषािन्द्र वृषपाणास इन्द॑व इमे सुता अ्विषुतास उद्धिद्‌ सत्य
ं सुतास उद्धिद्‌; ।
ते त्वा मन्दन्तु दावन महे विताय राधसे ।
गीनिरिवहः स्तवमान आ ग॑हि स॒मृदधीको न आं ग॑हि

ओषूणों अग्रे शणुहि तमीङितो देवेभ्यो नवसि यज्जि
यैभ्यो राजभ्यो य्ियेभ्यः ।
यद्ध त्यामङ्गिरोभ्यो धेल देवा अदत्तन ।
वितां इहे अर्यमा कर्तरी सर्च एष तां वेद्‌ मे सचां
भो घु वो अस्मदृभि तानि स्वा सनं भवन्‌ छन्नानि ७
। यद्‌ वश्व युगेयुगे नव्यं घोषाद
मोत जांरिषु-रस्मत्‌ पुरोत जारिषुः ।
्म््॑म्‌ ।
। अस्मासु तन्मरुतो यज्॑ दुर दिधृता य॑ दुष्टरम्‌
<
दध्यङ्‌ हंभे जतु रवो अद्विराः भियमेधः कण्वो अति्
तेषा वेवेष्वायौति रस्म तुरिद्‌-
स्तेमे पूवे मनुर्विदुः ।
ाकं तेषु नाभ॑यः 1
तेषा पदेन मह्या न॑मे गिरे-न्द्रा आ न॑मे
गिरा ९ ।
होतां यक्षद्‌ वनिनो वन्त॒ वाय वरहस्पतियैजति
वेन उक्षभि : पुरवारेभिरक्षापिः ।
जगृभ्मा दूरआ दिशं श्लोकमद्रेरध त्मनां ।
अधारयदररिन्दानि सुक्रतुः पुरू सदमानि सुक्रतुः
१०
ये देवासो दिव्येका॑दङा स्थ पृथिव्यामध्येक|दञ
स्थ ।
अप्सुक्षितो महिनैकादश स्थ॒ ते देवासो यज्ञमिमं
जुषध्वम्‌ ११ [४] (१५२५)
| (१४०) [ कविशोऽजुवाकः॥२१॥ सू १४०-१५६ ]
| । १३ दीधैतमा ओचध्यः | अग्निः। जगती, ९० त्िष
्ुग्वा, १२-१३ चिष्टुप्‌ ।
॥|वेदिषदे परियधामाय सुद धासिमिव
| वरेणैव वासया मन्म॑ना शुचिं ज्य भ्र भ॑रा योनिमग्नये !
ोतीरथं शुकद॑णी तमोहर्नम्‌
१ ९५२६)
अ० २, अ० २, व० ५] { १०९] [ऋग्वेदः । मं० १, सू० १४०, मं० २

अभि दविजन्मा जिवृदनन॑श्रज्यते संवत्सरे वावृधे जग्धमी पुन॑ः ।


अन्यस्यासा जिह्वया जेन्वो वृषा न्यन्येन वनिनों शष्ट वारणः २
कृष्णघुती। वेविजे अस्य सक्वित॑ उमा तरेते अभि मातरा रियम्‌ !
पराचाजिंहं ष्वसय॑नतं तुषुच्छुत--मा साच्व॑ कुर्॑यं वधैनं पितुः ३
मुक्षवो$ अनवे मानवस्यते रषदः कृष्णसीतास ऊ जुवः ।
असमना अजिरां रघुष्यदो वात॑जूता उप॑ युज्यन्त आहवः ४
आद॑स्य ते ध्वसय॑न्तो ठुथैरते कव्णभग्वं सहि वर्षैः करिक्रतः ।
यत्‌ सँ महीमवनिं राधि मरय दृभिश्वसन्‌ ससत॒नयन्नेति नानवत्‌ ५।॥
भषन्‌ न योऽधि बश्रूषु नश्र॑ते वृषैव पतींरभ्यति रोरुवत्‌ ।
ओजायर्मानस्तन्व॑श्च शुस्ते भीमो न शृङ्गं दविधाव दुभृभिः ६
ख संस्तिरो विष्टिरः सं गुंभायति जनेचचेद जानतीर्मित्य आ इयि ।
पन्॑धन्ते अपि यन्ति देव्य॑-मन्यद्‌ दषः पिच्नोः करण्वते सचां ७
तमथुव॑ः केशिनीः सं हि रेभिर ऊर्ध्वास्तंसथुमषीः परायते पुन॑ः 1
तास जरां प॑मु्चन्नेति नान॑द्‌ -दसुंपरं जनर्यखीवमस्ततम्‌ <
अभीवासं परि मात्र रिहल तुविग्रेभिः सत्वभिर्याति वि जयः \
दयो दधत्‌ प्ते रशत्‌ सदा--ऽनु स्येनीं सचति वरतुनीरहं ९
अस्माकमगरे मघवत्सु दीर्य श्वसींवान्‌ वृषभो दमूनाः ।
अवास्या शिशुंमतीरदीपे र्वे युत्ख परिजभराणः १० [६]
इदमंप्र सुधितं दधिताद्धिं परियादु चिन्मन्म॑नः प्रयो अस्तु ते !
यत्‌ ते शुक्तं तन्वो$ रोच॑ते शुचि तेनास्मभ्य॑ वनसे रत्नमा त्वम्‌ ११
रथाय नावमुत नों गृहाय नित्यारित्रां पदं रास्यगे ।
अस्माक वीर उत नो मघोनो जनरव या पारयाच्छर्म या चं १२
अभी ने! अश्र उक्थमिज्जुगुर्या द्यावाक्षामा सिन्ध॑वरच स्वगूर्ताः ।
गध्यं य्य यन्तो दीर्घाहेषं वरमरुण्यो वरन्त १३ [७] (९५३८)
( १४९१९)
१३ दीघैतमा ओचध्यः। अग्निः । जगती, १२-१३ त्रिष्टुप्‌ ।

बधित्था तद्‌ वपुषे धापि दङ्ञतं॑देवस्य भैः सह॑सो यतो जनि 1


यदीमुप हते साधते मति-ऊतस्य धेनां अनयन्त ससुतः १ (लर)
ह ०1 { ११०] {म० १, ० १४१, ०६
पृक्षो वपुः पितुमान्‌ नित्य आ शये द्वितीयमा स्शिवाद् आतड |
तृतीयमस्य -व॒षभस्यं दोहसे दरप्रसतिं जनयन्त सोच॑णःः |
~<
निर्यदीं बुध्रान्सहिषस्य वधस |
ईजानास: हवसा ठ सूरयः
यदीमनु प्रदिवो मध्वं आधवे रुढा सन्तं मातंतरिन्वा सथायदिं ५
| भ यत्‌ पितुः परमान्नीयते प्‌-रयापृक्षुधो दीरुधो दंसु रोहति ¦
| उभा यदस्य जनुषं यदिन्वत आदिद्‌ यविष्ठो अभवद्‌ घणा शुदि ।।
| आदिनमातृरा्विजद्‌ यास्वा रुषि -रर्दिस्यमान उर्विया दि वपे ।
अनु यत्‌ एवां अरुहत. सनाजुवो भि नव्यसीष्ववरासु धादते ५ [<]
आदिद्धोतारं बरृणते दिविंटिषु भग॑मिव पपचानासरं कञते
कैवान्‌ यत्‌ कत्वा मज्मना -पुरुटुतो सरद रस विश्वध वेति धाय & |
| वि यदस्थाद्‌ यजतो वात॑चोदितो ह्वारो न दका जरणा अनाकृतः !
तस्य पत्मन्‌ दृष्छषः कृष्णजंहसः |
शुचिजन्मनो रज आ व्युष्ठनः ७ |
| रथो न यातः दिक्रभिः कृतो अामद्धभिरकुचेमि
तीयते \
| आदस्य ते कृष्णासों दक्षि सूरयः शर॑स्येव त्वेषथादीषते ।
वय॑ ८ |
| त्वया हयग्ने वरुणो धृतव्रतो भिच्रः शाज्द्वे अयमा सुदान॑वः
|॥ |
यत्‌ सीमनु करतुना विष्वथां विभु ररान्न नेमिः परिभूरजायथाः द
| त्वमद्ने शशमानाय सुन्वते रत॑ यविष्ठ देवतातिमिन्वसि । ॥

ते त्वा चु नव्य सहसो युबन्‌ वयं ।


भगं न कारे म॑हिरत् धीमहि १०
। |
अस्मे रथिं न स्वर्थं दमूनसं मग दक्षं न पपचासि धर्णसिम्‌ 1 |
रदमीरिव यो यर्मति जन्मनी उमे देवानां रोसंमृत आ ॥
च॑ सुकतुः ११
उत नः सुद्ोत्मा जीराश्वो होता मन्द्र शणवच्चन्द्ुरथः !
स नं नेषननषतमरगररो ऽभिर्वामं सुवितं वस्यो अच्छं
१९ `
अस्ताव्यथिः शिमीवन्धिरकः साम्राज्याय भतरं
दधानः ।
शमी च ये म॒चवानो बयं च॒भिहं न खरो अति निषु
१३ [२] (९५५१)
० २, अ० २, द० १०] [ ११९1 [छभ्डेद्‌ः 1 स २, सू० १४२; मै० १

(४२)
थ्यः ( याग््स्ककं )= १ इष्यः सभिद्धोऽग्निवी, २ तनूनपाद्‌. 9 नरासः, 9 दवः,
५ यद्धि, ६ दैवीः द्वारः, ७ उवासानक्ता ८ दैव्यौ दोतारौ प्रचेतसौ, ९ तिस्रो दैव्यः लरस्वतीव्ा-
सारत्वः, ६० त्वष्टा, ६१ दनस्पतिः, १२ श्वा्टातयः, ११ इन्द्रः । अदुष्टुप्‌ 1

समिद्धो अद्र ऽ द॑ंह॒देवाँ अदय यतचे 1 तन्तु तनुष्व पर्व्य॒॑ सुतसोमाय दृशु १
घृतवनतमुदं भासि =भधुमस्तं तनूनपात्‌ 1 यज्ञं विप्र॑स्य॒ माव॑तः शारामानस्वं ाद्यपः २
शुषिः पाठको आनट मध्वां यज्ञं लिभि्षति। नरादंसाखिरा दिवो ठेवो देवेषु यज्ञियः २
डचि अघ्र जः वहे- न्दंविन्नमिह परिय; । इयं हि त्वां मतिर्ममा-- च्छां सुजिह्व वच्यते ४
स्तृणानासो यतुंयो विये स्व॑ध्वरे । वृ देवव्य॑दस्तस ~मिन्द्राय राम सप्रथः ५
वि प्र॑यन्तामतावुधैः प्रे वैवेभ्यों महीः । पावकासः पुरुस्पुलो द्वारो तेवीरंसश्चतंः ६ [१०]
आ मन्दुमाते उपक नक्तोषासा सुेदांसा । यद्व ऋतस्य मातरा सीद॑तां बर्हिरा सुमत्‌ ७
अन्द्रजिह्व जुमुर्वणी होतारा दैव्यं कवी । यं सीँ यक्षतामिमं विधम्य दिरिस्पुांम्‌ <
रुरचि्ववेष्वप्िता होन मरुत्सु मारती । इ्छ सर॑स्वती मही वर्दिः सीदन्तु यक्तियाः °
त्न॑स्तुरीपमनतं॑घुरु वारं पुरु त्मनः त्वष्टा ोपाईय॒ विष्यतु राये नाभा नो अस्मयुः १०
अवसृज्ुए त्मनां॑ देवान्‌ य॑क्षि वनस्पते । अभनिल्या सुषूदति देवो दवेषु मेधिरः ११
पूषण्वते मरुत्वते विष्वरदैवाय वायदे स्वाहां गायच्रवैपसे हव्यमिन्द्राय कर्तन॒ १२
स्वाहा्ताम्या ग ~द्ुपं हव्यानि वीतये । इन्द्रा गहि श्रुधीहवं त्वां हवन्ते अध्वरे १३[११]
(१५६४)
( १४३)
८ दी्ैतमा ओचथ्यः। अग्नतिः। जगती, < चरिष्डुप्‌ ।

श्र तन्य॑सीं नन्य॑सीं धीतिम्यये बाचो मतिं सह॑सः सूनव भरे 1


अपां नपाद्‌ यो वसुभिः सह भियो होतां पृथिव्यां न्यसींद्हवियः १ ४
स जाय॑मानः परमे व्योम-न्याविरभिरंभवन्मातुरिभ्वने 1
अस्य क्रत्व समिधानस्य मज्मना प्र यावा जोचिः पुंथिवी अरोचयत्‌ ४
५।

अस्य त्वेषा अजरां अस्य भानवः सुसंहदौः सुप्रतीकस्य सुद्युतः ।


भात्वक्षसो अव्यक्त सिन्ध॑वो ऽपर रेजन्ते अस॑सन्तो अजरा इ (९५६७)


, ऋग्वेदः । अ० २, अ० २, व० १२] { १९२] [ यण १) सू १४३) म०४

यमेरिरे भर्गवो -विभ्ववैदसं॑ नाभां प्रथिव्या भुव॑नस्य मज्मना 1


अभि तं गीर्भिर्हिनुहि स्व आ दुमे य एको वस्वो वरुणो न राज॑ति
न यो वरय मरुतामिव स्व॒नः सेनैव सु्टा दिव्या यथार्चिः 1
अचिर्जम्भैस्तिगितिरंतति भैति योधो न राच्रून्‌ त्स वना न्यते
कुविन्नो अभनिरुचथ॑स्य वीरसद्‌ वु्कुविद्‌ वसुभिः काममावरत्‌ 1
. चोदः कुवित्‌ तुतुज्यात्‌ सातये धियः शुचिप्रतीकं तमया धिया गणे
। धतप्र॑तीकं व कतस्य धूषद॑- मग्निंमित्रं न समिधान कते \
इन्धानो अक्रो विदथेषु दीय-च्छुकवं्णामुदुं नो यंसते धिय॑म्‌
अप्रयुच्छन्नधयुच्छद्धिरये शिवेभिनैः पायुभिः पाहि शग्मैः ।
अद्न्धेमिरहैपितेभिरि्े ऽनिमिषद्धिः परि पाहि नो जाः < [१२] (१८७)

(१७४ )
७ दीर्घतमा ओचथ्यः 1 अग्निः । जगती ।

एति घ्र होतां बतम॑स्य माययोर्ध्वां दधानः शुचिपेकासं धिय॑म्‌ ।


अभि सुचः क्रमते दक्षिणावृतो या अस्य धाम॑ प्रथमं ह निसंते
अभीमृतस्य कोहना अनूषत योनौ देवस्य स्दने परीवृताः ।
अपामुपस्थे विभूतो यदाव॑स-दधं स्वधा अधयद्‌ याभिरीयते
युयूषतः सव॑यसा तदिद्‌ वपुः समानम वितरित्रता मिथः ।
आदी भगो न हव्यः समस्मदा वोह्ुनं रमीन्‌ त्सम॑य॑स्त सार॑थिः
यी दवा सवयसा सपर्यतः समाने योनां मिथुना सेकसा ।
दिवा न नक्तं पठितो युवाजनि पुर च॑च्रजरो मानुषा युगा
तीं दिन्वन्ति धीतयो दुञञ विरहो देवं मतीस ऊतये हवामहे ।
धनोरधि श्रवत्‌ आ स कण्व त्यभिवजद्धिर्वयुना नवाधित ५
त्वं ह॑र दिभ्यस्य राज॑सि त्वं पाथिवस्य पदुपा ईव त्मना 1
एमी त एते बुंहती अंभिभ्रियां हिरण्ययी वक्री बरहिरंशाते &
अग्ने जुषस्व प्रति हय तद्‌ वचो मन्द्र स्व्ाव ऋरत॑जात सुक्र॑तो ,
यो विश्वतः प्रत्यङुसि दङ्ौतो रण्वः संहो पितुमा शव क्षय॑ः ७ [१३] (१५७२)
[ ११३] [ ऋम्बेदः। मं० १, सू० १४५ ०१
अ० २, अ०२, ब० १४]

(१४५)
५ दी्षतमा ओचण्यः। अग्निः] जगती, ५ त्रिष्टुप्‌ ।
त ध्च्छत्ा स ज॑गाप्ना सवेद स चिकित्वो कथते सा न्वीयते ।
तस्थिन्‌ स्सन्ति पररिषस्तस्थिकचिष्टयः स वाज॑स्य॒ ठाव॑सः शुष्मिणस्पतिः १
तमिव प॑च्छन्ति न सिमो वि पुच्छति -स्वेनैव धीरो मन॑सा यदग्र॑भीत्‌ ।
न भन्ये प्रथमं नापरं वचो ऽस्य कत्व सचते अग्रहपितः
विष्ठान्येकः गरणवद्‌ व्चौसि मे !
तमिद्‌ ग॑च्छन्ति जुह१स्तमर-्दती
परपषस्ततुरिर्थजसाधनो ऽच्छिद्रोतिः शिशुरादत्त सं रभ॑ः २
उपस्थायं चरति यत्‌ समारत स्यो जातस्त॑तसार युज्येभिः ।
अभि श्वान्तं मंते चान्ये मुदे यदीं गच्छ॑न्त्युञचतीरपिष्ठितम्‌ ४
स ममो अप्यो वनुरप्‌ दच्युपमस्यां नि धा॑पि ।
व्य॑दवीद्‌ वयुना सर््वभ्यो ऽथिर्विौ कंत्चिद्धि सत्यः ५ [१४ ९८८४)
(१४६)
५ दीर्ध॑तमा ओचथ्यः। अग्निः। च्िष्टुप्‌ ।
विमूर्थानं सतर गृणीषे ऽसुनमस्निं पित्रोरुपस्थ ।
नियतस्य चर॑तो धरुवस्य विश्वां दिवो रोँचनाप॑षिवांस॑म्‌
उक्षा महँ आभि व॑वक्ष एने अजरस्तस्थावितऊतिरष्वः ।
उर्व्याः पदो नि द॑धाति सानै/ रिहन्त्यूप अरुषासो अस्य
समानं वत्समभि संचर॑न्ती विष्वग्धेनू वि च॑रतः सुमेके ।
अनपवृर्यो अध्व॑नो मिमाने विश्वान्‌ कर्तो अधि महो दधाने १.1

धीर॑सः पदं कवये नयन्ति नानां हदा रक्ष॑माणा अनुर्यम्‌ ।


सिषासन्तः पर्यपरयन्त्‌ सिन्धुं माकिरभ्यो अभव॒त्‌ सरथो नन्‌ ४

दिष्षेण्यः परि काष्ठंसु जेन्य॑ ढ्या महो अभीय जीवसे ।


पुरा यदभवत्‌ सूरहैभ्यो गर्भभ्यो मघवां विश्वद॑रीतः ५ [१५९५.९)
( १४७)
५ दीर्धेतमा ओचथ्यः। अग्निः। न्िष्टप्‌1
कथा ते अग्ने शुचय॑न्त आयो-दैदाशुवौजेभिराशुषाणाः ।
उभे यत्‌ तोके तन॑ये दधाना कतस्य सामन्‌ रणय॑न्त देवाः १ (९५९०)
१५
ऋग्वेदः | अ० २, अ= २, वऽ १९] [९९९1 [ चण १, सूच १४७, म०९

बोधां मे अस्य वचसो यविष्ठ॒ महस्य प्रभ्रतस्व स्वधावः !


पीयति त्वो अनुं त्वो गृणाति वन्दास्ते तन्वै बन्दे अग्न ९
ये पायवो मामतेयं ते अश्र पर्य॑न्तो अन्धे दुरितादरक्षन्‌ ।
ररश्च तान्‌ त्सुकृतों विष्वदेवा दिप्सन्त इद्‌ रिपवो नाहं दे ९४

यो नो अग्रे अररिवो अघायु -ररातीवा मर्दयति द्वयेन ¦


मन्त्रो गुरः पुनरस्तु सो अस्मा अतु मृक्षीष्ट तन्व दुरुकतै ४
उत वा यः संहस्य विद्वान्‌ मरतो मर्त मर्यय॑ति द्येन ।
अत॑ः पाहि स्तवमान स्तुवन्त
-मग्रेमाकिर्नो दुरिताय धायीः ५ [१६]९५२४)
( १४८)
५ दीधेतमा मौचथ्यः ! अग्निः ।प्रिषटुप्‌ !
मधीद्‌ यदी विष्टो मांतरिष्वा होतार विश्वाप्सुं विश्वदेव्यम्‌ ।
नि य दृधुभनुष्यासु विक्षु स्व१णी चित्रं वपुषे विभावम्‌ १
वृदानमिन्न ददभन्त मन्मा- भिरवरूथं मम तस्यं चाकन्‌ ।
जुषन्त विश्वान्यस्य कर्मो
-प॑स्तूति भर॑माणस्य कारोः ९१

नित्ये चिच यं सर्दने जगृभ्रे प्रश॑स्तिभिर्दधिरे य्ञियसः \


प्र खू न॑यन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ३
पुरूणि वुस्मो नि रिणाति जम्भ -राद्‌ रोचते वन॒ आ विभावो ।
आद॑स्य वातो अयु वाति शोचि रसतर्म शायीमसनामनु चन्‌ ४
न यं रिपवो न रिषण्यवो गर्भ सन्तं रेषणा रेषयन्ति ।
अन्धा अंपरुया न द॑भन्नमिख्या नित्यांस ई प्रतार अरक्षन्‌ ५ [१७[९५९२
( १४९ )
५ दीधैतमा ओचथ्यः । अभिः। विरादू ।
महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद्‌ आ ।
उप भजन्तमर््रयो विधन्नित्‌ १
स यो वषा नरं न रोद॑स्योः श्रवोभिरस्ति जीवपीतसर्गः ।
अ यः संखाणः शिश्रीत योनीं २ (६०९)
अ०२, अ० २, व० १८ ] [११५] [ कग्वेदः । मं० १, सू० १४९, म० ३

आ यः एुरं नार्धिणीमदींदे -दत्व॑ः कवि्॑भन्यो ३ नार्वा ।


तरै न र॑रुक्ताज्छतात्मा
अभि द्विजन्मा ची रोचनानि विश्वा रजसि यु्ुचानो अस्थात्‌ ।
होता यजिं अपां खधस्थं
अयं स होता द्विजन्मा दिभ्वां दृधे वार्याणि वस्वा ।

५ [१८ ६६०४)
(९५० )
३ दीधेतमा ओौचध्यः । अग्निः | उष्णिक्‌ ।
पुर त्वा कृण्वान वे रिथ्ये तद॑ स्विडा ! तोदस्येव शरण आ महस्य १
व्युनिनस्यं धनिनः प्रहोषे चिदररुषः 1 कदा चन प्रजिगतो अद॑वयोः २
ख चन्द्रो विप्र भर्त्वौ म्ह वराधन्तमो दिवि ! पेत्‌ त अग्ने वनुषः स्याम ३[१९| (१६०७)
(१५९)
९ दीथैतमा ओचध्यः। १ मिः, २-९ मित्रावरुणौ । जगती ।
गिन्नं न ये शिम्या षुं गव्यवः स्वाध्यो विदथं अप्सु जीज॑नन्‌ ।
अरेजेतां रोद॑सी पाज॑सा गिरा प्रतिं प्रियं यजतं जनुषामवः
यद्ध त्यद्‌ वौ पुरूमीव्हस्यं सोमिनः प्र मिन्नासो न दधिरे स्वाभुवः ।
अध क्रतुं विदतं गातुमय॑त उत शुं वृषणा पस्त्यावतः
आ वाँ मूषन्‌ भितयो जन्म रोद॑स्योः प्रवाच्यं वृषणा दक्षसे महे ।
यदीशरृताय॒ भरो यदते प्र होत्रया शम्यां वीथो अध्वरम्‌
प्रसा क्षितिर्‌ या महिं परिय ऋतावानावृतमा घोषथो व्रहत्‌ ।
युवं दिवो बरंहतो द्ष॑मासुवं गां न धुर्युप युधे अपः
मही अच्र॑ महिना वारमृण्वथो ऽरेणवस्तुन आ सद्ध॑न्‌ धेनवः ।
स्वरन्ति ता उपरतांति सूर्य
मा निग्रुचं उषसं॑स्तकबीरिव ५ [२०]
आ वाग्रृताय॑ केशिनीरनूषत मित यत्न वरुण गातुमर्चथः
अव्‌ त्मना सृजतं पिन्व॑तं धियो! युवं विप॑स्य मन्मनामिरज्यथः &
यो वां यज्ञः हंशमानो ह दाशति कविहौता यज॑ति मन्मसाधनः ।
उपाह तं गच्छ॑थो वीथो अध्वरमच्छा गिरः सुमतिं श॑न्तमस्मय्‌ ७ (१६१४)
®
च्गचेदः । अ० २, अ० २, ० २१ ] [ ११६] [ सं १, सू° १५१, म॑० ८

युवां यञः परथमा गोभिंरखत ऋतावाना मन॑सो न प्रयुक्तिषु !


भरन्ति वां मन्म॑ना संयता गिरो ऽदहं॑प्यता मन॑सा रेवदाशाथे
रेवद्‌ वयो दधाथे रेवदाशाथे नरां मायाभिरितऊति माहिनम्‌ ।
न वां द्यावोऽहभिर्नोत सिन्ध॑वो न देवत्वं पणयो नानशुर्मयम्‌ ९[२१] (१६१६)
(२५२)

७ दीधेतमा ओचथ्यः । मित्रावरुण । शरिष्टुष्‌ ।


युवं वस्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह समीं: ।
अवांतिरतमनूतानि विश्व ऋतेन मित्रावरुणा सचेथे १
-एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविङास्त ऋघावान्‌ ।
चिरश्रि हन्ति चतुरभिरुमो देवनिदे ह भथमा अजूर्यन्‌ र
अपादेति प्रथमा पद्वतीनां कस्तद्‌ वाँ मित्रावरुणा चिकेत ।
गर्भौ भारं भरत्या विंद्स्य ऋतं पिपर््वसरतं नि तारीत्‌ ३
प्रयन्तमित परि जारं कनीनां पर्यांमसि नोपनिपद्यमानम्‌ ।
अन॑वप्रग्णा वित॑ता वसानं परियं मित्रस्य वरुणस्य धाय
अनश्वो जातो अन मीशुरवा कनिक्रदत्‌ पतयदुघ्वसांनुः ।
अचित्तं बह जुजुषुर्युवानः प्र मित्रे धाम्‌ वरुणो गृणन्तं
आ धेनवो मामतेयमवन्ती -बंह्मपियं पीपयन्‌ त्सस्मिन्चूध॑न्‌ ।
पित्वो भिं्षेत वयुनानि विद्रा नासाविवासन्नदितिमुरुष्येत्‌ 8
आ वां मित्रवरुणा हव्यजुष्टिं नम॑सा देवाववसा ववुत्याम्‌ 1
अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिदन्या सुपारा ७ [२२] ९६२३)

( १५३)
| | ७ दीधेतमा ओचथ्यः। मित्रावरुण ।त्रिष्टुप्‌ ।
यजामहे वां महः सजोषा हव्येभिर्भित्रावरुणा नमोभिः ।

अस्त्व धाम न भुक्ति रयामि मित्रावरुणा सुवृक्तिः



अनाक्ति यद्‌ वां विद्थषु होता॑सुम्नं वाँ सरदषणावियक्षन्‌
९) (१६२५)

(
---
----
~
अ० २, भ० २, व० २३] { ११७] [कम्वेव्‌ : 1 म० १, सू० १५३, म॑०३

पीपाय येतुरदिंति्छेताय जनां मिच्रावरुणा हविर्द ।


हिनोति द्‌ व विदथे सव्यम्‌ त्स रातहव्यो मानुषो न होतां
उत वौं विषु भखास्वन्धो गाठ आप॑श्च पीपयन्त ववीः ।
उत नो अस्य पूर्व्यः पतिर्दन वीतं पातं पय॑स उचियायाः ४ [२३।(१६२७)
( १५४ )
द दीधैतमा ओचध्यः। विष्णुः । व्रिष्टुम्‌ ।
दिण्णो कं वीयींणि भ्र वोचं यः पार्थिवानि विममे रजासि ।
यो अस्कभायदुत्तरं सधस्थ॑ विचकमाणचरेधोरुगायः 1

र तद्‌ विन्णुः स्तवते वीर्येण मृगो न भीमः कुचरो भिरिषठाः 1


यस्योरुषु चिषु विक्रमणे - ष्वधिक्षियन्ति भुव॑नानि विश्वां
प्र दिण्णं शषैतु मन्म॑ गिरिक्षित उरुगायाय वृष्णे 1
य इदं दीर्घं भय॑तं सधस्थ -मेकों विसमे चिभिरित्‌ पदेभिः
यस्य॒ व्री एणा सघुना षदा - न्क्षयमाणा स्वधया मदन्ति ।
य उं च्रिधातुं पृथिवीमुत द्या
-भेको काधार्‌ भुव॑नानि विश्वां
तद॑स्य प्रियमभि पाथं अङ्यां नरो यत्रं देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्स॑ः
ता वां बास्तुन्युदमसि गमध्यै यत्र गावो भूरिगृङ्गाा अयासः ।
अत्राह तदुरुगायस्य वृष्ण॑ः परमं पद्मवं भाति भूरि १. [२४] (९६३)
( १५५ )
६ दी॑तमा ओचध्यः। विष्णुः, १-३ इन्द्राविष्णू । जगती ।

पर वः पान्तमन्ध॑सो धियायते महे शराय विष्ण॑वे चाचंत्‌ ।


या सानुनि पवैतानामदांम्या महस्तस्थतुरतेव साधुना
-रिन््रादिष्णु सुतपा वाुरुष्यति ।
त्वेषमित्था समर॑णं शिमीवतो
या अत्यय अतिधीयमांनमित्‌ कृङानोरस्तुरसनाभंरुष्यथंः
ता ई वर्धन्ति मह्यस्य पोंस्यंनि मरातरां नयति रेतसे भुजे 1
नामि तृतीयमधि रोचने विवः
दुधाति पूत्रोऽव॑रं परं पितु- ३ (६३६)
ऋग्वेदः । अ० २, अ० २, च० २५} {९१८1 [ म॑० १,स्‌० १५५, म०६

तत्तदितदिरद॑स्य पौस्यं गृणीमसी-नरयं वातुर॑वृकस्य॑ भीव्ुषुः 1


यः पार्थिवानि विभिरद्‌ विर्गामभि रुरु क्रभि्टोरुगायायं जीवसे ,
द्वे इद॑स्य क्रम॑णे स्वर्हरो। ऽभिख्याय मर्त्यो भुरण्यति 1
तरतीय॑मस्य नकिरा द॑धर्षति वयश्चन पतयन्तः पत्रिणः 11
चतुभिः साकं न॑दतिं = नाम॑भि चक्रं म वृत्तं व्यतीरवीविपत्‌ ।
बृहच्छरीरो विमिमान ऊर्कभिःरयुवाछुमारः परत्येत्याहवम & [२५] (१९९)
(१५६ )
५ दी्ैतमा ओचथ्यः। विष्णुः । जगती ।

| भवां मित्रो न शेव्यो घृताखुति र्विभूतययुख्र एवया ॐ सप्रथाः ।


अधा ते विष्णो विदुषा चिदर्ध्यः स्तोदो यज्ञइच राध्यो हदिष्म॑ता १
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे दद्ंराति
यो जातम॑स्य महतो महि वत्‌ सेदु श्रवोभिर्युज्यं चिद्भ्य॑सत्‌ २
तसं स्तोतारः पूव्यं यथा विदं कतस्य गर्भँ जनुषां पिपर्तन ।
आस्यं जानन्तो नाम चिद्‌ विवक्तन महस्ते विष्णो सुमतिं भ॑जाभरे ३
तम॑स्य राजा वरुणस्तमभ्विना करतु सचन्त॒ मारुतस्य वेधसं: ।
दाधार दक्षमुततमम॑हविद उजं च विष्णुः सचिवो अपोर्णुते ४
आ यो विवायं सचथाय दैव्य॒ इन्द्राय विष्णुः सुकृतं सुतः ।
वेधा अंजिन्वत्‌ तरिषधस्थ आर्यं मृतस्य॑भागे यज॑मानमाभ॑जत्‌ ५ [२६] (षदो
(१५७ ) [ दाविदोऽङवाकः ॥२२॥ स्‌० १५७-१६४
£ दीधेतमा ओचथ्यः । अश्विनौ । जगता, ५-६ विष्टुप्‌।
अ्बेध्यगनिज्मं उदैति दर्यो व्युषाङ्चन्द्रा मह्यावो अर्चिषा ।
आयुक्षातामश्विना यातवे रथं प्रासावीद्‌ दैवः सविता जगत्‌ पृथ॑क्‌ १
यद्‌ युना वृषणमश्विना रथ॑ घ्रतेन॑ नो मधुना क्षवमुंसषतम्‌ ।
अस्माकं बह्म पृतनासु जिन्वतं वयं धना छसाताः भजेमहि र (१६४६)
अं० २, अ० २, ० २७ | [ १९९ ] [ ऋग्वेदः । मं० ९, सू० १५७, म० ३

अर्वा चिचक्तो म॑दुवाहलो रथौ जीराश्वो अश्वनेर्यातु सुष्टुतः ।


चिवन्धुरो घवा विश्वर्सैभगः शं = आ वक्षद्‌ द्विपवे चतुष्पदे ड
आ न ऊर वहतमश्विन युवं मधुमत्या नः कजंया मिमिक्षतम्‌ ।
घायुस्तादिषं नी रसि गृक्षतं॑देध॑तं दवेषो भव॑तं सचाभुवां ४
युवं ह भर॑ जग॑तीषु धत्थो युवं विश्वेषु भुवनेष्ठन्तः
युवम॒मिं च॑ ठषणावपद्च वनस्पतीरभ्विनविरयेथाम्‌ ५
युधं ह स्थो मिदजां मेषजेि- रथों ह स्थो रथ्याई राथ्येभिः ।
अधो ह क्षजरमधि धत्थ उन्न यो वाँ हदिष्पान्‌ मन॑सा वृदां ६ [२७] (१६५०)
----त््ञ----

[ ठतीयोऽभ्यायः ॥३॥ ब० १-२६ ] ( १५८ )


६ दीर्घतमा ओचध्यः । अश्विनौ ।त्रिषु, £ अुष्टुष्‌ ।
वं रुद्र पुगन्त इृधन्तां दशस्यतं नो वृषणावभिर 1
दघ्न ह यद्‌ रेद्ण॑ ओदण्यो वां॒ग्र यत्‌ स॒स्राथे अकवाभिरूती १
को दाँ दात्‌ सुसतये' विदृस्यै दसू यद्‌ धेथे नम॑सा पदे गोः 1
जिगृतमस्मे रवी; युरथीः कामपेणेद मन॑सा चर॑न्ता ९१

युक्तो ह यद्‌ वौ तौस्यायं पेरुविंमध्ये अंसो धायि पञ्चः ।


उप॑ वाषवः शरणं ग॑भेयं शूरो नाज्म पतय॑द्धिरेवै ३
उपस्तुतिरौचध्यसरुष्ये
-न्मा मामिमे पतच्रिणी वि दुग्धाम्‌ 1
मा मामेघो दृकंतयश्ितो धाक्‌ प्र यद्‌ वों बद्धस्त्मनि सादति क्षाम्‌ ४
न सां गरन्‌ जये; सातूतंमा वासा यदीं सुसमुब्धमवाधुः । ट
शिरो यद॑स्य त्रैतनो वितक्षत॒ स्वयं कास उरो अंसावपि गध च
दीर्घतमा मामतेयो सुंजर्कान्‌ द्मे युगे ।
अपाम! यतीन तहा भ॑वति सारथिः ! क [१] (९९५६)
(१५९ )
५ दौर्षतमा ओचथ्यः । द्याबाएूथिवी । जगती ।
दयावा! यजञैः पथिवी =तावृधां मही स्तुये विदथेषु परचेतसा !
-त्था धिया वायीणि प्रभूषतः
कवेथिरये वेवरपत्र सुदंस॑से १ (१६५७)
ऋग्वेदः } भ० २, अ० ३, व० २ ] [ १२० | ॥म १, सू १५१, म०२

उत म॑न्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः !


सुरेतसा पितश॒ भूमं चक्रतु-ररु प्रजायां अश्रतं वश॑मभिः
ते सूनवः स्वप॑सः सुदंससो मही ज॑जुमरतिशं पूर्वचित्तये 1
स्थातुश्च सत्यं जग॑तङ्च धर्णि पुरस्य पाथः पदमद्वयाविनः
ते मायिने! ममिरे सुप्रचेतसो जाभी सयोनी मिथुना समोकसा 1
नर्व्यनव्यं तन्तुमा तन्वते दिवि संदे अन्तः कवयः सुदीतयः च
तद्‌ राधो अद्य सवितुर्वरेण्यं वये दवस्यं प्रस॒वे म॑नामहे ।
अस्मभ्यं यावापुथिवी सुचेतुनां रयि धततं वसुमन्तं शतग्विनम्‌ [२] (१६६९)
(१६०)
५ दीधेतमा ओचथ्यः । द्यावापृथिवी । जगती ।
ते हि दयार्वापथिवी दिश्वेमुव तावं रज॑सो धारयत्ववी ।
सुजन्म॑नी धिषणे अन्तशैयते देवो देवी धर्भणा सूर्यः शुचिः
उरुब्यच॑सा महिनी असश्चता पिता माता च भुव॑नानि रक्षतः 1
सुधृष्टमे वयुष्ये न रोद॑सी पिता यत्‌ सींममि रूपैरवासयत्‌
स वधिः पुत्रः पित्रोः पवि््रवान्‌ पुनाति धीरो सुव॑नानि मायया !
घेतुं च पुश्च वृषं सुरेतसं॑दिश्वाहा शुक्तं पयो अस्य दुक्षत
अयं देवानामपसांमपस्त॑मो यो जजान रोद॑सी विष्वहौमुवा ।
वि यो ममे रज॑सी सुक्रतूया ऽजरभिः स्कम्भ॑नेभिः सम॑नचे
ते नो गृणाने महिनी महि रव॑ः क्षत्र द्य॑वापथिवी धासथो वृहत्‌ ।
येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम्‌ [३] (१६६६)
(१६१)
१७ दीधेतमा ओचथ्यः। कमवः । जगती, १४ निष्टुष्‌ ।
किमु श्रेष्ठः किं यवो न आज॑गन्‌ किमीयते दूत्यं कद्‌ यदूचिम्‌ 1
न निन्दिम चमसं यो म॑हाकुलो ऽपर भरात्ेण इद्‌ भूतिमुदिम
एक चमसे चतुरः कृणोतन तद्‌ वों देवा अंबुवन्‌ तद्‌ व आग॑मम्‌ ।
सीर्धन्वना यथ्ेवा करिष्यथ साकं देवेय्तियांसो भविष्यथ (१६६८)

(
अ० २,अ० ३, ० ४] [१२१] [ ऋग्वेदः । म० ९, सू० १६१, म॑ं० ३

अशनिं रं प्रति यद्ब॑वीतना - श्वः कर्त्वो रथ॑ उतेह कर्त्वः 1


येत्ुः कर्त्वी युवता क्वौ द्वा तानिं भ्रातरतुं वः कृल्वयेस॑सि
चकृवांस ऋभवस्तरद॑पुच्छत॒॒केद॑भूद्‌ यः स्य दूतो न आज॑गन्‌ ।
यदावार्पंचभसाश्चतुरः कृता नादित्‌ त्वष्टा य्ास्वन्तन्यौनजे
हनामि्ौ इति त्वष्ठा यदनवी - चमसं ये देवपानमनिन्दिषुः ।
अन्या नामानि क्रृण्वते सुते सर्च अन्यैरैनान्‌ कन्या नाम॑भिः स्परत्‌ ।

हन्द्रो हं युयुजे अग्विना रथं वृहस्पतिंविभ्वरूपामुपाजत 1


ऋभुर्विभ्वा वाजो देव अगच्छत स्वप॑सो यक्तियं भाग्भतन
निश्व्णो गाम॑रिणीत धीतिभि - या जर॑न्ता युवा ताकृणोतन 1
सोध॑न्वना अश्वादश्वमतक्षत युक्त्वा रथुषं दवा अयातन
इददृकं पिबतेत्य॑बवीतने - दं वा घा पित्ता मुञ्नेज॑नम्‌ 1
सौध॑न्वना यद्ग तन्नेव॒ हर्य॑थ वतीयः या स्वने माद्याध्व
आपो भूयिष्ठा इत्येको अववी - दुचिर्भूयि्ठ इत्यन्यो अंबरवीत्‌ ।
वधर्यन्तीं बहुभ्यः पैक अतवी
-हता वद॑न्तश्चसस अंपिंशात
श्रोणासेक उदकं गामवाजति मांसमेकः पिंडाति सूनयाभुतम्‌ ।
आ निम्रुचः शकृदेको अपांभरत्‌ किं स्वित्‌ पुत्रेभ्यः पितरा उपावतु १० [५]
उदरतसवस्मा अक्रुणोतना तृण निवत्स्वपः स्व॑पस्ययां नरः ।
अगोह्यस्य यदस॑स्तना गृहे तवृद्यदभ्र॑मवो नासं गच्छथ १९
संमील्य यद्‌ भव॑ना पर्यसर्पत क्तं स्वित्‌ तात्या पितरा व आसतुः ।
अश्ञपत यः करस्नं ब आददे ्‌ तस्मां अबवीतन
यः प्राजर॑वीतमो १२
सुषुप्वांसं कभवस्तदपुच्छता-गह्य क इदं नो अब्रुबुधत्‌ ।
श्वानं. बस्तो बोधयितारमबवीत्‌ संवत्सर इदमद्या व्यख्यत १३
विवा यान्ति मरुतो भम्याऽग्ि -रयं बातों अन्तरिक्षेण याति 1
अद्धियीति वरणः समुद -युष्मो इच्छन्तः शवसो नपातः १४६१६८०)
१६

|
|
करम्बेदः। अ० २, अ० ६, ष० ७] [१२२]
{जं २, स= १६२, मं०॥ |
[1

२२ दीधेतमा ओचध्यः 1 अवः ।त्रिष्टुप्‌; ३, ६ ङगतती ।

मानों मित्रो वरुणो अरयैमायु- चिन्दर॑ऋभुक्षा म॒रुतः परि स्यन्‌


यद्‌ वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विद्यं वीर्याणि >

यच्चिर्णिजा रेकणंसा प्ावुतस्य॒ रातिं गुंमीतां सुखतो नय॑न्ति ।


सुप्राङजो भेम्यद्‌ विश्वरूप इन्द्रापष्णोः परियमप्येति पार्थः
एष च्छाग॑ः पुरा अश्वेन वाजिनां पएष्णो भागो नीयते दिभ्वेदैव्यः ।
अभिप्रियं यत्‌ पुरो्छाामवैता त्वेनं सौश्रवसायं जिन्दति
यद्धविष्यमरतुहो देवयानं चिरमानुषाः पर्यश्वं नय॑न्ति !
अत्रा पूष्णः प्रथमा भाग एति यज्ञं देवेम्य॑ः प्रतिवेद्यंज्ञजः
होताध्वर्युरावया अधरिमिन्धो यावय्राम उत रोस्ता सूविभः ।
तेनं यज्ञन स्व॑रंकृतेन॒ स्विष्टेन वक्षणा आ पुंणध्वम्‌ ५ [५]
यूएत्रस्का उत ये यपवाहा -रचषालं य अश्वयूपाय तक्ष॑ति ।
ये चावते पचने संभर- न्त्युतो तेषांमभिग्तिन इन्वतु
उप प्रागात्‌ सुमन्मेऽधापि मन्म॑ केवानामान्या उप॑ वीतः
अन्वेनं विप्रा ऋषयो मदन्ति देवानं पुटे च॑करमा सुबन्धुम्‌
यद्‌ वाजिनो दाम सदानमवतो या शींषेण्यां रश्ञना रज्जुरस्य ।
यद्‌ वां वास्य प्रमृतमास्ये तरणं सर्वा ता त अपि वृवेष्व॑स्तु
यदश्वस्य क्रविषो मक्षिकाश यद्‌ वा स्वरो स्वधिंती रितमास्ति ।
यद्धस्त॑योः काभितुरयश्नखेषु सवौ ता ते अपि वेदेष्व॑स्तु
यदरूद॑ध्यमुद्रस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु
यत्‌ ते गा्रावुभ्निना पच्यमाना कृमि द्यं निहतस्यावधावति ।
मा तद्‌ भूम्यामा श्रिषन्मा तृर्णषु॒वेवेग्यस्तदुशद्धधों रातमस्तु ११
ये वाजिन परिपदयन्ति पक्वं य ईमाहुः सुरभिर्निहिरेति ।
ये चावैतो मांसभिक्षामुपासत उतो तेषाममिगरतिंन इन्वतु १२ (१६९२)
अ० र, ज° ३,९० ९| [९२३ 1 [छग्वेद्‌ः । भं० ९, सू० १६२, म० 1३

यदीक्षणं जस्च॑न्या उलाया या पात्राणि यूष्ण आसेच॑नानि ।


ऊष्यण्यारिधानतं दूणा - मह्ाः सूनाः परं ूषन्त्यश्व॑म्‌ १३
-मिकषले सिषद॑नं धिवतनं यच्च पड्ीलमधंतः
यञ्च॑ पपी रच्दं धासिं जधास॒ स्का ता ते आपि वृतेष्वस्तु १४
षा त्वारिध्छ्नयीद्‌ भूमगन्धि- सीखा भ्राजन्त्यभि विक्त जिः ।
ष्टं वीतयमिगू्ंवषट्रतं॑ ते देवासः प्रतिं गृभ्णन्त्यश्वम्‌ १५ [९]
सदु्वाय चासं उपस्तरण न््य॑धीवासं
- या हिरंण्यान्यस्मे ।
संदायमधन्तं पड्ीशं प्रिया वेदेष्वा सांमयन्ति । १६
त्‌ तें सदे भहंखा शचकतस्य॒ पाष्ण्यी व॒ कदांया वा तुतोद ।
छदेख ता हविबों अध्वरेषु सदी ता ते बह्मा सूदयामि १७
चतुंखिंशद्‌ वाजिनो देदरबन्धो - द्रवस्य स्वधितिः समेति 1
अच्छा गात्रा वयुनां कृणोत॒ परष्परुरलुधुल्या वि शस्त १८
एकस्त्ष्टरभ्॑स्या दिशस्ता दवा यन्तारा भवतस्तथं ऋतुः 1
खाते शा्ाणाम्रतुथा कृणोरि ताता पिण्डानां पर जुहोम्यसरो १९
मा त्व{ तपत्‌ परिय आत्मापियन्तं मा स्वधिंतिस्तन्द१ आ तिष्ठिपत्‌ ते ।
मा तें गध्नुरंदिज्ास्तातिहायं चि गार्वाण्यसिना मिथू कः २०
न वा उ एतन्श्ियसरे न रिप्यसि देवौ ददप पथिभिः सुगेभिः ।
हरीं हे युख्चा षती अभूता -मुपास्थाद्‌ वाजी धुरि रासभस्य २९
खग्यं नो धाजी स्वष्यं पुसः पुरो उत दिश्वापुषं रयिम्‌ ।
अनागास्त्वं नो अतिः कृणोतु कषत्रं नो अर्वा वनतां हविष्मान्‌ २२[१०](९७०२)
(१६३)
१३ दीधैतमा भौचध्यः । अद्वः ।त्रिष्टुप्‌ ।
यदुक्तन्व्‌ः रथम जायमान उदयन्‌ त्समुद्रादुत वा पुरीषात्‌ ॥
श्वेनस्य॑ पक्षा हरिणस्य बाह उपसमुत्यं महिं जातं ते अरन्‌ १ (&७न्)
®
करम्बेद्‌ः। अ० २, अ० ३, व० ११] { १९७] [म० १, स्‌० १६३, १०२

यमेनं दृत्तं त्रित एंनमायुन~गिन्दरं एणं प्रथमो अध्य॑तिठत्‌ ।


गन्धर्वो अंस्य रडानामगृभ्णात्‌ सूरादश्वं वसवो निर॑तष्ट
असिं यमो अस्यांदित्यो अर्व-रसि चितो गद्येन वरतेन ।
असि सोमेन समया विषक्त आस्ते जीणिं दिवि बन्ध॑नानि
जीणि त आहुर्दिवि बन्ध॑नानि ब्रीण्यप्सु त्रीण्यन्तः समुद्रे ।
उतेव मे बरुणरछन्तसयर्वन्‌ यत्रां त आहुः परमं जनित्रम्‌
इमा ते वाजिन्रवमाजँनानी - मा शफानां सनितरमिधानां ।
अत्रां ते भद्रा राना अपय - मृतस्य या अंभिरक्ष॑न्ति गोपाः

आतमानं ते मनसारादजानामवो द्वा पतयन्तं पतङ्कम्‌ ।


शिरो अपदयं पथिभिः सुगेभि - ररेणुभिर्जह॑मानं पतत्रि
अचरां ते रूपमंत्तममंपरयं जिगीषमाणमिष आ पदे गोः ।
यदा ते मत अनु भोगमान -ठादिद्‌ गसि ओष॑धीरजीगः
अनं त्वा रथो अनु मर्यं अर्व जनु गावोऽनु भग॑ः कनीनाम्‌ ।
अनु बातौसस्तवं सख्यमीं्‌-रुंठेवा म॑मिरे वीं ते
हिरण्यशृङ्गतेऽयो अस्य पाका मनोजवा अवर इन्द्र॑ आसीत्‌ ।
देवा इदस्य हविरुदमायन्‌ यो अवनतं थमो अध्यतिष्ठत्‌
ईर्मान्तासः सिलिकमध्यमासः सं छ्र॑णासो दिव्यासो अत्या; ।
हसा इव श्रेणिको यतन्ते यदाक्षिषु्दिव्यमज्ममश्वां

तव शारं पतापिष्ण्ववन्‌ तव॑ चित्तं वातं इव धीमान्‌ ।


तव शुङ्गा विता पुरुत्रा -रण्येषु जर्भुराणा चरन्ति
उपु प्रागाच्छसनं वाज्यवीं देवद्रीचा मन॑सा दीध्यानः ।
अजः पुरो मीयते नाभिरस्या
-नुंपश्चात्‌ कवयो यन्ति रेभा
उप भागात्‌ परमं यत्‌ सधस्थ -मवां अच्छां पितरं मातरं च ।
अदा देवाश्ुटतमो हि गम्या अथा स्ते दाशुषे वार्याणि १३[१९](१७१५)
अ० २, ०३, व° १० | [ १२५] [ ऋग्वेदः । मे० १, स्‌० १६७, म० 9

( १६७ )
५२ दी्धतमा यौचध्यः । १-४१ विशदे देवाः; ४२ आखधेखस्य बाद्ध, द्वितीयस्य जापः; ७३
आयर्चस्य राकशरूमः, द्वितीयस्य सोमः; ४७ केशिनः ( अन्निः सक्या वायुश्च; ) ४५
वाख; ४६७७ सूर्यः; ७८ संबत्सरकालचक्रम्‌; ४९ सरस्वती, ५० साध्याः
५१ सूः पर्जन्यग्नयो का; ५२ सरस्वान्‌, खयां वा । तरिष्ुषू; १२,
१५, २३, २९.३६, ४१ जगती; ४२ प्रस्तारपंक्तिः; ५१ अलुष्टुप्‌।
अस्य वामस्य पलितस्य शोत - स्तस्य भ्राता मध्यमो अस्त्यश्षः ।
॥ प | >

-तांपश्यं विरतिं सप्पुचम्‌


तृतीयो भ्राता पृतधुो अस्या १
सपर युंखन्ति रथमेक॑चक्र
-मेको अश्वो वहति सप्तनामा ।
तिनासिं चक्तसजर्सन् यत्रेषा विण्वा मुवनाधिं तस्थुः २
इषं रथमधि ये सपर तस्थुः स्च सप्त व॑हन्त्यश्वां; ।
सप्त स्वस।रो अभि सं न॑वन्ते यच्र गवां निहिता सप्त नामं ३
क्तो द॑दृक्ष थसं जाय॑मान-मस्थन्वन्तं यदनस्था विमतिं 1
भूम्या असुरख॑गार्मा क खित्‌ को विद्वांसमुप गात्‌ ्ुमेतत्‌
1 1 9. 1 मेतत्‌

पाकः पृच्छामि सनसाविजानन्‌ देवानाभिना निहिता पानिं ।
वत्से वष्फयेऽधि सप तन्तून्‌ वि तंनिरे कदय ओतवा ऊ ५ [१४]
अदिंकित्वाश्चिकितुष॑र्चिदन्न॑ कूबीन्‌ णच्छामि दिने न विद्रान्‌ ।
वि यस्तस्तम्भ षट्िमा रज -स्यजस्यं रूपे किमपि स्विवेकम्‌ ६
-स्यवामस्य निहितं पद्‌ देः ।
इह ब॑वीतु य ईद्ग वेदा
ष्णः क्षीरं दुहते मावो अस्य॒ ठति वसाना उदुकं पदापुः ७
माता पितरमृत आ ब॑भाज धीत्यग्रे मनसा सं ि जग्मे 1
सा दीभत्सर्ग्ैरसरा निविद्धा नम॑स्वन्त॒ इतुपवाकमींयुः <
युक्ता मातासीद धरि दक्षिणाया अर्त्‌ गभी वूजनीष्यन्तः ।
अमद वत्सो अनु गाम॑परयद्‌ दिभ्वर्प्ं त्रिषु योज॑नेषु 9
तिस्रो मातृखीन्‌ पितन्‌ बिशदेक ऊर्वस्त॑स्थो नेमं ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पठे वि्ववितं वाचमविभ्बमिन्वाम्‌ १० [१५]
ह्ववंशारं नाहि तज्जराय ववेरति चक्रं परि ाभतस्वं 1
आ पुरा ऊर भिथुनासो अत्र॑ सप डातानिं दितिश्च तस्थुः ११ (८७)
क्रवेद्‌ः॥ ० २,भ० २,व० ५९] { १९६] [ म ६, सु १९४, अ० १२
पञ॑णादं पितं दवर्दशाक्राति द्वि आहुः परे अंध पुररिण॑स्‌ ।
अथेमे अन्य उर्परे विचक्षणं सप्तच॑े षल्टैर आहुरर्वितम्‌ १२ |
पञ्चरि चकते परिवतमाने तस्मिन्ना त॑सथु्ुद॑नानि दिश्व ।
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न हीते सनाभिः १३
सनेमि चक्रमजरं वि वावृत॒ उन्तानायां दशं युक्ता व॑हन्ति ।
सूधस्य चक्षू रज॑ैत्याठतं तस्मिन्निति भुवनानि दिष्ट १४
साकंजानां सप्तथमाहुरेकजं -एखिद्‌ यमा कषयो देदजा इतिं ,
तेषामिष्टानि विहितानि धामशः स्थाति सेजन्ते विकरंतानि रूपदाः १५ [१६]
चयः सतीस्त ऊ मे पुंस आहुः परयदक्षण्वान्न धि चैतदृन्धः ।
कविर्यः पुत्रः स ईमा विंकेत॒ यस्ता विजानात्‌ स पितुन्धिता्॑त्‌ १६
अवः परेण एर एनावरेण पदा उत्सं बिभ्रती गौरुद॑स्थात्‌ ।
सा कद्रीची कं स्विदर्धं परागात्‌ क स्वित्‌ सूते नटि युये अन्तः १७
अवः परेण पितरं यो अंस्या नुदेद्‌
- पर एनाद॑रेण !
कवीयमानः क इह भ वोँचद्‌ देवं मनः कुतो अधि प्रजौतम्‌ १८
ये अर्वाख्स्ता उ पराच आहूरयेपर॑ञ्चस्तँ ड अर्वा आहुः ।
इन्द्रश्च या चक्शुः सोम्‌ तानि भुरा न युक्ता रज॑सो वहन्ति १९
धा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । |
तयोरन्यः पिप्पलं स्वाद च्यनंश्रलचन्यो अमि चकङीति
२० [१७] ।
यत्रा सुपणा अग्रत॑स्य भाग - मनिमेषं विदथाभिस्वरन्ति !
|
इनो विश्व॑स्य भुव॑नस्य गोपाः स मरा धीरः पाकमत्रा विवेका २१ |
यस्मिन्‌ वृषे मध्वः सुपर्णा निषिरान्ते सुव॑ते चाधि दिष्व।
तस्येवाहः पिप्पलं स्वाद्रे तत्ोन्न॑णः पितरं न वद २२
यद्‌ गायत्रे अधिं ६ ्रष्ुमाद्‌ वा भं निरतक्षत ।
वा जगुन्नगत्याहितं पदं य इत्‌ तद्‌ विदुस्ते अंमृतत्वमानञ्ः
गाति रमति अक से ल गमय २३
चाकेन॑ वाकं द्विपवा चतुष्पवा ऽकरेण मिमते सतत वाणीः २४
। जम॑ता सिन्धुं विव्य॑स्तमायद्‌ रथंतरे सूर्य पैपरयत्‌ ।
। गायत्रस्य स॒मि्ध॑स्तिख आह-ि
स्ततो मद्वा मर रिरिचे महित्वा २५ [१८ |(१७४०)
१३
अ० द्‌, अ० २, व० १९] [ १२७५ | [ ऋग्वेदः ! भं० १, घू० १६४, म॑० २६

उपं ह्ये सुदुर्धौ धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम 1


शवं संविता साविषन्नो ऽभींद्धौ घर्मस्तदु षुप्र वोचम्‌
हिङकण्ठती वपतन वसूनां वत्समिच्छन्ती मनजाभ्यागात्‌ ।
दुहामश्विभ्यां पयो अच्न्वेयं सा वर्धतां महते सौभगाय
गौरमीमेदनु वत्सं गिषन्त॑ मूर्धानं दिषकृणोन्मातवा उ
सृक्वाणं शर्मखधि वावलाना मिमाति बाय परते पयोभि
अयं स शिद्धे येल गौरमीवृता मिमाति मायुं ध्वसनावधि धिता \
सा चित्तिभिर्विं हि उकार मत्ध॑विद्युद्र मर्वन्ती प्रतिं दविीहत
ञनच्छ॑ये तुरगातु जव -मेजंद्‌ धुवं मध्य॒ आ पस्त्यानाम्‌ ।
जीषो भृतस्यं चरति श्वधाथि र्यो
- मर्त्ैना स्ोनिः [१९]
अप॑रयं भोपाभनिपद्यमान्‌ -भा द पग द पथिशिश्वर॑न्तम्‌ ।
स सधीचीः स विषरदीर्वसान आ वंरीदतिं शुवनेष्डन्त
य ई उकार न सो अस्य देव्‌ वृद्व हिरांग «तसात्‌ ।
इ मातुर्योना परिवीतो अन्त ईहुपरजा निछतिमा विदेह
खर्ज पिता ज॑निता नाभिरघ्र बन्धुम साता पूथिवी महीयम्‌. ।
उत्तानवोश्चम्बोरयोनिंरन्त
-रत्नांपिता दुंहितर्गसाधांत्‌
पृच्छामिं त्वा परमन्तं पृथिव्याः पृच्छामि य्न भुव॑नस्य॒ नाभिः ।
पृच्छामि त्वा वृष्णो अभ्व॑स्य रेत॑ः पृच्छामि वाचः परमं व्योम
इयं वेदिः परो अन्तः पृथिव्या अयं य॒ज्ञो मुव॑नस्य नाभिः )
अयं सोनो वृष्णो अश्व॑स्य रेतो वद्यायं वादः प॑रमं व्योम [२०]
सप्ताग्॒ा भुव॑नस्य रेतो विरष्णोस्ति्ठन्ति प्रदिद्ा विधर्मणि ।
ते धीतिभिमनंसा ते विंपशितंः परिभुवः परं भवन्ति विश्वतः ३६
न वि जानामि यवेवुमस्मि निण्यः संनद्धो मन॑सा चरामि ।
य॒दा मार्गन्‌ प्रथम॒जा ऋतस्या
-दिद्‌ वाचो अरश्रुवे भागमस्याः ३७
अपाट्‌ प्राडेति स्वधया गृभीतो ऽम्त्यो मत्यैना सयोनिः ।
ता शश्वन्ता षिपुचीना वियन्ता न्यन्यं विक्युनं नि चिक्युरन्यम्‌ ३८
ऋचो अक्षरं परमे व्योमन्‌ यस्मिन्‌ देवा अधि विश्वे निपेदुः 1
यस्तघ्र वे किमृचा करिष्यति य इत्‌ तद्‌ विदुस्त इमे सर्मासते ३५, (१७५४)
ऋग्बेद्‌; | अ० २, अ०द, व० २१] [ १९८ 1 [० १, सू० १९५, ०४७

सूयवसाद भगवती हि भूया अथो वयं भग॑वन्तः स्याद ।


अद्धि तृण॑मघ्न्ये विश्वदानीं पिबं शुद्धशरुवकमाचरन्ती ४० [२१]
गोरीर्भिमाय सलिलानि तक्ष -व्येकंपदी द्विती खा चतुष्पदी ।
अष्टापदी नव॑पदी बभूवु सहस्क्षरा परमे व्योमन्‌ ४१
तस्यां; समुद्रा अधि वि क्ष॑रन्ति तेन॑ जीवन्ति प्दिशश्चत॑लः ।
ततः क्षरत्यक्षरं तद विश्वसुपं जीवति ४२
ङकमयं भूममारादंपरयं दिषुवतां पर एनार्वरेण ।
उक्षाणं परश्चिमयचन्त वीरा
-स्तानि धरमीणि प्रथमान्यासन्‌ ४३
चयः केरिनं ऋतुधा वि च॑क्षते संवत्छरे व॑पत॒ एकं एवाम्‌ ।
विष्वमेको अभि चष्टे श्चीमि-थाजिरेकस्य दुृञो न रूपम्‌ 21
चत्वारि वाक्‌ परिमिता पदानि तानि विदुर्बाह्मणा ये सनीदिण; 1
गुहा जीणि निहिता नेङ्कयन्ति तुरीयं वा, भ॑ुष्यां वद्न्ति ४.९
इन्द्र॑ मिं वरुणमभ्निमांहु-
रथोंदिव्यः स सुपर्णो गरुत्मान्‌ 1
एकं सद्‌ विपां बहुधा वद्‌ न्त्यधिं यमे मातरिण्वांनमाहुः ४६ [२२]

कुष्ण नियानं हरयः सुपर्णा अपो वसाना दिवसुत्प॑तन्ति !


त आव॑वृ्न्‌ त्सदनादृतस्या-दिद्‌ धृतेन परथिवी व्ययते ४.७

द्वाव प्रधयश्चक्रमेकं जीणि नम्यांनि क उ त्िंकेत ।


तस्मिन्‌ त्साकं वरिडाता न शङ्कव ऽपिताः षष्टि च॑लाचलासंः ४८
यस्ते स्तन॑ः शयो यो म॑योभू -र्यैन विश्वा -ुष्य॑सि वायीणि ।
यो रनधा वसुविद्‌ यः सुदत्रः सर॑स्वति तमिह धात॑वे कः ४९
यज्ञेन यज्ञमयजन्त वेवा- स्तानि धममीणि प्रथमान्यासन्‌ ।
ते ह नाकं महिमानः सचन्त॒यञच पु साध्याः सन्ति केवाः 4०

सम्ानमेतदुंदक ~मुचैत्यव चाहभिः ।


भूमिं पर्जन्या जिन्व॑न्ति दिवि जिन्वन्तयञ्मयंः ५१
विव्यं सुपर्णं वायसं वहन्तं मपां ग दर्शतमोषधीनाम्‌ ।
अभीपतो वृषटिभिस्तरपय॑न्तं॑सर॑स्वन्तम्वसे जोहवीमि ५२ [२३] (१७६०)
अं० २,ज० ३, व० २४ १२९ ऋग्वेदः । मं० १, सू० १६५, म 4"
९४

(१६५) [जयोविदोऽनुवाकः॥२३॥ सृ०१६५-१७९]


(१५) १, २, ४,६,८, १०-६२ इन्द्रः ३,५, ७, ९ मरुतः; १२-९५ भगस्त्यो
मेत्रावचणिः । मरुत्वामैन्द्रः । त्रिष्टुप्‌ ।
कयां शुभा स्॑यसः सनकाः समान्या मरुतः सं मिमिक्षुः ।
कया तीं ञ्चुतं एतास एते ऽर्चन्ति शुष्मं वृणो वसया १
कस्य वहगणि जुजुुर्युवांनः को अध्वरे मरुत आ वदरत ।
इयेनो ईव धजतो अन्तरिक्षे केन॑ महा मन॑सा रीरमाम २
कुतस्त्वमिन्द्र माहिनः स चेक यासि सत्पते क्ति त॑ इत्था ।
सं प्रच्छसरे समराणः छंमनि- वेचिस्तन्नां हरिवो यत्‌ त अस्मे २
बह्माणि मे म॒तयः शं शुतासः रुप्मं इयति प्रभरुतो मे अद्रिः!
आ रासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ॑ ४
अतों वयम॑न्तमेभिुनानाः स्वक्षतरेभिस्तन्व4; लम्भ॑मानाः
महोभिरेताँ उप॑ युज्महे न्विन्द्रं स्वधामन हि नों वभूथं ५ [२४]
9. स्या वो मरुतः सवधासीद यन्ममिकं समर्धत्ताहिषत्ये ।
अहं छ्यु यस्तविषस्तुविष्मान्‌ विश्व॑स्य रा्चोरन॑मं वधस्मै ६
भूरि चकर्थ युज्येभिरस्मे संमानेभिरवषम पेस्येभिः।
भूरीणि हि कृणवामा राविनदरक्रत्वा मरुतो यद्‌ वदाम ७
वधीं वृत्रं मरुत इ्धियेण स्वेन भामेन तवो ब॑मूवान्‌ ।
अहमेता मनवे वि्वश्चन्द्राः सुगा अपश्चकर वज्र॑बाहुः <
अनुत्तमा तें मघवत्नकिनुं न त्वा्वो अस्ति वैवता विदानः
न जायमानो नेते न जातो यानि करिष्या कृणुहि प्रवृद्ध ९
एकस्य चिन्मे विभ्ब+ स्वोजो या नु दधृष्वान्‌ कुणै मनीषा 1
अहं हुयो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम्‌ १०[२५]
अमन्दन्मा मरुतः स्तोमो अञ्ञ॒ यन्मे नरः शरुत्यं जह्य॑ चक्र ।
इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः १९
एवेकेते प्रतिं मा रोच॑माना अनेद्यः श्रव एषो दधानाः ।
संचक्ष्या मरुतरचन्द्रवंणौ अच्छान्त मे छद्यांथा च तनम्‌ १२
को न्वत्र॑ मरुतो मामहे वः भ यतन सखीरच्छां सखायः ।
मन्मानि चित्रा अपिवातयन्त एषां भरत नवेदा म ऋतानाम्‌ १३ (९७८०)
१७
ऋम्वेदः ! अ० २, अ ३, व० ९६] { १३०] [ ० १, स्‌० १६५, मं० १४

आ यद्‌ दुवस्याद्‌ दुवसे न कार-रस्माश्चकते रान्य दधः ¦


ओ घु द॑त्ते मरुतो विप्रमच्छे- म्‌ बरह्मणि जरिता दं तू 4)
एष वः स्तोमो मरुत इयं मी-मन्दायस्यं खान्यस्यं करोः !
एषा यासी तन्वं वयां ॒वियाभरेषं वृजन जीरदुयुम्‌ १५ [२६] ९०५

[ चतुथीऽध्यायः १४॥ च०१-२९ ] (१६६)


4 १५ अगस्त्यो मत्रावरुणिः । मरुतः । जगती; १६-१५ छिद्‌ ।
तञ्च वोचाम रभसाय अर्स॑ने पर्द'घहित्वं वृषभस्य केतदें ।
रेधेव यामन्‌ सरुतस्तुकिप्वणो युधेव शक्रास्तविषाणि कर्तन १ |
नित्यं न सूनु मधु दिभ्रत उप॒ कीठन्ति कीव्म विदथेषु घुष्ठंयः । |
नक्षन्ति रुद्धा अव॑सा नमस्विनं न मर्धन्ति स्वत॑वसो हविष्छरत॑मू र्‌
यस्मा ऊमांसो अयता अरंसत रायस्दोष च हविषां ददा ¦
उश्षन्त्यस्भ अरूतों हिता दैव पुर रौषि पय॑सा मयोभुवः ३
आ ये रजासि तविषीभिरल्य॑त॒ भ्र व एवांसः स्वयतासो धजन्‌ ।
मयन्ते विश्वा मुव॑नानि हस्या चित्रो वो यामः प्रयतास्वृष्टिषु ४ |
यत्‌ त्वेषयामा नदन्त पर्वतान्‌ षिव वां पं नयौ अचुच्यवुः \ - |
विभ्वो वो अज्म॑न्‌ मयते वनस्पती रथीयन्तीव -प जिहीत ओष॑धिः ५१] ।
यूयं न॑ उग्रा मरुतः सुचेतुना ऽरिष्यामाः सुमतिं पिपतेन । ।
यतरा वो विद्‌ रदति किविवैती ` र्णातिं पश्वः सुधितेव बण ६
म्र स्कम्भदेष्णा अनवगभ्ररोधसो ऽलातृणासे विदथेषु सुष्टुताः !
अयैन््यर्क मंदिरस्य पीतय विदुर्दीरस्यं प्रथमानि पौस्यां ७
छातमुंजिभिस्तममिहुतिरघात्‌ पुरी रक्षता मरुतो यमाद॑त ।
जनं यभुास्तवसो विरण्डिनः पाथना कंसात्‌ तन॑यस्य पुणु <
विश्वानि भ॒द्रा म॑रुतो रथेषु वो मिथस्पध्येव तविषाण्याहिता ।
अंसेष्वा वः मपथेषु लाद्यो ऽको वश्चक्रा समया-वि वावृते 1
भृतैणि अद्रा नर्षु बाहुषु _वक्ष॑ःसु रुदमा रभसासो अरयः ।
अंष्वेताः पविषु क्षुरा जि वयो न पक्षान्‌ व्यनु भियो धिर १० [२]९७९२)
ॐ० २, अ०४, च००३ || [१३१] [ ऋष्वेदः। मं० १, सू० १६६, म० ११

महान्तो मह्ना विभ्वो विश्र॑तयो दरेदजञो ये दिव्या दव स्तृभिः ।


न्द्राः उंजिह्वाः स्वरितार आसभिः सं्िरला इन्दं मरुत॑ः परिह ११
दीर्घ ्॥
तद्‌ व॑ः छजाता मरुतो महित्दनं॒द्ीरघं वों दात्रमदितेरिव वत्तम्‌ ।
इन्श्वन त्यज॑सा वि हंति त - जननाय यस्म सुकृते अराभ्वम्‌ १२
तद्‌ वोह जात्व म॑रुत॒ः पर युगे पुरू यच्छंसममृतास आव॑त ।
अया धिया मवे शुषटिमाव्य शाकं नरो दंसनैरा चिकित्रिरे १२३
येनं दर्थ ध॑रुतः शरूशदांग युष्माकेन परीणसा तुरासः ।
आ चत्‌ त॒तन॑न्‌ ब्रज जनास शभिरय्तभिस्तद्‌मीधिमर्याम्‌ १४
एव वः स्तोमो रुत इवं गी - सीन्द्रयस्वं मान्यस्य कारोः ।
एषा वसी तन्वे कयं ॒विद्यामेषं वृजनं' जीरदाुम्‌ ?५[३] ७२.)
(१६७)
११ अगस्सवो यैत्रावरुणिः । १ इन्द्र २-११ मर्तः । तिष्टुप्‌; (९० घुरस्ताज्ज्योतिः 1}
खद त इन्छोतयों नः सहदमिषों हरि गूैत॑माः ।
शदक्ं रायो मादयध्यै सहभरिण उपं नो यन्तु वाजाः
आ नोऽवोभिर्मरुते यान्त्वच्छा ज्येैभिरवा वृहद्‌ दवैः सुमायाः 1
अध॒ यदेषां नियुतः परमाः संमुदरस्वं चिद्‌ धनय॑न्त पारे
मिम्यक्ष येषुसुधिता ध्रताखी दिरण्यनिर्णिगुप॑रा न कष्टिः ।
गुहा चरन्ती मुखे न योषां सभावती विदथ्येव सं वाक्‌
परां शुभ्रा अयासो! यज्या साधारण्येव सरुतों मिमिष्ठः ।
म शवसी अपं नुदन्त घोरा जुषन्त वृधं सस्याय ठेवाः
जोषद्‌ यदीमसुर्य खचध्ये विषितस्तुका रोवुसी नृमणाः
आ सूर्येव विधतो रथं गात्‌ व्ेष॑तीक्षा नभसो नेत्या ५ [४]
आस्थापयन्त युवतिं युवानः शुभे निमिन्लां विदु पज्राम्‌ ।
अको यद्‌ दो मरुतो हारिष्ान्‌ गाय॑द्‌ गाथं सुतसोमो दुवस्यन्‌
भ्र ते विवकि्न वक्स्यो य एषां म॒रुतां महिमा त्यो अस्तिं ।
सचा यदीं वृष॑मणा अहुः स्थिरा चिव्जनीरव॑हते सुमागाः ७ (१८०४)
2
|
ऋम्वेदः 1 अ०२, अ० ७, चर ५] [ १३२ | ॥० १ सू° १६७, म०८ \
|

पान्ति भित्रावरुणाववद्या - चय॑त ईमर्यमो अप्रशस्तान्‌ ।


उत च्ख॑वन्े अच्युता धृवाणि वावृध & मरुतो दातिवारः ८
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवंसो अन्त॑मापुः ।
ते धृष्णुगा शवसा शूटुवांसो ऽणो न द्वेषो धृषता एरि शुः ९
ववमदेन्ढ॑स्य गेष्ठा वयं श्वो वोचेमहि समर्ये ।
वयं पुरा महिं च नो अनु द्यून्‌ तन्नं ऋभुक्षा नरामनुं प्यात्‌ १०
एष वः स्तोमो मरुत इयं गी - मीन्दायैस्यं मान्यस्य कारोः । ~ |
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजन जीरदानुम्‌ ११५] €. |
(१६८) |
१० अगस्त्यो मैत्रावरुणिः । मरूतः । जगती; ८-१० चरिष्टुष्‌ ।

यज्ञायज्ञा वः समना तुर्वणि - रधिंयंधियं वो देवया उ दधिध्वे ।


आ वोऽर्वाचः सुविताय रोदस्ये -हेववृत्यामवसे सुवक्तिभि १
वन्रासो न ये स्वजाः स्वतवस इं स्वरभिजायन्त धूतयः |
सहाधियासो अपां नोर्मयं आसा गावो वन्दयांसो नोक्षणं २ |
सोमासो न ये सुतास्त्रतांरावो हत्सु पीतासो दुवसो नासते । |
रेषाम॑सेषु रम्भिणीव रारभे हस्तेषु खादिश्चं कृतिश्च सं ३ |
अव॒ स्वयुक्ता विव आ वृथा ययु रम्याः कडा चोदत त्मनां ।
अरेणवस्तुविजाता अबुच्यवु -हंष्हानिं चिन्मरुतो भराज॑ह्टयः ।
को वोऽन्तर्मरुत कषिविदयुतो रेज॑ति त्मना हन्वैव जिह्यया ।
|
धन्वच्युत इषां न याम॑नि युरुपरेषां अन्या नैत॑शः ५ [६]
स्विवृस्य रज॑सो महस्परं क्वाव॑रं मरुतो यस्मिन्नायय ।
यच्च्यावयथ विथुरेव संहितं॒ व्यद्रिणा -पतथ त्वेषमणौवम्‌
खाति वोऽमवती स्ववती त्वेषा विपाका मरुतः पिपिष्वती ।
मद्वा वों रातिः पृणतो न दक्षिणा पुथुञ्जयीं असुयैव जसखं॑ती
-परति -छोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति ।
अवं स्मयन्त विद्युतः पृथिव्यां यदीं घृतं मरुतं; भृष्णुवन्ति < (९८९६)
अ०२,अ०४,व०७ | [१३३] { कन्बेदः । मं० १, सू० १६८, म॑० ९

अस्त पशचिर्महते रणांय त्वेयम्रयास मरुतामनीकम्‌ ।


ते स॑प्रासोऽजनयन्ताभ्ब -मादित्‌ स्वधार्थिपिरां प॑परयन्‌ र्‌
एष वः स्तोमं मरुत इवं गी - मान्दार्यस्यं मान्यस्य कारोः 1
रषा यासीष्ट तन्व वयां व्िद्याघरेषं वृजन जीरदाः
1 तन्वे ५ चिद्यातरेषं
1 ५1 जीरदानुम्‌

१० [७] (१८१८)
( १६९ )
८ अगस्त्यो ै्ावख्णः । एनद्रः !त्रिष्टुप्‌, २ चतुष्पदा विराट्‌ ।
म॒हरिचत्‌ प्विन्द्‌ यत एतान्‌ श्रश्विदसि त्यज॑सो वता 1
स नों वेधो मरुतौ चिकित्वान्‌ त्सरा व॑नुष्व तव हि मेष्ठां
अयुंजन्त दन्द विष्वकरटी - विदानासो निष्धिश सर्त्वा ।
मरतां पृत्पुतिर्हासिमाना स्व॑रमीवन्हस्य अ्धन॑स्य साती
अम्यक्‌ सा तं इन्दर कथिरस्मे सनेम्यभ्वं मरुतो जुनन्ति !
अधिरिचद्धि प्मातसे शुंशुक्रा - नापो न दीपं दृधंति -पयोसि
तव॑द्र न हन्द्र तं रयिं ढा ओजिष्ठया दाक्चिणयेव रातिम्‌ ।
स्तुत॑रच यास्ते चकनन्त वायोः स्तनं न मध्व॑; पीपयन्त वाजैः
त्वे राय इन्द्रं तोशतमाः प्रणेतारः कस्य॑ चिहतायोः । .
ते षु णों भरुतों भव्यन्तु ये स्मा पुरा गातयन्तींव देवाः
भति प या्नदर मीच्ुषो नरन्‌ महः पार्थिवे सदने यतस्व )
अध यदं परबुध्ाख एतां -स्तीरथे नार्यः पोस्यांनि तस्थुः
मतिं घोराणामेतानामयास सरत गण्य आयतामुपब्दिः \
ये मर्य पुतनायन्तमूभ - कणावानं न पतयन्त समैः
त्वं मानेभ्य इन्द्र विश्वज॑न्या रद मरुद्धिः शुरुधो गोअग्राः ।
स्तवानेभिः स्तवसे देव ववै-र्िामेषं वृजन जीरदानुम्‌
< [९] (१८२९)
( १७० )
(५) १,२३.४ इन्द्र; ४ अगस्त्यो बाः) २,५ अगस्त्यो मेजावखणिः। इन्द्रः। १ वृहती, २-४ अवुष्डुप्‌,५ चिष्टुप्‌॥

न नूनमस्ति नो श्वः कस्तद्‌ ववृ यद््ुतम्‌ ।


अन्यस्य चित्तमभि संचरेण्यं मुता
धीतंवि न॑रयति १ (१८२७)
न्हग्वेद्‌ः । अ० २, अ० ४, व° १०] [ १३४] [ ० १, सऽ १००, ०३

किं नं इन्द्‌ जिघांससि भ्रातरो मरुतस्तव ।


तेभिः कल्पस्व साधुया मा न॑ः समरणे वधीः
क्षि नो भ्रातरगस्त्य सखा सन्नति सन्यसे ।
विद्या हिते यथा मनो ऽस्मभ्यभिन्न दित्ससि ३
अरं कृण्वन्तु देवि समरभिभिन्धतां पुरः ।
तज्चामृतस्य॒ चेतनं यज्ञं तै तनवाव ४
त्वमीरिषे वसुपते वसूनां त्वं मित्राणां मिचपते येषठः \
इन्द्र त्वं भररद्धिः सं वदृस्वा - घ भान ऋतुथा हदींषि ५ (१०८५८२१
(१७१ )
६ अगस्त्यो मैनावख्णिः ! मरतः; ३-६ मर्त्वनिन्द्रः । दिष्डुप्‌ ।
रति व एना नमसाहमेमि सूक्तेन भिष्वे सुमति तुराणां ।
रराणतां मरतो वेदाथि - नि देवटः धत्त दि भुंचध्वस््बान्‌ १
एष वः स्तोमों मरुतो नमस्वान्‌ ददा तष्टो मनसा धायि देवाः
उपेमा यात॒ मनसा जुषाणा युयं हि ढा नम॑ इद्‌ वृधासं; 2
स्तृतासो नो मरुतो भरव्छयन्त्‌ -न स्तुतो मघा हर्भ॑विषठः \
ऊुष्वौ न॑ः सन्तु कोम्या वना -न्यहांनि दिष्वां मरुतो जिमीवा ३
अस्मावृहे तैविषावीषमाण इन्द्राद्‌ भिया म॑रुतो रेज॑मानः
यु्मम्यं हव्या निर्ितान्यासन्‌ तान्यारे च॑कृमा कतां न ४
येन मानासरिचतयन्त उखा व्युष्टिषु शव॑सा श्॑तीनाम्‌ ।
स नें मरुद्धिर्बृषम श्रवो धा उग्र उयेभिः स्थविरः सहोदा ५
त्वं पाहीन्द्र सहीयसो नृन्‌ भवां मरुद्धिरदंयातटेव्ाः !
सुप्रकेतेभिः सासहिद॑धानो विद्यामेषं वृजनं जीरद्‌नुम्‌ ६ [१९१] (१८३०)
( १७२ )
३ भगस्त्यो मेधावरुणिः। मखतः । मायी ।.
जिच वोऽस्तु याम॑ - रिचत्र ऊती सुदानवः । मरतो अहिभानवः १
आरे सा षः सुदानवो मरुत कती शारः । आरे अरमा यमस्य॑थ २
तृणस्कन्दस्य लु विश्च: परि उ सुदानवः । ऊर््वान्‌ न॑ः कर्ते जीवसे ३ [१२] (१८४०)
अ० २, अ० ४; व° 9३] { १३५] [ऋण्वेदः । यं० १, स= ४५३, मं० 9

(१७३ )
१३ अगस्त्यो प््ावरणिः 1 इन्द्रः । त्िष्टुप्‌; ४ विरादस्यान्त, विधमपद्‌। वा ।
गत्‌ साम॑ नसन्य4 यथा वे- रचीम तद्‌ वाधनं स्वर्वत्‌ !
गावो धेनवो वठिम्यद॑ब्धा आ यत्‌ स्नान दिव्यं विवासान्‌ |
अर्चद्‌ वृवा वृष॑भिः स्वेदुहव्यै गुम नाश्चो अति यज्जुगुर्यात्‌ ।
भर यन्दुयुर्यनां गु होता भे मर्यो मिथुना यजत्रः २
नञ्षद्धोता एरि सद्धं मिता यन्‌ भरद्‌ गर्भमा ञारद॑ः एथिव्वाः !
ऋन्दुद्श्वो नय॑मानो वद्‌ मौ - रन्त्ूतो न रोर्दसी चरद्‌ वाक्‌ ड
ता कर्माषतरास्मै भ्र च्यीतातिं देवयन्तो भरन्ते ।
जुजोषदिन्द्रो दुस्मव्॑व नारत्येव सुर्यो रेष्ठाः ४
तशं दीनं यो ह सत्वा यः लेः मघवा यो रयेढः !
परतीचश्चिद योधींयान्‌ वुर्ण्वान्‌ वदतुष॑रिचत्तस॑सो विहन्ता ५ [१३]
भ्र यङ्गित्था बंहिना च्रभ्यो अ - स्त्यरं सेदंसी कक्ष्ये नास्म \
सं दिस्य इन्द्रौ वृजनं न सूता भर्तिं स्वधाव ॐयरमिंव खाम्‌ ३
खमत्छुं त्वा शूर सतामुराणं प्र॑पथिन्तंमं परितंसयध्यै !
जोध इन्दं व क्षोणीः सूरि चिद्‌ ये अनुमदन्ति वाजः ७
एवा हि ते जं सव॑ना समुद्‌ आपो यत्‌ त॑ आसु मद॑न्ति देवीः ।
विम्बं ते अज्ञ जोप्यां रूद्‌ गौः स्ररिचिद्‌ यदि धिवा देणि जनान्‌ <
असांभ॒ यथां सुदखायं एन स्वमिष्टयों नरां न रासः ।
असद्‌ यथां न इन्दौ वन्दने - स्तुरो न कर्म नय॑मान उक्था ९
विष्पर्धसो नरां न रंसि - रस्माकांसदिन्दरो वजंहस्तः ।
भिक्तायुघो न परति सुरि मध्यायुद उप॑ शिष्षन्ति यैः १० [१४]

यत्तो हि पमन कश्चिन-सतहुराणरवन्मन॑सा परियन्‌ ।


तीय नाच्छा तातुषाणमोक दीर्घो न षिधमा कृणोत्यध्वां १९१
मो षू ण॑ इन्र पत्सु केत रस्ति हि ष्मा ते रम्मिन्नवयाः ।
महस्िद्‌ यस्व वषो यव्या हविष्मतो मरुतो वन्द॑ते मीः १२
एष स्तोम॑ इन्द तुभ्यमस्मे तेनं गातु हरिवो विदो नः ।
आ नो वत्याः सुधिताय देव॒ विद्यामेषं वृजन जीरदानुम्‌ १३ [१५] (१८५३)
` ऋग्वेद; | अ० २, भ० ४, व० १६ 1
[ ९३६] [म १, सुण १७} म 9

( ९७४ ) |
१० अगस्त्यो मे्राचरुणिः । इन्द्रः ।ष्टुप्‌ । ||
|
त्वं रजेन्दये च॑देवा र्ना नृन्‌पाय॑सुर त्वमस्मान्‌ । |

त्वं सत्पतिर्मघवा नस्तरंञ् स्तवंसत्यो वस॑वानः सहोदाः


वनो विशे इन्दर मृवांचः सप्त यत्‌ पुरः शम शारदीरद ।
ऋणोरपो अंनवद्याणा यून वृत्रं पुरुकुत्साय रन्धीः
अजा वृतंइन्द शरपत्नी-्या च येभिः पुरुहूत नूनम्‌ ।
रक्षं अभम तूर्वयाणं सिंहो न दमे अपौसि वस्तोः
शेषन नु त इन्द्र सस्मिन्‌ योनौ परस्तये पवीरवस्य म्वा ।
सृजदणास्यव यद्‌ युधा गास्तिष्ठद्धरी धृषता भट वाजान्‌
वह कुत्समिन्द्र यस्मि्छाकन्‌ त्सय॒भन्य॒ ऊजा वातस्याश्वा ।
भ्र सूररचक् वहता भीके ऽभि स्पधो यासिषद्‌ वज्च॑बाहुः 1 [१६]
जघरन्वा इन्द मित्र छोदभवृद्धो हरिवो अद्‌।ल्‌ ।
भर ये परयन्नयैमणं सचायो-स्त्वयां शूर्ता वहमाना अर्पत्यम्‌
रपत्‌ कर्विरिनद्र्कसातो क्षां दसायोपवैणीं कः ।
करत्‌ तिभ्रो मघवा दाचिघ्रा नि दुंयोणि कूर्यवाचं मृधि श्रेत्‌
सना ता तं इन्दर नव्या आगुः सहो नभोऽविरणाय पूर्वीः
भिनत्‌ पुरो न भिदो अवी -र्ननभो वधरदेवस्य पीयोः
तवं धुनिरिन्द्र धुनिमती-कणोरपः सीरा न स्रव॑न्तीः ।
प्र यत्‌ समुद्रमतिं चूर पिं पारयां तरव यदुं स्वस्ति ९
त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नुंपाता ।
स नो विश्वासां स्पृधां संहोवा॒ विद्यामेषं वृजन जीरदानुम्‌
१० [१७] (१८६२)
( १७५)
& अगस्त्यो मेत्रावरुणिः । इन्द्रः । ९ स्कधोपरीवी बृहती; २ -५
अचुष्टुप्‌ः ६ त्रिष्टुप्‌ ।
मत्स्यपायि ते महः पात्र॑स्येव हरिवो मत्सरो मद्‌; ।
वृषा ते वृष्ण इन्दु-वौजी संहखसात॑मः

आ न॑स्ते गन्तु मत्सरे इषा मदौ वैण्यः । सहर इनद्र सानसिः गुंतनावाठम॑यः २
(१८६५)
अं० २, अ०४, व १८ | [ ९३७] [ कस्वेद्‌ः। मं० १, सू० १०५, म॑०३

तवं हि शूरः सनिता चोदयो मनंपो रथ॑ । सहावान्‌ दृस्युंसव्रत-मोषः पां न ोचिषां ३
सपाय सर्य क्वे चक्रमीशान ओज॑सा । व्ह ष्णाय वधं चुत्वं वातस्याश्वैः ४
शुभ्मिन्त॑मो हिते दौ यु्चिन्तंम उत कतुः । वरतरत्रा वरिवोविदा मंसीष्ठा अश्वसातमः ५
यथा पूर्वभ्यो जरितृभ्य इन्द्र॒ मयं इवापो न तृष्यते वथ ।
तामलुं त्वा निविदं जोहवीमि विया्रषं वृजनं ओरदाुम्‌ £ [१८] ८६९)
(६७६)
दे अगस्त्यो मैत्रावरणिः 1 इन्द्रः । अलुष्टुप्‌ ; ६ निष्टुष्‌ ।
मत्तं लो वस्य॑ इट्य हरद॑मिन्दो वृषा विशा ।
ऋवायमांण इन्वसि शात्रुमन्ति न विन्दसि १
तस्मि वेदाय! भिरो य एकश्चर्षणीनाम्‌ ।
अतुं स्व॒धा यमुप्यते यव न चरषद्‌ वुषां र
यस्य॒ वि्वानि हस्तयोः पच्छ क्षितीनां वसुं ।
स्णारायस्व॒ यो अ॑स्मधरु -िव्येवारानिर्गहि इ
असुन्वन्तं समं जहि दृणाल यो न ते स्व॑ः ।
अस्मभ्यमस्य वेद॑नं दद्धि सृरिश्विदोहते ४
आवो यसं द्विव्॑सो -ऽरकषुं सानुषगसत्‌ ।
आजानिनद्सयेन्दो भावो वाजेषु वाजिनम्‌ ५
यथा पूर्वभ्यो जगितभ्यं इन्द्र॒ मय॑ इवापो न तुष्यते बभूथ ।
तामं त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम्‌ ६ [१९](९८७५)
(१७७)
५ अगस्त्यो मेधाबरणिः ।इन्द्रः त्रिष्टुप्‌ ।
आ चर्षणिप्रा ठुंषभो जनानां राजां कृष्टीनां पुरुहूत इन्द्रः ।
स्तुतः. श्रवस्यन्नवसोप मदि -ग्युक्त्वा हरी वुषणा याहर्व़्‌ ट
ये ते वृषणो वृषभास इन्द्र॒ बरह्मयुजो वृषरथासो अत्याः ।
तौ आ तिं तेभिरा याछयर्वाड्‌ हवामहे त्वा सुत इन्दर सोमे २
आ तिष्ठ रथं वृषणं वृषाते सुतः सोम॒ः परिषिक्ता मधूनि ।
युक्त्वा वृष॑भ्यां षभ क्षितीनां हरिभ्यां याहि भ्रवतोपं मदिक्‌ ३ (९८)
१८
॥मेर ५ सू° १७७, ४ १


ओ सुष्टुत इनदर यारीङ्प बरह्मणि श्यस्य ऊ
विद्याम वस्तोरवसा गृणन्तो धिरे जन ज
५२०] |
(२७८) |
५ मगस्त्यो भेत्रावरणिः ।इन्द्‌ः ।निषु

यद्ध स्या तं इन्द्‌ शुरिस्ति - ययां बमूथं जरितभ्यं ऊती !
मा नः काम॑ महयन्तमा ध श्विष्वां ते ज्याः पर्यायं आ
१ |
न घा राजन्द॒ आ द॑मन्नो य नु स्वस्रा कूणव॑न्त॒
योन । |
आपंश्चिद्स्मे सुतुका अदेषन्‌ गंज इन्द्रैः सख्या वख॑श्च
२ |
जेता तभिचिन्दः पत्सु छूरः श्रोता हलं नाध॑मानस्य कारेः ।
ममता रथं क्व उपाक उरयन्त्ा भिर यदि च त्मना भरत्‌
एवा सृभिरिन्द्रः सुश्रवस्या खादः युष्मो अभि भििर्णेः

सुत्‌ \
समय इषः स्तवते विवाचि सत्राकरो यज॑सानस्य शासः
त्वय वयं म॑घवकिन शच मि ष्याम महती
४ |
सन्य॑मानान्‌ ।
त्वं
तराता त्वुं नो वृषेभ~ विदाम बृज जीरकम्‌ ५२११९८५५ |

(१७९ )
(६ १-२ छोपासुद्रा; ३-७ अगस्त्यो मेत्रावरणिः; ~
५-६ अगस्त्यङिव्यो व्रह्मचारी । रतिः। रिष्‌; ५ दृत ।
पूर्वीरहं गरदः काभमाणा दोषा वस्तोरुषरसे जरयन्तीः
भिनाति श्रियं जरिमा तनूना-मप्यू जु पतीर्ुष॑ 1
णो जगम्युः १

ये बिद्धि पूर्व कतसाप आसन्‌ त्साकं वेवेभिर्


वदचृतानिं
ते चिद््वासुनैहयन्तंमापुः सम्‌ नुपलीपमिजगम्यः

न भ्रृषां श्रान्तं यदवन्ति केवा॒ विश्वा
इत्‌ स्पुधों अभ्य॑श्रवाव ।
जयावेदत्र ठातनींथमाजिं यत्‌ सम्या मिथुनातम्यजजाव
जदस्य॑ मा रुधतः काम्‌ आम॑-छ्चित आजौतो अम्मतः कूतंन्रित्‌ ३

लोपायुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तंम्‌

अ० २, सन ४, व० २२} { ३९] [ ऋग्वेदः |मं ९, सू० १७९, म०५

इमं नु सोममन्तितो हृत्सु यीतसुप दुवे । ध


यत्‌ सीमाग॑शवकूमा तत्‌ खु ग्छतु पुलुकामो हि सत्य ५
अगस्त्यः खन॑मानः खनित्रैः प्रजामपत्यं ब्दमिच्छमानः ¦
डम वणणौवृिलग्रः पुंपोद सत्वा दवेष्ठाक्लिों अनाम ६ [२२]८९१)
(१८०) [ चलुदिश्षोऽदुदाकः ॥२४॥ स्ट १८०-१९९]
१० छगच्त्ये शेत्रादखणिः । अन्दिनौ । ष्टुप्‌ 1
युवो रजति सुयमे अश्वा रथो यद्‌ वां पयेणींसि दीय॑त्‌ \
हिरण्ययां वौ पवयः गरुषायन्‌ मध्वः पि्॑न्त उषसः सचेथे १
युवत्युरुणवं नक्ष यद्‌ वितल न्धस्य यज्योः
स्वश्चा यद्‌ वँ विण्वरूर्ती मस॑ति वाजायेट सुपाविषे च २
यवं एय उल्निाखामधतं पक्रख्यासायासव यव्य गोः
हासे न ज्ादिर्यजते हविष्यने ड्‌
अन्त्द्‌ वनिनं बा्रुतप्छ
युदं हंर्थ मधघुमन्तमच्ये ऽपो नक्षोदऽुणीतयेषे ।
तद्‌ कँ नरदण्िना पश्वइष्टी रण्यैद क्ता अति यन्ति सष्दैः |
आ वोकनां ददुतीय दलः गरेण तौ्यो न जिनः ।
अपः क्षोणी स॑चते माहिना वां जुणी वामक्षुरंहसो यजत्रा ५|२३]

नि यद्‌ सुवे भुतः सुदानू उप॑ स्वधाभिः सृजथः पुरधि !



षद्‌ बेषद्‌ वातो न सूरि -रा महे वदे सुव्रतो न वाजम्‌
वयं चिद्धि वा जरितारः स॒त्या विन्यार्महे वि पणिहितावान्‌ }

अधां विद्धि 'ष्मंश्विनावनिन्दछा पाथो हिष्मा वुषणावन्तिदेवम्‌

युवां विद्धि ष्णन्डिनादनु चूल्‌ विरद्रस्य भर्रवणस्य साती ।
<
अगस्त्यो नरं नृषु भरदोस्तः काराधुनीव वितयत्‌ सहसः
र यद्‌ वधे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होतां । ९
सरिम्यं उत वा स्वर्यं नासत्या रथिवाचः स्याम
्‌ ।
त वां रथं बयमद्या हवेम॒स्तोभरम्विना सुविता नव्यम ॥
अर्िनेभि परि याभियानं विद्यभेषं व्रजनं जीरदानुम्‌ = १०२४९०९)
1


` छ्वेद्‌ः। अ० २, अ० ४, व० २५]
[१४०] [मं० ९, स्‌० १८।,१०॥

(९८१)
|
९ अगस्त्यो मेत्रावरूणिः। अण्न । निष्टप ।
|
कडु ब्ाविपां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम्‌ ।
अय वा यज्ञो अक्रत प्रशास्ति वसुधिती अवितारा जनानाम्‌

आ वामश्वासः शुचयः पयस्पा वात॑रंहसो िष्यासो अत्या
सनाजुवो वृषणो वीतषढा॒पएह स्वराजो अग्विन वहन्तु |

आ वा रथाऽवानिनं भ्रवत्वान्‌ त्सृपरव॑न्धुरः सुवितायं ग्या: ।
वृष्णः स्थातारा मनसो जवीया - नहंपर्वो य॑जदो धिष्ण्या चः

इहह जाता समवावज्ीता -मरेपसां तन्वा नाम॑भिः स्तैः ।
जप्गुवामन्वः सुमखस्य सू- रि
दवो अन्यः सुभगः पुत्र ऊहे ४
पवां निचेरुः ककुहो वां अनुं पिशङ्गनूपः सद॑नानि
मन्या
हप अन्यस्य पीपयन्त॒ वाजँ -म्रा रजौस्यग्विना
वि पिः ५ [२५]
पवा ज़रदान्‌ वृषभा न नष्वाद्र्‌
पवारेषश्चराति मध्वं इष्णन्‌ } |
एवरन्यस्य पाएयन्त वाजे कधन्
तारूष्वा नदो न आगु ॥

&
असंजिं वां स्थविरा वेधसा शी बाष््हे ॥
|
अश्विना धा श्रन्ती ।
उपस्तुताववतं नाधमानं याम॒न्नयांमञचृषुतं हवं ।
उत स्या वां रुशतो वप्ससो मी ७
सिवर्हिषि सदसे पिन्वते चन्‌ ।
वृषा वा मेघो वृषणा पीपाय गोन सेके मनु
षो दशस्यन्‌ <
युवा पषवाभ्विना पुरधि ररभ्निमुषां न ॥

|
जरते हविष्मान्‌ ।
हवे यद्‌ वां वरिवस्या गृणानो विद्यामे ॥

षं वृजनं जीरदानुम् ‌ ९[२६]९९०) ।


(१८२) |
८ अगस्त्यो मेत्रावरुणि 1 आश्व
िना । जगती; ६, < व्रिष्टम्‌॥
अश्रवं वयुनमो घु सूषता रथो उषंण्वान्‌ मद॑ता
धिर्यजिन्वा धिष्ण्यां विरपलांवसू ववो नपाता सुकृते शुचि्रता
इन्द्रतमा हि धिष्ण्यां मरुत्त (
मा वृघ्ना दासष्ठा रथ्या रथीतमा

परण रथं वहे मव आचितं तेनं काम्वांसमुपं याधो अग्विना २ (९१)
-अ० २, अ०४, व° २७ | [ १४९१] [ ऋर्वेद्‌ः | मं० ९, सू० १८२, म०दर

किमच्र दा कृणुथः किमासाथे जनो यः कर्चिद्हविरमहीयते ।


आत करामि जुरतं पणेरसुं ज्योतिर्विप्राय क्रुणुतं वचस्यवे ३
जम्भय॑तस्रभितो राय॑तः शुनो हतं मधो विदधुस्तान्य॑ग्विना !
वार्चवाचं जरितू रतिं कृत -मुभा शस नासत्यावतं मम॑ ४.
युवमेतं च॑कथुः सिन्धुषु प्लव - मात्मन्वन्तं पक्षिणं तोयाय कम्‌ 1
येन॑ देवत्रा मन॑सा निखहधुः सुपप्तनी पैतथुः क्षोद॑सो महः ५ [२५]
अवविद्धं तीययसप्स्व4न्त - र॑नारस्भणे तमि प्रविद्धम्‌ ।
चत॑स्रो नावो जठलस्य जुष्टा उदृग्विभ्याषिपिताः पारयन्ति ६
कः स्विद्‌ क्षोनिष्ठितो मध्ये अर्ण॑सो यं तीयो न॑थितः पर्यप॑स्वजत्‌ ।
पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहुः श्रोम॑ताय॒ कम्‌ ७
तद्‌ वँ नरा नासत्यावनु प्याद्‌ यद्‌ वां मानास उचथमवोचन्‌ 1
अस्मावृद् सद॑सः सोम्यादा विद्यमिं वृजने जीरदानुम. < [<] (११८)
(१८३ )
६ अगस्त्यो त्राणि । अभ्िनो । तरिष्टप्‌ ।
तं युंखाथां मन॑सो यो जदीयान्‌ त्रिवन्धुरो ठषणा यखिचक्रः
येनोपयाथः सुकृतो दुरोणं चिधातुना पतथो विनं एणः १
सुवृद्‌ रथों तते यज्नमि क्षां यत्‌ तिकथः कतुमन्तातुं पृक्षे
वपुर्वपुष्या सचतामियं गी -रिवो दुंहिनोषसा सचेथे २
आ तितं सुवृतं यो रथो वा-मनुंवतानि वतते हविष्मान्‌ ।
येन॑ नरा नासत्येषयध्यै वरतिर्यांथस्तनयाय त्मने च ३
मावां वृक्रो मा वकर दधी -न्मा परि वक्त्रत मातिं धक्तम्‌ ।
अयं वँ भागो निहित इयं गी -दंाविमे वौं निधयो मधूनाम्‌ ४
युवां गोत॑मः पुरुमीढो अत्रि -द॑घा हवतेऽवसे हविष्मान्‌ ॥
दि न वि्टशर॑जूयेव यन्ता॒मे हवं नासत्योप यातम्‌ ५
अतारिष्म तम॑सस्पारम्स्य प्रतिं वां स्तोमों अश्विनावधायि ।
एह यातं पथिभिंदैवयनं - विद्यामेषं वृजनं जीरवाुम्‌ ६ [२९] (१९२७)
ऋग्वेद; । अ० २, ज० ५, ८० १] { १४२ ] { म० 4 सूर १८५, म ॥ ।

[ पञ्चमोऽध्यायः । ॥५॥ व० १-२९ ] (१८४)


३ अगस्त्यो भेतराबणिः । अश्विनौ । त्िष्डुष्‌ ।
ता वामुच ताव॑परं वेमो - च्छन्दसि व्िरुकयैः ;
नासत्या कुहं चित्‌ सन्तांवर्यो दिवो नय॑ता सुद्स्त॑राय
अस्मे ऊ सु वुंषणा माद्येथा - त्‌पणी्तसूर्म्या मद॑न्ता ।
शतं मे अच्छोक्तिभिमतीना -मेष्टा नर निदैतारा च कः
ये पषचचिषकृतैव देवा॒ नास॑त्या वहतुं सूर्याय: \
वच्यन्ते वां ककुहा उष्डु जातः युमा जूर्णेव वरूणस्य सूर
अस्मे सा वौ माध्वी रातिर॑स्त॒ स्तोम हिनोतं सान्यस्यं कारोः !
अयु यद्‌ वौ भवस्यां सुदानू सुदीयीय च्षेणयो दरद॑न्ति
एष वां स्तोमो अश्विनावकारि मनिभिर्मघवाना सुधक्ति ¦
याते बतिस्तनयाय त्मन चा- गस्य नासत्या मद॑न्ता
अतारिष्म तमसस्पारमस्य अति वां स्तोमों अन्विनावधायि
\
एह यातं पथिभिर्दवयिं - विद्यामेषं वृजनं जीरदानुम
्‌ & [१] (१९९७)
( १८५)
११ अगस्त्यो मे्ावरुणिः ।द्यावापृथिव्यौ । तरिष्डु९।
कतरा वौ कतराप॑रायोः कथा जाते कवयः क वि चेद्‌
विश्वं त्मना विभूतो यद्ध नाम॒ वि वर्तिते अह॑नी चक्र ।
ियेव
भूरि द्वेअचरन्ती चर॑न्तं॒॑'षदन्तं गभैमपदीं दधाते ।
नित्यं न सूनु पित्रोरुपस्थे दावा रक्षतं परथिवी नो अभ्वात्‌
अनेहो कात्रमदितेरनर्व हवे स्व॑वद्वधं नम॑स्वत्‌ ।
तद्‌ दसी जनयतं जरित्रे व्वा रशत पूथिदी नो अभ्वात्‌
अतप्यमाने अवसावन्ती अयु याम रोदसी देवन ।
डमे कवानाममर्थभिरहां द्ाञा र्तं पृथिवी नो अभ्वात्‌
संगच्छमाने युवती सम॑न्ते स्वसारा जामी पित्रोरुपस्थ ।
अभिनिधन नस्य नाभिं यावा र्तं पृथिवी नो अभ्वात्‌ ५ [3] (१।
अ० ६, अ०५, व० ३] [ ४३ ] [ऋग्बेद्‌ः । मरं० १, मू० १८५, मे ६

उवी सद॑नी बृहती छतेम॑ हषे देवानामवसा जर्ित्री ।


बुधे ये अग्रत सुपर्तकि चवा रक्ष॑तं एथिवी नो अभ्वात्‌
उरी पृथी व॑हुठे दूरेअन्ते उप शुदे नम॑सा यज्ञे अस्मिन्‌ ।
घाते ये सुभगे सुधतूतीं = धावा रक्ष॑तं थिवी नो अभ्वद्‌
देवाद्‌ खा यव॑कृया कच्चिद्भः †यं वा सवृभिन्नास्पंति दः ।
हयं धीरया अवयानंमेवां रक्षतं एथिवी नो अभ्वात्‌ ४५

उमा क्ञंखा नयौ मय॑दि्ा सामूती अव॑सा सचेता


भरर चिदर्यः सुदास्तराय“घामद॑न्त इषयेम देवाः
ऋतं विवे तवैदोचं पुथिव्या अभिश्रावाय प्रथं सुमेधाः ।
-एाताग॑दखाद्‌ ददाह ध्व ष १०

हद्‌ खवाएयिवी स॒त्यम॑स्तु पितमतिर्यतिहोय॑वे वाम्‌ ।


शतं केदानामवमरे अ्वोमि-विय ११ [३] (९९७१)

(१८६)
११ अयस्त्यो मेद्राचरुणिः। विश्वे देवाः ।त्निष्डुष्‌ ।

आ न॒ हत्वभिषिवथे सुगस्ति विश्वान॑रः सवितः देव संतु ।


अपि यथां युवानो मत्सथा नो विश्वं जसंदभिपित्वे मनीषा
आ नो विश्च आस्क्रा गमन्तु वा मिनो अंयैमा वरुणः सजोषाः ।
भुवन्‌ यथां नो विश्वं वधाः करन्सुषाहा विथुरं न शावः
अठ वो अतिथिं गृणीषे ऽधि जस्तिभिस्ुर्वणिंः सजोषाः
असद्‌ यथां नो वरुणः सुकीर्ति रिषंश्च पष॑दरिगूर्तः सुरि
उप॑ व॒ एषे नम॑सा जिगीषो- पासानक्तां सुदुधेव धेनुः 1
समाने अह॑न्‌ विमिमानो अर्द विरूपे पय॑सि सस्मिन्नूधन्‌
उत नोऽहिर्बुध्न्यो सव॑स्कः शिरं न पिप्युषीव वेति सिन्धुः । .
येन॒ नपातमपां जुनाम॑ मनोजुवो वृषणो यं वहन्ति ५ [५]

उत न॑ & त्वष्टा गन्त्वच्छा स्मत्‌ सूरिभिरभिपित्वे सजोषाः


आ वतहेन्र॑र्षणिप्रा स्तुविष्ठ॑मो नरां न इह गम्याः & (२९४७)
ऋग्वेदः । अ० २, भ०५, च० ५]
[ १४४ ] [म०१,१्‌० १८६१ |
उत नं ई मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति । |
तरीं गिरो जन॑यो न पत्री |
सुरभिष्टमं नरां न॑सन्त
॥1
उत नं ई मर्तो वृद्धसेनाः स्मद्‌ रोदसी सम॑नसः सदन्तु ।
पृषदन्वासोऽवनंयो न रथां श्लाद॑सो मि्चयुजो न ठेवा
;
भ्रु यषां महिना दिंकिति श्र युंञते भ्रयुजस्ते सवरक्ति

. अध यदेषां सुदिने न शरु~विश्वभेरिणं भ्रुषायन्त
सेनाः ९
भ अश्विनाववसे कृणुध्वं पुषणं स्वत॑वसो टि सनि ¦
अदेषो विष्णुर्वातं ऋमुक्षा अच्छं सुम्नाय ववृतीय वेवान्‌
१० |
इयं सा वो अस्मे दीधितिर्यजचा अपिप्राणीं च सद॑नी च भूयाः ।
नि या देवेषु यत॑ते वसूयु- विद्यामेषं वरजनं जीरदानुम्‌
११ [५] (५९
( १८७ ) |
६९ अगस्त्यो मे्ावरुणिः । अपन । १ अलु्डुम्गभो
उष्णिक; २, ५-७, ११ अुष्टुष्‌; ११ बृहती षाः |
२, 8. ८-१० गायत्री ।
|
पितुं चु स्तोषं॑महो धर्माणं तविषीम्‌ ।यस्य॑ चितो व्योज॑सा वृर विपर्वमर्दयत्‌ 1
स्वादं पितो मधो पितो वयं त्वा ववृमहे । अस्माकमविता भंव
उपं नः पितवा च॑र॒ शिवः गिवाभिरूतिभिः। ९
मयोुरद्िषेण्यः सखा सुरोवो अद्व॑याः |
तव त्ये पितो रसा रजांस्यनु दिषठिताः । द्वि वाता
ं इव भिताः ५ ।
तव त्ये पितो दव-त
स्तवं स्वादिष्ठ ते पितो । म स्वाद्मानो रसानां तुषिगरीवां इवेरते ५ [६
तवे पितो मानौ देवानां मनों हितम्‌
। अकारि चारं केतुना तवाहिमवसावधीत्‌ £
यकृदो पितो अगन्‌ विवस्व पदैतानाम्‌ । अन्रां चिन्नो मधो
पितो ऽर मक्षाय॑ गम्याः ७
वकृपामोषधीनां परिंशमारिशामहे
। वातपि पीव इद्‌ भ॑व
यत्‌तेसोम्‌गवाशिरो यवाशिरो 4
मजामहे। वातपि पीव इद्‌ मव
क्रम्म ओषधे मव पीवो वक्तउदारथिः । वातपि पीव इद्‌ भव 4
तं त्वां वयं पितो वर्चोभिगावो न हन्या सुघूदिम । 9
देवम्यस्त्वा सधमाद -मस्मन्यं त्वा सधमादम्‌ ॥
११ [७] (वय

८न

च्तग्वेद्‌ः । अ० २, ॐ० ५, ष० ८ | { १४५] { म १, सू° १८८) सं 9

( १८८ )
१६ अगस्त्यो मैच्ावकणिः । आमीख्त= [ १ इध्मः समिद्ोऽसनिर्बा, २ तनूनपात्‌, २ दइव्ठः
४ वर्हि, ५ देवीद्धीर उषालानक्ता, ७ दैव्यौ होतारौ श्रचेतसौ, < तिस्रो देव्य
सरस्वतीक्लाखारत्यः, ९ स्व्टा, १० वनस्पतिः, १९ स्वाद्राकृदयः ] । गाय्री ।

सर्बिद्धो अद्य रंजशि ठेवो देवैः सहस्रजित्‌ ।


तन्रुनपाहूतं यते सध्वां यज्ञः सम॑ज्यते ।
आजुह्वानो ज ईञ्योः देवो आ व॑क्षि यज्ञियान्‌ ।
भाचीनं वर्धिरोजसा सहसत॑वीरमस्तरणन्‌ । यच्राहित्खा विराजथ
विराट्‌ सत्राह्िम्वीः भभ्वी--वह्ीदच भूय॑सीरच याः दुख धरताल्यक्षरन्‌
सुरुक्मे हि सुपेशसा ऽधि धिया चिराज॑तः 1 उषासावेह रशँदताम्‌
प्रथमा हि सुदाच॑खा होता दैव्यं कवी । य॒न्तं नो यक्षतामिमम्‌
सारतीठे सर॑स्वति या वः स्वं उपतुवे । ता न॑श्वोदूयत भिये
त्वष्ट ङपाणि हि प्रयः पद्यूल्‌ विरवन्‌ त्समानजे । तेषाँ नः स्फातिमा य॑ज ९
उष॒ त्मन्वां वनस्पते पाथो देवेभ्यः सज ॥ अधिहव्यानिं सिष्ददत्‌ १०
पुरमा अधिरदैदान गायत्रेण सम॑ज्यते । स्वाहाकृतीषु रोचते ११ [९] (१९७४)
(६ १८३ )
< गगस्त्यो दैरावरुणिः। अग्निः । भरिष्डुष्‌ ।
अश्च नय॑ सुपथा राये अस्मान्‌ विण्वानि देव वयुनानि विद्वान्‌ ।
युयोध्य+स्मज्जुहुराणमेनो भू्चिष्ठां ते नमउक्तिं विधेम (६
अशने त्वं पारया नन्यों अस्मान्‌ तस्स्वस्तिभिरति दुर्गाणि विश्वां ।
पृथ्व पृथ्वी बहुला न उर्दी भदा तोकाय तनयाय शे यो
अग्ने त्वमस्मद्‌ युयोध्यमीवा अन॑भित्रा अम्यमन्त कृशैः ।
पुनरस्मभ्यं सुविताय देव क्षां दिर्वैभिरमृतैभिर्यजन्न
पाहि ने अचे पायुभिरज॑चै-
रुतप्रिये सद॑न आ शंशुक्वान्‌ ।
मा तै भयं ज॑रितारं यविष्ठ॒नूनं विवृन्मापरं संहस्वः
मा ने अग्नेऽव सृजो अघाय ऽविष्यद रिपवे दुच्ुनि ।
मा वृत्वते वृते मादतेः नो मा रीष॑ते सहसावन्‌ परा दाः [१०] (१९७९)
१९

|

अ० २, ज० ५,अ०९१ |] |
| १४६ | { ऋगवेद; । मे० १, सू० १८९, -
वि घ॒ तवावौ ऊतजात यंसद्‌ गृणानो अग्न तन्वेई वरूथम्‌ |

विवद्‌ रिरिक्षोरुत वां निनित्सो -रभिह्रतामसि हि देश विष्

तवं तँ अद उभयान्‌ चि विद्वान्‌ वेपि प्रपित्वे सनष
यजत्र ।
अभिपित्वे मनवे शास्यो भ्‌ भर्युजिन्यं उशिण्भिनीक्त

अवोचाम निवच॑नान्यस्मिन्‌ मान॑स्य सूनुः सहसाने अङ्गौ

उयं सहघ्मषिंभिः सनेम॒ विद्ामेवं वृजन जीरदानुम्‌ 3,
[११] (९२) |
( १९० )

८ अगस्त्यो मेन्रावरणिः ।बृदस्पतिः ! जिष्टुप्‌ 1


अनर्वाणं वृषभं सन्दजिह्ं॑ बृहस्पतिं वर्धया नव्य॑सः ।
गाथान्यः सुरुचो यस्यं कवा अआङुण्वन्ति नवमा
नस्य मती
तमृत्विया उप॒ वाच॑ः सचन्ते सगो न यो देवय
तामसर्जि !
बहस्पतिः स ह्यनो वरसि विभ्वाभवत्‌ समते
म॑तरिष्वा
उपस्तुतिं नम॑स॒ उद्यतिं च श्लोकं यंसत्‌ सवित
ेव म बाहू ।
अस्य क्रत् वाहन्यो यो अस्थि मृगो न भीमो अरक्षसस्तुविष्मान्‌
अस्य श्लोकों दिवीयते प्रथिव्या -मत्यो न यंसद्‌
|
|
मृगाणां न हेतयो
यक्षभृद्‌ विचेताः
यन्ति चेमा बृहस्पतेरहिमा्यो अभि द्यून्‌
|

येतवा देवोधिकं मन्य॑मानाः पापा द्रमुपजीव॑न्ति


पजाः ।
न दृढे अनुं ददासि वामं बृहस्पते चय॑
स इत्‌ पियारुम्‌
सुभः सुयव॑सो न पन्थां दुरनियन्तुः परिभीतो
न मिच
अनर्वाणो अमि ये चक्षति नो ऽपीता अपोर्णुवन्तो ्रः।
अस्थुः
सं यं स्तुभोऽवनयो न यन्ति समुद्रं न खवतो रोध॑
चक्राः ।
स विद्र उमर्यं चष्टे अन्त" ्हस्पतिस्तर्‌ आरप्च गृधः
४. महसतुविजातस्तुविष्मान्‌
ध बृहस्पतिंवृषभो धापि वेवः।
। सनः स्तुतो वीरवद धातु गोम॑द्‌ विदाने जनं जीरदानुम < [१६]॥

अ० २, ० ५, व० १४] [ १४७] | ऋग्वेदः । मं० १, सू० १९१, मे० ५

(१९१ )
१६ अगर््यो मेन्नावरूणिः। अप्तृणसू्या: ( विषघ्नोपनिषद्‌ )। अनुष्टुप्‌;
= १ १०-१९ महापंक्तिः, १३ महावृहती ।
कङकतो न कङ्कतो ऽथो सतीनकङ्तः ।
हवाविति प्लुषी इति स्य¶दृटः अलिन्छत १
अदान्‌ हन्त्यायत्यथो हन्ति परायती 1
अथो अवघ्नती ह --त्यथों पिनष्टि पिंवती २
जराः कुशरासो कर्मासि घेर्या उत ।
मोरा अहं वैरिणाः सं साक न्य॑छिप्लत ६
नि गावें गो असदन्‌ नि मृगासो अविक्षत ।
नि केतवो जनानां न्वहं अछिप्बत ४.
एत उ त्ये भत्यहश्नन्‌ प्रदं तस्करा इद ।
अष्टा विश्वहष्टाः प्रतिंदुद्धा अभूतन ५ [१२४५]
` द्यैः पिता पयिवी भराता सोमो भ्रातादितिः स्वसा !
अरहष्टा विष्वहष्टा- स्त्ठतेलय॑ता सु क॑म्‌ ६
ये अंस्या ये अङ्गां; सूचीका ये म॑कङ्कताः 1
अदंष्टाः किं चनेह वः सर्वेः साकं नि ज॑स्यत ७
उत्‌ पुरस्तात्‌ सूर्यँ एति विष्व्हटो अदष्टहा ।
अहष्टान्‌ त्स्व म्भयन्‌ ` त्सवींश्च यातुधान्यः ८
उद॑पपवृसौ सूरयः पुरु दिण्वांनि जून्‌ ।
आदित्यः परतेभ्यो विभ्वहं्ो अष्टा ९
सूर्यविषमा संजाभि दर्तिं सुरावतो गहे ।
सोचिन्चु न मराति नो वयं म॑रामाऽऽरे अस्य॒ योजनं हर्ष मधु त्वा मधुला चकार १०१५]

इयत्तिका शकुन्तिका सका जघास ते विषम्‌ ।


सोचिनु नमराति नो वयंम॑रामराऽऽरे अस्य योजनं हरिष्ठामधुंत्वामधुला च॑कार ११ (२००१)
®
ऋगवेद्‌ः । अ० २, अ० ५, व° १६ ] { १८] [ ० १,य्‌० १९१, १ |
तरिः सप्त विष्पुलिङ्गका जिषस्य पुष्यमक्षन्‌ ।
तारिवन्चु न मरन्ति नो वयं सराम्राऽऽरे अस्य योज॑नं हरिष्ठा मधुं त्वा मधु
ला चकार!
जवानां नवतीनां विषस्य रोपुंषीणा्‌ \
सवासामगरभ्ं नामा -ऽऽरे अ॑य योज॑नं हरि मधुं त्वः मधुला दंशा १३
चरिः स॒प्त मयू्यैः सप स्वसरि अथुः ।
तास्ते विषं वि ज॑भ्रिर उदृ्द कुभ्मिर्मरिव १४
इयत्तकः कुषुम्भक
-स्तक भिनदयरम॑ना !
ततो विषं पर वावृते परांचीरलुं संवत १५
कुषुम्भकस्तद्वीद्‌ भरैः वर्तमानः \ |
वृश्चिकस्यारसं विष- म॑रसं वुश्िक ते विषम्‌ १६ [१६] (०१ |

॥ इति प्रथमं मण्डलं समाप्तम्‌ ॥ १ ॥

(1
अ० २, अ० ५, वर ६७ ] [ ९४९] [ उछ्षवेद्‌ः । सं० २, स= ९, मं० ९

अथ दितीयं
८१) [अथमोऽलुवाकः ॥१॥ स १-११ ]
९६ गरत्लमद्‌ ८ आाङ्गिरलः दतैनदोत्रः प्याद्‌ ) भाग॑वः शौनकः । अशनि; । जगती ।
त्वसचे युषिस्तवर्माशरुक्षणि - स्त्वसवस्त्वमरमनस्परिं ।
त्वं बनभ्यस्त्वमोष॑धीभ्य - स्त्वं व्रणं चंपते जायसे शुचिः १
तवा होत्रं तवं वोत्नमृत्विय॑तदं नेष त्वमभनिहताय॒तः ।
त परां त्व््॑वरीयासि जहम यासि गृहपतिश्च नो द्मे र
त्वन्न इन्दो वृदभः सताम त्वं विष्णुरुठगायो न॑म॒स्य॑ः ।
त्वं ब्रह्मा रयिविद बंह्यणस्पते त्वं विंधर्तः सचसे पुर॑न्ध्या ३
तवर्् राजा वरुणो धूतव्र॑त-स्तवं मिनो भवसि वुस्म ईड्यं; ।
त्वम्॑यमा सत्पतिर्यस्यं संभूजं॒त्वसंशो विवे देव भाजयुः ४
त्वे त्व्टं विधते सूदीर्य॑ तव प्रावो मित्रमहः सजात्यंमू्‌ 1 ॥
- त्वमांशुदेमां ररिषे स्वरव्यं॒॑त्वं नरां शौ आसि पुरूवसुः ५ [१५]
त्वमत उद्रो असुरो हो हिव-स्तवं शर्धो मारुतं पृक्ष ईशिषे !
त्वं वर्विररुणेयौसि दोंगय - स्तवं पूषा विधतः पांसि नु तमनां &
त्वरे दरविणोदा अरंङ्ते त्वं देवः संविता र॑तनधा असि ।
त्वंमगें त्रपते वस्व॑ ईदिषे त्वं णायुर्॑मरे यस्तेऽविंधत्‌ ७
त्वाम दम॒ आ विपति विञ्ञ- स्त्वां राजानं सुविवृन्न॑मुखते ।
त्वं विग्ानि स्वनीक पत्यसे त्वं सहद्राणि शता दु भतिं “न
त्वाम॑ने पितदमिषटिभिनैर-स्त्वां रात्राय शम्यां तनूरुचम्‌ ।
त्वं प्रो म॑वासि यस्तेऽविधत्‌ त्वं ससा सुरोष॑ः पास्याधषः ९ &

ऋग्वेद: | अ० द, अ०५, ब १८ ]
[ १५० ]
[० २, सू° +, १५ |
त्वमद्म ऋभुराके न॑मस्य{-स्त्वं वाज॑श्य क्षुमतो रा ईशिषे ।
तवं वि मास्यनुं दक्षि वावने त्वं विशिषुरसि यज्ञसातनिः
१० [१५]
त्वभशरे अतिदेव वाशु त्वं होरा भारती वर्धसे गिरा!
त्वमिव्ां शतर्हिमासि दक्ष॑से त्वं वुंखहा व॑सुपते सर॑स्वती
११
त्वम्ने सुत उत्तमं वय- स्तव॑ स्पा वण आ संहि धिय॑; ।
त्व वाजः प्रतरणो बृहन्नसि त्वं रयिधवहुरो विश्दत॑सपथुः
१२
त्वामग्न आदित्यासं आस्यं! त्वा जिह्वां शुच॑यश्चक्रिरे कदे ।
त्वां रातिषाचो अध्वरं सथिरे त्वे ठेवा हविरवन्त्याहु॑तम्‌
१३
तवे अशने विश्वै अगृतांसो अदुह॑ आसा देवा हविरदन्त्याहुतम्‌

त्वया मतीसः स्वदन्त आसुतिं त्वं गर्भ वीरुधा जल्तिषे
शुर्चिः १४
तवं तान्‌ त्सं च प्रतिं चासि मज्मना स्ये सुजात प चं |
देव्‌ रिच्यसे ।
ष्मो यदत्र॑ महिना वि ते मव वु द्यावांपरथिवी |
रोदसी उभे १५
ये स्तोतृभ्यो गोअंयाम्वपेरास-मे रातिमुपसृजन्ति सूर॑ ।
ः। |
अस्माञ्च तांङच पर हि नेषि वस्य॒ आ बृहद्‌ वदेम विदथे सुवीराः १६ [१९] (९ |
|

|
(२) |
|
१३ गृत्समद ( आङ्गिरसः रैनहोतरः पञ्चाद्‌)भागं
वः शोनकः । अश्निः। जगती । |
` यज्ञेन वर्धत जातवेदस-मनं य॑जध्वं हविषा तनां गिरा
समिधानं सुसं स्व॑रणरं॒॑दुक्षं होतारं
वरजनेषु धूर्षदम्‌
अभि तवा नक्तीरुषसो ववाशिरे ऽ
वत्सं न स्वसरेषु घेनव॑ः ।
दिव इवेवुरति्मालुंषा युगाक्षपां मासि पुरुवार संयतः
तं ववा बुधे रजसः सुवंस॑सं विवस्पथि
न्योर॑रतिं न्येरिरे \
तमुक्षमांणं रज॑सि स्व आ दुमे चन््रभिव
सुरुचं हार आ दधुः
पन्या; पत्रं चितय ंन्तमक्षभिः पाथो न पायुं जन॑सी
` स होता विश्वं परिं मूत्वध्वरं तमं उमे अयं
हव्येमनुष कते गिरा।
हिरिणिपरो छचसानासू ज्‌ य-सं स्तिभ्ितय्‌
रोद॑सी अलु ् २०] (२९
अ०२, अ० ५, व० २१|| [ १५९] [ ऋग्वेदः । म० २, सू० २, म० ६

<.
ख मो रेवत्‌ समिधानः स्वस्तये संददस्वान्‌ रयिषस्पासु दीदिहि ¦
आ नः क्रणुष्व सविता रोदसी अग्रं इन्णा मनुपो देव वीतये ६
द ओं अद्ध वृते दाः संहृिणो दुरो न वाजं शरु्छा अपा पि "
प्राची छादापृथिवी नह्यणा कथि स्व3ण शक्तमुषसो वि दिदयुतुः ७
स हंषान उचो रस्या अयु स्वर्ण ददिद्रेणं भायुना
होज्नाभिरनिर्मनुंषः स्वध्वरो राजां विदासतिंथिश्चारुरायवें <
एवा नो अग्ने अमृतेषु पव्य॑ धीष्पीपाय बहदं दिवेषु मानुषा ।
दुहाना चेदर्यृजनेषु कारे त्मना शतिनं पुरुरूपमिषणि ९
कयलघ्ने अदैता वा सृदीर्य॑दल्यणा वा वितयेमा जनौ अतिं 1
अस्माकं दयुस्रमधि पञ्च॑ कृष्टिषुखास्वर्ण शुशुचीत दुर्‌ १०
स नो वोधि सहस्य परज्॑स्यो यस्मिन्‌ त्सुजाता उषय॑न्त सूरय ।
यसन यज्ञुएयन्ति काजिमे नित्ये तोके दीदिवांसं स्वे द १९
उमया जातवेदः स्याम ते स्तोतारो अग्रे सूर्र्व राणि । `
वस्वो शयः पुरुदचन्दस्य भूय॑सः प्रजावतः स्वपत्यस्यं दराग्धि नः १२
ये स्तोतृभ्यो गोअंगामन्व॑पेशस
-मय रातिमुपसु जन्ति सूरः ।
अस्माच तांश्च प्र हि नेषि वस्य आ वृहद्‌ व॑देम विदथं सुवीराः १३ [२१] (२९)
(३)
१९ गरत्समव्‌ (आद्धिरसः शोनहोः एश्वाद्‌)मागैवः शोनकः । आप्रीक्तं =[ १ इध्मः समिद्धोऽप्निदौ
₹ नराशंसः, ३ इव्छः, 8 वर्दिः, ५ देकीद्धौरः, ६ उषासानक्ता, ७ दैव्यौ चोतारौ
भ्रचेतसौ, ८ तिखो देष्यः सरस्वतीव्ठाभारत्यः, ९ त्वष्टा,
१० वनस्पतिः, १६ स्वादारुतयः ]। त्रिष्टुप्‌, ७ जगवी ।

सिद्धो अभिनिर्हितः पथिव्यां प्रत्यङ्‌ विश्वानि सुवनान्यस्थात्‌ ;


होतां पावकः प्रदिवः मेधा केव वेवान्‌ यजत्वभिरन्‌ १
नरासः परति धान्यम्‌ तिस्रो विवः भ्रति मरहम स्वर्बिः ।
घुतषुषा मन॑सा हव्यसुन्दन्‌ मूर्धन्‌ यज्ञस्य समनक्तु देवान र
$चितो अग्रे भन॑सा नो अन्‌ देदान्‌ य॑क्षि मानुषात्‌ पवी अद्य 1
स आ व॑ह मरुतां शर्धो अच्त्‌ -मिन्द्रं नरो वर्हिषद यजध्वम्‌ ३ (३२)
तरेद्‌; । अ २, अ० ५, व० २२ 1
[ १५२ ] [ मे०२,्‌० २,१०१
देववरव ॑मानं सुवीरं॑स्तीर्ण राये सुभरं वेदस्या्‌
¦
धृतेनाक्तं वसवः सीदतेदं विश्य देवा आदित्या ्ियांस
ः ,

वि श्रयन्तायर्विया हूयमाना ह्वारो देवीः सुायणा नमोभिः



व्यचस्वती मंथन्तागजुरया वर नाना शासं सुवीर॑म्‌
५ [२९]
खाष्वपासि खनतां न उधिते उपासानक्ता व्येव रण्ठिते
तन्तुं ततं संव्॑न्ती समीची यज्ञरय॒ पे; सुदुघे एय॑स्वती

दन्या होतारा प्रथमा विदुर ऋजु य्॑षतः समचा वयुषट॑स ।
देवान्‌ यज॑न्तावृतुथा सम॑खतो नामां पएथिव्या अधि
सु चिषु ७
सरस्वती साधयन्ती धियं न हश वेवी भार॑ती विश्वदूर्त
ः ¦
तिस्रो केवीः स्वधय। बर्हिर-मच्छि
ेद्द्रं
‌ णन्तु हरणं निष <
पिशङ्गरूपः सुभरो वयोधाः श्रुटी वीरो जायते देवकामः ।
भरजां त्वष्टा वि व्य॑तु नाभिमस्मे अथां बेवानासप्येतु पाथः ९ ।
वनस्पतिरवसूजन्चप स्था दभि; ददयाति भ भीमिः ।
तरिधा सम॑क् तं नयतु प्रजानन्‌ केवेभ्यो दैव्य॑ः हामितोपं हव्यम्‌ ।
धृतं भिमिकषे घृतम॑स्य योनिधृत १०
- ेथितो ध्रतम्द॑स्य धाम ¦
अनुमडधमा व॑ह मादस स्वाहृतं धृवम वि ह्यम्‌
११ [रद] (५ ।
(८४)
९ सोमाहुतिभगवः । आग्निः । तिष्टुष्‌ ।
हि |
मित्र इव(+ यो दिधदिधि
िषाय्य
केव आदेवेअपदवे जनेसु्जात
षाय्ॐ योो मद्‌ ठेव वेवाः
रयस|म्‌

इमं विधन्तो अपां सधस्थे १


एष विश्वानयरमयसतु सूमां॒वेवदित ादुृरगवो विवा योः ।
ानामभि ररतिजीजीराराण्वंः
अपिं केवासो मानुषीषु विषु भियं घुः कषेष २
्यन्तो न मित्रम्‌ ।
स दीदयुतीरूम्यौ आ वृक्णो
। „ अस्व रण्वा स्वस्यैव पिः संहिरस यो दसवत द्म आ ३
्य हियानस्य दक्षोः ।
४वि
। यो मरिञ्वोषधीषु जिह्वा -मत्यो न रण्यो दोधवीति वारान्‌ |
४ ५५) |
अण २, ज० ५) वऽ २४] [ १५३ ] [क्रग्देदः। मं० २, स्‌० ५.०५

आ यन्य अभ्व वनदुः पनन्त - हिरभ्यो नामिंमीत्‌ वर्णम्‌ 1


चित्रेण चिक्रिते रसुं यासा जु॑नुर्वीं' यो गहरा युवा भूत
आ यो वनां तातृकाणो न भाति वार्ण पथा रथ्येव स्वानीद्‌ ।
कृष्णाध्वा तपू रण्वश्चिकेत दौरि स्मयमानो नमोभि
स यो व्यस्थावृभि दक्षदुर्वीं परर्नेति स्वयुरगोपाः
शिः शोचिषा अतसान्युष्णन्‌ कव्णत्य॑धिरस्वदयद्न भसं
तू ते यूैस्यावसो अर्ीतौ ततीयं विद्धे सन्म रंसि ।
अस्मे अ संय्रीरं वहन्तं क्षुमन्तं वाज॑ स्वपत्यं रथिं दू: ~

त्वया यथा गृत्सम्रदसों अचे गुहां बन्वन्त॒ उपरो अभि च्युः ।


सुवीरासो अथिगरातिषाहः स्मद्‌ दरिभ्वो गृणते तद्‌ वयो धाः ९ [२५] (४९)
(५)
< सोमाइतिभपर्मवः । अचिः। अनुष्टुप्‌ ।
होत॑ंजनिष्ट चेत॑नः पिता पितरभ्य॑ सतयं !
-परयश््नन्यं वसुं उकम वाजिनो यम॑म्‌
आ यस्मिन्‌ त्स ररमय॑- स्तता यज्ञस्य नेतरि 1
घ्नुष्वद्‌ दैव्य॑मष्टमं पोता विश्वं तदिन्वति
वृधन्वे वा यदीमनु वोचद्‌ ब्रह्माणि देर तत्‌ ।
-परि विश्वानि कान्यां नेमिदचक्रमिंवाभवत्‌
साकं हि शुचिना शुः प्रजास्ता कतुनाज॑नि ।
विद्रा अस्य व्रता धरुवा वया इवातुं रोहते
ता अस्य॒ वर्णमायुवो नेष्टः सचन्त धेनवः 1
कुवित्‌ तिसृभ्य आ वर॑ स्वसांरो या इदं ययुः
यदीं मातुरुप स्वसां धूतं भरन्त्यस्थित ।
तासासष्व्ुरागतौ यवं वृ्टीवं मोदते
स्वः स्वाय धायसे करणुतामरृविगृविजम्‌ \
स्तोमं' यज्ञं चादर वनेमा ररिमा वयम्‌ \9
यथां विद्रौ अरं करद्‌ विश्वेभ्यो यजतेभ्यंः ।
अयमन त्वे अपि यं यज्ञं चकृमा वयम्‌ < [२६] (५७)
२०
ऊर्वेद्‌ः] अ० द, भु० ५, ब० २७ ॥
] [ १५४]
[मे०२, १०६१ 1 |

(£)
८ सोमाष्ुतिभर्गिवः । अग्निः। गायनी ।
|
इमां मे अग्रे समिध परिमा॑पसद्‌' वनेः । इमा
अया ते अग्ने विधेमो ज नणद्श्वमिे १ |
। एना र
तं त्वां गीर्भिर्भिक्ष॑णसं इविणस्यु द्रविणोदः । सरपर्येमं सपय;
स बोधि सूरिभभैधवा वसंते वसुदावन्‌ ३ |
। युयोध्य १स्मद्‌ द्वेदसि ४ |
सनो वृष्ट दिवस्परि सनो वाज॑मनकीण॑म्‌ । स नः सहक्धिणीरिषः
दव्टानायादस्यवे ५
यविष्ठ दूत नो गिरा । यर्जिष्ठ होतरा ग॑हि
अन्तरह् ईैय॑से विद्वान्‌ जन्मोभयां कवे दै |
। ठतो जन्येव भिजय॑ः ७
स विदधौ आ च॑ पिप्रयो य्षि दिक्धित्व आदुषक्‌ । आ
चास्मिन्‌ त्सत्वि वर्दिषिं ८ [२७] (५ ,
(७) |
६ सोमा्तिभा्॑मवः । अग्नि; । गायत्री ।
|
भेटं यवि भारता ऽ ययुमन्तमा भ॑र
। दसो पुरस्प्हं रयिम्‌ १
मा नो अरातिरीदात देवस्य सर्त्श्य च \ पर्षि तस्यां उत द्विषः
विभ्वां उत त्वयां वयं धारं उदृन्यं इव॒ २
शुचिः पावक वन्द्यो स्ये इद्‌ वि रोचसे । अति माहेमहि द्विष॑ः ६
। त्वं यृतेभिराहुतः ४
त्वं नो असि भारता-ग्नवहाभिरक्षभिः ।
। अषटापदीभिराहुतः ५ |
दनः सर्पिरासुतिः मरतो होता वरेण्यः । सह॑सस्पु्ो अदधतः ६ [२८] (७१ |
£ त्समद्‌ ( आङ्गिरसः शोनहोत्रः पश्च (८) ॥
ाद्‌ ) भार्गव ‡ सौनकः। अग्निः । गायत्री; ६ अल्प ।
वाजयन्निव त्न रथान्‌ येर्गौ! अ्नेरुं सतहि । यजस्त॑मस्य भीठ्टुषः १
यः सुनीथो दारु ऽजो जरय॑न्रि । चारुपरतीक आहुतः
य श्रिया दमेष्वा कोषोषसिं प्रहास्यते २
| । यस्य॑ वतै न मीय॑ते ३
आ यः स्वर्ण भानुनां चित्रो विभात्यर्चिषां
|| । अश्जानो अजरैरभि ४
अत्रिमनु स्वराज्यं - मपनिम॒मुक्थानि वावृधुः
। विश्वा अधि भियोंद्धे

अग्ररिन्स्य सोम॑स्य कवानांमूतिभिंयम्‌ । अरिष्न्तः सचेमह्य
-भि ष्याम ्र[९)
-- च> ® €<--
अ०२, अ० ६, व० १] [ १५५] {[ऋग्वेदः । म० २, सून ९, मे 9

[षष्टोऽध्यायः ॥६॥ व० १-३२ | (९)


६ गरत्लमद ( आङ्गिरसः दनोः पश्चाद्‌ ) भार्गवः दौनकः । भभ्निः । त्रिष्टुप्‌ ।

नि होतां होतृषदने विदान -स््देषो दीव असदत्‌ सुद्‌


अद॑न्धव्रतपरम्िर्वधिंष्ठः सहस्रभरः ठ॒चिजिद्रौ अथि ट
त्वं दरूतस्त्वमुं नः परस्पा -स्तवं वस्य॒ आ बुंषभ प्रणेता ।
अग्रं तोकस्यं नस्तन तनना -मघ्रयुच्छन्‌ दीद्यद्‌ बोधि गोपा २
विधेम ते परमे जन्ञ॑न्नग्े विधेम स्तोमिरवरे स॒धस्थे 1
यस्पराद्‌ योनेरुदारिथा यजे तं॑मप्रत्वे हवींषि जरे समिद्धे ३
अद्रि यज॑स्व हविषा यजीया ज्र देष्णममि गंणीहि राध॑ः ।
तवं हयसि रयिपती रयीणां त्वे शुक्रस्य वच॑सो मनोतां ४
उभयं ते न श्यते वसव्यं -ङिविदिवे जायमानस्य दस्म ।
कृधि क्षुमन्तं जरितारमग्रे कृधि पतिं स्वपत्यस्य राय प्‌
सैनानीकेन सुविद्रों अस्मे यषां ठेवा आयजिष्ठः स्ठस्ति ।
अदब्धो गोपा उत न॑ः परस्पा अग्न दयुमदुत रेवद्‌ दिदीहि ६ [१]

(१० )
गृत्समद ( आङ्गिरसः शोनहोत्न पश्चाद्‌ ) भार्गवः रोनकः । अग्निः । त्रि्टुप्‌।
जोहूत्नो अथिः भ॑थमः पितेव -छस्पदे मुषा यत्‌ समिद्धः ।
भियं वसानो अमृतो विचैता॒मर्मूजेन्यः श्रवस्य१:स वाजी ` १
श्रूया अभ्निशवित्रमानु्वं मे विभ्वाभिर्गर्भिरमृतो विचेताः ।
ङ्यावा रथ॑ वहतो रोहिता बो ~तारुषाहं चक्रे विभूृत्र २
उत्तानायामजनयन्‌ तसतं भरव॑दृभिः पुरुपेशासु गभः 1
रिरिणायां विवृक्तुना महोभि - रपरीवरतो वसति परचेतः ३
<
जिध॑म्य॑भं हविषां पतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वय॑सा ब्हन्तं॑व्यचिष्ठमननै रभसं हानं ४
आ विश्वत: अयञ्च जिघर्म्यरक्षसा मन॑सा तज्जुषेत ।
मर्यश्रीः स्यहयद्॑णो अभ्नि-नाभिमहे तन्वा जर्युगण 4
ऋग्वेदः । अ० 2, भ० ६, व० २] { ५६] [१०९ |
। |
„न
ज्ञेया भागं संहसानेो वरण ॒त्वादरूतासो अलुवद्‌ वदे ।
अत्ननमभिं जुहवां वचस्या मंधुपृचं घनसा जोहवीमि
९ [२] (&) |
(३१)
१२ गृत्समद ( यागिरख, शोनहोघः प्वाद्‌ ) माम
वः सौनकः । इः । द्विाद्स्थाना, २१ निष्टु्‌।
श्रुधी हवंभिन्द मा रिषण्यः स्याम ते कावतर वद्ूनःध्‌ ।
इमा हि त्वाभूर्ज वर्धयन्ति |
वसूयवः सिन्ध॑वो न क्षरन्तः
|
सृजो महीरिनद्र या अरपिन्वः परिता अर्दना शुर एर्वीः ¦
अभ्वं चिद्‌ कासं मन्य॑मान - मवांभिनहुक्यैववृ्ानः |

उक्थेष्विन शूर येषु चाकन्‌ त्सतोभेष्विन्द स्िथेषु च ।
ठुभ्येकेता याञं मन्दसानः भ्र वायवं सिखते न जुधराः
|
३ |
युध तु ते शुष्मं वर्धयन्तः शुभ्रं व॑ वाहोदधानाः ।
शुभ्रसत्वमिन्द वावृधानो अस्मे दासीरविजाः सरेण स्याः ।

गुह हितं गुदं गृढ्हमण्स्व - पीतं मायिनं
धियन्त॑य्‌
डतो अपो या तस्तभ्वास- महन्नाहिं शूर वीर्येण |
५ [६]
स्तवा न त॑ इन्दर पूर्व्या महा न्त स्तवाम
्‌ सूरतना कृतानि ।
स्तवा वञ् च बहलरशन्तं॑स्तवा हरी छस्य ऊत्‌

इन्द्रो महां सिन्धुमारा्यांनं मायाविनं वृत्रमसफुरन्निः


अरेजेतां 1 ।
कनिक्रदत वृष्णो अस्य वजात
अरेरीद्‌ वृष्णो अस्य वनो मानुषं यन्मानुपो ५
नि.माधिनों दानवस्य माया अपाद्यत्‌ पणि निजुर्वात्‌ ।
वान्‌ त्सस्य १० [४]
॥| पिबांपिबेदिन्व दार सोभ मन्दन्तुत्वा मन्दिनः 1
| पणन्त॑सते कशी व॑धयनज-तय सुतः तोर इ धा
। रक 34
ए क, ॐ“ र ^
अ० ९, अ० ६, ब० ५] [ १५७] [ ऋव्वेद्‌ः । भरं० २, सू० 9१, म० १२

तवे इन्दाप्भूव॒ दग्रा धियं वनेम ऋतयः सपन्त ।


अवस्यवो धीमटि परश्षस्ति खदयस्ते रायो इवनें स्या १२
स्याम ते त॑इन्द्र ये त॑ ऊती अवस्यव ऊर्ज वर्ध॑न्तः 1
शुभ्मिन्तमं चै चकम देडा -ऽस्से रयिं रादि वीरवन्तम्‌ १३
रायि क्षयं रिं मिन्नसस्मे रवि रार्थं इन्ध मारुतं नः
खजोषंसो ये चं गन्दसानाः प्र वायद॑ः पान्त्यर्थणीतिम्‌ १४
व्यन्तु यषुं षन्वूयान -स्तृपत्‌ सोमं पाहि देहादि
अस्मान्‌ च्छु पृत्स्वा तंरा ऽवर्षयो यां वहद्धिरद १५ [4]
बृहन्त इनु ये त तरुत्रो ~ व्थेभिव सुञ्लघाविवासान्‌ ।
स्तृणानासो र्दः परव्यावत्‌ त्वोत इरदिन्् वाजमग्बन्‌ १६
उगेष्वि्ु छर मन्दा - सिकुकेवु एहि सोम॑मिन्द्र ।
परवोधुवच्छुशुद प्रीणानो याहि हरिभ्यां सुतस्यं पीतिम्‌ १७
धिष्वा शावः शर येन परल -मवाभिनद्‌ दानुंषौर्णवाभम्‌ ।
अपवृणोर्ज्योतिरार्यीय नि सव्यतः सादि दस्युरिनव १<
स्नेभ ये तं ऊतिभिस्तर॑न्तो विन्वाः स्पृ आयण दस्यन्‌ 1
अस्मभ्यं तत्‌ त्वाष्ट्रं विश्वङ्प -भर्धयः साख्यस्यं चितायं १९
अस्य ंवानस्यं ब्दिर्न॑खितस्य॒न्य्दं वावृधानो अस्तः ।
अदर्तयत्‌ भूरयो न चक्तं भिनद्‌ वठमिन्दरो अङ्गिरस्वान्‌ २०
ननं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा सवोनीं 1
शिक्षा स्तोतृभ्यो सातिं धग्भगो नो वरह व॑देम विद्धं सुवीरा २१ [६] (९१०)
(१२) [वितौयोऽनुवाकषः ॥२॥ स्‌० १२-२२]
१५ सरसमव्‌ ( आद्विगरसः शोनदोषः पञ्चाद्‌ ) भार्गवः शौनकः । इन्द्रः । शिष्टष्‌ ।
यो जात एव प्रथमो मन॑स्वान्‌ दवो वेवान्‌ क्रतुना पर्यभूषत्‌ ।
यस्य शुष्माद रोद॑सी अभ्यसेतां नृम्णस्य महमा स ज॑नास इन्दः १
यः पृथिवीं व्यथमानामहंहद्‌ यः पवैतान्‌ प्रकुपितो अरम्णात्‌ ।
यो अन्तरिक्षं विममे वरीयो यो यामस्तभ्नात्‌ स जनास इन्रः २ (९१२)

(@
कर्षेद्‌: । अ० २, ज= ९, व ७ ]
[ १५८]
[ म० २ › सू० १२ \ मे० ३

यो हत्वाहिमरिणात्‌ सप्त सिन्धून्‌ यो गा उदाजदप


धा वलस्य ।
यो अरमनोरन्तरयिं जजानं संवृक्‌ समत्सु स ज॑नास
इन्दः
येनेमा विश्वा च्यव॑ना कृतानि यो दासं वर्णमधरं गुहा
क॑ः ।
श्वप्रीव यो जिगीरवो लक्षमादं `
वर्यः पुष्टानि स ज॑नास इन्द
यं स्मां पृच्छन्ति कुह सेति घोर "
सुतेमाहनेषो अस्तीत्येनम्‌ ।
सो अर्यः पुीर्विजं इवा भिनाति भ्रद॑स्मे धत्त स ज॑नास इन्तुः
यो रस्यं चोदिता यः करस्य यो बह्मणो नाध
मानस्य कीरेः ।
युक्तय्ाव्णो योऽविता सुशिपर सुतसोमस्य स
ज॑नास इन्दर
यस्याश्वासः प्रदिशि यस्य गावो यस्य॒ गरामा
यस्य॒ विश्वे रथासः ।
यः सूर्यं य उपसं जजान॒ यो अपां नेता स
ज॑नास इन्द्रः
यं कन्वुसी संयती विह्वयेते परेऽद॑र उभयां अमित
्रां;

समानं चिद्‌ रथमातस्थिवांसा नाना हवेते
स ज॑नास इन्दः
यस्मान्न ऋते विजयन्ते जनासो यं युध्यमान
ा अव॑से हव॑न्ते ।
यो विश्वस्यप्रतिमानं बभूव॒ यो अच्युतच्युत्‌ स ज॑नास
इन्द
यः ाभ्वतो मह्येनो दधाना -नम॑न्यमानाञ्छर्
वा जघानं ।
यः धते नानुददाति गध्यं यो दस्योर्हन्ता
स ज॑नास इन्द्रः १० [<]
यः म्बरं प्तेषु कषियन्तं चत्वारिर्यां
जरदयन्वाविन्दुत्‌ ।
ओजा यमानं यो अहि जान दानु शयानं स ज॑न
यः सपरदिमपभस्तविप्मा -नवासूजत्‌ ास इन्द्र ११
जत्‌सर्तवे सप्त सिन्ध ।
यो रहिणमस्फुरद्‌ व्जबाहु- यमारोह
न्तं स जनास इन्दर
द्यावा विदस्मे पृथिवी न॑मेते शुष्माचिदस्य १२
यः सोमपा निचितो वज॑बाहू र्योवच॑हस्तः पैता भयन्ते ।
स ज॑नास इन्द्र १३
यः सुन्वन्तमवति यः पच॑न्तं यः रंस्॑तं यः
रंशमानमती ।
यस्य बह्म वधेन यस्य॒ सोमो यस्येदं राधः स
ज॑नास इन्वः
यः सुन्वते पचते दुभ आ चिद्‌ वाजं ददि १४
वर्यं त॑ इन्द विश्वहं धासः स किलासि सत्यः ।
सुदीरंसो विदथमा वदेम `
१५ [९] (६२५)
अ० २, ० ६, ब० १०] [१५९] [ ऋग्वेद; । मं० २, सु० १, मं०

(१३)
१३ गरत्लमद्‌ ८ आङ्गिरसः शौनोघ्रः पश्चाद्‌)भार्गवः श्रोनकः। इद्रः । जगती; १३ विष्टु ।
रतुर्जनि्ी तस्य अपरस्परं भ्रू जात आर्विलद्‌ वासु वर्धते ।
तदूहना अमवत्‌ पिप्युषी पयो - ऽशः पीयूष प्रथमं तदुकथ्यम्‌
सीमा य॑न्ति परि विभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोज॑नम्‌ ।
समानो अष्दां परवतांसुष्यद यस्ताकरणोः प्रथमं सास्युक्थ्यः
अन्वेको वदृ्ि यद्‌ ददाति तद्‌ रूपा मिनन्तद॑एा एक ईयते ।
विश्वा एवस्य विनुदस्तितिक्षते यस्ताकरणोः प्रथय सास्युक्थ्यः
भ्रजाध्यः पुष्टिं विमज॑न्त आसते रपिभिव पुषठं ्रभवंन्तमायते ।
असिन्वन्‌ ददः पितुरत्ति मोजे यस्ताकृणोः थमं सास्युक्थ्यः
अधाकृणपेः पृथिरी संहर दिवे यो धौतीनासंहिहन्नारिणद््‌ पथः +
तं त्वा स्तोमेभिरुद्भिर्न जाजिनै देवं दैवा अजनन्‌ त्सास्युकथ्यंः
यो भोज॑नं च वयसे उ वधन - घार्दादा शुषं म धुंमद्‌ दुदो्हंथ ।
स शोवधिं नि दधिषे विवस्वति विश्वस्यैकं दशिषे सास्युक्थ्यः
यः पुष्पिणीश्च प्रस्व॑श्च धर्मणा ऽधि दाने व्यवनीरधारयः ।
यश्वासंमा अज॑नो दिद्युतो दिव उरुख्वीं' अभितः सास्युक्थ्यः
यो नांरमर सहवसुं मिहन्तवे पुष्यं च वासवेशाय चावहः 1
ऊर्जयन्त्या अपरिवि्टमास्यं - युतेवादय पुरुकृत्‌ सास्युक्थ्यः
जातं वा यस्य द्र साकमाद्य एक॑स्य श्रुष्टौ यद्धं चोद्सा्िंथ ।
अरज्नौ वृस्यन्‌ त्समुंनव्दु भीतये सुपरान्यों अभवः सास्युक्थ्यः
विश्वेद रोधना अंस्य पोस्य॑वदुरस्मे दधिरे कृत्वे धन॑म्‌ ।
ष्टस्तभ्ना विष्टिरः पञ्च॑ संहडः परि परो अभवः सास्युक्थ्यः १० [११]
सुषवाचनं तवं वीर वीर्य यदेकेन क्रतुना विन्दसे वसुं ।
जातिरस्य र वयः सहस्वतो या चक सेन्द्र विश्वास्युक्थ्यः ११
अर॑मयः सरपसस्तराय कं॒॑ तुर्वीतये च वय्याय च सुतिम्‌ 1
नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्‌ त्सास्युकथ्यः १२
अस्मभ्यं तद्‌ व॑सो दानाय राधः समर्थयस्व बह ते वस॒व्य॑म्‌ 1
दद्र यच्चि्नं वस्या अनु यून्‌ बृहद व॑देम विद सुवीराः १३[१२](१३८)
केदः । अ० २, म० ६, ३० १३ 1
[ १६०] [सं २,च्‌०।४. 1

(१४)
१२ गृत्समद ( आग्भिरसः रौनटोच्रः पश्चाद्‌ ) भार्गदः शौनकः।
इन्दः निष्ुप्‌।
अध्वर्यवो भरतेन्द्राय सोम -माम॑नेभिः सिञ्चता सद्यमन्धंः ।
कामी हि वीरः सद॑मस्य पीतिं जुहोत वृष्णे तदिदेष व॑ |
अध्व॑र्यवो यो अपो द॑विवांसं तं जघानारन्यैव क्षम्‌ ।
तस्मां एतं भ॑रत तदश -एष इन्द्रो अर्हति पीतिम॑स्य |
~९॥
अध्वर्यवो यो भीकं जघान योगा उदाजद्प हि वलं वः ।
तस्मा एतमन्तरिक्षे न वात - मिन्द्रं सोभेरोणौत जूर्न वर्धः

अध्वर्यवो य उर॑णं जघान नद चस्वांसं नवतिं च॑ गाह्न्
‌।
यो अगवृमवं नीचा वबा तमिन्द्रं सोम॑स्य भे हिनो
त ्
अध्वर्यवो यः स्वक्ष जघान यः शुष्ण॑सञुषं यो वदैतद्‌ ।
यः पिं नयचिं यो रुधिक्रां ` तस्मा इन्दरायान्धंसो जुहो
त ५
अध्वर्यवो यः ञतं शाभ्व॑रस्य पुरो बिभेदारमनेव पूर्वीः ¦
चो वर्चिनः जातमिन््रः सहच मपाव॑पद्‌ मस्ता सोम॑मस्मै
६ [१६]
अध्व॑र्यवो यः जञतमा सहस्र मम्या उपस्थेऽवपन्न
घन्वान्‌ ।
सुत्सस्यायोरंतिथिग्बस्यं वीरान्‌ न्यावुंणग्‌ भशवा सोम॑
अध्वर्यवो यन्नरः कामयाध्वे शरी वहन्तो नदा
मस्
मभस्तिपरतं मरत शरताये था तदिन्द्र ।
दय सोम यज्यवो जुहोत |
अध्वर्यवः कर्तना शरुषटिम॑स्मै वने निपतें वन उर्ल < |
यध्वम्‌ ।
जुबाणो हस्त्यंमभि वावशे व॒इन्दरांय सों मदिरं जुह
ोत ५ ।
अध्वर्यवः पयसोधर्यथा गो; सोमेभिरीं पृणता भोजमिन्द
्रम्
वेवाहमस्य निभतं म एतद्‌ दित्सन्तं भूयो यजतरध्िक ‌ ।
ेत 4
अवयवो यो दिव्यस्य वस्वो यः पाथिवस्य
क्षम्य॑स्य॒ राजां ।
तमूर्दरं न पृणता यवेने दै सोभैमिस्तद्पो वो अस्तु
अस्मभ्यं तद्‌ वसो कानाय राधः ११
सम॑र्थयस्व बहु त वसब्य॑मर्‌ ।
इन्द यच्च वस्या अनु चन्‌ बृह्‌ वदेम विदय सवीय १२[१५1१५१
|
भ० २, भण ६, व १५] [ १६१] [ ऋग्वेद्‌ः | म० २, सू० १५, मंर १

(१५)
१० गृत्समद (आ्गिरलः शौनदोध्रः पश्चाद्‌)भार्यवः शौनकः । इन्द्रः । त्रिष्टुप्‌।
प्र चा न्व॑स्य महतो महानि सव्या सत्यस्य करणानि वोचम्‌ ।
वरिकंटुकेष्वपिवत सुतस्यास्य यत्रे अहिमिन्द्रो जघान 1
अर्व छाम॑स्तभायद्‌ वृन्तमा रोद॑सी अयुणदुन्तरिक्षम्‌ ।
स धारयत परथिवीं पप्रथच्च सोम॑स्य ता मदु इन्द्रश्चकार २
सदैव प्राचो वि मिमाय मानै-वञ्रैण खान्य॑ृणन्चदीना्‌ ।
ुर्थासृजत पथिभिरदर्षियाथैः सोम॑स्य ता मद्‌ इन्द्रश्चकार २
स प्रवो प॑रिगत्यां कभीते-वि्व॑मधागायुंधमिद्धे अथौ । |
सं गोभिर्धरसजद्‌ स्थ॑भिः सोस्य ता मदु उन््रश्चकार ४
स ई महीं धुनिमेतोररम्णात्‌ सो अंस्नातून॑पारयत्‌ स्वस्ति ।
त उत्स्य रयिम प्र त॑स्थुः सोम॑स्य॒ ता मद्‌ इन्दरश्रकार ५ [१५]
सोदश चिन्धुंमरिणान्महित्वा वज्ेणान उषसः सं पिपेष ।
अजवसो जविनींभिर्विवरुश्वन्‌ त्सोम॑स्य ता मद्‌ इन्द्र॑श्चकार =
स विद्वो अपगोहं कनीन।--धाविर्भवन्ुदंतिष्टत्‌ परावृक्‌ ।
प्रतिं श्रोणः स्थाद्‌ व्य4नर्गचष्ट॒सो्म॑स्य ता मदृ इन्द्रश्चकार ७
भिनद्‌ वलमङ्गिरोभिर्गृणानो वि पर्वतस्य हहितान्यैरत्‌ ।
रिणगरोर्धासि कृतरि्माण्येषां सोम॑स्य ता मवृ इन््रं्चकार <
स्व्नाभ्युप्या चुमुरिं धुनि च॒ जघन्थ दस्यं प्र दभीतिमावः ।
रम्भी विदच्॑ विविद हिर॑ण्यं सोम॑स्य ता मदु इन्द्रश्चकार ९
नूनं सा ते प्रति वर जरित्र दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षां स्तोतभ्यो माति धग्भगो नो वृहद्‌ वदेम विदथे सुवीराः . १० [१६] (१६०)
(१६)
९ गरव्समद्‌ ८ आङ्गिरसः शोनहोत्रः पश्चाद्‌)भागव शोनकः। इन्द्रः । जगती; ९ शरष्टुप्‌ ।
प्र दुः सतां ज्येष्ठतमाय सुष्ति- मयाविव समिधाने हविभरे ।
इन्द्रमजुर्यं जरय॑न्तमुध्ितंसनाद्‌ युवानम्व॑से हवामहे १
यस्माविन्द्र। बहतः किं चनेग्रते विश्वान्यस्मन्‌ त्संभूताधे वीयां ।
जठरे सोम॑ तन्वी सहो महो हस्ते वजरं मरति आर्षणि क्रतुम्‌ २ (१६९)
२९१
ऋर्देव्‌ः। भ० २, श० ६, २० १७ { ६६९] [म०२,ष्‌० १९०१
न क्षीणीर्म्यां परिम्दे त इन्छियं न समुद्रैः प्तरि ते रथः ।
न ते वज्नमन्व॑ोति कर्न यवृशुभिः पत॑सि योज॑ना पुरु
विश्वे स्मे यजताय धरष्णसे कतुं मरन्ति वुवभाय सश्च॑ते ।
वृषां यजस्व हाविषां विदुष्टरः पिवैनदर सोम॑ षभेणं मानुनां
वृष्णः कोशः पवते मध्व॑ ऊर्मि यंषमान्नाय वृषभाय पात॑वे !
, वृषणाष्व॒रवरषमासो अयो वरपणं सोम वृषभाय सुष्वति ५ [१७]
वृषा ते वज्ज उत ते वृषा रथो वृष॑णा हरी वुषभाण्यायुंधा ।
वृष्णो मदस्य वृषम्‌ तवमीशिष इन्दर सोम॑स्य वृषभस्य तृप्णुहि
प्रते नावं न सम॑ने वचस्युदं॑द्ूह्य॑णा यामि सवनेषु दाधूषिः ।
कुविन्नो अस्य वच॑सो निदोधिष-विन्रमुत्सं न वरुनः सिचामहे
पुरा संबाधातृभ्या व॑वृत्स्व नो धेलुर्न यत्स यव॑सस्य पि्युषीं ।
सकृत्सु ते सुमतिभिः शतक्रतो सं पतंमिर्न वृष॑णो नसीमहि ~
चरनं सा ते प्रति वर जरित्रे दुकषयरदिनदर दक्षिणा मघोनी !
शिष्ष॑ स्तोम्यो माति धरमगो। नो बद्‌ वदेम विदे सुवीराः ९ [१८] (६९
(१७)
९ पृत्समद्‌ ( आङ्गिरसः शौनः पश्चाद्‌ ) मा्गवः शौनकः । इन्द्रः । जगती; ८-९ धिष्ुष्‌।
तदम नम्य॑मङ्गिरस्वद्यत शुष्मा यदृस्य परतथोदीरत ।
विश्व
ा यत्‌ गोत्रा सहसा परीवृता मव सोम॑स्य हंहितान्यैर॑यत्‌ १
समरूतु यो हंप्रथमाय धाय॑स॒ ओजो मिर्मानो महिमानमारतिरत्‌ ।
शरो यो युत्सु तन्व॑ परिष्यतं॑ज्ीधाणि द्या माहिना प्त्य॑मृच्त

अधाकृणोः प्रथमं वीरँ महद्‌ यवृस्याग्ने बह्म॑णा शुष्मभेर॑यः ।
रथेन हर्यश्वेन विच्युतः भ जीरय॑ः सि्नते सभ्यक्‌ पथक्‌

अधा यो विश्वा मुव॑नामि मज्मने शानक प्रया अभ्यदर्धत्‌ ।
आद्‌ रोद॑सी ज्योतिषा वहिरातंनोत्‌ सीव्यन्‌ तमौधि दुधिता सम॑व्ययत्‌ 1
स प्राचीनान्‌ परतान्‌ दंहदोज॑सा ऽधराचीनमकरृणोवृपामपः ।
अधारयत्‌ पृथिवीं विश्वधांयस्‌-मस्त्॑ान्मायया दावसरस्‌ः ५ [१९] (५९६)
अ०२, अ० ६, वर २०] [ १६३] [ ऋग्बैदः । भं० २, सू० १०, म० ६

सास्मा अरं बाहुभ्यां य पिताटणोद्‌ वि्व॑स्मादा जल्षो देवंसस्पारे ।


येना एथि्यां नि क्रिविं ज्यध्यै वर्जेण हल्यवुंणङ्‌ तुविष्वणिः ६
असाज्नश्व पित्रोः सचा सती स॑मानादा सव॑सस्त्वा्िये मर्गम्‌ ।
कपि प्रकतम्रुपं मास्या म॑र॒वृद्धि मागे तन्वो येनं मामः ७
ओजं त्वामिन्द्र वयं हँवेभ॒वृदिष्टमिन्द्रापौसि वाजान्‌ ।
अविन्द चित्रया न ऊती कधि वृषन्निन्द्र वस्य॑सो नः ©
तनं सा ते प्रति वर जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षां स्तोत्भ्यो मातिं घरभगो। नो वृहद्‌ व॑देम विवृ सुवीराः १, [र]
(१८)
९ गृत्समद्‌ ( आङ्गिरलः शौनदोत्रः पश्चाद्‌ ) भाग॑वः शौनकः । इनदरः । वशरष्टुप्‌ ।
प्राता रथो नवो! योनि सस्नि-श्चतुयुगचिकशः सप्तररिमः ।
दुक्ारि्ो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंखो| शरत्‌ ?
सास्मा अरं प्रथमे सद्वितीयं मुतो तृतीयं मलुषः स होतां ।
अन्यस्या गर्थ॑मन्य ॐ जनन्त॒ सो अन्येभिंः सचते जेन्यो वृषा 2
ही नु कं स्थ इन्द्रस्य योज यायै सूक्तेन वच॑सा नरवैन ।
मो षु त्वामत्र॑ बहवो हि विप्रा नि रीरमन्‌ यज॑मानासो अन्ये ३
आ द्वाभ्यां हरिभ्याभिन्द्र याह्या चतुर्भिरा षडहयमांनः ।
आष्टाभिकञभिः सोमपेयं मयंस॒तः सुंमख मा भरधस्कः ४
आ विज्ात्या चरिंशातां यावा -डा च॑त्वारिदता हरिंभियुजानः ।
आ प॑ञचाडातां सुरथभिरिनदरा 55 पष्टया सप्तत्या समिपर्य॑म्‌ ५ [२१]

आज्ञीत्या नवत्या याह्यर्वाङा तेन हरिंभिरुह्यमांनः ।


अयं हि तं शुनरहेतरिषु सोम॒ इन्द्रं ताया परिपिक्तो मवांय ` ६
मम्‌ बन्दर याह्यच्छा विश्वा हरी धरि धिष्वा रथ॑स्य ।
पुरुत्रा हि विहव्यो बभरधा- स्मर सव॑ने मादयस्व ह
न मर इन्द्रेण सख्यं वि योषा दृस्मभ्य॑मस्य दक्षिणा दुहीत ।
उप ज्येष्ठे व्ये गभ॑स्तौ प्रायपरापि जिगीवांसः स्याम ह
ननं सा ते भरति वरं जति दुहीयद दक्षिणा मघोनी ।
दि्ष। स्तोतृभ्यो माति धरभगे नो बृहद वदेम विवधं सुवीरः ९ [र्‌] (१८9

क्रग्वेद्‌ः । अ० २, भ० ६, व° २३] [ १६४ ] [ ४० २,स्‌० १९.०१

(१९)
९ शृत्समव्‌ ( आ्गिरसः शोनषोतरः पश्चाद्‌ ) भागंवः शौनफः । एद ।बरिषटष्‌ ।
अरपाव्यस्यान्धंसो मदाय मनीषिणः सुवानस्य प्रय॑सः ।
यस्मिन: परदिवि वावृधान ओको| वृधे ज्॑मण्यन्तदच नर॑ः १
अस्य मन्वानो मध्वो वजहस्तो ऽहिभिन्द्र। अर्णोत्रतं वि वुंवत्‌ ।
प्रयद्‌ वयो न स्वसंराण्यच्छा प्रयांसि च नदीन चक्र॑मन्त २
स मान इन्द्रो अर्णो अपां प्रश्यदहिहाच्छां समुद्रम्‌ ।
अज॑नयत्‌ सूर्यं विदद्‌ गा अक्तुनाद्वा वयुनानि साधत्‌ ३
सो अंप्रतीनि मन॑वे पुरूणी नो दाशाद्‌ वृषे हन्ति वम्‌ ।
सो यो तभ्ये। अतसाय्यो मूत पस्ृधानभ्यः सूर्य॑स्य साती ४
स सुन्वत इन्रः सूर्यमा 55 देवो रिणड््रत्यौय स्तवान्‌ ।
आ यद्‌ रथि गुहद॑वद्यमस्मे भरद नेत॑दो दास्यन्‌ ५ [२९]
स ₹न्धयत्‌ सदिवः सार॑थये शुष्ण॑मराषं कुय॑वं कुत्साय ।
विवोदासाय नवति च नवे- न्द्रःपुरो व्यैरच्छम्बरस्य ह
एवा त॑ इनद्रोचथमहेम भ्रवस्या न तमन वाजर्॑न्तः ।
अङ्याम्‌ तत्‌ साप॑माशुषाणा ननमो वधरदवस्य पीयोः ७
एवा ते गृत्समदः शर मन्मां-वस्यवो न वयुनानि तक्षुः ।
बरह्मणयन्तं इन्दर ते नवीय इम सुक्षितिं सुन्नमरयुः ८
सूनं सा ते प्रति वरं जरित्र दुहीयदिन्द्र दक्षिणा मघोनीं ।
शिक्षा स्तोतृभ्यो माति धग्मगे नो वृहद्‌ वेम विदे सुवीराः ९ [२४] (१९६)
(२०)
९ गृत्समद ( आश्गिरसः रौनह्त्रः पश्चाद्‌ ) भार्गवः शौनकः
। इन्द्रः । त्रष्टप्‌; ३ विराद्रूपा ।
वयं ते वयं इन्र विद्धि ु णः अ भराम वाजयुनै रथ॑म्‌ ।
विपन्यवो दीध्य॑तो मनीषा सून्नमियकषन्तस्त्वाव॑तो
` त्वं न॑ दनद ववाभिरूती त्वायतो अमिष्टिपासि जनान्‌ ।
त्वमिनो वृषो वत त्थाधीरमि यो नक्ष॑ति त्वा २ (१९८)
अ०२, भ० ६, व° २५] [ १६५ 1 [ऋग्वेद्‌ः। म० २, सू० २०, मं०३

स नो युन््रो जोषः सखा शिवो नराम॑स्तु पाता ।


यः हसन्तं यः हांशमानमती पचन्ते च रतुवन्तं = प्रणेष॑त ६
तसुं स्तुष॒ इनदरं तं गंणीषे यस्मिन्‌ पुरा वावृधुः शांयशव॑ 1:
स वस्व॒ः काम॑ पीपरदियानो बह्ण्यतो त्रत॑नस्यायोः #
सो अर्रिरसामुचथा जुजुष्वान्‌ बह्मा तूतोदिन्द्रो/ गातुमिष्णन्‌ ।
मृष्णन्रुषसः सूथेण स्तवान -श्च॑स्य विच्छिश्चथत पूर्व्याणि ५ [२५]
सहं श्रुत इन्द्रो नाम देव॒ ऊर्ध्वो भुंवन्मषे दृस्मत॑मः ।
अव॑ प्रिय॑र्सानस्य। साहा-चज्छिरो। भरद्‌ दासस्य स्वधार्वान्‌ &
स बुटन: कृष्णयोनीः पूरंृरो दासषरेर्यद्‌ वि ।
अजनयन्‌ सवे क्षामपश्च सत्रा डोसं यज॑मानस्य तूतोत्‌ ७
तसम तवस्यमनु दायि सत्रेन्द्राय वृविभिरणंसाती ।
प्रति यद॑स्य वज्ज बाहरधु हत्वी दस्यून्‌ पुर आय॑सीरमि तारीत्‌ <
नूनं साते प्रति वरं जरित्र दुंहीयदि््॑र दषिणा मघोनी ।
शिक्ष स्तोतृभ्यो माति धगमो नो वृहद्‌ व॑देम विदथे सुवीराः ९ [२९] (५)
(२१)
६ गृत्समद ( आङ्गिरसः शौनहोघ्रः पश्चाद्‌ ) मागौवः श्लौनकः। इन्द्रः । जगती, ६ तिष्टुप्‌।

विश्वजिते धनजिते स्वार्जित सत्राजिते नूनितं उवैराजिते ।


अश्वाजिते गोजितं अजित न्य भरे सोम॑ यजतां हर्यतम्‌ १
अभिभूैऽभिभङ्गायं वन्वते ऽपां्हाय सहमानाय वेधसे ।
तुविगरये वह॑ये दुटरीतवे सत्रासाह नम इन्द्राय वोचत २
सत्रासाहो ज॑नमक्षो ज॑न॑सह -इच्यवनो युध्मो अनु जोष॑मुध्ितः ।
वृत॑चयः सहरिरिति इन्द्र॑स्य वोचं प्र कृतानि वीर्य ३
अनानुवो वुषमो दोध॑तो वधो गम्भीर ऋष्वो असंम्काब्यः
रधचोदः श्रथ॑नो वीष्ितस्पृथु रिद: सुयज्ञ उषसः स्व॑जनत्‌ ४
यज्ञेन गातुमप्तुरो विविद्रिरे धियों हिन्वाना उरि मनीषिणः । ९
इन्दर हिन्वाना व्रविणान्याशत ५
अभिस्वरा निषवा गा अंवस्यव॒
ऋग्वेदः ॥ अ० २, अ० ६, व० २७ ] [ १६६] [ मे०२, ० २१,१०६
इन्द शरषठानि व्रूविणानि पेष चितिं दक्षस्य सुभगत्वमस्पे ।
पोष रयीणामरिं्ट तनूनौ स्वादमानं' वाचः सुंदिनत्वमहम्‌ ६ [२७] (९)
(२२)

8 गृत्समद्‌ ( आ्गिरसः शोनहोत्रः पश्चाद्‌ ) भार्गवः शौनकः । इन्द्रः ।


१ अष्टिः, २-२ अतिहाक्ररी; ४ अष्टिः अतिशक्री वा ।
तरिकुकेषु महिपो यवाशिरं तुविशप्मं स्रुत सोम॑मपिव्रद्‌ विष्णुना सुतं यथावशत्‌ ।
स द ममावु महि क्म कर्त॑वे महामुरुं सेन सश्चद्‌ देवो देव॑ सत्यमिन्द्रं सत्य इन्दः १
अध वििषीर्मा अभ्योजसा क्रिविं युधाभ॑व दा रोद अपुणद्स्य मज्मना प्र वाध ।
अध॑त्तान्यं जठरे परमरिच्यत॒ सेन सश्चद्‌ ववो देव॑ सत्यमिन्द्रं सत्य इन्दुः २
साकं जातः करतुना साकमोजसा ववक्षिथ साकं वृद्धो वरव; सासदिदुघो विपणिः ! ।
दाता राधः स्तुवते काम्यं वसु सेन सश्चद्‌ ठेवो केवं सत्यमिन्द्रं सत्य इन्दुः ३ |
तव त्यन्नर्यं तृतोऽप इन्द्र परथमं पूर्व्य॑ दिवि प्रवाच्यं कृतम्‌ । |
यद्‌ वृवस्य शवसा प्रारिणा असं रिणन्नपः ।

सद चिषवमम्बदेवमोजसा विदू का्र॑ुरविदादषम्‌ ४ [२८] (४) |


(२३) [ तृतीयोऽयुवाकः ॥३॥ स्‌० २६३-२१]
१९ गृत्छमद्‌ ( आङ्गिरसः शोनहोषः पश्चाद्‌ ) भार्गवः शोनक्षः । बृहस्पतिः; १, ५, ९, ११, १७, १९,
ब्रह्मणस्पतिः । जगती, १५, १९ भिष्टुप्‌। ।
गणान त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्‌ । =,
जयेष्ठराजं बरह्मणां बहणस्पत आ न॑ः गण्वन्रूतिर्भः सीद्‌ साद॑नम्‌
2
कवाध्रित ते असु प्रचैतसो तबरह॑स्पते यज्ञियं भागमानशुः ।
उस्रा इव सूर्यो ज्योतिषा महो वि्वैषामिज्नंनिता बह्मणामसि २
आ विबाध्यां परिरापस्तमसि च॒ ज्योतिष्मन्तं रथ॑मृतस्यं तिष्ठसि ।
ह॑स्पते मीमम॑मित्वम्भनं रक्षोहण गोतमिदं स्वर्विदम्‌
सुनीतिभिर्नयषि जाय॑से जने यस्तुभ्यं दाजान्न तमंहो र
अश्नवत ।
बहमदवषस्तपनो
न तमंहो न दुरितंमन्युरसि
कुतश्चन वहस्य
नारातयम्तमहि ततै तेदयामहितनम्‌
ितिरून विनः । ४
विश्वा इदंस्माद्‌ ध्वरसो वि बाधसे यं स॑गोपा रक्षसि बह्मणस्पते ५ [२९] (२९)
~ती
~

+> हस
अ० २, अ० ६, व० ३० | [ १६७ ] [ क्रग्यद्‌ः। म० २, स्‌० २३, मं ९

तवं न गोपाः षंधिकरद्‌ विचक्षण स्तवं वताय मतिभिर्जरामहे 1


रह॑स्पते यो नो अभि हरे दधे स्वा तं मरमं दुच्छरना हर॑स्वती ६
उतवा यो नौं मर्ययादनांगसो ऽरातीवा मर्तः सानुको वृकः ।
स्पते अए़ तं व॑तिया पथः सुग ने। अस्यै देववीतये कृधि ७
ज्ातारं त्वा तनूनां हवामहे ऽ्स्पर्तरधिवक्तागमस्मयुम्‌ ।
बरह॑स्पते देवनिदो नि व॑हय॒ मा दुरेवा उत्तरं सुप्नुन्नशन्‌ <
त्वया व॒यं सुवुधा बह्मणस्पते स्पार्हा वसुं मनुष्या ददीमहि ।
याने दरे तल्ितो या अस॑तयो ऽभि सन्ति जम्भया ता अन्रसः ९
त्वया! वयमुत्तमं धीमहे वयो वह॑स्यते पग्रिणा सम्निना युजा ।
मा नें दुःशंस ७भिषप्ुरीशत प्र सुदोसां मतिमिंस्तारिषीमहि १० [३०]
अनानुदो दरंषमो जग्मिराहवं निष्टप्ता शातनं पत॑नासु सासहिः 1
असि सत्य ऋणया त॑ह्मणस्पव उयस्य॑ विद्‌ दमिता वींुहर्षिणः ११
अदेवेव भन॑सा यो रिषण्यति व्नासामुगो मन्यमानो जिघोसति ।
बृह॑स्पते मा प्रणक्‌ तस्य॑ नो वधो नि कम अन्यु दुरेवस्य शांतः १२
भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सर्निता धनंधनम्‌ ।
विश्वा इदर्यो अंभिदिप्स्वो# मृधो बृहस्पतिर्व व॑व्हा रर्थी। इव १३
तेजिं्ठया तपनी रक्षसस्तप ये त्वां निदे द॑धिरे हषटवीर्यम्‌ ।
आविस्तत्‌ रष्व यद्स॑त्‌ त उक्थ्यं4 बृह॑स्पते वि प॑रिरापो अर्दय १४
बृह॑स्पते अति युर्यो अहीर युमद्‌ विभाति कतुमल्ननेषु ।
, यद्‌ दीद्यच्छव॑स ऊतपरजात॒॒तृस्मासु द्रविणं धेहि चित्रम्‌ १५ [३१]
मा नः स्त्नेम्यो ये अमि वहस्पदे निरामिणो रिपवोऽननेषु जागृधुः ।
आ देवानामोहते वि वयो हदि वृहस्पते न परः साम्न विदुः १६
विश्वेभ्यो हि त्वा भूर्वनिम्यस्परि त्वषटाज॑नत्‌ साघ्नःसान्नः कविः ।
स ऋणविद॑णया बहमणस्पति दहो हन्ता मह कतस्य धेरि , १५
तद्‌ भिये व्य॑जिहीत पवैतो गव| गोमुदसजो यदङ्गिरः ।
इनत्रण युजा तम॑सा परीवृतं बृह॑स्पते निरपाभजो अर्णवम्‌ १८
त्ह्म॑णस्पते त्वमस्य यन्ता सूक्तस्य बोधि तन॑यं च जिन्व ।
विश्वं तद्‌ मरं यदव॑न्ति रेवा वृहद्‌ व॑देम विदधे सुवीरौ; १९ [३२] (९३५)
ऋग्षेदुः| अ० २, अ० ७, व० + 1
{ १६८ ] [स० २, मूग २५०

[ सप्तमोऽभ्यायः ॥७॥ ष० १-२५ | (२७)


१६ शत्समद्‌ ( आङ्गिरसः शौनहोघरः पश्चाद्‌ ) भार्गवः डौनकः । शरह्मणस्पतिः;
१, १० बृदस्पतिः।
१२ चन््राब्रह्णस्पती । जगती; १२, १६ श्टु्‌ ।
सेमाम॑वष्ध ्रभ्रि य दरिं ऽया विधेम नव॑या महा गिरा ।
यथा॑ नो महान्‌ रस्तर्वते सखा तद वृहस्पते सीषधः सोत नो मतिम्‌

यो नन्तवान्यन॑मल्योज॑सोता द॑र्न्युना राम्बराणि वि ।
पराच्यावयदच्युता बह्मणस्पतिरा- चाविंशद्‌ वसुमन्तं वि पतम्‌ २
तद्‌ वृवानां देवतमाय कर्त्व मशर॑धन्‌ इहान्त वीछिता ।
उद्‌ गा आंजद्भिंनट्‌ बरह्मणः वल मगरंहत्‌ तसे व्य॑वक्छयत्‌ स्वः

अदमास्यमवतं नहमणस्पति-र्मधुंधारथभि यमोजसात्रुणत्‌ ।
तमेव विश्व पिरे सवर्श बहुं साकं सिसिचुरुत्स॑मुदिणम्‌ ४
सनाताकाचिद्‌ भुव॑ना मदीत्वा माद्धिः शरद्धिष्ुरो! वरन्त वः ।
अय॑तन्ता चरतो अन्यरन्यदिद्‌ या चकारं वयुना बह्मणर्पतिः
< [५]
अभिनक्षन्तो अभि ये तमानशु-िधिं पणीनां परमं गुहा हितम्‌ ।
ते विद्वंसः प्तिचकष्या्चृता पुनर्यत ड आयन्‌ तदुदींधुराविज्ञम्‌
ऋतावानः परतिचक्ष्यानुता पुनरात आ तस्थुः कवयो ६
ते बाहुभ्यां धमितमभिमरमनि नक्ः पो अस्त्यरणो महस्पथः ।
जहुर्हि तम्‌
कत्ज्येन किप्ेण बरह्मणस्पति-रयत् वष्टि प्र तदश्नोति धर्न्वन
ा।
तस्य॑ साध्वीरष॑गो याभिरस्यति नृच॑सो टराये क्यानयः
स संनयः स विनयः पुरोहितः सं सष्टतः स युधि बह्मणस्प <
ति ।
चाधमो यव्‌ वाजं मरते मती धना ऽऽदित्‌ सूर्यस्तपति तप्यतुर्ृथां
विमु ध्रु भयं मेहनावतो वृहस्पतेः सुविदत्रौणि ९
इमा सातानि वेन्यस्य॑ वाजिनो राध्यं !
येन जन उभये मुखते विरः
योऽवरे वृजने विश्वथां विमुमहामु रण्वः शव॑सा ववश
्िथ \
स दवो वेवान्‌ भरति पपे प्रथु विश्वेदु ता पिमर्बह्मणस्
विश्
पतिः
वं सत्यं म॑ववाना युवोरिदा-प॑श्चन प्र सिनन्ति
वतं वाम्‌ ।
अच्छन्दाबह्मणस्पती हवि्नो ऽन्नं युजेव वाजिनां जिगातम्‌ १२ (२५६)
अ० २, भ०७, व० ६ |] [ १६९] [ऋग्बेदः। मं० २, सू० २४, मे० १३

उतािष्ठा अनुं शृण्वन्ति वह्वयः सभेयो विप्रो भरते मती धनां ।


वीषुद्रेषा अमु वं ऋणमादुदिः स ह वाजी समिथे त्र्मणस्पतिः १३
वरह्मणर्पतरभवद्‌ यथाव सत्यो सन्दर्महि कमी करिष्यतः ।
यो गा उदाजत्‌ स दिवि वि चांमजन्‌ म॒हीव॑ रीतिः दाव॑सासरत्‌ पुर्‌ १४
बरह्॑णस्पते सुयम॑स्य विश्वहा रायः स्यांम रथ्यो‰वय॑स्वतः ।
वीरेषु वीरँ उप॑ प्क नस्त्वं यदीक्ांनो बरह्मणा वेपि मे हव॑म्‌ १५
बह्मणस्पते त्व॒स्य यन्ता॒ सूक्तस्य बोधि तन॑यं च जिन्व ।
विश्वं तद्‌ मदं यद्वैन्ति वैवा॒बरृद्‌ व॑देम विदथे सुवीराः १६ [३] (९५०)
(२५)
५ गरत्समद्‌ ( आङ्गिरसः शौनदोतरः पश्चाद्‌ ) भागं॑वः ्लोनकः }ब्रह्मणस्पतिः । जगती ।
इन्धनो अभिं व॑नवद्‌ वनुप्यतः कृतब॑ह्य चयूवद्‌ रातहभ्य इत्‌ ।
जातेन जातमति स प्र सुते यये युजं क्रणुते ब्रह्मणस्पतिः १
दीरेभिर्वीरान्‌ व॑नवद्‌ वनुष्यतो गोभी रयिं प॑परथद्‌ बोध॑ति त्मनां 1
तोकं च तस्य तर्नयं च वर्धते यंयं युजँ कृणुते बरह्मणस्पर्तिः २
सिन्धु् क्षोदः शिमीर्वा कधायतो वृषेव वीरभि वकष्योज॑सा !
अघनेखिि प्रसितिनीह वरवे यंयं युजँ कृणुते बरह्मणस्पतिः ३
तस्मा अर्षन्ति दिव्या असश्चतः स सत्व॑भिः प्रथमो गोषुं गच्छति ।
अनिंमृष्टतविषिैन्त्योज॑सा यंयं युजं कृणुते जहयंणस्पतिः ४
तस्मा इद्‌ विश्व धुनयन्त॒ सिन्धवो च्छिद्र श्म दधिरे पुरूणि ।
देवानां सन्ने सुभगः स प॑धते य॑य युजं कृणुते बह्मणस्परतिः ५ [४] (९५५)
( २६)
8 गत्समद्‌ ( आङ्गिर सः श्लोनहो् रः }भाग॑वः शोनकः। ब्रक्मणस्पनिः। जगती ।
पश्चाद्‌

ऋजुरिच्छंसो| वनवद्‌ वनुष्यतो वैवयन्निददबयन्तमभ्य॑सत्‌ ।



सुपरावीरिद्‌ व॑नवत्‌ पृत्सु दुष्टं यज्वेद्य॑ञ्योि भ॑जाति भोज॑नम्‌
यज॑स्व वीर प्र विहि मनायतो भदरं मन॑ः कृणुष्व तूर (>
२ (८)
हविषडणुष्व सुमगो यथाससि वह्मणस्पतेरव्‌ आ वरणीमहे
९२
ऋण्वेदः। अ० २, ०७, ब ५] ॥
[ १७०] [मं०२, स्० २९१०१
स इज्ननेन स विशा स जन्मना स पुत्रैवीज भरते धना सृधिः ।
देवानां यः पितर॑माविवौसति श्रद्धामना हविषा नर््मणस्पति््‌ ३ |
यो अस्मे हव्रघृतव॑द्धिरविधत प्र तं प्राचा न॑यति वह्मणस्पातिः
। |
। उरुष्यतीमंह॑सो रक्ष॑ती रिष -दोश्चिद्स्मा उरच्िरद्धुतः
४ [५] (ष्की

(२७ )
१७ कूर्मो गात्संमदो, गूृरसमदो बा । आद्रि्याः । तरिष्टुष्‌
। |
इमा गिरं आदित्येभ्यो घृतस्प्र॑ः सनाद्‌ राज॑भ्यो जुहां
जुहोमि । ।
गरणोतुं मित्रो अर्यमा भगों नस्तुविजातो वरणो दक्षो अंशः

डमं स्तोमं सक्रतवो मे अद्य मिनो अर्यमा वरुणो जुषन्
त । |
आदित्यासः शुचयो धार॑परता अवुंनिना अनवद्या अरिशाः
त आश्धित्यास उरवो गभीरा
२ |
अदन्धासो दिप्स॑न्तो भूर्यक्षाः ।
`
अन्तः परयन्ति वृजिनोत साघु स्वं राज॑भ्यः परमा |
विदन्ति ३
धारयन्त आदित्यासो जगत्‌ स्था ठेवा विश्व॑स्य भुव॑नस्य गोपा
ः 1
दर्घाधिथा रक्ष॑माणा असु
-मूृ
ं तावानश्चय॑माना कणानिं
विद्यामांदित्या अव॑सो वो अस्य ४
यदरदर्यमन्‌
्यमन्‌ मय आ चिन्मयोभु । ।
युष्माकं मित्रावरुणा प्रणीतौ परि श्वग्रैव दुरि
तानि वृज्याम्‌ ५ [६]
सुगो हि वे अर्यमन्‌ मित्र पन्थां अनृक्षरो
व॑रुण साधुरस्ति ।
तेनादित्
या अधिं वोचता नो यच्छता नो दुष्परिहन्तु
शर्म &
पितु नो अदिती राजैपुत्रा ऽति द्रेषसय्
यमा सुगेभिः!
बृहन्मित्रस्य वरुणस्य शाम प॑ स्याम पुरुवीरा
अरिः \9
। तिलो मूमीर्ारयन्‌ त्रीरुत द्यून्‌ जीणिं वता विदय अन्तरेधाम्‌ ।
तिनादित्या महि वो महित्वं तदर्यमन्‌ वरुण मित्र चारं

तरी रोचना विन्या धारयन्त॒ हिरण्ययाः शुच॑यो धार॑पूताः ।
अस्व॑प्नजो अनिमिषा अर्दब्था उरुशंसा ऋजवे म्यय
त्वं विश्वेषां वरुणासि राजा येचं केवा अंसुर ये च मतौ, ।

छतं नो रास्व नारदे विचक्ष ऽश्यामायुंषि सुधितानि पूवी १० [७] (१६९)
[ १७१] ॥ ्रभ्वेद्‌ः । म० २, सू० २०, म० ११
अ० २, स० ७, व०८ |]

न दंद्धिणा वि चिकिते न सव्या नप्राचीनमादित्या नोत एश्चा।


पाक्या चिद्‌ वसवो धीरया चिद्‌ युष्मानीतो अभ॑यं ज्योतिरर्याम्‌ ११
यो राज॑भ्य ऋतनिभ्यो ददा यं वर्धयन्ति पुषटय॑श्च नित्याः ।
स रेवान्‌ या॑ति प्रथ॒मो रथ॑न वसुदावां विदथेषु प्रस्त १२
शुचिरपः सूयव॑सा अद्ध उपं क्षिति वृद्धवयाः सुवीरः ।
निष्टं व्नन्त्यन्धितो न दूराद्‌ य आद्यानां भव॑ति प्रणीतौ
अविते भिज वर्दणोत गछ यद्‌ वो ठयं च॑कूमा कच्चिदागः ।
उदैस्यामभ॑यं ज्योतिखिदधि मा नों दीघा अभि न्ञन्तमिंसराः
उभे असमै पीपयतः समीची दिवो वष्ट सुभगो नाम पर््न्‌ ।
उभा क्षयाकाजय॑न्‌ याति पुत्घू- मावर्धौ भवतः साधू अस्मै ११
या वो माया अभि यजच्रः पाडा आदित्या रिपवे विचंतताः ।
अश्टीव तौ अति येषं रथेना रिशा उरावा शर्म॑न्‌ त्स्याम भ १६
हुं अष वरुण प्रियस्य॑मूुरिदात्र आ विवृ गून॑मापेः ।
मा रायो संजन्‌ त्सुयमाववं स्थां वृहद्‌ केम विद्ये सुवीराः १७ [<] (७६)
(२८)
१९ कूम गात्संमदो, गृत्समदो बा । वणः (१० दुःखमनाशिनी । )त्रिष्टुप्‌ ।

इदं कवेरादित्यस्य॑ स्वराजो विश्वानि सान्त्यभ्यस्तु महा ।


अति यो न्दरो यजथाय ववः सखंकीर्तिं भिक्षे वरुणस्य भरः
तदं वते सुभगासः स्याम॒ स्वाध्यो वरुण तुवाषः1
उपायन उषसां गोम॑तीना- म्यो न जरमाणा अनु यन्‌
तव॑ स्याम पुरुवीरस्य श्म चुरुंस॑स्य वरुण प्रणतः ।
यूयं नः पत्रा अदितिरवव्धा अभि क्षमध्वं युज्याय देवाः
प्र सीमादित्यो असृजद्‌ विधती त सिन्ध॑वो वरुणस्य यन्ति ।
न श्रम्यन्ति न वि भुंचन्त्येते वयो न प्त रघुया परिज्मन्‌ ४
्॥
वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरूण सामृतस
कतोः
मा तन्तुदेहि वयतो धिय॑ मे मा भाचां शार्यपसः पुर ५ [९] (९८१)
1
ऋभ्वेद्‌ः। अ० २, अ० ७, व० १० ] [ १७२]
[ मे०, स्‌० २८, म०॥
अणो सु म्य॑क्ष वरुण भियसं मत्‌ सम्राकूतावोऽनुं मा गृभाय ।
दामेव वत्साद्‌ वि मुुग्येहो नटि त्वतृरि निमिर्षरुचनेरीं
मानों वधैर्वरुण ये त॑ इष्टा वेनः कृण्वन्त॑मसुर श्रीणन्ति ।
मा ज्योतिषः प्रवसथानिं गन्म॒ वि षु मृध॑ः शिश्रथो जीवसं नः

नम॑ः पुरा तै वरुणोत नूनमुतापरं तुविजात ववाम ।
त्वे हि कं परते न श्रिता न्यभ॑च्युतानि दूट्छभ व्रतानि
पर कणा सावीरध मल्करुतानि. माहं रांज्न्यक्रुतेन भोजय ।
अबु इन्नु भूय॑सीरुपास आ नो जीवान्‌ व॑रुण तासुं शाधि
यो मे राजन्‌ युज्या वा सखा वा॒स्वपर भयं भीरे मह्यमाह ।
स्तेनो वायो दिप्सति नोवृकोवा त्वं तस्माद्‌ वरुण पाह्यस्मान्‌ १०
माहं मघोनो वरुण प्रियस्य भूरिदाघ्र आ विदु शल॑मापेः ।
मा रायो राजन्‌ त्सुयमादवं स्थां ˆ बृहद्‌ वदेम विदथे सुवीरा
११[१०]९८१
(२९ )
७ कूर्मा गात्सेमदो, गृत्समदो वा । विश्वेदेवाः । तरिषटुष्‌

धत्॑रता आदित्या इषिरा अरि मत्‌ क्त रहसूरिवागं ।
शृण्वतो वो वरुण भित्र देवां भद्रस्य विदा अव॑से हवे वः
यूयं देवाः प्म॑तिर्यूयमोज। युय ्ेषासि सनुतर्युयोत ।
अभिष्षत्तारो। अभि च क्षम॑ष्व मया च॑ नो मृष्छय॑तापरं
च॑
किमू तु वः कृणवामार्परेण किं सनन वसव आप्येन ।
यूयंनो मित्रावरुणादिते च स्वस्तिमिन्दरामरुतो दधात
हये दवा यूयमिकापयः स्थ॒ते मृ्टत नाधमानाय मह्य॑म्‌

मावो रथो मध्यमवाठृते मून्मा युष्माव॑त्स्वापिषुं श्रमिष्म
भव एको मिमय मूर्यागो यन्म पितेव कितवं शशास ।
आरे पाडा अरे अघानि देवा मा मा पत्रे विमिव
+|
अर्वाच अद्या म॑वता यजत्रा आ बो हारविं यभीष्ट ५
भय॑मानो व्ययेयम्‌ ।
त्राध्वं नो देवा निजुरो वृक॑स्य॒ वचाध्व कतीदंवपद। यजता
माहं मघोनो वरुण भियस्य॑भूरिदान्न आ विं शन॑मापेः #

मा रायो राजन्‌ त्सुयमाद्वं स्थां व्रहट्‌ वदेम विदथे
सुवीरां; ७ [११] ९9
आ० २, ज०७, व० १२|| [ १७३ 1 [ करम्बेदः। मं० २, सू० ३०, मं° $

(३० )
११ गरत्लमद्‌ (आद्छिगरसः शोनदोतरः पश्चाद्‌) भार्गवः शौनकः । इन्द्रः, ६ इन्द्रासोमौ" ८ (पूवीऽर्धचंस्य)
सरस्वती, ९ वृहस्पतिः, १ मरुतः ।त्रिष्टुप्‌; ११९ जगती ।

ऋतं वेवायं कृण्वते सवित्र इन््रांयाहिते न ॑मन्त॒ आपः ।


अह॑रहयीत्यक्तुरपां कियात्या प्रथमः सर्गं आसाम १
यो वृत्राय सिनमन्राभ॑रिष्यत॒ प्र तं जनित्री विदुषं उवाच ।
पथो रन्तीरतू जोष॑मस्मै विवदिवे धुन॑यो यन्त्यथ॑म्‌ २
ऊर्ध्वो हास्थादध्यन्तरिक्षे ऽधां वुत्राय प्र वधं ज॑भार ।
मिहं वसान उप हीमदुदोत तिग्मायुधो अजयच्छनरुमिन्दरः ३
बृहस्पते तपुषाश्चैव विध्य॒ वृकद्वरसो असुरस्य वीरान्‌ ।
यथ। जघन्थ धृषता पुरा वि-करवा ज॑हि रातरंमस्माकमिन्द्र ४
अद्‌ क्षिप हवो अरमांनसच्वा येन्‌ शातं मन्दसानो निजू्ीः ।
तोकस्य॑ सातौ तन॑यस्य गररस्मौ अर्धं कृणुतादिन्दर गोनाम्‌ ५ [१]

भ्र हि क्रतु वृहथो यं व॑नुथो रथस्यं स्थो यज॑मानस्य चोदौ ।


इन्द्रासोमा युवमरस्मो आविष्ट मस्मिन्‌ भयस्थे कृणुतमर लोकम्‌ ६
न मां तमन्न श्र॑मन्नोत तन्न वोचाम मा सुनोतेति सोम॑म्‌ ।
योम पृणाद्‌ यो दवृद्‌ यो निवोधाद्‌ यो मां सुन्वन्तमुप गोभिराय॑त्‌ ७

सर॑स्वति त्वमस्मो अंविष्कि मरुत्द॑ती धृषती जेषि श्रून्‌ ।


<
तयं चिच्छर्धन्ते तविषीयमांण- मिन्द्रो!हन्ति वृषभं शण्डिकानाम्‌
यो नः सनुत्य उत व जिचत्तु रभिस्याय तं तिगितिनं विध्य ।
स्पत आयुधरजषि शरन्‌ दहे रषन्तं परि धेहि राजन्‌ ९
अस्माकैमिः सर्वाभिः शर शर--वींया कृधि यानि ते कत्वौनि । १०
ज्योगंभव्धूषितासो हत्वी तेषामा भ॑रा नो वसूनि
तं वः शधं मारतं सुम्नयुरभिरोप॑बुव नम॑सा दैव्यंजन॑म्‌। ११ [१२]९०)
यथा| रयिं स्वीरं नङांमहा अपत्यसाचं धर्यंविवेदिवे

ज्ग्वेद्‌ः | अ० २, भन ७, ष० १४]
[१७६ ]
[ भए १सू० १, म०॥ ।

(३१)
७ गृत्समद ( आष्िगरसः शीनषोत्रः पश्चाद्‌ ) भार्गवः शौनक
ः! विभ्वे देवाः । जगती, ७ तरिषटप।
अस्माकं मित्रावरुणावतं रथ॑
-मावित्य सदर्सुभिः सचाभुवां ।
प्र यद्‌ वयो न पप्तन्वस्म॑नस्परं भवस्यवो हषींदन्तो वनर्षदः

अध्‌ स्मा न उद॑वता सजोषसो रथं देवासो अभि विक्षु वाजयुम्‌

यवाशवः पद्य॑भिस्तित्र॑तो रज॑ः पथिव्याः सानौ जङ्घनन्त पाणिभिः
२ |
उत स्य न इन्र विश्वच॑पणि-िवः हार्धेन मार॑तेन सुकर्तुः ।
अनु वु स्थात्यवृका्िरूतिभी

रथ महे सनये वाज॑सातये ३ |
उत स्य वैवो मु्वनस्य सक्षणिस्त्वष्टा राभिः सजोषा जूजुवद्‌ रथ॑म्‌ ।
इल्छा मगे। बहदिवोत रोद॑री पषा पूरधिरम्बिनावधा पतीं |
४ |
उत त्ये वेवी समभे मिधूहदयो -बासानक्ता जग॑तामषीजुवा ।
स्तुषे यद्‌ वाँ प्रथिवि न्यसा वच॑ः स्थातुङ्व वय्िव॑या उपस्तिरं |
५ ।
उत वः शंसंमुिजांमिव इम
स्वहिकध्यऽज
ो एकपादुत ।
चित ऋमुक्षाः सविता चनो दधे ऽपां नपादाशुहेमा पिया रामिं ।
£ |
एता व वरमयुद्य॑ता यजच्रा अरत॑कषन्नायवो नव्य॑ सम्‌ ।
श्रवस्यवो वाज॑ चकानाः सप्तिनं रथ्यो अहं धीतिमश्याः ७ [१४] (३१९
(३२)
< गृत्समव्‌ ( आङ्गिरसः शौनहोगरःपद्चाद्‌ ) भागव, शौनकः ! १
द्यावपरथिवी, २-२ इन्द्रस्त्वष्टा वा,
४-५ राका, ९-७ सिनीवाली, ८ लिङ्गोक्ता; । जगती
; ६-८ अनुष्टुप्‌।
अस्य मे ध्यावापृथिवी ऋतायतो भूतम॑वितरी वच॑सः सिष।
यथोरायुः प्रतरं ते इदं पुर॒ उप॑स्तुते वसूयुवीं महो सतः ।
द॑घे १
मा नो गुणा रिप॑ आयोरहन्‌ दभन्‌ मा न॑ आभ्
यो शरो दुच्छुना
मानो वि यौः सख्या विद्धि तस्य॑ नः सुश्नायता मन॑सा तत्‌ त्वेमहे भ्यः।

अहता मन॑सा शरषटिमा वैह॒ दुहानां थतु पिप्युषीमसश्चतम्‌ ।
पद्याभिराशुं वच॑सा च वाजिन त्वां हिनोमि पुरुहत विभ्वहां
राकामहं सुहवा सुदती वै गणोतुं नः सुमगा बोधतु त्मना
सी्यत्वपः सूच्याच्छिच्यमानया वृद्तु बीर जवौययक र
(३१६)
०२, भ०७, व० १५] [ ९७५ ] [ ऋग्वेदः । म॑० २, सू० ३२, मर ५

यास्त राके सुमतयः सुदासो याभिर्दद्‌।सि दृष वसूनि ।


तारि अद्य सुसना उपागहि सहस्रपोषं सुभगे रराणा
सिनीवालि प्थुटुके या देवानामसि स्वसां ।
जुस हव्यमाहुतं प्रजां दवि दिदिद्धिनः | &
या सुबाहुः स्व॑ङ्करिः सुएम बहुसूवरी ।
तस्थ विपल्य हृविः सिनीवाल्यै जुहोतन ७
या गुह्या सिनीवाली या शकता या सर॑स्वती ।
इन्द्राणीम॑ह्न ऊतये वरुणानीं स्वस्तये < [१५] (३२०)

(३२) [ चतुथोऽचुवाकः ॥४॥ स्‌० ३३-४२]


१५ गृत्समव ( आद्िरसः शौनदोत्रः पद्चाव्‌ ) भार्गवः शोनकः। रुद्रः । तरिष्ुप्‌ ।
आ त पितर्मरुतां सुनैत मा नः सूर्य॑स्य संश युयोथाः ।
अभि ने वीरो अर्वति क्षमेत॒ प्र जयेमहि रुदर प्रनाभिः [1

. त्वाद॑त्तेभी रुद्र शंत॑मेभिः जतं हिमा! अङीय भेषजेभिः \


ग्यस्मद्‌ द्रषों वितरं ववंहो व्यमीवाश्चातयस्वा विषुचीः २
ष्ठ जातस्य रुद्र धियासिं तवस्तमस्तवसां वजबाहो ।
पर्षि णः पारमेह॑सः स्वस्ति विश्व अभीती रप॑सो युयोधि इ
मा त्वा रुदर ुक्कुधाना नमेभि-म दुष्टुती वृषम्‌ मा सहूती ।
उन्न वीरौ अय भेपजेभिं-भिपक्त॑मं त्वा भिषज शुणोमि #
हवींमभिैव॑ते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय ।
अद्रदरः सुहवो मा ने। अस्यै बभुः सुदिपे। रीरधन्मनाये ५ [१६]

उन्मां ममन्द्‌ वृषभो मरुत्वान्‌ त्वक्षीयसा वय॑सा नाधमानम ।



घृणीव च्छायामरपा अंज्ीया--ऽऽ विवासेयं रुद्रस्य सुस्नम्‌
कर स्य ते रुद्र मरृछयाकु- हस्तो यो अस्ति भेषजो जलाषः ।
अपभती रप॑सो दैव्यस्याभी तु मां वषभ चक्षमीथाः । ७
प्र बभ्र वृषभायं ण्वितीचे महो महीं सुष्तिमींसयामि ।
नमस्या कटमलीकिनं नमोभि- गृणीमसि वषं सत्रस्य नाम्‌ < (३९८)
ऋन्ेदः। अ० २, भ ०, व° १७] [ १७६ ] [मं०२, सू २३, म०।
स्थिरेभिरद्धः पुरुरूपं उरो बभुः शुक्रेभिः पिपिजञे हिण्यै; ।
ईशानाङृस्य भुव॑नस्य भरेम वा उ योषद्‌ रद्रादसु्य॑म्‌

अहन्‌ बिभि साय॑कानि धन्वा हन्‌निष्कं य॑जतं विश्वरूपम्‌

अरह्िदं दयसे विश्वमभ्वं॑न वा ओजीयो रुदर त्वद॑स्ति
१० [१७]
सतहि शरुतं ग॑त युवानं मृगे न भीमसुंपहतनुसुय्म्‌

ृव्छा ज॑रतर शट स्तवानो न्यं तं अस्मन्नि व॑पन
्तु सेना; ११
कुमारश्चित्‌ पितरं वन्दमानं ,प्रतिं नानाम रुदरोपयन्त
॑म्‌ ।
मरकातारं सत्प॑तिं गृणीषे स्तुतस्तवं भंष॒जा रास्यस्मे
१२
या वो भेषजा म॑रुतः शुचीनि या शतमा वृषणो
या म॑योभु ।
यानि मनुरवुंणीता पिता न-स्ता श ख योश्च रुद्रस्य
वस्मि १३
परि णो हेती सदस्य वृज्याः परि त्वेषस्य दुरम॑ति्मैही
गात्‌ ।
अवं स्थिरा मघवंद्धथस्तनुण्व मीद्रस्तोकाय तन॑याय
मृच्छ १४
एवा बभर वृषभ चेकितान यथां देव न हंणीषे
न हसि ।
हवनश्न सरह बोधि वृहद्‌ व॑देम विदथे सुवीर;
१५ [१८३१
(३४)
१५ गृ्छमद्‌ ( आङ्गिरसः शौनदोत्रः पश्चाद्‌
) भागतः शौनकः। मरत्‌ । जगती; १५ भरिषटुप्‌। |
धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविंषीभिरर्चिन
अग्मयो न शुशुचाना कजीपिणो भमिं धमन्तो ्‌ः ।
अप गा अतरण्वत १
द्यावो न स्तृभिश्चितयन्त खादिनो व्य¶भ्रि
या न द्युतयन्त वष्टय॑ः ।
र्वो यद्‌ वो मरुतो रुक्मवक्षसो षाज॑नि पुन्
या शुक ऊध॑नि ४
` उक्षन्ते अश्वौ अर्या इवाजिपुं॑नवृस्य कर्णस्तुरयन्
हिरण्यशिप्रा मरुतो दविध त आशुभिः ।
्वतः पृक्षं याथ पुषषतीभिः समन्यवः
पक्षे ता विश्वा भुव॑ना ववार ३
मिन्नाय वा सवमा जीरदानवः
पृषदश्वासो अनवभ्ररांधस ऋजिष्यासो न वयुनेषु
धूर्द॑ः ४
इन्ध॑न्वमिर्धनुमींरषडादरधभि रध्वस्मभिः पथिभि्
भजहष्टयः
आ हंसासो न स्वस॑राणि गन्तन॒ मधोरमद्‌य मरुतः समन् ।
यवः ५ [१९] (४०)
अ० २, ज ०, व० २०] [ १७७] [ ऋग्वेदः । म०२, चू° ३४, म॑न्द

आ नौ बरह्माणि मरतः ससन्यवो नरां न शंसः सर्वनानि गन्तन ।


अभ्व॑मिव पिव्यतं धुनि कर्ता धि जरित्रे पाजपेकासम
त नो इतं अरूतौ वाजिनं रथ॑ आपानं ब्रह्म॑ चितय॑द्‌ विविदे ।
४ 2,तू
॥ 1 ~~
1॥1
^ + कार सनिं मेधामरिं दुष्टरं सदं
= 1> कसे ऽश्वान्‌ रथेषु भग्‌ आ सुदानवः ।
१.४

् 0) क।6&& कत
१1

पिन्वते जनाय रातह॑विषे मदीपिष॑म्‌


4
{2
1 ~1८4
£
=. 2१2(~.
1 [| „
मरत वृकताति
ब्रृक न

सर्त्यौ रिपर्वधे व॑सवो रक्ष॑ता रिषः
(त

1ॐ=विःतंषुवा खखक्तिथाभि त भव॑ शद्रा अदासो हन्तना व॑


चिं तद्‌ वो सरतो यार चेकिते पुषन्धा यदूधरप्यापयो दृहुः 1
4

ठे सर्वमानस्य रुद्रिया-खितं जराय जुरतासद्ाभ्याः ५/८]


|
तध”
9

तान्‌ ध यहो यरूतं एवयघ्रो विष्णेरिषस्यं पथे हदामहे ।


हिर्ण्यव्णन्‌ कुहान्‌ यतदषो बह्मण्यन्तः शंस्यं राध॑ महे ११
दुराग्वाः प्रथमा यज्ञमूहिरे ते नें हिन्दन्तूषलो ग्युखिपु ।
उषा द शवीरल्जैर्वोणुते शो ज्योतिषा युचता मोअर्णसा
ते क्षोणीभिररूणेभिनौसिमी रद्रा ऋतस्य सद॑नेषु वावुधुः ।
निभेष॑भाा अत्य पाज॑सा सुरचन्दरं वर्ण दधिरे सुपरांसय
तौ इवान सहि दरथमृतय उप चेदेना नम॑सा गुणीमासि 1
तो न यान्‌ पञ्च होतृभ्य आववर्तद्व॑राञ्चक्रियावसे १४
ययां रध्रं पारयथात्यंहो यया निदो मुञ्च बन्वितार्म्‌ ।
अर्वाची सा भरतो या व॑ ऊतिरो षु वाश्रेव सुमतिर्जिंगातु १५ [२१ 1]२५०)

(३५)
१५ गृत्समद (आङ्गिरसः शौनष्ोधः पदाद्‌) भागैवः शोनक! अपांनपात्‌ ।त्रिष्‌ ॥
उवैमसक्षि वाजयुर्वचस्यां चने दधीत नाध गिरो मे ।
अपां नपावाशुहेम कुवित्‌ स सुपेशसस्करति जोषिषद्धि
मं स्व॑स्मै हृद्‌ आ सुतं मन््र॑ वोचेम कुविदस्य ववत्‌ ।
अपां नपाधसर्यस्य महा विश्वान्यर्यो भुव॑ना जजान २ (३५२)
२३
केदः । अ० २, ०५, य० १२] [ १०८]
|

[०९०३५१०१ |
समन्या यन्त्युप॑ यन्व्यन्याः समानमूर्वं नद पणन्ति
तमू शुचिं श॒चयो दीिवांस॑- मपांनपातं परि तस्थुरापः ३
तमस्मेरा युवतयो युवानं ममुज्यमांनाः परि यन्त्यापः;

"
|

स शूक्रंमिः शिक्व॑भी रेवदस्मे वीदायानिध्मो घृतनिर्ण
िगप्सु
अस्मे तिस्रो अन्यथ्याय नारी-दुवायं कृवीर्दिधि
षन्त्वन्न॑म्‌ ।
कृता इवोप हि प्रसरे अप्मु स पीयूष धयति |
पूर्वसूनाम ५ [२२] |
अश्वस्यात्र जनिमास्य च स्वं-दंहो रिषः संपुचः
पाहि सूरीन्‌ ।

आमास पूर्षु परो अमष्य नारातयो विं न॑शन्नानूतानि |


६ |
स्व आ दमे सुदर्था यस्य॑ थेनुः स्वधां पौधाय
सुभ्वन्नमत्ति ।
सो अपां नप्ूरगय॑नञपसव १ न्तवैुदेर्याय विधते |
वि भांति ७
यो अप्स्वा शुचिना दै्यैन ऊतावाज॑घ् उर्विया विमां |

वया इवुन्या मुर्व॑नान्यस्य॒ प्र जायन्त वीरूधंश्च प्रजाभिः
-
अपां नपादा हयस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं
वसानः ।
तस्य॒ ज्ये महिमानं वरहन्तीर्हिरण्यवर्णाः परि |
यन्ति यह्वीः ९
हिषण्यरूपः स हिरण्यसेह-गपां नपात्‌ सेदु हिरण्यवर्णः

हिरण्ययात परि योनेनिषया हिरण्यद्‌ दयन्न
१० [२२]
तदस्यानीकमुत चारु नामां -पीच्यं वर्धते
नप्तुरपाम्‌ ।
यमिन्धते युवतयः समित्था हिरण्यवर्ण घृतमन्नमस्य
अस्मे चूनाम॑वमाय सख्यै यजञेविधेम नम॑सा हविर्भिः। ११
सं सानु माजि दिधिषामि बित्मे-द॑धाम्यञ `
्चः परि वन्द्‌ कम्भिः
स ई वषांजनयत्‌ तासु गर्भ॑स $ शिशुर्धयति तं १२
। सो अपां नणा रिहन्ति ।
दन॑भिम्लातवर्णो ऽन्यसयैवेह तन्वा विवेष
अस्मिन्‌ पदे परमे तस्थिवांसं -मध्वस्माभिर १३
विश्वहां दीदिवांसम्‌ । `
आपो नप्र घृतमन्नं वहन्तीः सवयमत्कैः परि दीयन्त
ि यहीः १४
अर्यासम सिति जनायायांसमु मघवंद्धधः

[।
। बि तद्‌ मदं यदवन्ति दैवा वृद व॑देम विदध सुवीरः
१५ [२५४६५
अं० २, भ० ७, ष २५] [१७९] [ ऋग्वेदः 1 ०२, सू्‌० २६, म० ६

(३६)
६ शृत्समद्‌ ( आश्र) शौनहोघ्रः पश्चाद्‌ ) भार्गवः शौनकः । ऋतुदेवताः- १ इन्द्रो मघुद्च, २ मरुतो
माघवद्च, ३ त्यय छयक्रष्व, ४ अग्निः शरुचिदच, ^ श्द्रो नभद्व. ६ मित्रादर्णौ नमस्यद्य । जगती ।

तुर्व हिन्वानो व॑सिष्ट गा अपो धुक्षन्‌ तछीमविभिरदिंभिर्नरः ।


पिन स्वाहा प्रते वतं होत्रादा सोयं प्रथमो य रिषि ?
यज्ञैः संरमिदलाः एषतीभिक्िभि-यमिन्छुभ्रासो। अस्िषुं प्रिया उत ।
आश्चयं शद्धिरतस्य सूनवः पोत्रादा सोमं' पिविता दिवो नरः ` २
अमेव नः सुषा आ षि गन्त॑न॒ नि वर्हि सदतना रणिष्टन ।
अथ बन्दस्ड जुजुकाणो अन्धस -स्त्वरटववेभिर्जमिंभिः सुमद्गणः ३
आ द॑क्षि देदँ इह विप्र पक्षि ओ-शन्‌ हैतर्नँ षदा योमिषु चिषु !
प्रति वीहि प्रस्थितं सलम्दं बधु पिकासींधात्‌ तव॑ मागस्यं तृर्णुहि र
एष स्य तै तन्वे नृष्णद्नः सह ओज॑ः प्रविं वाहोर्टितः ।
तुभ्यं चुतो ग॑ववन्‌ तुभ्यमाग्रुत-स्त्वम॑स्व बाह्॑णादा त्रपत्‌ पिब ५
जुषेथा' यं बोध॑तं हव॑स्य मे सततो होतां निविदः एन्य अनुं ।
अच्छा राज।॑ना नम॑ एत्यावृतः प्रजाखादा पिबतं सोम्यं मधु ६ [२५]२७१
[ मष्टमोऽप्यायः॥८॥ व° १-२७ ] (३७)
8 रत्खमदु (माद्िगरस' रौनशोधः पश्चाद्‌) भागैः शौनकः । ऋ तुदेवत।:- १-४ द्रविणोदा ऋतवश्च,
५ अश्विनौ ्ुतवस्च, ६ अग्निः तुश्च । जगती ।

मन्दस्व होचरावुमु जोषमन्धसो ऽध्वर्यवः सपूर्णा व॑श्यासिचम्‌ ।


तस्मा एतं भ॑रत तदश वषि होत्रा सोमं द्रविणोदः पिबं ऋतुभिः १
य पूर्वमहुवे तिद हुवे सेदु हव्यं दर्यो नाम्र पत्य॑ते ॥
अध्विः परस्थितं सोम्यं मधुं॑पोत्रात्‌ सोम बरविणोवृः पिबं ऋतुभिः 1
मेद्यन्तु ते वह्यो येमिरीयसे ऽसिषण्यन्‌ वीदटयस्वा वनस्पते ।
आगां भृष्णो अभिगयौ त्व॑ने्रात्‌ सोम॑ व्रविणोद्‌ः पिबं ऋतुभिः ३
अपांद्त्रादुत पोतराबभक्लोत नेष्टादजुषत्‌ परयो हितम्‌ ।
४ (७७५)
तुसीयं पाच्चममूक्तमभ॑त्व॑ द्रविणोदाः पिबतु बराविणोदृसः
@&
कवेः भ०२, ० ९, च० १ ] [१८०] [० २,०१५.५ |
अवौ्चैमद यय्यं नृवाहणं रथ॑ युञाथाबिह वाँ विदोचनम्‌ ।
पहं हवीषि मधुना हि कं गतमथा सो
पिदतं वाजिनीवद ५
जेष्ये समिधं जोष्याहुतिं |
जोषि बह्म जन्यं जोषि इषुतिष ।
विश्वेभिविभ्वं। ऊतुना। वसो मह उशन्‌ वैरो उंज्ञतः पायया इदि
६ [१] (९) ।

(३८)
११ गरत्समद्‌ ( आङ्गिस्सः शौनदोत्रः पश्चा
द्‌ ) मावः शौनक्रः। सनिता । चिष्टुप्‌।
|
उदु ष्य देवः सविता स॒वाय॑ राश्वत्तमं तदपा वह्विरस्
नूनं देवेभ्यो वि हि धाति रत्न मथाम॑जद्‌ वीतिहोत् थात्‌ ।
रं स्वस्तौ १
विश्वस्य हि शरुटय ठेव ऊष्वः |
प्र बाहवा पुथुपाणिः सिति ।
आपप॑श्िद्स्य व्रत आ निमंया अर्‌ं चिद्‌ वातो
रभते परिज्मन्‌ २
आडभिंशविदयान्‌ वि मुंचाति तून मरीरमदृत॑मान
चितो; ।
अद्येणां चिन्त्यं अवध्या
मनुंघतं स॑वितुर्मोक्यागात्‌ |
पुन॒ः सम॑व्यद्‌ वित॑तं वय॑न्ती ३ |
सध्या ऊर्तरन्यधाच्छकम धीर; ।
उत्‌ संहायास्थाद्‌ वयुर्तूरदर्धर-रम॑तिः सविता केव आगात्‌ |
नानोकसि दुर्यो विश्वमायुविंतिष्ठते ४
प्रभवः शोको अग्नेः ।
जयेष्ठं माता सूनवे भागमाधा न्व॑स्य केत॑मिपितं सवित्रा
५ [२] |
समावंवतिं विष्ठितो जिगीषु - विभ्वा काम
श्वौ अशे वतं हितागाद वत संवि श्चरताममाभूत्‌ ।
। |
त्वयां हितमप्यमप्सु मागं धन्वान्वा मरं
वनानि विभ्यो नक्गिरस्य तानि
गयसो वि त॑स्थुः ।
ता ववस्य सवितुर्भिनन्ति
याद्राध्यं+वरो योनिमप्य-मनिितं निमिषि जर्भुराणः \9

विश्वो मार्ताण्डो जमा पशुगीत्‌ स्थरो जन्मानि ।


सषिता
व्यादौः ८
न यस्यो बरुणो न मितो तरतमंमा न मिनन
नारांतयस्तमिदं स्वस्ति रुद्रः ।
हुवे ववं संवितारं नमोभिः
भगं धिं वाजयन्तः पुरधि नराशंसो पास ९
आये वामस्य संगथे रयी ्पतिनौ अव्यः ।
णां मिया वेवस्यं सवितुः स्या
१० (१८७)
० २,अ० ८, व० ६] [१८१] [करण्वेदः । मं० २; सू° ३८ ० 99

अस्वभ्यं तद्‌ दिवो अद्भयः ुंयिव्या- स्त्वया दृत्तं काम्यं सथ आ गात्‌ ।


शं यत्‌ स्तोतुभ्यं आपये भवां-त्युलहौसाय सवितज॑प्तर ११ [३] (३८८)
(३९)
८ गरुरखमद (आश्गिरसः दौनदोधः पण्चाद्‌ ) भार्गवः शौनकः । अश्विनौ । तिष्टुष्‌ ।
भावेष तदिदर्थं जरेये गूव धुक्ष निधिमन्तमच्छं !
वह्माणिव विदथं उद्थहास। परूतेव हव्या जन्यां पुरुत्रा (
प्रातर्यावाणा रथ्येव वीरा ऽजेवं यपा वरमा स॑चेथे ।
मेने इव तन्वाई शुम्भ॑माने दप॑तीव क्रतुविदा जनेषु २
शृङ्धैव नः प्रथमा ग॑न्तसदक्कि =छफाविव जर्ंशणा तरोभिः ।
चक्लवाकतेव पति वस्तोरुखा र्द्व यातं रथ्येव शक्रा ३
सविषं लः फरयतं युगेव नभ्येव न उपधीव प्रधीदं 1
श्वलनिव जो अरिदण्या तूला खुगछिव विसं: पातमस्मान्‌ ४
वतिवाजु्था नयैव ९ीति-शक्षी हैव उक्षुषा यातमर्वाद्‌ 1
हस्ताविव तन्वे हौमवि पादेव नो नयतं वस्यो अच्छं ५[४]
ओवि मध्वास्ने दरदुन्ता स्तनाविव पिव्यितं जीवसं नः।
नासेव नस्तन्वं रितरा कर्णाविव सुशरुता भ्रतमस्मे ६
हसतैव शक्तिममि संदी नः क्षामेव नः सम॑जतं रजासि ।
हमा गिरो! अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिंजीतम्‌ ७
एतानि वामग्विना वधैनानि बह्म स्तोमं गृत्समदासो। अक्रन्‌ ।
तानि नरा जुजुषाणोषं यातं॑श्हद्‌ व॑देम विषं सुषीरा॑ < [4] (३९६)
(४०)
६ गृत्समद ( आङ्गिरसः शौनहोत्रः पश्चाद्‌ ) भार्गवः शौनकः । सोमापूषणौ,
६ ( अन्स्याधेचेश्य ) अदितिः। श्रिषटेष्‌।
सो्माधुषणा जन॑ना रयीणां जनना हवो जन॑ना परथिष्याः ।
जातौ विश्वस्य मुषनस्य गोपौ देवा अकरण्वननमृत॑स्व नाभिम्‌ १
हम देवौ जाय॑मानौ जुषन्ते-मौ तमौसि गूहतामजुंश ।
आभ्वामिन्दः पक्वमामास्वन्तः सोभापुषभ्यां जनहुधियांसु ९
९१ (३९०)
ऋम्बेत्‌ः। अ० २, भण ८, स० ६]
{ ६८२]
=
= [भं०२, सू० ४०. १
सोमापूषणा रजसो पिमान। सत स्थमदि्वमिन्धम्‌ ।
विपूृतं मनसा युज्यमानं जिन्वथो षणा पद ररिम
म्‌ ६
विव्यन्यः सदनं उक्त उखा पथिव्यामन्यो अध्यन्तरिचे ।
तावस्मभ्यं पुरुवार परश्च॑रायस्पोऽं वि ष्यतां
नाभिमस्मे ४
विशवन्धन्यो भुव॑ना जनान दिष्वन्यो अभिवक्षाण एति ।
॥ सोमापषणावर॑तं धिव मे दुदाभ्यां दिष्ठा; पर्तना जयेम
। ५
धियं पूषा जिन्वतु विश्वमिन्दो रयिं सोमो रवियतिरदधातु

अर्त दवयवितिरदा बृहद वदेम विवय सुवीर
६ [६] (४
। 164
+ २१ गरत्समद्‌ (आदधिरसः शौनदो्ः पश्च (५ )
ाद्‌) मागंवः शौनकः १ -र वायुः,३ दंदधायु, ४-६ मिप्राददणौ,
७ ९ अश्विनौ, १०-१२ इन्ध, १३-१५ विभ्वे देवाः, १६१ खरखती,
| विधाने वा। (१९ ठृतीयपादल्य आग्निषो) । गाव १९-२१ चवागाधिन्यौ
ी; १६-१७ सलुषटुप्‌ ; १८ इृदती ।
वायो येते सहाधिणो रथासस्तेभिरा गहि ।
नियुत्वान
्‌ त्सोम॑पीतये
नियुत्वान्‌ वायवा श्यं शुक्रो अयामि
ते।
गन्तासि सुन्वतो गृहम्‌
शुक्रस्याय गवािर्‌ इन्द्र॑वायू नियुत्वः

यातं पिबतं नरा
ॐ०२, भे० ८, दण <] | १८३ ] [ ऋग्वेदः । म २, सू° ४१, म ^

न यत्‌ परा नान्त॑र आदृध्द वृदण्वस्‌ ।


बुःसे भर्त्या रिपुः
ताज आ बवोन्नहमभ्विना रयिं पिशङ्गसंहराम्र ।
पिष्ण्यां वरिवीविद॑म्‌
इन्धो! अङ्ग महद्‌ भय म्रभीद्प॑ चुच्यवत्‌ ।
स हि रिथिरो विदर्पणिः
हद्व मृव्छयाति नौ न न॑ः पश्वावृं नरात्‌ 1
भद्रं भ॑वाति नः पुरः
न्दर आह्ा॑भ्यस्परि सर्वभ्या अर्भयं करत्‌ ।
जेता राद्ून्‌ विच॑र्षणिः १२
विष्व देवा आ ग॑त॒च्णुता म॑ इमं हव॑म्‌ ।
एह बर्हिर्नि षीदत १३
तीव वो भुमौ अयं श्युनहत्रेषु मत्सरः ।
एतं पिबत काष्यम्‌ १४
इन्द्रज्येष्ठा मरंद्रणा देवासः पूष॑रातयः ।
विभ्वे मम॑ शरुता हव॑म्‌ १५ [२]
अभ्धिततने नदीतमे देवितमे सर॑स्वति ।
अप्रहास्ता ईव स्ममि प्रदस्तिमम्ब नस्छराधि १६
त्वे विश्वां सरस्वति धिता्ूषि देव्याम्‌ 1
सुनहु मत्स्व प्रजां देवि दद्धि नः १५

हमा बह सरस्वति जुपस्व वाजिनीवति ।


या ते मन्म॑ गृत्समरदा ऋतावरि ग्या ववषु जुति
रता यज्ञस्य शंभुवा युवामिदा व्र॑णीमहे ।
अ्िं च॑ हव्यवाहनम्‌
दावं नः पृथिवी इमं सिधमदय दिंविस्पुम्‌ ।
यज्ञं देवेषु यच्छताम्‌
आ वामुपस्थ॑मदुहा॒ववाः सीवन्तु यत्ति: ।
इहाद्य सोम॑पीतये २१ [१०४२३)
ऋग्वेद । अ० २, भ <, 5० १४ 1 [ १८९ ] [ म० ४, सू ४२, मण १

। (8२ )
३ गृ्समद्‌ (आश्गिएसः शोनषत्रः पश्चाद्‌) भार्गवः शौनकः । शङ्खम्त, (= कदिशङरपीनद्रः) । रुप ।
कनिक्रद्ज्जनुपं प्रन्रुवाण इयति वाच॑सरितेव माव॑ ।
सुमङ्गलश्च शकुने मवांसि मा त्वा का चिंदभिभा विरु्या विदन १
मा त्वां श्येन उद्‌ व॑धीन्मा सुपर्णो मा त्वां विदृदिष्ुमान वीरो अस्तः ।
पिञ्याम्ु परविश कनिकदत॒इमङ्गलो। मदगटादी केह २
अब क्रन्द्‌ दक्षिणतो गृहाण! सुमङ्गलो। भद्बादी रौकुन्ते ।
मा न॑; स्तेन ईशत माघञ्सो बृहद व॑देम विदय सुवीराः ३ [११] (४२६)

८४३)
३ गृत्समद (आङ्िगरसः शौनहोत्ः प्चाद्‌) भागंवः शौनकः । दान्तः (=कपिञ्जलरूपीन््ः) ।
जगती; २ अतिशक्तरी अध्रि ।
्रव्चिणिदृमि गंणन्ति कारवो वयो वद॑न्त ऋतुथा ुन्त॑यः ।
डमे वाचौ वदति साम्रगा इव॒ गायदचं च ष्म चानुं राजति १
उद्धातेवं शकुने सामं गायसि बहपुर इव सर्वनेषु शसति ।
वृषेव वाजी शिष्ुमतीरपीत्यां सर्वतो नः जाङुने थद्रमा व॑द
विभ्वतो नः शकुने पुण्यमा वंद ९9

आववृस्तवं शकुने मव्रमा व॑द॒ तृष्णीमासींनः सूमरतिं चिकिद्धि नः।


यत्तन्‌ वदसि कर्करिर्यथा वृद व॑देम विदये सुवीरः ३ [१२] (४१९)

॥ इति दवितीयं मण्डलं समाप्तम्‌ ॥२॥


--+

म॑त्रसंस्या-
भथममण्डलस्य मंत्रसंख्या २००६
ष्वितीयमण्डलस्य मेत्रसंख्या ४१९.
सवैयोगः २४३५
अ०२, ज ८ व० १३ [ £<41 [ ऋग्वे: । सं०३, सू० 3; सं 2

ाः ।
धरः एतर्द्षो दिवः सुदन्धु्नुवः प्रथिव्य
अरविन्द दुरत्व्स्व4न्त दवारं अधिब्पसि स्वसंणाम्‌ ५

अवर्धयन्‌ त्सुभग सप्त यही; शतं जज्ञानभरं सहित्वा 1


शिष्य न जातमम्यांरर्वां॑दैवासों अभ्रिं जनिमन्‌ वपुष्यन
शुकेभिरङै रजं आतत॒न्वान्‌ क्रतं पुलानः कविभिः पवित्रः ।
ज्ञोचिरवस॑नः पर्यायुरपां भ्रिवो भिसीते वृहतीरतरूनाः [१२]
व्राज सीसन॑पूतीरदन्धा दिवो यद्वीरव॑साना अनाः ।
सना अन्नं युवतयः सयोनी रेढंगर्भ॑ दधिरे सप वाणीः

स्तण अस्य संहते विश्वरूपा वृतस्य योन शवथ मधूनाम्‌
अस्धुरन्र॑ धेनवः पिन्व॑माना मही दस्मस्य मातरा समीची
बभ्राणः चनो सहसो व्य॑यौद दधानः शुकता रभसा वरभषि ।
श्ोत॑न्ति धारा सधनो धृतस्य उषा यत्र॑ वावृधे का्व्यैन
पितुरिवदधतुषं विवेद व्य॑स्य धारं अगजद्‌ वि धेनाः
(९)
गुहा चरन्तं सखिभिः शिवेभिः रदवो यहीभिनं गुहां षभूद
1
ररवेदः) अं० २,भ५० ८, व° १४ | { १८६ ]
[ म० ३, सू० १, ०१४

पितुश्च गर्भं जनितुश्चं बध्रे पूर्विको अधयत्‌ पीप्यानाः ।


वृष्णे सपत्नी शुच॑ये सबन्धू उभे अस्मै मनुष्ये नि पाहि १० [१४]
उरौ महौ अनिबाधे व॑वर्था-ऽऽपों अभ्रिं यशसः सं हि पूर्वीः!
ऋतस्य योना॑वदायद्‌ दमूना जामीनापगनिरपपि स्वसंणाम्‌ ११
अक्रो न बभ्रिः संमिथे महीन दिदकषिय॑ः सूनवे भाक्रजीकः ।
उदुशरिया जनिता यो जजाना-ऽपां गर्भा नृत॑मो यहो अभिः (५
अपां गर्म दर्जतमोष॑धीनां वनां जजान सुभगा विरूपम्‌ ।
दैवासंरिचन्मनसा सं हि जग्मुः पनिं जातं तवस दुवस्यन्‌
बृहन्त इद्‌ भानवो भाक्रजीक मभि स॑चन्त विद्युतो न शुक्राः ।
गव वृद्धं सद॑सि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः
ईद च त्वा यज॑मानो हविर्भि- री सखित्वं सुमतिं निकामः ।
कैवेरवो मिमीहि सं ज॑रित्रे रक्षां च नो दम्यमिरनीक्षि १५ [१५]

उपक्षेतारस्तव सुप्रणीते ये विश्वानि धन्या दधानाः 1


सुरेतसा श्रव॑सा तु॑माना अभि प्यांम पृतनार्यदेवान्‌ १६
आ देवानामभवः केतुर मन्द्रो विभ्वानि काव्यानि विद्वान्‌ \
प्रति मती अवासयो दमूना अनु वृवान्‌ रथिरो यांसि साध॑न्‌ । १७
नि दुरोणे अमृतो मत्यीनां राजां ससाद्‌ विदथानि साधन्‌ ।
घृतप्रतीक उर्विया व्ययौ वृश्िविश्वानि कान्या॑नि विद्वान्‌ १८
आ नो गहि सख्येभिः शिवेभिः महान्‌ महीभिरूतिभिः सरण्यन्‌ ।
अस्मे रपं बहुलं संत॑रुत्रं सुवाच॑ मागं यशस कधी नः १९
एता ते अग्रे जनिमा सनानि प्र पूर्व्याय नूत॑नानि वोचम्‌ ।
महान्ति वृष्णे सव॑ना कृतेमा जन्म॑न्जन्मन्‌ निहितो जातवेदाः २०
जन्मन्जन्मन्‌ निहितो जातवेदा विश्वाभिंतरेभिरिभ्यते अज॑सः ।
तस्य॑ वयं सुमतो यश्ञियस्या-ऽपिं मद्रे सौमनसे स्पम ८१
इम यज्ञं सहसावन्‌ त्वं नौ/ देवत्रा धंहि सुक्रतो ररंणः।
प्र यसि होतत्रहतीरिषो नो ऽये महि दरविणमा यज॑स्व २२
इ्छ॑मगन पुरुदंसं सनि गोः रश्वत्तमे हव॑मानायश ॥
स्यान; सूनुस्तन॑यो विजावा ऽर सा ते सुमतिर २३ [१६] (१९)
#)

\
[ १८७ } [ ऋण्वेद्‌ः । मं ३, सू० २, म° ५
स०२, ल ८, वर ५७||

(२)
९५ गाथिनो विदवामिश्ः ।वैदवानरोऽग्निः । जगती ।

वैश्वानराय धिव्णमृतावृधे पृतं न पूतमन्नये। जनाभसि



ष्ठिता होतारं सतुदश्च वाघतो धिया रथंन कुलिः समंण्वति
स सैचयज्जुषा रोद॑सी उमे सख माघनोरभवत्‌ पुच ड्य; 1
हष्यवाढभिरजर्यर्नोहितो दव्भो दिद्नामतिधिर्विभावसुः २
करता दक्ष॑स्य॒ तकपो दिधमणि देवासो असनि ज॑नयन्त्‌ विच्तिभिः \
ङरूवानं भागना ज्योतिदा सहा -मत्यं न वाज सनिष्वन्रुपंबुवे ३
आ! यन्द्स्यं सनिष्यन्तो वं्यं॑वृणीमहे अहंच वाजंमृण्मियम्‌ ।
राति मूगंमामुक्तिजं कविक॑तु मधि राज॑न्तं दवयेन जोदिषा| ४
अचि सुला दधिरे पुते जला वाजश्रवसमिह वुक्तवं्िपः ।
यतसंः सुरुचं वि्वदैव्यं॑ रुदं यज्ञानां सार्धदिष्टिमपरसाम्‌ ५ [१५]

पाव॑कङ्लोचे तव हि क्षयं परि रोदे दक्तद॑र्हिषो नरः 1


&
अग्न दुव॑ इच्छमानस्‌ आप्य -शूरपासते दरविणं धेहि तेभ्यः
अआ! सेद॑सी अपृणदा स्वर्बह-ज्जातं यदेनमपसो अधारयन्‌ ।

सो अंघ्वराच परं णीयते कदि-रत्य न वाज॑सातये चनोहितः
नभस्यत्‌ हष्यद्‌ति स्वध्वरं॑दवस्यत्‌ दम्यं जातवेदसम्‌ ।
<
रथीतस्यं धृतो विच॑णि -रभिर्वानौमभदत्‌ पुरोहितः
1
तिस्रो यस्यं सभिधः परिज्मनो ऽगुनच्ुशिजो अग्ुत्यवः ९
तासभिकामरदधुरमत्ये भुजमु लोकमु दव उपं जामिमीयतुः
1
विका किं विरषतिं मालुंषीरिषः सं सीमङ्कण्वन्‌ त्स्वधितिं न तेजसे
१० [१८]
स उद्तो। निवतो! याति वेविषत्‌ स गर्भमषु भुरवनेषु दीधरत्‌
सिंहः ।
स जिन्वते जठरेषु प्रजनिवान्‌ वृषां चित्रेषु नान॑वन्न
वां
वै्वानरःपुयुपाजा अम॑त्यौ वसु रतना दयमानोानःवि समन्म ११
विवस्पुष्ठ भन्द॑म ॑भिः ।
वैश्वानरः प्रल्था नाकमारुहद्‌
जागविः
सपवज्ननय्न्तवे धनै समानमपरं पतिमातरिश्व १२
ा यं वृधे ा विवि क्षयम्‌ ।
ताद नंयिय विप॑मुकध्य-म १२ (1
नव्य॑से
तं विचराम हरिकेमीमहे सुवीतिमरिं सुविताय
@&
च्रवेद्‌ः | अ० २, अ० ८, ० १९] [ १८८ } [मे० द स्‌० २, मश १९

शुदि न याम॑न्निषिर स्वर्श केतुं ववो रोदनस्थायुददुधंद्‌ ¦


अभ्रिं मूर्धानं विवो अभ॑तिषछुतै तमीमहे नम॑सा वाजिनं हत्‌
अन्दं ठोतारं शुचिमद्वयाविनं दप्र॑नसमुकथ्थं विष्वचर्पणिम्‌ ।
रथं न चिच दपुषाय दातं मुदितं सदृभिद्‌ राय ईमहे १५ [\५] (३८)

(३)
१९ गाथिनो चिभ्वामित्रः। वैश्वानसेऽग्निः । जगती ।

वैष्वानरायं परथुपाज॑से विपो रतरा विधन्त धरुणेषु गातवे ।


अभि देवौ अघो दुवस्यत्यथा धसीणि सनता न पत्‌
अन्ततो रोद॑सी कस्म ईयते टोता निष॑त्तो सदयः पुरोहितः \
क्षयं हन्तं परं भूवति चभिं-वैवेभिरभिरिषितो धियावसुः
-हदेसि

कतु यज्ञानां विदथस्य साधनं विप्रासो अगिं महयन्त दिक्तिभिः ¦


अपांसि यस्मिन्नधि स्वुधुर्िर- स्तस्थत्तसुस्लामि यजमान आ च॑के
पिता यन्ञानामसुरो विपश्चिता विमानबग्िर्वयुनं च वाघताम्‌ ।
आ विवेश रोद॑सी भूरिव्सा पुरुप्रियो भ॑न्द्ते धामभिः काविः
चन्द्रसभरं चन्द्रं हरिवते वैश्वानरमप्सुषदं स्वर्विदम्‌ ।
विगाहं तूर्णि ततिषीभिरातर॑तं॑ भूर्ण देवास इह सुधियं दधुः ५ [२०]
अभनदवेभिर्मल॑षश्च जन्तुभिस्तन्वानो यज्ञं पुरुपे॑सं धिया । =न
"

रथीरन्तरीयते साधदिष्टिभि-र्जीरि दमरना अभिशस्तिचातनः


अघने जरस्व स्वपत्य आयुः न्यूज पिन्वस्व समिषो दिदीहि नः । श

वयसि जिन्व बृहतश्च जागृव उरिग्ठेवानामसिं सुक्तुरविपाम्‌


विपति यह्यमतिथिं नरः सदां यन्तारं धीनामुशिजं च वाघत।म्‌ 1
अध्वराणां चेत॑नं जातवेदसं भर दौसन्ति नम॑सा जूतिभिंवध
विभावा देवः सुरणः परं किती-रभिवैभूव शव॑सा सुमद्रथः ।
तस्य॑ वरतानि भूर्पिपिणो। वयमुप भूषेम द्म आ सुवृक्तिभिः ९
वैश्वानर तव धामान्या चक्रे येभिः स्वर्विद्‌भ॑वो विचक्षण ।
जात आग॑णो मुरवनानि रोद॑सी अग्ने ता विश्वां परिभूरसि त्मना १०
वैश्वानरस्य दंसनाभ्यो वहद्रिणादेकः स्वपस्यया कविः ।
उभा पितरं महय॑न्नजायता-
मिद्यीवा पृथिवी भूरिरेतसा १९१ [२१] (४)
[ १८२]
१ [ ऋण्वेद्‌ः । संख २, सू ४, म०१
अ० २, भ० ८, व० २३]

(४)
, २ ठनृनएात्‌, ३ इव्ठः,
११ भाधथिनो विदवाभिघ्नः। आप्रीश्क्तं [= १ ध्यः समिद्धोऽधिवौ
तिस्रो देव्यः
७ वर्दिः, ५ देवी्मरः, ६ उषासानक्ता, ७ व्यो होतारौ श्रचेतसौ, ८
रूतयः ] । तरिष्टव्‌ ।
सरस्ववीद्छामारत्वः, ९. त्वा, १० वनसपतिः, ११ स्वाहा

अमित्दमित्‌ सुमन बोध्यस्मे शुचाचःसुमतिं रंसि वस्व॑ः ।


^.


आ दैव देवान्‌ यजथौय वक्षि सखा सखीन्‌ सुमनां यकष
य॑ वेवासलिर॑क्ञायज॑न्त दिवे वरणो भित्र अद्रिः
्तम्‌ २
सेमं यतं मधन्तं कृधी न-स्तनरुरयाद घृतयोनिं विधन
प्र वीधितिर्िमजव॑स जिमाति होतरतिच्छः प्रथं यज॑ध्यै !
अच्छा नमेंभिघभं वन्दध्यै स वेवान्‌ यक्षदिषितो यजीयान्‌ ३
ऊर्वोः व गातुर्॑ठरे अंका ध्वा जोचींषि प्रस्थिता रजा 1

क्वि वा नामा न्य॑सादि होतां॒स्तृणीमहिं ववव्य॑चा वि दर्दः
सत होधाणि मन॑सा वृणाना इन्वन्तो विश्वं भतिं यज्ुतन । ५ [रर्‌]
रपेदंसो विदु घ याता अभीमं यज्ञं वि चरन्त पूर्वीः
आ भन्द॑माने उस्म उपकि उत स्मयते तन्वा विरूपे 1
ि ६
यथां नो मित्रो वरणो जुजोष दिन्द्र मरुत्व उत वा महभ
ति ।
दैव्या हतांस प्रथमा न्युज सप्त पश्ासंः स्वधयां मदन् ह

क्रतं शंसन्त ऋतमित्‌ त आु-रुं व्रतं ततपा दीध्याना
आ ार्वी मार॑तीभिः सजोषा इत्स वुविभैुष्येभिर्िः !
<
सर॑स्वती सारस्तेभिर्वाक्‌ तिन देवीशिरेदं सदन्त

त्नस्तुरीपमध॑ पोषयित्नु देव॑ लष ईरणः स्य॑स्व ९
यते| वीरः कर्मण्यः सुदक्ष युक्त्वा जाय॑ते देवकामः
वन॑सपतेऽवं सृजोप देवा-नमरिविः शंमिता सूदयाति ।वेद्‌ १०
ि
सेदु होत सत्यतसे यजाति यथ देवानां जनिमान
रेभिः॥
आ याहत समिधानो अर्वा-डिनवैण देवैः सरं
११ [२३] (>)
बहम आस्तामदितिः सुपुत्रा स्वाहा ठेवा अशत मादयन्ताम
सभ
ऋग्बेव्‌ः । अ० २, ० ८, ष० २४ || [ १९०]
[म०३, सू०५,म० |

(५)

११ गथिनो विदवाभिच्नः। अग्निः । त्रिष्टुप्‌ ।

रतयभ्निरषसश्चोकषितानो अबोधि विप्रः पदृदीः कवीनाम्‌ ।


पृथुपाजा देवयद्धिः समिद्धो ऽप हारा तम॑सो वष्विशवः १
्रदरभिवीधे स्तोमेभि-रगीर्भिः स्तोतृणां नस्यं उदयैः ।
पू्ीकतस्यं संटराश्चकानः सं दूतो अ॑योदुषसों विरोके २
अधाम्यभनिमनुीषु विक्षव¶-पां गर्भो मित्र कतेन साध॑न्‌ ।
। आ हयैतो यजतः सान्व॑स्था द्द्‌ विप्रो हव्यो मतीनाम्‌ ३
मिननो अ्िभ॑वति यत्‌ समिद्धो मित्रो होता वरुणो जातदेदाः ।
` मित्रो अध्वधुरिपिरो दमूना मितः सिन्धरनामत पवैतानाम्‌

पाति प्रियं रिपो अगर पदं वेः पाति यह्वश्वरणं सूरस्य ।
पाति नामा सपरीर्णणमधिः पाति देवानांुपमाद॑धृष्वः ५ [२४]
कुश्च डं चार नाम्न विश्वाति ववो वदुनानि विद्वान्‌ ।
ससस्य चर्म घृतव॑त्‌ पदं स्त
वे दिवृी रश्चत्यभ्रयुच्छन्‌
£
(न आ योनिमभिर्धृतव॑नतमस्थात्‌ प्रथुप्र॑गाणमुशन्तंमू्ानः ।
दीद्यानः शुचिंष्वः पाव॒कः पुनःपुनमीतरा नव्य
॑सी कः ७
ख्यो जात ओषधीभिरववक्षे यती वध
न प्रस्वो शतेन ।
| आप इव प्रवता शुम्भ॑माना उरुष्यतुग्मिः पिच्नोरुपस्थें
उदुप्तः समिधा यहो अ्ीद्‌ वमन्‌ दिवो <
अधि नाभां पृथिव्याः ।
अगरिरीञ्यो मातरिश्वा ऽऽ दूतो वक्षद्‌ यजर्थाय तैवान्‌

` उद॑स्तम्मीत्‌ समिधा नाक॑मृष्वो\ ऽभिरभव॑न
ुत्तमो चना
रो नाम्‌ ।
यदी भरगुम्यः
परं मातरिष्वा शहा सन्तं हव्यवाहं समीय
१०
परव सनिं गोः शंभ्व्तमं हव॑मानाय साध \
सूतुस्तन॑यो विजावा श््रेसातें सुमतिभत्वस्मे ११ [२५]|


~
चग्येद्‌ः । अ० २, ० ८, च० २९ ] [ १९१] [ मे० ३, सू० ६, म !

(६)
११ गाथिनो बिश्वामिन्नः। अग्निः ।त्रिष्टुप्‌ ।
प्र कांसवो मनना वच्यमाना देवद्रीची" नयत देव॒यन्त॑ः ।
वुषिणावादर वाजिनी प्राच्येति हाविर्भरन्त्यय्ये घरताचीं
आ रोद॑सी अपृणा जाय॑मान उत प्र रिक्था अधु -नुप्र॑यज्यो ।
विदश्च महिना पुिव्या वच्यन्तां ते वर्यः सप्तजिह्वाः
दयश्च त्वा पृथिवी यज्ञियासो नि होतारं खाद्यन्ते दमाय ।
यवी विननो ा्ुषीर्दैवयन्तीः प्रय॑स्वतीरीते शुक्मचिः
महान्‌ त्सधस्थे ध्रुव आ निषत्तो ऽन्तद्यीवा माहिन ह्॑माणः ।
आस्रौ सपत्रं अजरे अभुक्ते सवर उरुगायस्य धेनू
वता त अग्रे महतो महानि तव क्रत्वा रोदसी आ त॑तन्थ ।
त्वं दूतो अभवो जाय॑मान स्त्वं नेता वुंषम चर्षणीनाम्‌ ~€ [२६|
ऋतस्य वा केशि योग्याभि-र्धृतस्युवा रोर्हिता धुरि धिष्व ।
अथा चह कवान्‌ देव दिष्वान्‌ त्स्वध्वरा करणुहि जातवेदः
दिवरिचदा ते रुचयन्त रोका उचो विंभातीरनुं भासि पूर्वीः ।
अपो यदस उधग्दनेषु हेतुरमन्द्रस्य॑ पनयन्त दैवाः
उरी वाये अन्तरिक्षे सरदन्ति हवो वायै रोचने सन्ति देवाः ।
ऊमा वा ये सुहवांसो यज॑ना॒ आयेभिरे रथ्ये अघने अश्वाः
देभिरग्रे सरथं याहयर्वाड नानारथं वां विभवो ह्यश्वाः ।
पत्ीवताशचिंशतं जीं वेवा-नुनुष्वधमा व॑ह माद्य॑स्व ।
स होता यस्य रोद॑सी चिदुर्वी यज्ञंयज्ञमभि वृधे गंणीतः ।
प्राची अध्वरेव॑ तस्थतुः सुमेके ऋतावरी ऊतजातस्य सत्य १०
इन्छाम्ने पुरुसं सनिं गोः संश्दत्तसं हव॑मानाय साध ।
स्यान्नः सूनुस्तनयो विजावा र सा तै सुमति्रतवस्मे ११ [२७] (८२)
[इति वितीयोऽष्टकः ॥ २ ॥ | नन ८
॥ अथ ठतीयोऽष्टकः ॥
[भरधमोऽध्यायः ॥१॥ व° १-३४ ॥ ] (७)
१९१ गाथिनो विश्वामित्रः । भग्निः्रिष्टुप्‌ ।
प्रय आरुः रितिपृषठस्यं धासेरा मातरा विविदुः सप्त वाणीः ।
परिक्षिता पितरा स चरेते प्र स॑घति दीधमायुः प्रयक्ष १ (८३)
ऋग्वेदः । अ० ३, ० १,व० 8
[० ३१२०५, म०२ |
दिवक्षसो धेनवो वृष्णो अश्वां ठेवी
तस्य त्वा सद॑सि कषमवनतं॒पर्थां ।
आ सीमरोहत सुयमा सरवन्तीः र
५ नीले अतसस्य धि-स्ता अ॑वासथत्‌ पुरधभरती
महि वादमूनय॑न्तीरनुं॑स्त॑भूयमा॑नं यहे वहान्ति । ३
वयद्धभिर्दिययुतानः सधस्थ एकाभिव रोद॑सी आ विवेदा
जानन्ति वर्णों अरुषस्य शेव॑--धुत उधरस्य शासने रणन्ति ४

हिरः सुरुचो रोच॑माना इटा येषां गण्या माहिना गीः
५ [१]
उतो पितृभ्या परविदास घोष॑ महो महद्धयामनयन्त शूषम्‌ ।
उषा ह यज परि धान॑मक्तो लु स्वं धावं जरितुर्ववक्ष
अध्वदनिः पञ्चभिः सत विप्राः भिदं र॑क्षन्ते £
निदितं दवेः:
भ्राचो मदन्त्युक्षणो! अजुर्छ तेवा देवानामनु
हि चता शुः ४
दैवयाहोतारा पथमा न्यसे स्त पर्षा: स्वधया सदृन्ति ।
छतं रोसंन्त ऊताभित्‌ त अहएलुवतं
ब॑त पा दीध्यानाः (~
वृषायन्ते णहे अत्याय पूवी ष्णंचित्राय रसरः सुखमा:
!
देवं होतरगन्द्त॑रश्िकित्वान्‌ हो देवान्‌ रोदसी एह
वक्षि ९
पृ्ष्रयजो व्राविणः सुवाचः सुकेतव उषसो रेवदषुः ।
` उतो चिद्ये महिना प्रंयिव्याः कृतं चिदेनः सं महे द॑रास्य
इत्स॑मये पुरुदंसं सनि नोः शंश्वचमं हव॑मानाय साध । १०
स्यान सूनुस्तन॑यो विजावा ऽपरे सा ते सुमतिभ्रूतवस्मे
११ [२] (४
(८)
१९ गाथिनो विभ्वासिच्चः। युषः, ६-१० यूएाः, <
विश्वेदेवा दा, ९९ घदचनः। त्रिष्टुप्‌) ३, ७ अङुब्डुप्‌।
अजन्ति त्वाम॑घवर देवयन्तो वनस्पते मधुना दवयेन ।
यदभवसतिम्ड द्रविणेह ध॑ाद्‌ यद्‌ रा क्षयो मातुरस्या
समिद्धस्य शर्यमाणः उपस्थ १
पुरस्ताद्‌ वलं वन्वानो अजर सुवीरम ¦
आरे अस्मवम॑तिं बाधमान उच्छ्यस्व महते सौभ॑ गाय - र (५)
अ०३,ज० 9, घ ३] [ १९३] [कऋर्देदः । मं० ३,स्‌० ८, ०३

उच्रयस्व वनस्वते वर्ष्मन्‌ पृिन्या अपिं ।


सुभिती मीयमानो वर्चोधा य्॒लवाहुसे
युवां सुवासाः परीत आगात्‌ स उ प्रेयान्‌ भवाति जाय॑मानः
तं धीरंसः कवय उन्नयन्ति स्वाध्या सन॑सा देवयन्त
जातो जायते सुदिनत्वे अह्व समर्य आ विदथे वर्धमानः ।
पुनन्ति धीरां अपसो मनीषा देंदया विप्र उदियर्ति वाच॑म्‌ ५ [३]
यान्‌ वो नरो देवयन्तो! निमिम्यु -्न॑सपते स्वधितिर्वा तत & ।
ते ववा; स्वर॑वस्तस्थिवांसः प्र॒जाव॑द॒स्मे दिथिषन्तु र्र्‌
य वरृक्णासो अधि क्षमि निमितासो य॒तः ।
ते नो व्यन्तु वाध॑देव्ा क्षै्साध॑सः
आदित्या सद्र वसवः सुनीथा दयावाक्षामा पृथिवी अन्तरिश्चम्‌ ।
सजोषसो यज्ञमवन्तु कैवा ऊर्ध्व करण्वन्तवध्वरस्यं केतुम्‌
हंसा इव भ्रेणि्ञो यतानाः शुक्रा वरससानाः स्वरवो न आगुः ।
उन्नीयषानाः कविभिः पुरस्ताद देवा देवानामपि यन्ति पाथः ९
बर्गाणीवेच्छुद्धिणां सं दंड उषालवन्त॒ः स्वर॑वः पृथिव्याम्‌ ।
वाघद्धिंवा विहवे धोष॑माणा अस्मो अवन्तु पएतनार्ज्यषु १०
वन॑स्पते ज्ञतर्व॑ल्ो वि रोह॒ सहरखवल्छा वि वयं रुहेम ।
त्वाय स्वधितिस्तेर्जमानः प्रणिनाय महते सौभ॑गाय ११ [४] (०४)
(९)
९ गाथिनो विश्वामित्रः । अच्चिः। इती, ९ त्रिष्टुप्‌ ।
सखांयस्त्वा दतृमहे वैवं मर्तास ऊतये ।
अपां नपातं सुम सुदीदितिं सुप्रतूर्तिमनेहसंम्‌
काय॑मानो वना त्वं यन्मातुरज॑गज्ञपः ।
न तत्‌ तै अग्ने प्रसृ निवर्तनं यद दूरेसचचिहाभ॑वः
अति वृष्टं व॑बक्षिथा-यैव सुमना। आसि।
भ्रमरान्ये यन्ति पर्यन्य आसते येषा सख्ये असिं रितः
$पिर्वासमति विधः राश्व॑तीरति सश्चत ।
अन्वीमविन्दन्‌ निजिरासो अद्हो ऽप सिंहमिव भतम्‌ ४. (१०८)
९५
ऋग्वेदः | अ० ३, ज ० १ ,व०५] { १९8]
॥ मं० र,स्‌० ९१ ५

ससूवां मिव त्मना ऽग्रिमित्था तिरोहितम्‌ ।


एनं नयन्मातरिश्वां परावतो देवेभ्यो मथितं परि
५ [५]
तं त्वा मरता अगृभ्णत दुवेभ्यों हव्यवाहन ।
विश्वान्‌ यद्‌ यज्ञो अभिपासि मानुष॒ तव क्रत्व यविष्ठ्य

तद्‌ भद्रं तवं दुसना पाकाय चिच्छदयति ।
त्वां यदग्ने पावः समासते समिदद्धमपिशाधर

आ ज्होता स्वध्वरं शीरं पावकशोचिषम्‌ ।
आदं दूतमभिरं प्रतमीङ्य॑ शटी देवं स॑पर्यत
~
त्रीणिं जाता ची सहस्राण्यथ विंशं देवा नव॑ चासपर्यन्‌ ।
ओक्ष॑न्‌ धतैरस्तुणन्‌ बर्हिरस्मा आदिद्धोतारं न्य॑सादयन्त ९ [£] (९
(१०)
९ गाथिनो विश्वामित्रः । अग्निः 1 उष्णिक ।
त्वाम॑ग्ने मनीषिणः सम्राजं चर्षणीनाम्‌ । देवं मर्त इन्धते समध्वरे
तवां यज्ञ्वृवविज मपरेहोतांरमीकते १
। गोपा तस्य॑ दीदिषठि स्वे दमे २
स घा यस्ते ददांशाति समिधा॑ जातवेदसे । सोअग्ने
धत्तेसुवीर्यं स पष्यति ३
स कैतुरध्वराणा -मग्निरदवेभिरा ग॑मत्‌ । अखानः सप्त होतंभिरहृविष्म॑ते ४
प्र होच पूर्व्यं वचो ऽग्नये भरता वृहत्‌ । विपां ज्योतीषि विभ्रते न वेधसे ५ [७]
अगिं व॑धन्तु नो गिरो यतो जाय॑त उक्थ्य; । महे
. अचरे यजि्ठो अध्वरे देवान्‌ देवयते य॑ज. । होतावाजाय द्रविंणाय दुर्ातः ६
मन्द्रो वि राजस्याति पिः ७
स नैः पावक दीदिहि युमदृस्मे सुवीर्यम्‌ । भवां स्तोत
ुम्यो अन्त॑मः स्वस्तय <
तंत्वा विमा विपन्यवो जागृवांसः समिन्धते । हव्यवा्हममत्यं
सहोवृध॑म्‌ ९ [<] (१९२)
(१९)
९ गाथिनो विदवामिजः। अग्निः। गायत्री ।
अग्नरहोता। पुरोहितो ऽध्वरस्य विचर्षणिः । स
स ह्यवाव्म॑त्य॑उदि्दूतश्वनोंहितः वेद्‌ यज्ञमांनुषक्‌ 1
। अग्निर्धिया समरुण्वति २
अग्निर्धिया स चेतति एष्यः । अर्थं ह्य॑स् तरणिं
अग्नि सूनुं सनश्रुतं सहसः जातवैदसम्‌ । विं वेवा यअकृण ्वत

४ (१३६)

=९कमः

अ०३, णर १,व० ९ [ १९५ ] [केदः मं० ३, सू० 19, मं० ५

अद्॑भ्यः पुरएता दिज्ञाभभ्ि्माुंषीणाम्‌ 1 वर्णी रथः सवा न्वः


साह्वान्‌ विश्वां अभियुजः कतुरैवानामगुक्तः । अगभिस्तुविश्॑वस्तमः
अभि भर्यासि वाहसा वश्व अश्नोति मर्त्यः । क्षयं पावकरोंचियः
परि विश्वानि सुधिता अयेर॑रयाम मन्म॑भिः । विप्रासो जातवेदसः
अग्ने विश्वानि वार्या॒वारजेु सनिषामहे । त्वे ववास्र एरिरे

(१२)
९ गाथिनो विश्वामित्रः ।दन््राग्नी । गायत्री ।

इन्द्रानी आ भ॑तं सुतं॑ गीर्भिर्नभो वरेण्यम । अस्य पातं धियेषिता


इन्द्रा, जरितुः सच यज्ञो(3 जिगाति वेत॑नः 1 अया पांतमिमं सुतम्‌ र
हन्मि क॑विच्छद यज्ञस्य जूत्या वणे । ता सोमस्येह तंस्पताम्‌ २
तोशा ंतहणां हवे सजित्वानाप॑राजिता 1 इन्दरासी वाजसातमा ४
पर वामर्चनत्युद्रिथने{ नीथाविदो! जरितारः । इन्द्राघ्ी इष आ वणे ५
हन््रासी नवतिं पुरो दासप॑लीरधनुतम्‌ ॥ साकमेकेन करणा €
इन्दरद्मी अप॑सरपयु-प प्र य॑न्ति धीतयः 1 ऋतस्य पश्या३ अनुं ७
हन्द्र्री तविषाणि वां सधस्थानि प्रयासि च । युवोरप्तूरय हितम्‌ ्

इन्द्रासी रोचना दिवः परि वाजेषु भूषथः ॥ तद्‌ वाँ चेति प्र वीर्यम्‌ ९ [१२] (१४०)
(९३ ) [ दितीयोऽचुवाकः ॥२॥ स्‌० १३-२९]
७ ऋषमो वेदवामित्रः) अग्निः । अनुष्टुप्‌ 1
प्रवं हैवाया्रये वर्ं्ठमर्चास्मि ।
गम॑द्‌ ववेभिरा स नो यजिष्ठो बर्हिरा स॑दत्‌ १
ऋतावा यस्व रोदसी दषं सच॑न्त ऊतर्यः
हृविष्म॑न्तस्तमीकते तं स॑निष्यन्तोऽव॑से <
स यन्ता विप्रं एषां स यज्ञानामथा हि षः।
अनि तं वों दुवस्यत॒ दाता यो वनिता मघम्‌ २
स नः शमाणि वीतये ऽपिरयच्छतु हंतमा ।
यतो नः प्ुष्णवद्‌ वसुं॑दविवि धितिभ्या। अस्वा 1 (१६४४)
®
|
ऋग्वेदः । अ० ३, अ० १, व° १३] { १९६] [० ३,्‌० १३,१०५ ।
दीविवांसमपु्व्य॑ वस्वीभिरस्य धीतिभिः ।
ककांणो अग्निमिन्धते होत विरपतिं विकाम्‌ ५
उत नो बहन्नविष उक्थेषु दैवह्रत॑मः ।
हं न॑ः शोचा मरुद्रधो ऽये सहद्रसातंमः ६
नू नो रास्व सहस्रवत्‌ तोकव॑त्‌ पुष्टिमद्‌ वसं ६ ।
दुमर्द सुदीरय॑वर्षठमनुपक्षितम्‌ ७ [१९] (९) |
(६४)
७ ऋवभो बेदवामित्नः। अग्निः । विष्टु ।
आ होता मन्द्रो विद्थांन्यस्थात्‌ सत्यो यज्वा कवितमः स वेधाः ।
विद्युद्रथः स्ह॑सस्पु्ो अभिः गोिन्ेशः पृथिव्यां पाजो अश्रेत्‌
अयामि ते नम॑उक्तिं जुषस्व॒ कतांवस्तुभ्यं देते सहस्वः ।
विद्र आ वक्षि विदुषो नि षत्सि मध्य आ वर्हितये यजच्र २
द्रवतां त उषसां वाजयन्ती अग्रे वात॑स्य पथ्यांभिरच्छं ।
यत्‌ सीमन्त पूर्व्य हविर्भि-रा वन्धुरेव तस्थतर्दरोणे ३
मित्ररुच तुभ्यं वरुणः सहस्वो <प्रे विभ्वे मरुतः सुस्नमचंन्‌ ।
यच्छोचिषां सहसस्पुत्र तिष्ठा अभि धितः प्रथयन्‌ स्सरयो नृन्‌

वयं ते अद्य ररिमा हि कामं-युक्तानहस्ता नम॑सोपसदं ।
यजन मन॑सा यक्षि ववा नदधता मन्म॑ना दिप अचे

त्वद्धि पुत्र सहसो वि पूर्व-र्वृ
ी वस्य `यन्त्यूतयो वि वाजां ।
त्वं देहि सहसिणं रयिं न ऽ्रोेण वच॑सा सत्यमये
#
तम्य दक्ष कविक्रतो यानीमा देव मतौ अध्वरे अकर्म

त्वं विश्व॑स्य सुरथ॑स्य बोधि सर्वं तदग्रे असत स्ववृह
७ [१४] (४)
(१५)
७ कात्य उत्फीखः । अग्निः । त्रिष
्टपू ।
वि पाज॑सा पृथुना शोशुचानो बाध॑स्व द्विषो रक्ष
सो अमीवाः । `
सुशर्मणो वहतः दामि स्याम्र सुहस्य परणीतौ
१ (१५)

४ ।च ऊ, =.
अ० ३) स० १; चण १५ 1]
{ १९७ ] [ऋग्वेदः | भं० ३, सू १५, ०२

त्वं नो अस्या उषसो व्य्॑ौ त्वं चूर उर्दते बोधि गोरः।


न्यव नित्यं तन॑यं जुषस्व स्तो मे अय्यै तन्वां सुजात
^
1 दक्षां तूषभा्ु पूर्वी कृष्णातस्व्ने अरूषो वि माहि ।
|
कृधी नो रय उशिजो यविष्ठ
पो
(६ नीषं उ प्व चात्यंहः ९४

अषाढो अघने वृषभो दिदीहि पुरो विश्वाः सौभ॑गा संजिगीवान्‌ ।


जातवेदो बृहतः सुप्रणीते
यज्स्यं नेतः प्र॑थस्व पायो -
अच्छिद्रा कय॑ जरितः पुरूणि दव अच्छा दीद्यानः सुमेधाः ।
रथो न स्षिरभि व॑क्षि वाज म्र ल्दं रोद॑सी नः सुमेके
प्र पीपय बुषभ्‌ जिन्व वाजा- ज्र त्वं रोदसी नः सुदोये ।
देवेभिर्देव सुरुचा रुचानो सा नो भरस्य दुमदिः परं छात्‌
इव्ठ॑स्ने पुरुदंसं सनि गोः शंश्वच्तथं हव॑मानाय साध ।
स्यान्नः भूनुस्तन॑यो दिजादा ऽये सा ते सुमतिभूतवस्मे ७ [१५] (१९१)
(६)
६ काल्य उत्कीखः । अग्निः । प्रगाथः (= १, ३, ५ बृहती; २, ४, ६ सतोजदती )1

अयसपरिः सुवीरस्य
र पहः सौभ॑गस्य ।
राय दरे स्वपत्यस्व गोत ईं वृत्रहथानाम्‌ १
हमं न॑रो मरूतः शश्वता वृधं यस्मिन्‌ रायः शेवंधासः 1
अभि ये सन्ति पृत॑नासु दूढ्यो विश्वाहा राञ्ुमादृ
धुः २
स त्वं नो रायः शिं्ीहि ीद्। अग्ने सुवीय॑स्य ।
तुति्ुम्न वर्षस्य भ्रजाव॑तो ऽनमीवस्वं शुष्मिणः ३
चक्नि्यो विश्वा भुव॑नाभि सांसहि -शवह्ितुवष्व द्वः 1
आ दैवेषु यत॑त॒ आ सवीय आ शंस॑ उत नृणाम्‌ ४
माने अ्ेऽप॑तये मावीर॑तायै रीरधः ।
मागोतयि सहसस्पुत्र मा निदे ऽप द्वेषांस्या कधि प्‌
शग्धि वाज॑स्य सुभग प्रजावतो ऽ बृहतो अंध्ठरे ।
सं राया भूय॑सा सृज मयोभु तुविंुम्न यहांस्वता
चगवेद्‌ः | अ० ३, भ० १, व° १७] [१९८] [मं० २, स्‌० 1५,
1` |

(१७)
५ कतो वैदवामित्रः । अग्निः । भिष्ुप्‌ । |
समिध्यमानः प्रथमानु धमर समक्तुभिरज्यते विभ्दवरः ।
शोचिष्केरो पृतनिंर्णिद्‌ पावकः सुयज्ञो अभिर्यजथाय देवान्‌

यथाय॑जो होत्रे परथिव्या यथा| द्वो जातवेदश त्वान्‌ ।
एवानेन हविषां यक्षि देवान्‌ म॑नुष्वद्‌ यज्ञं प्र तिरेभमदय

वरीण्यायुषि तव॑ जातवेद -स्तिस्र आजानीरुषसस्ते अग्ने ।
ताभिववानामवो। यक्षि विद्रा-नथां भव यज॑मानाय हो योः

अग्रं खतं सुद गृणन्तो! नमस्यामस्तवड्धं जातवेदः ।
त्वं दतर्मरतिं हंन्यवाहं ववा अकृण्वन्नमृतस्य नाभिम्‌ |

यस्त्वद्धोता पूर्वो अघने यर्जीयान्‌ द्विता च सत्त स्वधया च शंभुः
। 9
तस्यात ध्म प्र य॑जा चिञञित्वो ऽथा नो धा अध्वरं देववीतौ ५ [१७] (५) |
(८)
५ कतो वैदवामित्रः। अग्निः ।शरिष्डुप्‌ ।
भवां नो अग्ने सुमना उपैतौ सरतेव सस्ये पितैव साधुः ।
पुरुह हि क्षितयो जनानां प्रतिं प्रतीचीर्दृहताद्रंतीः १
तपो पव॑ अन्त॑रौ अमित्रान्‌ तपा शंसमररुषः पर॑स्य ।
तपे। बसो विक्रितानो अचित्तान्‌ वितं तिष्ठन्तामजरा अयासः

इध्मेनाग्न इच्छमानो घृतेन॑ जुहोमि हव्यं तमे बय ।
यावदीञे बह्मंणा वन्द॑मान इमां धियं शतसेयाय वेवीम
्‌ ३
उच्छोचिषा सहसस्पुत्र स्ततो वद्‌ वयः शशमानेषु धेहि ।
रेवदग्ने विश्वामिंत्रेषु शो योमर्भूज्मा ते तन्वं4 भरि कृत्वः
कूषि रतं सुसनितर्धनानां स चेदृग्ने भवसि यत्‌ ।
समिद्धः ।
स्तोतू्ैरोणे सुभगस्य रेवत्‌ सूपरा करां दधिषे वषि
,५, [१८] (७)
(१९)
५ गाधी कौशिकः । अग्निः। त्रिष्टुप्‌

अग्नि होतारं प्र दणि म्विधे गृत्सं कथि विश्वविवृममूरम्
। स नो| यक्षद्‌ कैवत॑ता यजीयान्‌ राये वाजाय ‌।
वनते मघानि । १ (५८
अ० १, अ० १, व० १९] [ १९९] [ ऋग्वेदः मं० ३, खू० १९, म० २

प्रते अग्ने हविष्मं॑तीमिय -रम्यच्छां सुद्नां रातिं घृताचीम्‌ ।


प्रदृक्षिणिद्‌ दवतांतिसुराणः सं रातिभिर्वसुभिर्यज्ञम॑शरेत्‌
स तेजीयसा मन॑सा त्वोत॑ उत रिक्ष स्वपत्यस्य शिक्षोः ।
अग्ने शयो वृत॑मस्य प्रभूतौ भूयाम ते सृष्टतय्॑च वस्व॑
भूरीणि हि वे दधिरे अनीका ऽग्न दैवस्य यज्य॑वो जनासः ।
स आ बह दैवता॑तिं यविष्ठ॒ चार्धो यदृ दिव्यं यजासि
यत्‌ त्वा होतरनज॑न्‌ मियेध निषाद्यन्तो यजाय देवाः 1
स त्वं नो अग्नेऽवितेह बोध्यि भ्र्वासि धेहि नस्तनूषु ~< [१९] (१८२)
(२० )

५ गाथी कौशिकः । अग्निः; १,५ विदे देवाः । त्रिष्टुप्‌ ।


अन्निुषसंमग्विनां धिक्तां व्युिषु हवते वद्िरुक्यैः 1
सुज्योतिषो नः शृण्वन्तु बेवाः सजोष॑सो अध्वरं वावज्ञानाः
ञश्च तीते वाजिना तरी दधस्थां तिस्रस्तं जिह्वा कतजात पूर्वी ।
तिस्र उ ते तन्वो वेववाता- स्ताभिरनः पा गिरो अप्रयुच्छन्‌
अचे भरूरणि तव॑ जातवेदो देव॑ स्वधावोऽमत॑स्य नाम॑ ।
याश्च॑ माया मायिनां दिभ्वमिन्द॒व पूर्वीः संदधुः प्रष्टबन्धो
अन्निनैता सगं इव क्षितीनां दैवीनां कैव ऋतुपा ऊतावा ।
स वरंत्रहा सनयो विश्ववेदाः पर्षद्‌ विश्वाति दुरिता गृणन्त॑म्‌
वृधिक्राम्रग्निमुषसं च दैवीं धहस्पतिं सवितारं च देवम्‌ ।
अग्विन मित्रावर्णा मग च॒ वसन्‌ स्रौ आदित्यो इह हवे ५ [२०] (१८०)
(२१)
५ गाथी कौशिकः । अग्निः । १ निष्डुप्‌। २-३ अलुष्डप्‌, 9 विराङ्रूपा, ५ सतोवृषटती ।
इमं नो। यज्ञमश्तेषु येहीमा हव्या जातवेदो जुषस्व ।
स्तोकार्नाम्े मेद॑सो धृतस्य होतः प्राशान प्रथमो निषद्य
घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेद॑सः ।
स्वधर्मन्‌ वेववीतये श्रेष्टं नो येहि वार्थम्‌ र (१८९)
छष्देदुः। भ० ३, अ० $, द० २१] { २००] [ १०३,्‌० २,१६.३
| तुभ्यं स्तोकः रयतश्चुतो ऽ विभाय सन्त्य ।
| कषिः शरेष्ठः स्िध्यसे यज्ञस प्राविता भ॑व

तुभ्य श्वोतन्त्यधिभो क्षाचीवः स्तोकासो अच्च मेदसो घृतस्य

कविशस्तो शंहता मातुनाग! हव्या जुषस्व मेधिर

ओजं ते मध्यतो भेवृ उद्धतं प्रते द्यं द॑दामहे ।
श्वोतन्ति ते वसो स्तोका अभि त्ववि प्रति तान्‌
देवरो विहि ५ [२१] (षवशे
(२९)
५ गाथी कौशिकः । अग्निः; ४ पुरीष्या अग्नयः । व्रिष्टुप्‌
, ४ अनुष्टुप्‌ ।
अयं सो अग्निर्यस्मिन्‌ त्सोमिन्द्र॑ः सुतं दृधे जट उावन्नानः ।
सहषरिणं वाजमल्यं न सति ससवान्‌ त्सन्‌ स्सतयसे जातवेदः
१ ।
अग्रे यत्‌ तें दिवि वैः प्रथिव्यां यदोष धीष्वप्स्वा
य॑जच्र ।
येनान्तरिक्षमर्व ततन्थ तवेषः स भानुर्णवो वृचक्षाः

अग विवो अणंमच्छां जिगास्य च्छ वररवो
ॐविषे धिष्ण्या ये ।
या रोचने परस्तात्‌ सस्य याङ्चावस्ताटपतिष्ठन्त
आपः ३
परीर्वासो अघ्नयंः प्रावणेभिः सजोप॑सः 1
` जुषन्तां यज्ञम ऽनमीवा इषो हीः

इयमग्ने पुरुदंसं सनिं गोः शं्ठत्तमं हव॑मानाय साध
स्यान्नः सूनुर्तन॑यो विजावा तरे साते समति्ूत्वस्मे । #
५ [रर] ९
ष ८२३)
५ देदध्रवा देवयातञ्च भारतो । अग्दिः । ष्टुप्‌, ६ लतोवृष्ती
|

निर्मथितः सुधित आ! सधस्थे युवा कविर॑ध्वरस्य प्रणोत। ।
जयतसवग्निरजरे वनेष्व दधे अमतं जातवेदाः व
१ ` +
† भार॑ता रेृग्नि ववश्वा देववात सुदक्षम्‌ ।
सव ्रहतामि रथेषा नो नेता म॑वताद्नु द्यून्‌ ः
० ३,५०१,१० २ [२६] [ केदः । म» ३, य्‌० २३, सं ४
नि त्वां दधे बर आ ्थिव्या इ्म॑यास्पदे सुंदिनिते अहम्‌ ।
इषद्रत्वां माघुव आपयायां सरस्वत्यां रेवदर दिवीष्ि ४
हव्म॑सम्ने पुरस खनिं गोः संश्वततमं हव॑मानाय साध ।
स्याः सूपुस्तन॑यो विजावा ये सा तें सुमिर्भूष्दसमे ५ [२३] (२०२)

(२४) र
प गाथिनो विग्तानिन्नः] अन्निः । गायत्री; १अबुष्टप्‌।
अचे सह॑स्व एतना अभिमातीरपांस्य ¦ दृष्टरस्तरन्नरंती -र्वर्चो' धा यज्ञवाहसे ?
अश्रं इत्वा स्िध्यसे वीतिहोत्रो असत्यः । जुषस्व सू ने अध्वरम्‌ २
अप्च युद्चेन॑ जागे सह॑सः सूनवाहुत । पदं बर्हिः सदो भ॑ ड
अचे विष्देभिरछिभि रवुवेभिर्बह्या गिरः । यज्ञेषु च उ चायव॑ः ४
अघने क॒ दृद रथं वीरवन्तं परीणसम्‌ । शिकीहि न॑ः सनुभतः ५ [२४]

(२५)
५ गाथिनो विश्वामित्रः अग्निः; ४ अग्नीनद्रौ । विराट्‌।

अधच हिवः सूनुरसि रेता स्तना पृथिव्या उत विश्ववेदाः ।


ऋधगडेव इह य॑जा चिकतित्वः ~<

अभिः स॑नोति वीर्याणि विद्वान्‌ त्सनोति वाजमृतांय भूष॑न्‌ ।


सनो देवों एह व॑हा पुरक्षो २
अधिर्यावापथिवी विश्वर्जन्ये आ भांति कवी अमृते अरः ।
क्षयन्‌ वाजैः पुरश्वन्द्रौ नसोभिः ३
अघ इन््र॑शच वृषो रोणे सुतावतो यज्ञमिहोपं यातम्‌ ।
अमंधन्ता सोगपेयांय देवा ४
अग्न अपां समिध्यसे दुरोणे नित्य॑ः सूनो सहसो जातवेदः ।
सधस्थानि महरयमान ऊती ५ [२५] (द्र)
९६
ऋण्वेष्‌ः। अ० ३, अ= १, च०
२९] [९०९]
[ १०३, ष्०२९,१,, |

(श्ट)
९ गाथिनो विश्वामित्रः; ७ आत्
मा । १-३ वैश्वानरोऽग्निः, ४-६
मरूतः, ७.८ आत्मा (अग्निष),
९ विभ्वामित्रोपाध्यायः । १-६ जग
ती, ७-९ श्रिषटुप्‌ ।
वैश्वानरं मनप्ाथिं निचाय्यांहविष्मन्त
सदां देवं रंधिरं व॑मूयवो गीभीं रण् ो अत्य स्वर्विदम्‌ ¦
वं कुशिकासो! हवामहे
तं शुभ रमभिमव॑से हवामहे वैश्वानरं मातरिष्वा १ |
बृहस्पतिं मनुषो देव नसुक्थ्वम्‌ ।
तातये विप्रं भरोतांरमतिथिं रथुष्यरदम्‌ |
अश्वो न कन्दृखनिभिः समिध्यते वैश २ |
्वा
स नो अपनः सुवीर्यं स्वरव्यं दधातु नरः ङशिकेभिरुगेयुभे ।
रत्रमगतेषु जागुविः
भ्र यन्तु वाजास्तविषीभिर्य्यः शमे संम ३
िरलाः एष॑तीरयक्षत ।
बहुषो मरुतो विश ्ववेदसः प्र वैँपयन्ति पर्वतं अदाभ्याः
अग्निभ्रेयो। मरुतो विश्वद्ष्टय॒ ४
आ ववेषमुयमवं ईमहे वयम्‌ ।
ते स्वानिनो। रुद्रियं वर्षनिर्णिजः
षिंहा न हेषक्रतवः सदानघ
बातेवातं गणंगणं सुज्रस्तिभि रम ५ [२६]
ाम मरुतामोज ईमहे ।
पषदश्वासो अनवभ्रराधसो गन्
तारो यज्ञ विदु धीरां;
अभिरस्मि जन्म॑ना जातवेदा घृत &
ं मे चक्षरशरतं म आसन्‌ ।
अकंखिधातू रज॑सो विमानो ऽज॑स्र
ो घर्मो हविरंस्मि नाम॑
विभिः पच्तरपपद्धकय ॑ हद ७
वर्षिष्ठं रत॑मकृत स्वधाभि रादि ा मति ज्योतिरु प्रजानन्‌ ।
द द्यावापरथिवी परयपरयत्‌
अतधारिमुत्समक्षीयमार्ण
विपश्चितं पितरं वक्त्वांनाम्‌ <
चिं मद॑न्तं पवोरुपस्थे ते रोदसी पिपतं ।
सत्यवाच्‌ ९ [२७] (र)
(२७)
१५ गाथिनो विश्वामित
प्र वो वाजां अभिद्यवो हविष्मन्तो ्र; । अग्निः, १ तवो बा। गायत्री ।
ईव अग् ताच्यां । देवाभिंगाति सम्नयुः
निं विपश्रितं गिरा यज
अग्न शकेम ते वय॑ यमं देवस्यस्य साध॑नम्‌ । शष्ीवानं धितावानम्‌
वाजिनं; । अति द्वेषौसि तरे
समिध्यमानो अध्वरे ऽगिः पावक इयः म
। शोविष्वजास्तमीभे ५
न९
~< (९२५)
अ० ९, ल० १, व० २८ | [२०३] [ ऋग्वेदः मं० २, स्‌° २७, म॑०५

पृथुपाजा असत्यो घृतनिर्णिक्‌ स्वाहुतः


। अथिर्यज्ञस्यं हव्यवाट्‌ ५ [२८]
तै सबाधो यतस्ंच इत्था धिया यज्ञव॑न्तः । आ च्॑छरयिमूतये ६
होता| ठेवो अम॑त्यः पुरस्तादिति मायया । विदथानि प्रचोदयन्‌ \9

वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते । विप्रां यज्ञस्य साधनः [4

धिया च॑के वरण्यो भ्रूतानां गर्भमा दये । दक्षस्य पितरं तनां ९


नि त्वां वृधे वरेण्यं दक्षस्येव्टा सहस्कृत । अग सदीतिमुशिज॑म्‌ १० [२१]
अभि यन्तुर॑मप्तुरं
म्रतस्य योगे वनुषः । विप्रा वाजैः समिन्धते ११
ऊर्जो नपातमध्वरे दीदिवांसमुप यवि । अग्निमीवि कविकतुम्‌ १९
इ्न्यो। नभस्य स्तिरस्तमासि दर्जतः । समगनिरिध्यते वृषां १२
वृषो अधिः सभिध्यते ऽभ्बो न द॑ववाहनः । तं हविष्मन्त इव्त १४
वृष॑णं त्वा वयं ँदन्‌ वृष॑णः समिधीमहि । अग्रे दीद्यतं वहत्‌ १५ [३०(२३६)
(२८)
& गाधिनो विश्वामित्रः । मग्निः। १-२, ६ गायत्री, २ उष्णिक्‌, ४ प्रष्टुय्‌, ५ जगती ।
अग्रे जुषस्व नो हविः पुरोव्णाद जातवेद्‌ः । प्रातःसावि धियावसो
पुरोठ्छा अभ्रे पचत स्तुभ्यंवा घा परिष्कृतः । ते जुषस्व यविष्ठ्य ्
अग्रं वीहि पुरोढा- माहं पिरोअह्चम्‌ । सह॑सः सूनुर॑स्यध्वरे हितः ३
मार्यदिने सवने जातवेद्‌ः पुरोव्छारोमिह कवे जुषस्व ।
अग्न यहस्य तवं भागयेयं न प्र मिनन्ति विदथेषु धीराः
अच तृतीये सव॑ने हि कानिंषः पुरोह सहसः सूनवाहम्‌ ।
अथां वेवेष्वध्वरं विपन्यया धा रत॑वन्तमभ्रतषु जागृविम्‌ स्‌
अगन दधान आहति परोवर जातवेद्‌ः । जुषस्व तिरोअहनचम्‌ £ [३१] (२४२)
(२९)
१६ गाथिनो वैश्वामित्रः । अग्निः, ५ करत्विजो वा। चिष्टुप्‌;
१, ४, १०, १२ अनुष्टुप्‌; ९, १९; १४, ६५ जगती ।
ंन प्र॒जन॑नं कृतम्‌ ।
मस्ति
अस्तीदमंधिमन्थ
एतां विरपत्नीमा भ॑रा मन्थाम पूर्वां
अरण्योनिहितो जातवा गर्म इव सुधितो गर्भिणीषु ।
दिवषिव ईड्यो जागरृवद्धि हैविष्मदधिमनष्योभिरपिः २ (२४४)
.

ऋर्बेदः ॥ अ०
२, = ५0 ६ 1
| २०४ 1
[ म० ३, सू २९) मेर 1

उत्तानायामवं भरा विकित्वान्‌ त्सय; प्रवीता वृष॑णं जजान |


अरुषस्त॑पो रदस्य पाज इ्छ॑यासमुनो वयुनऽजनिष्ट |
इव्गायास्त्वा पदे वयं नाभां परथिव्या अधिं । ध |
जात॑वेदो नि धीौम-दयग हव्याय दोहते |

\ मन्ता

न्ता ८
नरः कविमद्रयन्तं9 प्रद
1 ेतसममृतं< ४ ।
ेतसम सुप्रतीकम्‌ ।
यज्ञस्य केत रधम पुरस्ता-कृभिं न॑रो जनयता सुरोव॑म्‌ |
५ [३] |
यदी मन्थौन्ति बाहुमिरदि रोचते ऽभ्बो न वाज्य॑रुदो दमेष्वा ।
विरो न याम॑न्ञश्विनोरनिदृतः परि वृणक्त्यरेमनस्तुणा
दहन्‌ ६
जातो अश्री रोचते चेकितानो वाजी विप्रः काविश्ञा
स्तः सुदानुः ।
यं देवास दैख्यं विश्वविदं हव्यवाहमर्दधुरध्वरेष
सीदं हतः स्व ऊं लोके विंकित्दान्‌ त्माद्यां यज्ञं सुकृतस्य
दैवावीर्ेवान्‌ हविषां यजा-स्यच बृहद यज॑माने योनौ ।
वयो धाः
कृणोत धूमं वृषणं सखायो सेधनत इतन
वाजमच्छ ।
अयमभिः प॑तनाषाद्‌ सुवीरो येनं देवासो
असहन्त दस्यन्‌ १
अयं ते योनिरक्रत्दियो यतों जातो अरोचथा
ः ।
तं जानननप् आ सीदा-थां नो वर्धया गिर,
१० [३३]
तनूनपादुच्धते गम आसुरो नरादोसों भवति
मातरिश्वा यद्मिंमीत
यद्‌ विजायते ।
मातरि वातस्य सर्गो अमवत्‌ सरींभणि
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । ११
अभे स्वध्वरा क्रंणु देवान्‌ देवयते य॑ज
अजींननन्नमृते मत्यासो ऽ्ेमाणं तरणिं वीलयुज॑म्मम्‌ । २
९ स्वसारो अथुः सनीचीः पुमांसं जातमामि सं भन्ते
। १३
| भ सप्तहोता सनकाद॑रोच
वमि तिरो तव त मातुरुपस्थे चदयद ो नि
नि)
। अमिव्रायुधो मरुतामिव प्रया; परथमजा बरह्मणो
विश्वमिद्‌ विदुः ।
| क 1 एर एवंपको दमे अभि समीधिरे
11} यतु ~^" वज्ञ ञ हातश्चिकित्वोऽवृणीमहीह ।
१५
|. । धुवमंया प्रुवमुताशंभि्ाः प्रजानन्‌
विदो उप॑ याषटिसोम॑म्‌
१६ [३४८९५
77७९ --
अ० ३, अ० २, व०१|] { २०५ ] [ ऋस्वेदः । ० ३, सू० ३०, म॑०

द्ितीखेऽध्यायः॥२॥ व° १-२६्‌] (३०) [ वतीयोऽ दुवाकः ॥२॥ स््‌० ३०-३८]


२२ गाथिनो विन्वापत्रः । इन्द्रः । च्िष्टष्‌ 1

तितिश्चन्ते अभिदासति जनाना-भिनछ त्वदा करुचन हि प्रकेतः


नते द्रेपरमा चिद्‌ रजं स्या तु प्र याहि हरिवो हरिभ्याम्‌ ।
स्थिराय वृष्णे सव॑ना कृतेमा र्ता ग्रावांणः समिधाने अप्चौ
इन्रः सुशिप्र सघवा तद्रो सहात्र॑तस्तुविकूरविकांवान्‌ ।
यदुग्रो धा नधितो स्त्यै कू त्या ते वृषम्‌ वीखीणि
त्वं हि ष्ठ च्यादयन्नच्युता-
न्येको वृत्रा चर॑सि जिघ्च॑मानः ।
ल, 6 =
तव खावांपूथिवी पवतासो ऽदं व्रताव निर्थितेव तस्थुः
~ 1 _ ~,
उताभ॑ये पुरुट्रत श्रवेौभि रेको हव्व्हम॑वदो वुचहा सन्‌ ।
पवा

हमे चिदिन्द्र रोद॑सी अपरे यत संगरभ्णा म॑घवन्‌ कारिरित्‌तं

प्रद्धू त॑ इन्द्र प्रवता हरिभ्यां प्रते वजः प्रमृणन्चैतु श्र॑न्‌ ।


जहि तीयो अंनूचः पराचो विभ्वं सत्वं कणुहि विदटम॑स्तु
यस्मै घायुरद॑था मर्याया भ्॑तंविद्‌ मजते मेद्य+सः ।
भदा तं इन्द सुमतिर्भुताचीं खहस्दाना पुरुहरत रातिः
हदा पुरुहृत कियन्त महस्तमिनद्र सं पिणक्‌ कुणारुम्‌ ।
अभि दून वमानं पिर भपादमिनद्र तवसा जघन्थ
मि सांम्रनाभिषिरामिंन भूमिं महीम॑पारां सद॑ने ससत्थ ।
अस्तभ्नाद्‌ यां व॑षभो अन्तरिक्ष मर्धन्त्वापस्त्वयेह प्रसूताः
अलातृणो वल इन्द्र रजो गोः पुरा इन्तोर्भय॑मानो व्यर्‌ ।
सुगान्‌ पथो अंकरृणोच्चिरजे गाः प्रावन्‌ वाणीः पुरुहूतं धम॑न्तीः १० [९]
एको द्वेवसुमती समीची इन्द्रं आ पमौ पृथिवीमुत याम्‌ ।
उतान्तरि्षाकृभि नैः समीक इषो रथीः सयुजः शूर वाजान्‌ ११
दिः स्यौ न मिनाति पर्श दिवेदिवे हर्श्वपसूताः 1
सं यदानकध्व॑न आदिदश्व-र्विमोच॑नं कृणुते तत्‌ त्वस्य १२
दिहकषन्त उषसो याम्॑तो -िवस्द॑त्या सहि चित्रमनीकम्‌ ।
विश्वे जानन्ति महिना यदागा-दिनद्र॑स्य कम सुकृता पुरूणि १३ (२७१)
` ऋग्वेदः | अ० ३, भ० २, व्र
२॥ [ २०६ ]
[भे०३) सू० १०
॥ मण १४
महि ज्योतिनिहितं वक्षणास्वामा पक्रं च॑रति
विभ्रती नौः ।
विश्वं स्वाद्म संमतमुतियांयां यत्‌ सीमिनद्र अद॑घाद्‌ भोज॑नाय
इन्र हदयं यामकोशा अभूवन्‌ यज्ञाय शिक्ष गृणते सखिभ्यः । १४
दुमौयवो दुरेवा मर्त्यासो निपद्गिणो रिपवो हन्त्वांसः
१५ [३]
सं घोष॑ः शुण्वेऽवमिरभित्रै-्जही न्य॑व्वहामिं तपिंठाम्‌

वृश्वेमधस्ताद्‌ वि रजा सह॑स्व जहि रक्षो मघव
न्‌ रन्धय॑स्व १६
उद्‌ वृह रक्षः सहमूलमिन्द्र श्वा मध्यं प्रत्यथ
गणीहि ।
आ कीव॑तः सललूकं चक बह्मद्विषे तपुषिं हेति
म॑स्य १७
स्वस्तये वाजिर्मश्च प्रणेतः सं यन्महीरिषं आसत
्ति पूर्वीः ।
रायो वन्तारो वहतः स्यांमा-ऽस्मे अस्तु भगं
इन्द्र प्रजावान्‌
आ नो भर भग॑मिन्द्र ययुमन्तं॑नितें देष्णस्य
धीमहि प्ररेके ।
ऊव ईव पप्रथे कामो अस्मे तमा पण वसुपते
वसूनाम
इमं कामं मन्दया गोभिरश्वे -इचन्द्रव॑ता राध॑
सा पप्रथश्च ।
सवरयवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुश
िकासो! अकन्‌ २०
आ नो गोत्रा दहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः ।
्रिवक्षं असि वृषम सत्यशष्मो ऽस्मभ्य सु म॑घव
न्‌ बोधि गोदाः २१
शुनं हुवेम मधवानमिन्द्॑ मस्मिन्‌ भरे नृत
मं वाज॑सातौ ।
शण्वन्त॑मु्मूतय समत्सु पन्तं वृ्राणि संजितं धनानाम्‌
२२ [४] (९८०)
(३१)
९९ कशिकं पे्षरथिः, गाथिनो विभ्वामिन्रो वा
, ह्रः । चिष्टप्‌ ।
शासद्‌ बहिन गाद विद्वो ऋतस्य दीधितिं
णिति यच दुहितुः सेक॑मृखन्‌ त्सं जरम्येन मन॑सा सपर्यन्‌ ।
न जामये तान्वो रिक्थमरिक्‌
दधन्वे
चकार गर्भं सनितुर्निधान॑म्‌ ॥
यदीं मातरो जनय॑न्त वद्धि मन्यः कर्ता सुकृ
तोरन्य ऊन्धन्‌ र
अभिजज्ञे जहवा* रेज॑मानो हस्प ओरुषसयं प्रक्
ष।
महान्‌ गर्भो मह्या जातमेषां मही रवद्धरश्वस्य यज्ञ
ड (२८३)
अण, ज०२,व० ५] [ २०७1 [ ऋग्वेद्‌; । म॑० ३, सू० ३११ म॑० ४

अभि जेव्रीरसचन्त स्पुधानं महि ज्योतिस्तम॑सो निर॑जानन्‌ ।


तं जानतीः प्रतयुदायन्ुषासः पतिर्ीवांममवदेक इन्दः
बढी सतीरभि धीरा अतुन्दन्‌ प्राचार्हिन्वन्‌ मन॑सा सप्त विप्राः ।
विभ्व॑मविन्दुन्‌ एर्यम्तस्य॑प्रजानननित्ता नमसा विवि ५ [५]
विदद्‌ यदी सरमां रुग्णमद्रे महि पाथः पूव्यं सध्य॑क्ः ।
अग्र॑ नयत्‌ सुपद्यक्ष॑राणा- मच्छ रवं प्रथमा जानती गात्‌
अगच्छ विपरतः सखीय- रसदयत सुकते ग॑मः 1
ससान स्यो युव॑मि्मखस्थ-त्रथांमवदद्खिराः सद्यो अ्चैन्‌
शरतःस॑तः प्रतिमानं पुरोभू-रविभ्वा वेद जनिमा हन्ति शष्ण॑म्‌ ।
भ्र णो वरिवः प॑ृदीर्गचयुरधन्‌ त्सा सरखीु्छानिरं्यात्‌
नि ग॑व्य॒ता भनसा सेदुररकैः कण्वानासें अश्रतत्वाय्‌ गातुम्‌ ।
इदं चिनु सद॑नं भूरेषा येन मा असिंषासन्रृतेनं
संपर्य॑साना असदक्नभि स्वं पर्य प्रस्य रेत॑सो दुघानाः ।
§ि रोद॑सी अतपद्‌ घोष॑ एषां आति निः्ठामदधुरगोषं वीरान्‌ १० [६]
स जातेभिर्ृवहा सेदु हव्यै-रूदुधियां असृजदिन्दरो अर्यः ।
उरच्य॑समे घृतवद्‌ सरन्ती मधु स्वादं दुदृहे जन्या गौः ११
पित्रे चिचकुः सद॑ने समस्मै महि विषीमत्‌ सुक्रतो वि हि ख्यन्‌ ।
विष्कभ्रन्तः स्कम्भ॑नेना जनित्री आसीना ॐ रभसं वि मिन्वन १२
मही यदि धिषणां शिश्चथे धात्‌ संदयोवृधं विभ्वं१ रोद॑स्योः ।
गिरो यस्मिन्ननवदयाः संभीची- विश्य इन्द्राय तविंषीरलुंतताः १३
-रावप्र नियुता यन्ति पूर्वीः 1
मह्या त सस्यं व॑रिमि शक्ती
महिं स्तोत्रमव आग॑न्म सूरेरस्माकं सु म॑घवन्‌ बोधि गोपाः १४
भहि कषे पुरु शचन्रं विविद्ा- नादितिसखिभ्यरचरथं स्मरत ।
इन्द्रो वभिरजनद्‌ दीर्यानः साकं सूरयभुषस॑ गातुम्निम्‌ १५ [७]

अपश्चितरेष विभ्वो दमूनाः भ सधीचीरसृजद विभ्वश्चन्द्रः 1


पवितरै ्वन्तयक्तामिरधतुतरीः
मध्व॑; पुनानाः कविभिः ्युभि्िन ष
अघं कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यज॑त्रे ।
परि यत्‌ तै महिमान वुजध्यै सखाथ इन्दर काभ्यां कजिप्याः १७ (२९७)
"` कग्ेध्‌ः । अ० ३, भ० २, व° ८ ]
हः
॥ भं०२३, सू° १), ४ १८ |
पा्तर्भव व्रन्‌ त्समृतानः गिरां विश्वायुमा वयोधाः \
आ नो गहि सख्येभिः शिवेभि -रबहान्‌ सरीभिरूतिभि;
सरण्य १८
तम्॑गिरस्वस्नमपा सपर्यन्‌ न्यं क्रणोभि सन्य॑स
हहे वि याहि बहुला अदवीः स्व॑श्च तो मघवन्‌
त्सातयें घाः
मिहः पावकाः प्रत॑ता अश्रवम्‌ स्स्वस्ति न॑; पिपह १९
ि णरमास्ाम्‌ ।
इन्द त्वं रथिरः पाहि नो रो मश्वूमक्च कृणुहि
गोजिततो नः २०
अरदविषट वृत्रहा गोपंतिगौ अन्तः कृष्णौ अश्प
ेरधासमभिगति 1
प्र
सूनृता डिकिमांन ऋतेन द्रश्च विष्वा अवृणोदप स्वाः
शुनं हवेम मघवानमिन्दर मस्मिन्‌ भरे तरतम ९१
वाज॑सातौ ।
शण्वन्तमुगमूतयेः समत्सु घर्तं वजाणिं संजितं
धनानाम्‌ २२ [८] (३९२) |
(३२)
१७ गाथिनो विश्वामिः । इन्द्रः । चिष्टुष्‌।
इन्द्र सोम॑ सोमपते पिवेम माध्यंदिनं सव॑न
ं चारु यत्‌ तें ¦
पपुथ्वा शिप्रे मघवन्रुजीषिन्‌ विभ्च्या हरीं
इहं मादयस्व
गवाशिरं मन्थिनं शुकं पिबा सोमं ररिमा ते
बह्मकृतः मारु मदाय ।
तेना गणन॑सजोषां रूैसतृपदा वरपस
्व
ये ते शुष्मं ये तदिषीमवधं ञञयन्त इन्द्र म॒रुत॑स्त॒
ओज॑ः ।
मा््यदिने सव॑ने वजहस्त॒पिवा। देमि; सग॑णः; सुहिपर
त इन्न्वस्य मधुमद्‌ विविप्र॒ इन्द्र॑स्य शौ
येभिवत्स्येषितो विवेदा मर्मणो मन्य॑मानस्यमरुतो य आसन्‌ ।
मनुष्वदिन
मर
्दसव॑नं जुषाणः पितरा सोमं शश्व॑त
े वीर्याथ ।
स आ व॑वृत्स्व हर्यश्व य॒ज्ञः सरण
्युभिरपो अणी सिसर्िं
त्वमपो यद्धं वृत्रं ज॑घरन्वौ अत्यौ
इव परासुजः सर्तवाजो ।
दा्यानमिन्दर चर॑ता वधेन॑वविवांसं परि देवीरदैवम
यजाम इक्रम॑सा वुद्धमिन्दै बृहन्त ्‌
यस्य॑ परिये ममतुर्यक्ञिय॑स्य॒ न रोद मृष्वमजरं युवानम्‌ ।
॑सी महिमानं ममाते 1
अ० ६, ० २, व० १०] [ २०९.] [ ऋग्बेदुः । मं० ३, सू° ३२, अं० ८

इन्द्र॑स्य कर्ज सुरेता पुरूणि व्रता देवा न मिनन्ति विन्वे ।


दाधार यः पंथिवीं ामुतेमां जजान सूधैमुपसं सदसा ८
अद्रव स॒त्यं तव तन्महित्वं सो यज्जातो अपिबो ह सोम॑स्‌ 1
न धाद इन्र तवस॑स्त॒ ओजो नाहा न माता; रदो! अरन्त ९
त्वं स्यो अपिबो जात इन्द्र॒ मदय सोमं परमे व्योमन्‌ ।
यद यावापृथिवी आ्विवेही -रथांमवः पूर्व्यः कारुधायाः १० [१०]
अहृन्निं परिकयांनमणं ओजायमानं तुविजात तव्यान्‌ ।
न ते महित्वमतुं भूदध छी-र्दृन्ययां स्फिग्या क्षावरव॑स्थाः १९१
यज्ञो हि त॑ इन्द्र वर्धनो भू
वुत शियः सुतसोमो मियेध: !
यज्ञन॑ य॒ज्ञम॑व यक्तियः सन्‌ यस्ते वञज॑महिषत्यं आवत्‌ १२ -
यजञनन्द्रमवसा च॑के अर्वां
-गैन सुन्नाय नव्य॑से ववुत्याभ्र ।
खः स्तोभिरवाचरधे पूर्व्ैभि
र्योभ॑ध्यमेभिरुत नूत॑नेभिः १३
विदेव यन्मां धिषणा। जजान स्तवै पुरा पार्यादिन््महः ।
अंहसो यच पीषरद्‌ यथा नो नादेव यान्त॑मुभयेः हवन्ते १४
आपूर्णो अस्य कलज्ञः स्वाहा सेक्तेव कोरा सिसिखे पिब॑ध्ये ।
समरं भिया आववृचचन्‌ मदाय प्रदक्षिणिदभि सोमास इन्द्र॑म्‌ १५
न त्वां गभीरः पुरुहूत सिन्धु नदय परि षन्तो यरन्त ।
ह्था सखिभ्य इषितो यदिन्तरा-ऽऽ्क्हं बिदस्जो गरववमूरवम्‌ १६
शूनं हुवेम मघवानमिनतर॑ मस्मिन्‌ मरे नृत॑मं दाज॑सात ।
दयुण्वन्त॑भुयमूतये। स॒मत्सु प्न्त वृत्राणि संजितं धनानाम्‌ १७ [११] ३९)
(३२)
१३ गाथिनो विश्वामिषः) ४, ९, ८, १० नयः ऋषिकाः । नदः; ४, €, १० विड्वामित्रः,
९, ७ इन्द्रः । तरिष्डुष्‌, १२३ अचुष्टुप्‌ 1
पर पषैतानागुाती उपस्थादश्वे इव विषिते हास॑माने ।
गाव शुभे मातरं रिहाणे विरात्र पय॑सा जवेते (
इन्द्रषिते प्रसवं भिक्षमाणे अच्छा समुदं रथ्यैव याथः ।
समाराणे ऊर्मिभिः पिन्व॑माने अन्या वामन्यामप्येति शुभे २ (२९१)
२७
+.


ऋर्वेद्‌ः 1 अ० २, अ० २, ० १२ ] { २१०]
|
| [ मे०३,ष्‌० ६३, ||
अच्छा सिन्धुं मातुतमामयासं॑विदांरामूवीं सुभग!सभन्स ।
वत्समिव मातरं संर्हणे संमानं योनिमलुं संचरन्ती ३
एना वयं पय॑सा पिन्व॑माना अतु योनिं देवजर चर॑न्तीः ।
न वतिवे प्रसवः सगतक्तः किंयुर्दिभो! नदयो! जोहवीति ४
रम॑ध्वं मे वच॑से सोभ्याय कऋरतावरीरूपं मुहू्मवैः \
भ सिन्धुमच्छा बृहती म॑नीषा ऽवस्युहे कुशिकस्य सूनुः ५ [१२]
इनदरो अस्मां आदद्‌ वज्र॑बाहू रणांहन्‌ व्रं परिधिं नदीनाम्‌ । |
दृबोऽनयत्‌ सविता सुपाणिस्तस्य वयं प्॑सवे याम उर्वीः ६
भ्रवाच्यं दश्वा वीर्य+ तदिन्द्रस्य क्म यदहिं विवृत्‌ ।
वि वज्जण परिषदो! जघाना-ऽऽयद्नापोऽयनभिच्छमानाः ७ |
एतद्‌ वचो जरितर्मापि मृष्ठौ आ यत्‌ ते घोषानुत्तरा युगानि । |
उदथेषुं कारो प्रतिं नो जुषस्व॒ मा नो नि कः पुरुषत्रा नम॑स्ते - |
ओ षु स्व॑सारः कारें शृणोत ययौ वे दूरादन॑सा रथन 1
निषू न॑मध्वं मव॑ता सुपारा अधोक्षाः सिन्धवः सरोत्याभिः श
आ ते कारो शृणवामा वर्चसि ययाथ॑ दूरदस॑सा रथेन । | |
| नि तै नंसै पीप्यानेव योषा मर्यायेव कन्या दाश्ववे ते १० [१६]
यदृङकः त्वा भरताः संयु गव्य गाम इषित इन्द्र॑जूतः ।
अर्षादह प्रसवः सत्त आ वों वृणे सुमतिं थद्चियानाम्‌ ११
अतांरिषु्रता गव्यवः ममंक्त
स विरः सुमतिं नदीनाम्‌ ।
भ्र पिन्वध्वमिषय॑न्तीः सुराधा आ वक्षणा: पणध्वं यात हीम्‌ १९२ |
उद्‌ वं ऊमिः काम्यां हन्त्वापो योक्त्राणि मुञ्चत 1
|
मादुष्कृतौ व्यैनसा ऽघ्न्यौ शूनमार॑ताम्‌ १३ [१४] (३९४
| (३४)
| ११ गाथिनो विश्वामिचः । इन्द्रः । तरिष्ट्प्‌।
| न्द पूभिदातिरद दासमर् -धिदद्‌व॑सर्दय॑मानो वि शान्‌ ।
(| "बह ूतस्तन्वा वावृधानो भूरिदा आपुणद्‌ रोद॑सी उभे १
सखस्य ते तविषस्य भर जूति मिर्यमि वाच॑ममृतांय भूष॑न्‌ ।
|
इन्दर क्षितीनामसि मायुंपीणां विशां दैवीनामुत पूर्वयावां २ ९४) `
अ० १, ०२, ० १५] [ २११] [ छग्देव्‌ः । मं० ३, सू० ३४, मं० ३

इन्द धृजम॑वृणोच्छधनीतिः प्र सायिनांममिनाद्‌ वरपैणीतिः ।


अहन्‌ व्य॑समुराध्वने-व्वाविेन। अकृणोद्‌ राम्याणाम्‌ ३
इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः तना अभिष्टिः ।
परार चयन्मगवे केतुमह्मा म्िन्दज्ज्योतिबहते रणाय ४
क केतुमह्मा मदिन्दृज्ज्योविदूहते
०1 € ॥

इन्द्रस्तुजो बर्हणा आ विवेश ववद्‌ दधानो न्यौ पुरूणिं ।


अदेतयद्‌ धिय इमा ज॑रितरे प्रेमं वणीमतिरच्डुक्रमांसाम्‌ ५ [१५]
महो महानि पनयन्त्यस्ये न्द्रस्य कर्मं सुकरता पुरूणि 1
वरुजनैन वृजिनान्‌ त्स पिपेष मायाणिर्दसयरभिभूत्योजाः ६
युयेनद्र/ महवा वरिवश्चकार ववेभ्यः सत्प॑तिशवर्बणिप्राः ।
विवस्वतः सव॑ने अस्य ताहि विप्रा उक्थेभिः कवयो गृणन्ति ७
सघ्नासाहं वरण्यं सहोदा ससवांसं स्वरपश्च दवीः ।
ससान यः पथिदीं यासुतेा मिन्द्र मदृन्त्यनु धीरणासः <
ससानार्यौ उत सु ससाने न्द्रःससान पुरुभोजसं भाम्‌ ।
हिरण्ययमुत भोग ससान हत्वी दस्यन्‌ प्रार्य व्णमादत्‌ ९
इन्द्र ओषधीरसनोदहानि वनस्प्तीरसनोदृन्तरक्षम्‌ ।
बिभेद वलं नुदे विवाचो ऽथभवद्‌ द्मिताभिरतूनाम्‌ १०
शुनं ददे खधवांनभिन्र- स्मिन्‌भरे तूत॑मं वाज॑सातौ । #
जण्वन्त॑मुगगरूतय समत्सु नतं धरत्राणिं संजितं धनानाम्‌ ११ [१६] (२४३)
(३५)
११ गाथिनो विदवामित्रः । इन्द्रः । त्रिष्टुप्‌ ।
तिष्ठा हरी रथ आ युज्यमाना याहि वायुं नियुतो। नो अच्छं ।
पिबास्यन्धो अभिख्॑टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय १
उपांजिर पुरुहूताय सप्ती ह रथ॑स्य र्वा युनभ्मि ।
वद्‌ यथा संतं विश्वत॑श्ि दुपेमंयज्ञमा वंहात्‌ इन्दम्‌ २
उ! नयस्व वुर्षणा तयुप्पो-तेम॑ब त्वं वषम स्वधावः ।
यसतामश्वा वि सुंचेह शोण दविदिवे सदशीरद्धि धानाः ३
बह्म॑णा ते बह्मयुजां युनज्मि ह सखाया सधमादं आद 1
स्थिरं रथं सुखमिन्वाधिति्ठन्‌ अजानन्‌ विद्व उप॑ याहि सोमम्‌ ४ (३९०)
®
ऋग्बेद्‌ः । अ० ३) भ० २, ब० १७] [२१२] ~ [मे० &,सू० ३५४, \ |

| माते हरी वृषणा वीतरष्ठा॒नि रीरमन्‌ यज॑मानासो अन्ये ।


| अत्यायाहि शश्व॑तो वयं ते ऽर सुतेभिः कृणवाम सोभः
५ [१५]
तवायं सोमस्तवमहरवाड्‌ शश्वत्तमं सुमन। अस्य पाहि ।
|
अस्मिन यज्ञे बर्हिष्या निषद्या॑दचिष्वेमं जर इन्दुमिन्द्र ६
स्तीर्ण ते बर्हिः सुत इन्द्र सोम॑ः कृता घाना अत्तवे ते हरिभ्याम्‌ 1
|
तदोकसे पुरुशाकाय वृष्ण मरुत्वते तुभ्यं राता हवीषि |

इमं नरः पदैतास्तुभ्यमापः सिन्द गोमिर्मधुंमन्तमक्रन्‌ ।
तस्यागत्या सुमनां कष्व पाहि प्रजानन्‌ विद्वान्‌ पथ्या अनु स्वाः < |
, य आभ॑जो मरुतं इन्द्र सोमे ये त्वामवंर्धन्न म॑वन्‌ गणस्ते
\ ।
तेभिरेतं सजोषां वावानोई गरः पिव जिह्वया सोम॑मिन्
९ |
इन्र पिबं स्वधया वित्‌ सुतस्या -ऽगेवौ पा जिह्वयां यजच
अष्वर्या्वा प्रय॑तं शक्र हस्ता द्धतु्वा यज्ञं हविषो जुषस्व |
१०
शनं हंवेम मघरवानमिनद्र॑ मस्मिन्‌भरे नतं वाज॑सातौ ।
ण्वन्तमुमूतयं समत्सु चन्तं त्राणं संमितं घनानाम्‌
११ (१५५५ |
(३६)
११ गाथिनो विभ्वामित्रः, १० घोर आङ्गिरखः । इन्द्रः
। शिष्डुम्‌ ।
इमाम्‌ मति सातये धाः शाभ्वन्छशवदूतिभियमानः । `
सतते वावृध े वरधनेभि-्यः क्ैभिमेहद्धिः सुशुते मत्‌ १
इन्दय सोमा: भरविवो विदाना ऋभुरयभिर्वृष॑पवा विहायाः । |
परयम्यमानान्‌ परति षू ममायनदरपिब वृषधूतस्य वृष्ण॑ ¦
पिवा वर्धस्व तव॑घा सुतास इन्द्र

सोमासः प्रथमा उतेमे ।
यथापिंबः पूर्व्यो इन्द सोमे 'एवा
पाहि पन्यो। अद्या नवीयान्‌
महो अम॑त्रो वृजने विरष्डयु+-यंशव॑ः
पत्यते धृष्ण्वोजं ।
नाहं विव्याच पृथिवी चनैन यत्‌ सोमांसो हैश्वमम॑न्दन्‌

महौ उयो वावृधे वीयींय समाक
वृषमः कार्व्येन ।
इन्दो भगो वाजदा अ॑स्य गावः य जायन्ते दशिणा अस्य पूवीः ।
५ [१९] (१५) |
भ०३, मर २, व० २०] [२१६३] [ग्वेद । मे० ३, सू० ६९; मे० ६

प्र यत्‌ सिन्धवः प्रस॒वं यथाय नाप॑; समुद्रं रथ्यैव जगमुः ।


अत॑हिवदिन्दरः सद॑सो वरीयान्‌ यदीं सोम॑ः प्रणतिं दुग्धो अंदयुः
सभुदरेव सिन्ध॑ठो याद॑माना इन्द्राय सोयं सूतं भर॑न्तः !
अलं इहन्ति हस्तिनो मरित -र्मध्वः पुनन्ति धार॑या पएविचरैः
हरदा ईव कुक्षयः सोमधाना: समी! विव्याच सव॑ना पुरूणि ।
अन्ना यदिन्द्र: प्रथमा व्याश॑ वृत्रे जघन्वां अवृणीत सोम॑म्‌ र

आ तू भ॑र माफिरेतत्‌ पारं छाद्‌ विद्मा हि त्वा वसुपतिं वसाम्‌ ।


इन्द्र यत्‌ ते माहिनं दच्रम- स्त्यस्सभ्यं तद्र्श्ब प्र य॑न्धि
अस्मे प्र य॑न्धि सघवन्नुजीषि- िन्द्ंरायो विश्ववारस्य भरः ।
अस्मे डातं ञरदे। जीवस धा अस्मे वीराञ्छरव॑त इन्द्र शिषिन्‌ १०

शुनं हेदेस मधघवांनधिन्द्र॑ मस्मिन्‌ भरे नृत॑मं वाज॑सातौ ।


शृण्वन्त॑ुयभूतये समत्सु घ्न्त॑ वृत्राणि सेजितं धनानाम्‌ ११ [२०] (३६५)
(३७)
११ गाधिनो विदवामिघ्रः । इन्द्रः । गायत्री, ११ अवुष्टुष्‌।

वा्ैहत्याय शव॑से पृतनाषाह्याय च । इन्द्र त्वा वर्तयामाकि


अवाची सु ते मन॑ उत चश्चः शतक्रतो । इन्द्र॑ कृण्वन्तु वाघतः
नामानि ते शतक्रतो विश्वांभि्ीर्भिरीभहे । इन्द्राभिमातिषाद्य
पुरुषटूतस्य धासाभिः ङतेन॑ महयामामि 1 इन्द्र॑स्य चर्षणीधृतः
इन्र वृत्राय हन्तवे पुरुदरूतमुपं बरुवे । भरेषु वाज॑सातये [२१]
वर्जषु सासहिभैव त्वामीमहे शतक्रतो । इन्द्र वृत्राय हन्तवे
दक्षं परतनाज्य/ पत्सु भव॑ःसु च । इन्द्र साक्ष्वाभिमातिषु
शुभ्मिन्त॑मं न ऊतय दु्िम पाहि जागविम्‌ । इन्द्र सोमं शतक्रतो
इन्दियाणि| शतक्रतो या तेजनेषु पश्चसुं । इन्दर तानिं त आ वणि
अरग॑िन्डर रवे शहद युश दधिष्व दुटर॑म्‌ । उत्‌ ते शुष्म॑ तिरामसि =©
~€
©९

¢„छ

6
~
अर्वावतो! न आ गह्यथो शक्र परावतं; ।
उ ल्लोको यस्त अद्रिव इन्दरह तत॒ आ ग॑हि ११ [९२] (३७६)
। || ऋग्वेदः] भ० ३, अ० २, ० २३ ] [२१४] [० ३, स्‌० ३८.०१
(३८)
१० प्रजापतिवरवामित्रः, परजापतिवाच्यो वा, तावुभावपि वा गाथिनो विदयामिन्ो
वा । इन्द्रः रिष्ट |
अभि तष्टेव दीधया मनीषा मत्यो न वाजी सुधुरो जिहानः।
॥ अभि प्रियाणि मर्डात्‌ पराणि कवीरिच्छाभि संद सुमेधाः १
इनोत पुच्छ जनिमा कवीनां मनोधुत॑ः सुकतस्तक्षत याम्‌ ।
डमा उ ते प्रण्यो वध॑माना मर्नोवाता अधु नु धर्मणि गमन्‌

नि षीमिवच् गृह्या दधाना उत क्षत्राय रोद॑सी सम॑न्‌ 1
सं मात्राभिर्ममिरे येमुरु्ी अन्तम॑ही समरुते धारयसे धुः
आतिष्ठन्तं परि विष्व अमष ज्रयो वसानश्चरति स्वरोचिः ।
महत्‌ तद्‌ वृष्णो असुरस्य नामा-<ऽ विभ्वर॑पो अमरतानि तस्थौ

अदू पूर्वो वृषभो ज्यायां निमा अस्य शुरुधः सन्ति पूर्वीः ।
दिवो नपाता विद्थ॑स्य धीमि; क्षत्रं राजाना प्रदिवो दधाथे `
त्रीणि राजाना विदधे पुरूणि परि विश्वानि भूषथः सदसि \
अप॑श्यमत्र मन॑सा जगन्वान्‌ वते गन्धव अपिं वायुकेशान्‌
तदिञ्वस्य वृषभस्य धेनोरानाम॑मिर्ममिरे सकम्यं गोः 1! क
अन्यदन्यदसुरय वसाना नि माधि ममिरे रूपमस्मिन्
‌ \9
तादि्व॑स्य सवितुनकिंम - हिरण्ययीममतिं यामशिंभत्‌ ।
आ सुंहुती रोद॑सी विश्वमिन्वे अपीव योषा
जनिमानि वे <
युवं परतरस्यं साधथो महो यद्‌ दैवीं स्वस्तिः परि
णः स्यातम्‌ ।
गोपाजिह्स्यतस्थुपो विरूपा विभ्वं परयन्ति मायिनं; कृतानि
शूनंहैवेममघवानमिनव्र मस्मिन्‌ भरे नृत॑ ९
मं वाज॑सातौ ।
यण्वन्तमु ग्मूतय समत्सु पन्त वत्राणिं सोनितं धनानाम्‌
१० [२४] (१८६)
(३९ ) [ चलुथऽङुवाकः ॥४॥ स० १९५३1
९ गाथिनो विश्वामित्रः । इन्द्रः
। व्िष्टप्‌ ।
इन्द्र॑ मतिषटद्‌ आ वच्यमाना <च्छरा पतिं स्तोम॑तष्टा जिगाति ।
या जागृविर्विदथे शस्यमाने न्द्रयत्ते‌ जायति विद्धि तस्य॑
१ (^+
अं० ३, म० २, व° २५] [२१५ ] [ कण्येदः 1 मं० ३, सू० २९, म० २

दिवश्चिदा पूर्व्या जाय॑माना वि जागरविर्धिदथे जस्यमंना !


मद्रा वख्नाण्यसना वसाना सेयमस्मे सनजा पिच्चा धीः
यमा चिद्त्र॑ यम॒सूर॑सूत जिह्वाया अग्रं पतदा ह्यस्थांत्‌ ।
वरधूपि जाता मिथुना सचेते तमोहना तपु बुध एतां
नकिरेषां निन्दिता मर्त्युं य अस्माद पितरो गोषु योधा; ।
इनदरं एषां हंहिता माहिनावा-
युद गोत्राणि ससृजे दंसनावान्‌
सखां ह यत्र ससिंभिर्नवण्वे रमिहवा सत्व॑थिगा अंनुग्मन्‌ ।
सत्यं तदिन्द्र दृकभिर्दराग्वेः सूं विवेद तम॑सि क्ियन्त॑स्‌ (= [र]
इन्द्रो मधु संभतमु्िया॑यां प्रद्‌ विवेद्‌ शफवन्नमे गोः 1
गुह हितं ग गूण्हसप्सु हस्त दधे द्िणे दक्षिणावान्‌ ६
मीर ।
ज्योतिर्वुणीत तम॑सो विजान ज्ञरेस्याम दुरिताद
इमा गिर॑ः सोमपाः सोमवुद्ध॒ जुपस्व पुरुतम॑स्य कारोः
ज्योतिरयज्ञाय रोद॑सी अनुं ष्या द्रि स्वाम दुरितस्य भूर ।
भूरिं चिद्धि तजो मर्त्य॑स्य सुपारासो। वसवो वर्हणावत्‌
शुनं वेम मघवांनभिन्दर॑ः मस्मिन्‌ भरे नृत॑मं वाज॑साती ।
शण्वन्तमुग्रमूतये। समत्सु॒ घनन्तं वृत्राणि संजितं धनानाम्‌ (+ [२६] (३९५)

[ठतीयोऽध्यायः ॥३॥ च० १-३१॥ ] (8० )


९ गाथिनो विश्वामित्रः ।इन्द्रः । गायत्री ।

इन्द्रं त्वा वृषभं वयं॑सुते सोमे हवामहे । स पाहि मध्वो अन्ध॑सः


इन्द्र॑ क्रतुविदं सुतं॑ सोम॑ हर्य पुरुष्टुत । पिवा वंषस्व ता्तरपिम्‌
इन्द प्र णो धितावानं यज्ञं विश्वेभिरदवेभिंः । तिर स्त॑वान विश्पते
इन्द सोमाः सुता इमे तव प्र य॑न्ति सत्पते । क्ष्य चन्द्रास इन्द॑वः
वृधिष्वा जठरं सुतं सोम॑मिन्द्र वरण्यम्‌ । तवं क्षास इन्द॑वः ^
.€
न„<
९) [१]
गिणः पाहि नः सुतं मधोर्धारांभिरज्यसे । इन्द्र त्वाद्‌।तमिद्‌ यजः
अभि युन्नानिं वनिन इन्द्रं सचन्ते अक्षिता । पीत्वी सोम॑स्य ववृधे
अर्वावतो। न आ ग॑हि परावतश्च युत्रहन्‌ । इमा जुषस्व नो गिरः
यदन्तरा परावतमर्वावतं च हूयसे । इन्द्रेह तत्‌ आ ग॑हि ©४2
6 [२] ४०४)
[ठ

। | स्व।ेदः
अ०३,भ० ३,ब० ३ ] [ २१६] [ यं०२, ष्‌० ५१,१.॥

(४१)
९ गाथिनो दिद्पाकषि छ!)
£ । इन्द्
शत्ट
रः! मायी ।
| आ घर न्‌ हमद सद्य॑-ग्युदानः सोरीतदे
६ हरिभ्यां राद्यद्िवः
, खतो शतां नसि
ऋष्व स्र वहिरौयृखव्‌ अयुज्‌ प्रातरद॑यः
इमः घ! बहवदाहः क्वियन्त आ बर्हिः ईद्‌ दीहि युर एुरोक्टार॑म्‌
रादन्ि सदने ण एषु स्तोभ एनन्‌ उस्थेष्विनदर भिर्दणः
मतदः सोमाय दिदिन्ति शदखस्पतिद्‌ इन्द्रं त्सं न मातरः
| स भ॑न्द्स्डा हछन्ध॑सो `राध॑से तन्द्र मरै
न स्तोतार लिदे करः
वयभिद्र त्वायवो हदिष्यन्तो अराक्हे
मारे असद्‌ वि मुचो हरिभिख्वड्‌ यह उत स्व्॑स्सयुध॑सो
स्यु ने

ि इन्दर स्वधावो मल््ेह


अबा तवा सुखे रथे बह॑ताधिन््र देशिन
ं घृतस्य बर्हिर
(४९)
| ९ गेले धिषकामिजः। इन्द्रः । गायत्री ।
उप्‌ नः सुतमा गहि सोममिन भदशिरम्‌ । हरि
भ्यां यस्त
॥ तमिचछ मठृमा गहि हं याद्भिः सुतस्‌ । कुविङ्ष॑स्य पुणअस्शयु,
| इन्द॑मित्था गिरो च् ्णवः
ममछाागुरिशिता इतः ` । आते सोम॑पीतये
॥(11 इन्दं स्लेभर्य पीतये `स्तोभिरिहि हंदासहे । उक्थेभिः कुव
॥ || इन्द सोमाः सुता दमे तान्‌ दपिष्ड शतक्रतो । जठर वाज िकागम॑त्‌
िनीवसो
॥|[
॥ |||| व
२ ि दहित्व
् म ां
धन
ा ंज यं ॑वाजेडु धंदुं क्वे । अध
| || इमभिन्् ९ यवाशिरं च नः पिब . । आगता्यातेसञच वृष
मींभहे
॑भिः सुतम्‌
॥| । तुभ्येदिन् स्व ओक्ये सोम॑ दोदाभि पीत
ये । एष रारन्तुतेहदि
तवां सुतस्य पीतये ्रलभिनद् हदामहे
। कुशिकासो! अवस्यवः ५ [६] (॥
(४२)
ध ६

|
< गाथिनो विश्वाभिषः। श्रः
। जिष्टुपू 1
आ यर्वा वन्धा स्तवेदन| परविदः
सोम॒पेय॑म्‌
धिख सखाया वि सुचोपंवर्ि-स््वाभिभे हग्यवाहं
|
हवन्ते १ ५3
[२१७] [ ऋग्वेदः । मं० २, सू० ४३, म०२'

आ यहि पूर्वीरति दर्यणीरौ अर्यं आक्षिव उप॑ नेः हरिम्याग्‌ !


इमा हि त्वां मतयः स्तोम॑तष्टा इन्द्र हद॑न्ते सख्यं जुंदाणाः
आ न यं न्॑ोवृधं खजोषा इन्द दे हरिभिर्याहि तूय॑म्‌ ।
अहं हि त्वां मतिभिर्जोहवीमि वृतव्र॑वाः रधम गधुनाय्‌
ॐ च त्वामेता वृर्णा वहातो हरे सख॑या सुधुरा स्यङ् ।
धानावदिन्द्रः सव॑नं जुषाणः सखा सख्युः शुणदद्‌ वन्द॑नानि
कुदिन्मां गोपां करसे जन॑स्य॒ कुविद्‌ राजानं मघदद्धूजीवित्‌ ।
कुदिन्
4.
1८;
किं पपिवांसं सुतस्य॑कुदिन्मे दस्वे। अशस्य शिषः
आं त्व दन्तो हर॑यो युजाना अर्वाभिनद्र सथकाद। वहन्तु !
थ शे द्विता विव ऋञन्तयाताः सुर॑घ्ासो वूषभस्थं सूरः
सट पिद वूर्॑धूतस्य वुण्ण॒ आ यं तै दयेन जाते अंप्डार ।
ध्य्‌
यर्य्‌ भद्‌ च्यावय॑दि प्र कृष्टी यस्य सदृ अप॑ गोदा दयं ७

शु हेम मघव॑नमिनद्र॑ परिम्‌ भरे वर्त॑वे काञ॑साती ।


ृण्दन्तु्मूतय। खसत्ु॒प्रनै दरणि संभ ध्नम्‌ < [७] &३०)
(४४)
५ गाथेनो विश्वात्रः । न्मः । बृहती ।

अयं तै अस्तु हर्यतः सोभ आ हरिभिः सुतः ।


जुयाण इन्र हरिभिम आ गया ति हरं रथ॑म्‌
हर्यनुषसमखयः सूर्य हरय्॑रोदयः ।
विदराभिकित्वान्‌ हर्यश्व वर्धस॒ इन्द्र विश्वां अभि धियः
द्याभिन्हो हरिधायसं पृथिवीं हरिवप॑सम्‌ ।
अधौरयद्धर्तिरभूरि मोज॑न॑य्योरन्तहैरि्व्त
जज्ञानो हरितो वृषा॒ विश्वमा भाति रोचनम्‌ ॥
हरयश्वो हरितं धतत आयुधमावर्ज वाहोहैरिम्‌
इन्दो हर्न्तमसनं॑ वज शकैरमी्तम्‌ ।
५ [<] &३“)
अपा्णोद्धरिंमिरद्विभिः सुतमुद्‌गा हरिंभिराजत
२८
कग्बेदः। अ० २, अ० ३, व० ९]
[२१८]
(मण, सू० ४५.
(६५)
५ गाथिनो विश्वामित्रः । इन्द्रः । वृद्ती ।
आ मन्दरिनद्र हरिभिर्याहि मयुर्शोमभिः ।
मात्वाके चिन्नि य॑मान्विं न पारिनो ऽति
धन्वेव तौ इहि
वृ्रखादो व॑लंरुजः पुरां दर्मो अपामजः ।
स्थाता रथ॑स्य हयारभिस्वर इन्द्रौ हब्च्हा चिदारुजः
गम्भीरो उद्धीरि क्रतुं पुष्यसि गा इव ।
र सुगोपा यवसं धेनवो! यथा हदं कुल्या वादात
आ नस्तुजं रयिं भरांहांन प्रतिजानते ।
क्ष पकं फलमद्य धूनुहीन्द्र संपारणं वसुं
स्वयुरिन्दर स्वराठछ॑सि स्मदंषटिः स्वय॑रास्तरः ।
स वावृधान ओज॑सा पुरुहूत॒ भवां नः सुश्रवस्
तमः ५ [९] &४०)

(४६)
५ गाथिनो विद्वामित्रः । इनदरः । त्रिष्टुष्‌

युध्मस्यं ते वृषभस्य स्वराजं उथस्य
यूनः स्थविरस्य वष; ।
अजुर्यतो विणो वीर्याश्णी न्द्रं
श्रुतस्य॑ महतो महानि
महा अंसि महिष वष्ण्येभि धन
स्य सह॑मानो अन्यान्‌ 1
एकर विश्व॑स्य भुव॑नस्य राजा स
योधयां च क्षयया च जनान्‌
भ्र मात्रा॑मी रिरिचे रोच॑मानः भ वेवेभि
प्र म॒ज्मना विव इन्द्रः पृथिव्याः प्र र्विष्वतो अप्र॑तीतः 1
रोर्महो अन्तरि्षाहजीषी
उरं ग॑भीरं जनुषाम्यु+यं॑विश्ववयं चसमव
इनदरं सोमासः प्रदिवि सुतासः समु तं म॑तीनाम्‌ ।
द्रं न वत आ विशन्ति
य सोम॑मिन्द्र परथिवीद्यावा गभ न माता विभरृतस् ४
। तेनै हिन्वन्ति तयुते मृजन्तय ध्यव षम पातवाठंत्वाया ।
-५ [१०] ७४५)
अ० २५७०३, व० ११] [२१९] [ ऋग्वेदः 1 म॑०३, सू० ४७, म॑० 9

(४७)
५ गाथिनो विश्वामित्रः । इन्द्रः ।व्रि्टुप्‌ ।
मर्द इन्द्र वृषभो रणौय पिबा सोम॑मनुष्वधं रय ।
आ सिञ्चस्व जठरे मध्व॑ ऊर्मिं त्वं राजासि परदिवः सुतानाम्‌ १
सजोषा इन्द्र सग॑णी मरुद्धिः सोम॑ पिव वृत्रहा खुर विद्धान्‌ ।
जहि शर्त मृधो तुवृस्वा-ऽथा्॑यं कृणुहि दिष्वतों नः २
डत ऋतुभिंतुपाः पाठ सोख मिन्द्र देवेभिः सखिभिः सुतं न॑ः ।
यौ आभ॑जो मरुतो ये त्वा ऽन्वर्हन्‌ वृत्रमद॑धुस्तुभ्वमोज॑ः । ३
ये त्वाहिहत्ये मघवन्नव॑न्‌ ये शार ह॑रिवो ये गवौ ।
ये त्व नूनमनुमदन्ति विषाः कविन्र सोमं सर्गणो मरुद्धिः ४
मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं जासमिन्द्र॑म्‌ 1
| ो सहोदामिह तं दवेम
विश्वासाहमवसे नूतनाययं ५ [११] ४.०)

(४८)
५ गाथिनो विदवामित्रः। इन्द्रः । व्रिषटुप्‌।

सो ह जातो वृषमः कनीनः प्रभ॑तुमावद्न्धंसः सुतस्य ।



साधोः पिब प्रतिकामं यथां ते रसाशिरः प्रथमं सोम्यस्य
यज्नायंथास्तदृैरस्य काम -ऽशोः पीयुष॑मपिबो गिरिष्ठादम्‌ । २
तं तै माता परि योषा जनित्री महः पितुर्दम आस
उपस्थायं मातरमन्न॑मेद॒॒तिगमम॑परयव्भि सोममूधः । ३
्रयावय॑श्नचरद्‌ गृत्सो। अन्यान्‌ महानि चक्रे पुरुधप्र॑तीकः

उगरस्तुराषाकमिभूत्योजा यथावशं तनव॑ चक्र एषः ` ४
तवहारमिन््र जलुषाभिभूया -ऽऽमुष्या सोम॑मपिवच्चमूु
तौ ।
शुनं विम अचवांनमिन्द्र॑ मस्मिन्‌ भरे नृत॑मं वाज॑सा
शुण्वन्त॑मग्मूतयेः समत्सु दन्तं वृणि संजितं घनानाम्‌ ५ [१२] (४५५)
®
ऋग्वेदः अ० ३, भ० ३, च० १३] [२२०]
[मे० २, सू०४९, १०१ |
(४९)
५ गाथिनो बिङ्वामिव्रः । इन्द्रः । विष्ुष्‌ ।

शंसा महामिन्द्रं यस्मिन्‌ विष्टा आ कृष्टयः सोमपाः कासप्॑न्‌ ¦


यं सुक्रतुं धिषणे विभ्वत॒ष्टं धनं वृत्राणां जनयन्त वेदाः
यं लु नकिः पृतनासु स्व॒राज॑ दिता तर॑ति दृत॑मं हरिष्ठाम्‌ ।
हनत॑मः सत्व॑भिर्यो हंदषेः पुयुजयां अभिनादायुस्यो;
सहावा पृत्सु तरणिर्ना्वां ॒व्यानदी रोद॑सी मेहनावान्‌ 1
भगो न कारे हव्यो! मतीनां पितेव चारैः सुषवे वयोधाः
धर्ता विवो रज॑ससपुष्ठ ऊर्ध्वो रथो न दायुर्वसुभिर्वियुत्वाम्‌ ।
, क्षपां वस्ता ज॑निता सूर्य॑स्य विभ॑क्ता भागं धिषणेव
वाज॑म्‌ ४
शुनं वेम मववांनमिन्द्र॑ मर्मन्‌ भरे नृत॑मं वाज॑सातौ ।
शृण्वन्तमुयमूतये। समत्सु पनन्त वत्ाणि संजितं चनानाल्‌
५ [१३] ९१

(५०. )
५ गाथिनो विद्वामित्रः । इनदरः ।
्ि्टुप्‌
इन्दः स्वाहां पिबतु यस्य सोम॑ आगत्या तनो वृषभो
ओरु
मरत्वान्‌ ।
व्यचाः पृणतामेभिरन् रास्यं हविस्तन्व4:काम॑मृध्याः
आ त सप जवस युनज्मि ययोर प्रिव
इह तव॑ ययुरंयः सुशिप्र॒ पिवा त्वस्य सुषुशरष्टिम ाव॑ः ।
तस्य चारो,
गोभिर्मिमिक्षुं द॑धिरे सुपार मिन्द्र ज्ये्ठयांय. धाय॑
से गृणानाः ।
मन्वानः सोम॑ पपि्वो ऊंजीषिन्‌ त्समस्मभ्य
पुरुधा गा हंषण्य
इमं कामं मन्द्या गोभिरणवै-उचन्द्रव॑ता राध॑सा
पप्रथश्च ।
सवरयवो मतिभिस्तुभ्यं विप्रा इन्य वाः कुशिका
सो अक्रन्‌ ४
शुनं हुवेम म॒धवानमिन्दर मस्मिन्‌ मरे नृत॑मं वाज॑सातौ ।
शण्वन्त॑ूग्रमूतये समत्सु दन्तं वृत्राणि संजितं धनानाम्‌
५ [१४] ७६५)
अ० द, ज० ३, 8० १५] [२२१] [कग्वेदः । मं० ३, सू० ५१, मे +

(५१)
१९ गाथिनो विदवाभिघ्ः । इन््रः 1 चरिदुष्‌, १-२ जगती, १०-१२ गायत्री ।
¦-भिनद गिरो बृहतीरभ्यनूषत ।
सर्षणीध प्रघव॑नसरुदथ्व
वावृणानं पुरुहूतं खडक्तिथि रम्यंजर॑माणं विदे १
जञतक्षतुमर्णवं जाकिनं नर॑ गिरो म॒ इन्द्रमुपं यन्ति विश्वतः ।
वाजसनिं पूर्मं तूर्णि्पतुर॑धालसाच॑मभिषा्ं स्वर्विदम्‌ २
आकरे वसेंजरिता प॑नस्यते ऽनेहसः स्तुभ इन्द्रो दुवस्यति ।
विवस्वतः सद॑न आ हि पिप्रिये स॑जासाहमभिमातिहनं स्तुहि ३
रमि प्र वीरमं्चता साध ।
रनाय त्वा वृ॑मं शीर्भिरकंथे
सं सरसे पुरुखायो भिंहीते नमे अस्य प्रदिव एकं दहो ४
रीरस्य निष्विधो सत्धैु॒पुङ वनि पृथिवी विभर्ति 1
इन्वथ याव ओ्॑धीरतापौ रथिं रक्षन्ति जीरयो वनानि ५ [१५]
त्यं बह्ाणि गिरं इन्दर तुभ्य॑सत्रा द॑धिरे हरिवो जुषस्वं ।
बोध्यापिरवसो भूत॑नस्य सख वसो जरितृभ्यो वयो धाः त
इन्त मरत्व इह पां सोभं' गथा शाति अपिबः सुतस्यं ।
तव प्रणीती तद॑ श्रू शर न्नाविवासन्ति कवयः सुयज्ञाः ७
स बौवजञान इह पाहि लोम॑ मरद्धिरिनदर ससिंमिः सुतं न॑ः ।
जातं यत्‌ त्वा परि देवा अभवन्‌ महे भरौय पूरटरत विश्वं <
अप्त मरुत आपिरेवो ऽमन्वृभिन््धमलु दार्तिवाराः ॥
तेभिः सादं पिवतु वृत्रखादः सुतं सोम॑ दाषः स्वे सधस्थं ९.
१०
दं छयन्वोजसा सतं घानां पते । पित्रा तवस्य गिर्वणः
११
यस्तेअलुस्वधामसंत्‌ सुतेनिय॑च्छतन्व॑म्‌। स त्वांममतुसोम्यम्‌ = १२[१६]
, भरत अश्नोतु कुक्ष्योः भन बहाणा शिरः ॥ पर गह सूर्‌ राधसे (४७७)
(५२)
८ गाथिनो विदवामित्रः। एलदः। त्रिष्‌, १-४ गायत्री, ६ जगतौ।
धानावन्तं करम्मिणं -मपषव॑न्तमुक्थिन॑म्‌ । इन्र प्ातयुषस्व नः 1
[+

२ (४०)
सिखते
पुरोवाहौ पचत्य॑जुषस्ेन्बा गुरस्व च॒ । तुभ्यं हन्यानिं
ऋग्वेदः । अ० ३, भ० ३, ब० १७ |
। 1 [२२२ ] [म॑० २, १०५२७ १ |
पुरोव्ठार च नो घसो जोषयासे गिर॑श्च नः । वधूयुखि योपणाय्‌

परोव्ठादौ सनश्रुत ॒प्रातःसावे जुषस्व नः । इन्द करतुर्हि ते वहन्‌ ४
माध्यंदिनस्य सव॑नस्य धानाः पुरोव्ठाशमिनद्र कृष्वेह चाप्‌ ।
प्र यत्‌ स्तोता जरिता त्रण्य्थो वृबायमांण उप॑ गीर्भिर
५ [१७]
तृतीय धानाः सर्वने पुरुष्टुत पुरोव्टाञमाहुतं मामहस्व नः ।
ऋमुमन्तं वाजवन्तं त्वा कवे प्रय॑स्वन्त उप॑ शिष्षेम धीतिभिः

पषण्वते ते चक्रम करम्भं हरिवते हर्न्वाय धानाः ।
अपूपमद्धि सग॑णो भरुद्धिः सोमं पिव वुतरहा खुर विद्वान्‌

भ्रति धाना मरत्‌ तूय॑मस्मै परोत्छादं वीरतमाय तरणाम्‌

विवव सदशीरिनद्र तुभ्यं वधन्तु त्वा सोमपेयाय धृष्णो < [१८] <)
(५३)
२४ गाथिनो विश्वामित्रः ।हनद्रः १इनद्राप्वतौ;
१५, १६ वा, (सलपर); १७-२० रथाङ्गानि;
२१-९४ अभिशापः ।वरिष्ुप्‌; १०, १६ जमती; १२३ गायत्रीः
१९, २०,२२ अनुष्टुप्‌; १८ बृहती ।
इन्द्रापर्वता बृहता रथेन वामीरिष आ व॑हतं सुवीर: ।
वीतं हव्यान्य॑धवरष देवा॒वधैथां गीभिरिदधैया मदन्ता
तिष्ठा सु कं मघवन्‌ मा परां गाः सोम॑स्य यु तवा १
पितुने पुत्रः सिचमा रमे त॒ इन्दर स्वादिष्ठया गिरा सुषुतस्य यक्षि ।
श॑चीवः २
शंसौवाध्व्यो प्रति मे गृणीहीन्द्ंय वाः कृणवाव
एदं बर्दियेज॑मानस्य जुम्‌ ।
सीदा-ऽथा। च भरदुक्थमिन्द्राय जस्तम्‌
जायेदस्तं मघवन्‌ तसेदु योनि स्तदित्‌ त्वा युक्ता हरंयो ८
। यदा कदा च॑सुनवांम सोम॑ मगिष्ा दतो ध॑न्वात्यच्छ वहन्तु ।
॥ परां याहि मघवच्ना च॑ याही
न्द्रंभ्रातरुमयत ते अथम्‌ ।
| यत्रा रथ॑स्य बृहतो निधान. विमोचनं वाजिनो रास॑भस्य
५ [११]
अणः सोममस्तमिन्द्र याहि कलट्याणीरजाया
यत्रा रथस्य बृहतो निध सुरणौ गृहे त ।
ान विमोच॑नं वाजिनो दक्षिणावत्‌ ह (४९१)
अ० ३, अ० ३, व° २० ] [२२३] [ ऋण्वेदः। म० ३, सू° ५३, मेर.

इभे भोजा अद्भिर विरूपा दिवस्पुत्रासो अचरस्य वीराः ।


दि्वाि्राय्‌ दद॑तो पघानि सहय्सावे प्र तिरन्त आः
खरूपं घव! योभदीति सायाः क्रण्वानस्तन्वं१ परि स्वाम्‌ ।
दिर्यद्‌ दिवः परि मुहूर्तमागात्‌ स्वैशनतैरगूतुपा ऋतादां
सँ ऋषिर्देवजा देवज्रूतौ ऽस्त॑भ्नात्‌ सिन्धुमर्णवं वृचक्षाः ।
विभ्यो यद््व॑हत्‌ सुदास्ञ-मग्रियायत कुशिकेभिरिन्द्रः
हंसा ईव कृणुथ श्रोकम्रिथि -वैदन्तो मीर्भिरध्वरे सुते सचां
दैवेभिर्दिमा कषयो नृचक्षसो वि पिंवध्वं कुशिकाः सोम्यं सधु १० [२०]
उए भेत फुशिकारयेतय॑ध्व-भभ्वं राये प्र मुः्चता सुदासः ।
राजा वर्नं जक्घरत्‌ प्रागणागुद्‌-गथां यजाते कर आ पुथिव्याः ११
य इमे रोद॑सी उभे अहमिन्दमतुटवभ्‌ ।
विश्वा्ित्रस्य रक्षति चह्येदं भारतं जन॑म्‌ १२
विभ्वाभित्ना अरासत॒ वचन्द्र॑य वद्धिणे। । करदिन्लः सुराध॑सः १६३
्निं तै क्रण्वन्ति कीरव॑टेषु गावो नाशिरं दुरे न त॑पन्ति घ॒र्मम्‌ ।
आ नो मर प्रमगन्दस्य वेदो नैचालाखं म॑घवन्‌ रन्धया नः १४
ससर्परीरमतिं बाध॑माना ब्रहन्मिमाय जमदंधिदत्ता ।
आ सूर्यस्य दुहिता त॑तान॒ धरवें दैवेष्वमृत॑मजुर्यम्‌ १५ [२१]
ससर्परीरभरत्‌ तूय॑गरेम्यो ऽधि श्रवः पा््च॑जन्यासु कषु ।
सा पक्ष्या नव्यमायर्दधौना यां भ पठस्तिजमकृययों वदुः १६
स्थिरौ गादौ भवतां वीट्कर्नो मेषा वि व॑ह मा युगं वि शारि।
इन्द्रः पातल्यं ददतां शारीतो-ररिश्नेमे अभि न॑ः सचस्व १७

ब्। धेहि तत्रूषुं नो बलमिन्दान्ुसु नः ।


बल तोकाय तन॑याय जीवसे त्वं हि बलदा असिं १८
अभि व्य॑यस्व खदिरस्य सारमोजो धेहि स्यन्दुने जिंशपायास्‌ ॥
अक्षं वीव्छो वीछित वीव्छय॑स्व॒ मा यामावृस्मादवं जीहिपो नः १९
अयमस्मान्‌ धनस्पति-मा च हा मा च रीरिषत्‌ ।
स्वस्त्या गृहेभ्य आवसा आ विमोच॑नात्‌ २० [२२](५०५)
क्वद, । अ० ३, अ० ३, व° २३] [२२४] [१०३ ्‌० ५१०३ |
इन्होतिभिर्बहुलाभिनो अद्य॒याचछरेष्ठाभिर्मववञ्छूर जिन्व ! |
|
यो ने दव्टयध॑रः सस्प॑दीढ॒ यग द्विष्मसतघ प्राणो ज॑हातु २१ |
परशं चिद्‌ वि त॑पति शिम्बलं विद्‌ वि वृश्चति ।
उखा विदिन्द्र येषन्ती प्रय॑स्ता फेन॑मस्यति २२
न साय॑कस्य चिकिते जनासो लोधं नयन्ति पलु मन्व॑मानाः । |
नावाजिनं वाजिना हासयन्ति न गभं पुरो अश्वाक्नयन्ति २३ |
इम इन्दर भरतस्यं पुत्रा अपपित्वं चिकितुनं भर॑पित्वस्‌ । |
हिन्वन्त्यश्वमरंणौ न नित्व॑ज्यावाजं परं णयन्त्याजो
२४ [२३॥५५) ।
(५९ ) [ पथथमोऽसुवाकः ॥५॥ सू° ५४-६१२
२२ ्रजापतिर्वश्वामिव्रः, प्रजायातिर्वाच्यो वा । विद्वे देवाः । भिष्ुष्‌

हमे महे विवृश्यांय शूषं शाश्वत्‌ कत्व ईड्याय प्र ज॑युः ।
शृणोतु नो दम्येभिरनीकैः शणोत्वमिदिन्येरज॑घ्र

महि महे विवि अंचौ पृथिव्यै कामो म इच्छभ्व॑रति प्रजानन्‌ । |
य्ह स्तोम विदथेषु देवाः सपर्यवः माद्यन्ते सचायोः २
, धुवोकतंरोद्सी सत्यमस्तु अ षु णः सुविताय प्रभूतम्‌ ।
इद्‌ धवेनमे। अगन पृथिन्यै संपयामि प्रय॑सा यामि रत्न॑म्‌
उतो हि वाँ पव्या आविविद्र ४
ऋतावरी रोदसी सत्यवाचः ।
नरश्रिद्‌ वां समिथे जूरसातो ववन्ुरि पुथिषि वेविदानाः ४
को अद्धा वेत्‌ क इह पर वोचद्‌ ववौ अच्छ पथ्या का समेति ।
वभ एषामव॒मा सदसि पु या गेषु वरतेषु ५ [२४]
कवचक अभि षीमचष्ट ऋतस्य योना विते मद॑न्ती!
नानां चक्रात
े सद॑ने यथा वेः संमानेन करतुना संविदे &
समान्या वियति दूरेअन्ते भुवे षदे त॑स्थतुजोगरूकै ।
उत स्वसारा युवती मव॑न्ती आदं ञुवाते मिथुनानि नामं

विश्वेदेते जनिमा सं विविक्तो महो बिग्र॑ती न व्य॑थेते
एज॑द्‌धुवंपत्यते विश्वमेकं चरत्‌ 0 । < (“९
अ० ३, ब० 2, व० २५] {२२५]

सनां पुशाणसष्यैल्वारा-
व्यः पितु्ीतितु्जामि तन्नः ।
पैवाजञो यर दक्तितार एवै ररौ पथे स्छुते तर
हसं स्तोम॑ रोदसी प्र व॑वी-घ्यददः भुणवन्न
वित्रः सम्राजो र॑ण युवान अआद्ित्वास; कवयः पः

हिरण्यकणिः सविता जिह लिय डवो विदथे पत्य॑मादः !


दैवेषु च सवितः ठरो रास्मभ्वला सव सर्वततिबि
सुकृत्‌ सुणणिः स्वै छताव। देषस्त्वह्ाव्॑े तानि नो धात्‌ ¦
पष्ण्वन्तं कभवो सादृवध्व-गूर््वंपकाणो अष्वरसंतट
विदुद्र॑था म॒रुत॑ छष्टिमन्तो। दिवो सयौ ऊतजाता सासः }
सस्वती शुणवन्‌ यश्चियंस्लो धाता रथिं सहवीरं सुराः
विष्णुं स्तोवांसः पुरुकृस्यञ्कौ भग॑स्येव कारिणो सभ॑नि ग्यन्‌ ।
उरुकगः ककुहो यस्व॑ र्वी-न॑ मर्घन्ति युवतयो जनित्ी
इनदरो विश्वः पत्यमान उमे आ पप्रौ सेद॑सी यित्वा ।
पर॑वृरे भुवह भृष्णुेणः संगृभ्या! न॒ आ भ॑रा भूरिं य्व
नास॑त्या म पितरं बन्धुवच्छ! अजात्य॑भ्धिननोश्वार नाम॑ ।
युवं हि स्थो श॑यिदौ ने। रयीणां दृं रथे अकवैरदभ्या
हत्‌ तद्‌ व॑ः कंवयश्वारु नाम॒ यद्धं देवा भव॑थ विश्च इन्त
सख॑ ऋगुभिः पुरुहृत गियिभि- रमां धियं सातये तक्षता नः
अर्यमा णो अदितिर्यकञियासो ऽद॑ञ्धानि वस॑णस्य उतानि \
युयोत नो अनपत्यानि गन्तोः प्रजावान्‌ नः पदरमो अस्तु गातुः १८
देवानां दूतः पुष प्रसूतो ऽनांगान्‌ नो वोचतु सर्वताता 1
श्रुणोतु नः पृथिवी यौरुतापः सूर्यो नतैर्व॑+न्तर्षम्‌ १९
शण्वन्तु नो वृणः पवैतासो शवक्षेभास ह्या यदन्तः ।
आवियैनं अदितिः शुणोतु यच्छ॑न्तु नो मरुतः ङ मदम्‌ २०
सदा सुगः पितम अस्तु पन्था मध्वा देवा ओष॑धीः सं पिपुक्त ।
भगो मे अगे सख्ये न मंष्या उद्‌ रायो अश्यां सद॑न पुरक्षोः २९१
स्वस्व हव्या समिषो ल्यस्मव्य
दिवी ५क्‌सं भिभीहि भव।सि ।
विर्व अग्ने पृत्छु तापि शत्रू नहाविश्वां सुमन दीदिदी नः २२[२७ (५३१)
२९
ऋग्बेद्‌ः ! अ० ३. अ० ६, ब २८] [२२६ ] ॥म० १, सूर ५५ म१।

(५५)
९९ जापतिर्वेह्वामिषः, भजारतिवौच्यो वा ! विष्वे देवाः । निष्टुष्‌

उषसा पूवा अध यद्‌ वयु महद्‌ वि ज॑ अक्षरं पदे गोः ।
बता देवानामुप तु परमूषन्‌ महद्‌ ववानांमसुरत्वभेवौम्‌
मे षू णो अचर जुहुरन्त ठेवा भा पूर्वःअसने पितरः पदज्ञाः ।
पुराण्योः सद्म॑नोः केतुरन्त-रमहद्‌ देवानाससुरत्वमेदौस्‌
वि भै पुरुत्रा पतयन्ति कामाः शम्यच्छा दी पूर्व्याणि !
समिद्धं अभावृतमिद्‌ वदेम महद्‌ देवानांमसुरत्वमेकम्‌
समानो राजा विभूतः पुरुत्रा कये यासु प्रयुतो वनानु ।
अन्या वत्सं मरति क्षेति माता महद्‌ देवानांमसुरत्वमेकम्‌
आक्षित्‌ पर्वास्वपरा अनूरुत्‌ सखो जातासु तर॑णीष्ठन्तः ।
अन्तवतः सुवते अप्र॑वीता महद्‌ वेवानामसुरत्वमेव॑म्‌
शयुः परस्तादध तु द्विमाता -ऽबैन्धनश्चरति वत्स एक;

मित्रस्य ता वरुणस्य वरतानि हद्‌ देवानांनसुरत्वमेक॑म्‌
द्विमाता होता विदथेषु सञ्रा-ठटन्वभ्ं चर॑ति क्षेति बुधः 1
भ्र रण्यानि रण्यवाचों भरन्ते सहद्‌ वेवानांमसुरत्वमेकम्‌
शूरस्येव युध्य॑तो अन्तमस्य॑ परतीचीं दहे विभ्व॑ंमायत्‌

अन्तमतिश्वरति निष्िधं गो-र्महद्‌ ववानांमसुरत्वमेकंम्‌
नि वेवेति पलितो त आ स्वन्तमंहां श्व॑रति
रोचनेन ।
वरपषि बिभ्कृमि नो वि चे महद्‌ ववानांमसुर
त्दसेकंम्‌
विष्णुगोपाः परमं पाति पाथ; प्रिया धामान्यमृता
दधानः ।
अभिष्टा विश्वा भुवनानि वेद्‌ महद्‌ देवानांमसुरत्वमेक॑म्

नानां चक्राते यम्या वपष तयोन्यद्‌ रोच॑ते कूष्णमन्यत
्‌ ।
श्यावी च यदरुषी च स्वसार महद्‌ववानामसरत्वमेक॑म्‌
माता च यत्च हिता चं थेन्‌ संबद्ध धापयेते समीची ।
ऋतस्य त सदंसीन्े अन्तर्महद्‌कवानांमसुरत्वमेकंम्‌
अन्यस्यां वत्सं रिहती भिमाय॒ कयां मुवा नि वंये
धेनुरूधः ।
ऋतस्य सा पय॑सापिन्वतेव्ां महद्‌केवानां्मस
ुरत्वमेकंमू 4

\
अ० १, भ० ६, च० ४०] [२९७] [ऋग्बेद्‌ः। मं० ३, सू० ५५, मे° १४

ष्यरध्वा त॑स्थौ उयदिं रेरिहाणा 1


पद्य धस्ते पुरखरूवा दपर
ऋतस्य सद्म षि च॑गामि विदान्‌ महद्‌ देवानाभसुरत्वमेक॑म्‌ १४
षदे हंव निहिते दृस्ते अन्त स्तयोरन्यद्‌ गुदय॑म्राविरन्यत्‌ ।
सभरीदीना प्यार सा विषदी महद्‌ वेवानांमसुरत्वमेकम्‌ १८ [३०]

आ घेनवो| धुनयन्तामषश्वीः सब्दुाः शाजया अप्र॑दुग्धाः ।


नल्यानव्या युवतयो मव॑न्ती महद्‌ दवाना मसुरत्वमेकंम्‌ १६
. यतृन्यासुं वृषभो रोरवीति सो अन्यस्मिन्‌ यूथे नि दधाति रेत॑ः ।
स हि क्षपावान्‌ त्स भगः स राज महद्‌ दैवानामसुरत्वमेकम्‌. १७
वीरस्य सु स्वदइव्य॑ जनासः प्र नु वचाम विदुरस्य देवाः ।
षोच्नहा युक्ताः पश्च॑पथ्वा व॑हन्ति महद्‌ कैवानांमसुरत्वमेकम्‌ १८
देवस्त्वा सविता विश्वरूपः पुपोष प्रजाः पुरुधा ज॑जान ।
हषा च विश्वा भुर्॑नान्यस्य हद्‌ देवानामसुरत्वमेकम्‌ १९
मही सिरण्चम्वां सम्रीची उमे ते अस्य वतुना नये ।
दण्वे वीरो विन्दमानो वसुनि महद्‌ वेवानामसुरत्वमेकम्‌ २०
इमां चं नः पृथिवीं विभ्वधाया उप॑ क्षेति हितमित्रो न राजां ।
परसवः शर्मसदो न वीरा॒ महद्‌ वैवानांमसुरत्वमेक॑म्‌ , २१
निन्वि्व॑सीस्त ओषधीरुतापो रयिं त॑ इन्द पृथिवी विभति ।
स॑यस्ते षामभाजैः स्याम महद्‌ वेवानांमसुरत्वमेकम्‌ २२[३१](५५२)
ज्ञ

[ चसुर्थोऽष्यायः ५४॥ ष० १-२५] (५६)


८ प्रजापतियैभ्वामिन्रः, परजापतिवौच्यो वा । विभ्वे देवाः ।वरिष ।

न ता मिनन्ति मायिनो न धीरां वता दवान प्रथमा धुवाणि ।


न रोद॑सी अहा वेद्याभि-म पदैता निने तस्थिवांसः १
षद्‌ मारौ एको अचरन्‌ बिमत्तं वर्िषठमुप गाव आगुः ।
तिब महीरुपरास्तस्थुरत्या गहा द्वेनिरिति दर्यकां २ (५५५)
ऋग्वेद्‌ः । अ० ३, ० ४, व० $ 1 [ २२८] +
( म० ३, च्‌,५९१,६ |
चिपाजस्यो सषभो विश्वकप उत उयुधा पुरु प्रजावान्‌ । ॥
उ्यनीकः प॑त्यते माहिनावान्‌ त्स शनोधा बरंवभः शाण्व॑तीनाय्‌
अभीकं आसां पदृषीर॑बो -ध्यातित्यानमहवे चार भा ।
। . आप॑शचिद्स्मा अरमन्त देवीः पृथग्‌ बज॑न्तीः परिं षीसपरखम्‌

। त्री षधस्था सिन्धवः कवीना मुत धिमाता विद्येत घत्राटर्‌ ।
कतारवशरयोष॑णास्तिसरो अप्या-खिरा ष्वा विदथे पत्य॑मानाः
तरिरा विवः संवितवौयौणि दिविदिव आ सव निनो अहः ¦
विधातुं राय आ सुवा वभरूनि भग॑ ातर्धिवणे सातये धाः

तरिरा विवः सविता सोषवीति राजाना मिन्नावरणा सुकाणी !
आपश्चिदस्य रोद॑सी चिदु रत॑ भिक्षन्त सवितुः सवाय

चिर॑त्तमा दूणा रोचनानि चये राजन्त्यसुरस्य वीराः । । |
ऋतावान इषिरा दूभंस-खिरा दिवो विद सन्तु वेवाः < [१] ५९ |
|
(१५७)

8 गाथिनो विश्वामित्रः । विभवे देवाः। त्रिड
|
ुष्‌॥ |
. प्रमे विविकं अंषिदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपा
॥ सद्यश्चिद या दुदुहे मूरि घासेरिनद्स्तवृिः पनि म्‌ । |
तार अस्याः १
इन्दः पूषा वृष॑णा सुहस्ता ववि न प्रीत |
विश्वे यदस्या रणय॑न्त वेवाः प्र वोऽत्र॑ वसव;ाः शंशायं इदे ¦ |
सुन्नम॑र्याम्‌ ९
या जामयो ष्ण इच्छन्ति शक्तिं न॑भस्यनतीजानते गभैम |
क पुं धेनवो वावशाना ॒महशव॑रन्ति बिभ्र॑तं वष स्मिन्‌ ।
च्छा विवक्मि रोद॑ ि ५
सी सुमेके याव्णों
इमा ॐ ते मनवे मूरिवारा ऊर्ध्वा मवन युजानो अंघ्वरे म॑नीपा ।
्त दज्ैता यज॑वाः`
याते जिह्वा मधुमती सुमेधा अग्ने वैवेषुच्यतं उरू
तयेह विर्वा ची ।
अव॑से यर्ज्ा-ना सद्य णाययां चामधूनि
या ते अग्रे पत्येव धारा संश्न्ती पीपयद ५
देव चित्रा ।
तत्समं मति जते वतो रास्व॑ सुमति विभवनन्याम्‌ |
६ [२] (५६)
[ २९९] { ऋ्वेद्‌ ौ ० ९, सु० ५८, स० 4
ॐ० ३, भर ४, इ० १]

(५८)
९ गाथिनो विश्वामित्रः । अश्विन । शिट्‌ ।

£ प्रस्य॥ काम्यं दहना ऽन्तः पुदरश्वरति दक्षिणायाः ।


|

42
1:# {थि व॑हति शुभ्रयंमो-षसः स्तोवें अष्धिनवजीगः [+

{ठन्ति प्रतिं वामूतेनो -ध्वी भ॑वन्ति पितरेव मेधाः ।


(=.6 <|नील| (5१
2।

थाघस्सद्‌
ध,ध्‌ ट् £ वि पणेभैनीबां युदोरव॑श्वकृमा यातसर्दा्‌ ।
[र|
वैः सुता रथेन दसाविगं बुणुतं श्लोकसदः ।
ङ्ग वा प्रत्यव॑र्तिं गिं
ॐ (| <,<ध॥ ~1 = ऽऽर्विमासो अश्विना पुराजाः ५

+शरः
4 सन्येथासा ग॑तं कच्िदेवै -र्विभ्बे जनसो अश्विन। हवन्ते ।
दए हि घा गो्छजीका मधूनि प्र वि्नासो न वृदुरस्रो अभर ४
विदः पुरू चिदश्विना रजौ स्याङ्पो वौ मघवाना जनेषु ।
एह यातं एथिभिदैदयपि द्विम वँ निधयो मधूनाम्‌ ५ [९]

पुराणदनोकःः सख्यं शिवं वा पवोर्मरा द्रविणं जह्वाव्याभ्‌ ।


पुनः करण्वानाः सख्या शिवानि मध्वा मदेम सह मू संभानाः &
अश्धिना वायुना युवं सुदक्षा नियुद्धिश्च स॒जोष॑सा युदाना ।
नास॑त्या तिरोअवयं जाणा सोम॑ पिवितमधिधां सुदातू ७
रीसू्गीभितमाना अगंभाः ।
अश्विना परि वामि पुुची
रथो ह वामूतजा अग्रिजूतः परि द्यावापृथिवी याति सखः ८
, अश्विना मधुवक्तमो युवाकुः सोमस्तं पातमा ग॑तं दुरोणे ।
श्थे। ह वं भरूरि वैः करिकत्‌ सुतावतो निष्कृतमागंभिषः ९ [४] (५७६)

(५९)
९ गाथिनो विश्वामित्रः! भित्र । शिष्डुप्‌, ६-९ गायनी ।

भिन्नो जनान्‌ यातयति बुखाणो मित्रो द्॑धार पृथिवीमुत द्याम्‌ \


विचः कुिरभिमिवामि चंहे मित्राय हव्यं धृतव्॑ुहोत १
भर स भिन्न मर्तो! अस्तु प्रय॑स्वान्‌ यस्त॑ आवित्य शिक्षति छरतेन॑ ।
न हन्यते न जीयते त्वोतो नैनह अश्रोतयन्तितो न दूरात्‌ र (५७)
|| -नेः। ज १,८४१.५] [२३०] [१,९.५५
अनमीवास इव्यया मवृन्तो भितजत॑वो बरिल पुथिव्याः ।
आदित्यस्यं वरतभुंपक्ियन्तो बयं मिच्रस्यं सुमतौ स्यांम | |
अयं मित्रो न॑मस्यः सुशेवो राजां सुक्षत्रो अंजनि वेधाः ।
तस्य॑ व्यं सुमतौ यक्तियस्या-ऽपिं थते सीमनसे स्याम ्
। महौ आदित्यो नम॑सोपसदयो यातयज्नंनो गृणते सुदोद॑ः । |
तस्मा एतत्‌ पन्य॑तमाय जुट सन्नी मित्राय हविरा जुहोत ५[५] |
मित्रस्य चर्वणीधुतो वो वैवस्य॑ सानसि ! युन्नं चित्रश्॑वस्तमम्‌ & |
अभि यो महिना दिवं मित्रो वभूव सप्रथाः । अभि श्रवोभिः पृथिवीम्‌ ५
भित्राय पञ्च येमिरे जनां अभिर्रावसे । स देवान्‌ विष्वान्‌ बिभति < |
मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे । इषं इष्टव॑ता अकः ` म [६]५५+ |
(8०)
७ गाथिनो विश्वामित्रः । ऋभवः, ५-७ इन्द्र मयश्च । जगती ।
* इहं वो मनसा बन्धुतां नर॒ उशिजो जग्भुरामि तानि येदंसा । |
याभिभायाभिः प्रतिजूतिव्षसः सौध॑न्वना यज्जय भागसांनङा १
यामि; राचीभिश्चमसो अषिंरात यया धिया गामरिणीत चरणः । |
चेनहरीमन॑सा निरतक्षत तेन॑ देवत्वमु॑भवः समाना २ |
इन्द्रस्य सर्यमृभवः समानश मेनोर्नपंतो अपसो दधन्विरे ।
सौधन्वनासों अमृतत्वमेरिर विद्धी शमीभिः सुकृत सुकृत्ययां ॥
् |
॥|| इन्द्रेणयाथ सरथं सुते सर्वौ अथो वनां भवथा सह भरिया । ।
॥ न वैःपतिम सुकृतानि वायतः सौधन्वना कमवो वीर्याणि च ४
॥| इन्दं मुभिवाज॑वद्धिः समितं सूतं सोममा बषस्वा गम॑स्योः ।
| धियेषितो म॑घवन्‌ काशं गृहे 1 सह मत्स्वा भिः
॥ ५
इन्र कभुमान्‌ वाजवान्‌ मत्स्वेह नो त्स्वने शाच्यां 4
इन्व कमुभिरवानिभिंवोजय॑शिह स्तोम जरितरूपं
तं मिरे सहमीषो अ रिययम्‌ ७ [०] |
अ० ३, ज० ४, व० ८] ~ [२३१] [ ऋग्वेद; । म॑० ३; सू° ६१, सं° 1

(९१)
७ गाथिनो विभ्वामिन्रः । उषाः। चिष्टुप्‌ ।
उघो वाजैन वाजिनि प्रचेताः स्तोम जुषस्व गृणतो भ॑घोनि ।
पुराणी देवि युवतिः पुरधिस्नुवतं च॑रसि विभ्ववरि १
उषो दैव्यम॑त्व वि मांहि चन्दरंथा सनुत 8रय॑न्ती ।
आ त्वां दहन्तु सुयमासो अश्वा हिरण्यवर्णा पुथुपाज॑सो ये २
उष॑ः प्रतीची सव॑नानि विश्वो ध्वा तिंहस्यम्‌तस्य केतुः ।
खम्ानमर्थ' चरणीयमना चक्तमिव नव्यस्या ववृत्स्व ३
अव स्येव चिन्वती न्युवा
थघो यांति स्वस॑रस्य एलं ।
स्वजन॑न्ती सुमगां सुदा आ्तांद्‌ दिवः पंथ आ पथिव्याः ४
अच्छा! वो देवीयुषसं विभातीं प्र वो भरध्वं नम॑सा सक्तिम्‌ ।
ऊर्वं मधुधा द्विवि पाजो। अथरेत्‌ म्र रोचना रुरुचे रण्वसंहक्‌ ५
तावी दिवो अर्कैरंवो- ध्यारेदती रोद॑सी चित्रम॑स्थात्‌ ।
आयतीमं्र उषसं विभातीं वाममि तविणं भिक्ष॑माणः ६
ऋतसयं बुप्र उषसांभिषण्यन्‌ वृषां मही रोदसी आ विवेश ।
मदी पिस्य वरणस्य माया ॒चन्द्रेवं भानुं वि दधे पुरता ७ [<] ५९९)

(६९)
१८ गाथिनो विभ्यामिव्र, १६-१८ जमदश्निषी । १-३ इन््रावखणौ, 8-६ वृहस्पतिः, ७-९ पूषा,
१०-१२ सविता, १३-१५ सोमः, १९-१८ मित्राबर्णौ । गायत्री, १-३ ष्टुप्‌।

हमा बँ भूमयो मन्य॑माना युवाद॑ति न तुज्यां अभूवन्‌ ।


क्ूत्यदन्ावरुणा यहो वां॒येनं स्मा सिनं भरथः सखिभ्यः १
रयीय ्व्तममवंसे जोहवीति 1
अवम वा पुरुतमो -ज्खं^ २
सजो्ाविन्तरावरुणा मर्धि र्वा पुथिन्या शुत हवं मे
ष्या मे रपिभरुतः सदैवीरः ।
अस्मे तकिन्दावरुणा वसुं वृस्
अस्मान्‌ वस॑जीः शारश्व न्तस्मान्‌ होत्रा भार॑ती दक्षिणाभिः २ (६०२)
॥ य॑०दे
१ सू ६१ ॥ म ५१


५ [९]
१६८ दुष्यति दरण्यसू | ६
ौ ह्यं{श दै एटन्न
एसनाघणे
ाो
सुषिरे सर्वस
वि {८
अर्भ्तिस्तुर््यं शस्यते
तस्पतधिख्दर्य। शस्यते

तां जुंदस्द गिरं म॑ वारः & यो
(~ एत्‌
सं > पाह

ता श्रः ९९
धिच वो न॑ भदोद्ोत्‌ १० [१५]
ॐ ह

देदस्थं सवितुरदेय॑दाजवन्तः पुष्टा ८


म्॑स्य रातिमीधहे ११
|| देवं नरः रदितारं॑ विपरा यञ सुृह्तिधिः । नमस्यन्ति धिरेदिताः
५ १२
सोमे!जिगाति मातुविद्‌ बैदाननिति निष्कृतम्‌ । ऋतस्य योनि्ठादद॑घ्‌
| १३
सोमे असभ्य पठे चतुर्पदे च एद । अन्रीदः हवस्करत्‌
२१४
- अस्माकमद्य क्षमिमांतीः सुघनः । सोम; सधस्थमासदत्‌ १५
आ न! भिच्चवरुणा वतैगव्यूतिुक्षतस्‌ । मध्वा रजति सक्त
उरुदंसां नमरोदुधा सहा दक्ष॑स्य राजथः
१६
1 तरापि्टाभिः शुदिधता १७
गृणाना जमदंभ्िना योनावृतस्य सीदतम्‌ । पातं सोम॑मृतावृधा १८[११1९१

॥ इहि ठृदीयं मण्डर समाप्ठ््‌ ॥

"=> &&€<--~

म्-संख्या
धिवीयसंरुखस्यान्तपरयन्तं ९४१५
छतीय-मच्डरर्य च
सर्वोगः- १०१९
० द ८० ४, दर १द ] [ ९६६ 1 [ वदेद्‌! । सं० ४, ० 9, म० $

तथ चछततथ
अध्‌ चु
(,४
|
ह 1

प्रथोऽद्धवाक। ॥१॥ च्‌० १-१० ]


(१)
२-५ थस्रीवख्णौ वः । निष्टप्‌, अशि २ अतिजगती, ३ ्तिः।
जिष्टुषू, ११अष्ठिः,
वारदेवो गसः
२०९० वासदेवो । अन्तिः,
गौः । अशनिः, २-५ सस्रीवदणौ
म ह॑{> सढतित्‌ स्यद्‌ हैषान देष रिथ हति~+ ---॥
त्थ, छं सहत दसि
स॑घन्यवे ईद हैदर ल्दैरिर ६६ द्त्वा न्येरिरे ।
अरस्य वजत मर्त्येष्वा ददस्ववं जनत॒जनत्‌ प्रैतु दिश्वसतदै६
हेदि ~"(~~
जनत परचैतसम्‌ १
स श्रातं वणस आ दत्व दरवो अच्छा सुखती यजद॑मह॑ ज्ये य॒ज्ञव॑नसम्‌ ।
छताव।नलाष्िस्वं च॑वजीधरतं राजानं दर्गीधरत॑द्‌ २
सखे सखाय्म्या दवता न॒ चः रण्यैव शंास्स्यं दस्य रंह ।
अदन कीं वर॑णे सखा विदो भर्त्तु दिश्यभांु ।
तोकायं तुजे शरशुचान शं ष्य स्म्य दस्म॒ शं ईषि स
त्वं न। अद्रे वरणस्य विद्वान्‌ देवस्य हेव्ोऽवं याकिसीाः 1
यभिष्ठो वहितः शोश्ुवानो विष्ठा द्वेषसि प्र मुमुग्ध्यस्मत्‌ ४
छ त्वं नौ अग्रेऽव्ो म॑वोती नेदिष्ठो अस्या उषसे वटैः ।
अर्‌ंयष्ट जोदरणं रर॑णो दी शीं सुहदो न एषि ५ {१२
अस्य भेष सुभम॑स्य संहग्‌ देवस्य चित्रता सरु ।
शधि चूतं न तप्तमच््यांयाः स्णाहौ देवस्यं भने धेनो" ६
त्रिरस्य ता प॑रमा संन्ति सत्या स्याही देवस्य जनिंमान्यतेः ।
अनन्ते अन्तः परिदीत्‌ आगा च्छुषिः शुकोअयो रेश्चानः ७
स दरतो दिष्ववृभि व॑ सष्ठा॒ होता हिरण्यरथो जिह ।
रोहिनवो वुल विमावा॒सव्‌। रण्वः पितुमतीव सत्‌ <
स सेहयन्पतुरो यजवैनधुः पर तं महया {जनयां नयन्ति ।
स द्यस्य दयौस साधन्‌ देवो मस्य सधनित्व्ाष ९ (९)
६९
1 ऋग्वेद्‌ः | अ० ३, ० ४, ब० १६] [ २३8]
[मं०७,्‌० १,१०१
स त्‌ नो अचिनेयतु प्रजान च्छा रर वेवभ॑क्तं यद॑स्य ।
धिया यद्‌ विश्वे अभ्ृता अङ्कण्वन्‌ दष्पिता ज॑निता सत्यमुक्षन्‌
१० [१३]
स जायत प्रथमः पस्त्यासु यहो वुप्रे रज॑सो अस्य यो ।
अपादंभीषा गुहमानो अन्ता ऽऽयोयवानो वृषभस्य नी
११
पराध आरत प्रथमं दिपन्या ऋतस्य योनां वृषभस्य मीठे ।
स्पाहो युव वपुष्ये! विभावा सप्त परियासे|ऽजनयन्त दुष्णें
१२
अस्माकमत्र पितरों मनुष्या अमि प्र सेदुकतमांशुषाणाः ।
अङ्मवजाः सुदुघां ववर अन्त रुदुा आजन्नुषसो हुवानाः
१६९
ते मर्मुजत दहवांसो अदि तदषामन्ये अभितो वि वोचन्‌

पश्वयन्त्रासो अभि कारमंरचन्‌ विदन्त ज्योतिश्वकृपन्तं धीभि
ः १४
ते ग्॑यता मन॑सा हधसुब्धं॑ गा यमानं परि षन्त
म्म्‌ ।
हहं नरो वच॑सा दैर््यैन वरजं गो्॑न्तमुशिजो वि व॑वुः
१५ [१४]
ते म॑न्वत प्रथमं नाम॑ घेनो- चिः सप्त मातुः प॑रमराणिं
|
विन्दन्‌ 1
तज्नानतीरभ्य॑नूषत्‌ वा आदिभुंवद्रुणीर्यशसा गोः १६
| नेशत्‌ तमो दुधितं रोचत रुद
यौ ्‌ देव्या उषसो भायुर॑तं ।
आ सू हतस्य ऊलु मर्तु वूजिना च पदय॑न्‌ १७
आदित्‌ पश्चा इदुधानान्यख्य्‌ -्नादिद्‌ रत॑ धारयन्त॒
विश्वे विभ्वासु दर्सु ठेवा मित्र धिये द्युभ॑क्तम्‌ ।
व॑रुण सत्यमस्तु १८
श -यगयुचानमभिं `होतारं विश्वभरसं यजिष्ठम्‌ ।
'84/ अतृणन्न गवा मन्धो न पूतं परिपिक्तमेदोः १९
विर्वेषामदिंतिरयक्तियानां विश्व॑षामतिंधिरमानुंषाणाम्‌
अथिरदेवानामव॑ आवृण ।
ानः सुमृकीको भ॑वतु जातवेदाः
२० [१५] (९०)
(२)
२० वामदेवो गौतमः \ अन्नः । त्रिष्टुप्‌ ।
यो मर्््मृतं कतावां॒॑केव देवष्यरति्िधायि ।
होता यजिष्ठो महा शुचध्यै हन्यैरभिरमनुष ईरयध्यै १ (२९१) |
[२३५] [ऋग्वेदः। मं० ४, सू० २, म०२
अ० ३, अ० ४, व० १६]

इह त्वं सुनो सहसो मो अद्य॒ जातो जातौ उभर अन्तरे ।


दूत यसे युयुजान ष्व ऋलुमुष्कान्‌ वरष॑णः शुकाश्च २
अत्य वृधस्रू रो्हिता धृतस्य ऊतस्य॑ मन्ये मन॑सा जविष्ठ ।
अन्तरीयसे अरुवा युंजानो युष्मांश्च रवान्‌ विरा आ च मीन्‌ ३
अर्यमणं वरणं पिच्धैवा भिन्ड्ाविष्णुं मरुतो अग्विनोत 1
स्वश्वो अग्ने सुरथः सुराधा ण्टु॑वहं सुहविवे जनांय ४
गोरमै† अगेऽविमौ अश्वी यज्ञो नृवत्स॑सरा सदृमिदृष्यः ।
इव्म॑व एषो अंसुर प्रजावान्‌ दषो रथिः पथुवुधः सभावान्‌ ५ [१६]
यस्त॑ इध्मं जभर॑त्‌ सिष्विकानो मूर्धानं वा त॒तप॑ते त्वाया ।
भुवस्तस्य स्वतरवोः पायुर विभ्वस्मात्‌ सीमवायत उरुष्य ह
यस्ते मराद्नियते चिद्द्॑निशिष॑न्षन्दमतिधिमुदीर॑त्‌ ।
आ दवयुरिनरधते दुरोणे तस्मिन्‌ रविर्धुवो अस्तु दास्वान्‌ ७
यतद दोषा य उपसि पररोसांत्‌ भियं वा त्वा कृणवते हविष्मान्‌ ।
अण्वो न स्वे दम॒ आ हेम्यावान्‌ तम॑ह॑सः पीपरो वाश्वं स॑म्‌ <
यस्तुभ्य॑मग्ने अमृताय दाद्‌ इवर्तवे कूणति यतसुंक्‌ ।
न स राया शशमानो वि यष न्ैलमंहः परि षरदघायोः ९
यरय त्वग्रे अध्वरं ज्जोपो ववो मर्तस्य सुधिते रराणः ।
्िवसद्धोत्रा सा यविष्ठा ऽसांम यस्य॑ विधतो वृधासः १० [१५]
वितसिमचित्तिं चिनवद्‌ वि विद्रान्‌ पूषेव वीता धरजिना च मर्तान्‌ ।
राये च॑ नः स्वपत्याय देव॒ दितिं च रास्वार्दितिरु्य ११
स्वायोः ।
कविं शशास; कवयोऽद॑श्या निधारय॑नतो इर्य
अतस्त्वं हर्य! अद्म एतान्‌ पद्वः प॑र अर्य एवैः १२
त्वम॑ग्े वाघ सुप्रणीतिः सुतसोमाय विधते य॑विष्ठ 1
रत॑ भर शरामानायं घृष्वे पृथु चन्द्रमसे चर्षणिप्राः १३
अधां हयद्‌ वय्म्॑न त्वाया पदविरदस्तभिश्चकूमा तनूभिः ॥
कतंयेमुः सुध्यं आदयगणाः
रथं न कन्तो अप॑सा मुर्जिं १४
ो नून्‌ ।
अधां मातुरुषसंः सप्त विभा जायेमहि प्रथमा वेधस
त॑ः १५ [१८]
दिवस्पुत्रा अङ्गिरसो मवेमा ऽग्रस्जेम धनिन शुचन्
®
|
|| ऋम्
।बअ०े
१,द
अ०ः
४,द० १९] |
[ २३६] ( 9९ 8, ष्‌०२,१.१६ |
अधा यथां नः पितरः पर॑सः प्रतासो! अश्च ऊतमाशुखालाः
। |
शुरीरदयन्‌ दीधितिुक्यकासः क्षामां भिन्दन्तो! अरणीरपं चन १
सुकर्माणः सुरसो देषयन्तो ऽयो न देवा जनिता धम॑न्तः । |
शुचन्तो अधिं द॑ृधन्त इन्दं
मूर गर्व परिषदन्तो अग्ठन्‌ |
आ यथेदं रुमा पश्वो अपद्‌ उना यज्जलिबान्त्यय

मर्तनां चिदुर्वरीरक्मन्‌ वृधे चिद्यं उर्दरस्यायोः
१८ |
अकम ते स्वप॑सो अमूम कतम॑वस्न्ुपसो। विभातीः
अद्र ।
नमधिं पुरुधा संर कैवस्य मर्जतुश्वार चद्ु

एता ते अग्न उचथानि वेधो वोचाम कवये ता सुवस
। ्ब ।
उच्छोचस्व छरणुहि वस्य॑सो नो महो शयः पवा
र प्र यधि ॥

(३)
९० [१९] (४)
||
१६ बामदेवो गौतमः । आश्चि, १ उद्रः । धिष्टुद्‌।

आ वो राजानमध्वरस्यं सव्र होतार सत्ययज
| अथि पुसत॑नयिललोर ं रोदस्योः । ॥

विस
रवि साा -दधिरण्यरूवम
ववंवसे कृणुध्वम्‌
अ योनिश्वकुमा यं व॒यं तै जायेव पत्य 4 |
उछाती सुवासाः ।
अ्वाखीनः परिवीतो नि वदि मायते स्दपाक प्रतीदीः
आगण्वते अरहपिताय मन्म॑ नूच्सि छमृढ्छीकायं र
देवाय शस्तिमघृताय शंस॒ पादेव सोतं वेधः )
मधुषुद्‌ यसरीदे १
तवं चिलः शम्यां अग्रेअस्या कतस्य
कद तं उक्था संधमादयानि बोध्यतवित्‌ स्वाधीः । |
कवा मवन्तं सख्या गृहेतै
कथा ह तद्‌ वश्णाय त्वमशन कथा ४
कवि गहसे कञ्च आग॑ः ।
कथा भित्राय बुष पथिन्ये वः कर्मणो कद्‌ भगाय
कद्‌ धिष्ण्यासु वृधसानो अने कद्‌
५.
परिज्मने नासत्याय क्षे बव क 9 वाताय
कथामहेपटिमराय॑ पूष्णे कद्‌ शबाय ४: ६
क्‌ पर्ण उरगाय रो जः क =| ७४ ४)
[ २३७] [ ऋवे म॑० 8, बू० ३, म* ८
अ० ३, अ० 9, व° २१ |]

ल्या शधौय ग्रतांथृताथ॑ फथा सूरे संहते पृच्छयर्मानः ।


भरति ववोऽदितये तुराय चाष द्वियो ज।तदेदधिजित्वान्‌
छेन तं भिय॑तगीढ अः मोरया सया सधुमत्‌ पक्सि 1
कृष्णा सती र्ता धादितरैवा जार्यै पय॑सा पीपाय
कतेन हि ष्मा वृव॒मटि प्म अधिः पय॑सा पुष्ठयैन ।
अस््॑न्दुसानो यौधा बुषा शुकं ईडे पृशिरूधः
छेन प्यसत्‌ धिवन्दः समद्धिरसो नवन्त गोभिः ।
ह स्व॑रभवज्जाति अघन
-शावः
शुनं नदः परि षदुघ्ुषा
ततेन देवीरमरुता अगु अशिरो मधुमद्धिरये !
वाजी न सर्गेषु परस्तुभानः प्र सबभित्‌ स्रवितवे दधन्युः
भा कस्य॑ यक्षं सङ्मिद्ुरे मा॒ भा वेशस्य परमिनतो भयः ।
मा भ्रातुखे अनंजङमं बेम सदयं रिपोर्भुजेम १३
रक्षां णो अग्ने तव रक्षणेभी रारक्चागः सुंमख परीणानः ।
प्रति चुर वि रज वीह जि रक्षो महिं चिद्‌ वात्रुधानम्‌ १४
एमिधैव सुमन अभ्रे अरत शिवान्‌ स्प मन्म॑भिः शर वाजान्‌ ।
उत बहृ॑ण्यङ्खिशे जुषस्व॒ सं तै जञसिरवेववांता जरेत १५
ठता विश्वां दिवे तुभ्यं वेधो जीथान्य॑म्े निण्या वचसि ।
निवद॑ना कवये काव्या न्यसिवं मतिभिषिप्रं उक्थैः १६ [२२] (५६)
(४)

१५ वामदेवो गौतमः । रक्षोदाऽग्निः । ष्टुप्‌ ।


कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन ।
तृष्वीमनु मिति द्रूणानो ऽस्ति विष्यं रक्मस्तपिः
तवं मासं आहया प॑त-नतययु स्पश धृषता शोशुचानः ।
तष्यग्र जह पतङ्गा नसैदितो वि सुज विष्वगुल्काः
प्रति स्पटलो षि सुं तूर्णितमो भवां पायुर्विशो अस्या अदब्धः 1
अ ्रे माकिं व्यथिरा दधर्षीत्‌
यो नें दूरेअघर्हीसो यो ज्सयग # (५९)
॥|, ऋग्वद; । अ० ३, अ० ४, व० २३ ] [ २३८]
[मे० 8, सूर धर्म,१५ ||
|
† उमर तिष्ठ भरत्या तनुष्व ॒न्य4ित्रौ। ओषतात्‌ तिरमरहेते ।
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्क ४ |
ऊर्ध्वां भ॑व प्रतिं विध्याध्यस्म वादिष्टरणुष्व दैव्यान्यप्रे । |
} अव॑ स्थिरा त॑नुहि यातुजून जामिमजामिं प्र मणीहि राच्रन्‌ ५ [२९] |
स त जानाति समति य॑विष्ठ॒य ईव॑ते बहणे गातुमेरत्‌ । |
|
दिश्वान्यस्मे सुदिनानि रायो चुननान्यर्यो वि दुरो अभि चैत्‌ ६ |
सेद॑गरे अस्तु सुमग सुदानु_य्॑त्वा भित्यैन हविषा य उवः । |
पिप्रीषति स्व आयुषि दुरोणे विश्वेद॑स्मै सुदिना सासंदिष्टिः ७ |
अचौमि ते सुमतिं पोष्यर्वाक सं ते वादात! जरतामियं गीः ।
सव्वास्त्वा सुरथा मर्जयेमा-ऽस्मे क्षवाणिं धारयेरनु दन्‌ € ।
इह त्वा मू्या च॑रेदुप तमन्‌ दोषावस्तरददविवांसमनु न्‌ । |
कीठ॑न्तस्त्वा सुमनसः सपेमा ऽभि चन्न तस्थिवांसो जनानाम्‌ ९ |
॥ , धस्त्वा स्वश्वः सुहिरण्यो अं उपयाति वसुमता रथेन 1
तस्य॑ तराता म॑वमि तस्य सखा |
यस्तं आतिथ्वमंनुषग्‌ जुर्जोषत्‌ १० [२४] ।
महोरुजामि बन्धुता वचोभि स्तन्मां पितुरगोतमादन्वियाय ।
त्वं नो अस्य वच॑सश्रिकिद्धि ।
होतरयविष् सुक्रतो दमूनाः ११
अस्व॑जस्त्रण॑यः सुरोवा॒ अर्नद्रासोऽवृका अभ॑मि्ाः। ।
ते पायवः सध्य॑ञ्ो निषद्या
ऽग्रेतव॑ नः णान्त्वम्र
व पायो मामतेयं तै गरे पटयनतो अनध दितादन। १२ |
|
स्च तान्‌ स्मृतो दम्ववेका दिप्त इद्‌ रिपवो नाहं दमः १३
त्वया वयं संधन्य१स्त्वोता - भणीत्यङ्याम्‌ वाजान्‌ ।
स्तव
उमा कसा सूदय सत्यताते ऽप्य णुदयहयाण |
१४ |
अया ते अग्ने समिधां विधेम भति स्तोम शस्यमानं
गृभाय ।
वहयशस रक्षसः पाहास्मान्‌ दुहो निदो भिमो अव्यात्‌ १५ [२५] ७४
भि °शक
अ०३, ०५, व० $] [ २३९ ] | ऋग्वेदः । भं 8, सू० ५ म 9

` [ पञ्चमोऽध्यायः ॥५॥ व० १-२६ ] (५)


१५ वामदेवो गौतमः । वैदबानरोऽग्निः । भिष्डुप्‌ ।
वैश्वायरायं मीव्छ सजोषाः कथा दूशोमा्रयं ्रहद्‌ भाः ।
अ्नेन बहता वक्षधेनोप॑स्तभायदुपमिन्न रोधः १
मा िन्द्त॒ य इमां य॑ रातिं देवो दृदौ मर्त्याय स्वधावान्‌ 1
पाकाय गत्सो। अग्रतो विचेता वैश्वानरो तरतमो यद्वो अभिः २
सां हिब महि तिग्मभुं्िः सहर्सरेता बुषभस्तुविप्मान्‌ ।
पद न गोरप॑ृ््दं दिविद्रा नधि पदु बोचन्मनीषाम्‌ ३
भर तै अभिदैभसत्‌ तिग्मजम्भ स्तष्िन ोचिषा यः सुराधा ।
प्रये भिनन्ति रणस्य धाम॑ प्रिया मित्रस्य चेत॑तो धरुवाणि ४
अभ्रातरो न योष॑णो व्यन्त; पतिरिपो न जन॑यो दुख: ।
पापासः सन्तो! अत्रता अंसत्या इदं पद्मंजनता गभीरम्‌ ५ [१]
इदं म अपने किर्यते पावका ऽभिनते गुरं भारं न मन्म॑ ।
हद्‌ द॑धाथ ध्रूषता ग॑भीरं॑यह पं प्रय॑सा सप्तधातु ६
तमिन्वेद॑व समना समान ममि कत्वा पुनती धीतिर॑श्याः 1
र रुप आरपितं जबारु
ससस्य चर्न्नधि चार प्रश्न ७
प्रवाच्यं वच॑सः किं म अस्य॒ गुहां हितमुप॑ निणिग्‌ व॑दन्ति । \
यतुचिर्याणामप वार्वि वन्‌ पातं भियं रुपो अभ पदं वेः <
इदमु तयन्महिं महामनीकं॑ यदुधिया सच॑त एवय गोः ।
ऋतस्यं पदे अणि दीयांन॑ गुहां रघु्यद्‌ रघुयद्‌ विवद्‌ ९
अध द्युतानः पित्रोः सचासा ऽम॑नुत गुं चार पुशः ।
गो
मातुष्पदे पमे अन्ति षद्‌ र्णः शोचिषः भ्र॑तस्य जिह १० [र]
ऋतं वचि नम॑सा पृच्छयमान- स्तदाशसा! जातवेदो यदीदम ।
त्वमस्य क्यसि यद्ध विभ्व॑ दिवि यदु बर्िणं यत्‌ पथिव्याम्‌ ११
किं न अस्य द्रविणं कद्ध रतन॑वि ने वोचो जातवेदश्चिकित्वान्‌ ।
गुहाध्व॑नः परमं यन्ना अस्य॒रेकु पदं न निवना अगन्म १२ (८३)
|
८ ५8 [ ०४,सु*५३, १३ |

नदष पः
१६
|
|
अनिरेण वसा फल्वैन॒परतीरयेन कु
धुनातवास ।
अधा ते अश्च क्िथिहा व॑द न्त्यनायुधास् आस॑ता सन्ताय
१४
अस्य शरिये स॑मिधानस्व॒ पुष्यो वोरली दघ आ ररे ।
रुढाद्‌ वर्सानः सुीकरूपः शितिन शया यरह्वरे। अदौत्‌
१५ [६] ८४
(८६)
११ सामदेधो तमः । अनिः । जिष्डुष्‌ । |

ऊध्वं ऊ पु णो अध्वरस्य होते तिं सेवता यजीयान्‌


। |
तवं हि दि्व॑मभ्यसि मन्म॒ भ्र वेपसंनित््‌ तिरा जन्रीवाम्‌

अग्रो होता न्य॑सादि विक् +-ष्
नदोव विदथेषु फवैताः !
ऊर्ध्वं मानु सवितेवाभि-न्ेतैव धूं स्त॑भावदुप याभ्‌

यता सजू रातिनीं घृताची श्दृक्षिणिद्‌ कैवतांतिसुराणः ।
॥ उदु स्वर॑रनवजा नाकः पश्वो अनङि सुधितः सुमेकः
|| ४
स्तीर्ण बर्हिषि समिधाने अघमा ऊर्ध्वो अध्व्यद्मुषाणो |
पर्वभिः प॑शुपा
अस्थात्‌ ।
न होतं॑विषिष्टयति प्रदिव उरणः
परि त्मना मित्रेति होता ऽगि्न्रो मधुवचा
कतावां ।
वन्त्य वाजिनो न रोका ॒मर्नते विश्वा भुव॑ना यवु
राट ५ [४]
मत्रातेअग्नस्वनीक संहग्‌ घोरस्य सतोविदुंणस्य
चारं ।
न यत्‌ते शोचिस्तम॑सा वर॑न्त॒ न धवस्मानस्तन्वीई रेष |
आ धुः &
न यस्य सातुजनितीरवारि न भातरांपितरा विविषट।
अधां मितो तरात्‌
न सुधितः पावको ऽगिदवाय मा्ुपीषु विश्च

तव॒ त्ये अभ्र हरितं हता रोदितास ज्व; स्वः ।



अरुषासो वृष॑ण कलुमष्का आ देवतौतिमहन्त वृस्माः ९ (९५)
सढ ६, घर ५;य०५] [ २४१} {व्वेद्‌ः । भ० 8, खु° ६, सं° १०

दै हत्थे ते सह॑ अवयास स्त्देवासों अद्धे अर्दयश्वरन्ति ।


हयेन न हंवसनासो अर्थ॑तुदिष्वणसो मारतं न हाः १८
अर्काट कं समिधान तुभ्य हं
सात्ुद्थं सजे व्रंधाः ।
हेत्॑सखभि भलुो नि देदु नमस्वन्त उशिङः शंसछयोः १६ [५] (<)
(७)
११ कामदेदो गौतमः ¦ यश्चिः । शिष्टुप्‌, १ खगत, २-६ अलुष्टुप्‌ ।

अरति धयम धांवि धातरमि होता यर्जि्ठो अष्ठरेष्वी्यंः \


यर॑दालो म्ुग॑वो दिररूखु नैषु चित्रं विभ्वं दिशोदिंशे १
अचे कुः त॑ आनुषग्‌ भुव॑द्‌ दैवस्य देतनम्‌ ।
अथा ्ि त्वा जगुश्चिरे' मतींसो विष्ष्वीड्य॑म्‌ र
तादा धिैतद्व॑॑ पश्यन्तो द्यामिव स्तुभः ।
दिण्डवामष्डरागां हस्छतीरं द्भेदधे ३
आशु दूतंशिवस्द॑तो विष्ठा यश्व॑र्णीरभि ।
आ अंशः जेतुकायवो भृग॑वाणं दिशेविदो ४
तदी होतारमातुषक्‌ विंशित्वासं॑नि षेदिरे ।
रण्वं एाददा्ञोखिषं यजिष्ठं सत्त धार्मभिः ५ [६]
तं ज््वतीषु मातुषु दन आ वीतमभितम्‌ ।
चिन्नं सन्तं गु हितं ॒सूदेदं कूदिद््थिनंष £
सस्व यद्‌ षिता सस्मद्धधं दूतस्य धाम॑न्‌ रणयन्त केव ।
मह्न अशि्ैम॑सा रातदह॑म्यो देर्वशय सदृभिष्टतावां ७
देश्रसद दतयांनि विष्टालुभेअन्ता रोद॑सी संषिलित्वान्‌ । <
दूत ददे प्रदिव उरग ददशो हिव आरोधनानि
यूषणं त॒ एम रुरंतः पुते माश्वरिषव विपुशाणिविकम्‌ ।
यद््॑वीतः दते ह गर्म सरुधिज्जातो मवसीषुं दूतः ९
हं ो
खो आतस्छ शान यवस्य वातो अनुवाति जोषिः \
दणि हिन्कालंतस्षुं जिह्व॑स्थिरा खिदा दृते वि जम्भः १० (१०७)

कण्वेद्‌ः | अ० १, ० ५, व° ७ ] [ २४२]
[ मे ४१ सु* ७, म०। ॥

तषु यदन्नं तूषुणां ववक्षं॑तूष दतं दरणुते यहयो अभिः !


वात॑स्य मेढ संचते निन नुं न वाजयते हिन्वे अवा
१९ [ग (५५ ।
(८)
८ षामदेबो गौतमः । अग्निः । गायत्री ।
दूतं वो विष्ववैवुसं॒हव्यवाहमभंत्यम्‌ । यभिंठसरसे गिरा
स हि वेद वसुधितिं महौ आरोधनं वरिवः । स देवँ एह द्॑षाति
स वद्‌ ठेव आनम ववो तायते क्म । दाति प्रियाणिं चिद्‌ वदु
स होता सेट टत्य॑विकित्वौ अन्तरीयते । विदा आरोध॑नं दिवः
ते स्वाम ये अग्नये ददृरुव्यवूतिभिः । य ई पुष्य॑न्त इन्धते
ते राया ते सुवीरयैः ससवांसो वि शण्विरे ! ये अद्ना वंधिरे दुव॑ः
अस्म रायो दिवेदिवे सं च॑नतुपुरसपहंः । अस्मे वाजांस दैरताम्‌
स विप्रशर्षणीनां हाव॑सा मानुषाणाम्‌ । अरतिं दिप विध्यति ¢©७.@
€न.०
~< [<] (१४)
(९)
८ बाम्देवो गौतमः। यग्निः । गायत्री ।
अमन मू मह अंसि य हमा देवयुं जन॑म्‌ । इयेयं बष्ठिरासवंम्‌ १
स मानुषीषु दृढम विषु प्रावीरम॑त्यैः दूतो वि्वषां भवत्‌ र
स स्म परिंणीयते होता मन्द्रोदिषु
उत पोतानि षीदति श्‌
डत रा1अभिरप्वर उतो गृहपतिर्दम ५। उत ब्रह्मा नि षीदति \
वेष
४ ि वक्ता जनानाम्‌ । ह्या च मानुषाणाम्‌ 1
य त्य यस्य जुजोषो अध्व । हयं मत्य वोढवे
अस्माकं जोष्यध्वरमस्माकं यज्ञमंङ्गिरम्‌
रः , अस्माक शृणुधी हव॑म्‌
क्ष
प्ररि ७
ते दमो रथो ऽस्माँ अश्नोतु विग्बतंः । येन
रसि काशुषः [1 [९] (११४)
| (१७)
८ वामदेवो गोतमः ॥ मण्नि। । पद्यत, ४,
६, ७, उष्णिग्बा, ५ महापदृपकिः, ८ उष्णिष्‌ ।
अग्ने व
तम्या ऽरवं न स्तोमः करतुं न मतर
अधा हयग्ने करतोर्भद्रस्य वक्षस्य साधोः । हद्शंम्‌ । क्यामां त ओ्देः !२
र्थीकैतस्यं बृहतो बमूथं (१२९)
अ० ष, ज ५, व० १०] [२४३ ] [ ऋग्वेदः । म 9, सू० १०, म० ३

एभिर्नो, अवै भवां नो अर्वाङ्‌ स्वषौ ज्योतिः । अग्ने विश्वभिः सुमना अनीकैः ३
आभि अद मीर्भिरमृणन्तो श्रे दाहम । रतै द्वो न स्त॑नयन्ति शुष्माः ४
तव॒ स्वादिष्ठा र संशि र्द बिदहमं इदा चिवृक्तोः । तरिये रुक्मो न रोचत उपाके
घृतं न पूतं तनूपाः शुचि दिर्ण्यम्‌ । तत ते रुक्मो न॒ रोचत स्वधावः &
यज॑मानाडतावः त
कृतं विद्धि ष्मा सनैमि द्वेषो ऽग्रं इनोषि मर्तीत्‌ । इत्था धन्‌
सिवा नः सख्या सन्तं भरारा दैवेषु युष्मे । सा नो नाभिः सर्दने सस्मिन्रू् < [ १०] (१३२)
(११) [ दवितीयोऽचुवाकः ॥२॥ स्‌० ११-२१]
६ वामदेवो गोतमः। ग्निः । विष्टुप्‌ ।

स्रं तै अस्रे सहसिन्ननीौक -मुपाक आ रोचते सूर्यस्य 1


दृशक्षितं हश आ च्पे अन्नम्‌
रुहौद्‌ दो दहे नक्तयः चि १
वि षयम मुणते म॑नीषां खं देप॑सा तुविजात॒ स्तवांनः ।
विश्वैभिर्वद्‌ वावन शु ववेस्तन्नो।रास्व सुमहो भूरि मन्म॑ २
तवद काव्या त्वन्म॑नीषा स्त्वदुक्था जा॑यन्ते राध्यानि ।
स्वेदैति द्रविणं वीरा इत्थाधिये दाशुषे सर्त्यौय ९
त्वद्‌ बाजी वांजभरो विहाया अभिषटिकरज्जांयते सत्यशुष्मः
त्वद्‌ र्िर्ेवरूतो मयोमु स्त्वा अग्रे अवी ४
त्वाम॑ग्ने प्रथमं देवयन्त वेवं मती अमृत मन्द्रजिंहम्‌ ।
हेलोयुतभा विवासन्ति धीभि ैनसं गृहपंतिममूरम 1
आरि असमदम॑तिमारे अंह आरे विवा दुर्मतिं यन्रिपासिं ।
तोषा जिवः सहसः सूनो अग्ने यं तेव आ चित सचसे स्वस्ति ६ [१९] (<)
(१२)
& वामदेवो गौतमः। अभ्निः। चिष्डुप्‌ ।

यस्त्वाम्॑ इनध॑ते यतस्‌ निस्ते अग्नं कूणवत्‌ सस्मिन्नहन


स सु चकनैरभ्॑सतु प्रसक्चत्‌ तव कत्वां जातवेदश्चिकित्वान्‌ १
इष्मं यस्ते जमर॑च्छश्रमाणो सदो अग्र अनीकमा सपर्यन्‌ ।
स इधानः परति वोषामरषासं॑ पुष्यन्‌ रयिं स॑चते न्मित्रं २ (९४०)

तेद्‌ । अ० ६, ० ५, इ १२] [ २४४ |] [सं० 9, सू० १२, १

अभिरीशे वहतः क्षद्धि्यस्णा -ऽधिर्बास्य पशसं रायः


दधाति रत॑ विधते यदिष्ठो व्या॑तुणड्पत्यौय स्टधादाम्‌
यच्चिद्धि ते पुरुषा य॑विष्ठ -ऽितिथिश्वषुस्त कच्धिदृगः ।
कधी ष्व{स्मौ अदितेरनागान्‌ व्येन शिश्नथो दिष्द॑मभर ४
महश्विद्र एन॑सो अभीकं ऊर्द्‌ वेदासौयुत मत्यीनास्‌ ।
माते सखांयः सदमिद्‌ रिषाम यच्छा तोकाय तर्ययाय्‌ शं यौः ५
यथा| ह त्यद्‌ वसदो गी चित्‌ पदि पितागष्॑श्चतः यजत्राः ।
एवो ष्व4स्पन्मता व्यंहः प्र ताये प्रतरं न आयु ६ [१२] (४,
( १३)
५ वामदेवो गोतमः । अभ्निः ( िङ्गोक्तदेवता ति एदे )! चिष्डुप्‌ ।
्रत्यगनिरुपसामग॑मरूयद्‌ विमातीनां सुन! रत्लयेय॑स्‌ ।
यातमश्विना सूकरत। दुरोण युत्‌ सूर्या ज्योतिषा वेव एति १
ऊर्ध्वं मानु संविता देवो अश्रेद्‌ द्रप्सं द्विध्वद्‌ गविषो न सत्वा! ।
अलु वरतं वरुणो यम्ति मित्रो यत्‌ सूर्यं दिव्यारोहय॑न्ति २
यं सीमकण्वन्‌ तमसे विपदे धुवक्ष॑मा अन॑वस्यन्तो अथम्‌ ।
तं सूर्यंहरित॑ः सप्त यह्ीः स्पष्टो विश्व॑स्य जग॑तो वहन्ति
वरठिमिर्विहरन्यासि तन्तु
मवव्ययन्नसितं देव दर्म ।
दविध्वतो रदमयः सूर्य॑स्य॒ चर्भवावाधुस्तमे। अप्स्वन्तः ४
अनायतो अनिबद्धः कथायं न्य॑कतानोऽवं पद्यते न 1
कयां याति स्वधया को दद्र दिवः स्कम्भः समूतः पाति नाकम्‌ ५ [१३] (१९
(१९४)
५ बामदेखो गोतमः । ग्निः ( लिङ्गोरुदेवता ति एके ) ।विष्टु ।
्व्यगनिरुषसो। जातवैवा_ असूय॑द्‌ देवो रोच॑माना सहोभिः !
आ नासत्योरुगाया रथेनेमं यक्ञमुप॑ नो यातमच्छ
ऊर्ध्वं केतुं सविता वेदो अभि
जा चादापदी अन्तरं वि स सरग
ज्ज्योतिरविश्व॑स्म सुदंनाय कृण्वन्‌ ।
(९५१)
ख० ये, अ ५, च० १४] [ २४५] [ ऋग्वेदः । मं० 8, सू० ५9, म०३

आवहृन्त्यरणीरज्योपिपाग।
न्यक चित्रा रस्मिथिशचकिंताना ।
रसोधर्यन्ती सुविता देव्यु†--वायते सुयुजा रथेन ३
आ दां वहि इह ते चहन्तु र्था अभ्वा॑स उषसो स्यौ \
डमे हि वौ सधुपेयाय॒ सोमा अस्मिन्‌ यज्ञ वरंषणा सद्येथाम्‌ \
अनायत्रो अनिबद्रः कथाय न्व॑ङतानोऽवं एयते न ।
र | 4.44याति स्वधया को दुदक्ष॑॑बिवः स्कम्भः सनरुतः पाति नाकम्‌
1

५ [१४] (९४)
(१५ )
१० वामदेवो गौतमः । ग्निः, ७-८ सोमकः साददेव्यः, ९-१० अश्विनौ । गायत्री ।
अधिक्षितां मो अध्वरे वाजी सन्‌ पार णीयते । देवो देवेषु य्तिय॑ः १
परि धिविष्ध्य॑ध्वरं सात्यश्री रथीरिव । आ केवेषु भयो ुर्धत्‌ . र
परि वाज॑पतिः कवि रशिरहव्यान्य॑करभीत्‌ } दधद्‌ सत्रानिदृरुषँ ३
जसं यः सये पुरो दैधवति स॑मिध्यते 1 धुरमो अभिन्वदम्म॑नः ४
अस्य॑ घा वीर इव॑तौ अररीत भत्यः 1 तिग्मर्जम्भस्य श्ी्डुषः ५ [१५]
तमन्त न स॑नशि-म॑रुषं न विवः शितम्‌ । म्रज्यन्त विवे्दिे ६
वोयथन्ञा हरिभ्यां कसार सहदेव्यः 1 अच्छा न हूत उदरम्‌ \9

छत त्या य॑जता हरी कुरारात्‌ सादवेव्यात । भरय॑ता स॒द्य आर्वुदे <


एष वौ देवावश्विना कुमारः साेव्यः । दीषीयुरस्तु सोम॑कः ९

तं युवंदैवावश्विनाः कुमारं साहृेव्यम } दीर्घायुषं कूणोतन १० [१६] (९९४)


(९)
२१ वामदेवो मौतमः । इन्द्रः । चिष्टुप्‌।
आ सत्यो यातु मधर्। ऋजीषी द्रव॑न्त्वस्य॒ ह्य उप॑ नः ।
तस्मा इदन्धः सुषुमा सुदक्ष -षिहाभिपितवं करते गृणानः १
अवं स्य शूराध्वनो नान्ते ऽस्मिन्‌ न अद्य स्वने मन्दध्यै \
शोसातयद्थुदानेव वेधा श्तु असरयौय मनं २
कथिर्य निण्यं विदथानि साधन्‌ वृषा यत्‌ सेकं विपिपानो अर्चत्‌ ।
दिव इत्था जीजनत्‌ सप्त कारू नहं विच्चकर्युना गृणन्तः ५ (१६७)
` ऋग्वेद; | अ० ३, भ० ५, व० १७ | [ २६६ ]
[ मं०8 › सु° १९,०४

स्व१रय॑द्‌ वेदिं सहरी महि ज्योती रुरुचुर्यद्ध वस्तोः ।


अन्धा तमाप दुधिता विचक्षे त्रभ्य॑श्चकार नूर्त॑मो अभिकं
ववक्ष इन्द्रो अभिंतमूजी -ष्युमे आ प्रौ रोद॑सी ्टित्वा ।
अत॑श्चिदस्य महिमा वि रेच्यभि यो विश्वा भुव॑ना बुभूवं ५ [१७]
विश्वानि लको नयाणि विद्रा नपो श्र्व सथिमि्मिकिः !
अरमान चिद्‌ ये विभिदुर्दचोभि
वनं गोमन्तमुशिजो वि वरुः
अपो वुचं विवासं पराहन्‌ प्राद॑त्‌ ते वज पृथिवी सचेताः ।
भार्णीसि समुद्रियाण्येनोः पतिर्भवञ्छव॑सा शर धृष्णो
अपो यद्र पुरुदरत ददै
राविभुवत्‌ सरमां परवद त ।
सनो नेता वाजमा दर्षि भूर गोता रुजन्न्धिरोभिर्गणानः
अच्छां कविं ुंमणो गा अषिष्छै स्वर्षाता मघवन्चाधंमानम्‌ ।
ऊतिभिस्तमिषणो दुश्हरतो नि मायावाननह्म द्यत
आ दस्ुघ्रा मन॑सा याल्यस्तं॒भुव॑त्‌ ते कुत्स॑ः सख्ये निकामः ।
स्वे योनौ नि षदतं सरूपा वि वां विकित्सहतविद्ध नारीं
१० [१८]
यासि कुत्सन सरथमवस्यु स्तोदो वात॑स्य हर्योरीश॑नः ।
कजा वाजं न गध्य यूषन्‌ कविर्यदहन्‌ पायीय भूषांत्‌

^
११
कुत्साय शुष्णमशुषं नि व॑हीः प्रपित्वे अह्धः कुय॑वं सहसा ।
सद्यो दस्यून प्र मण कुत्स्येन प्र सूचकं वुहतादु भीः ।

=
त्वंपप्र मृग॑यं शूशुवांसं प्रजिभ्वने वैदथिनाय रथीः \
पञ्ारात्‌ कृष्णा नि व॑पः सहना त्क न पुरो जरिमा
सूरं उपाके तन्व॑¶ दधानो वि यत्‌ ते चेत्यम्रत॑स्य वर्ष;वि ददुः

मगो न हस्ती तादिपीमुषाणः सिंहो न भीम आयुधानि विभ्रत्‌ १४
इन्द्रं कामा वसूयन्तो! अग्मन्‌ स्स्॑मनि न सद॑ने चकानाः ।
शरवस्यवः शारामानासं उक्थे रोको न रण्वा सुहदींव पुषिः
१५ [१९]
तमिद्‌ ब॒ इन्द्र सुहवं हृवेम॒यस्ता चकार नया पुरूणि

यो माव॑ते जरित्र गध्यं न्म
वि क्च वाजं भरति स्पाहैरांधाः
तिग्मा यवृन्तरशनिः पताति कस्मिखिच्छरूर हके जनानाम्‌ । १६
घोरा यद्यं समंतिभंवा त्यं स्मा नस्तन्वो! बोधि गोपाः १७ ॐ (१८१ )
ॐ० ३, घ० ५, व० २० | [ २९७ ] [ ऋग्वेदः । मं० ४, सू° १६९, मं° १८ -

भुवोऽविता वासवस्य धीनां मुवः सखावृको वाज॑सातौ 1


त्वामनु प्रम॑तिमा जंगन्मो-रुदसों जरित्रे दिश्वधं स्याः १८

एभिवभिंरि्र व्ठायुभिंद्वा॒मवंद्धिर्मघवन्‌ विभ्वं आजौ ।


छावो न युननैरमि सन्ते अर्यैः पो स॑देम जरद॑श्च पूर्वीः १९
एवेषिन््राय वुषमायु वृष्णे बहक भूर्गवो न रथ॑म्‌ ।
चरू चिद्‌ यथां नः सरूया वियोष दसंन्न उगरऽविता तूपाः २०

सू ष्टुत ह्च गुणान इ जरित्रे नचछोई न पपिः ।


अकारि ते हरिवो बह्म नव्य॑ षिया स्याम रथ्यः सदासाः २१ [२०] (१८५)
(१७)

४१ षामदेवो गौतमः। इन्द्रः । चिष्डुप्‌, १५ एकपद्‌ा विराट्‌ ।


ववं महौ इन्ड तुम्यं ह क्षा अनुं क्ष्रं मेहनां मन्यत॒ दीः ।
त्व वृलनं शव॑सा जघन्वान्‌ त्सः सिरन्भूरहिना जयसानान्‌
तवं ल्विषो जनिमन्‌ रेजत्‌छौ रेजद्‌ मूभिर्भियसा स्वस्यं म॒न्योः ।
श्वषायन्तं सुभ्ब१: पदैतास॒ आरन्‌ धन्वानि सरयन्त आपः
भिनव्‌ गिरिं शव॑सा वञ्मिष्ण ज्ञाविष्कृण्वानः संहसान ओजं; ।
वीद्‌ यत्रंवजण मन्दसानः सरन्नापो जवसा हतवुन्णीः
सुवीरंस्ते जनिता मन्यत्‌ दौ
रिन्र॑स्य कतौ स्वप॑स्तमो मत्‌ ।
य ई जजान स्वं स॒वज्ञ मनंपच्युतं सद॑सो न भूमं
य एक्‌ इच्च्यावयति प्र ममा राजां छृष्ठीनां पुरुहूत इन्दर; ।
स्यभनमनु विश्वं मदन्ति रातिं देवस्यं गृणतो मघोनः ^€ [२१]
सच्रा सोमा अमव्नस्य विष्व सत्रा मदासो बहतो मविठाः ।
सत्राभवो वसंपतिरवसूनां दते विश्वां अधिथा इन्द्‌ क्टीः
त्वमधं प्रयमं जायमानो ऽमे विश्वां अधिथा इन्द्‌ कृष्टीः ।
त्वं भिं प्रवतं आयानमष वैण मघवन्‌ वि वुंश्वः
सच्नाहणं दाष तु्रमिनद्रं॑ महामपारं वृषमं सुवचम्‌ ।
हन्ता यो वृत्र सनितोत वाजं दातां मघानि मघवां सुराधाः = (१९६)
च्ग्येद्‌ः। अ= द, अ० ५, च० २२ | { २४८]
[ संर ४, सू०१०,१.९ ।
अयं वरतंशवातयते सतरीचीयंआभिषुं घां दण एदीः ।
अयं वाजं भरति य॑ सनोत्य स्य प्रियास; सख्ये स्यम
अयं शुण्वे अध॒ जयश्च घ्र
यगत भ छणुते युा शाः !
यव्‌। सत्वं कृणुते गन्युभिन्वो विभ्वं वृषं भयत एजंदस्यात्‌
१० [रर्‌]
समिन्द्रो गा अंजयत्‌ सं हिरण्या ससंश्छिका भरषवा यो हं पर्वीः

एभितरभित्रत॑मो अस्व जरा खयो विभक्ता संभरश्व बरव
११
किय॑त्‌ ख्डिदिन््ो अध्यति मातुः किय॑त्‌ पितुजसितु्यौ जजान

यो अस्य शुष्य महुकैरियंतिं वातो न जूतः स्तनर॑द्धिररैः
१२ |
कियन्ते त्वमक्षियन्तं शरणोती यत रेणु भवां समोहम्‌
विमञतुरशनि्मो इव दयौ रुत स्तोतारं भषवा बद्धौ धात्‌
1 |॥
१३
जयं चकभिषणत्‌ सैस्य न्येत॑शं शैरमत्‌ ससुमाणम्‌ ।
आ कुष्ण ह जुहुराणो जिवति त्वचो इुधे रजसो अस्य सोनी
|
१४
असिक्न्यां यज॑मानो न हतां
१५ [२३]


गब्यन्त्‌ इन्व सरूयाय विपां अभ्वायन्तो धुषणं वाजय
न्तः ।
जनीयन्तो जनिवामक्षितोति-माच्यावयामोऽवते न कोडंम्‌
जाता नं योधि दुहान आपि-र॑भिख्वाता मर्डिता सोम्याना
सखा पिता पित॒तंमः पितृणां कर्तशर छोकमुंशते व॑यो म्‌ ।
धाः
| ससीयतामविता वधि सख॑गरणान इन्द्र स्तुवते वयो धाः ।
वयं या ते चकुमा स॒बाध॑ आभिः रामीभिरभृहय॑
॥ न्त इन्दु १८. न
स्तुत इन्तो मघवा यद्धं वृना॒भ्रीण्येकों अपतीनिं ठन्त
अस्य प्रियो ज॑रिता यस्य॒ शभ ि।
्रिंवृवा वारयन्ते न अतौ १९
एवा न इन्र मघवां विरप्डी करंत्‌ सत्या सं्पणीधु
तवं राजां बुषा धेयस्मे अधि श्रवो मार्हिने यज्जर
दन्ा ।
ित्रे २०
मु टत इन्ह त गणान इष जगनि नद्यो न दीपिः !
अकारि ते हरिषो शद नव्यं धिया स्वाम र्यः सवासाः २१ [९४] (२९)
अ० २ जर ५) च० २५ 1 { २४९] [ ऋन्येद्‌ः । प्रं ४, चु० १८, सं० 9

(१८)
गमः, १ इत्र. ४ ( उ्तरा्चस्य ), ७ अदितिः ।
सथ्य ), ८-१३ इन्द्रः, 8 ( उच्रार्थस॑स्य ),
9 „७ चाग्देवः । निषुष्‌ ।

अयं पन्थ अष्ुवित्तः पुरुणो पतीं तेवा उदजायन्त विर्व }


अतश्चिदा जंनियीष्ट पुरौ मा ्तरमनुया पर्तवे कः
माहतो भिया दुमैहेतत्‌ रिचतं एार््वाललिर्ममाणि 1
वनिं ते अर्ता कत्वीमि युध्य चेम स वेन पच्छ
परवती आतरमन्ववष्ट न चातु शान्यत सू सानि 1
तवहुगैहे अपित्‌ सोय॒भिन्ः रतधन्यं चम्वोः यतस्य
किं स कथ॑क्‌ क्रुणवद्‌ यं सहस्र॑ प्रासो जभारं शरदश्च पूर्वी; ।
जही न्व॑स्य आतिभालस्त्य --तजतिभत ये जनित्वा
अवद्याभिव भन्प॑माना मुहौक-रिन्दर॑ साता वीर्वेणा न्म्‌ 1
अथोद॑स्थात्‌ स्वयसत्कं वन॒ आ रोद॑सी अप्रणाजायंमानः

एता अंन्त्यखलाभवंन्ती - कताव॑रीखि संकोहंमानाः 1


ठता वि पर॑च्छ किभिद म॑नन्ति कमापो अद्र परिधिं रुजन्ति
किं न्िद्स्म निविदं भलन्ते - नद्रस्यावद्यं दिधिषन्त आपः
मकनैतान्‌ पुनो महता वथेन॑ वरं जघरन्व असृजद्‌ वि सिन्धून्‌
ममच्वन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार्‌ ।
अम॑च्िदापः शिरवि गृङ् यु रः सहसोदतिष्ठत्‌
-्भम्॑चिदिन्द्
भर्भ॑च्चन तें मघवन्‌ न्य॑सो निविवि्वौ अप हूं जघानं ।
-ज्छिरों दासस्य सं पिणग्बधेन
अधा निविद्ध॒ उत्त॑रो वमूवा
गृष्टिः स॑सूव॒ स्थविरं तागा -भनाधरष्यं वृषमं तु्रमिनदरम्‌ ।
अशबवहं षत्सं चरथाय आता स्वयं गातुं तन्व इच्छमानम्‌ १०

उत प्रात संहियमन्वत्ेन -वृभी त्वां जहति पुत्र वेवाः


अथांबवीद्‌ चरचिन्् इनिष्यन्‌ त्से विष्णो वित्रं वि करमस्व ११ (२१७)
२५
ग्वेद
।अ० ३, अ= ५, वऽ २९] [२५०]
॥म 8, षर १८) मर ।३

कस्ते मातरं विधव\मचक्र च्छु कस्त्वामंजिघांसर


न्तम्‌ ¦
कस्ते ठेवो अधिं माडीक आसीद्‌ यत्‌ प्राक्षिणाः
पितरं फठ्गृ् १२
अव॑त्या जनं आन्त्राणि पेचे न देवेषु विविदे
नडितारद्‌ ।
अपर्यं जायामम॑हीयमाना -मधां मे श्येनो
मध्वा जभार
१३ [२९९१ |
[ षष्टोऽध्यायः ॥६॥ ब० १-३
० ] ( १९ )
११ बामरदेवो गोतमः । इन्द्रः । त्रिष्टुप्
‌।
एवा त्वािन्द्‌ वजिन्न्न ` विभ्वे दैवासः सृहवां
स ऊमा; ।
महामुमे रोद॑सी बुद्धमष्ं निरेकमिद्‌ दुं
णते वुचरहत्यं
अवासृजन्त मितयो न तरवा मुवः सम्राण
ि्् सत्य्योनि; ।
अहन्नहिं परिदहायानमर्णः प्र व॑तनीररदो
दिण्व्धे
अतूप्णुवन्तं वियतमबुध्य -मलुंध्यमानं सुषुपाणम नाः
िन्द्‌ ।
सप्त रति प्रवतं आरायांन -महिं व्ण वि रिण
ा अपर्वन्‌
अक्षोद्यच्छव॑सा क्षामं बुभं॒वार्ण वातस्तविंषीभिरिनद्र;।
हव्हान्वोश्ादुामांन ओजो ऽवाभिनत्‌
ककुभः पर्वतानाम्‌
आमि प द॑दुजन॑यो न गभ॑ रथां इव प्र
य॑युः साकमदरयः ।
अतर्पयो वित॑ जज्ञ ऊर्मीन्‌ त्वं कतं
अरिणा इन्दर सिनध॑न्‌
स्वं महीमवनिं विश्वधेनां तुवीरतय बय्यांय
अरमयो नमसषेजदुणः सुतरणो अङृणोरिनद क्षर॑न्तीम्‌ ।
सिन्धून्‌
माधवो नमन्वो$ न वक्वां॒ध्व्ा अपिन्वद्‌ युवतीत
न्वन्या अपण तु अधोगिन्दर ज्ञाः । ।
ूर्ीरुषसः शरश्च गतौ व्रं जघन
्वा
स्तया दंसुपतीः
ँ अभृजद्‌ दि सिनन्‌ ।
|
|

। पान विमा -ऽऽविद्रा आह विदुषे करसि ।


र)
यथायथा वृष्ण्यानि स्वगता
नूत ईन नू गुणान इषं जरित्र नद्राजन्‌ नर्या्विवेषीः "न ।
अकारि ते हरिवो जह्य न्य धिया
यो न पीपिः।
स्यांम रथ्यः सदासाः ११ [२] (२३०) ।
अ० ३, अ० & च० ३] {२५१ ] [ ऋग्वेदः । म० ४, सु०२०, ° 9

(२०)
११ वामदेवो गौतमः 1 न्द्रः । तिष्ट ।
आ न॒ इन्द्र दरदा न॑ आसा - द॑भिषटिकरदवसे यासदुः ।
जनििभिवषिर्वज॑बाहुः संगे समत्सु तुर्वणिः एतन्न्‌
आ न्‌ इन्द्रो हरिभिर्यात्वच्छ -ऽवौचीनोऽद॑से रासे च ।
तिष्ठाति वी खघवां विरष्डी - मे यज्ञमनु नो वाज॑सातौ
इमं यजतं त्वस्रमाकमिन्द्र॒ पुरो दध॑त्‌ सनिष्यसि क्रतुं यः ।
श्प्रीयं वात्‌ त्सनये धनानां त्वयां वयमर्य आजिं जयेम
उश षु णः सुमना उपाके सोम॑स्य लु सुषुतस्य स्वधावः ।
पा दन््र परिभतस्य मध्वः समन्धसा ममदः पुष्ठयेन
वि यो ररणा कषिभिनदेमि दषो न एवः सुण्यो न जतां ।
व्यौ = योषामभि मन्य॑मानो ऽच्छां विवकिम पुरुहूतमिन्द्रम्‌
गिरिम यः स्वर्तदौ कष्व इन्द्र॑ः सनादेव सहसे जात उयः ।
आदत वं स्थाविरे न मीम उदेव कोलं वसुना न्यम्‌
न चस्य दृता जसुषा न्वस्ति न राध॑स आमरीता मघस्य ।
उद्वावृषाणस्त॑विषीव उग्रा -ऽस्मभ्ं दद्धि पुरुट्रत रायः
ईद सयः क्षय॑स्य चर्पणीना - मुत व्रजम॑पवर्तीमि गोनाम्‌ ।
शिष्छानरः समिथेषु महावान्‌ वस्वो राशिमरभिनेतासि मरम्‌
कया तच्छरणवे शच्या शिष्टो ययां कृणोति मुहं का विहष्वः \
पुरु वाये विचयिष्ठो अंहो ऽथां दधाति द्रविणं जरित्र ९

मानों मर्धीरा भ॑रा वृद्धि तन्नः भर वाशुषे दातवे भूरि यत्‌ तें,
न्ये रष्णे शस्ते आस्मिन्‌ तं उक्थे म ववाम वयार्िनद्र स्तुवन्तः
१०

त ईन नू गणान हषं जस्त नो नरथ्य॑ः पः ।


अकारि ते हरिवो बह्म नव्य॑ धिया स्याम सदासाः ११ [४] (९४९)
(२९१)
१९ वामदेवो गौतमः। इन्द्रः । भिष्टुप्‌ ।

आ याविन्द्ोऽव॑स उप॑ न॒ इह स्तुतः संघमाद॑सतु श्रः ।


जावृधानस्तविषीयसयं परव-निछतरमभिभ्रूत पुष्यात्‌ ट (२४२)
®
कर्बेदअ०
ः।३,ज० ६, व ५]
[२५२]
तस्येव्हि स्त॑वथ वुष््यानि तुषिदुश्चस्यं दुरि
राधंसो अत्‌1 !
यस्य कतुविदृथ्योदं न शतरादर्‌ साह्वान्‌ तर॑जो
भ्वसि ठृ
आ याविन् दो डि आ पुंधिव्या स सगुदाहुत
स्वर्णरादवसे नो मरुत्वान्‌ परावतो वा वा युवत्‌ 1
सदृनाहतस्यं
स्थूरस्यं रायो वहतो य शे तशं छवास विद्
धेष्िन्द्र॑प्‌ !
यो वायुना जय॑ति मोम॑तीषु र भुणुया नयं
ति रयो अच्छ
उप यो नमनो नम॑सि स्तमाय- विवर्ति वाचं जनयन्‌
ऋञसानः पुरुवारं उद्यै -रन् करष्यीत सर्द यजध्यै ;
नेषु ठोतां ५ [५]
धिषा यदि धिषण्यन्तः सरण्यान्‌ त्सदुन्त
ो अद्विमौशिजस्य गहे ।
आ दुरोबाः पासत्यस् व होता सोनो गलान्‌
सना यदीं भार्वरस्य वृष्णः सिति सु स्संबरणेबु वह
म; स्तुवते भराय ।
11

गृहम यदींमौगिजस्य गोहे अ यद्‌ धिय



वि यद्‌ वरसि पर्ैतस्य वृण्वे पयोंभिजिनमायने मदाध 1
्वि अपां जवांसि ।
विदद्‌ गौरस्य गवयस्य
गोहे यती बाजांय सुध्यो$वहन्ति
व्रा ते हस्ता सृतो पाणी
म॑वन्तारा स्तुवते राधं इन्दर ।
काते निषत्तिः किम नो ममासधि कि
एवा वस्व इन्वः स॒त्यः सम्रा न् नोद्‌ हर्षसे दातवा उं
ता वरं वसिः प्रवे कः । %
युष कत्वां नः शग्धि रायो भी

त इन नू गुणान इं जप्त नदयतेऽवनसो दैव्य॑स्य ९
अकारि ते हरिवो बह्म न्यं धिया पिः +
स्यांम रथ्यः सकासाः
११[६। (२१
| (२
। १९ बाप्वेवो गौतमः९)। इन्द्र [दतीयोऽङ्वाकः ॥ स्‌० २९-९१।
यच इन्द्रो जुजुषे यच्च वा ः । निष्‌
टि तन्नो महान्‌ करति
नह्य स्तोमं मघवा सोम॑स॒ शुष्म्या चित्‌ ।
क्
दषा वरष॑नधि चलुरभिमस्वं जथा यो अरमान शव॑साविभ्रदति
धिये परम्यीमुपमांण ऊर्ण ो ाहुम्या नृत॑मः शचीवान्‌ । १

थो वो कवत जाय॑मानो लयसो्वा; पवीणि सख्याय विव्ये
याममेनवा रेजजयेत्भ‌ िभदमि



३ (२५५)
सख ३४ अ० ६ द० ७] [२५६ | [च्स्वेय्‌ः । घं० ४, सू० २२, मं० ४

विन्या रो यवत गर्द -य ष्दाज्ज्निमन्‌ रेजत क्षाः


रां शुष्म्या सो -ददत्‌ परिज्मन्‌ नरेयुदन्त्‌ साता थ
ता हू तं इन्द्र सहतो छलानि दिष्ठेष्वित्‌ सव॑निषु प्रदाच्छां ।
सच्छरर धरव्णे धृषता दधृष्वा -नहिं वञ्चैण॒ रावसादिदेषीः ५५]
{ रत्रा तुवित्रष्ण विण्डा प्र धेनवः सिघते वृष्ण उरः
हंवित्रस्ण

हरिविस्ता उ वेवी ~स्वोभिरिनद स्तवन्त॒ स्दलारः !


यत्‌ सीत भर मुचो बंदषाना दीधौमनु प्रहितं सन्दूष्य
पिपीठे अंशो न सिन्धु -सा त्वा दामी राराव्रानरदं शतिः ।
स्य्ध॑य्‌. शुशचमरयं यम्या आशुं ररि तुव्योजंसं गोः
अस्मै ववा छरणुषटि ज्येषठा॒प्रुम्णानिं स्रा सहुरे सहसि 1
अस्मग्यं वृत्रा सुहनानिरम्य जहि वर्ध्वनुदो मरत्यैरय
अस्माकभित्‌ सु शंगुहि तवभिनड्वा -ऽस्मभ्यं चिः उए सतहि वाजान ।
अस्मभ्यं विश्वां हषणः पुरंधी रस्माकं सु मघवन्‌ बोधि गोदाः १०

हुत हन्द सू गुणान इषं जरित्र नखो न पपिः ।


अस्तारि ते हरवा बह्म नन्यं धिया स्याम रथ्यः सकासाः ११ [<] (२६)
(२६)
११ वामदेवे गोतमः। इन्द्रः, ८-१० छतं बा । तिष्टुष्‌ ।
कथा भहाम॑वृधत्‌ कस्य होतु -य॑जञं जुंबाणो अभि सोमम्रधः
पिक॑न्ुजञानो जुषमाणो अन्धो ववक्ष ऊष्दः शुचते धनाय
को अस्य वीरः सधमादमाप समानेरा सुम्रतिभिः को अस्य 1
कदस्य चित्नं चिकित कटूती वृधे भुवच्छक्ञस्ानस्य यज्योः 29

कुथा शुंजोति हूषमांनमिनत्र॑ः कथा शूण्वह्सवंसामस्य देद्‌ ।


दा अस्थ पर्वीरूप॑ातयो ह॒ कथेनंमाुः पपुरिं जरितं १८

कथा वाधः शक्षमानो अस्य॒ नका द्रङ्णं दीध्यानः


वो मुड्रदैवा म तानां नमे जगृ अभि चज्जुजोषत्‌ ध
कथा कदस्या उषसो ब्य ददो मस्य रख्यं जुजोद ।
कणा ददुस्य सख्यं सखिभ्यो ये अस्मिन्‌ कामं सुज ततस्रे ५ [९] (र<)
ऋग्
।वेद
अ०३, अ०ः
६,व० १०] [२५७]
[भं ४, सुण २३ म०६

किमाद्भवरं सख्यं सलिभ्यः कदा यु ते रात्रं घर ववाम ।


भिये सुदो वपुरस्य सगः स्व१ चिन्त॑ममिष आ गोः
हं जि्घौसन्‌ ध्वरसंमनिन्द्रां तेतिक्ते तिग्मा त॒जसे अनीका ।
ऋणा विद्‌ यन्न ऋणया नं उमो दरे अज्ञाता उषसो बयाधे
कतस्य हि शुर्थः सन्ति पूर्वी-ॐतस्यं धीतिर्यजिनानि हन्ति ।
कतस्य भ्लोकों बधिरा तंतर्व॑ कर्णीं जुघानः शुचमान आयोः
ऋतस्यं हहा घरुणांनि सन्ति पुरूणि चन्द्रा वपे वरपषि ।
तेनं द्मिषणन्त पृक्ष॑ ऋतेन गावं कतमा विवेशुः
छतं यमान ऋतमिद्‌ वनोत्यू तस्य॒ शुष्म॑स्तुरया डं गव्युः ।
तायं पृथवी ब॑हुले मीरे ऊतायं धेनू प्रमे ठंहाति १०
र त इन त्र गुणान इं अनर नद्यो न कपिः ।
अकारि ते हरिवो बह्म नव्यं षिवा स्याम रथ्यः सदासाः ११ [१०५ |

(२४ )
१९१ वामदेवो गोतमः । इन्द्रः रिष्‌, १० अनुष्टुप्‌ ।

का सुतिः शव॑सः सूलभिनद्र -मर्वाचीन राध॑स आ व॑वर्त्‌ ।


विहि वीरो गणते वसूनि स गोष॑तिर्मिष्विधां नो जनासः
स इवहत्ये ह्यः स हैड्यः स सुहत इन्द्र सत्यराधाः ।
स यामन्ना मघवा सत्याय बह्मण्यते सुष्व॑ये वरिवो धात्‌

तमिन्रो वि हंयन्ते समीके रििकांस्न्वः कृण्वत ता्‌ ।


मिथो यत्‌ त्यागमुभयासो अग्मन्‌ नरस्तोकस्य तन॑यस्य साती
कूवन्त शितो योगं उग्रा -ऽऽशुषाणासों मिथो अर्णसा \
संयद्‌ विकोऽवघरृजन्त युष्मा आदिन्नेम॑ इन्द्रयन्ते अभीके
आदिद्ध नेम इन्डियं यजन्त॒आवित्‌ पक्तिः
आदित्‌ सोनो वि पपृच्याद््वी -नाविज्जुजोष पुरेव्ठाश ें रिरिच्यात्‌ ।
वृषभं यज॑ध्यै ५ [११]
कुणोत्यस्म बरिवो य इत्ये -न्दांय सोमंमुडाते सुनोति ^
सभीवीनिंन मनसाविवेनन्‌ तमित्‌ सखायं कृणुते त
8 (4
अ० ३, भ० १, व० १२] [ २५५] [ऋगषेद्‌। । अ० £, सु° २४, मं० ७

य इन्दय सुनवत्‌ सोमंघय पचांत्‌ पक्तीरुत भृज्जति धानाः 1


प्रतिं मनायोरूचथांनि हर्यन्‌ तस्मिन्‌ दधद्‌ वृष॑णं शुप्ममिन्द्ः
यदा समर्य न्यदेद्ावा वर्षं यदाजिम॒भ्यसख्यंयः ।
आचिक्द्‌द्‌ दुव॑ण पल्यच्छां दुरोण आ निहितं सोमखद्धिः
भूय॑सा वस्नमंचरत्‌ कनीयो ऽविक्रीतो अकानिषं पुनर्यन्‌ 1
स भूय॑सा कनीयो नारिरिवीद्‌ दीना दष्छा वि दुंहन्ति पर वाणम्‌ ९
क इषं दङाभिर्ममे ~रः कीणाति धेनुभिः \
यदः वृत्राणि जघ्न - दर्थैनं भे पुनद १०

चरू ष्टुत इन्त गणान इष जसिति जदो न पैपिः।


अकरि ते हरिवो बह्म नव्य॑ धिया स्याम रण्यं; सदासाः ११ [१२] (९८५)

(२५)
८ घासदेवो गौतमः ।इन्द्रः ।त्रिष्टुप्‌ ।
को अद्य नर्यो देवकाम उाननन््र॑स्य सख्यं जुजोष ।
को वां मेऽव पायय समिद्धे अस्रो सुतसोम ईडे
को नानाम वच॑सा सोभ्याय सनायु भवति वस्तं उस्राः ।
क इन्द्र॑स्य युज्यं कः सखित्वं को भ्रां वटि कवये क ऊती
को देवाचामवों अघा वरंणीते क आदित्या अरदितिं ज्योतिंरीडे ।
कस्याग्विनाचिन्द्रो अनिः सुतस्यां -ऽदोः पिबन्ति मनसा्विंवेनम्‌
तस्मां अभिमौरंतः काभ यंस -ज्ज्योक्‌ पंरयात्‌ सूर्यमुचरंन्तम्‌ ।
य इन्द्राय सुनवामेत्याह न्दे नयी नृत॑माय वरृणाम्‌
न तं जिनन्ति बहवो न दृश्रा उरवस्मरा अदितिः शर्म यंसत्‌ ।
परयः सुकृत्‌ परिव इन्द्रँ मनायुः ण्यः सुपावीः परियो अस्य सोमी
सुप्राव्यः प्राञुषाढेष वीरः सुष्वेः पक्ति कृणुते केवलेन्द्रः
नासुभ्वेरापिनं सखा न जामि ह्पाव्येऽवहन्तेववाचः
न रेवतां पणिनां सख्यमिन्द्ो ऽसुन्वता सुतपाः सं णीति ।
आस्य वेद; खिदति हन्ति न्यं वि सुष्वये पक्तये केवलो. भूत्‌ ७

हं परेऽवरे मध्यमास हन्द यान्तोऽवसितास्‌ इन्द्रम्‌ ।


इन्दं धषियन्तं उत युष्यमानुा इन्त नरो वाजयन्तो हवन्ते < [१४] (२९३)
|
| ऋब्देदुः ॥ अर ६, अन ९, च० १५ ]
[ ९५६ ॥ [संर४, सु० २६ ०॥ |

(९६)
७ वामदेवो गौतमः; ६-३ इन्द्रो वा । १-३ हन्द उत्यः दा,
४.७ एयेनः । भिष्ुष्‌।
अहं मलुरमदं सुयैश्वा ऽहं क्षीवो ऋषिरस्मि धिः!
अहं श्समासुनेयं नपरे ऽहं कविरुशामा परयता
भा
हं मूषिमद्कामायीया ऽहं वृष्ट द्ये सत्याथ
अहदपो अनयं वाव्नाना मय॑ देवासो अनु केत॑!मायन |
्‌ २ |
अहं परो मन्दसानो तैर नवं सगदं न॑व॒तीः शा्द॑रस्य

सततमं वेशं सवेता दिर्वोकसमतिथिग्व
यदव ३
भ सुष दिम्यों मरुतो रस्तु ४ येनः इयेनेभ्यं आशुप |
त्वा ।
अकण यत्‌ स्वधयां सुपर्णो हव्यं भरन्मन॑वि देवज
ुंटम्‌ ४
मद्‌ यि दिरतो दे्षिजानः पथोरुणा मनोजवा असरः ।
तूयं ययो मधुना सोष्येनो -त श्रवो विदि
श्येनो अच
ऋजीपी शयेनो दर्वमानो अंशुं, परावतं; शकुनो मन्दरं मद्‌ ।
सोमं मरद्‌ दाहहाणो देवावान्‌ दिवो अमुष्माुत्त॑रवृादायं
आवायं श्येनो अंमरत्‌ सोम॑ सहनं सदौ अयुतं च साकम् & |
4

अ पुरषिरजहाव्राती ‌। |
-देसोम॑स्य मुरा अमूरः ७ [१५] (१ |
(२७)
५ बामवेवो गौतमः । उयेनः, ५ हन्द् ।
रो या । भिद्दुख्‌ , ५ शस्यरीः।
गभनु सञ्चनवेषामयेद्‌ महं देवाना
ं जनिमानि विष्ठां ।
शतं मा पुर्‌ आयंसीरर् -क्ञधंइयेनो जवसा निर॑दीयम्
नषा स मामए जोषं जमारा ऽभी
‌ ॥
मांस त्वक्ष॑सा ीर्दैण ।
मौ परधिरजहाद्राती रुत वात अतदच्छूरुवानः
९9

ऋजिप्य इषितो न युन शवेन जभार इतो आर


| अन्तः पतत्‌ पत्चस्य एणै-
मघ याम॑नि सि
ि वमो \ ध
तस्य तद्‌ देः ४ ५
अ० ४, चर ६, दर १६] [२५७] [ क्रन्वेदः। म० ४, सू० २७, मं० ५

अध शेतं कलजो गोभिरक्त मापिप्यानं मघवां जुक्रमन्धः ।


1 ५ ५ जोभिरक्त सापिष्यानं ॥ ५

अष्ठुधिः प्रयतं मध्वो अघर मिन्दरोमदाच प्रतिं धत्‌पिब॑ध्यै रो मदाय प्रति त्‌ पिव॑ष्ये ५
:र्यमि{न ॥ + ष्ठो
~ 4 ॐ ॥ नये 1 प्रतिं

[१६] (३०५)
(२८)
५ वामदेवो नौतमनः । ह्रः, इन्द्रासोमौ वा ।त्रिष्टुप्‌ ।
त्वा युजा तव॒ तत्‌ सम सख्य इनदरो अपो मनवे सदयुतंस्कः !
अदन्ञहिमरिणात्‌ स सिन्धू नपारृणोव्पिंहितेव खानि ?
त्वा युजा नि सिदृत्‌सूर्स्ये -न्द्॑रवक्रं सह॑सा सद्य इन्दो ।
अधि ष्णुना बृहता वतमानं महो व्रुहो अप॑ विश्वां धायि २
अहृजिन्दरो अदंहवृधिरिन्डो पुरा वुस्यून्‌ ध्यदिनादृ भीक ।
दुभ दुरोणे क्रत्वा न यातां पुरू सहा गवी नि बहीत्‌ इ
विण्व॑स्मात्‌ सीयधर्मौ इन्दर दस्यून्‌ दिको दासीरकृणोरखछास्ताः ।
अबधिथामगरुणतं नि रान्न नदिन्देथामपंवितिं व्ध॑तरः ४
एवा सत्यं म॑घवाना युवं दिनदरश्च
त सोमोर्वमरव्यं गोः ।
आवृ््तमपिंहितान्य श्रं रिरिचथुः क्षाधित्‌ ततुकाना ५ [१५] ०)
(२९)
५ वामदेवो गौतमः । धन्द्र! जिष्डुए्‌ ।
आ नः स्तुत उषु वाजेभिरूती इन्द्रं याहि हरिभिर्मन्दसानः । ॥
तिरशवुर्यः सव॑ना पुरूण्या ्ूषेभिंगणानः सत्यराधाः १
आ हि स्रा याति न्ैश्विकित्वान्‌ हूयमानः सोतुभिरुपं यज्ञम्‌ ।
स्वश्वो यो अभीरुमेन्य॑मानः सुष्वाणेभिर्मद॑ति सं हं वीरैः र
शराषयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र विद मन्तृयध्य ।
उद्टाघरृषाणो राधसे तुविष्मान्‌ कर्न इन्द सुतीर्थामयं च ३
अच्छा यो गन्ता नाधंमानमूती इत्था विग्रं हवमानं गृणन्त॑म्‌ ।
उप त्मनि दधानो भयशान्‌ त्सहस्रांणि ङातानि वज्॑बाहुः ४
त्वोतासो मघवनिन््र विप्रां वयं तें स्याम सूरयों गृणन्तः ।
भेजानासो बहदिवस्य राय॒ आंजाय्यस्य कावनें पुरुक्षोः ५ [१८] (१
पर
|
|
|
|
|
कग्वेदः । अ० ए, भ० ६, ० १९ | [२५८] [मे ७,्‌० २५०,

(१० )
२४ वामदेवो गोतमः । इन्द्रः, ९-११ इन्द्रोषसौ
। गायत्रीः ८, १४ अचुष्टुष्‌ ।
नकिरिन् त्वदुत्तरो न ज्यार्यौ! अस्ति वृत्रहन्‌ । नषिरेवा यथा त्वम्‌
सत्रा ते अनुं कृष्टयो विश्वां चकेवं वावृतुः । सत्रा महौ अंसि श्रुतः
विश्वेः चनेवृना त्वां देवास इनदर युयुधुः । यदृहा नक्तमातिरः
यत्रोत बाधितेभ्य सचक्रंकुत्साय युध्य॑ते । गुणाय हन सूर्यम्‌
यत्र देवों ऋघायतो विर्वा अयुध्य एक हत्‌ । त्वमिन्द्र वनरहन्‌ [१९] |
यत्रोत म््यौय कमरिणा इन्दर सूम्‌ । प्रावः शाचींभिरेत॑शम्‌
किमादुतासिं वृत्रहन्‌ मघ॑वन्‌ मन्ुमत्तमः |
। अत्राह दानुमातिरः ©6
~€

^€
~
~<
एतद्‌ धदुत वीर्य मिनद॑ चकर्थ पौस्य॑ंम्‌ । शिं यद्‌ ुवं वधीदहितरं पवः ८
द्विवश्चिद्‌ घा दुहितरं महान्‌ मंहीयमा॑नाम्‌ । उषासंमिन्द्रुहणाय
सं पिणक्‌ ९
|
अपोषा अन॑सः सरत्‌ संपिंटादहं बिभ्युषी |
। नि यत्‌ सीं शिश्नथद्‌ वुषां १० [२०]
एतदस्या अन; शये सुपि विपार्या । ससारं सीं परावत; ११
उत सिन्धुं विबाल्यं॑वितस्थानामाधि क्षमि । परि ष्ठा इन्द माययां
१२
उत शुष्ण॑स्य धूष्णुया प्र मूषो अभिवे्दनम्‌ । पुरो यद॑स्य संपिणक्‌
डत कासं कैटितिरं॑बंहतः पधैताद्ि १३
1 अवांहज्चिनदर दाम्ब॑रम्‌ १४
उत कूसस्यं वर्चिनः सहस्राणि ताव॑धीः; । अथि पञ्च॑ प्रधीरिव १५ [२१] .
उत त्वं प्रमगुवः , परावृकतं शतक्रतुः । उक्थेष्विन्द्र आभंजत्‌
|
|
१६ |
उत त्यां तृञायदू अस्नातारा शचीपतिः इन्द्रो विद्रौ अपारयत्‌
उत त्या सद्य आयौ
|

सरयोरिनर पारतः ` । अणाचित्ररथाव


१७ 1 |
धीः १८
अनु दवा,जहिता न॑यो न्ध श्रोणं च वृत्रहन्‌ । न तत्‌ तें |
तमस्मन ्म्यीनां
सुस्नम्टव १९ |
पुरामिन््ो व्यास्यत्‌ । विवोंदासाय वाद्ये २० [२२] |
क सहस्रा शतं हथैः
स वेहुतासि तहन्‌ त्समान इर गोप॑तिः । कासानामिन्द्रों माययां २१ ू
उत चरनं यवि्धियं करिण्या इन्द पौरसय॑म्‌ ।। यस्त ा विश्वानि विच्युवे २२
अद्या नकिष्ट |
वामंवामं त आदुरे वेषो ददात्वर्यमा । वामं पूषा वामं मगोदा मिनत्‌ २३
वामं रवः करुतछती २४
[२2] (१९ । |
अ० ३, अ ६, द २४ |] [ २५९ |] [ श्ग्वेदः। म० ४, सू० ३१, मे +
(३१)
१५ वामदेवो गौतमः । इन्द्रः । गायत्री, ३ पादनिचत्‌ ।
कया नशिन्न आ मुव रती सदावृधः सखां । कया डाविंठया वृता १
शस्त्वा सत्यो सवानां मंहिष्ठो मत्सदन्धसः । हब््हा विंद़ारुजे वसुं २
अभी पुणः सखीना मिता जरितृणाम्‌ । जातं म॑वास्यूतिभिः ३
अथी न॒ आ वृतस्व॒च्गं न वुत्तमैत । नियुद्धिश्वर्षणीनाम्‌ ४
प्रवता हि छतंना-मा हां पदेव गच्छ॑सि ॥ अमि सूर्ये सचां 1 [२५४]
सं यत्‌ तं न्द्‌ मन्यवः सं चक्राणि दधन्विरे ।
॥ अध त्वे अघ सूर्य ६
उत स्मा हि त्वाम्ाहुरि न्मघवांनं राचीपते ॥ दातारमविदी धयुम्‌ ५9

उत स्मा ख इत्‌ परं शाकामानायं सुन्वते । पुरू चिन्म॑हसरे वसुं द

नष्टि ष्मा ते जतं चन॒ राधो वरन्त आमुरः ।॥ न च्यौत्नानि करिष्यतः 6


अस्मो अवन्तु ते अस्मान्‌
शत त्सहस्र॑मूतय॑ः ।॥ अस्मान्‌ विभ्वां अभिष्टयः १० [२५]
अस्मो हा षुंणीष्व॒सरुयायं स्वस्तये । महो राये दिवित्मते ११
अस्मां अविद्ध विश्वे न्द्रंराया परीणसा । अस्मान्‌ विश्वाभिरूतिभिः १२
अस्मस्यं तो अपां वृधि व्रजो अस्तेव गोम॑तः । नवांभिरिन्दरोतिभिः १२
अस्तां शष्णुया रथो दयुम इन््रान॑पच्युतः । गव्युरंश्वयुरीयते १४
अस्माकंसत्तमं करंधि धवो तवेषं सर्य । वर्षिष्ठं याभिवोपारिं १५ [२६] (२५४)
[1 (१९)
४8 बामदेव गोतमः । न्द्रः, २२-२४ इन्द्राभ्वौ । गायत्री ।

आ तू नं इन्व षुत्रह
सरस्माकमर्धमा गंहि । महान्‌ महीभिरूतिभिः ए
मूभिंधिद्‌ घासि तूतुभिराचित्र चिच्िणीष्वा । चिन्न एणोष्यूतयं २
रेभिंरिवष्छरीयांसं॑हंसि वाध॑न्तमोज॑सा । सखिमिरये त्वे सचां ३
खयभिन्द्र त्वे सवां वयं त्वामि नोनुम अस््मोअ॑स्मो इदुदंव ४
स न॑रिखच्रा्मिरपिवो ऽनवद्याभिरूतिभिः । अनाष्टाभिरा गंहि ५ [२७]
मरून षु स्वावतः सखाय इन्र गोमतः । युजो वाजांय धृष्ठये &
` दंहिंष इन्द्र वाज॑स्य गोम॑तः । स नो यन्धि महीमिषम्‌ \9 (२६१)
®
ऋगषेदः। अ० ३, ० १, द० २८ ] { २६०] [ म॑० ७, षु* २२,१०८
न त्वा वरन्ते अन्यथा यद्‌ दित्स॑सि स्तुतो मघम्‌ ! स्तोतुभ्यं
इन्द्‌ गिर्वणः ८
अभि त्वा गोत॑मा गिरा-ऽनरपत प्र वावन । इनदर बाज ख्षुष्वये
प्रते वोचाम वीर्या

या म॑न्द्सान आर॑जः । पुरो दासीरभीत्यं १० [२८]
ता तें गृणन्ति वेधसो यानि चकर्थ पस्य सुतेषिन्द्र गिर्वणः
अर्वीवरधन्त गोत॑मा इन्द्र तवे स्तोम॑वाहसः ११
एषु धा वीरवद्‌ यज्ञः १२ ८
यच्चिद्धि शश्वतामसीद्र
- साधांरणस्त्वम्‌ । तं त्वा वयं ह॑वामहे
अर्वाचीनो वसो भवा ऽस्मेखु मतस्वान्धंसः १३
सोमानाभिन्दर सोमपाः १४ ।
अस्माकं त्वा मतीनामा स्तोमं इन्द्र यच्छतु । अर्वागा वर्तय
ा हरीं १५
पुरोत्ठाशं च नो घसो जोषयांमे गिर॑श्च नः । वधूयुरिव
योषणाम्‌ १६ [२९] ।
सहं उ्यतीनां यक्तानामिन्द्र॑मीमहे शातं सोम॑स्य खाः
सहां ते शता वयं गामा च्यांवयामसि , १७
अस्मत्रा राधंषएतुते १८ |
दशां ते कलानां दिरण्यानामधीमहि मूरिदा असि वृत्रहन्‌ १९ |
भूरिवा भरि देहिनो मा वुं भूर्या म॑र भूरि घेर्दिनद्र्‌ दित्ससि
भूरिदा ह्यसि शरुतः पुरुत्रा शुर वृत्रहन्‌ २०
आ नों भजस्व धंसि २१
भते बभ्रू विचक्षण रोसांमि गोषणो नपात्
‌ माभ्यां गा अनुं शिश्रथः २२
कनीनकेवं विद्रधे नवें दुपदे अंभंके बभ्रू यामेषु शोभेते
अरं म उखयाम्णे २३
ऽरमनुखयाम्णे बभ्रू यामेष्वधिधां २४ [३०] (थ |
न्ध ०
[ सस्मोऽध्यायः ॥७॥ ब० १-२७ 1
(३३) [ चतुधोऽयु वाकः ॥४॥ सू ३३-४५]
११ बामदेबो गोतमः। ऋभवः । (==.॥
य ऋभुभ्यो दृतरभिव वाच॑मिष्य उपस्ति
ये वातजुत=ास्तरणिभिचरेै परियां सद्यरेो वे श धेनुमींछे ।
अपसें बभूवुः
यवारमकंञरभवः पितुम्यां परिविष्टी वेषणा वंसनाभिः ५५
आदिद्‌ केवानामुपं सरूयमांयन्‌ धीरासः ।
पुषटिमवहन्‌ मना र
पुनय चकरुः पितरा युवाना सना यूपेव जरणा
। ते वाजो विभ्वौ कमुरिनद्र॑वन्तो ङायांना ।
यत्‌ संवत्स॑मृभवो गामरकषन्‌ यत्‌ संवत्संम नोऽवन्तु यज्ञम्‌ ष |
ूमवो मा
यत्‌ संवत्सम्रन्‌ मासो अस्या-स्ताभिः श्मीभिर्त अपिंशन्‌ ।
त्वमांशुः ४ (च
पर ~
अ० ३, अ० ७, व १ |] [९६१] ऋग्देद्‌ः । भं० ४, सू० २३, से० ५

ज्येष्ठ आह चमसा द्वा करेहि कनीयान्‌ त्रीन्‌ करणवामेत्यांह 1


कमि आह चतुरस्कररेति त्वद ऋभवस्तत्‌ पंनयद्‌ वचो वः १]
|
सत्य्रतुरवरं एवा हि चक्क
क्ररु
खुस्वधागरभवों जग्धुरेताम्‌ ।
पानांश्वमर्सौ अदेया ऽवनत्‌ त्व चतुरो दश्वान्‌
यून यद््गेद्यस्या-ऽऽतिख्ये रणंन्रृभवंः ससन्तं; !
ससेचाक्गण्वन्नन॑यन्त लिन्धन्‌ धन्दातिंठल्ञोष॑धीर्वि्लमापः
षः सुवृतं नरेष्ठां वे येनं विश्वजुवं विश्वरूपाम्‌ ।
त आ तन्मे रयिं चः स्वव॑सः स्वपसः सुहस्ता
उषो छेवामरुघन्त देवा ॐभि कत्डा सनसा दीध्यानाः ।
वाजं तेवानांमभवव्‌ सुकर्मेन्द्रस्य ऋभुक्षा दरुणस्य॒ विभ्वा ९
ये हरीं मेधयोक्था दन्त इन्द्राय उक्तः चुयुजा ये अश्वां ।
ते रयस्योषं प्रविणान्यस्मे धत्त भवः क्षेवयन्तो न मित्रम्‌ १०

इदाह्नः षीतिमुत णो स्वँ धुन ऋते शरान्तस्य सख्याय देवाः


ते एन्नस्मे कभवो धूमे व्रतीये' अस्मिन्‌ त्सर्वने दधात ११ [२] <)
(३४
१६ वामदेवो गौतमः ।श्तमवः । धरिष्डुम्‌॥
थधिभ्वा वाज इन्द्रो नो अच्छेभंयज्ञं रत्लधेयोप यात ५
इक्‌ हि दों धिबणां हेव्यह्वा-सघात्‌ पीतिं सं भदा अग्सता वः
विदानासो जन्म॑नो वाजरना उत ऋतुभिं भवो मादयध्वम्‌ ।
संवो मदा अग्मत सं पुरधिः सुवीरामस्मे रपिभेरयध्वम्‌
अयं वों यज्ञ कभवोऽकारि यमा भ॑नुष्वत्‌ प्रषिवो दधिध्वे ।
कऽच्छां युजुषणास अस्थु रत॒ विश्वं अभधरियोत वाजाः
अशू षो विते र॑त्लधेय मिद्‌;नरे वृाञय्े मत्यौय ।
पित वाजा कभवो दृद बो अहिं तृतीयं सवने मद्य
आ बजा यातोषं न कुक्षा अहो नरो दरविणसो गृणानाः \
आ षः पीतयोऽभिपित्वे अहवा भिमा अस्तं नवस्वं हव ग्मन्‌
आ स॑रतः शवसो यतनेमंयज्ञं नम॑सा हूयमानाः ।
छओो्धसः सूरणो थस्वं ख स्य॒ भ्व; पात रतनधा इन्द्रवन्तः
छग्बेद्‌ः । भ० ३, भ००, व० ४]
[ ९२६२] { ० ४, सू०२०,१०५
स॒जोषां इन्द्र वरुणेन सोमं सजोषा; पाहि गिर्
वणो अरुद्धिः ।
अगरेाभ
िंकतुपाभिः सजोषा ग्नार्पतीमी. रत्नधाभिः
सजोषा;
सजोषस आित्येमीद्यध्वं स॒जोष॑स कभवः पते
भिः ।
स॒जोष॑सो दैव्येना सपत्रा सजोषसः सिन्धुंभी
रत्नधेभिः ।
ये अश्विना ये पितराय ऊती चेदं ततक्षक
रमवो ये अभ्वं ।
ये अंसत्रा य कध्ोद॑सी ये विभ्वो नर॑ः स्वपत्या
नि चकः ९
ये गोम॑न्तं वाज॑वन्तं सुवीरं रयिं धत्थ वसुमन्तं
पुरश्च ।
ते अग्रेपा कभवो मन्दसाना अस्मे धत्त ये
च॑ रातिं गृणन्ति १०
नापाभूत न वोऽतीतूषामा ऽनिःशस्ता ऊभव
ो य॒ज्ञे अस्मिन्‌ ।
समिन्द्रेण मदथ सं मरुद्धिः सं राज॑भी रत्नधेया
य देवाः ११ [४] (४9)
(३५)
९ वामदेवो गौतमः । भवः । त्रिष्टुप्‌ ।
इहोप यात शवसो नपातः सौधन्वना ऋभवो माप॑ भूत ।
अस्मिन्‌ हि वः सव॑ने रत्नधेयं गमन्त्न्द्रमनुं
वो मदासः १
आगचनुमूणामिह र्नधेय मभूत्‌सोम॑स्य सुषुतस्य पीति
कृत्यया यत्‌ स्व॑पस्ययां च॑ एव विचक्र ः।
च॑मसं चतुर्धा २
व्यकृणोत चमसं चतुधा सखे वि
शिक्षेत्य॑बवीत ।
अंत वाजा अगतस्य पन्थ गणं देवानांमुमवः सुहस्ताः
किमयं; स्विञ्चमस एष आस॒ ड
यं काव्येन चतुरो विक्त ।
अथ सुनुध्वं सव॑नं मदाय पात ऊभवो मधुनः सोम्यस्यं
शच्या पितरा युवाना दाच्याकते ४
ङाच्या
चमसं दैवपानंम्‌ ।
हरी धुतरावत्े- नवाहामवो वाजरबाः
यो वः सुनोत्य॑मिपितवे अहौ तीव वाजा ५ [५]
सः स॑ने महाय ।
तस्मै रयिमंमवः सवैवीर-मातं्षत वृबणो
मन्वसानाः &
भरातः सतम॑पिबो हरयश्च माध्यीषिनं स्वन
समरभुभिः पिबस्व रतनघेभिः
ं केव॑लं ते ।
सखीयं इन्व्‌ खकृषे सुकृत्या
७ (४०

"-=~
~

नक ”
शक~~
--
०, ४०७, ००६] [ २६३ ] [ ऋग्केव्‌ः | मं° £, सू° २५, म०८

ये देवासो अभ॑वता सुकृत्या श्येना इवेदं विवि निषद्‌ ।


ते रल घात श्वसो नपातः सोधंन्दना अभ॑वतामृतांसः
यत्‌ त्रतीयं सद॑न रत्न॒धेय सक्रणुध्वं स्वपस्या सुहस्ताः ।
तं पवः पिविक्तं व एतत्‌ सं मददँमिरिन्दियेमिः पिबध्वम्‌ ९ [६] (५०९)
(३६)
९ वामदेवो गोतमः । ऋभवः । जगती, ९ त्रिष्टुप्‌ ।

अनश्वो जातो अनभीश्चुरुक्थ्यो रथ॑सखिचक्रः पर वर्तते रज॑ः ।


महत्‌ तद्‌ वो देव्यस्य प्रवाच॑नं यामं
भवः पृथिवीं यच्च पुरव्य॑थ
रथं ये चक्रः सुवृतं सुचेतसो विहरन्तं मन॑सस्परि ध्ययां ।
तौ ऊ न्व4स्य सव॑नस्य पीतय आ वें वाजा ऋभवो वेदयामसि
त्‌ बों वाजा ऋभवः सुप्रवाचनं॑देवेषुं विभ्वो अभवन्महित्वनम्‌ ।
जिषरी यत्‌ सन्ता पितरां सनाजुरा ॒पुनर्युवांना चरथाय तक्षय
एकं वि च॑क्र चमसं चतुर्वयं निश्चणो गाम॑रिणीत धीतिभिः ।
अथां दैवेष्वमृत॒त्वमांन्ञा॒शु्टी वांजा कभवस्तद्‌ व॑ उक्थ्यम्‌
मुतो रपिः प्रथमश्रवस्तमो वाज॑शरुतासो यमजीजनन्‌ नरः ।
चिम्बतो विदथेषु प्रवाच्यो यं दवासोऽव॑था स विचर्षणिः

स बाज्यवा स कषिर्वचस्यया स शरो अस्ता पतनाय दुष्टरः ।


स रायस्पोषं स सुवीर्यं दधे यं वाजो विम्ब कऊभवो यमाविपुः क

रेष्ठ व पेष अधिं धायि दुर्छोते स्तोमो वाजा कऋभवस्तं जुजुष्टन ।


धीरांसो हि छा कवयो विपश्चितः स्तान्‌ व॑ एना बह्मणा वेदयामसि
यूयमस्मभ्यं धिषणांम्यस्परं विद्वांसो विश्वा नयीणि भोजना ।
दयुमन्तं वाजं वुष॑शष्ममुत्तम
मा नो रथिम्रमवस्तद्षता वयः
इ प्रजामिह रयिं ररणा `इह श्रवो वीरवत्‌ तक्षता नः ।
येनं वयं वितयेमात्यन्यान्‌ तं वाजं चित्रमुंभवो ददा नः ९ [<] (४१)
ऋग्वेदः ! अ० ६, भ०७,द०९ ]
{ १६४]
{ठे० ४, सुर ३५, ,।

८ षामदेबो गौतयः। ऋभव; । रिष्‌, ५-८


अनुष्टुप्‌ । ।
उप॑ नो वाजा अध्वरपमष्ना देवां यात पथिभिर्ृघयान
ेः ।
यथा यज्ञं मनुषो विवार द॑धिष्दे श्वाः सुदि
निष्वहवाम्‌
ते वों हृदे मन॑से सन्तु यज्ञा जुटांसो अद्य घृतनिर्ण १
िजो शुः \
पर बुः सुतासो हरयन्त पूणीः क्रे दक्ष॑य हर्षयन्त पीताः
त्राय देवहितं य्था वः स्तोमो वाजा ऋभुक्षणो [1
वृदे वः ।
जहे मतुष्वुष॑रसु विश्च॒युष्मे सच उहर्िवेषु सोम॑म्‌
पीवोअश्वाः वचद्र॑धा हि भूता ऽयःशिभा वाजिनः सुनि १.1
ष्काः ।
इन्द्रस्य सूनो शवसो नणातो ऽतुं वश्चेत्यधियं मदाय

ऊभुमुक्षणो रयिं वाजे वाजिन्त॑मं युज॑म्‌ ।
इन्रस्वन्तं हेवासहे सवासात॑ममग्विन॑म्‌
५१२]
सेहभवो
ं यमव॑थ ययामिन्द॑रच भर्त्यम्‌ ।
9क

स धीभिरस्तु सनिता भेधसांता सो अकता


वि नो वाना कभुक्षणः ६ कक

पथश्चितन यवे ।
अस्मभ्यं रयः स्तुता विश्वा आरास्तशीवाणि
तं नें वाजा ऊभुक्षण इन्र नासत्या रयिम्‌ । ५"
समभ्वं चणिम्य आ पुरु शस्त मघ्ये
< [१०] ।

(१)
१० आम्देषो गौतमः । दयिता, १ चादाएणिवी
। धिष्डुष्‌ ।
अ० व° 5१]
२, ०७, [२६५] मे ४, सु०३८, म०४
{ ऋन्ेदः।

यः स्यारुन्धानो गध्यां मत्सु सत्ंतरश्चरंति गोषु गच्छन्‌


2
आविर्छजीको विदथा निचिक्यत्‌ तिरो अरतिं पयापं आयोः
जत स्मैनं वद्मर्थिं न ताश सनं करोरान्ति क्षितयो भेश्पु ।
नीचायमानं जसुरिं न श्येने श्रवश्वाच्छ पञुसच्चं युथस्‌
उत स्मर॑सु प्रथमः हंरिष्यन्‌ नि वेवेति भ्रणिंभी रथानाम ।
कृण्वानो जन्यो म छयुभ्वा रेणुं रेरिहत्‌ किरणौ ददृश्वान्‌
वाजी सहुरिछितावा शुशरुवमाणस्तन्वां ससर ।
षुंतुरव॑नरूजिव्यो ऽ शरुवोः किदते रेणुश्रन्‌
उत स्मास्य तन्यतोरिव छोःॐघादतो अभियुजो मयन्ते ।
यदा सह्मभि षीमयोंधीद्‌ र्तुः स्मा भवति मीम ऊंञन्‌
उत स्मास्य एनयन्ति जनं जूतिं कृषटिपो अभिभरूतिमारोः ।
उतन॑माहुः समिथे वियन्तः ` एरां दधिक्रा असरत्‌ सहः ९
आ दधिक्राः शव॑सा पच्छ कृष्टीः दूर्यं इद ज्योतिवापस्ततान ।
सहसाः शतसा वाज्यर्वा ॒पृणक्तु मध्वा समिमा वचसि १० [१२]७२६)
(२३९)
& घामदेवो गौवमः । दधिक्राः । त्रिष्‌,६ अजु ¦
आं दधिक्रा तञ हु वाम ॒द्िवस्िव्या उत चर्किराम ।
उच्छन्तीमालुपसः शद न्त्वति विष्वांमि दुरितानि पर्षन्‌
अहश्चकैय्तः क्तुभा दधिक्राव्णः पुरुवारस्य वृष्णः
य॑ पहभ्यों दीिवांखं नाधि दृदधुभित्रावरुणा ततुरिम्‌
यो अश्व॑स्प दधिक्राव्णो अकारीत्‌ समिद्धे अश्ना उषसो व्यौ ।
अननं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः

वृधिक्राल्णं इष ऊर्जा महो दभ॑न्महि मरुतां नामं मदम्‌ ।
स्व॒स्तये वरुणं पिव्रमराभं हवामह इन्द्रं वजबाहुम्‌
भयेवि हंयन्त॒
हन््र॑मिनेदु उदीराणा यज्ञमुपप्रयन्तः
बृथिकतामु चनं भत्वौय इदथुभित्रावरुणा नो अश्वम्‌ १
दूणिक्रान्णों अकारिषं भिष्णोरम्स्य वाजिनः
सुरभि नो मुखा करत्‌॑भ्रण आयषि तारिषत्‌ ६ [१६] ७४२)
३४
ऋग्वेदः । अ० ३, भ० ७, द १४]
[ २६६1
॥र 8, 9 ४०) मण १ |

(४9)
५ वामदेदो गौतमः । द्थिक्राः, ५ सूरः । अमत, १श्वच्‌ \

कषिक्राव्ण दतु नु चर्किराम विष्वा इन्मासुषसंः सूदुयन्तु 1


अपाम॒गनरुषसः सूरयस्य॒वरहस्पतेरङ्गिरसस्यं जिष्णोः
सत्वा भरिषो
॥ गंविषो दुवन्
गवि

न्यस च्छ्रवस्याव्षि उषसस्तुरण्यखत्‌


यस च्रवस्याद्िष

सत्यो वो द्रवरः प॑तद्गनरो द॑पिक्रावेषमू्ज स्व॑र्जनत्‌


उत स्मास्य द्रव॑तस्तुरण्यतः पणं न वेरनुं वाति प्रगर्धिनः ।
इयेनस्येव धज॑तो अङ्कसं परिं दधिकाव्णः सष्टोजा तरितः
उत स्य वाजी क्षिपणिं तुरण्यति गवाय बद्धो अपिकक्ष आसनि ।
कतुं दधिक्रा अतं संतवीत्वत्‌ पथामदूनंस्वन्धापनींफणत्‌ | |
हसः शुचिषद्‌ वजुन्तरिकषस द्धोतादेषठिषद्तिथितुंरोणसत्‌
षद्‌ व॑रसहंतसद्‌ व्योभस वृजा गोजा तजा अद्िना तम्‌
५ [१४] (७४१
(४१)
६१ बामदेषो गौलमः। इन्ावरुणौ । त्रिष्टुप्‌ ।
इन्द्रा को वां वरुणा सूक्नमां स्तोमो हविष्य अमृतो न होता

यो षांहि कतुमौ अस्मवक्तः पस्परीदिनद्ावरुणा नमस्वान्

इन्द्रा ह यो वरुणा चक्र आपी वेवी मतैः सर्याय पय॑स्वान्‌
स हन्ति वृत्रा संमिथेषु दन्न्‌नवोंभिरवा महद्धिः स पर शृण्वे ।
इन्द्रां ह रत्नं वरूणा येष
त्था नृभ्य॑ः शरशमानेभ्यस्ता ।
यवी सखाया सरुयाय सोभः सुतेभिः सुप्रयसा
मादयैते
इन्दा युवं व॑रुणा विद्युम॑स्मि- ल्ञोजिं्मुग्रा नि वधिष
यो नो दुरेवो वृकत ्ट वज्र॑म्‌ ।
मीतिंि स्तसव
्मिन्‌ मिमाथाममिमूत्योज;
इन्द्
रां युवं व॑रुणा मूतमस्या पिय: भरतारां वुषमेवं धेनोः
सा नों दुहीयद्‌ यव॑सेव गत्वी सह्॑धारा पय॑सा मही गौः।
५ [१५]
तोके हिते तनय उवंशंसु॒सूरो हङीके वुणदच स्य ।
इन्द्रा नो अच्र वरुणा स्याता मवोंभिर्ृस्मा परितक्म् यायाम्‌ & (8५९)

-------
ॐ ६, ७००, ष० १६] [ ९६७] [ऋग्देदः। मं० ४, सू० ४१, म॑०५

सूदामिद्धववसे एव्यौय॒ परि पभरती गविषः स्वापी ।


वृणीमह खर्यायं प्रियाय शरा मंहिष्ठा पितरेव जू . ७
ता का धिदोऽव॑से वाजयन्ती राजिंन ज॑ग्ु्ुवयूः संवार ।
धिये न माद उप सोम॑मस्थु -रिन्छंगिरो वरुणं मे मनीषाः <
हषा इनदरं वरणं मे मनीषा अग्मल्ुय दविंणमिच्छमानाः । \
उैमस्थुजोशारं हव वस्व रष्वीरिव भवंसो भिक्षमाणाः ९
नित्यस्य रायः पतयः स्याम ।
अदव्यंस्य॒ त्मना रण्यस्य पुषे
ता खं्नाणा ऊतिभि्व्य॑सीमि रस्या रायो नियुतः सचन्ताम्‌ १०
उपा नँ बृहन्ता बृहतीभिंरूती इन्दं वातं व॑रुणा वाज॑सातौ ।
यद्‌ विवः पुर॑नासु पर्ीढ्छान्‌ तस्य॑ वां स्याम सनितारं आजेः ११ [१६1७५

(४९)
१० त्रलदस्युः पौरकुत्स्यः ।व्रलदस्युः, ७-१० इन्द्रावरुणौ ।रिष्टुष्‌।
ममं दिता रां क्षच्रियंस्य॒विश्वायोर्विभ्व अमृता यथा नः ।
कतुं सचन्ते वरणस्य भरेवा राजांमि कृेरंपमस्यं उवे १
ता यीणि प्रथमा धारयन्त्‌ ।
अहं राजा वरुणो मह्यं न्यसु
कतुं सचन्ते वरणस्य ठेवा राजामि केरुपमस्यं वत र
ो ग॑मीरे रज॑सी सुमेके \
अषमिन्द्रो णस्ते भष्ित्ववीं
त्वेव विध्वा भुव॑नानि विद्वान्‌ त्समैरयं रोद॑सी धारयं च इ
अयो अंपिन्वमक्षमाणा धारयं दिवं सदन ऋतस्य ।
ो- प्रथयद्‌ वि भूमं
तचिधातु
ऋतेन पुश अर्धितेक्ताव ४
मां नरः स्वश्वां वाजयन्तो मां वताः समरणे हवन्ते ।
कुणोम्याभिं मघवाहमिन्दर इय॑मिं रेणुममिमूत्योजा ५ [१७]

अहं ता विभ्वां चकरं नकिमौ वैण्यं सहो वरते अप्रतीतम्‌ ।


यन्मा सोमासो ममदृन्यहुक्थो-मेमयेते रजसी अपारे (3
विदुष्टे विभ्वा मुषनानि तस्य॒ ता प्र बरवीषि वरुणाय वेधः
त्वं बृ्ाणि इृण्विषे जघन्वान्‌ त्वं वृतौ अरिणा इन्द सिन्धून्‌ ७ (७९५)
॥। ऋग्वेदः] ० ३, भर ७, द° १८] [ २६८]
[ ०४, सूु० ४२, ०८

अस्माकमत्र पितरस्त आसन्‌ त्स ऋषयो दहे वध्यमनि


त आय॑जन्त चरसद॑स्युमस्णा इन्दं न वुंतुर॑मधहेवप्‌
पुरकृत्सानी हि वामदाश व्येभिंरिन्कवरूणा नमोभिः ¦
अथा राजानं उसदस्युमस्या बृहणं ददुरडेयम्‌
राया वयं संसरवांसे मदेम हष्येन देवा यवसेन गादः ।
तां भेनुपि्दरावरुणा युं मो विष्टा धत्तमनदस्फुरन्तीम्‌

७ पुरीन्दाजमीकदौ सहोक्तौ । अश्विनौ । छिषु्‌ ।


४ नै (=

क उं श्रवत्‌ कतमो यज्ञियानां वन्दा ठेदः दंतमो सुवाति !


कस्येमां वेवीमश्तेषु ेषठौ हदि भरेषाम सुष्टुतिं सह्याम्‌
को भष्टाति कतम आभ॑भिटो वाना कतमः दौभदिटः ।
रथं कमाहुैवद॑श्माु यंसूरस्य दुहितार॑णीत
मक्ष हि ष्मा गच्छथ दैवतो चू
निन्द न जक्तिं परितक्म्यायाम्‌ ।
व्वि आजाता द्या सुपणा कया. लीनां सवथः शावा
का वाँ भूदुपमातिः कयां न॒ आश्विना ममथो हूयमाना ।
को वां महरिचत्‌ त्यज॑सो अभीकं उरुष्यतं माध्वी हल्ला न ऊती
उरु वा रथः परं नक्षति यामा यत्‌ संमद्ादृमि वतैते वाम्‌
¦
। मष्ां माध्वी मधुं वां भुषायन्‌ यत्‌ सीव पक्षों सुरजन्त प्ताः
। सिन्धु वारसयां सि्छदृष्वान्‌ घणा वयोंऽरूषासः परि स्मन्‌ 1
तदु वामजिरं चेति यानं॒॑येन॒ पती भव॑थः सूयाः
। इह यद्‌ वां समना पपक्ष सेयमस्मे सुमतिवीजरला

उरुष्यतं जरितारं युवं ह॑ भितः -कामें नासत्वा युवतिक्‌

र (६४४ )
° पृमीन्ागमीगनहो सदो । जवनौ
। सिषुप्‌।
ते वं र्थं यमय हुवेम ॒पथुजय॑मन्विना
संगतिं गोः ।
` यः सूरा वहति वन्धुरायु -िीहसं पुरुतमं वसूयु्‌
[ २६९] [ क्वेव: । ठं० ४, सू ४५, ६ स
अ० ३, त्र० ७, य० २०]

पण्डिना देवता तां दि नपाता वनथः शचीभिः ।


षषः सचन्ते वहन्ति+ यत्‌ ककुहासो रथं= वाम्‌
1. ष्‌]
1

वासया क॑रते रातद्ैव्य ऊतये दा सुतपेयाय वार्कैः ।


१० ल
शतो
तस्यं घा वुं प्यार नमो येमानो अश्विना व॑वर्तत्‌ ७

हिरण्ययेन पुरभर रथेनेमं यज्ञं नासत्योप यातम्‌ ।


पिबाथ इन्मुनः सोम्यस्य दधथो रतः विते जनाय
आ म यातं बिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन ।
मा वान्ये नि य॑मन्‌ देवयन्तः सं यद्‌ ददे नाभिः पूर्व्य वाम्‌
तरतं रयिं पुरवीरं वन्तं दघरा मिमांयामुसयेष्ठस्मे ।
नसे यद्‌ व॑सग्विना स्तोखमादन्‌ त्स॒घस्तुतिमाजम्रीव््हासो अग्मन्‌ क
इदे यद्‌ वा समना पपृक्षे सेयमस्मे संमति जरला ।
उरुष्यत जरितारं युवं ह॑ धितः कामों नासत्या युदद्धिक्‌ ७ [२०] (४८९)
(४५)
७ वामदेवो गौवमः। अश्विनो । जगती, ७ त्रिष्टुप्‌ ।

एष स्व भानुरुदिंयति युज्यते रथः परिज्मा ववो अस्य सानवि ।


प्सो अस्मिन्‌ मिथुना अधि जयो हतिस्तुरीयो मधुनो वि र॑ष्ाते

उद्‌ वाँ प्लासो मधरमन्त हरते रथा अश्वांस उषसो ब्युंटिषु
अणोर्णुवन्तस्तम्‌ आ परीतं स्व4 शुक्तं तन्वन्त आ रजः
ि प्यं मधुने युशाधां रथ॑म्‌ !
मध्व; पिबतं मधुपेभिंसासभरत
आं वंवनिं मधुना भिन्वथस्पथो इतिं वहेथे मधुमन्तमध्विना
हतासो ये वा मधुमन्तो अग्िधो दिरंण्यपणौ उहुव उषुधः ।
उवृमतं सन्धिनों मन्विनिस्युद्रो मध्वो"न मक्षः सर्वनानि गच्छथः
स्वध्वरासो मधुमन्तो अमय उस्रा ज॑रन्ते प्रति वस्तोरग्विनां ।
यश्चिक्तदैस्तस्तरणिविच्षणः सोमं सुषाव मधुमन्तमद्विभिः ५
आकेनिपासो अहंभिषिध्वतः स्वणंशुकतं तन्वन्त आ रज॑ः ।
सूरशिविदश्वान्‌ युयुजान ईयत विर्वा अनं स्वधया चेतथस्पथः `

प्र वांमवोचमग्विना धियंधा रथः स्वभ्वों अज्ञरो यो अस्ति
येन॑ सद्यः परि रजांसि याथो हविष्मन्त तरणिं मोजमच्छं _ ७ [२१] (४८९)
` ऋग्वेद
अ०ः]
२,ज० ७, वर २२] [२७०] [अं० ४, सु° ४६ } ष०।

(98 ) {पञ्चमोऽलुवाकः ॥५॥ स७ ४६-५८ ]


७ वामदेवो गौतमः ।इन्द्रवायू, १ वायुः । गायनी ।
अभ्रं पिबा मधूनां सुतं वायो दिषु । त्वं हि पूवणा असि १
शतेनां नो अभिमि नियुत्व इन्द्र॑सारथिः । वायो सुतस्यं तुम्पतम्‌ २
आ वां स॒हघरं हरय इन्द्रवायू अभि प्रय॑ः । दहन्तु सोम॑पीतये ४
रथं हिरंण्यवन्धुर मिन्दर॑वायु स्वध्व॒रम्‌ । आ हि स्थाथो विविस्पुदांम्‌ ४
रथेन पृथुपाजसा दाश्वांसमुप गच्छतम्‌ । इन्छवाय्‌ इहा ग॑तम्‌ ५
इनव्रवायू अयं सुतस्तंपवेभिः सजोप॑सा । पिबतं वृषो गृहे &
इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम्‌ ॥ इह वां सोमपीतये ७ [२२] (४५१) |

(४७ )
छ वामदेवो गोतमः। इन्द्रवायू, १ वायुः । अनुषुष्‌ ।

वायो रुक्तो अंयामि ते मध्वो अग्रं दिविष्टिषु ।


आ याहि सोम॑पीतये स्पा दव निुत्व॑ता क
इन्वरश्च वायवेषां सोमानां पीतिमंहथः ।
युवां हि यन्तीन्व॑वो निज्नमापो न स॒ध्यंक्‌

वायविन्द्रश्च शुष्मिणां सरथं शवसस्पती ।
नियुत्वन्ता न ऊतय आ यातं सोम॑पीतये
या वां सन्ति पुरुस्पहौौ नियुत वाुषे नरा । ष
अस्मे ता यज्ञवाहसे न्दर॑वायू नि य॑च्छतम्‌
४ [२९] ५००)
(४८ )
५ बामदेखो गौतमः । वायुः । अनुघुप्‌। `
विषि होत्रा अवीता विपो न रायो अयः ।
वायवा चन्द्रेण रथेन याहि सुतस्य॑ पीतये
नियुंवाणो अशस्ती-रनिु्वो इन्द्र॑सारथिः । १
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये २ (५०९)

-| ==
~
=
नक
भं० १, अ० ७, व० २४ ] [२७१] [ ऋग्येद्‌। । भं० ४, सू° ४८, म० १

अलं कष्णे वद्ुधिती येमततिं विश्वयेशसा ।


दाखवा उन्देण रथेन खाहि सूतस्य पीतये
वहन्तु त्वा षनोयुजों यु व॒ ॥
1 सनोयुजों युक्तासों नवतिनदं

वार्वा चन्द्रेण रथेन याहि सुतस्य पीतये ४


वायों जातं हरीणां युवस्व पोष्याणाम्‌ ।
उत वां ते सतिणो रथ॒ आ यांतु पाज॑सा ५ [२४] ५०५)

(४९)
६ घामदेषो गौतमः । इन्द्राडृदस्पती । गायत्री ।

इदं वांस एविः प्िियभिनदराृहस्पती । उद्थं मदश्च शस्यते


अयं वां परं षिच्यते सोमं इन्द्रहहस्पती । ालर्मदाौय पीतयें
आ न॑इन्द्राबृहस्पती गृहमिन्द्रश्च गच्छतम्‌। सोमपा सोम॑पीतये
अस्मे इन्द्राबृहस्पती रयिं ध्॑ं हातग्विन॑म्‌। अश्वावन्तं सहरिण॑म्‌
इनत्ाबरहस्पतीं वयं सुते गी्भिंैवामहे । अस्य सोम॑स्य पीतये
सो्भमिन्द्राबहस्पती पिव॑तं दाशुषो गृहे । मादयेथां तर्वोकसा [२५] ५१९)

(५०) ॥

११ वामदेवो गौतमः ।बहस्पतिः, १०-११ इन्द्राबृहस्पती । शरिष्टुप्‌, १० जगती ।

यस्तस्तम्भ सह॑सा वि जमो अन्तान्‌ बृहस्पतिजिषधस्थो रवण ।


त परत्रास् ऋष॑यो दीध्यानाः पुरो विभां दधिरे सन्दरजिंहनम्‌
धुनेतयः सुपरकेतं मदन्तो बहंस्यते अभि ये न॑स्ततसे ।
पनतं सुपरमद॑श्धमर्वं॑वृहंस्पते र्तादस्य योनिम्‌
स्पत या परमा परावदत आ तं ऊतस्पुञो नि षेदुः ।
तुभ्यं खाता अवता अररिवुरधा मध्व॑ः श्चोतन्त्यभितो विरप्डाम्‌
बहस्पतिः प्रथमं जायमानो सहो ज्योतिषः परमे व्योमन्‌ 1
सपतास्यस्तुषिजातो रवेण वि सप्तरंश्मिरधमत्‌ तमांसि ४
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रेण ।
बहस्यतिंरुधियां व्यसवः कनिंकवृद्‌ वाव॑शतीरुदाजत्‌ ५ [२९] (५९९)
ऋग्वेदः । अ० ३, अ० ७, व° २७] [ २७९] [ भे० ४, षू० ५०, मे, ६

एवा पित्रे विभ्वदेवाय वृष्णेः यज्ञैर्विधेम नससा हविर्भिः ।


बृहस्पते सुप्रजा दीरव॑न्तो दयं स्याम पदयो रयीगाध्‌
स इद्‌ राजा प्रतिजन्यानि विश्वा ॒शुष्येण तस्थावभि वीर्येण ।
बृहस्पति यः सुभृतं बिरति वल्गूयति वन्द॑ते षएदमाजंभ्‌
स इत्‌ क्षति सुधित ओकसि स्दे तस्मा इं पिन्वते दिष्वदा्ीम्‌ ।
तस्मे विदाः स्वयमेवा न॑मन्ते यस्मिन्‌ बह्मा राज॑नि एर्व इतिं
अतीतो जयति सं धानि परततिजन्यान्युत या सजन्या ।
अवस्यवे यो वरिवः कुणोतिं वह्यणे राजा तम॑वन्ति देवाः
इन्व॑रुच सोमे पिबतं बुहस्पते ऽस्मिन्‌ यज्ञे भ॑न्द्साना बंपण्वसू ।
|
आ वां विङन्तिन्द॑दः स्वागुवो ऽस्मे रयिं सदैवीरं नि यच्छतम्‌ १०५
बृह॑स्पत इनदर वर्ध॑तं नः सचा सा वां सुमतिभतवसमे।
अविं धियं जिगृतं पुर॑धी-ज॑जस्तमर्यो वनुषामरातीः ११ [२७](५१(1)

" -ॐ>०<<--
[ मष्टमोऽध्यायः ॥८॥ व० १-२६ ]
( ५१)
१९ वामदेवो गौतमः । उषाः ।श्रष्टुण्‌ ।
इदम त्यत्‌ पुरुतमं पुरस्ता ज्ज्योतिस्तमसो वयुनावदस्थात्‌ \
सूनं दिवो दतर विभाती गातु करंणवननुषसरो जनाय
अस्थुरु चित्रा उघसंः पुरस्ता -न्भिता ईव स्वरवोऽध्वरेषु ।
यू वनस्य तम॑सो दवारे
च्छन्तीरञ्छुच॑यः पावकाः |

उच्छन्तीरद्य विंतयन्त भोजान्‌ रांधोदेयायोषसों मघोनी;


|
अचित्रे अन्तः पणय॑ः सस
न्तवबुभ्यमानास्तम॑सो विम॑ध्ये
कुवित्‌ स दवीः सनयो नवो वा॒ यामे बमूयादुषसो घो अद ।
येना नवग्वे अङ्गिर दरग्वे समास्य रेवती रेवदूष ४
यूयं हि देवीकतयुग्भिरश्वैः परिप्रयाथ मुव॑नानि स्यः ।
प्रबोधयंन्तीरुषसः ससन्तं द्िपाच्चतुंष्पाच्चरथः\य जीवम्‌ ५ [१]
क्वं स्विदासां कतमा पुराणी यय विधानां विवृपुशमूणामृणाम्‌ म्‌ ।
शुभं यच्छुभ्रा उषसश्वन्ति , न वि ज्ञायन्त सहहीरजुयः & (५१५ |

ऋग्वेदः । अ० ३, अ० ८, द० 2] [२७३] [मे ©, चू० ५१, मं० ५

ताषाता यद्रा उवः परासु रभिशिययुन्ना कतजातसत्याः ।


यास्वीजानः शंशमान उक्थैः स्तुवञ्छंखन्‌ द्रविणं सय आपं
ता आ च॑रन्ति समना पुरस्तात्‌ सलानत॑ः ससनना एंपथानाः 1
छतस्यं देवीः सद॑सो बुधाना गवा न सर्गी उषसो! जरन्त
ता इत्वे$च संसना समानी -रमींतवर्ना उषस॑श्चरन्ति 1
गरह॑न्तीरम्ठमसितं संधिः शुक्रास्न्राभिः शुच॑यो रुचानाः
रथिं दिवो दुहितरो विमातीः प्रजावन्तं यच्छतास्मासुं देवीः ।
स्योनाढ् व॑ः भरतिबुध्य॑मानाः सुवीयस्य॒ पत॑यः स्याम १०
तद्‌ वो दिवो दुहितरो विमाती रुषंञव उषसो यज्ञकेतुः ।
बयं स्वान उको जनेषु तद्‌ दयौश्च धत्तं परथिवी च॑ वेवी ११ [२] (५३३)
(५२)
७ कामदेवो गौतमः । उचाः। गायनी ।

भरति घ्या सूनरी जनीं व्युच्छन्ती परि स्वसुः ।


हवो अंद्िं इहिता
अन्वैव चिक्रारषी माता गवाताव॑री ।
सखांमरवश्विरनोरषाः
उत सखा{स्यम्विने{-
रुत माता गवामसि ।
उतोषो वस्व॑ ईरिषे
यावयषसं त्वा चिकिववित्‌ सरतावरि ।
प्रति स्तोर्वैरमुतस्महि
परति भवा अक्षत गवां सर्गा न ररमयंः ।
ओषा अप्रा उरू जर्यः
आपुपरुषीं विभावरि व्यावर्ज्योतिंषा तमः 1
उषो अनुं स्वधामव ६
आ द्यां तनोषि ररिमिमि रान्तरिश्मुरु रियम्‌ 1
उष; शुकेणं ओोविषां ७ [३] (५४०)
३ष्‌

|।

अ०३, ० ८,्ब०४] [ २७४] [ ्छग्वेद्‌ः 1 मं० 8, सू०
५३, ०१

(५३)
७ वामदेवो गौतमः सविता । जगसी ।
तद्‌ दैवस्य सवितुर्वयं महद्‌ वणीमहे असुरस्य प्रचैतसः ।
छर्दिर्यन दाशुषे यच्छ॑ति तमना तन्नो महो उदयान्‌ दैवो अक्तुभिः
द्वो धर्ता भुव॑नस्य प्रजापतिः पिशङ्ग पिं प्रतिं युजते कषविः ।
विचक्षणः प्रथयन्नाप्णन्रु्व--जीजनत्‌सविता सृश्चमुक्थ्य्॑‌
आप्रा रजाँसि दिव्यानि पार्थिवा श्लोक वेवः कणुते स्वाय॒ धरणे ।
पर वाहू अस्राक्‌ सविता सवीमनि न्विशय॑न्‌ प्रसुवद्चकुभिर्जम॑त्‌
अद्भ्यो भुव॑नानि प्रचाक॑शाद्‌ वताम देवः सविताभि रक्षते ।
्रा्ागबाह भुव॑नस्य प्रजाभ्यो धृततो अहो अज्म॑स्य राजति
त्रिरन्तरिक्षं सविता महित्वना जी रजाँसि परिभ्रखीणि। रोचला ।
तिस्रो दिवः परथिवीस्तिख इन्वति चिभिग्तेरमि ने रक्षाति त्मना
हतस प्रसवीता निवेशनो जग॑तः स्थातुरुभय॑स्य यो व्ली !
स नो देवः स॑विता शम यच्छ त्वस्मे क्षयाय तरिवरूथमंटसः
आम॑न्‌ ठेव ऋतुभिर्वधैतु क्षयं दधातु नः सविता संप्रजामिष॑भ्‌ 1
स न॑ क्षपाभिरह॑भिश्च जिन्वतु प्र॒जाव॑न्तं रयिमस्मे सभिन्वतु [५]
(५४७)
६ वामदेवो गोतमः । सविता । जगती, ६ त्रिष्टुप्‌ ।
अभ्र्‌ देवः स॑विता वन्द्यो तु न॑ इदानीम उपवाच्यो चरभिः।
वि यो रतना भज॑ति मानवेभ्यः श्रेष्ठं नो अच द्रविणं यथा दध॑त्‌
दवेभ्यो हि भ॑धमं यजियैभ्यो ऽमृतत्वं सुवसि भागसुततमम्‌ ।
आदिद्‌ दामान सवितव्णषे ऽनूचीना जीविता मानुषेभ्यः
अचि युमा दे जनै कद रती परततं
वेषं च सवितम्िषेषु च॒व्वं नो अरं सुवतादनांगसः
न प्रमिय सवितुर्वय॑स्य तद्‌ यथा विष्वं भुव॑नं धारयिष्यति ।
यत्‌ थिव्या वरिमन्ना स्वज्ुरि वमन्‌ विवः सुवाति सत्यम॑स्य तत्‌ (५५१ ) ।
भ० ३, ज० ८) व° ५] [२७५ ] [ ऋग्वेदः । मं० 8, सू ५४, म० ५

इन्दज्यष्ठान्‌ वृहद्धयः पदैतेभ्यः


1 [१/१ क्य
{ एभ्यः छवा पर्त्यावदः 1
१.०१ ध

यथायथा पतयन्तो विये एवैव त॑स्थुः सवितः सवाय ते प्‌


ये ते भिर्‌ त्सवितः सवासो दिवेदिवे सौ म॑गमासुवन्ति ।
इन्द्रो छवापथिवी सिन्धरद्धि रादित्येनां अर्दितिः शम यंसत ६ [५] (५३)
५८५५८) ।

१० वामदेवो गौत्तमः । विभ्वे देवाः । चिष्टुप्‌, ८-१० गायत्री ।


[3

को व॑ज्ञाता व॑सवः को चता यावाभूमी अदने चसींथां नः


सहीयसो वरुण भिन्न सत्तत्‌ को वोऽध्वरे वरदो धाति देवाः १
भ्र ये धामानि पूरव्याण्यचीन्‌ वि यदुच्छान्‌ वियोतारे अमराः ।
विधातारो वि ते द॑धुरज॑घ्ला ऊतधीतयो रुरुचन्त वुस्माः ५
प्र पस्स्वासदितिं सिन्धुर्शैः स्वस्तिमीलि सख्यायं देवीम !
मे यथां नो अह॑नी निपात उषासानक्ता करतासरदन्य ३
व्यमा घरणश्चेति पन्था--मिषस्पतिः सुवितं गापुसिः
इन्द्र॑विष्ण नरव पु स्तवानाः ह्म नो यन्तमम॑वद्‌ वथम्‌ \#
आ पश्चतस्य अरुतामर्वोसि देवस्य जातुरतरि भगस्य ।
पात्‌ पतिर्जन्याद्हसो नो मि्ो पिनियादुत न॑ उरुष्येत्‌ ५ [६]

र रोदसी अरहिना बुध्न्येन स्तुवीत दवी अप्येभिः ।


सयुं न सचरणे सनिप्यवों वभ॑स्वरसो ने ५ अपं बन्‌ ६
देवन देव्यदितिनिं पातु॒ववखाता चायताप्युच्छन्‌
नहि षि्नस्य वरणस्य धासि महींमसि परमियं शन्खमनः ७
अरींश वसव्य॑स्या-ऽभिर्महः सौभगस्य }

तान्यस्मभ्यं रासते
उपो भणोन्या व॑ह॒ सूरमृते वार्य पुरु \
स्म्य वाजिनीवति ९
तत्‌ सु >: सविता भगो वरुणो मित्रो अमा ।
इन मो राधसा ममत १० [७] (५६३)
शै
ऋम्वेद्‌ः । अ० ३, अ० ८, च० ८ ] [२७६] [भे० 8, सू०५९.०१

(५६)
७ वामदेवो गोतमः । द्यावापृथिवी ।विष्टु, ५-७ गायत्री ।

मही यावापृथिवी इह ज्ये रुचा भ॑वतां शुचर॑द्धिरः ।


यत्‌ सीं वि वृहती विमिन्वन्‌ रुवद्धोक्षा एंमथानेभिरेवैः १
ववी ववेभिर्यजते यज॑त्रे रमिनती तस्थतुरुक्षम॑णि ।
ऋताव॑री अहां देवपुंने यज्ञस्य नेजी शुचय॑द्धिरशैः २
स इत्‌ स्वपा भूर्वनेष्वास य इमे खावांपुथिवी जजान ।
उर्वी गभीरे रज॑सी सुमेक अवंशे धीरः राच्या सरत्‌ ष
त रोदसी बरहद्धिरनौ वर्यैः पत्रीवद्धिरिषयंन्ती खजोषाः ।
उची विश्व यजते नि पतं धिया स्याम रथ्यः सदासाः ४
प्र वां महि यवीं अभ्युपस्तुतिं भरामहे ।
शुची उप प्रश॑स्तये ५
पुनाने तन्वां भिथः स्वेन दक्षेण राजथः ।
ऊद्याथे सनाहतम्‌ ६
मही मित्रस्य साधथस्तरन्ती पिप्र॑ती ऋतस्‌ ।
परिं यज्ञं नि षेदथुः ७ [<] (५५)
(५७ )
< घामदेषो गौतमः । १-२ शचेत्रपतिः; ४ शुनः, ५, ८ शुनासीरौ;
६-७ सीता ।
। अनुष्ुष्‌, ५ पुर उष्णिर्‌, २, ३, ८ विष्टु 1
्षिज॑स्य पतिना व॒यं हितेनैव जयामसि ।
गामश्वं पोषयिल्वा स नो शव्छातीदशे १
त॑स्य पते मधुमन्तमूर्मिं धेनु पये। अस्मासु धुव ।
मुरुं धृताभिड सुप॑त-सूतस्यनः पत॑यो व्यन्तु ९
मधुमतीरोष॑धीयात् आपो भधुमन्नो मवत्वन्तरिक्षम्‌ ।
्षेच॑स्य पतिभे्ुमान्‌ नो अस्त्वा रिभ्यन्तो अन्नं चरेम ३
शुने वाहाः शुने नरः शूनं षतु खाङ्गंलम्‌ ।
यनं व॑रतरा ब॑ध्यन्तां शुनमटामदिज्गय र (५७)
रकअ

अ० २, लज <) व° ९] [ २७७ ] [ छग्वेद्‌ः । मं० 8, सू० ५७, म॑ ५

शुनासीराविमां दाच शुपेां यद्‌ विवि चक्रथुः पः ।


तेलेषायुपं सिख्तस्‌
अर्वाची सुभगे मव॒ सीति वन्द।महे त्वा 1
यथां नः सुमगासंमि यथां नः सुलास॑सि
इन्द्रः सीतां नि गहणातु तां पषातुं यच्छतु ।
सा नः पय॑स्वती दुहा यु्तरायुत्तरां समाम्‌
शुन॑ नः फाला वि ईषन्तु भूरभिं शुनं कीनाशा! अभि य॑न्तु वाहैः ।
शुनं पज॑न्यो मधुना परयोभिः शुनासीरा शुनमस्मासु धत्तम्‌ [९] (५७८)
(५८)
११ वामदेवो गौवभः। अभिः, सूर्यो वाऽऽपो वा गादो वा घृतस्तुतिवा 1 त्रिष्टुप्‌,+ ११ जगती ।

समुत्रादृभिमिधुंम उदारदुपांशुना सम॑भृतत्वमां


नदर्‌।
घृतस्य नाम्‌ गुह्यं यदस्ति जिह्वा वैवानांममृत॑स्व नाभिः
वयं नाम्न प्र ब॑वामा धृतस्य -ऽस्मिन्‌ यन्ते धारयामा नमेभिः ।
\ उप॑ बह्मा शंणवच्छस्यमानं चतुःशृङ्गोऽवमीद्‌ गौर एतत्‌
चत्वारि शृङ्गा जयो! अस्य पाङ द्वेजपे सप्त हस्तांसो अस्य 1
तिषा बद्धो पुंषमो रोरवीति महो देवो मत्यां आ विवेशा
तरिधां दवतं पणिभिंगह्यमा॑नं गदि देवासो घृतमन्व॑विन्द्न्‌ 1
इन्दर एकं सूर्यं एक जजान वेनादेकं स्वधया निष्ठतक्षुः
एता अर्षन्ति हृदयात्‌ समुद्रा च्छतवजा रिपुणा नावचष्ष ।
घृतस्य धारां अभि चांकङीमि हिरण्ययो वेतसो मध्य॑ आसाम्‌ [१०]
सम्यक्‌ स्॑वन्ति सरितो न धेनां अन्तर्हृदा मन॑सा पयमांनाः 1
एते अन्त्यमयो। घृतस्य॑ मगा इव क्षिपणोरीषमाणाः
सिन्धोरिव प्राध्वने शूघनासो वात॑ममियः पतयन्ति यह्वाः ।
धृतस्य धार अरुषो न जाजी काष्ठां भिन्दन्नू्िमिः पिन्व॑मानः ५८५)
रषदः) अर ६, भ० ८, व= ५१ 1 [२७८]
॥मं ७, सू° ५६ | मण (2

कल्याण्य , स्मख्मादाखे भशि ।


अभि प्रवन्तसम॑नेव योदा
घृतस्य धार समिधे नरल्त॒ता जुषाणो हर्यति त्ति
जातवेदाः द

कः इव वहतुमेतवा उ अञ्य्॑ाना अभि चाक ि । शीम



| यन्न सोम॑ः सूयते यत्र॑ यज्ञो धृतस्य धारं अभि तत्‌ प॑वन्त |

अभ्य्त सुदति गव्य॑माजि- भस्मासु भद्रा दरविणानि धत्त

ध |

इभं यज्ञं न॑यत देवतां ने पृत्तदयं धारा मधुमत्‌ एदन्ते


धामन्‌ ते विश्वं भुद॑नसधि धित-अन्तः सूदे हृन्तरायुषि !
अपामनीके सिये य आरभत स्तम यन्ते त ऊभिः ११ [११] (५८) ।
|
॥ हति चठ थं ण्डं चम ष्‌ ॥

|

--- पन“ "~

मनसस्य
दृतीयभंडङस्यान्तपयन्यं ६०५२
चलुथेमंडलभ्य ५८९.
खरयोगः- , २६४१
अ० ३, ० ८, व १२|| [ २७९] [ छगेदः । म० ५, सू० १,म० १

अथ पञ्चषं पण्डलम्‌ ।
(१) [ ्रथमोऽदुवाकः ॥१॥ सृ० १-१४ |]

१२ वुधगविध्िरावात्रेयो । अच्चिः ।व्रिष्डष्‌ । -

अबेोष्यिः समिधा जनानां पतिं घेतुमिवायतीमुपास॑म्‌ 1


यहा ईव भ्र वयामुजिहानाः प्र भानव॑ः सिखते नाकमच्छ
अबि होता यजथाय देवा ूर््वो अधिः सुमनाः प्रातरस्थात्‌ ।
समिद्धस्य रुखंददर्थिं पाज महान्‌ दैवस्तम॑सो निर॑मोचि ९

यही! गणस्य रानामजीगः शुदिरङक शुचिभिर्गोधिरभिः ।


आद्‌ दक्षिणा युज्यते वाजय-न्तयुतानामूर्वौ अ॑धयज्नुहभिः
अथिसच्छ देवयतां मनसि चष्॑पीव सूरये सं च॑रन्ति ।
यदीं सुवाति पसा विश्पे श्वेतो वाजी जायते अग्रे अह्नाम्‌
जनिष्ट हि जन्यो अग्रे अह्व हितो हितेप्व॑च्पो वर्षु ।
द्मे सप रत्ना दधानो ऽचिरहौता नि ष॑साद यजीयान्‌
अचेता न्य॑सीद्द्‌ यजीया- नुपस्थ मातुः सुरभा उ लोकते 1
युव किः पुनिः ऊतावां॑धर्ता इ्टीनामुत मध्यं इद्धः 69 [१२]
प्रणुत्यं विप्रमध्वरषु साधु-सिं होतारमीव्टते नमोभिः ।
आ यस्ततान रोद॑सी ऊतेन॒नित्य॑ मृजन्ति वाजिन धृतेन
मार्जाल्यो। मृज्यते स्वे द्रुनाः कविप्रशस्तो अतिथिः शिवो नः।
सहस॑शुङ्खो वषभस्तदोजा विश्वँ! अघ्रे सह॑सा प्रास्यन्यान्‌
प्र सद्यो अपरे अव्येनयन्या-नाविरयसम चारुतमो बभूथ ।
इेन्यों वपुष्यो विभाव! प्रियो विक्षामतिथिर्मातुपीणाम्‌
तुभ्यं भरन्ति ध्ितयो यविष्ठ॒ उलिर्मशरे अम्तित ओत दूरात्‌ ।
आ भन्दिष्ठस्य सुमतिं दिकिद्धि बहत तै अग्रे महि रमम भद्रम्‌ ५6 (१०)

ऋ.
ऋग्|वेद
उह ३, व° ८, व १६] [२८० ]
{ ०५ १ बुर $ ब०। |

आद्य रथं भाजुमो भानुमन्त-


ग्रेतिह यजतेोधिः सस्॑तय्‌
वदान्‌ पथीनुव१ न्तरि्ष मेहदेव्‌ हविर्या वि ११
अर्चाम कवये मेध्याय वचो वन्दारं वु्भाय वृष्णे ।
गविष्ठिरो नम॑सा स्तोम॑मरौ दिवीव रुक्मरुवयद्च॑मभत्‌
१२ [१९] (१९)
(२)
१२ कमार आत्रेयः, छो वा जानः, उभौ वा; २,९ खरो जानः
। अधिः । श्रष्डुप्‌, १९ छकवरी ।
कुमारं माता युकतिः समव्धं॑ गुहां विमतिं न ददाति पिच ।
अनीकमस्य न मिनज्नांसः पुरः परयन्ति निहितमरतौ
कमते तवं युवते कुमारं॒पेवीं बिमर्दि महिषी जजान ।
पर्वरं ग्मः शरदो! ववर्घा-ऽपरयं जातं यद्सरुत माता
हिरण्यदन्तं शुविंव्णमारात्‌ ्षेत्रदपर्यमायुा भिमानम्‌ ।
दवान अस्मा अभूते विपृक्वत्‌ किं मामनिन्द्राः कणवन्ननुक्थाः
कषत्रादपर्यं सनुतश्चरन्तं॒सुमद्‌ यूथं न पुरु शोभ॑मानम्‌ ।
न ता अमूथन्नज॑निष्ट हि षः पलिक्नीरिद्‌ युवतयो भवन्ति
केम मर्यकं वि यवन्त गोमि येषौ गोपा अरणरिचिदासं

य ई जगृमुरव ते संज न्त्वाजांति पश्व उप॑ नश्िकित्वान्‌
वसां राजान वसतिं जनाना-मरंतयो नि दपु
र !
बह्याण्यतर तं सूजन्तु॒निन्वितारो निन्द
भवन्तु [१४]
डरनदिचनच्छेपं निदितं सहचाद्‌ यरपादम
ु्ो अरम
एवास्मे वि मुमुग्धि पाञान्‌ होत॑श्चिकित्व िष्ट हि षः ।
इह त निषद्य
दरणीयमानो अप हि मेयः प्रम केवाना' वतप
इन्दो विद्धौ अनु हि त्वां चचक्ष तेनाहम्॑ ा उवाच ।
चे अनुंिष्ट आगाम्‌
वि ज्योतिषा बहता मत्यग्नि राविरविश्वानि
्रद॑वीमायाः संहते दुरेवाः शिति शृङ ॥
्ग1
उत स्वानासो टिवि व॑नते स्तिगमायुधा रसि हन्तद!
॥ मदं विद्स्य प्र रुजन्ति माम ॐ।
ा न व॑रन्ते परिबाधो अरदवीः १० (२२)
||..क,
. न्क
†"
। त
अ०३,० ८, व° १५] [ २८१] [ वेद्‌? । = ५, सु० २, मं० ३१

एतं ते स्तोमं तुविजात॒ विप्रो रथं न धीरः स्वपां अतक्षम्‌ ।


वदी भरति त्वं देव हयः स्व॑षतीरप खना जयेम १९१
तुविगीों वृषभो व्वुधानों ऽङा्च+यःसमजाति वेदः ।
इतीसमभिमम्रतां अवोचन्‌ वर्िष्मते मन॑वे शर्म द्धविष्म॑ते
यंस मनवे शाम यंसत्‌ १२ १५](२४)
(३)
१२ बद्युश्ुत आत्रेयः । अञचिः, ३ मरुद्रद्रविच्णवः। षिषटष्‌ , १ विराट्‌
त्वपरे चरूणो जाय॑से यत्‌ त्वं भि्ो म॑वसि यत्‌ समिद्धः ।
तवे विभ्वं सहसस्पुत्र वेवा_ स्त्वसिन्द्रो दारुषे मरत्यौय १
त्वबरर्यमा भ॑वसि यत्‌ कनीनां नाम॑ स्वधावन्‌ गु बिभर्षि ।
अखन्ति मित्नं सुधितं न गोभियद्‌दंप॑ती सम॑नसा कृणोषि २
तवं श्रिये मरतो मर्जयन्त॒ रुद्र यत्‌ ते जनिंम॒ चार विन्नम्‌ ।
पदं यद्‌ विर््णोरूपमं निधायि तेन॑ पासि गुहं नाम गोनाम्‌ ३
तव॑ भिया सुरों देव देवाः `पुरू दधाना अमूत सपन्त ।
होतारमपि मनुषो नि षेहु दशस्यन्तं उशिजः होसंमायोः ` ४
न त्वद्धोता पूरवो अग्रे यजीयान्‌ न कार्यैः परो अंस्ति स्वधावः ।
विशरच यस्या अतिधिर्भवांसि स यज्ञेनं वनवद्‌ देव मतीन्‌ ५
खयममरे वनुयाम त्वोता वसूयवो हविषा बुध्य॑मानाः !
वयं संमरये विदथेष्वह्ां वयं राया सहसस्पुत्र मतौन्‌ ६ [१६]
भरा
चो न आगो अभ्येनो त्यधीठृघमघसे दधात ।
जही विकित्वो अभिदस्तिमेता मग्रेयो नँ मर्चयति द्वयेनं ७
त्वासस्या व्युदिं देव पूर्व॒दूतं ईण्वाना अयजन्त हव्यैः 1
संस्थे यद हय॑से रयीणां वो भतर्वंभिरिध्यमानः <
अवं स्पृधि पितरं योषिं विद्वान्‌ पत्रो यस्ते सहसः खन ऊदे ।
कदा दिित्वो अभि चक्षसे नो ओं रदौ ऊत्तचिद्‌ यांतयासे ९
भूरि नाम वन्दमानो वृधाति पिता व॑सो यद तज्जोषयासि ।
कुविद्‌ देवस्य सद॑सा चकानः सुरममनिवैनते वावृधानः १० (१४)
३६


क्ख -
ऋवेद्‌ः । अ० ३, ० ८, च० १७ ] [ २८२]
[म॑० ५, षू०३,२.॥।
त्वमङ्क जरितारं यविष्ठ॒दिष्वान्यय् दुरिताति पर्षि \
स्तेना अहरन्‌ रिपवो जनासो ऽज्ञातदेता वृजिना अभून्‌
११
इमे यामासस्त्वद्विगभूवन्‌ वसंवे वा तदिद्गों अदादि ।
नाहायमभिरभिशंस्तये नो न रीषते वातुधानः परां दात्‌
१२ [१४] ५)
(४)
११ षश आघ्रेयः । अः । पविष्टुप्‌।
त्वामर वसुंपातिं वसना मभि प्र स्े अध्वरेषु राजन्‌ ।
त्वया वाजँ वाजयन्तो ज्येन्ना-ऽभि ष्यस पत्सुतीर्त्यीनास्‌
हव्यवाडग्निरजरः पिता नो विभुर्विमाया! सुदीको अस्से ।
सुगा्हैपत्याः समिषो छस्
ददी मव्यक्‌सं भिंमीहि शरवद
विदां कविं विपति मालुंषीणां शिं पावरः घृतघ्ठमधिम्‌ !
नि होतारं विश्वविदं दाधिष्वे स देवेषु बनते वायि
जुषस्व इया सजोषा यत॑मानो ररिमिभिः सू्स्य !
जुषस्व नः समिधं जातवेद्‌ आ च॑ देवान्‌ हौविरय१्य वि
जट दमुना अतिंचिदैेण इमं नो यज्युपं याहि विद्वान्‌ ।
विश्वां अम्ने अभियुजो विहत्या शत्रूयतामा भरा मोज॑नानि
वधेन दस्यु भ हि चातय॑स्व॒ वय॑ दृण्वानस्तन्डेई स्वाथे ।
पिपर यत्‌ सहसस्पुत्र वरवान्‌ त्सो अं पाहि सृतम्‌ वाजे अस्मान्‌
वये ते अ्न उक्थेदिधम यं हृवयैः पवक मद्वहोचे !
अस्मे राय विश्ववारं सभिन्वा-
स्मेविश्वानि दरविणानि धेहि
अस्माकम अध्वरं जुषस्व॒ सहसः सूनो तरिषधस्थ
वयं देवेषु
हव्यम्‌ ।
सुकृतः स्याम॒ शामैणा नखिवसयेन पाहि
विश्वानि नो दुरौहां जातवेवृः सिन्धुं न नावा दुरिताति पर्षि ।
अग्न अत्रिवन्नमसा गृणानो स्माद बोध्यविता तनून
यस्त्वा दरदा कीरिणा मन्य॑मानो ऽम॑त्य मत्यौ जोहवीमिाम्‌।
जातवेदो यशो अस्मासु धेहि प्रजाभिरद् अमृतत्
वमरयाम्‌
अ० ३, ० ८, व० १९ [२८३ [ऋग्वेदः । मं० ५, सू० ४, म० १

यर तवं सुदत जातवेद्‌ उ लोकमगे कृणवः स्योनस्‌ ।


अन्वि स पु्िणौ वीरद॑नतं गोम॑न्तं रयिं न॑हाते स्वस्ति ११ [१९] (४७)

(५)
११ दद्ुश्रुत आत्रेयः । आग्रीखक्तं= ( १ दध्मः समिद्धो ऽधि्वा, २ नरारंखः, ३ वट, 8 वर्हि, ५ देवीद्धौरः
& उषासानक्ता, ७ दैव्यौ द्येतारौ पेतसौ, ८ तिच देव्यः सरस्वतीव्छाभारत्यः,
९ त्वष्टा, १० वनस्पतिः, ११ स्वाहारूलयः) । गायत्री ।

छस॑मिद्धाय गोविद घृतं तीतर जुहोतन ॥ अस्रये' जातवेदसे १


नरासः सुषूदतीमं यज्ञमद्रभ्यः 1 कवि्ह मधुहस्त्यः २
खतो अश्च आ वहे न्द्रं दिच्रमिह धरियम्‌ 1 सुद रथेभिरूतयं ३
ऊर्ण्॑दा वि प्र॑थस्ा ऽभ्वभकतौ अंनूषत | मदां नः श्च खातयें ४
देवीह्वारो
५ वि श्र॑यष्वं॑ सुप्रायणा न॑ ऊतये 1 रभ यज्ञं पंणीतन ५ [२०]

(तीके बयोवृधां यही कतस्य पतरं । दोाडदासंमीमंहे ६


वात॑स्य॒ पत्म्॑नीच्धिता दैव्या होतार सलंदः । इस नें यज्ञमा ग॑तम्‌ ७ 9
त्र सरस्वतीः मही तिच्चो वेवीमैयोमुवंः । वर्िः सीदन्तवरिधः <
चर्त्वि ग॑हि विभुः पोष॑ उत त्मना । यज्ञेय न उद॑व य
य वेत्थ॑ वनस्पते देवानां गुह्छः नामानि । तन्नं हव्यानि गामय १०
स्व्वा्ये वरुणाय स्वाहेन्र।य शरुद्धयः । स्वाहां वेवेम्यों हविः ११ [२१]८<)

(६)
१० वदुश्ुत आघ्रेयः । अश्च; । पङ्क्तिः ।
अचं तं म॑न्ये खो वसुरस्तं य॑ यन्ति धेनव॑; 1
असतमरदन्त आशवो ऽस्तं नित्यासो कजिन ददं स्तोतृभ्य आ भ॑र १
से रिर्य वसुम सं यमायन्ति धेनदः । २
सन्तो रुहृवः सं सुजातास सूरण इं स्तोतृभ्य आ भर
अश्रि वाजिनं विके ददति चिभ्वचंर्षणिः । ३
असी राये स्वाभुवं स प्रीतो यापि वार्य मिष स्तोतुम्ब्‌ आ भर
ज हं अद्म इधीमहि दयुमन्तं देवाजरम्‌ ।
परीयसी समिद्‌ दीदयंदि यवीप॑स्तोतृभ्य आ भ॑र ४ (र)
यद्ध स्य॒
&
ऋग्वेदः अ० १, ° ८, ण० २२ | [१८] [ भट ५, सू ९, मे ५

आ ते अग्न ऋचा हृविः शुक्रस्य शोदिवस्पते !


सुशवनद दस्म विस्पते हव्य॑काट्‌ तुभ्यं हूयत॒ इं स्तोतुब्द आ भ॑र
५ [रर्‌]
प्रो त्ये अञ्रयोऽधिषु विभ्वं पुष्यन्ति वारयभ ।
ते हिन्विरे त ईन्विरे त ह॑क्यन्त्यानुख मि स्तोतृभ्व आ स॑र
तव त्ये ॐ्ने अर्चयो महं बाधन्त वाजिनं; ।


ये पत्व॑भिः शफानां व्रजा मुरन्त॒ मोना निच स्तोतुन्य आ भ॑र
नवां नो अग्न आ म॑र॒स्तोतुम्यः सुद्ितीरिषः । "
ते स्याम्‌ य आ॑नृचु-_स्तवाटुतासो देवम इवं स्तोतुम्य आ भ॑र
उमे सुश्चन्द्र सपिवो दर्वी ्रीयीष आसनि ।
उतो न उत्‌ पुपूर्या उव्थेषुं जञवसस्पत॒ इषं स्तोतृभ्य आ भ॑र ९
एवां अग्निमनुरयमु मीरभिरजञमिंरनुचक्‌ ।
दधृस्मे सुवीर मत त्यदृण्वरव्य भि स्तोतृभ्य आ भ॑र १० [२६] |

(७)
१० श्ष आत्रेयः । अभ्निः। अनुष्टुप्‌, १० पदति; ।

सखायः सं व॑ः सम्य मिषं स्तोमं चाप्रय !


विठाय हितीना मूर्जो नप्त्रे सहस्वते
डुला चिद्‌ यस्य॒ समंतो ` रण्वा नरो नृषदने ।
अैन्तरिचद्‌ यभिन्खते संजनयन्ति जन्तवः
सं य्िपो वनामहे सं हव्या मानुषाणाम्‌ ।
उत शयुन्नसय शव॑स तस्यं दरिमिमा द्वे
सः स्मा कृणोति केठमा नक्तं चिद्‌ दूर आ सते ।
पावको यद्‌ वनस्पतीन्‌ भ स्मा मिनात्यजरः
अवं स्म॒ यस्य॒ वेषणे स्वेदं पथिषु जुहंति ।
अमीमट स्वजेन्यं भूमा पेषं सरुहुः ५ [९५]
य॑ मर्यः परसय विवद्‌ विश्व॑सय घासे !
प्र स्वादनं पितूना मस्त॑तातिं विदायवे
६ ७ .
अॐ० ३, व° ८, व° २५ ] [२८५] [ ऋग्वेव्‌ । भं ५, सू० ७, म० ७

स दहि ष्मा धन्कद्ितं दात न दात्या पुः ।


शुचिद्‌ खृटतविषिः
हिरिरसश्रुः ्ुमुरनिं ७
शु्खिः ष्य यस्वां अचवत्‌ भर स्वधितीव रीय॑ते !
सुषुशत माता राना यदांनरो भग॑म्‌ <
आ यस्त॑ सपिरासुते अरे मस्ति घासे ।
रेष चयुसनमरत भव॒ आ चित्तं मर्तयषु घाः ९
इतिं चिन्मन्युमभिज स्त्वाद्तमा पञ्च ददे ।
आद्गने अपुणतो ऽचि: स्वसच्छाद्‌ दस्यु निषः सांसच्छाच्चृन्‌ १०[२५] (७4)

(८)
७ इष आत्रेयः! जद्धिः। जगती ।

स्वामंघ्र च्तायवः सर्मीधिरे पलं प्रलासं ऊतये सहस्कृत ।


पृखनत्रं ॑जतं विश्वधांयसं॑दरूलसं॒ गृहपतिं वरेण्यम्‌ १
त्वाग्ने अतिथिं परवद विशः शोचिष्कैरा गृहपतिं नि षेदिरे ।
हत्कैतु पुरुरूपं धनस्यतं सुराणं स्वव॑सं जरद्धिष॑म्‌ २
त्वाह मानुंवीरी्छते विके होत्राविदं विदिंविं रनधातमम्‌ ।
गुध सन्तं भग विष्वदृदीतं तुविष्वणसं सुयजं घुताधिख॑म्‌ इ
त्वामत्र धर्णसिं विश्वधा वय॑ गीर्भिनणन्तो नमसोप सेदिम ।
ज नं जुवस्व समिधानो अक्रो देवो मतैस्य यासां सू्ीतिभिः ४
त्वभि पुरुरूपो विरोविशे वयो दधासि प्रतरथां पुरत ।
पुरुण्यन्ञा संसा वि रजसि विवषिः सा तें तित्विषाणस्य नाध सुः
त्वामद्षि समिधानं यवि देना दृतं च॑क्रिरे हव्यवाहनम्‌ ।
उर्जयंसं पूतयोंनिमातं त्वेषं चश्च॑वैधिरे योवृयन्मति ६
त्वास॑न भ्रदि आदधत घृतः संम्नायवः सुषमिधा सर्मीधिर ।
स वारणान ओषंषीभिरुक्ितो ऽभि जयासि पार्थिवा वि तिष्ठसे ७ [२६] (८५)
[ इति उतीयोऽ्कः ॥१]
केदः ० ४,५०१.१. १] [ष्व] [१५९५३
॥ अथ चतुर्थोऽष्टकः ॥४॥
{प्रथमोऽध्यायः ॥१॥ व° १-३२ ] ८९)
७ गय आत्रेयः । ऊ्चिः। मलुद्टुष्‌ ; ५, ७ पङ्क्तिः ।

त्वामग्रे हविष्मन्तो देवं मतीस ईते


मन्ये त्वा जातवेदसं स हव्या दंकष्ानुषद्‌ १
अभिरता दास्व॑त॒ः क्षय॑स्व पक्ततंठिवः ।
सं यज्ञासश्वरन्ति य॑ सं वाजासः श्करयव्‌ः २
उत स्म्र यं शि यथा नवं जनिष्टारती ।
धर्तारं मानुषीणां विकाम स्वध्वरम्‌ ३
उत स्म॑ दुगभीयसे पुत्रो न ह्वा्यणास्‌ ।
पुरू यो द्ग्धासि वना ऽं पशुन यव॑से ४
अधं स्म यस्यार्चयः सम्यक्‌ संयन्ति धूमिन॑ः \
। यवुीमहं चितो दिव्युष ध्मातत धर्मति शिदीति भ्रीं यया ५
तवाहम ऊतिभिं र्भित्रस्यं च परांस्तिभिः । |
हेषोयुतो न दुरिता तुर्याम मरत्वीनास्‌ ६ |
तेनो अग्रे अमी नरों रथि स॑हस्व आ भ॑र,
| स क्षेषयत्‌ स पोंषयद्‌ भुवद्‌ वाज॑स्य सातय॑ उतैधि पृत्सु मों एधे [१] (+
1। (२०)
|| ७ गय आाध्रेयः। अश्निः। अनुष्टुप्‌+४, ७ न्तिः ।
अग्र ओजिष्ठमा भ॑र॒दयुन्नमस्मभ्यमधिमो ।
भ नें राया परीणसा रल्मि वाजाय पन्थम्‌ १
ववं नो अगे अद्धत॒ कत्वा दक्ष॑स्य संहनां ।
तवे असु मारुहत्‌ कराणा मित्रो न यज्ञियः र
त्वनोंअद्म एवौ गयं पुष्टिं
च बधय । ।
ये स्तोमेभिः प्र सूरयो नरो मघान्यानरुः द ॥
ये अभ्रे चन्द्र ते गिरः शुम्भन्त्यश्वंराधसः ।
दुष्मेभिः युभ्भिफो नरो दिवरिचत्‌ येष बृहत्‌ सुकीतिरवोधति त्मना ४ (५५
१,ष०२] { २८७] [ ऋग्वेदः । मं० ५, स्‌० १०, मं० ५
अं० ४, ०

तव त्वे अंगने अर्चयो भ्राजन्तो यन्ति धृष्णुया 1


परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ध
त्र न अग्र ऊतये छवाध॑सश्च रातये ।
अस्माकासश्च सूरयो विश्वा आहा॑स्तरीषणि ६
तवं तो अग्ने अङ्गिरः स्तुतः स्तवान्‌ आ भ॑र ।
छोत॑धिभ्वासहं रयि स्त्ोतुभ्वः स्तव॑से च न॒ उतैधि पृत्सु नें वृधे ७ [२] (९९)

(११)
६ छखुतंभर आत्रेय! । आनः । जगती ।

जन॑स्य भोपा अजनिष्ट जागुंवि रभिः सुदक्षः सुविताय॒ नव्यसे ।


भुतथ्तीको वहता पिविरपशं युमद्‌ वि भांति भरतेभ्यः शविः
यललस्वं कतु पर॑थसं पुरोहित मिं नरंखिषधस्थे स्ीधिरे ।
इन्द्रेण दुः स॒रथं स वरदिषि सीदि होता यजथाय सुकलुः
अस्रो जायसे सातः शुषि म्रः कविरुदतिष्ठो विवस्वतः ।
घृतेन॑ त्वावर्धयन्नस्र आहुत॒ धूमस्ते कतुरंभवद्‌ विवि भरितः
अभि यज्युपं वेतु साधुया ऽयं नरो वि भ॑रन्ते गृहेगृहे ।
अतो अंभवद्धव्यकाने ऽभि वरंणाना वणते कविक्रवुम्‌
बच
तुभ्येवमभने मधुमत्तमं स्युम्य मनीषा इयमस्तु इ हदे ।
त्वां गिरः सिन्धुंमिवावनीर्थहीरा पएगन्ति शव॑सा वर्धयन्ति च ध्व

हित िन्दञ्छिभियाणे वनेवने \


त्वाम॑ग्ने अङ्गिरसो गुहां मन्वीव
स जायसे मथ्यमानः सहो महत्‌ त्वामा सहसस्पुजमङ्गिरः ६ [२] (०)
(९२)
६ खुतंभर आत्रेयः । आभः । त्रिष्टुप्‌ ।

द्ये हते यज्ञियां ऊतस्य चुष्णो असुराय मन्म ।


पृतं न यज्ञ आसे सुतै शिरं भरे वृषभाय भतीचीम्‌
छते दिकित्व कतमिचिकिद्धग तस्य धारा अनुं तृन्धि पूर्वीः 1
नाहं यातुं सहसा न दयेन ऋते संपाम्यरुषस्य वर्णः २ (०
, ऋल्देर्‌! । ० 8, ० १, व० ४] [२८८] [ पे० ५, ष्‌. १९,१.६१

कयां नो अग्न ऋतय्तेन भुवो नदा उचथ्य नव्यः ।


वेका मे ठेव ऋतुपा तूनां नाहं पतिं सनितुदस्य रायः

के ते अग्ने रिपवे बन्ध॑नासः के पायवं; सनिदन्त दयुमन्तं; ।
के धासिमतरे अनुतस्य पान्ति क आसतो वच॑सः सन्ति गोवाः

स्सौवस्ते विषणा अद्म एते शिवासः सन्तो अहि अमूदन्‌ ।
अधूषित स्वयमेते वमि रजूयते वुंजिनानिं दन्तं

यस्ते अधरे नम॑सा यज्ञम तं स एात्यरुषस्य दुष्जंः ।
तस्य क्षयः पथुरा साधुरेहु भ्रसम्रीणस्व नहंवस्य षः
६ [४] (९
(१३)
& खुत॑भर जाक्रेयः । अद्धिः । गायन्ती ।
अर्चन्तस्त्वा हवामहे ऽन्तः सिंधीनहि । ञ्चे अदन्त ऊतये १
अनः स्तोमं मनामहे सिध्म दिषिस्पर!ः । देवस्यं द्रविणस्यवः

अगिषत
= गिरोहोता योमालुेन्वा 1 स यद दैवंजनश्‌ १
त्वमग्रे समथा असि जुष्टो होता दर्यः । त्वरयां यज्ञं वि तन्वते ४
| त्वम॑भने वाजसातमं विपां दर्धन्ति सुतम्‌ । स ने सस्व सुरीर्यम्‌ ५
अगं नभि दैव ववोसतवं परभूरंसि = ॥ आ राधश्िचमखसे & [५] (९
(१ )
| & छुतंभर माक्यः । जघ्चिः । गायची ।
अनं स्तोमेन बोधय समिधानो अम॑त्यम्‌ । हव्यावेवेषुंनो दधत्‌ १
तमष्वरष्ील्ते वेवं मतौ असत्यम्‌ । यजिं मावे जनें र
तं हिरज्चन्त ईकते श्रुचादेवंघृतरचुताः । अभिं हव्याय वोव््वे ३
अभिजातो अशोचत्‌ श्नन्‌ वस्युखयोतिंषा तम॑ः॥ अविन्वृद्‌ गा अपः ४
स्व॑ः
अभिमी्येन्यं क्वि धतुं सपर्यत । वेतुंमे जुणवदद्धवम ५
अभि पतनं वाुधुः स्ोमेभिर्विन्वचं्णिम्‌ । स्वाषीमिषचस्युभिः्‌ & 614
अन 8 जर १११०५] {२८३} {कगवेद्‌ः। सं० ५, सू १५, म° १

(९५) [ द्वि्ीयोभ्चुवाकः ॥२॥ ख० १५-३२ ]

प्‌ क्ण ला्िरसः 1 अद्भिः । तरिष्डुष्‌ ।

प्र वेधस कवये वेदाय गिर॑ भरे यासे पूर्वाय ।


घुतभ॑रतो असुरः सुकेवौ रयो धर्ता धरुणो वस्वो अशनिः १
कतेन ऋतं धरुणं धारयन्त यज्ञस्पं जाके परमे व्योमन्‌
षिव धरन्‌ धरुणे सेदो नर आतिरनातोँ अभिये ्नष्ुः र
अंहेमुष॑सतन्द॑स्तन्वते वि वयो महद्‌ दुरं पृल्यौयं \
ख संवतो नद॑जातस्तुतुखत्‌ सिंहं न कु्धममितः परिंष्ुः द
मातेव यद्‌ मर॑से पप्रथानो अर्मैजन धार्यसे चसे च ¦
उर्योवयो जरसे यद्‌ दानः परि त्मना षिबुस्यो जिगासि ४
रुंदोव धरुणं देव शयः ।
वाजो घु ते शव॑सस्पात्वन्त-
प॒ ताचुर्भृहा दघौनो अछ शये चितयुन्चत्रिसस्वः १ {७] (९)
(१६)
५ पूतरा्रेयः। अन्निः। अदुष्डुष्‌, ५ पक्तिः । मै,
+
न~

सुहव्‌ जयो हि मानवे ऽं वैवायाययें ।


यं ननं न परस्तिथि मतसो दधिरे पुरः
स हि ुभिर्जनाना होता दक्ष॑स्य जाह्लोः ।
वि इन्यमश्निस॑नुव-गभगो न वाद॑रण्वति
अस्य स्तोमे मघोनः स्ये बुद्धकतोविषः ।
विभ्वा यस्मिन्‌तुषिष्वणि समर्य शुप्म॑मातुधुः
अघा ठंगर एवां सुवीरस्य मंहना ।
तभिद्‌
यहंनरोद॑सी परि भवो चभूचतुः
नून एहि वार्यम गृणान आ म॑र !
चेव्वबेच॑सूरयः स्छस्ति धाम॑हेसयोतेपि पृतडुन षे
९७
शहण्वेद्‌ः | अ० ४, अ० ९, ९० ९ ] { ९९०] [यं०५, ब

५ पूरराभरेयः 1 अग्निः ! जुष्ुष्‌, ५ पंक्तिः ।

| आ यरद मत्य॑ इत्था तत्यारमतये ।


अरिं कृते स्व॑ध्वरे पररीीतावरे

अस्य हि स्वयशस्तर आसा दिधर्यन्‌ सन्य॑से ।
तं नाकं चिच्ररोचिषं मन्द्रं परो समीदयां २
अस्य वासा उअर्चिषा य आंत तुजा गिरा \
हवो न यस्य रेत॑सा इहच्छो च॑न्तवर्दयं
९४
अस्य क्रत्वा विचेतसो दृरस्मस्य्‌ दतु रथ आ ¦
अधा विश्वासु हव्यो ऽगिर्िष्ठ भर शस्यते
ध. ४
मू न इद्धि वाध-मरासा स॑चन्त स्यः
ऊर्जो नपादृभिष्ये पाहि शग्धि ्वस्तय॑ उरधि एल्ु ने वृषे |
५ [अ (३
(१८)
५ दितो ख॒क्तवाहा आत्रेयः । अग्निः । अनुष्टुष्‌, ५ पंच्िः ।
धिः पुरुप्रियो विः स्त॑वेर्ता
श्व॑ति यो अम॑त हव्या सरु रण्य॑ति १
य॑ मूक्तर्वाहसे स्वस्य दक्ष॑स्य मंहनः ।
: दस ध॑त्त आनुषक्‌ स्तोता चित्‌ ते अस्य २
वों दीरवायुंशोचिषं गिरा हवे मघोनम्‌ ।
1 व्यश्वदावन्नीयते

५ [१०] (४)
ट ~>
+.
० ४, स १, ० ११] [ २९९] [ऋष्वेद्‌ः । म ५, सू० 1९, मे० 9

(१९ )
प वद्िरात्रेदः । अग्निः । गायत्री, २-४ अजुष्टुप्‌, ५ विराड्रूपा ।

अभ्य॑वस्थाः ध्र जयन्ते धर उवररविध्िकेत । उपस्थे तुर्वि चे 4


जुरे वि चितयन्तो ऽमिंभिषं मृभ्णं पान्ति । आ व्हा पुरंविषजः २
आ च्िननेयस्व॑ं जन्तवो दयुमद व॑रधन्त कृष्टयः ।
निष्कमीवो बटुक एना सध्वा न वाजयुः 1

परियं दुग्धं न काम्य-मजाँमि जाघ्वोः सचा ।


घर्मो न वाजजट्रो ऽदब्धः राश्व॑तो दभः ४
फीठवन्‌ नो रव आ भुवः सं भस्म॑ना वायुना वेविदानः ।
ता अस्य सन्‌ धृषजो न ति्बाः सुहिता वक्ष्यो वक्षणेस्थाः ५ [१९] (<)
(२० )
४ प्रयस्वन्त आत्रेयाः । अग्निः । अुष्टुप्‌, £ पक्तिः ।
यद्म॑रे वाजसातम त्वं चिन्‌ मन्य॑से रयिम्‌ 1
तं नें गीर्भिः श्रवाच्य॑॑देवचा प॑लया युज॑म्‌ - १
से अश्च नेरय॑न्ति ते बुद्धा उगस्य शव॑सः ।
अप द्वेषो अप॒ हवरो ऽन्यव्॑तस्य सश्चिरे २
होतारं त्वा वृणीमहे ऽपर दक्ष॑स्य साधनम्‌ ।
यज्ञेषु पूर्व्य॑ गिरा॒प्रय॑स्वन्तो हवामहे ३
इत्था यथां त ऊतये सहसावन्‌ दिवेदिदे 1
सय ताय॑ सुक्रतो गोभिः ण्याम सधमादे शरः स्याम सधमादः ४ [१९] (६५२)
(२१)
४ सस आश्रेयः । अग्निः । अलुष्डुष्‌, ४ पक्तिः ।
सतुष्यत्‌ त्वा नि धीमहि मनुष्वत्‌ समिधीमहि । अगर मनुष्वदङ्गिरो देवान्‌ देवयते य॑ज १
तवं हि सातवे जने आ सुपीत इध्यसे । खुचसत्वा यन्त्यानुषक्‌ सुजात सर्पिरासुते २
तवं विश्वं स॒जोष॑सो देवासो ठूतम॑कत । सपर्यन्त॑स्तवा कवे यज्ञेषु देवभौठते ३
ठेवं वो देवयज्यया ऽभिमीलीत मत्यः ।
समिद्धः शुक दीदितस्य योनिमास॑दः ससस्य योनिमासदः ४ [१३] (१५३)
©
ऋगवेवुः । म० 8, ज० १, व $ | [ २९९]
[वे ५, क्षू० ३३ ) मण १

(२९)
४ बिभ्बलामा जातरेयः । अग्विः। लुषटुप्‌, ४ -यकतिः !
र विश्वसामन्न्िव -दचा पावकर्ञोयिषे । यो अष्वरेष्वीर्खो होतां मन्तरत॑मो विचि!
न्यधिं जातवे दसं दधाता देवग्रविज॑स्‌ । घ यज्ञ एत्वानुब -गदा ेदव्य॑चस्तमः
विकिविन्म॑नसं त्वा

दैवं मतीस ऊतये । दररैण्खस्व तेऽवस इयानासों अमन्महि ३
अग्ने चिकिद्धंय१स्य न॑ इदं वच॑; सहस्य !
तं तवा सुशिप्र दयते स्तोभर्वर्धन्त्यत्र॑यो गीर्भि शौप्यन्त्वच्रयः
४ [१४] (५)
(२३)
४ चुन्नो विश्वच्ैणिरात्रेयः । अशनिः । अनुष्टुम्‌, ४ पंक्ति ।
अघनेसह॑न्तमा भ॑र॒ युन्नस्य॑ मासहां रयिम्‌ । विभ्वा बश्वर्षणीरम्या‡-सा
वाजेषु खातहत्‌ १
` तम॑भ्े पृतनाष॑ रयिं स॑हस्व आ भ॑र । तदं हि सत्यो अद्धुतो दाता वाज॑स्व गोतः
विश्वे हि त्वां सजोधंसो जनासो कुक्तवंहिषः । होतारं सण्म॑सु पियं व्यन्ति वार्या, पुर ३
` स हि ष्मा विष्वच॑पीणि रमिमांति सहों दृधे
अग्न एषु क्षयेष्वा रेवल्नः शुक दीदिहि चुमत्‌ पावक दीह ४ [१५] (१४
(४)
४ गौपायना लोपयना वा षन्छुः खुबन्खुः श्षुतवन्घुरविंप्रवन्धुखच
। अग्निः 1 छिषदा विराद्‌ ।
अश्न त्वं नो अन्तम उत जाता जिदो मवा
वरूथ्यः १
वसुरिवैसुंरव
ा अच्छा नस्ति युमत्तमं रयिं द्‌;
स नो बोधि भुषी हव॑-मुरुष्या णो अघायतः संमस ॥१५ २
्मात्‌ ६
तं त्वा शोचिष्ठ दीदिविः सुघरायं नूनमीमहे ससिंभ्य
॥२॥ ४ [१६] (१९4
(२५)
९ वस्यष आत्रेया, । मग्नः । अनुष्टुप्‌ ।
अच्छा वो अभिमवंसे केवं गांसि स नो वः ,
रास॑त्‌1 पर्ति ष
सहि सत्यो यं देवासंशद्‌ यमीषिरे ।
होतारं मन्दजिहृमित्‌ सुीतिभिंविमावसुम्‌
(१७०) ॑

अ०8, भ० +, व० १०] [२९३ ] [छग्बेद्‌ः । भ० ५, सू० २५, म० ३

सनोंधीदी वरि ्रष्ठया च सुमत्या !


दन शयो विदीहि नः सुदु्तिभिंषरेण्य ३
अरिषु राजत्य-िभैरतप्वादिशन्‌ 1
सनरिर्ना हव्यवाहनो ऽथ धीभिः सपर्यत ४
अश्िसतुवि्॑वस्तमं॑तुवि्रह्माणमुत्तमम्‌ ।
अतूर्त श्रावयत्द॑तिं पुर॑ द॑दाति वृ ५ [१७]
अधिषैदाति सत्प॑ति सासाह यो युधा नृभिः ।
अधिरत्यं रघुष्यवं जतारम॑राजितम्‌ &
यद्‌ बाहं तवृ्रयँ व्हद॑चं विभावसो ।
अहिंषीव त्वद्‌ रवि-स्त्वद्‌ वाजा उदीरते ७
तद॑ दयुमन्तं अच॑यो म्ादवोच्यते बृहत्‌ ।
उतो ते तन्दतुर्था स्वानो अंत त्मनां विवः ८
एवौ अधिं व॑सूयव॑ः सहसरानं व॑वन्दिम 1
सन्नो विश्वा अति हविषः पर्व्ादेवं सुकतुः 9
[१८] (७)
(२६)
९ वस्य आत्रेयाः। अग्निः. ९ विदवे देवाः । गायत्री ।
अञ्न एवक रोचिवां॑सन्द्रयां देव जिह्वयां । आ केवान्‌ वशि यक्षं च
तं त्वां बृतखवीमहे विन्न॑मानो वशंन्‌ । वृर आ वीतये क्ह
वीति त्वा कवे दयुमन्तं समिधीमहि । अच बुहन्तंमध्वरे
अग्ने विश्वेभिर गहि देवेभिंहैव्यदातये । होतारं त्वा वृणीमहे
यज॑मानाय सुन्वत आघ सुवीर्यं वह । ववेरा संस्सि बर्हिषि [१९]
सभिषानः संहस्रजि-
दरेधमींणि पुष्यसि । वेवानां दूत उक्थ्यः
न्य्िं जातवेदसं होच्रवाहं यरदिष्ठ्यम्‌ । दधाता देवमृत्विजम्‌
भ्र यज्ञ एत्वानुच गा ठेवभ्य॑चस्तमः । स्तृणीत बर्िरासदे
एदं मरुतो! अश्विना पित्रः सीदन्तु वरणः । वेवासः सवैया विशा ॥ ©छ
<^
€(&
र~<
® [२०] (९८३)
%श्वेद्‌ः । अ० 8, अ० १, व° २५ ] [ २९४]
[ मर ५, सू० ९ ७, सण १

(२७)
६ भब्ष्णर्ूञ्यरुणः, पौरकुत्सखसवरणुः, भारतोऽदवमेश्च राजानः; (अष्रिर्भोम
इति केचित्‌ ) । अग्निः ६इन्द्राग्नी ¦ श्रिष्टुष्‌, ४-६ जलुष्डुप्‌ ।
। अन॑स्वन्ता सत्प॑तिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः \
| जेवृष्णो अग्ने वृशभिंः सहै र्वभ्वानर उय॑रुणन्निकेत
योम ता च॑ विंशतिं च गोनां हर च युक्ता सुधुरा ददते 1
| वैश्वानर सुष्टुत वृधानो ऽग्रे यच्छ उव॑रुणाय राम
| एवा ते अग्ने सुमतिं चकानो मविंछाय नवमं जसर्दस्युः !
यो मे गिर॑स्तुविजातस्यं पवी-युद्तेनाभि ञय॑रुणो गृणाति
यो म इति प्रवोच त्यश्व॑मेधाय सूरय !
द्दंहचा सनिं यते दद॑नमेधाम्र॑तायते
यस्य॑ मा परुषाः गुद्धपयन
शत त्यु्षणः ।
अन्विस्य दानाः सोमा इव ञयांिरः
इन्द्रा शतदात्य-श्व॑मेषे सुवीयैमू 1
तरं धारयतं वृहद्‌ विषि सूथैमिवाजर॑म्‌ । ६ [९१] (१९९
{२८)
६ विष्ववारात्रेयी । अग्निः । १, ३ चिष्टुप्‌, २ जगती, ७ अनुष्टुप्‌
, ५-8 गायत्री ।
समिद्धो अथि्पिवि लोविर॑भेत्‌ ्यङषसमूर्विया वि सांत
ि।
एति प्राचीं विश्ववारा नमेभि रवौ इव्याना हविषां
घृताचीं
समिध्यमानो अमृतस्य राजसि हविष्कुण्वन्ते सचसे
स्वस्तये! 1
| विश्वं स धने दरविणं यमिन्द॑-स्यातिथ्यमय्े नि च॑ धत्त इत्‌ पुरः
५ 1 1 ५ ८
~

अग्रे राधं महते सोभ॑गाय तवं चु्नान्यत्तमानिं


सन्तु ।
, सं जास्पत्यं सुयममा णुष्व शान्रयतामभि तिष्ठा मर्ह
सि
समिद्धस्य प्रम॑हसो ऽ वन्त तव भरिय॑म्‌ ।
वृषभो युव असि समेष्वरेष्विष्यसे
1
समिद्धो अद्म आहत ॒ववान्‌ य॑श्षि स्वध्वर । त्वं हि हव्यवा
ठ्सिं
आ जुहोता दुवस्यता ऽभिर॑त्व॑रे । बृशीष्व हव्यवाहनम्‌ "प

६ [२२] (९
अ० ४, स १; न० २६] {२६३५ ] [ फम्वेव्‌ः । पऽ ५, सू० २९, भ° 9

(२९)
१५ गोरिरीतिः शाक्त्यः ।इन्द्रः, ९ (श्रथमपाद्‌स्व ) उदाना घा । त्रिष्टुप्‌ 1
ञ॑रवमा मलो देवताता ची रचना दिव्या धरथन्त 1
अर्य॑न्ति त्वा रुत परतद्चा-स्त्वसेवाप्रपिरिनद्रासि धीरः १
अनु यदीं मरुत मन्दसान -भार्यननिनदर॑ पपिवांसं सुतस्वं ।
आरव॑त्त यज्॑म॒भि यदहिं इ ज्वपो यहीरजत्‌ सर्तवा उ २
उत ऋह्लाणो मरुतो मे अस्येन्द्रः सोमस्य सुतस्य पेयाः }
तद्धि हव्यं सर्यि भा अविन्द ठह पर्वा इन्द्रौ/ अस्य २
आद्‌ रोद॑सी वित॒रं वि ष्क॑मायत्‌ संविव्यानश्िद्‌ भियसं श्ुमं कः ।
जिग॑विमिन्द्रौ अएजगरणः प्रतिं श्वसन्तमव दानवे ह॑न्‌ ४
अधु क्रत्वा मघवन्‌ तुभ्ये देवा अलु विश्व अददुः सोभपेयम्‌ }
यत्‌ धरय हरितः पत॑न्तीः पुरः स॒तीरुप॑ एत॑ने कः ५ [२६]
नव यदस्य वतिं च॑ भोगान्‌ त्खाकं वैण मघव विवृश्वत्‌ }
अर्चन्तीन््ं अरुत॑ः सधस्थे च्॑मेन वच॑सा बाधत दयाम्‌ द
सला सद्य। अपचत्‌ त्रयमपि रस्य कत्वां महिषा ची जातानि 1
ची साकभिनद्रो मतुः सरसि सुतं पिंबद्‌ वुचहत्यांय सोम॑म्‌ ७
जी यच्छता संहिवाणामघो मा-खी सरसि मघवां सोभ्यापः \
कारं न विश्वे अह्नन्त दैवा भरमि्दराय यदहिं जघान €
उदाना यत्‌ सहस्ये रयातं शृहभिन्द्र जूजुवानेभिरद 1
वन्वानो अचरं सरथ। ययाथ॒ कुत्सेन दवेरव॑नोहं शष्ण॑स्‌ य
्ान्यच्चक्रमंवृहः सू्ैस्य॒ऊत्सांयान्यद्‌ वरिवो यात॑वेऽकः !
अनासो दरमणो वधेन नि दुर्योण आवरणङ्‌ गरधवांचः १० [रश]
स्तोमासस्त्वा ोश्वीतेरवर्थ- ज्ञरन्धयो वैदथिनाय पिप्रुम ।
आ त्वागरमिश्वां सस्याय चक्रे पचन्‌ पक्तीरपिंवः सोममस्य ११
नव॑ग्वासः सुतसोमास इनदरं॑दरग्वासो अभ्य॑चन््यतः ।
गव्यं चिदूर्वस॑पिधान॑वन्तं तं विन्नः शरामाना अप॑ बन्‌ १२
कथो लु ते पर चराणि विद्वान्‌ वीय मघवन्‌ या कथं ।
यायो लु नव्या कृणवः राविष्ठ॒भदु ता तै विदथैषु वाम १३ २९९)
ह ०१५०१] [११९] [० ५,९०२५१५११
एता दिश्वां चकृव इन्दर भूर्य
-प॑तीतो जनुषां अीर्येण !
याचि व्॑निन्‌ कूणवें दधूष्वान्‌ न ते वर्त वदिन्या अस्ति तस्यां २ ©<41५
इन्द बह कियमांणा जुषस्व॒ चया तै राविष्ट व्डा अकर्म ।
़1

वस्र॑व सद्र सुकसुद्ररता वस्य रथं=) न धीरः स्वया अतद्धय्‌


~
१५६ [२५] (फ
(३० )
१५ षश्ुरातरेयः ।इन्द्रः, १२-१५ णचयेन््ौ । जिन्डुए्‌ ।
क१स्य वीरः को अपर्यदिन्द्र सुखरथमीय॑मालं हरिम्यादर्‌ ।
यो राया वी सुतसोममिच्छन्‌ तदोको गन्ता पुशट्रूतं ऊती
ट |
अवांचचक्षं पद्मस्य सस्वरं निातुर्द॑यमिच्छन्‌ ।
अपच्छमरन्यौ डत ते म॑ आह -रिनदरं नं बुबुधाना अंशे
मतु व॒यं सुते याते कृतानीन बां यानि नो जुजोधः ! २
वेववि्ाञछरणव॑च विद्वान्‌ वहतेऽयं सयवा सरसेनः ६
स्थिरं मन॑श्र
क्रपे जात इन्द्र॒ वेपीदेकों युधये भूखसथित्‌ ।
अश्मानं चिच्छव॑सा विद्युतो वि विदो गवामूर्वसुध्ठियांणाम्‌
परो यत्‌ तवं प॑रम आजनिष्ठाः ४
परावति शरुत्यं नाम विभ्रत्‌ ।
। अत॑रिचिदि्दरवभयन्त वरेवा॒दिष्वा अपो अजयद्‌ कासप॑नीः ५ [२६]
तुभ्येदेते मरुत॑ः सुरोवा॒ अन्त्य सुन्बन्त्यन्धीः ।
| अर्हिमोहानमप आशयान प्र मायाभिरमायिन सक्षदिन्दरः
|| ६
` विप गृधो जनुषा दानमिन्त- सहन्‌गद मघवन्‌ त्संचकानः ।
| अना कास्य न्वः शिरो दृद्॑
य तयो मन॑वे गातुभिच्छन्‌
| युजं हि मामङ्था आदिदिन्द॒शिरो वासस्य नसंचरमथायन्‌ । ~
। अरमान चित्‌ सवर्य+वतमान प्र चक्रियैव रोद॑सी सरू <
च्िरो हि कास आयुधानि चके दिंमां करन्नबला अस्य सेन;
!
अन्तर्यदुमे अस्य धेने अथोप रे युधये दस्युभिन्दः ९
समर गावोऽभिते(ऽनवन्त-हेहं
े वत्सर्वियुता यदास॑न्‌ ।
सं ता इन्द्र अच्नदस्य शा
र्वी सोमासः सुषुता अमन्दन १० [२७]
पयीं सोमा बधुधरूता अमं वृषभः सादनेषु ।

[ २९७] [-दस्वेद्‌ः 1म०५, ० ३०, मं १२
अ 8, चर १, व० २८]

द्रथिदं र्मा अग्ने अजनन्‌ गवाँ चत्वारि द्व॑तः सहस्रां ।


पजं खयद्य प्रयता मघानि परतय॑थीष्म्‌ मतमस्य तरणम्‌ १२
सुयेशं सजन्त्यस्तं गवां सदै रुदाससो अग्ने ।
तीवा इन्तर॑ममयन्तुः सुतासो ऽको परितक्म्यायाः १३
ओीच्छत्‌ सा सन्नी परतदस्या या कणंचये राज॑नि रुढामांनाम्‌ ।
अत्यो न वाजी रघुरज्यमानो वशश्चत्वायैसनत्‌ सहस्र १४
खतुःसहरं गव्य॑स्य पश्वः परत्य॑ग्रमीम्प रुडामेप्वग्ने 1
आसी स्तम्बादम्‌ विपः
घर्मथिंत्‌ तः पूजे य -दयस्य १५ [२८२२<)

(३१)
१३ अवश्युरत्रेयः ।इन्द्रः, ८ दतीयपाद्श्य छत्सो वा, चतुर्थपादस्य
उदाना वा, ९ इन्द्राङ्त्सेः ! तिष्टुष्‌।

ह्रो रथाय प्रवत कृनोति यमध्यस्थान्मघवा वाजयन्त॑म्‌ \


यूयेदं एष्ठो बटनोति गोका अरो याति परथमः सिषासन १
जः भ्ररुव इरिवो मा विनः पिराङ्गराते अभि न॑ः सचस्व ।
्य॑
मेन शिज्जनिंवत
जहि त्वदिन्ध वस्यो! अन्यदस्त श्चकर्थ २
उद्यत्‌ सहः सद॑स आजनिष्ट॒देदिड इन्द्रं इद्धियाणि विन्वा॑ !
प्ादोद्यत्‌ सुदु बे अन्तं ज्योतिषा संव्रुत्वत्‌ तमोऽवः ३
अनवस्ते रथमण्वय तसन्‌ त्वष्टा वर्जं पुरुहरत दयुमन्तम्‌ ।
उराण इनदरं यहव॑न्तो अकै रवं्धयन्नह॑ये हन्तवा ॐ ४
्णे यत्‌ ते वृषणो अर्कम्चा निन्द गादांणो अदितिः सजोषाः \
अनभ्यास ये पवयोऽहथा इन्द्रौषिता अभ्यवतन्त दस्यून्‌ ५ [२९]
रत पूरवौणि कर॑णानि वोच॑ प सूत॑ना मघवन्‌ या चकर्थ 1
श््तीयो य्‌ विभा रोव॑सी उमे जय॑जनपो मन॑वे दालुवि्राः &
तविजञु ते ऊनं दस्म विपरा ऽहिंयद्‌ घरन्नोजो अत्राभिमीथाः 1
शुष्ण॑स्य चित्‌ परि माया अंगृम्णाः भपित्वं यज्ञप दस्वूरसेधः ७
स्वयो यवे तु्ूज्ाया-ऽ॑मयः सुदु; णार ईन्द्र
उगम॑यातमरवंहे इ कुत्से सं ह यद्‌ वमुशानारनत देवाः < (ष्ठ)
१८
कम्बेदः। अ० 8, अ° 8, ० ३० |
{ २९८ ]
[०५ ५ सू० ३ + मेण १
इन्द्राकुत्सा वह॑माना रथेना-55 दात्याया अपि
निः षीमच्यो धमथो निः पस्थ; नू
वातस्य युक्तान्‌ त्पुयुजर्िद््वान्‌
ते अन्नं मरुतः सखाय इन्द उ्ाणि तर्दिषीदः
सरश्चिद्‌ रथं परितङ्म्यायां युं कटर ज सम्‌
मरच्चक्रमेतशः सं रिणाति पुरो इघ॑त्‌
सनिण्यति करतुं मः
आय जना अभिचक्षं जगामे-न्द्रः द्र
तुतरोसमिच्छय्‌
ववृन्‌ यावाव वेदिं प्रियाते यस्य॑ जीरंध्वर
्थवश्चः रन्ति \ १२
ये चाकनन्त चाकनन्त न ते मती अमू
त मो ते अंह आरन्‌ ।
बावन्धि यज्यूरुत तेष धेलयजो
ो अने येषु ते स्या १३ [३१]
(३२)
१९ गातुराघ्रेयः ।इन्दः । धिष्टुष्‌ ।
अदवरुत्समसरजो वि खानि त्वम॑र्णवान्‌ बद्धानां
महान
अरम्णाः
्तमिन्द्र पर्वते वि यद्‌ वः सृजो वि धारा
अव॑ दानवं ह॑न्‌
व्वसुत्सा ऊतुमिषद्रधानों अरे ऊधः पकषत
स्य विन्‌ ।
अहि चिदु भयुतं शयानं जघन्वौ इनदर तविषीम
धत्थाः
त्यस्य चिन्महतो निर्मृगस्य॒वध्जवान तवि
ंषीथिरिन्दः ।
य एक इदमरति्मन्य॑मान आदस्मावृन्यो
अजनिष्ट तव्या॑न्‌
त्व चदेषां स्व॒धया मद॑न्तं मिहो नपा
तं सुवृधं तमोगाम्‌ ।
वृषप्रभमौ दान वस्य भामं वरण वज्री नि ज॑घान
त्यं चिदस्य कतुंमिर्निष॑त्तम मर् शप्ण॑म्‌
मणो विद्दिदेस्य मरम ।

तं चिन्मन्कानो वषभः सुतस्यो च्चेरिन्त


ो अपगूया जघान
उद्‌ यदिन्द्रो महते दांनवाय॒ वधर्यभ
िषट सष्
यदीं वजस्य प्रभरतो ददाम विण्ठ॑स्य जन् टो अप्र॑तीतम्‌
तोरधमं च॑कार \9 (९
अ० 8, ०१, च० ३३] [२९९] [छन्वेदः। मं० ५, सू° ३२, म० ८

त्यं चिदुर्ण मधुपं कायान -मखिन्वं ववं सछ्यादुटु्रः ।


अवादम्नं महता वये `नि दुर्योण आत्रणङ्‌ मृधवांचम्‌

को अस्य शुषं तविषीं वरात पको धनां भरते अप्र॑तीतः 1



मे चिदस्य जरयो मु पवैवी इन्द्रस्यौजसो भियसा जिहाते
न्य॑समै देवी स्वधिंतिजिंहीत इन्द्रीव गातुरुजातीवं येमे ।
१०
सं यदु वृषे विष्व॑माथि-सतं स्वधान कितयो। नमन्त
रकं सु सवा सत्प॑तिं पाचजन्यं जातं शुणोमि य्॒ञासं जनेषु ।
११
तं ढे जगृभ्र आक्सयो नविठं दषा वस्तोर्हव॑मानास इन्द्र॑म्‌
एवा हि त्वावूतुथा (3यातय॑न्ते 3 सचा कितरभ्वो दद॑तं गरूणोनि } १२[३२](२५२)
हिं त बह्मणों गृहते सखो ये वावा निदधुः कास॑भिन्द्‌

- 3>9<€< --
(३३) [ तीयो ऽुवाकः ॥३॥ सू ३२-६8 ]
[ द्वितीयोऽध्यायः ॥२॥ व० -२८ }
१० प्राजापलयः देबरणः। इन्द्रः । त्िषुप्‌ ।

सि महे तव दीध्ये चर निन्द्रित्या तवसे अतव्यान्‌

सो अंत तिं वाज॑सातौ स्तुतो जने समरयशिकेतं

स त्वं न॑ हन्द धियसानो अरकै- ईकणं वुन्‌ योक्त॑म्रः २
या त्था म॑यवुननमु जोषं॑वक्षो। अभि प्रायः सि जनान्‌
\
न ते त॑ इन्द्राभ्य4 स्महप्वा युक्तासो अव्रह्मता यदस॑न्‌ ३
तिष्ठा रथमधि तै व॑जहस्ता--55 रसिभ दव यमसे स्वश्व॑ः
परू यत्‌ तं इन्द्र सन्तयु्था गवे चकर्थर्वरासु युध्य॑न्‌ । ष
वित्‌
ततक्ष सूर्य विदोकषि स्वे शषा समत्सु दासस्य नाम॑
वय॑ ते त॑दइन्द्रये च नरः शारध! जजाना यातारच रथाः 1
५ [श]
आस्मास्रभम्याददिदय्ण सत्वा॒ भगो न हव्यः पभूथेषु चारः
पपृक्षेण्य॑मिनदर तवे लोजों मुम्णानिं च वतमानो अ॑तैः । ६
स न एनीं वसवानो रथि दाः प्रायः स्तुषे तुविभघस्य, दानम्‌
्‌।
एवा न॑ इन््रोतिभिरव पाहि गणतः र कारूनसुषुत (6)
ीहि मध्वः स्य चारः ९
उत त्वचं दद॑तो वाज॑सातौ पिप्र

ऋग्वेदः । अ० 8, घ० २, व०२ |
[३००]
[०५ ष्० ११.
उत त्ये मां पौरुकुल्स्यस्यं सूरे खसदृस्यो्हिरणिनो रराणाः ।
वहन्तु मा द श्येतासरो अस्य॒ गेरिक्षितस्य कतुभि्न्‌ सं
उत त्म मा मारुतारवस्य शोणाः क्रत्वामघासो विद्थ॑स्य रातौ !
सहसा मे च्यवतानो ददान आनूकमर्यो वरवे नात
उत व्ये मां ध्वन्य॑स्य जुष्ट लक्ष्मण्यश्य सुरुचो यतन
ा:
महवा रायः संवरणस्य ऋपे-र्वजं न गावः प्रय॑ता अपि
गमन १० [२] (रक

(३४)
९ प्राजापव्यः संवरणः । इन्दः । जगती, ९ त्रिष्टए |

अनातरच्ुमजरा स्वव `त्यनु स्वधामिता दुस्ममींयते ।


सुनोतन पच॑त बह॑वाहसे पुरुष्टतायं प्रतर
ं दधातन
आ वः सामन जठरमापप्रता-ऽमन्द्त मघव
ा मध्वो अन्धसः
यर भगाय हन्तवे म॒हाव॑धः सह्र॑भृ्टिसु
राना। वधं यम॑त्‌
या अस्म घसडउतवाय ऊध॑ नि सोमं सुनोति भव॑ति दुमो अदं ।
अपाप शकस्ततनुटिमूहति तनभर मघव
ा यः कवास॒खः
यस्याव॑धीत्‌ पितरं यस्य॑ मातरं यस्य
ञक्रो भ्रात॑रं नातं ईषते ।
वेतीद्स्य प्रय॑ता यतंकरो न किल्बि
षादीषते वस्व॑ आकरः
न पच्वाभदुशभिर्व्ट्वारमं नासुन्
वता सचते पुष्यता चन ।
जिनाति वेदमया हन्तिं वा धुनि
रादेवयुं म॑जति गोर्माति नजे
वित्वकषणः समती चकमासजो
ऽसुन्वतो सुन्वतो वृधः
इन्डो विश्वस्य द्मित्ता विमीष॑णो
समी पणेरंजति मोज॑नं मुषे यथावहोधुनयःति दासन मार्यं१
वि कुरुषे भजाति सूनरं वसुं
डुग चन [भयते वि्ब आ पुरु ।
जनो या अस्य तविपीमचुकुधत
सं यज्ननी। सुधनं वि ्‌ ©

सह्सामाभ्रिवेशिं गुणीपे (3
दाचि उपमां :॥
तस्मा आपः संयत; पीपय
न्त तस्मिन्‌ क्षत्रमम॑वत
त्वेषम॑स्तु ९ [४] (१७२) ^ |
{१०१1 [ कववेदः । मं० ५, स° ३५, म० ४
&० 9, घ० १, व०५ | ॥

(३५ )
८ घ्रभूवद्क्िरलः। इन्द्रः । मचदुप्‌ , < पक्तिः ।

यस्ते साथिष्ठोऽव॑स इन्द क्तुदटवा भ॑र 1


अस्मभ्यं वर्षणीसहं सस्नि वाजेषु दुटप्म्‌
यद्व ते उत॑छो यच्छूर सन्ति तिस्रः । र
यद्‌ वा पञ्च॑ क्षितीगा-सवस्तत्‌ सु न आ भर
आ तेऽवो वर्यं वृष॑न्तमस्य महे 1
जूतिं ज॑जि अआभूभिरिनदर तुर्वणिः
वृषा छि शर्ध॑ते जनि वृष्णि ते शाबः 1
स्वक्ष ते धृषन्भन॑ः सराहन पस्वस्‌
स्वं तन्द्र मत्यषमिल्नयन्तसद्िवः 1
सर्वरथा कौतक्रतो नि याहि रावसस्पते

त्वामिद्‌ वु्हन्तम॒ जनौसो वृक्तवारहिषः।


उं पर्प पुन्य हवन्ते वाज॑सातये
अस्माकमिन्द्र ुट॑पुरोयाद॑नराजिषुं ।
खयावानं ध्ेधने वाजयन्त॑सवा रथ॑म्‌
अस्माकमिन्देहि नो रथमव पुष्या ।
वयं श्वि वाप॑ दिवि भवो दधीमहि दिवि स्तोभं मनाषहे
(३६)
8 पभूवर्षिरसः । इन्द्रः ॥ त्रिष्टुप्‌, २ जगती ।

स आ ग॑मदिनछो यो वैनां विकैतद्‌ दातुं दानो रयीणाम्‌ 1


` धन्वदरो न वंस॑गस्तुषाण-श्व॑क
भानः पिवतु दुग्धसेशुम्‌
आत्ते ह्रंहरिवः शुर शिप्रे रुहत्‌ सोमो न पदैतस्य पुषे ।
अनर त्वा राजन्ञवैतो न हिन्वन्‌ गीरभिरमदेम पुरुह्वत दिश्वं
चद्गं न वृत्तं पुरु्त वेपते सनो भिया मे अम॑तेरिव॑दविवः ।
रथाद्धिं त्वा जरिता स॑दावृध कुविन स्तोषन्मघवन्‌ पुरूवसुः द (२८३)
कदे; । अ० 8, ण० २, ९००] [३०२] [० ५, १९.१९
एष दैव जसिति त॑ इन्र यटि दाच इहद्ंशुषाणः !
प्र स॒व्येन॑ मघवन्‌ यंसि रायः प्र दुकषिणिद्धरिवो षा वि दे त
वृषा त्वा वर्षणं वतु चौदषा वृष॑भ्यां दहसे हरिभ्याद ।
स नो वृषा वृषरथः सुरि्र॒वरष॑कतो वृषा वथिन्‌ भरं धाः

यो रोहितो वाजिनी! वाजिनीवान्‌ चिभिः उतः स्॑मानादिह ।
ने सम॑स्मै ध्ितयो। नमन्त ॒धुतर॑थाय मरतो ददो ६ [७] (२५) ।
(३७)
५ भोमोऽत्रः। इन्द्रः । चिद्‌
[3

सं भानां यतते सूदस्य -5जहनो धृतपः स्वछ!ः ।
तस्मा अमृधा उषसो व्युच्छान्‌ य इन्द्राय सुनवामेत्याह

सभिंदधान्वनयत्‌ स्तीर्णबंह तावा सुतसे।मो जराते ।
वाणो यस्येषिरं ववन्त्य युदध्वयू्रिषाव सिन्धुम्‌
वध्रय परतिमिच्छन्त्येति २
य ई वहति महिषीमिषिराय्‌ ¦
आस्य॑ श्ववस्याद्‌ रथ॒ आ च॑ घोषात्‌ पुरू षहा परि वर्वय
ाति ट
न स राजां व्यथते यस्मिचिन्दर स्तीवं सोमं पिति गोरस
्लयत्‌ ! ८
आ संतवनेरज॑ति हन्ति व क्षितिं धितीः सुभगो नाम पुष्य॑न्‌
पुम्यात्‌ क्षम अभि योगे भवात्युभे वृतौ संयती सं ज॑याति ४

धियः सूर्य परियो अद्या भ॑वाति य इन्द्राच सुतसोमो दशात्‌
५ [८] (९९१

|
(३८)
५ सोमोऽधरिः। इन्द्रः । अयुष्डुष्‌ ।
|
उरो इनदर राध॑सो विभ्वी रातिः इ॑त
क्कतो
अधां नो विश्वचर्षणे यन्ना सुक्षत्र मंह ।
यदीमिन्द्रं ्वाय्य- मिं शादि य १
व्धिषे ।
पप्रथ वीरू दिषण्यवर्ण दषम्‌
शुष्मासो य त अद्रिवो मेहनं केतसाप्‌, २
उभा देवावभि्ये दवरच ग्मश्च॑ राजय; \

|
ह (९५
० ४, ०२, २०९] [३०३] [ क्रष्वेद्‌ः। म॑ ५, स्‌० ६८ मे ४

उतो से† अस्य कस्य॑ चिद्‌ दक्ष॑स्य तदं दुच्रहस्‌ ।



अस्यभ्यं वृष्णमा म॑स -ऽस्मभ्वं घ्ुमणस्यसे
सरू त॑ आभिरभिधिभि स्तव शर्मञ्छतक्रतो ।
हन्द स्याम॑ छगोपाः शर्‌ स्याम॑ सुगोपाः ५ [९] (१९६)

(३९)
एच्‌ + ५^पङ्क्तिः।
५ भौमोऽचिः। ह्द्रः। अलु प्क

यिन चिन्न येहना ऽस्ति त्वादातमद्रिवः ।


राधस्तन्नो विदद्स उभयाहस्त्या भ॑र
यत्सन्य॑से वरेण्य मिन्द्रंयुक्षं तद्‌ भ॑र ।
पिद्याग् तस्य॑ ते सकारस
वय ्य ववने
यद्‌ तै दित्सु भराष्य॑बन्नो अस्ति शरुतं इहत्‌ ।
तेन॑ हृव्व्हा चिषद्धिव आ वाजं दु्षिं सातये १,

सं बो सघोत्नौ राजानं चर्दणीनाम्‌ ।


हनद्सुय भरदास्तये पवीभिंजुे गिर॑ः 1
अस्मा इत्‌ कार्यं वद॑ उक्थमिन्द्राय शंस्य॑म्‌ 1
तस्मा उ बह॑वाहते गिरो वर्न्त्यत्रैयो भिः छम्भन््न्रयः ५ [१०] (न
(४०)
९ भौगोऽचिः । शनः, ५ खयः, ६-९ अत्रिः । १-२ उष्णिह्‌;
५, ९ अयष्टप्‌; ४, ६-८ त्रिषुप्‌›

आं लयद्िभिः सुतं सोम सोमपते पिब । दृष॑चिन्दर वुव॑भिघर्हन्तम


षा या वृषा मतो दषा सोमे अयं सूतः । दिन वृषभिवुतहन्तम „९१
„2

षा ता वृणं हुवे दज्िख्िनाभिंलतिभिः । वृष॑चिनद् वुषभिं्हन्तम


जीपी वञ्जी वुंषभस्ुराषाद्‌ छुष्मी राजां इहा समपादा ।
सुवत्वा हरिम्यामुपं यासवृवौडूः माध्यैदिन, स्वने मत्सदिन्द्रः ।
स्तमसािध्यवासरः ।
यत्‌ त्वा सुर स्व॑
अ्विद्‌ यथां मुग्धो सुवनान्यवीधयुः ५ [११] ०६)
कग्वेद्‌ः ! ० 8, ज० २, द० ९२ |] [ ३०४ ] [ घं, स्‌० ४०,,६

स्व॑मनिोर यदिन्द्र माया अचो द्वो वर्तमाना अदार्ह॑न्‌ ।


शं र्यं तमसार्यवतेन तुरीयैण बहाणाविन्द्दनिः
&
मा साक्िमं तव सन्त॑मज्न इरस्या दुग्धो भियसा मि गतसैत्‌ ।
त्वं भितरो अंसि सत्यरधा-स्तौ मेहाव॑तं वरूणरच राज
| ७
गणो बह्मा युयुजानः संपयैन्‌ कीरिणा देवान्‌ नम॑सोररिष्टन्‌ ।
| अरिः सूर्यस्य हिवि चक्षुराधात्‌ स्व॑भानोरपं भाया अघुक्षत्‌ <
। य व सूर्यंसव्॑मानु स्तमसार्विध्ववासुरः ।
| अननस्तमनव॑विन्वृन्‌ नछ१¶न्ये अराक्ुवन्‌
९ [१२] (१९) ।
| < (8१)
| २० भौमोऽ्निः ¦ विभवे देवाः । ्रष्डुष्‌›१६-१७ अतिजगती, २० एकपदा धिराद्‌ ।
|
को चु वाँ मित्रावरुणावृतायन्‌ विवि वां महः पार्थिवस्य वा दे ।
ऊतस्यं वा सद॑सि जासींथां नो यज्ञायते घ पएलुषो न वाजान्‌ १
ते नो भिन्नो वरूणो अर्यमायु रिन्र ऋश्ुक्षा मरुतो जुषन्त ।
नमेभिवा ये दधते सुवृक्तिं स्तोम रुदायं भीव्ुषे सजोषा;
~=
आ वा येठग्विना हुवध्यै वातैस्य पत्मन्‌ रण्य्॑य पुटौ ।
उत व॑ दिवो असुराय मन्म॒रान्धोसीवु यज्य॑वे भरध्वम्‌

भर सक्षणो दिव्यः कण्व॑होता चितो द्विः सजोषा वातो अधिः
पषा मर्गः परमृे विष्वभोजा आजिं न जंगयुराण्व॑श्वतमाः
प्रवो रथिं युक्ताश्वै मर्व राय एदेऽवसे द्घीत ४
धीः ।
सुशेढ एवैरौशिजस्य होता ये व एवां सरूतस्तुराणाईम्‌ ५ १९]
॥ भरवोंवायुरथयुजंकृणुध्वं भ्रदेवंविप्र॑पनितार॑मरकैः ।
| इदु"यवं ऊतसापः पर॑धीयैस्वीना अचर पीरा धिये
|| उप॑ 8 एवे बन्ेभिः दूषिः भयह्वी दिवरिवतयं दिर । &
॥ उपासानक्त। वदुषीव विष्ठा हां वहतो मत्यीथ यज्ञम्‌ -
। अभि वो अचे पोष्याद॑तो नृन्‌ वास्तोप्पतिं त्वष्ट॑रं रराणः 1 ४
धन्यां छजोषां धिषणा नमेमभि-र्वनस्पतरोष॑धी राय एदे <
तुजे नस्तन पताः सन्त॒॒स्यैत॑वोयेवस॑वो न वीराः ।
प्रित छा य॑जः सत्‌ नो वषौन्ः क नया अभि

अ०४, अ० २, व० १४|| [३०५ ] [ ऋर्धेदः ।मं० ५ स्‌० ९१) म० १०

वृष्णे अस्तोपिये भष्यस्य भर्भ॑ चितो नषातबपां सुवृक्ति


=

गृणीते अभिरेतरी न जुवः जोदिष्देजञो नि रिणाति दना १० [१४]

युथा सहे रुदियाय वदाम कद्‌ राये बिंकितुे भगाय ।


= 1

आप॒ ओषधीरुत नोऽवन्तु यौर्दनां गिरयो दु्छकेशाः ११


शुणोतुं न ऊर्जा तिरः स॒ नमस्तरीं्ो इषिरः परिज्मा ।
शुण्ठन्त्वापः पुरो न शुराः परि सुचों इद्हाणस्यदरः १२
ङिदा चिदु महान्तो ये व एवा जवांम दस्मा वार्यं द्धांनाः ।
वयरुडल सुस्द¶ आदं यन्ति क्षुमा मर्तैमतुंयतं वधः १३
आ दैष्यामि पार्थिवानि अन्मा-ऽपश्चाच्छा सुम॑खाय वोचम्‌ ।
वर्धन्ां यावो गिर॑श्चन्व्रायां उदा व॑धन्तासभिषांता अर्णः १४
पेदे भे जरिमा मि धायि वली वा शक्रा या पायुभिंश्च ।
बिददतु घाता यही रसा नः स्यत्‌ सूरिभिक्रजुहस्तं ऋजुवनिः १५ [६५
कथा दूंशेख नम॑सा सुदानू -नेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ ।
मा नोऽदिधनयों स्वि धा-दृस्मादं भूदुपमातिवनिः १६
इति चिदु प्रजायै पुमत्ये देवासो वन॑ते मर्त्यो ब॒ आ देवासो वनते मत्य वः ।
अघ्रा शिवां तन्यों घासिमस्या जरां चिन्मे निकरति्जयसीत १७
तां वों देवाः सुमरतिमूरजयन्ती
-भिव॑मरेयाम वसवः रासा गोः ।
सा नः सुदालु्कछय॑न्ती वेवी प्रति द्रवन्ती सुविताय गम्याः १८
अमि त्‌ उद्वां रथस्यं माता स्मन्नदीभिरर्वरीं वा गृणातु ।
उर्वशीं वा बृहद्दिवा गुणाना ऽम्यण्वाना प्र॑मृथस्यायोः १९
धिप न ऊर्जव्यस्य पुष्टः २० [१६(३३०)
(४२)
१८ भोमोऽग्निः । विश्ववेवाः, ११ स्द्रः । शरि्टुष्‌, १७ एकपद्‌। विराट्‌।
षर कंत॑मा वरणं दीधिती गी रमितं मगभदितिं नूनम॑र्याः ।
पुष्॑ोमिः पञ्च॑होता शुणोत्व -तं्तपन्था असुरो मयोमुः १
भाति ॐ स्तोममदितिजगृम्यात्‌ सूनुं न माता हं सुरोवम्‌ '
-हंमित्रे वरुणे यन्म॑योमु
बह्म पिय वृवरहितं यद्स्त्य र (३३२)
३९
` (< २, व० १७] [१०६] [ भर ष्व) सू० ४३ ) मण द

उदीरय कवितमं कवीना


-मुनततैनममि मध्वा घृतेन ।
स नो वसूनि प्रय॑ता हितानि चन्द्राणि देवः सविता सुवाति
समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिंहरिवः सं स्वस्ति ।
सं बरह्मणा दवर्हितं यदस्ति सं देवानां सुमत्या यज्ञियानाम्‌
ठेवो भग॑ः सविता रायो अंश॒ इन्द्र वृत्रस्य संजितो धनानाम्‌ ।
कमुक्षा वाजं उत वा पुरधि -खंन्तुनो अमृतांसस्तुरासंः
मरुत्वतो अप्र॑तीतस्य जिष्णो -रजुर्यतः प्र न॑वामा कतानि ।
न ते पूर्वै मघवन्‌ नाप॑रासो न वीर्य नूत॑नः कङ्चनापं
उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम्‌ ।
यः शसते स्तुवते र
म॑विष्ठः पुरूवसुंरागमजोहुवानम्‌
तवोतिभिः सचमाना अरिष्टा ॒व्रहस्पते मघवानः सुवीराः ।
ये अश्वदा उत वा सन्ति गोदा ये व॑खरदाः सुभगास्तेषु राय॑ः
विसमीणं कृणुहि विततमेषां ये मुखते अपुंणन्तो न उक्थैः ।
अपत्रतान्‌ प्रसवे वावरुधानान्‌ ब॑हयद्विषः सूद्‌ यावयस्व
य ओहते रक्षसो देववीता-वचक्रेभिस्तं म॑रुतो नि यात ।
यो वः शीं शकामानस्य निन्दात्‌ तुच्छयान्‌ कामान्‌ करते सिष्विदानः
तमु टह यः स्विषुः सुधन्वा यो विभ्व॑स्य॒ क्षय॑ति भेषजस्य ।
यक्ष्वा महे सौभनसायं रुर नमोंमिर्दवमसुरं दुवस्य १९१
दमूनसो अपसो ये सुहस्ता वृष्णः पतरीनद्यों विभ्वतष्टाः ।
सरस्वती बृहदिवोत राका द॑शस्यन्तीवैरिवस्यन्तु शुभाः १२
म सू महे सुरारणायं मेधां गिरं मरे नव्य॑सीं जाय॑मानाम्‌ । `
य आहना बुह्तर्क्षणांसु रूपा मिनानो अङ्कणोदिदिं न॑ः १३
म्‌ सुतिः स्तनयंन्तं रुवन्तं-मिकटस्पतिं जरितर्मूनम॑श्याः ।
योअब्दिर्मा उदनिर्मो इय॑र्ति अ विद्युता रोद॑सी उक्षमाणः १४
एषः स्तोमो मारुतं शार्थो अच्छां रुद्रस्य सून्युवरनूरु॑श्याः 1
कामों राये ह॑वते मा स्वस्त्यु-पं स्तुहि पषदर््वा अयासः
१<
मेषः स्तोम॑ परथिवीमन्तरिकषं॑वनस्परोषी राये अश्या ।
दवो्ेवः सुहवो भरतु मह्य॑मा नों माता थिवी मतो धात्‌ १६ (२४६९)
अ०8९, अ० २, व० १९] [ ३०७] [ कण्वेदः 1 म॑० ५, सू° ४२, म० १७

उरी देवा अनिबाधे स्याम १७


समरन्विनोरव॑सा त्रूतंनेन मयोमुवां सुप्रणीती गमेम ।
आ नें रिं व॑हतमोत वीराना विभ्वान्यस्रता सौमंगानि १८ [१९] ८ .
(४२)
१७ भौमोऽभ्रिः । विश्वे देवाः ।त्रिष्टुप्‌, १६ प्कपद्‌ा विराद्‌ 1

आ सेनवः पय॑सा तूषण्यथी अरम॑धन्तीरुपं नो यन्तु मध्वां ।


म॒हो राये वहृतीः सप्त विप मयोभुवो जरिता जोहवीति १
आ सुती नम॑सा वर्तयध्यै यावा वाजाय परथिवी अमूर ।
पिता साता मधुंवचाः सुहस्ता भरेभरे नो यङासांवविशाम्‌ २
अध्व्॑ववश्कृवांसो मधूनि प्र वायव मरत चारु शुक्रम्‌ ।
होतेव नः परथमः पाट्यस्य देव मध्व ररिमा ते मदाय ३
दका दिपो युखते वाह ज्रं सोम॑स्य॒ या रामितारां सुहस्ता ।
मध्वो रसं सुगम॑स्तिर्मिरिां चनिश्वदद्‌ दुदु शकमंश्ुः ४
असावि ते जुजुषाणाय सोमः कत्वे द्य हृते मदांय 1
हषी रथे सुधुरा योगं अर्वा गन्द धिया कृणुहि हूयमानः ५ [२०]

आ ने महीमरम॑ति सजोषा शं वेवीं नमसा रातहं्याम्‌ ।


मघोरमवांय वृहती्र॑तज्ञा मागर वह पथिभिरदैवयानः ६
अन्ति यं प्रथयन्तो न विभ वान्तं नाभिना तपन्तः ।
रितु पुत्र उपसि पष्ठ आ घमो अभिमूतयंन्नसादि ७
अच्छां मही बहती रोत॑मा मीदरतो न ग॑न्तवुश्विनां हुवध्यै ।
मयोमसुवां स॒रथा यातमर्वा गगन्तं निधिं घुरमाणिनं नाभिम्‌ <
ऽहंपूष्ण उत वायोरंदिष्षि 1
भ्र तव्यसो नम॑उक्तिं तुरस्या
या राध॑सा चोद्ितारां मतीनां या वाज॑स्य व्रविणोदा उत त्मन्‌ ९
आ नाम॑मिर्मरुतो वक्षि विश्वाना्पेभिंजतवेदो हुवानः ।
यज्ञं गिरो। जरितुः सुहु च॒ विश्वै गन्त मरुतो विश्वं ऊती १० [२१]
आ नोँ दिवो इंहतः पैतादा सरस्वती यजता गन्तु यज्ञम्‌ ।
दवं डेवी जुजुषाणा घृताचीं शग्मां नो वाच॑मुङाती णोत ११ (२५९)
®

[==
- छरग्वेद्‌ः। अ० 8, अ०२, वऽ २२] [३०८] [ मं ५, सू० ४३, षं० १३

आ वेधसं नीलंपठ वहन्तं॒बस्पतिं सर्द॑ने खाद्यध्ठय्‌ ।


सादद्योनिं दम॒ आ दीदिवांसं दिरण्यवर्णमरुपं संयेस १२
। आ धंणीरतहदिवो रणो वि्वैभिग॑न्त्दोष॑भिहुदालः ।
आ वसान ओष॑घीरमुभर-किघातुंृङ्गो वृषभो द॑ोधाः
मातुष्पदे परमे शुक्र आयो
-विपन्यवो रार्पिरासो अग्मन्‌ ।
सुदोग्यं नम॑सा रातह॑व्याः शिँ मुजन्त्यायको न दासे १४
बरहद्‌ वयों ब्रहते तुभ्यमग्रे धियाजुरों भिथुनास॑ः सचन्त ।
देवोदेवः सुवो श्रतु मह्यं॑मा नो साता पंिवी दुरमृती शात्‌ ष्प्‌
उरौ देवा अनित्राधे स्यांस १६
समश्विनोरवसा पतनेन मयोभुवं सुप्रणीती गमेर्‌ ।
आ नों रयि वहतमोत दीरा-ना विभ्वान्यमता रौ॑मानि १४ [२९]३६५)
(४४)
१५ कादयपोऽवत्सारः ( १० क्षत्र-मनख-प््रादद्‌-यजत-सभ्रि-भवत्छारः; ११ दिष्ठवार-चजत-मायी-
अवत्सारः, १२ अवत्सारेण सष सदाषण-यजत-बाहुदख-श्ुतवित्‌-तयाः,
१३ खतंभरश्च ) । विभ्डे देवाः । जगती, १७-१५ च्ष्डुप्‌ ।
तं प्रत्रथां पूर्वथा विभ्वथेमथा ज्येष्ठतादिं दा्हिषदं स्व्विरदष्‌ ।
परतीचीनं वृजनं दोहसे गिरा ऽऽशं जय॑न्तमनु यासु वर्धसे १
शरिये सुीरुष॑रस्य याः स्वं-रविरोचमानः ककु मांमचोदते ।
सुगोपा असि न दुभांय सुक्रतो परो मायाधिं्त आंस नारं ते र
अर्यं हविः स॑चते सच्च धातु चा--ऽरिटगातुः स होता सहोमरिः ।
। भरसर्रणो अयु वर्हिवृषा शिशु
-मध्ये युवाजरो विचा! हितः ४
| भ्र वं एते सुयुजो यामंिषटये नीचीरमष्यः यभ्यं ऋतावध; ।
| सुयन्तुभिः सर्वशासैरभील॑भिः क्िविर्नामांनि अवणे मंषायति ४
संजष्ैरणस्तरुभिः सुतेगृभ वयाकिनं चिततग॑रमासु सुस्वरः । `
धावाकिषटरुगाथ शोभसे वर्धस पतीरमि जीवो अवरे , ५ [२९]
या्टगेद दंडो तागुच्यते सं छायया दूधिरे दिधयाप्स्वा ।
महीमस्मम्यमुरुषामुरु जयौ बृहत सुवीरमनपचयुतं सहः ६
वेत्य
ग्ुजंनिवान्‌ वा अति सधं: समर्यता मन॑सा सूर्यः कविः

घसं रक्षन्तं परि विभ्वतो गय॑- मस्माकं शाम वनवत्‌ स्वाद॑सुः ७ (म)
[३०९] [ ऋज्वेदः 1 मंज ५, सू० ४७, म ८
अ० 8, अ० २, च० २४ ]

ज्यायांसमस्य यतुनस्य जेतुज॑ ऋषिस्वरं ॑रति यासु नामं ते ।


यादश्मिन्‌ धापि तम॑पस्ययां विद्‌ य उं स्वयं वहति सो अर करत्‌ <
खमुव्रमांसासव तस्थे अश्रिमा न र्यत सव॑नं यस्थिल्ञायता 1
ञच्ा न हार्ध कवणस्यं रेजते यत्रा मतिर्विदयते पूत॒बन्ध॑नी ९
स रि क्षत्रस्य मनसस्य दितिंभि-रेवावद्स्यं यजतस्य सेः ।
अवत्सारस्य स्ृणवाम्‌ रण्व॑भिः शविष्ठं वाजं विदुषौ विद्यम्‌ १० [२५]
ङयेन आसामिति; कक्ष्यो$भदौ विभ्ववांरस्य यजतस्यं मापिन॑ः ।
सयन्यसेन्यर्थयन्त्येतवे यिदुर्विपाणं परिपानसन्ति ते ११
सापो य॑जतो षि द्विषौ वधीद्‌ बाहृवृक्तः शरुतवित्‌ तथौ बः सवां 1
उमा स वरा पर्येति मातं च॒ यदीं गणं मज॑ते सुप्रयावभिः १२
सूतेमरो यज॑मानस्य सत्प॑ति-रविभ्वंसाम्रुधः स धियामुद््छ॑नः ।
रद्‌ धेनू रसंवच्छिधिये पये ऽनुद्ुवाणो अध्यति न स्वपन्‌ १३
यो जागार तश्च कामयन्ते यो जागार तस सामानि यन्ति।
यो जागार तमयं सोम॑ आह॒ तवाहमस्मि सख्ये न्योकाः १४
अिर्जागार तमृचः कामयन्ते ऽप्िज गार तमु सामानि यन्ति ।
अग्निजीगार तमरयं सोमं आह तवाहम॑स्मि सस्ये न्योकाः १५ [२५)(३८०)

। (६५) { चतु्थाऽ्वाकः ॥४॥ स्‌० ४५-५६ ]


ाज्ञ्योतिः ।
१९१ सदापृण आत्रेयः । धिभ्वे देवाः ।त्रिष्टुप्‌, ९ पुरस्त

विवा दिवो विष् रांयत्ेया उषसो अर्विनो गुः 1


यन्नत्नि-ुङ्ध

~ =

अपावृत वरजिनीरुत्‌ स्वर्गाद्‌ वि दुरो मानुषीकरव आवः



वि सयौ अमतिं न भियं सादो -वौद्‌गवौ माता जानती गात्‌ २
न्वर्णसो नय९: खादोंअ्णाः स्थूणेव समिता हंहत सौः
अस्मा उक्थाय परैतस्य गमं अहीनां जनुषे पल्यौय ।

वि पवतो जित साधत्‌ यौ- राविवासन्तो वूसयन्त भूमं
सूक्तेमिर्वो वचोभिर रिनद्रान्व ग्रीअसे हुवध्यै 1
आविवांसन्तो मरुतो यजन्ति ४ (३८४)
उस्येमिर्हि ष्मा कवयः सुयज्ञा
कर्वेदः । अ० 8, अ० २, व० २६] [३१०] [ मे ५, सु ४५,०५

एतो न्व य सुध्यो मवांम॒ पर दुच्छुना मिनवामा वरीयः । |


आरे दवेषांसि सनुतदैधामा-ऽयांम पराश्चो यजंमानमच्छं ५ [२६] |
एता धियं कृणवामा सखायो ऽप या मार्तो कणुत वरजं गोः ।
यया मलुविरिशिप्ं जिगाय॒ यया वणिग्वद्कुरापा पुषम्‌ ६ |
अन्रनोदच्र हस्तयतो अदि रार्यन्‌ येन दृश मासो नर्वग्वाः । |
कतं यती सरमा गा अंविन्दुद्‌ विश्वानि सत्याङ्धिराश्चकार ७
चिश्व अस्या व्युषि माहिनायाः सं यद्‌ गोभिरद्धिरसो नव॑न्त । ।
उत्सं आसां परमे सधस्थं तस्यं पथा सरमां विदृद्‌ गाः <
आ सूर्यौ यातु सप्ताश्वः कषेत्रं यद॑स्योर्विया दीर्घयाये ।
रुः श्येनः पतयदन्धो अच्छा युवां कविरशीदयद्‌ गोषु गच्छ॑न्‌ %
आ सूर्यौ अरुहच्छुकमर्णो ऽयुक्त यद्धरितो वीतयं्ठाः 1
उद्वा न नाव॑मनयन्त॒ धीरं आद्यण्वतीरापों अवौग॑तिठन्‌ १०
धियं बो अप्सु दषिपरे स्वरषा ययात॑रन्‌ दृं मासो नदण्वाः ।
अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य ११ [२५७]९१

(४६)
< प्रतिक्षत्र अत्रयः । विश्वे देवाः, ७-८ देवपत्न्यः । जगती; २, ८ शिषठुप्‌।

हयो न विद्र अयुजि स्वयं भुरि तां व॑हामि प्रतरंणीमवस्युव॑म्‌ ।


नास्यां वमि विमुचं नावृतं पुन
विद्वान्‌ पथः पुरएत ऋजु नैषति १
अग्र इन्द्र वरुण मिच्च देवाः शर्धः प्र य॑न्त॒ मातोत विष्णो ।
| उमा नास॑त्या रुद्रो अध द्राः पषा मगः सर॑स्वती जुषन्त
। २
इन्दा मित्रावरुणादितिं स्वः पथिदीं यां मरुत॒; पदै अपः ।
। हव विष्णौपूषणंबह्मणस्पतिं मग तु रोसंसवितारमूतये
||| ऊत जो विष्णुरुत वातो अस्रिधो दरविणोदा उत सोमो
दै
| उ ऋमवं उत रये नां अश्विनोत त्वोत विभ्ालु मय॑स्करत्‌ ।
मंसते ४
। षत |
उत त्यननो मारुतं शे आ ग॑मद्‌ दिविक्षयं य॑जतं बर्हिरासदे ।
स्पतिः करम पषोत नो यमद्‌ वरूण्य। वरणो मिजो अमा न
अ० 8, लर २, ष० २८] [३१९१] [ ऋग्वेदः । म० ५, सू० ४६, म० ६

उत त्ये नः पदैतासः सुञास्तय॑ः सुदीतयो नद्य१ रामणे भुवन्‌ ।


भगो विभक्ता शावसावसा ग॑म -दुरु्यचा अदितिः श्रोतु मे हवम्‌
देवानां पतीरुजतीर॑वन्तु नः म्राव॑न्तु नस्तुजये वाज॑सातये ।
याः पार्थिवासो या अपामपि वते ता नो देवीः सुहवाः श्म यच्छत
उत ग्रा व्य॑न्तु देवपंली -रिन्द्राण्य१ ग्राय्यश्विनी राष्‌ ।
आ रोद॑सी वरुणानी शणोत॒ व्यन्तु देवीर्य ऊतुरजनीनाम्‌ < [२८] ३९९)

[ तृतीयोऽध्यायः ॥३॥ बघ० १-३१ ] (४७ )


७ प्रतिरथ आत्रेयः । विश्वे देवाः । च्रिष्टे्‌ ।
्रयुखती द्व एंति जुवाणा मही माता दुहितु्बोधयन्ती ।
आकिविांसन्तीः युवति्ैनीवा पित्तभ्य आ सद॑ने जोहुवाना
अजिरासस्तदंप दय॑माना आतस्थिवांसं अमृतस्य नाभिंम्‌ ।
। अनन्तासं उरवो विभ्वतः सीं परि द्यावांपथिवी यन्ति पन्थां

। उक्षा समुद्रो अरुषः सुपर्णः पूर्व॑स्य योनिं पितुरा विवेश ।
वि चंक्रमे रज॑सस्पात्यन्तीं
|
सध्ये दिवो निषितः पश्चिमा
चत्वार ‡ बिभ्रति क्षेमयन्तो दज्ञ गर्म चरसे धापयन्ते \
चिधात॑वः परमा अस्य गावं दिवश्चरन्ति परं सद्यो अन्तान्‌
इद वपुर्मिवच॑नं जनास -श्वरन्ति यज्नद्यस्तस्थुरापः ।
द्रेयीः बिभ्रतो मातुरन्ये उहह जाते यम्या सबन्धू ५
वि न्वते धिये अस्मा अपांसि वख पुत्राय मातरो वयन्ति ।
उपप्रक्षे वृषणो मोद॑माना डिवस्पथा वध्वो यन्त्यच्छ #
तदस्तु भित्रावरुणा तदग्रे रो योरस्मभ्यमिद्मस्तु शस्तम्‌ ।
अश्नीमहि गाधमुत प्रतिष्ठां नमों विवे ब्रहते सादनाय ७ [१] (४०)
(४८
५ श्रतिमानुराग्रेयः। विश्वे देवाः 1 जगती 1
कदुं राय धापन मनामह स्वक्षत्राय स्वय॑शसे महे वयम्‌ ।
आमेन्यस्य रज॑सो यदुभ्र ओ अपो व्र॑णाना वितनोति मायिनी
ता अत्नत वयुन वीरवक्षणं समान्या वतया विश्वमा रजः
अपो अपाचीरप॑रा अपेजते ग पूरवीभिस्त्रते देवयुर्जन र्‌ & ©.<)
ऋग्बद्‌ः । अ० ४, अ० ३, ब० २ 1 [३१२]
[ म०५ १ सू० ४८, मण ३

आ ग्राव॑भिरहन्येभिरक्त॒मि -रं वमा जिघर्ति सायिनिं ।


ङातं वा यस्यं प्रचरन्‌ त्वे दमे संवर्तयन्तो वि च॑ वर्तयद्वहां
ताम॑स्य रीतिं परशोरिव प्र्य- नीकमख्य मुजे अस्य व॑सः ।
सचा यदं पितुमन्तमिव क्षयं रलं दधाति मर्हूतये विदो
स जिह्वया चतुरनीक ऋते
चतुरनीक

चारु वर्स॑नो वरूणो यत॑जञरिम्‌ ।


(० ॥ | अ ॥

न तस्य विद पुरुषत्वतां वयं


यतो भग॑ः सविता दाति वार॑म्‌


॥ 1 [3 ॥

५ [२] ४११)
वाम्‌

(४९)
५ प्रतिप्रभ आत्रेयः, (५ कृणपाणिः) । विभ्वे देवाः । जिष्टुष्‌ ।

दवं वों अद्य संवितारमेषे भगं च रत॑ विभज॑न्तमायोः 1


आ वां नरा पुरुमुजा ववृत्यां दििर्दिवे बिद्ग्विना सखोयन्‌
भतिं प्रयाणमसुरस्य विदान त्सक्र्दवं सवितारं दुवस्य ।
उप॑ बीत नम॑सा विजान -आयेष्ठं च रत॑ विभज॑न्तमायोः
अदत्रया दृयते वार्याणि पषा भगो अवितिर्वस्तं उस्रः 1
इन्दो विष्णुवैरुणो मित्रो अगि -रहांनि म्रा ज॑नयन्त वस्माः
तन्नो अनर्वा संविता वरूथं तत्‌ सिन्ध॑व इषयन्तो अनं ग्मन्‌ ।
उप यद्‌ वोचे अध्वरस्य होता रायः स्याम पत॑यो वाजरतराः
प्र ये वसुभ्य दैवदा नमो दु-य मित्रे वर॑णे सूक्तवाचः ।
अवैत्वभ्वं कृणुता वरीयो इिवस्पथिव्योरव॑सा देम ५ [३] (४१९)

(५०)
4 स्स्स्यातरेयः । विश्वे देवाः । अवुच्टुप्‌,५, पदाक्तिः ।
विश्वं देवस्य नेतु- मतौवुरीत ख्यम्‌ ।
विभ्वां राय दषुध्यति युत्ने वणी पुष्यसे
ते तवेव नेत्य चेमा अनुरस ।
ते राया ते हाच स्चेभहि सचच्य;
अतं न॒ आ नृनतिथी नतः पतरदशस्यत ! ,
आरे विश्वं पथां द्विषो युयोतु ययुविः ३ (४१९)
अ० 9, भ० ३, व० 9 | [३१३] [ ऋग्वेदः मं० ५, सू० ५०, मर ४

यन्न षह्वरभि्दितो दृददर्‌ द्रोण्यः पञ्चः 1


नूबण। बीरपस्त्यो ऽणी धीरेव सनिता ४
एष ते देव नेता रथरपतिः शं रिः ।
शं राये ज्ञ स्व॒स्तय॑ इधःस्तुते। मनामहे देवस्तुतों मनामहे ५ [४] (४२१)

(५१)
१५. स्वस्त्यात्रेयः । विच्चे देवाः; ४, ६-9 इन्द्रवायू, ५ वायुः । १-४ गायच्रीः
५-१० उण्णिर्‌ः ११-१३ जगती त्रिष्टुव्व(; १४-१५ अनुष्टुप्‌।

अग्नं सुतस्य॑ पीतये विश्वेरुभरभिरा ग॑हि । वेवेरभरैन्यद्‌।तये ?


ऋतधीतय आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम्‌ । अनः पिबत जिह्वयां र
विप्रमिविप सन्त्य॒प्रातर्याव॑भिरा ग॑हि । दवेभिः सोम॑पीतये ३
अयं सोम॑ सुतो ऽश परि पिच्यते । प्रिय इन्द्राय वायवे ४
दायवा याहि वीतये अुषाणो हव्यद्‌॑तये । पिव सुतस्यान्ध॑सो अभि भ्रयः ५ [५]

इन्््॑ वायवेषां सुतान पीतिम्॑हेयः । ताश्चुपेथामरेपसावभि प्रयः ६


सुता इन््राय वायवे सोमासो दध्याशिरः । निनं न यन्ति सिन्ध॑वोऽभि परयः ७
सजूधिश्वैभिवेभि रभ्विभ्यांमुषसां सजूः । आ याह्यग्ने अत्रिवत्‌ सुते र॑ण <
सनूरमत्रावरुणाम्यां सजूः सोमेन विष्णुना । आ याहार अचरिवत्‌ सुते रण °
सजूर ितयरवसमिः सजिनद्रेण वायुना । आ यांलाप्रे अत्रिवत्‌ सुते रण १० [६]
स्वस्ति नो मिमीतामभ्विना भग॑; स्वस्ति देव्यदितिरनर्वण॑ः ।
सवस्ति पषा असुरो वृधातु नः स्वस्ति यावापृथिवी सुचेतुना ११
स्वस्तय वायुमु॑ बवामंहे सोम॑ स्वस्ति भुव॑नस्य यस्पतिः
भहस्पतिं सर्ैगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः १२
विव ववा ने। अद्या स्वस्तये वैश्वानरो वसुभिः स्वस्तये ।
डवा अंबन्तुभव स्वस्तय स्वस्ति नेशः पात्वंहसः १३
स्वस्ति मित्रावरुणा स्वस्ति प॑थ्ये रेवति 1
स्वस्ति न इन््श्वाभिश्च॑ स्वस्ति ने। अदिते कृधि १४
स्वस्ति पन्थाम चेम ॒सर्याचन्दरमसाविव ।
१५ [७] (७३९)
पुजर्बदृताध्॑ता जानता सं ग॑मेमहि
89
क्गवेद्‌ः । अ० ४, ज० ३, ० € ] [१९४ ] [म० ५, षू० ५२,म०१

(५)
१७ इयावाश्व आत्रेयः। मरुतः । अनुष्टुप्‌; ६, १६-१७ पङ्क्तिः ।
र इयांवाश्व धृष्णुया ऽर्चा' मरुद्धि#र्कभिः 1
ये अद्रोवम॑नुष्वधं श्रवो मदन्ति यज्ञियाः
ते हि स्थिरस्य शव॑सः सखायः सन्ति धृष्णुया ।
“^

ते यामन्ना धंषद्धिन- स्त्मनां पान्ति शश्व॑तः


ते स्पन्द्रासो नोक्षणो ऽति ष्कन्द्न्ति जवरः ।
मरुतामधा महो दिवि क्षमा च॑ मन्महे
मरुत्सु वो दधीमहि स्तो यज्ञं च॑ धृष्णुया ।
विश्वे ये मानुपा युगा पान्ति भ्य रिषः
अर्हन्तो ये सुदानवो नरो अस॑मिरावसः 1
पर यज्ञं यतिभ्यो द्वो अची मरुः (4
_ आ रुक्मेरा युधा नर॑ ऊष्वा कटीर॑सृक्षत ।
अन्वैना अहं विद्युत मरुतो जज्छ॑तीरिव मानु त्मना धवः
ये वावरधन्त॒ पार्थिवा अ उरावन्तरि्ष आ \
वृजने वा नदीन सधस्थे वा घो विचः
शथौ मारुतमुच्छंस॒सत्यशंवषमृभ्व॑सम्‌ 1
उत स्मते शुभे नरः यर स्वणद्वायुंजत्त त्मना
उत स्म ते परुष्ण्या मूर्णांवसत शून्ध्यवंः 1
उत पव्या रथांना मद्व भिन्वुन्त्योज॑सा
आप॑ययो विप॑थयी -न्त॑स्पथा अनुपथाः ।
एतेभिे्यं नाम॑भिः रयं विष्टारं ओंहते १० ९]
अधा नरो न्योहते ऽधां नियुतं ओहते 1
अधा पारावता इति वित्रा रूपाणि दृश्यी ११
छन्वुःस्तुम॑ः कुमन्यव॒उत्समा कीरिणों नृतुः
ते मेके चिन्न त्व ऊमां आसन्‌ दृशि त्वि १९९
य ऊष्वा कष्ठिविंदयुतः कवयः सन्ति वेधस्‌: ।
तषे मारते जणं नमस्या रमयां गिरा १३ ९)

नि
अ० ४, ख० द, व° १० | [३९५] [ ऋग्वेदः 1 मं० ५, सू० ५२, मं° १४

अच्छ ऋवे मारतं गणं दाना मिन योक्णा| ।


द्वो वां ्रष्णव॒ ओज॑सा स्तुता धीर्भर्वण्यत १४
नू मन्वान एषां व्वा अच्छा न वक्षणां 1
-याम॑ुतेभिरिभिः
काना संकेत सूरिमि १५
भ्रये में बन्धवे गां वोच॑न्त सूरयः पूश्च वोचन्त मातरम्‌ 1
अधा पितर॑मरिष्मिणं रुद्रं वोचन्त शिकसः १६
सप मे स्त जाकिन एक॑मेका ठता ददुः ।
यमुनायामधि| श्रुत भद राधो मन्यं मृजे नि राधो अर्यं मृजे १७ [१०] (४५३)
(५३)
‌,
१६ द्यावाश्व आत्रेयः । मखतः । १, ५, १०-१९, १५ कड्धय्‌; २ बहती; २ अजु्डुम्‌, 8 पुरउ्िणक्
६-७, ९, १३-१४, १६ खतोचृहतो; <, १२ गायत्री ।
को देवृ जान॑मेषां को वां पुरा सुक्ेष्ांस मरुताम्‌ ।
यद्‌ युयुजे किलास्य॑ः १
रेतान्‌ रथैषु तस्थुष कः शश्राव कथा य॑युः ।
कस्तं ससु; सुदासे अन्वापय इत्छांभिवृष्टय॑ः सह २
ते म॑ आद्य आययु रुष युभिर्विभिर्मदं ।
नरी मरौ अरेपस॑ इमान्‌ पर्यन्तिं ष्टुहि इ
ये अञ्जिषु ये वाज्ञीपु स्वभानवः चश्च रुक्मे स्वादिषु \
श्राया र्थेषु धन्वसु %
युष्मा स्मा रथौ अन॑ मुद द॑धे मरुतो जीरवमलवः ।
3

वृष्टी दयावो यतीरिव [९]


आ यं नरः सुदान॑वो दक्ष विवः कोद्मचस्यवुः ।
वि पर्जन्यं सृजन्ति रोद॑सी अनु धम्ब॑ना यन्ति वुः ह्‌
ततृकानाः सिन्ध॑वः क्षोदसा रजः प्र संसूरधेनवो। यथव 1
स्यन्ना अश्वां इवा ध्व॑नो विमोच॑ने वि यद्‌ वन्त एन्यः ७
आ यात मरुतो दिव आन्तरिस्वृ मपु ।
बाब स्थात परावतः < (४९१)

०४, अर ४, व० १२] [ ३१६] [ ऋग्वेदः । भं०५, ३० ५३,१९ ।
|
मावो रसानितभा कुभा कुमु मा घः सिन्धु्नि रैरमत्‌ । |
मा वः परं ष्ठात्‌ सरयुः युरीषिण्य-
स्मेइत्‌ सुद्चध॑स्सु दः ९ |
तं वः शर्ध रथानां वेषं गणं मारतं नव्य॑सीनाम्‌ ।
, अनु प्र य॑न्ति वृष्टयः १० [१२] |
शार्धशार्धं व एषां वार्तां गणंगणं सुल्ञस्तिभि; । |
अनुं करामेम धीतिभिः | ११ |
कस्मा अय सुजाताय रातहव्याय प्र य॑युः । |
एना यामेन मरुत॑ः १२
येन॑ तोकाय तन॑याय धान्यं बीजं वदध्वे अशितम्‌ । ।
अस्मभ्यं तद्‌ ध॑त्तन यद्‌ व ईमहे रों विश्वायु सौम॑गम्‌ १३ |
अतींयाम निदस्तिरः स्वस्तिभि-ईत्वावयमरांतीः । |
ष्ठी शं योराप॑ उधि भैषजं स्याम॑ मरुतः सह १४ |
‡ सदेवः संमहासति सुवीरो! नरो मरुतः स मत्यः । |
यं जाय॑ध्वे स्याम ते १५
सतहि भोजान्‌ स्स्ुबतो अस्य याम॑नि रणान्‌ गावो न यवे । |
यतः पूवी इव सखीं हय गिरा णीहि कामिनः १६ [१६] (४)
(५९)
१५ द्यावाभ्व मातरेयः । मरुतः । जगती, ९8 त्रिष्टुप्‌ ।
| प्र शधीय मारुताय स्वमानव इमां वाच॑मनजा पर्वतच्युते ।
वम॑सतमे विव आ पुष्ठयरज्वने युजनभ्॑वसे महि नृम्णमं्चत

भर वों मरुतस्तविषा उवृन्यवों वयोवृधो अश्वयुजः परियः ।
सं विद्युता दध॑ति वाति चितः स्वरन्त्यापोऽवना परिज्रयः
विद्युन्महसो नरो अरम॑विद्यवो वात॑त्विषो मरुत पर्वतच्युत॑ः र्‌
अब्दया चिनमहरा हादुनीवतः स्तनय॑द्मा रभसा उदोजसः ।

ञ्य+कन्‌ रद्वा व्यहौनि शिक्तसो व्यन्तरिक्षं वि रजासि धूतयः ।
वि यदौ अजश नावं ईंयथा वि दुर्गाणि मरुतो नाहं रिष्यथ ४ ०१
अ 8, अन दे, दऽ ५४] [ ३१९७1 [ चष्बेद्‌ः । भै० ५, ख्‌ ५४, म० ५

तद्‌ वीं बो भरतो हित्दनं॑दृरर्षं दता सूर्यो = योजन \


ठता न यामे अगुंमीतदोचिषो ऽदश्वद्र यल्थखतनः भिरि ५ [१४]
अभ्राजि द्धौ मरुतो यदरणसं॑ मदथा इद व॑पनेवं देधसः ।
अध स्मा नो अरम॑तिं सजोषस~शक्चुरिव यन्तयलु लेदथा तुगल्‌ कदे

न स जीयते मरुतो न ह॑न्यते न सेधति न व्य॑थयते न शिष्यति ।


नास्य राय॒ उप॑ दस्यन्ति नोतय॒ कापि वा यं राजानं वा सुषुदथ
नियुत्वन्तो गरामजितो यथा नरो ऽ्यमणो न मरुत॑ः कबन्धिनः ।
विन्दन्त्युतसं याकेनासो अस्व॑रन्‌ व्युन्दन्ति परथिवीं सष्ठ अन्ध॑सा
्रवत्वतीयं परथिवी सरु्धथैः प्रवत्व॑ती यीभवति प्रयच्॑ः ।
प्रवत्व॑तीः पथ्य अन्तरिक्ष्याः प्रवत्व॑न्तः एवैता जीरद।मदः
यन्म॑रुतः सभरसः स्वर्णरः सू उदिते मद॑था दिवो नरः ।
न वोऽश्वाः श्रथयत्ताह सिख॑तः खयो अस्याध्व॑नः पार्॑शुय
अंसेषु व ऋटयः पत्सु खादयो र्षः सुदा मतो रखे युः ।
अभिभ्राजसो विद्युतो गभ॑स्त्योः शिप्राः ली्ैसु वित॑ता दिरऽ्खयीः
तं नाक॑सर्यो अगंमीतदोविषं रुडात्‌ पिप्प॑लं मरुतो धि धरूदुथ !
सम॑च्यन्त व्रूजनातिंविषन्त्‌ यत्‌. स्वर॑न्ति घोषं वित॑तषटतायवः
यष्परादृस्य मरुतो विचेतसो गायः स्या॑म रथ्योईदर॑स्दतः ।
न यो युच्छ॑ति तिष्यो यथां ठिढो# ऽस्मे रारन्त मरुतः सहधिण॑स्‌ \
यूयं रयिं म॑रुतः स्पादीरं॑गृयश्षिमवथ साम॑विप्रम्‌ ।
ययमर्वै्तं भरताय वाज॑ यूयं ध॑व्थ राजानं शरु्िमन्त॑म्‌ १४
तद्‌ वो! याधि दरदिणं सद्यऊतयो येना स्वणं ततनां रभि ।
दं सु म मरुतो हर्यता वचो यस्य॒ तरेम तरसा छातं हिभ्त॑ः १५ [१६] (४८४)
(५५)
१० श्यावाश्व आत्रेयः। मरतः । जगती, १० श्रिष्टुए्‌ ।
प्रय॑ज्यवो मरुतो भ्राज॑हष्टयो बरहद्‌ वयो दधिरे सुदमवक्षसः 1
द्यन्ते अश्वैः सुयमभिराशुभिः शुभं यातासनू रथा अवृत्सत
स्वयं धपिध्वे तदिषीं यथा विद॑ बरहन्म॑हान्त उविथा वि सजथ ।
उतान्तरिक्ं मभिरे व्योज॑सा शुम यातामनु स्थां अवृत्सत र्‌ (४८६)
करवैद्ः। अ०७,स० द, ० १७ | [३१८] [ म० ५, सू० ५५, ९१
साकं जाताः सुभ्वः साकमुषिताः भिये चिका प्॑तरं वावुधुर्रः ।
|
विरोकिणः सुयस्येव रमयः शुभ यातामनु रथां अचृत्तते ३ |
आभूषेण्यं वो मरुतो महित्वनं दिहकषण्यं चुर्यस्येव चक्षणम्‌ ।
उतो अस्माअश्रतत्वे द॑धातन॒ शुभ यातामनु रथां अवृत्सत ४ |
उदीरयथा मरुतः समुद्रतो यूयं बट वर्षयथा पुरीषिणः ।
न वों दघरा उप॑ दस्यन्ति धेनवः शुभं यातामनु रथां अवत्सत ५ [१५७]
यद्वन्‌ धृषु परष॑तीरयुग्वं हिरण्ययान्‌ प्त्यत्कों असुःध्वम्‌ ।
विश्वा इत्‌ स्यो मरुतो व्य॑स्यथ॒ शुभ यातामनु रथां अवृत्सत ६
न परवता न नद्यो वरन्त वो यत्रा्चिध्वं मरुतो गच्छथेदु तत्‌ ।
उत दावांपृथिवी याथना परि शुभं यातामनु रथां अचत्वत ७ |
यत्‌ पूर्व्य म॑रुतो यच्च नूतन यदद्यते वस्वो यच्च॑ ञास्यते । |
विभ्वस्य तस्यं मवथा नवेद्सः शुभ यातामनु रथां अवृत्सत < |
तं नो मरुतो मा व॑धि्टना ऽस्मभ्यंशर्म बहुलं वि यन्तन । =, |
अधि स्तोत्रस्य सस्यस्य॑ गातन॒ शुभं यातामनु रथां अवृत्सत ९ |
सूयमस्मान्‌ न॑यत वस्यो अच्छा निरेहतिभ्यो। मरुतो गृणानाः । |
जुषध्वं नो हन्यदौतिं यजच्रा वयं स्यांम पतयो रयीणाम्‌ १० [१८] (१)
(५६)
, ९ श्यावा आनेयः । मरूतः । बरती; ३, ७ सतोवृदती ।
अग्ने शन्तमा गणं पिष्टं रुक्मेभिरखिभिः ।
विशो अद्य मरुतामव हये विवद्‌ रोचनादधि

यथा चिन्मन्यसे टदा तदिन्मे जग्मुराशसंः ।
येते नेद हवनान्यागमन्‌ तान्‌ व॑ं भीमसंहशाः २
मीवन्ु्मतीव पृथिवी परहा मदयेत
ऋष्यो न वों मरुतः शिम ्यस्मदा ।
ीं्वा अमं दुभो गोरिव भीमयुः
|॥ नि येरिणिन्त्योज॑सा ठया गावो न दुर
अदमान वित्‌ स्वर्ब पवैतं गिरिं प्र ।
च्यावयन्ति यामामिः द (५१)
०, ज० ३, व० १९] [३१९] [ ऋष्वेदः । मं० ५, सू° ५९, म० ५
उत्‌ तिष्ट नूनमेषां स्तोमः समु्षितानाम्‌ ।
मरुतां पुरुतममपुव्य॑ गवां स॑मिव हये १
युड्तधवं ह्यरुषी रथ युदूरध्वं स्थैषु रोहितः ।
युङ्ग्ध्वं हरी अजिरा धुरि वोक्हवे विं धुरि वोच्टवि
उत स्य वाज्य॑रूपस्तुंविप्वणिं
रिह स्म॑ धायि दृ्ठीतः।
मा वो यारु मरुतर्चिरं करत्‌ प्रतं रथेषु चोदत
रथं लु मारुतं वयं श्रवस्युमा हवामहे 1
आ यस्मिन्‌ तस्थौ सुरणांनि बिभ्र॑ती सचां मरुत्सं रोक्सी [
तंवः शर्धं रथेशुभ॑ त्वेषं पनस्युमा हवे ।
यस्मिन्‌ त्सुजा॑ता सुभगां महीयते सचां मरुत्सुं मीव्चहुपी ९ [२०] (५०३)
(८५७ ) [ पश्चमोऽञुवाकः ॥५॥ स्‌० ५७-७२ ]
८ इयावाश्व आत्रेयः । मरुतः । जगती, ७-८ त्रिष्टुप्‌ ।
आ रुद्रास इन्द्र॑वन्तः स॒जोष॑सो दिरण्यरथाः सुविताय॑ गन्तन ।
इयं वो! अस्मत्‌ प्रतिं हर्यते मति स्तृष्णजे न द्व उत्सां उदृन्यवें
वाशीमन्त कष्टिमन्तो! मनीषिणः सुधन्वान इपुंमन्तो निषङ्गिणः ।
स्वश्वा; स्थ सुरथा: पृक्िमातरः स्वायुधा म॑रुतो याथना शुभम्‌
धूनुथ दयां पर्वतान्‌ दाशुषे वसु मि वो वनां जिहते याम॑नो भिया 1
कोपर्यथ पुथिवीं पु्॑निमातरः शुभे यदुगाः परष॑तीरयुगध्वम्‌
बात्त॑त्विपो भरतो! वर्षनिर्णिजो यमा इव सुसंहशाः सुपेदांसः ।
पिङ्गाश्वा अरुणाश्वा अरेपसः प्रत्व॑क्षसो महिना यौरिवोरवः
पुरुद्रप्सा अञखिमन्त॑ः सुदान॑व- स्त्वेषसंहरो अनवभ्रराधसः ।
सुजातासो; जनुषां रुक्मवक्षसो दिवो अकौ अमृतं नाम॑ भेजिरे
ऋष्टयों वो मरुतो अंसंयोरधि सह ओजो बाह्वो बट हितम्‌ ।
नृम्णा सीर्षस्वायुधा रथेषु वो विश्वां वः श्रीरधिं तनषु पिपिदे
गोमद्श्वावद्‌ रथ॑वत्‌ सुवीरं जन्दरवद्‌ राधो मरुतो ददा नः ।
्रदौस्ति नः क्रणुत रुद्रियासो भध्षीय वोऽव॑सो दैव्य॑स्य \9

हये नरो मरतो म्रकता। -स्तुवीमघासो अमुंता ऊतज्ञाः।


सत्यश्रुतः कवये युवानो वृह्भिरयो बृहदुक्षमाणाः < [२२] (५९११)
त्ररबद्‌! | अ० ४, ० २, द° २६] [३२०] { मे० ५, सू० ५८,०।

(५८ )
८ दयाषाश्ड आन्रेयः । मरुतः ।द्िष्टुक्‌ ।

तसं तनं तदिषीमन्तमेषां स्तुदे गणं सार॑तं नव्य॑सीनाय्‌ ¦


य आश्वश्वा अम॑वद्‌ वह॑न्त उतेदिरे अयतंस्य स्वराजः [ऋ

वेषं गणं तवसं खादिहस्तं॑धुनिदतं मायिनं दातिवारस्‌ 1


मयोगुवो ये अभिता महित्वा वन्द॑स्व दिप्र तुविराधसो नरन्‌ ९9

आ वों यन्तूदवाहासो अद्य दृटिं ये दिष्व मरुतो जुरन्ति ।


अयं यो अभिभ॑रुतः सभिंद्ध॒ एतं जुषध्वं कवयो युदानः ४

यूयं राजांनभिर्वं जनाय विभ्वत्टं जनयथा यजघ्राः ।


युष्मदेति मुष्टिहा बाहुज्गुतो युष्मत्‌ सर्द॑श्वो मरूतः सुवीरः
अरा इवेदचरमा अहेव प्रप्र॑ जायन्ते अकवा महोभिः 1
पश्वः पुत्रा डपमासो रभिष्ठाः स्वयां मत्या मरूतः सं मिपि;
. यत्‌ प्राय॑सिष्ट पुष॑तीभिरश्वै-र्वद्ुपविभिरुतो रथेभिः 1
दन्त आपे रिणते वना न्यवोलिये वृषभः कन्दु यौः
पथि याम॑न्‌ थिवी विदेषां भव गर्भ स्वमिच्छे। धुः ।
वातान्‌ हयभ्वा॑न्‌ धु्ीयुयुञ्रे वर्षं रदेद्‌' च्रिरे रुगरियांसः ॥।

हये नरे मरतो रवत नस्तुवीमघासो अमूंता ऊरत॑ज्ञाः


सत्यश्रुतः कव॑यो युवानो वृह्भिरयो बृदु्षमांणाः < [२३] (५६)
(५९)
८ इयावाश्व आच्रेयः । मरुतः 1 जगती, < च्िष्ट्प्‌ ।
प्र वः स्पल्टकन्‌ त्ुवितायं दावने ऽची दिवि पर धरंधिव्या ऋतं धरे \
उक्षन्ते अश्वान्‌ तश्षन्त॒ आ रजो ऽनु स्वं मां श्र॑थयन्ते अणवः ॥
अमदिषां भियश्ा मूर्भिरेजति नन पणा क्ष॑रति व्यथि्यती ।
देह ो ये चितयन्त एम॑भि-रन्ते विदथे येतिरे नरः ` र
गवामिव श्रियसे ञृङ्गसुत्तमं॒सूर्यो न चक्षू रज॑सो विसर्भ॑ने ।
अत्या इव सुभ्व५श्वारंवः स्थन॒ मर्या इव भियसं चतथा नरः
ट “+
अ० ४, अ= ३. वन २४ | [३२१] [कग्वेद्‌ः । म० ५, सू० ५९, मं० 9

को वों महान्ति महतामूदंश्रवत कस्कान्यां मरुतः को ह पौँस्यां ।


| ययं ह श्रूं ङिरणं न रेजथ॒ प यद्‌ मधवे सुविताय ववने ४
| अभ्वं इवेद॑रुषासः सब॑न्धवः युर इव प्रयुधः प्रोत युयुधुः ।
| मर्या इव सुवृधो वावुधुनरः सूर्य॑स्य चक्षुः प्र मिनन्ति वृष्टिभिः ष्‌
| ते अज्येष्ठा अक॑निष्ठास उद्धिदो ऽम॑ध्यमासरा मह॑सा वि वात्धुः 1
सुजातासो! जनुषा प्रक्षिमातरो दिवो मर्या आ नो अच्छा जिगातन द
| वयो न ये ब्रणः पप्तुरोजसा न्तान्‌ वरिवो व्रहतः सानुनस्परिं।
अ्म॑स एषाममये यथां विदः प्र पर्वतस्य नभरनूरचुच्यवुः ७
भिमातु यौरदिंतिर्वीतये नः सं दानुचित्रा उषसों यतन्ताम्‌ 1
आरचच्यवुरवव्यं कोरोमेत ऋषे रुद्रस्य॑ मरुतो! गृणानाः ८ [२४] ५२७)
(६०)
८ इयावादव आत्रेयः । मरखुतोऽञ्नामख्तौ घा । त्रिष्टुप्‌; ७-८ जगती ।

शवं अगिं स्वव॑सं नमेभि- रिह प्र॑सत्तो वि च॑यत्‌ कृतं न॑ः ।


| रथेरिव प्र भरे वाजयद्धिः प्रवक्षिणिन्मरूतां स्तोममृध्याम्‌ १
| आ ये तस्थुः पृष॑तीषु श्रुतासुं सुखेषु रदा मरुतो रथेषु ।
। वनां चिदुया जिहते नि वे भिया पधिवी विद्‌ रेजते पर॑तश्चित्‌ र
| परवैतरिचन्महि रधो विभाय दिवश्चित्‌ सानु ेजत स्वने चः ।
| यत्‌ क्रील्॑थ मरुत कष्टिमन्त॒ आपं इव स्य॑स्व धवध्वे इ
व॒रा इवेद्‌ तासो दिरण्ये-रभि स्वधाभिस्तन्व॑ः पिपिश्रे ।
| भरिये प्रर्यासस्तवसो रथेषु सत्रा महसि चकिरे तनषु ४
| अज्येष्ठासो अकनिष्ठास एते ` से भ्रात॑रो वावुधुः सौभगाय ।
| युवां पिता स्वपां रुद्र एषां सुदुघा पुर्वः सुदिनां मरुच्य॑ः ५
| यदततमे म॑रुतो मध्यमे वा॒यद्‌ वावमे सुभगासो दिवि ठ ।
॥ अतो नो रुद्रा उत वा न्व+स्या- र वित्ताद्धूषिो यद्‌ यजाम ह
| अथिरच यन्मरुतो विश्ववेदसो दिवो वह॑ध्व उत्त॑रादाधि ष्णुभिः ।
। ते मन्दसाना धुन॑यो रिशादसो वामं ध॑त्त यज॑मानाय सुन्वते ७
अग्न मरुद्धिः शुमयद्धिकरकभिः सोमे पिब मन्दसानो ग॑णशिभिंः 1
पावकेमिविभ्वमिन्वेमिंरायुमि -्वश्वांनर प्रदिवां केतुनां सजुः < [२५] (५३५)
४१
क्वेदः ॥ ० &० अ ३१ व्‌०९६ 1 | ३१२ | [मं०५, सू० ६१, मे०१

(६१) ४
१९ इयावाश्व आत्रेयः । १-४, ११-१६ मरुतः; ५-८ तरम्तमष्धिषी शशीयसी; ९ वैददद्वि
पुरुमीलहः, १० वेददादिविस्तरन्तः, १७-१९ दार्भ्यो रथवीतिः । गायत्री
३ निचत्‌, ५ अनुष्टुप्‌ , ९ खतोद्हती ।
केष्ठां नरः श्रष्ठतसा य एकएक आयय ॥ परस्यां; परावतः (६
क्व१वोऽश्वाः कवा४भीदवः कथं शोक कथा य॑य । पे सदो जरोर्यसः २
जघने चोद॑ एषां वि सक्थानि नरोँ यमुः । पुच्चकृथे न जलयः ३
परां वीरास एतन॒ म्यांसो भद्र॑जानयः । अध्चितणे यथासथ ४
सनत. साव्यं पशु- मुत गव्य॑ छताव॑यम्‌। इयावाश्व॑स्तुताय या॒दोर्वीरायोपबधुहत्‌ ५ [२६]
उत त्वा खरी शङीयसी पुंसो भ॑वतिं वस्य॑सी । अरदैवचराद्राधसंः ६
विया जानाति जसुरिं वितृप्य॑न्तं वि कामिनम्‌ । देवत्रा करणुते मन॑ः ७
उत घा नेमो अस्तुतः पुरमा इति बरुवे पणिः । स वैश्य इत्‌ खमः €
उत मेऽरपद युवतिभमन्दुपी प्राति उयावायं वर्तनिम्‌ ।
वि रोहिता पररुमीव्हायं चेमतु-रविधांय दीर्धय॑रासे ९
यो मे घेमूनां शतं ॒वैद॑दण्िर्यथा दद॑त्‌ ! तरन्त इव अंहनां १० [२७]
य इ वहन्त आशुभिः पिब॑न्तो मदिरं मध॑ । अचर श्रवसि द्षिरे ९
येष भ्रियाधि रोदसी विभ्राजन्ते सथेप्वा । दिवि रुक्म इवोपरि १२
युवा स मारुतो गण स्त्वेषर॑थो अनेद्यः 1 जुभंयावापरतिष्कुतः १३
को वेद्‌ नूनमेषां यजा मदन्ति धूत॑यः । ऋतजाता अरेपसः १४
यूयं मत विपन्यवः प्रणेतारं इत्था धिया । ग्रोतरो यामंहतिष १५ [२८]
ते नो वसूनि काम्यां परुख्न्द्रा रिञाक्सः । आ य॑ज्ञियासो ववृत्तन १६
एतं मे स्तोम॑मूम्य दाभ्यीय परा वह । भिरं देवि रथीरिव ५५
उत म वोचतादिति सुतसोमे रथवीती । न कामो अध॑ वेति मे १८
==+
एष श्षिति रथ॑वीति-मववा गोम॑तीरुं । पतेष्वप॑भितः १९[२९](५१)
(द)
९ श्रुतविद्‌न्रेयः । मित्रावरुणौ । त्रि्टप्‌ ।
कतेन कतमपिहितं धरुवं व॒ सूस्य यच विमुचन्त्य््वान्‌ ।
दां छता सह तस्थुस्तदेकैं देवानां भ्रष्ठ चपवामपरयम्‌ १ ५५५)
०8, ल दव० ३० | [३९९] [ ऋस्बेद्‌ः ) मं० ५ सू ६२, मे २

तव्‌ सु वा' मित्रावरुणा महत्व शवौ तस्थुसीरहंभिदुुद्धे ।


विश्वाः पिन्वथः स्वसंरस्व॒ वेना अनं वामेकंः पएविरा ववर्त
अधारयत पृथिवीमुत यां मित्र॑राजाना वरुणा महोभिः 1
वर्धयंतमोद॑घीः रिन्व॑तं गा अवं वटं संजते जीरदानू
आ! वामश्वासः सुयुजो वहन्तु यतरंरमय उप यन्त्वर्वाकू ।
शस्यं निर्णिगतुं वर्तते मुद
का सिन्ध॑वः धरवििं क्षरन्ति
अलु श्ुतामनमतिं वधैदुरवीं वर्हिरिव यजुंदा रक्षमाणा ।
न्॑स्वन्ता श्रतदृष्षाधि त भित्रासांये चरुगेव्ठास्वन्तः
अक्तविहस्ता सुत परस्पा यं जाताय वरुणेव्छंस्वन्तः ।
राजाना क्चगह्ुणीयमाना सहलरस्थूणे विभयः सह द्रौ
हिरण्यनिर्णिगयों अस्व॒ स्छूणा वि भ्राजते दिव्य\-ग्वाजंनीव ।
भद्रे कषेत्रे निभिता तिल्विले वा॒ सनेम मध्वो अधिंग्यस्व
दिरण्यरूयमुबलरो ग्या
दयःस्थगमुदिता सखस्य !
आ रोंहृखो वरूण भित्र मतशवक्षाये
गत अदितिं दितिं च
यद्‌ वंिदं नातिविधे खुदानू अच्छिद्रं शमं भुवनस्य गोपा ।
तेनं नो सि्रावरूणावविष्ट सि्वासन्तो जिगीवांसः स्याम ९ [३१] (५९१)
[चसुर्ऽष्वायः ॥४॥ व° १३६] (६३)
७ अर्चनाना आत्रेयः । मित्रावरुणौ \ जगती ।
ऋत॑स्य गोणावथिं तिष्ठो रथं सत्य॑धर्माणा परमे व्योमनि ।
यमच यित्रावरुणाव॑थो युवं तस्त वृष्भघुमत्‌ पिन्वते विवः
सम्राजावस्य मुद॑नस्य राजथो मित्रावरुणा विदथे स्वेडां ।
बिं बौ रघो अभूतत्वमींमहे चावाप्रथिवी वि चरन्ति तन्यवः
सखाजां जग्रा वृवमा व्रिवस्पती परथिव्या मित्राकरुणा विचर्वणी ।
विवरेभिरगररुपं तिष्ठयो रवं यां वर्वयथो असुरस्य माययां
माया वों भित्रादरुणा विवि धिता सूर्यो ज्योतिंश्चरति विच्रमायुंघम्‌1
तभश्रेणं वृष्स्वा शूहथो वरिषि पञन्य दरप्सा मधुमन्त ईरते
॥।
कणवेद्‌ः | अ० 8, = २,ब० १] [३२९६] [मे० ५, स्‌ ९९,१०५
रथं युते मरुत॑ः शुभे सुखं श्यूरो न मित्रावरुणा गविष्टिषु ।
रजसि चित्रा वि च॑रन्ति तन्यवों बिविः संम्राजा पय॑सा न उक्षतम्‌ ५
वाचं सु मित्रावरुणाविर।वतीं पर्जन्य॑श्चित्रां व॑दति वविषींमतीम्‌ ।
अभ्रा व॑सत मरुतः सु मायया दयां वर्षयतमरुणाभरेपसंम्‌ ६
धर्मणा मित्रावरुणा विपश्चिता वरता रक्षेथे असुरस्य मायया ।
ऋतेन विश्वं भूरवनं वि राजथः सूर्यमा ध॑स्थो दिवि चिच्ये रथ॑म्‌ ७ [१] (भ्न

(६४ )
७ अर्च॑नाना आत्रेयः । मित्राचरणो । अनुष्टुर्‌ ७ पङ्क्तिः 1

वरुणं वो रिशाद॑स- मचा मिचं ह॑वामहे । परि व्रजेव बाह्वो-जगन्वांसा स्व॑णरम्‌ १


ता बाहवां सुचेतुना प्र य॑न्तमस्मा अ्ध॑ते । देवं हिजार्धवां विश्वासु क्षासु जोगुवे २
यन्ूनमहयां गाते मित्रस्य यायां पथा 1 अस्य॑ प्रियस्य शर्मण्य-हिंसानस्य सध्रिरे ३
युवाभ्यां मित्रावरुणो
-पमं ्यामचा । यद्ध॒ क्षयं मधोनां स्तोतृणां च॑ स्पर्धसे ४
आ नों मित्र सुदीतिभि-र्वरुणश्च सधस्थ आ । स्वे क्षयं मघोनां सखीनां च वृधसें ५
युवं नो येषु वरुण षं वृहच्च बिग्ृधः । उरु णो वाज॑सातये कृतं राये स्वस्तये ६
उच्छन्त्यां मे यजता ववक्षे रुसद्रवि
सुतं सोमं न हस्तिमि-रापद्धिधीवतं नरा॒बिभ्र॑तावर्चनान॑सम्‌ ७ [२] (५७१

| (९५)
६ रानहव्य आत्रेयः । मित्रावरुणौ । अनुष्टुप्‌,& पञूक्तिः ।
यश्चिकेत्‌ स सुक्रतुंर्दवत्रास व॑वीतु नः । वरणो यस्यं दुक्षतो मि वा वन॑ते गिरः १
ता हि शर्ठव्चखा राजाना दीर्घश्रत्तमा । ता सत्प॑ती ऋतावृधौ ऋतावाना जनजने २
ता वांमियानोऽवसे पवा उप दुवे सचां । स्वश्वासः सु चेतुना वाज अभि प्र ववने 2
मित्रो अहोरिचदादुर क्षयाय गातुं व॑नते । मिस्य हि प्रतूयैतः सुमतिरसिमि विधतः ४
व॒यं मित्रस्यावसि स्यामं सप्रथस्तमे 1 अनेहसस्त्वोत॑यः सत्रा वरुणङोषसः ५
युवं भिंच्रिमे जनं यतयः सं च॑ नयथः । क्‌
मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे नं उरुष्यतम्‌ & [३] «८४
म० ४, अ०४,व० 9] [३९५] [ ऋग्वेदः । म०५, सू० ६६, मर +

(8९)
६ रातहध्य आत्रेयः । मित्रावरुणौ । अनुष्टुप्‌ ।
आ चिंकितान सुक्तुं डेवौ म॑तं रिदाद॑सा । वरणाय ऊतरपासे दधीत भय॑से म॒हे ?
ता हि क्षत्रमविद्धतं सम्यर्सुर्य माति 1 अधं वतेव मानुषं स्वर्णं धायि दशतम्‌ २
ता वामेवे रथांना-मूरषी गव्युतिमेषाम्‌ । रातह्॑यस्य सुतं दुक्‌ स्तोभिर्मनामहे २
अधा हि कष्य युवं॑ दक्ष॑स्य पूर्भिरद्धता । नि केतुना जनानां विके परतवक्षसा ४
तहतं प्॑थिवि व्ह च्र॑वएष ऋषीणाम्‌ । जयसानावर प्रथ्व तिंक्षरन्ति याम॑भिः ५
आ यद्‌ वांमीयचक्षसा मित्रं वयं च॑ सूर्य॑ः । व्यिं बहुपाय्ये यतेमहि स्वशज्ये' ६ [४] (५८९)
(६७ )
५ यजत आत्रेयः । मित्रावरुणौ । अनुष्टुप्‌ ।
बञ्िस्था वैव निष्कृत माद्या यजतं बृहत. । वरण मिवाैमन्‌ वर्षिष्ठ क्षश्रमांशाये ९१
आ यद्‌ योनिं हिरण्ययं वकष्ण भित्र सदथः । धर्तीरां चर्षणीनां यन्तं सुच्नं रिशादसा २
विश्वे हि विभ्वर्वदूसो वर्णो मित्रो अर्यमा । व्रता पदेव सश्चिरे पान्ति म्रिषः ३
ते हि सत्या कतस्य ऋतावांनो जनेजने । सुनीथासः सुदान॑वो -ऽहोश्चिदुरुचक्रयः ४
कोनु वौ मित्रास्तुतो वरूणो वा तनूनाम्‌ । तत्‌ सु वामेष॑ते मति-रत्रिभ्य एत मतिः ५[५](५९४)
(६८ )
५ यज्जत आत्रेयः । मिध्रावरुणौ । गायघ्री ।
प्रदो भित्राय॑ गायत॒ वरणाय विपा गिरा । मरिक्षत्रावृतं बृहत्‌ १
सभ्राजा या घूत्ोनी मित्रश्चोभा वरुणश्च । ठेवा वेषु प्रशस्ता र
तानः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महिं वां क्षं दवेषु ३
ऋतमृतेन सप॑न्ते पिरं दक्षमाशति । अद्रुहा देवौ व॑र्धते ४
बृष्टि रीत्य पिषस्पती दूलुमत्या 1 बृहन्तं गकमाशाति ५ [६] ९९)
(६९)
४ उरुचक्िरात्रेयः। मिश्रावरुणौ । त्रिष्टुप्‌ ।
ञी रोखना रुण जीत यून्‌ जीणिं भिन्न धारयथो रजसि ।
बा्रूधानामाति श्रत्रियस्या-ऽघुं वतं र्॑भाणावजुयंम्‌ १ @&>)
ऋस्येदः । आ० ४, अ= ४, उ० ७ | [३९६ 1 [ शं ५, स्‌० ९९, १०९ -

इरांबतीर्वरुण वेनवों वं मधुम्‌ वां सिन्ध॑दो भित्र बु ।


अस्तस्थुवबमासंस्तिसृणां षिषणांनां रेतोधा वि चुन्तः २
्ातदृवीमादतिं जोहवीमि मध्यौदिन उदिता सुयस्य ।
राये मि्ावरुणा सर्वताते ल्टतोकाय तन॑याय रं वोः ३
या धर्तारा रज॑सो रोचनस्यो तादित्या दिव्या पार्थिवस्य । |
न वाँ वेवा अमृता आ मिनन्ति वरतानि मित्रादरूणा ्षैवाणिं ४ [७] (ॐ _
(७० )
४ उरुचकिरात्रेयः । मित्रावर्लौ । मायी 1 |
पृरूरुणां विद्धयस्त्यवोंदूने वाँ वरूण । भित्र वो वां सुमतिम्‌ ? |
तावो सम्यगब्रह्वाणे -षंमरया घासे । व्यं ते रुद्रा स्वाम २ |
रुत व्रायेथां सुच्ाश्ना । तुर्याम दस्यून्‌ तनूर्भिः
घातं नें रुद्रा ाु्भिं ३
मा कस्याद्धतक्रत्‌ यक्षं सुजेमा ततूभिः । मा शेवा मा तन॑सा ४ [<] (६०७)
(७१)
३ बालत आत्रेयः । मिञ्रावखणौ । गायत्री ।
आ चों गन्तं रिङ्ादसा वरुण मिस्र बर्हणा 1 उदेमे चारेमध्वरम्‌ ट
, विग्व॑स्य हि परचेतसा वरूण मित्र राज॑थः । ईडना पिप्यतं धियः २
उं नः सुतमा ग॑तं वरुण मित्रं काशयुषैः 1 अस्य सोम॑स्य पीतये ३ [५] (६१०)
(७९)
३ बाहवः आत्रेयः । मित्रावरुणौ । उच्णिक््‌ ।
आ मित्रे वरुणे वयं गीर्भिञजहुमो अच्रिवत्‌ । नि ब्टिषिं सदतं सोमपीतये ?
जतेनं स्थो भुवश्षेमा धभेणा यातयल्नंना 1 नि वर्िषिं सदतं सोम॑पीतये २
भितं नो वरुणश्च जुषेत यज्ञमिध्ये । नि चष्टिषिं सदतां सोम॑पीतये 2 [१०] ९११)
(७) [ ब्ठोऽनुषाकः ॥६॥ ख ५३-८७1
१० पोर आत्रेयः । अश्विनो ) अलुषप्‌।
यद्य स्थः परावति यवृववत्यन्विना । यद्‌वांपुः पुरुभुजा यदुन्तरिह अग मेम्‌ १
इह त्या परमूतमा पुरू दृसौसि विग्रता । वस्वा याम्याम्‌ हवे तु युजे २ (६१५

|"

शाः
भ० 8, ०४, य० ११] [ ३९७] [ ऋग्वेदः। म॑० ५, सू० ७३, म०३

$ममौन्यद्‌ वरव दपु


-श्च्रं रथ॑स्य यमुः । पर्न्या नाह॑षा युगा यह्वा रजसि दीयथः २
तदू षु विना कृतं विश्वा यद्‌ वामन टव । नानां जातावरेपसा समस्मे बन्धुमेय॑थुः
आ यद्‌ वौ सूर्या रथं तिद॑द्‌ रघुष्यदं खदा । परि वामरूषा वयो घृणा व॑रन्त आतपः ५ [११]
युवोरक्रिंशिकेतति नरां सुघनेल चेत॑सा । वर्मं यद्‌ वामरेपसं नास॑त्यालना भुरण्यति £
उरो वौ ककुहो ययिः युण्दे यमेषु घंतानिः। यद्‌ वां देसोभिरण्छिना-ऽत्रिर्नराववर्तेति ५
मध्व॑ ऊ पु मधूयुवा रुद्रासिष॑क्ति पिप्युषी । यत संमुद्राति पथः पक्राः पृक्षो भरन्त वाम्‌ < `
सत्याषिद्‌ वा ड अश्विना युवारमाहुर्मयोभुवा। ता याम॑न्‌ यामहूतमा यामन्ना मढयत्तमा °,
इमा नह्मंणि वर्धना ऽच्विभ्यौ सन्तु होत॑मा 1 या तक्षाम र्थौ उवा-ऽवोचाम व्रहन्नम॑ः१०[१२]
(३२३)
(७९ ) ५
?० पोर आत्रेयः! अश्विनो । अनुष्टुप्‌, € निचृत्‌ 1
कष्ठ दवावण्विना दिवो म॑नावसर्‌ । तच्छरवशो वृषण्वसू अचरि्वामा विवासति ?
कुह त्या कुह नु श्रुता दिवि देवा नास॑त्या । कस्मिन्ना य॑तथो जने को वौ नदीनां सचां २
कं याथः कं हंगच्छथः कमच्छा युघे रथ॑म्‌। कंय वह्माणि रण्यथो वयं वांमररमसीटये। २
पौरं चिद्धुदधुतं पौरं पौराय जिन्व॑थः । यदीं गभीततातये सिंहमिव दहस्पदे ५
प्र च्यवानाउजुजुरुषो वव्रिमत्कं न मुःश्रः। युवा यदीं कृथः पुनरा काम॑मृण्वे व॒ध्व॑ः ५[१३]
अस्ति हि वामिह स्तोता स्मसि वां संहजिं ध्रिये । नृधतं म आ ग॑त मवेभिर्वाजिनीवस £
को वामद्य पुरूणा-मा वतन म्यीनाम । क्रो विप्रां विप्रवाहसा को यनञेवीजिनीवस्‌ ७
आ वाँ रथो रानां येष्ठो चात्वन्विना । पुरू चिदस्मयम्तिर अआ{ङ्पो
षो मत्येष्वा ८
शम्‌ षु वौ मघरयुवा ऽस्माकमस्तु चकति: अर्वाचीना विचेतसा विभिः इयेनेव॑ दीयतम्‌ °
~ <+

अश्विना यद्ध कर्हि बिच्छरश्रयात॑मिमं ठव॑म्‌ । वस्वीं पुवां मुज॑; प्रन्ति सु वां पचः१ ० [१४]
(६३३)
(७५) ॥
९ अवस्युरात्रयः । भश्विनो । पङ्क्तिः ।
प्रतिं षियतंमं रथं वर्षणं वसुवाहनम्‌ ।
स्तोता वांमश्विनावृपिः स्तोमेन प्रतिं मूषति माध्वी ममं शरुतं हव॑म्‌ ?
अत्यार्यातमभ्विना तिरो विश्वां अहं सनां ।
दघ हिरण्यवर्तनी सुम्ना सिन्धुवाहसा माध्वी ममं शरुतं हव॑म २ .३९५)
ऋग्वे: | अ० ४, भ० ४, च० १५] [३९८] [मर ५, सूर ०५०६
आ नो रानि षिभ्रता-वन्विना गच्छ॑तं युदभ्‌ ।
रुद्रा हिरण्यवर्तनी. जुषाणा वाजिनीवसू माध्वी ममं शरुतं हव॑म्‌
सुष्टुभो वां षुषण्वस्‌ रथे वाणीच्याहिता ।
उत वां ककुहो म्रगः पक्षः कृणोति वापुषो माध्वी मम शरुतं हव॑
बोधिम्म॑नसा रथ्ये-पिरा हवनश्रुता ।
विभिश्रयवांनमख्िना नि याथो अद्वयाषिनं माध्वी मम॑ भूतं हव॑म्‌

आ वो नरा मनोयुजो श्वासः पुषितप्संवः 1


वयो वहन्तु पीतये सह सृन्नेभिरभ्विना माध्वी मम॑ श्रुतं हव॑म्‌
अश्विनावेह ग॑च्छतं नास्या मा वि वैनतम्‌ ।
तिरश्चिंद्यैया परि वर्िर्यीतमदाभ्या माध्वी मम॑ शरुतं हव॑म्‌
अस्मिन्‌ यज्ञे अदाभ्या जरितारं शुभस्पती ।
अवस्युम॑भ्ठिना युवं गृणन्तमुपं भूषथो माध्वी मम॑ शरुतं हव॑म्‌ <
अभूदुषा रुहात्पश् -रागनिरंधाय्युविय ।
अयोजि वाँ वृषण्वसू र्थो द्चावमर्तयो माध्वी मम्‌श्रुतं हव॑म्‌ ९ [१६] (६४

(७8 )
५ भोमोऽतरिः । अश्विनौ !व्रिष्डुष्‌।

आ मात्य॒थिरुषसामनीक
-मुद्‌विपराणां देवया वाचे अस्थुः 1
अवौच्यं नूनं र॑थ्येह यातं पीपिवांस॑मग्विना घर्ममच्छ
न सस्कृतं प भिमीतो गमिष्ठा ऽन्ति नूनमग्विनोप॑स्तुतेह ।
दिवांभिषितवेऽवसाग॑मिषठा प्रत्यरि वाशुषे शोभ॑विषठा
उता यातं संगवे प्रातरदर मध्यंदिन उदिता सुध॑स्य ।
दिवा नक्तमव॑सा रोतमेन नेदामीं पीतिरग्विना त॑तान ३
इदं हि वौ प्रदिवि स्थानमोकं इमे गृहा अभ्विनेद्‌ दुरोणम्‌ ।
आ नो दवो बृहतः पव॑तादा॒ ऽन्यो यांतमिषमर्ज वहन्ता ४
समश्विनोरवसा नूत॑नेन मयोभुवां सुप्रणीती गमेम ।
आ ने रथिं व॑हतमोत वीराना विभ्वान्यमूता म॑गानि
सो ५ [१७] (€
|
||

| कण्वेषु; । अ० 9) ज० ४, व० १८] [३२९] [पे० ५, सू० ७७, ० 3

|
(७७)
| ५ भोमोऽ्रिः। अश्विनो । भिष्ट्प्‌ ।
|
्ातर्यावांणा प्रथमा य॑जध्वं पुरा गुधाद्ररुषः पिबातः ।
| प्राति यज्ञमग्विनां वृधाते प्र इौसन्ति कवय पूरवभाजः १
| प्रात्यजध्वमग्विनां हिनोत॒ न सायमस्ति देवया अजुं्टम्‌ ।
उतान्यो अस्मद्‌ य॑जते वि चावः पर्वैःपर्वो यज॑मानो वनीयान्‌ र्‌
| हिरण्यत्वड््धुर्णो घृतस्नुः पक्षो वहन्ना रथो वतैते वाम्‌ ।
| नेजवा अश्विना वारतरहा॒येनांतियाथो दुरितानि विश्वां ३
| यो भूरिं नासत्याभ्यां विवेष चिं पित्वो रति विभागे ।
| स तोकम॑स्य पीपरच्छमीभि-स्र्॑वभासः सदुमित्‌ वुतुर्यात्‌ ४
| समरण्विनोरद॑सा नूत॑नेन मयोमुवां सुप्रणीती गमेम ।
| आ ने रपि व॑हत॒मोत वीरानाविश्वान्यमृता सौम॑गानि ५ [१८] (र)
(७८ )
९ सपस्तषधिरान्रेयः। आदिवनौ ( ५-९ ग्भखाविण्युपनिषद्‌ ) 1
अनुष्ठुप्‌, १-३ उगग्णिक्‌, ७ त्रि्टुए्‌ ।
|

अश्विनावेह ग॑च्छतं नास॑त्या मा वि नतम्‌ ! हंसाविव पततमा सूतौ उप॑ १


|
अग्विना हरिणाविव गौराविवानू यव॑सम्‌ । हंसाविव पततमा सुरत उप॑ २
| अष्ठिना वाजिनीवसू जुपेथां यज्ञमिष्टये । हंसाविव पततमा सूरत उप॑ ३
| अ्रिर्यद्‌ वामवरोहनरृबीस-मजोहवीन्नाधंमानेव योषां ।
श्येनस्य विज्नव॑सां नूतनेना 5ऽग॑च्छतमरिवना हतंमेन ४ [१९]
वि जिहीष्व वनस्पते योनिः सूष्य॑न्त्या हव । शरुतं मे अशिवना हव॑ सप्तव॑धिं च शतम्‌ ५
भीताय नाधमानाय क्षये सप्तद॑धये ! मायाभिंरशविना युवं वृक्षं सं च वि चाचथः ६
यथा वातः पुष्करिणीं समिङ्गयति सवत॑; । एवा ते गभ एजतु निरैतु दंमास्यः ७.
यथा वातो यथा वनं यथां समुद्र एजति \ एवा तवं द॑शमास्य सहावेंहि जरायुणा <
दका मासांञ्छकशयानः ढुमारो अधिं मातरं । भिरेतुं जीवो अक्ष॑तो जीवो जीवन्त्या अथि ९
[२०] (६९९)

- ऋग्बद्‌ः । अ० ४,अ० ४, व० २१ ] [३६०] [मे०५, सू० ४९, ०.

(७९)
१० सव्यश्चदा आत्रेयः उषाः । पक्ति ।
महे नो अ बोधयोषो राये दिवित्मती ।
यथां चिन्नो अबोधयः सत्यश्च॑दसि वाय्ये सजति अश्व॑सूनृते १
या सुनीये जौचद्रये व्योच्छं दुहितर्दिवः ।
सा व्युच्छ सहीयसि सत्यश्रवा वाच्ये सृजति अ्व॑शूनृते

सानो अामद॑सु व्युच्छा दुहितर्दिवः \
यो व्योच्छः सहीयसि सत्यध॑वसि वाय्ये सुजति अश्व॑सूनृते

अभि ये त्वां विभावरि स्तोभिर्गृणन्ति वह्वयः ।
मधेमयोनि सुभियो दाम॑न्वन्तः सुरातयः सुजति अश्व॑नृते
यच्चिद्धि तै गणा इमे छदय॑न्ति मघत्तये ।

परि चिद्‌ वर्यो दधुवदतो राघो अहयं॑सुजति अश्व॑सूनृते
५ [२१]
एषु धा वीरवद्‌ य़ञा॒ उषो! मघोनि सूरिषु ।
ये नो राधास्यह्॑या मघवानो अरंसत सुजति अश्व॑सूनृते
तेभ्यो युन बृहद्‌ यज्ञ॒ उषो मघोन्या व॑ह । ६
ये नो राधांस्यदव्वां गव्या भजन्त सूरयः सुजा
ति अश्वशूसृते €
उत नो गोम॑तीरिष आ व॑हा दुहितदिवः ।
साकं सूथैस्य ररिमिभिः शूकैः शोचंद्धिरविीभिः सुजति अश्वसूनृते
व्युच्छा दुहितर्दिवो मा चिरं त॑नुथा अर्षः <

नेत्‌ त्वां स्तेनं यथां रिषं तपाति सूरो अर्चिषा
सजति अर््वसूतरते ९
एतावद्‌ वेषस्त्वं भ्यो वा दातुमहसि । `
या स्तोतृभ्यो विभा व्य च्छन्ती न धमीयंसे सुजति अश्व॑सूनृते
१० [२२] (९०१)
(८०)
६ सत्यश्रवा आत्रेयः । उवाः । तरिष्टुष्‌

दयुतद्यामानं बहतीमृतेनं कतावरीमरुणप्
देवीमुषसं स्व॑रावरहतीं भ्रति विभांसो मतिविभा
मित
तीम्‌
एषा जनं दर्शता बोधयन्ती सुगान्‌ पथः द्वत यात्
डा तती विन्यगिनदो-पा म ।
जयोति अदन र (९
|
॥३३९१ 1 [ऋग्वेदः | मण ५, ° ८०; मर ३
० 8, व° ४०२३ }

एवा गो्भिररुणेभिंयैजाना ऽद्॑घन्ती रषिम चकते 1


पधो रद॑न्ती सुदितायं दैवी पुरुष्टुता विन्ववांया दि मांति ३
एवा व्यनी मदति द्विव आविष्कूण्ठाना तन्वं पुरस्तत्‌ ।
ऋतस्य पन्थामरनदेति खाघु प्रजानतीव न दिको मिनाति ४
`र्वं स्नाती हरये नो अस्थात्‌ 1
एषा शखरा न तन्वो विवूनो
वा ववो दुहिता ज्योतिवागात्‌ .
अषु दैवो वा्धमाना तमास्यु ७
खवा भ॑तीची दुहिता दिवो नृन्‌ योषेव य॒दा नि रिणीते अप्सः ।
वती वृषे वारवाणि पूनर्ज्योतिंुवतिः पूर्वथाकः ६& [२३] (६७७)
(८१)
५ इ्यावारव आत्रेयः 1 सथिता 1 जगती ।

युखुते मन॑ उत युति षियो विपरा विशस्य बहतो विपश्रितः 1



वि छोरा ददे वयुनाविदेक न्यही ेवस्यं सदिः परिष्टुतिः १
विष्वं काणि प्रतिं भरशत कविः परासांदीद्‌ मद्रं द्िपव चतुष्पदे ।
दि नाकमरूयत्‌ सविता दरेण्यो ऽनु प्रयाणंमुषसो षि रांजति २
ययु
सस्यं प्रयाणसन्वन्य इद्‌ र्वा ववस्य महिमानमोजंसा ।
यः पार्थिवानि विममे स एतंजञो रजांसि देवः संविता मंहित्वना ३
डत यापि सदितस्रीणिं रोचनोत सूरस्य रस्मिभिः समंच्यसि ।
उत रातरीभमयतः परीयस उत मित्रो भ॑वसि वेव धर्ैभिः ४
उतिशिषि प्रसवस्य त्वमेक इ दुत पूषा भ॑वसि देव याम॑भिः ।
उतेदं विश्वं भुव॑नं वि राजसि रयावाभ्व॑स्ते सवितः स्तोम॑मानरो ५ [२४] (६८२)
(८२)
९. ्यावादव आत्रेयः । सविता । गायत्री, १ नुष्टुप्‌।
तत्‌ सौडिु्ैणीमहे वये देवस्य मोज॑नम्‌ ।षठ सर्वधातमं तुरंभग॑स्य धीमहि १
अस्व हि स्वंशस्तरं सवितुः कच्चन रियम्‌ । न मिनन्ति स्वराज्यम्‌ २
ख हि रानि दृशये सुवाति सविता भग॑ः । तं मागं वि्रमीमहे ३
अद्या नेंदेवसवितः प्रजाव॑त्‌ सावीःचोमंगम्‌॥ परां दुःष्वभ्यं सुव ४
विरवानि हेव सवित दुरितानि परां व॒ ॥ यद्‌ मग्रं तज्ञ आ संव ५ [२५]
अनागल्लो अवितये वेवस्यं सवितुः सवे । विभ्वां कामानि धीमाहि ् (६८८)

कऋग्वेद्‌ः) अ० ४, भ० ४, व० २६ 1
[३१२] [ मे० ५, सूर ८२, १०७

आ विश्वदवं सत्प॑तिं सूक्तैरद्या कुणीमहे । सत्यसवं खदितादम्‌ ७


य इमे उभे अहनी पुर एत्यप्र॑युच्छन्‌ । स्वाधीवः सविता <
य इमा विश्वां जाता न्यांशरावय॑ति श्लोकेन । प्र च॑ सुवाति सविता ९ [र६] (३१!
(८३)
१० भमोऽत्रिः । पञेन्यः। तिष्टुप्‌, २-४ जगती, ९ अुष्डुव्‌ ।
अच्छं वद्‌ तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास ।
कनिक्रदद्‌ वृषभो जीरदानू रेतों दधात्योषधीषु ग्घ १
वि वृक्षान्‌ ह॑न्तयुत ह॑न्ति रक्षसो विश्वं बिमाय भुव॑नं महाव॑धाद्‌ ¦
उतानागा ईषते वृष्ण्यांवतो यत्‌ पर्जन्य; स्तनयन्‌ हन्धि दुष्कृतः २
रथीव कञायाश्व/ अभिधिप ज्ञाविवृतान्‌ करणुते वर्धा अहं ।
दूरात्‌ सिंहस्यं स्तनथा उदीश्ते यत्‌ पर्जन्यः कृणुते वष्ट नम॑ः ३
प्रवाता वान्ति पतय॑न्ति विद्युत उदोष॑ीर्िह॑त पिन्व॑ते स्व॑ः ।
इरा विश्वस्मे भुव॑नाय जायते यत्‌ पर्जन्य, पुथिवीं रेतसाद॑ति ४
य्य त्ते पूथिवी नन॑मीति यस्य॑ वते शफवज्जभुरीति ।
यस्यं वत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शां यच्छ ५ [२५]
दिवो ने वृष्टं मरुतो ररीध्वं॑प्र पिन्वत वृष्णो अश्व॑स्य धारा: ।
अरवाडतेनं स्तनयितनुने्य पो निषिश्चन्नसुरः पिता न॑ ६
अभि केन्द्‌ स्तनय गर्भमा धां उवृन्वता परिं दीया रथै ।
हति सु क्षं विषितं न्य॑ं समा भवन्तद्तों निपादाः
महान्तं कोडामुदचा नि पिञ्च स्यन्द॑न्तां कुल्या विषिताः ७
यतेन द्यावापृथिवी पुरस्तात्‌ ।
दुन्धि सुप्रपाणं भ॑वतवघ्टयाभ्य;
यत पजन्य कनिक्रदत्‌ स्तनयन्‌ हंसि दुष्कृतः । <
प्रतीदं विश्वं मोदते यत्‌ क्षिं च॑ पृथिव्यामधि ९
अव्प्विमुद्‌ षू गुभाया-ऽकर्धन्ान्यत्ये
तवा उ ।
अजीजन ओष॑धीर्मोजनाय कमुत प्रजाभ्योऽविवो मनीषां १० [२८] ७०१)
(८४ )
३ भौमोऽत्रिः। पृथिवी । अुष्ुप्‌।
बष्ित्था पर्वतानां सखि्रं विभषि पराथिवि। प्र या भूमिं प्रवत्वति मद्वा जिनोषि महिनि १ ्
(५०
अन ४, म० ४, व० २९] [ ३२३३] [छग्बेदः । मं० ५, सू० ८४, म० २

स्तोमासस्त्वा विचारिणि पतिं ोमन्त्यक्तुभिः 1प्र या वाजं न हेष॑न्तं॑पेरुमस्य॑स्यर्जुनि २


इव्छा विद्‌ या वनस्पतीन्‌ क्ष्मया दरध््योन॑सा । यत्‌ ते अभ्रस्य विद्युतो ववो वर्षन्त वृ्टय॑ः २
[२९] (७०४)
(८५ )
८ भौमोऽचिः। वरुणः । त्रिष्टुप्‌ ।
प्र स॒घ्राजें बरहरदचौ गभीरं बरह् धियं वरुणाय श्रुताय ।
वि यो जघान॑ हामितेव चमी- पस्तिरं पृथिवीं सूयौय १
वनेषु व्य4न्तरिक्षंततान॒ वाजमैत्सु पय॑ उचियांसु ।
हृत्सु कतुं वकष्णो अप्स्व
१धिं दिवि सूय॑मदधात्‌ सोममद्रौ २
नीचीन॑बारं वरणः कर्व॑न्धं प्र स॑सर्ज रोद॑सी अन्तरिक्षम्‌ ।
तेन विश्व॑स्य भुव॑नस्य राजा यवं न दृष्टिवयुनतति भूमं ३
उनति भूभिं पृथिवीमुत यां यदा दुग्धं वरुणो वष्ट्यादित्‌ ।
समधरेणं वसत्‌ पैतास स्तविषीयन्तः श्रथयन्त वीराः ४
इमाम ष्वांसुरस्यं शरुतस्य॑ महीं मायां वरूणस्य प्र वोचम्‌ ।
भानेनेव तस्थि्वो अन्तरिक्षे वि यो ममे पथिवीं सूर्येण ५ [३०]
इमाम नु कवित॑मस्य मायां महीं देवस्य नकिरा दृध ।
एकं यद्रा न पृणन्तयेनीं राषिश्चन्ती.रवन॑यः समुद्रम्‌ ६
अर्यम्यं वरूण मिय॑ वा॒ सखायं वा सवृमिद्‌ भ्रातरं वा ।
वें वा नित्यं वरूणारणं वा॒यत्‌ सीमार्गश्चकूमा शिश्रथस्तत्‌ ७
कितवासो यद्‌ रिरपुर्न दीवि यद्‌ वा घा सत्यमुत यन्न विद्धा ।
सवां ता वि ष्य॑ शिधिरेवं ेवा-ऽधां ते स्याम वरुण प्रियासः < [३१] (७९२
(<& )
~ ६ मौमोऽत्रिः। इन्द्राग्नी । अनुष्टुप्‌, ६ विराट्पूवौ ।
` इन्द्र
ग्ीयमवथ उभा वाजेषु मत्यैम्‌ । हव्न्हा चित्‌स प्र भेदति यन्ना वाणीरिव जितः १
या पृत॑नासु दुष्टा या वाजेषु श्रवाय्यं । या पथ्चं दर्षणीरभी- न्राग्ीता ह॑वामहे र
तयोरिद्म॑वच्छवं -स्तिग्मा दिययुन्मघोनोः । प्रति दुणा गभस्त्यो गवां वप्र एष॑ते ३
ता वामेषे रथा॑ना-मिन्द्रास्नी ह॑वामहे । पतीं तुरस्य राध॑सो विद्वांसा गिवैणस्तमा ४
ता बृधन्तावतु द्यून्‌ मतय ववावदभां । अन्ता चित्‌ पुरोदृधं ऽव देवाववैते ५ (७१७)
ऋग्देद्‌ः । य° 8, खर ७; ० इर 1 {३३४ 1
{शर ५ सूर ८९ मग

एवेनद्राभिन्यामहादि छष्यं॑शूम्वं घृतं न एतमदिंथिः ! ।


ता सूरिषु शरवो इद्‌ रिं गृणल्सु विशत मिषंगृणत्सु दितम्‌ ६ ९] ५
(८७ )
९ एषयामदद्ाजेखः । रुतः । अतियगतती ।
भ्र बं महे मतयों यन्तु विष्णवे मरुत्वते गिरिजा ददयासंरत्‌ ।
पर शाघौय प्रय॑ज्यवे सुखादये तवसे अन्द्विटये घुरनिदताद शव॑से
भ्रये.जाता मंष्टिना ये च नु स्वयं ॒पर विद्नां बुवतं एदयामंरत्‌ ।
कत्वा.तद्‌वों मरतो नाघुवे रावं ठाना सहया त्वेषा सणघंास्मो नाद्र॑यः २
भ ये द्वो बहतः कूण्विरे गिरा॒सुशुकतानः सुभ्वं एवयामरुत्‌ ।
न चेवामिरीं सधस्थ ईड ओं अद्यो न स्वदिदयूतः भ स्यन्द्रासो धुनीनाम्‌ ३
स चक्षमे महतो निरुरुक्ञमः संमानस्मात्‌ सदस एवयाम॑रुत्‌ ।
यवायुङ्त तमना स्वादि ष्णुमि-विषपरधसो विमहसो जिगाति शेवुंणो नुर्भिः ४
. स्वनो न वीऽमवान्‌ रेजयद्‌ वुषां त्वेषो यथिस्तंविच एवयामरुत्‌

येना सन्त कखत स्वरोषिषः स्थारंशमानो हिरण्ययः स्वावुघासं इष्मिणः ५
[१९]
अपारो वो महिमा बुंद्धरवस स्तवेषं शवोऽबत्देवयाम॑सत्‌ ।
स्थातारो हि परसितो संहि स्थन॒ ते न॑उरुष्यता निदु: शुशुक्ांसो नायः €
ते सत्रासः सुमंला अदयो यया पुविद्यु्चा अंवन्त्वेवयाम॑रुत्‌ ।
दीष पु पं सच पा्िवं॑येषामज्मेष्वा महः शार्जास्यदधतनसाम्‌ ७
देषो नों मरुतो गातुमेतंन श्रोता हवं जरितुरवयामंरत्‌ ।
विष्णोः समन्यवो युयोतन स्मद्‌ रथ्यो न वृंलना ऽ द्ेवौसि सनतः ८
गन्तां ने यज्ञ यज्ञियाः सुकषभि शरोता हद॑मरा पंवयामरुत्‌ ।
जेठा न एवैवासो म्योमनि यूयं तस्य भवेतसः स्यातं वध्वो निदः ९ [१४] (७१०)
॥ इत पमं मण्डलं समाहतम्‌ ॥
अंत्-संख्या ^

चनु-मण्डलस्यान्तपर्न्तं १९४१
पञ्चम-मण्डलस्य ----~
) सर्बव्योगः- ४१६८

1
="क्

01
अ० ४, अ० ४, व० ३५] [३९५] [ ऋम्वेद्ः । घ० ६, सू= १, म० १ `

अथ षह वण्डटभ्र्‌ ।
(१) [ धरथमोऽवाकः ५१४ सु १-१५]

१३ वादेस्पत्यो भरद्वाजः । अग्निः । चिष्टुम्‌ 1

त्वं छी प्रथमो सनोता ऽस्या धियो अम॑वो दस्म होता ।


त्वं सीँ वषन्नकृणोषटरैतु सखो विश्व॑स्मे सहसे सरहध्य १
अघा होता न्य॑सीवो यजीया-भिवठस्पद्‌ इषयन्नीड्यः सन्‌ 1
तं त्वा नर॑ प्रथमं ददयन्ते महो र्ये चितयन्तो अनुं ग्मन्‌ ` २
वृतेव यन्त॑ बुभि्वसन्ये $-स्तवेरयिं जागृवांसो अनुं ग्मन्‌ ।
रुशन्तसरनिं दातं बुहन्त॑ वपावन्तं विश्वहा दीदिवांसम्‌ ३
पव ववस्य नम॑सा व्यन्त॑ः श्रवस्यवः श्रव॑ आपञ्नमुक्तम्‌ ।
नामानि चिद्‌ द्षिरे यज्ञियानि यद्रायां ते रणयन्त संहं्ौ ४
तवा व॑र्धन्ति क्षितयः पृथिव्यां त्वां सय॑ उभयासो जनानाम्‌ । ।
तवं ज्नाता तरणे चेत्यो मूः पिता माता सदृभिन्मानुंवाणाम्‌ ५ [२५]
खपयेण्यः स प्रियो दिदेव
प्रि होता मन्द्रो नि षसादा यजीयान्‌ ।
तं त्वां वयं द्म आ दौविवांब मुषं ज्ञुबाधो नम॑सा सदेम (त
त त्वां वयं सुध्यो नन्य॑मन्ने सुम्नायव ईमहे वेदयन्त: ।
त्वं विशो! अनयो दीद्यानो दिवो अग्नि बृहता रोवनेन ७
चिका कवि विरपतिं ल््वतीनां नितोशनं वृषमं संधेणीनाम्‌।
भरेतीषणिभिषयंन्तं पावकं रजन्तमभ्रं य॑जतं रवीणाम्‌ <
सोअंग ईजेशजञामे च मत यस्त॒ आन्‌ समिषां हव्यव््मि। =`
य आहति परि वेता नमेभि र्विश्वेत्‌स वामा दषते त्वोत॑ः ९
अस्मा उ तेमहिंअहेविषेश नमोभिरग्ने समिधोत इष्येः । -
तैमदायां सुमतो यतेम
बेदीसूनो सहसो गीर्भिरुक्थैरा १० (९

---------------
~------
--
-
~~~
~----
-----
ऋग्वेद्‌ः । अ० 8, भ० ४, ब० १६ ] [ ३३६ ]
५ [म० ६, स्‌*१,म४ १।

आ यस्ततन्थ रोदसी वि भासा भरवोभिश्च भवस्य स्तः ।


बृहद्धिवजिः स्थर्विरेमिरस्मे रेवद्धिरमे दितरं वि मांह १९१
नृवद्‌ व॑सो सृमिद्धयस्मे भूरिं तोकाय तन॑याय पश्वः ।
पूर्वीरिष बृहतीरारेभंया अस्मे भद्रा सौश्रवसानि सन्तु
१२
परुण्ग्न पुरुधा त्वाया वसूनि राजन्‌ वसुतां ते अयाम्‌ !
पुराणि हि त्वे पुरुवार स -नतयगरे वसं विधते राज॑नि तवे १३ [३६] (१३)
~ न ०८ -

[पञ्चमोऽध्यायः ॥५॥ व° १-३०] (र)


१९ वाैस्पत्यो भरद्वाजः। अग्निः अयुष्टुप्‌, ११ शाक्तरी । 4
त्वं हि केतवद्‌ यशो र मित्रो न पत्यसे । त्वं विचर्पणे श्रवो वसो पुट न पुभ्यति `!
तवां हि प्मां चर्षणयो यज्ञेभिंगीर्भिरीव्ेते । त्वां वाजी यौत्यव॒को र॑ंजस्ूर्विश्व्॑पणिः २
सजोषस्त्वा दिवो नरौ यज्स्य॑ केतुमिन्धते ! यद्ध स्य मापो जन॑; सुम्नाय अवरे १
कद्‌ यस्ते सुदानवे धिया मर्तः गश्म॑ते । ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥
समिधा यस्त॒ आहति निशितिं मर्त्यो न्त्‌! वयावन्तं स पष्यति क्षय॑मग्ने गतायुषम्‌ ५ [१]
त्वेस भूम कण्वति दवि षञचुक आत॑तः । सूरो न हि द्युता त्वं॑कृपा पावक रोच ९
अधा हि विकवीञ्यो ऽसि प्रियो नो अतिथिः! रण्वः पुरीव जयः सूनु ्॑ययाय्यः ५
कत्वा हि दोणं अज्यसे गर वाजी न कृ्य॑ः। परिज्मेव स्वधा गयो ऽत्यो न हवर्यःशिँ <
त्वं त्या चिदच्य॒ता ऽ पञ्युने यव॑से ८. ५
। धाम ह यत्‌ त अजर वना वृश्चन्ति
वेषि दयध्वरीयता-
मगरेहोता दमे विं समधो विङपते कृणु जुपस्वं हव्यमङ्गिरः १०
अच्छ नो मिज्महो देव देवा-
न्रेवोच॑ः सुमतिं रोद॑स्योः । |
बहि सस्ति सुधितं दिवो नृन्‌ द्विपो अहौि हुषा तरम ता तरे तवाव॑सा धि(
(३)
< बाश्पत्यो भरद्वाजः । अम्भः । विष्टुप्‌ ।
अग्ने स क्ष॑षहतपा ऋतेजा उर ज्योतिर्नश देवय ।
ते ु
य॑ त्वं मित्रेण वरुणः सजोषा देव पासि त्यज॑सा मर्तमंहः १
डज यज्ञेभिः शशमे रामीभि-कषदवरायाग ददा ।
्मय
एवा चन तं यसामजुि-नीहो मर्त नशते न पह॑तिः
र (५
अ० 9, ज०५ ब०३े |] [२३७] [ ऋग्वेदः । मे० &, सू० ३, भ

शूरो न यस्यं हङतिर्रेपा फीमा वतिं शुचतस्त आ धीः ।


हिव॑स्वतः शुरुधो नावसषक्तोः छत्रां चिद्‌ रण्वो द॑सतिक्नेजः
तिग्धं चिदे महि वचो अस्थ भसदश्वो न यमसान आसा
विजेट॑मानः परजर्मं जिह्वं द्रविर्न व्॑वयति दार धक्ष॑त्‌
स इदस्तेव प्रतिं धादसिव्य-ज्छिक्षीत तेजोऽयसो न धारम्‌ 1
वित्र्धजतिररतिर्यो अक्तो रवेन हुषा रबुपत्म॑ज॑हाः [६]
स रेभो न प्रतिं वस्त उस्राः शोविषां रारपीति बिज्महाः।
नक्तं च ईमरुषो सो षिवा नू-नभ्॑यौ अरूषो यो षिवा तरन्‌
दिवो न यस्प॑ विधतो नदीनोद्‌ पष रुक्ष ओद॑धीषु नूनोत्‌ ।
घृणा न यो धज॑सा पत्म॑ना यद्रा रोदसी वसुना दँ सुपतीं ©

धायोभिर्वा यो युज्यभिर्यै-रिदयुल्न द॑विखोत्‌ स्वेभिः य्यः 1


शर्ध वा यो मरुतौ ततक्ष ऊमुर्म त्वेषो रभसानो अद्यौत्‌ [४] (र)
(8)
८ बाहैस्पत्यो भरद्वाजः । अनिः । त्रिषडुप्‌ ।
यथां होतर्भनुंषो केवताता यज्ञेभिः सूनो सहसो यजासि ।
एवा नो अद्य स॑मना समाना नुरान्न्॑र उड़ातो य॑क्षि देवान्‌
स नो विभावां चक्षणिर्न वस्तौ-रभिर्वन्दारु वेद्यश्चनो धात्‌ ।
विभ्वायर्यो अमृतो मर्ष परभुर भरूदतिथिजातवैदाः
यावो न यस्य॑ पनएन्त्यभ्वं भासौसि वस्ते सूर्यो न शुक्रः ।
वि य इनोत्यजरः पावको ऽश्र॑स्य चिच्छिश्नथत्‌ पुरव्याणिं
व॒द्मा हि सुनो अस्य॑द्मसद्रा चक्रे अभिज॑नुषाज्मान्नम्‌ ।
सत्वं न॑ऊर्जसन्‌
ऊज धा राजैव जेरवके क्षंष्यन्तः
नितिक्ति यो वारणमन्नमत्ति वायुर्न राबत्यत्यक्तन्‌ ।
व्याम यस्त॑ आदिशामरातीरत्यो न हतः पत॑तः पत्‌ [५]
आं सूर्यो न मानुमद्धिर$ै
रमःततन्थ रोद॑सी वि भासा \
चिद्रो न॑यत्‌ परि तसौस्यक्तः जोविघा परम॑न्नोशिजो न वीय॑न्‌ (३<)
४३
अ०8,ज० ५, वर ६] [ ३३८] [ ्वेद्‌। । मे० ६, सु ४, १०४
तवां हि मन्वु्तममर्कलोके वैवुमटे महिं नः श्रोष्ये !
इन्दं न त्वा शव॑सा केवतां॑वायुं परंणन्ति राध॑सा नृत॑माः 9

नू नो अग्नेऽद्रकेभिः स्वस्ति वेपि रायः पथिभिः पणयः ।


ता सूरिण्यों गृणते रपि सुक्लं॑मदम कात्िमाः सुवीरः ८ [६]
१ (५)
७ बाहंर्पत्यो भरद्वाजः । अग्निः । त्रिष्टुप्‌ ।
हुवे वः सूनुं सहंसो युवान मदगोघवाचं मतिभिर्यविम्‌ ।
य इन्वति द्रविणानि परचता ॒विभ्ववांराणि पुरुवारो अधक्‌ |
तवे वसूनि पुर्वणीक होत रोषा वस्तोरेरिरे यत्ियासः 1
क्षामेव विम्ब मुव॑नानि यस्मिन्‌ त्सं सोमंगानि दधिरे पावके २
तवं विश्च प्रदिव॑ः सीद्‌ आसु क्रत्व रथीरभवो वायौणाम्‌ ।
अतं इनोषि विधते चिकित्वो ग्यांनुषग्जा॑तवेदो वसूनि 1
यो नः स॑त्य अभिदासंव्े यो अन्ते मित्रमहो वनुष्यात्‌ ।
तमजरभिवृषमिस्तव स्वैस्तपां तपिष्ठ तप॑सा तप॑स्वान्‌ ४
यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो दवाशात्‌ ।
स म््यैष्वसरत्‌ परैत राया यजनेन श्रव॑सा वि माति ५
स तत्‌ कधीषितस्तूयंमप्ने स्प्रधों बाधस्व सह॑सा सहस्वान्‌ ।
यच्छस्यसे, ्युभिंक्तो वचोभि स्तज्जुषस्व जरितुर्वोषि मन्मं &
अश्याम ते काममग्ने तवोती अयाम रयिं शयिवः सुवीरम्‌ ।
अश्याम वाजमभि वाजयन्तो ऽशयामं दयज्ञमजराजरं ते ७ [७] (४)
(६)
७ बार्हस्पत्यो भरद्वाजः । अग्निः । त्रिष्टुप्‌ 1
्र नव्य॑सा सहसः सूनुमच्छां यज्ञेन गातुमवं इच्छमानः ।
ृश्द्॑नकृष्णयांमं रुशन्तं वीती होतारं दिष्यं जिंगाति

स श्वितानस्तन्यतू रोचनस्था अजंरथिनोन॑वच्चिरयविषठः; ।
यः पांबुकः पंडतमः पुरूणि पुथन्यिरनुयाति मदन्‌ र ^
अ० ४, ध०५, वर ८ | [३३९] [ कर्वेद्‌;। मं० ६, स० ९, मं०३
वि ते विष्वग्वातजूतासो ग्ने भामांसः शुदे शुचयश्चरन्ति ।
लुषिशवक्षासों दिव्या नव॑ग्बा॒ वनां वनन्ति धूता रुजन्तः
ये तें श्ुक्तासः शुच॑यः शुचिष्मः क्षां वप॑न्ति विषितासो अश्वां; ।
अधं भ्रमस्त उर्विया वि माति यातयमानो अधि सानु पुशः
अधं जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाङा्मिः सृजाना ।
शरस्येव प्रसितिः क्षारिरेये दुषत्मीमो दयते वनानि
आ मनुना पार्थिवानि जयासि महस्तोदस्य धृषता त॑तन्थ ।
स वांधस्थापं भया सहोथिः स्पुघों वनुष्यन्‌ वनुषो नि जुवं
स सित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम्‌ 1
चन्द्रं रथि पुंखवीरं बृहन्तं चन्रं चनद्राभिर्गृणते युवस्व 6 [<] (५४)
(७)
७ वार्हरूपत्यो भरद्वाजः । वैश्वानरोऽग्निः । त्रिष्टुप्‌, ६-७ जगती \

रधानं दिवो अरतिं पुंथिव्या वैश्वानरमृत आ जातमभिम्‌ । -


किं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त वेवाः
नाभिं यज्ञानां सव॑नं रयीणां महामाहावमभि सं न॑वन्त 1
वेष्वानरं रथ्यमध्वराणां यज्ञस्य केतुं ज॑नयन्त वेवाः
त्वद्‌ विर जायते वाज्यग्रे त्वद्‌ वीरासों अभिमातिषाहः ।
वेभ्वानर्‌ त्वमस्मां धेहि वसूनि राजन्‌ त्स्यहयाय्यांणि
तवां विश्वे अमृत जाय॑मानं शिँ न ववा अभि सं न॑वन्ते ।
तव क्रतुमिरमृतत्वमांयन्‌ वैश्वानर यत्‌ पित्रोररददिः
वैश्वानर तव॒ तानिं वरतानि महान्यग्ने नकिरा द॑ध ।
पन्जाय॑मानः पित्रोरुपस्थे ऽविन्द्‌ः केतुं वयुनेष्वह्ाम्‌
ैश्वानरस्य विभिंतानि चक्ष॑सा सानूनि विवो अमृतस्य केतुना ।
तस्ये विश्वा मुवनाधिं मूर्धनि वया इव ररुदुः सप्त विचः ६
वि यो रजंस्यिंमीत सुक्रुं वैश्वानरो षि दिवो रोचना कविः ।
परि यो विश्वा भुव॑नानि पप्रथे ऽद॑न्धो गोपा अमृतस्य रिता ७ [९] (६१)
®

~
----------~-------
म्बे ॥ अ 8, भ° ५, द° १० ] [३४० 1 [म 8, इ» ५मै०॥ -

८८)
७ बादैस्पत्यो भरद्वाजः । वैश्वानरोऽग्निः । जगती, ७ विष्टु ।
पृक्षस्य वृष्णो अरुषस्य नू सरः प्र नु वोचं विद्थां जातवेदसः ।
वैश्वानराय मतिर्नव्यसी शुचिः सोमं इव पवते चासरथ्रय १
स जाय॑मानः परमे व्योमानि वतान्यभिवैतपा अरक्षत ।
व्यन्तरिक्षममिमीत्‌ सूकरतुंरवश्वानरो म॑ठिना नाक॑मस्युदात्‌ २
वयस्तभ्नाद्‌ रोद॑सी भिन्नो अद्भुतो ऽन्तर्वाव॑दक्ृणोज्ज्योतिवा तम॑ः
वि चरमेणीव धिषणे अवर्तयद्‌ वैश्वानरो विभ्व॑मधत्त वृष्ण्य॑म्‌ ३
अपामुपस्थे मिषा अंगुम्णत॒ विज्ञो राजानमुप तस्थु्रग्मिय॑मू 1
आ दूतो अध्निम॑मरद्‌ विवस्व॑तो वैश्वानरं स॑त्रिश्वां परावतः ४
युगेयुगे विव्यं गृण्यो ऽपरे रयिं यशसं येहि नव्य॑सीम्‌ !
प्येवं राजच्चघञंसमजर नीचा नि वुंश्च वनिनं न तेज॑सा ५
अस्माकम मघवत्सु धारया-ऽनामि शत्रमजरं सुवीरम्‌ ।
वयं ज॑येम शातिनं' सहसिणं वैश्वानर वाज॑मयरे तवोतिभिः &
अर्दन्धेभिस्तव गोपाभिरिष्टे ऽस्मा; पाहि त्रिषधस्थ सूरीन्‌ ।
रक्षां च नो दृदुषां शर्धो अग्ने वैश्वानर प्र च॑ तारीः स्तवानः ७ [१०] (६
(९)
७ बाहैस्पलयो भरद्वाजः । वैश्वानरोऽग्निः । विष्टुप्‌, ( ७ रस्तारपंकतिवौ ) ।
अहश्च कूष्णमहरजुनं च॒ वि वर्तते रज॑सी वेयाभिः ।
वैश्वानरो जाय॑मानो न राजा ऽवांतिरज्ज्योतिषा्निस्तमासि १
नहं तन्तुं न वि जानाम्योतुं न यं बय॑न्ति समरेऽत॑मानाः ।
कस्य॑ स्वित्‌पुत्रइहंवक्त्वानि परोव॑वृत्य्वरेण
पितरा २
स इत्‌ तन्तुं स वि जानात्योतुं स वक्त्वान्ूतुथा बंदाषि ।
य ई चिकेतदृमूतस्य गोपा अवश्चर॑न्‌ परो अन्येन ष्यम्‌ द
अयं होतां पथमः पश्य॑तेम मिदं ज्योतिरमृतं मर्तु ।
अयं स जक भुव आ निषतो ऽम्यसतन्वा# धमान ४ ७५।
अ 8, ८० ५,व० ११] [३४१] [ करग्ेव्‌ः । म॑° ६, ० ९, म॑ ५

रुवं ज्योधिभिरहितं हरये कं मनो जिं पतरय॑तस्यन्तः ।


धिष्व हेवाः सम॑नसः सवेता एकं कतुममि वि यन्ति साधु प्‌
ति ओे कर्णौ पतयतो वि चक्षु-रवीदं ज्वोतिर्हद॑य आर्तं यत्‌ ।
वि ओ भनं्वरति दूरआधीः विं सद्‌ वक्ष्यामि किमु नू मनिन्ये &
विण्डे देवा अनमस्यन्‌ भियाना-स्तवामप्रे तम॑सि तस्थिवांसम्‌ ।
वैश्वानरो(ऽवतूतये नो ऽर्त्योऽवत्रतयं नः ७ [१९१] (७)
( १०)
७ वाहैस्पत्यो भरदाजः । आनः ।चिष्टुप्‌; ७ द्विपदा विराट्‌ ।

पुरे वे अन्दं विष्यं शक्तिं अयति यज्ञे अभिम॑ध्वरे द॑धिध्वम्‌ ।


पुर उक्थेभिः स हि नं विभावा स्वध्वरा करति जातवेदा श
तमं लुः पुर्वणीक होत--रं अचिभिर्बलुर इधानः
स्तो यम॑स्मै भयते दषं तं न शुदं सतयः पवन्ते २
पीषाय स थर्द॑सा भरत्दैषु ये अचरद दाश्च विप्रं उक्थैः! ।
शिघ्ाधिस्तमूतिभिरिवचहो।वि -र्वजस्य॑ साता गोषतो दधाति ड
आ चः एपौ जाय॑मान उर्व ररेह्ञां मासा कृष्णाध्वा 1
अधं वह चित्‌ ठञ्‌ ऊर्यौया-स्तिरः लोविषां दहशे पावकः ५
सू अशिच पुरवाजांभिरूती अद रयिं मधघव॑स्यश्च घेहि ।
ये राध॑ भर्व॑सा चास्वन्यान्‌ त्सुवी्धिर्वाभि सन्ति जनान्‌ स्‌
वं वहतं चनो! धा अग्र उशन्‌ यं त॑ आसानो जुहुते हविष्मान्‌ ।
स्ाजेषु एषि सुवृक्षिति-मवीर्वाज॑स्य गध्य॑स्य सातौ . 3
वि देषौसीनुहि वर्धयेव्छं॑ मदैव गतरहिमाः सुवीराः | ७ [१२] (८९
(१९)
६ वादैस्पत्यो भरष्ाजः। अभ्निः। तिष्टुर्‌ ।
यज॑स्व होतरिषितो यजीयानग्ने बाधो मरतां न प्रयुक्ति ।
आ नो धि्नावरूणा नासत्या द्यावा होतरायं पृथिवी व॑षुत्याः श (८९)

~~~
| ऋग्वेद्‌? | अ० 8, भ० ५, ष० १६ 1 [ ३8६२ ] [मे० ६, सू ११,० ९

| त्वं हतां भन्दरतमो नो अधु गन्तदवो षिदथा मर्त्य ।


। पावकयां जुह्वा ब्िंशसा गरे यज॑स्व तन्दं+ तव॒ स्वाम्‌ २
। धन्यां चिद्धि त्वे धिषणा वष्टि प्र पवाखन्मं गृणते यजध्यै ।
वेपिष्ठो अङ्गिरसा यद्ध विप्रो मधुं च्छन्दो मनति रेभ ही ३
अषिदयुतत्‌ स्वपांको विभावा ऽपरे यजस्ड रोदसी उङतवी ।
आयुं न यं नम॑सा रतहंन्या अञ्जन्ति सुप्रयसं पञ्च जना; ४
वृखे ह यज्ञमंसा बिरहा वामि सुग्धृतवंती सुवितः ।
अम्यक्षि न्च स्वने परथिष्या अशायि यज्ञः सूर्ये न चष्ुः ५
बकास्या नैः पुर्वणीक होत रदैवेभिरमरे अभरिधिंरिधानः ।
गायः प्न सहसो वावसाना अति स्रसेम वृजनं नांहः & [१६] (८)

(१९)
६ बाहैस्पत्यो भरद्वाजः! अग्निः। निष्टुष्‌ (६ पुरस्ताज्म्योतिवां ) ।

|, मध्य शता दुतेण बर्हिणो र्ठ


भि्तोदस्य रोदसी यज्॑ये ।
। अयं स सूनुः सष्ट॑स तावां रात्‌ सूर्यो न शओोदिष ततान म
। आ यस्मिन्‌ त्वे स्वपाके यजत्र॒ यक्ष॑द्‌ राजन्‌ त्सर्वतांतेव नु खीः।
शिषधस्थंस्ततरुषो न जंहा हष्या मघानि मानुषा यज्व र
तेजिष्ठा यस्यांरतिषैनेादर्‌॒ तोदो जध्वन्‌ नघंघसानो अदत्‌ ।
अदोषो न द्रविता चेतति जनमा
त्म ओष॑घीषु ड
सास्माकेभिरेतरी न शूषे रभिः षटवे वम आ जातवेदाः ।
हो वन्वन्‌ कत्वा नावौखःपितेव जारयायि यज्ञे; ४
अधं स्मास्य पनयन्ति भासो बृथा यत्‌ तद्॑वनुयाति पृथ्वीम्‌ ।
सद्यो यः स्पन्व्रो विषितो धवीयानृणो न तायुरति धन्वां राट्‌ य्‌
स त्वं नो अवन्‌ निवांया ॒विष्वेभिरमरे अभिमिर्घानः ।
वेवि रायो वि यामि दुच्छना मर्ेम जतिमा सुवीरं ६ [१४] (+)
० ८, घ० ५, पर १५] [१४३] [ ऋन्वेवः । मं० ६,सू० ११, म० १

(१३ )
६ वारैस्पत्यो भरद्ाजः । अग्निः । भ्रिष्टुष्‌ ।

त्वद्‌ विन्वां सुभग सौभ॑गा -न्यपनेवि य॑न्ति वनिनो न वयाः ।


रुष्ट रविबाजों वत्तूर्य॑ दिवो बृष्िरीच्यों रीतिरपाम्‌ १
त्वै खगो न आ हि रन॑िथे परिज्मेव क्षयसि दृस्मवंर्वाः ।
अद्धि धिननो न रंहत कतस्या ऽसि सा वामस्य वेव भूर र
स सत्पतिः शव॑सा हन्ति म्चे
वच्च विषो षि णेति वाज॑म्‌ ।
यं त्वं भ्र॑देत ऋतजात राखा खजोवा नच्त्रापां ्िनोषिं ३
यस्ते सूनो सहसो गीर्भिरुक्थे र्कम निरिति वेदान्‌ ।
विष्वं ख दब प्रति वारमप्रे धत्ते धान्य॑{ पत्य॑ते वस्वः ४
ता त्रुश्य॒ आ सँश्वसा सुवीरा ऽग सूनो लहसः पुष्यसे धाः ।
कृणोषि यच्छव॑खा भरर पश्वो वयो वृकायारये जसुरये ।
वद्मा संनो सहसो नो विहौवा अच्च तोकं तन॑यं वाजि नो दाः ।
विर्वामिगीर्भिरमि पतिनरणां दम जतदठिमाः सुवीरः & [१५] (°)

(१९४ )

६ बादेस्पत्यो भरद्वाजः । अग्निः! अनुष्टुए्‌, ६ राक्षरी ।

अन्ना यो मर्त्यो बुबो धिय॑ जुजोष धीतिभिः । मसन्नु ष प्र पूव्यं दषं वुरीतावसे १
अगिरिदि परचता अर्िर्वधस्तम ऋषिः । अगिं होतांरमीकछते यज्ञेषु मनुषो विषाः २
नाना छाप्ेऽव॑स्े स्पधन्ते रायो अयः । त्वैन्तो वस्युमायवों वतेः सीङन्तो अक्रतम्‌ ३
अभ्निरण्ामूतीष्॑वीरं व॑काति सत्प॑तिम्‌ । यस्य॒ सन्ति शावसः संचक्षि शत्र॑वो भिया ४
अग्नि विघ्मनां न्दो ववो मरतगुरुष्यति । सहावा यस्या्च॑तो रथिवोजेष्बवृतः ५
अच्छं नो भित्रमहो देवववानग्नेवोच सुमतिं रोदस्योः 1
शीहि स्वस सुति षिषो वरन्‌ दिषो अहासि दुरति तंर ता तरेम # ६
(१०६)
ऋग्वेद्‌ः | अ०8)अ० ५, द० १७ ] ॥३४४ ] { ३० ६१ सू° १५, म॑० }

(१५)
१९ बादैस्पत्यो भरद्वाजो, सीतहव्व आद्धिरसो वा । अग्निः । जगती; ३, १५ शक्वसी;
8 अविशङ्दरी; १०-१४, १६, १९ ष्टुप्‌, १७ अट्‌;
< १८ शुदती ।
ममर ढो जतिथिमुषरुं विम्बं विका परिश्रजसे गिर ।
वेतीर्‌ दिवो जनुषा कच्चिद्‌ छरबिज्योक्‌ चिद्ति भभा यद्च्यतश्‌ १
मित्रं न च सुधितं भर्दो दृष-वैरस्पतावीङदभध्वः स्‌!
सत्वं सुप्रीतो बी अद्भुत॒ प्रहञस्तिभिर्गहयसे ९
स ववं दक्षस्यादृको वधो मू--र्ः परस्यान्तरस्द्‌ रदः ।
शयः सनो सहसो मर्व छर्िधच्छ दीतदह्वाय सुमे! स॑नपव सप्रथः ३
ययतानं ॐ अतिथिं स्वणैर-सञ्निं होतार मुवः स्वध्वरम्‌ ।
विप्रं न धुक्षव॑चसं सुघुक्तिथि -श्ययाहभरतिं देवश्रससे ४
पावकया यश्चितयन्त्या कूपा क्षास शुक्द उषो > सानुना ।
तूर्वन्‌ न यामरेत॑रास्व नू रण॒ आ यो घृणे = ततृषाणो अजरः ५ [१५]
अथिम॑मिं वः समिधां दुदस्यत श्िय॑भियं वो अतिथिं गुणीषाणि 1
उप॑ वो गीभिरतै विवासत देयो दैवेषु वन॑ते हि दायो दषु घते हि भो इवः ६
सभिद्धमभ्नं समिधां गिरा गुणे सविं पदं पते अष् धरदम्‌ ।
विप्र होतार परुवारभदै कविं सून्चेशैमहे जातदेदसम्‌ ७
त्वां दूतमग्ने अमू युगेयुगे हव्यवाह दधिरे यायुमीङ्य॑म्‌ ।
कैवासंर्व मतीशङ्च जागदि विभु विपति नम॑सा नि वेदिरे
विभू्॑श्नग्र उमर्यौ असुं व्रता दूतो देवानां रज॑सी सरीयसे । ८
यत्‌ ते धीति सुमतिमावृणीमहेऽध स्मा नस्िवसथः शिवो व ९
तं सूप्रतीकं सुशं स्वख्च-मविंसो विदुर सपेम ।
स यद्‌ विभ्वां वयुनानि विद्रान्‌ प्र हव्यञधिरमृतैषु दोचत्‌
१० (१९
त॑ पास्युत तं पिपरि वस्त आनं कवये श्र धीतिम्‌ ।
यरस्यं वा निक्षि वोदितिं वा तमित पंन श्व॑सोत राया
११
वदभ्र वनुष्यतो नि पाहि त्युं नः सहसावन्नवद्यात्‌ ६
सं तवा ध्वस्मन्वदभ्येतु पाथः सं रथि; स्पहयायय सहस्री १२ (११८)
3० 8, ध० ५, ष० १९] [३४५] [ ऋन्वेद्‌ः । म ६, स्‌० १५, मं० १३ `

अथिरदोता। पतिः स राजा विभ्य वेवृ जामा जात्वेहाः ।


देवानादत यो भर्त्य्नौ यजिः स भर य॑जतावृतावं १३
उपरे यदय विश्षो अध्वरस्य होतः पाव॑करोचे वेष्ठं हि यज्वा ।
छता यजालि महिना वि यद्‌ श्ू-रहव्या वंह यविष्ठ या तै अद्य १४
अलि प्र्यालि सुधितानि हिख्यो नि त्वां दधीत रोद॑सी यज॑ध्यै ।
अवा नो मघव वाज॑साता-द्ये विष्टानि दुरिता त॑रेम॒॒ता रेष तवाव॑सा तरेम १५ [१९]

अचे वि्देभिः स्वनीक दैतै-रूणीदन्तं प्रथमः सीद्‌ योनिम्‌ ।


यज्ञं दय यजमानाय साध १६

१९ [२०] (१२५)

(१६) [दिकीयोऽदुवाकः ॥२।। २० १६-२३ ]


8८ वाहैस्पत्यो अरदाजः । अभिः । गायी, ९, ६ वमाना,
९७, ४७-8< अलुष्डुप्‌ ;88 तिष्टुप्‌ ।

त्वम॑मरे यज्ञान्न होता विण्डेधां हितः । वृवेभि्दि जने १


ख मे अन््ाभिरष्वरे अिद्ाभिर्यजा अहः । आ दवान्‌ व॑क्षि यक्षिंच २
वेत्था हि चो अर्व॑नः पथ ठेवाश्जसा । उदं यज्ञेषु सुक्रतो ड
त्वयी अधं द्विता अ॑रतो वाजिभिः शुनम्‌ । $जे यज्ञेषु य्ञिय॑म्‌ ४
त्विमां वायौ पुर दिवोङासाय सुन्डते । मरष्रजाय द्ये ५ [२१]

तव॑ दूतो अ॑त्य॑ आ दह दैव्यं जनस्‌ । इृण्डम्‌विस्व सुष्टुतिम्‌ ६


त्वामपि स्काध्कोर॑॑ भतस देवयीतये । यज्ञेषु देवर्भाल्ते ७
तव॒भ्रखि शंहस-ृत कुंसुदानवः । विश्व जुदन्त काभिनंः <
तव॑ ले मुतो उंससा डर । ञ्चे यक्षि दवो चिकः ९ (१४)

|“त
कन्वेदः ॥ अ० 8 ० 4 ब द्द 1 ( ३8३ 1 [ म० ६, त्‌ १६,म०॥१

| अग्र आ याहि बीतयें गृणानो ह्यकतये । नि होत खल्व वर्हि १० [रर्‌]


तं त्वां समि्धिरङ्धिरो पूतेन वर्धयामसि । बहच्छोचा यविष्ठ्य ११
स नः पृथु श्रवाय्यमच्छा देव विवाससि । षह सुवीर्यम्‌ १२
त्वाम॑ग्ने पुष्कराद्ध्य-थ॑वौ निर॑मन्थत । मूधो विश्व॑स्य वाघत॑; ˆ १३
तमुत्वा दष्यङकषिः पत्र ईैधे अरथवणः । वचरहणै पुरुर्‌ १४
तमं त्वा पाथ्यो वृषा समीधे दस्युहन्तमम्‌ ।॥ धर्न॑जयं रणेरणे
१५ [२६]
एह्य षु वाणि ते र॑ इत्थेतरा गिर॑ः ] एमिर्र्धास इन्दुभिः १६
यघ्नकत॑चतेमनो दक्षं दधस उत्तरम्‌ ॥ तक्वा सदः करूणक्से १७
नहि ते पूरतम॑िपद्‌ भव॑न्नेमानां वसो । अथा दुवो! वनवसे १८
आ्रिरगामि मार॑तो वहा पुरुचेतनः । दिवोदासस्य सत्प॑तिः १९
स हि विश्वाति पार्थिवा रथिं दाङन्महित्वना । वन्वन्नवातो अस्तुतः
२० [२४]
स प्रनवन्नवीयसा यें दयुननेन॑ संयतां । वहत्‌ त॑तन्थ माननां २१
प्रव॑ः सखायो अये स्तोम यत्तं च धृष्णुया । अयं गाय॑ च वेधस २२
सहि यो मानुषा युगा सीवृद्धोता कविक्रतुः । वृतश्च हव्यवाहनः
२६
ता राजाना छचिवता ऽऽङित्यान्‌ मारतं गणम्‌। वसो यक्षीह रोद॑सी २४
वस्वी ते अग्ने संहि रिषयते मर्या । ऊर्जौ नपादृशत॑स्य २५ [२५]
कत्वा दा अस्तु भरषठो ऽध्य त्वां वन्वन्‌ त्सुरेकणांः। सरत आना सुवृक्तिम्‌ २६ ह,
ते तै अग्रे त्वोता इषय॑न्तो विश्वमायुः । तरन्तो अयौ अरंती वन्वन्त
! अर्यो अरातीः
अभिस्तग्मेनं जोविषा यासद्‌ विश्वं न्य4नरिण॑म्‌ । अभरन वनते रयिम्‌
सुवीरं रयिमा भ॑र॒ जात॑वेको विच॑षणे २८
। जहि रक्षौसि सुक्रतो भ
त्वं न॑ः पाह्यंहसो जात॑वेदो अघायतः । रक्षां णो बह्मणस्कवे २० [२६]
योनो अमन दुरेव आ मती वधाय दाश॑ति !1 तस्मां्नः पाद्यहसः
त्वं तं दव जिह्या परं बाधस्व दुष्ृत॑म्‌ । मर्तो यो नो जिर्घासति ३१
मरदजाय सप्रथः राभ यच्छ सहन्त्य ३२
। अग्न वैण्यं वसु ३२
अगि्रनाणिं जक्घनद्‌ वरविणस्युवन्यया । सर्भिद्धः शुक आहतः ३४
गभं मतुः पित्ता ण ] सीद॑तस्य योनिमा = २५ [२५]
जह प्रजावदा भ॑र॒ जात॑वेवो विच॑षणे
] अचे यद्‌ कीवयंद्‌ विवि ६६
उप॑ तवा रण्वसंहञञं॑भव॑स्वन्तः सहसत । अने ससृज्महे गिर॑ः ४७ (६९२)
क्ष, ज ५, व० २८] [ ३४७] [ कम्बवः । मं० ९, सू० १९, म० ३८

उप॑ च्छायामिव घृणेरगन्म शभ ते वयम्‌ ! अग्ने हिर॑ण्यसंहाः ३८


य उग्र ईव शा्यहा॒ तिग्मचद्गो न वंस॑गः । अग्न पुरो रुरोजिथ ३९
आयं हस्ते न खादिनं रिं जातं न बिभ्र॑ति । विङामथिं स्व॑ध्वर ४० [२८]
पर ववं देववीतये भर्ता वसुवित्तमम्‌ । आस्वे योनौ निपीदतु ४१
आ जातं जातवेदसि प्रियं शिंज्ीतातिथिम्‌ । स्योन आ गृहप॑तिम्‌ ४२
अग्न युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्ति मन्यवे ४३
अच्छ नो याह्या व॑हा-ऽभि प्रयांसि वीत्ये । आ देवान्‌ त्सोम॑पीतये ४४
उदरे भारत युभ-द्जमरेण दविद्युतत्‌ । डोचा वि भाह्यजर ४५ [२९]
वीती यो देवं मतौ दुवस्ये-दृिगी्टीताध्वरे हविष्मान्‌ ।
होतारं सत्ययजं रोदस्यो रुत्तानह॑स्तो नमसा विवासेत्‌ ४६
आतेअय्च कचा हाव हृदा तष्टं म॑रामसि । ते तै भवन्तृक्षणं ऋषभासों वशा उत॒ ७
अभिंहेवासों अभिय मिन्धते वृचहन्तमम्‌ । येना वसून्याभरंता त्रव्वहा रक्षसि वाजिना ४८ [३०]
( १७६ )
[ षष्टोऽध्यायः ॥६॥ च० १-२५ ] (१७)
१५ बादेस्पत्यो भगद्राजः ।इन्द्रः । रिष्ट ; १५ द्विपदा त्रिष्‌ ।
पिवा सोम॑मभि यमु तद॑ ऊर्वं गव्यं महिं गृणान इन्द्र ।
वि यो धू॑प्णो वधिषो वज्रहस्त॒ विभ्वां वुजम॑मिनिया शवोँभिः १
स ई पाहि य कजीषी तरुतो यः रिप्रवान्‌ वृषभो यो स॑तीनाम्‌ ।
यो मोभिद्‌ व॑जभृद्‌ यो हरिष्ठाः स इन्द्र चित्रौ अमि तृन्धि वाजान्‌ २
एवा पहि प्रनथा मन्द॑तु त्वा॒श्रापि ब्रह्मं वाव्धस्वोत गीर्भिः ।
आविः सूर्यंकृणुहि पीपिहीषो जहि शतररमि गा इन्द्र तुन्धि ३
ते त्वा थद बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त युमन्त॑म्‌ । ~
महामनूनं तवस दिभूतिं मत्सरासो जर्हषन्त परसाह॑म्‌ %
येभिः सूर्य॑मुषसै मन्दसानो ऽवांसयोऽप॑ हव्न्टानि दरत्‌ ।
अहामादं परि गा धन्द्र सन्त॑नुस्था अच्युतं सद॑सस्परि स्वात्‌ ५ [१]
तव करत्वा तव तद्‌ वंसनौभि- रामासुंपक्वं शच्या नि दीधः ।
ओको, उभि्य॑भ्यो अ इवो रवाद्‌ गा अंसूृजो अद्धिरस्वान्‌ (व (९७९)
£
छान्ेष
।ॐ०्‌,
8,ज० ६, व० २ ] [३४८]
[ त॑ ९, बु, 1०,
पपाथ क्षां महि दसो द्युर्ी
यप दयामृष्वो बृहदिन्द्र स्वभायः ।
अर्धारदो रोद॑सी वेव प्रते खातरां यही तस्यं
अधं वा विश्वं पुर इन्र देवा पदः तवसं दधिरे भर॑ ।
अदो यतृभ्योहिट देवान्‌ त्सवर्पाता वृणत इन्दरघच
अध द्यौश्चित्‌ ते अपसा तु वद्‌ द्वितान॑सद्‌ भिक्खा स्वस्यं भन्सोः ।
अहिं यदिन्दे अभ्योह॑सानं॑ नि चिद्‌ विष्ठायुः जयथ जघानं
अध त्वष्टा ते सहे उ वर्ज॑सहस्॑मृटि वतृतच्छताभिम्‌ ।
निकाममरमणसं येन॒ नव॑न्तयहिं सं पिणगृजीषिन्‌
१० [९]
वधान्‌ यं विश्वं मरुत॑ः जोषाः पचच्छतं म॑हिौ इन्दर तुभ्य॑म्‌ ।
पषा विष्णुखीणि सरसि धावन्‌ पूतरटणै मदिरसेलुम॑म ११
आ क्षोको महिं वृतं नदीनां परिठितमघृज ऊर्विलपा्‌।
तासामनु प्रवतं इन्दर पन्थां पायो नीदीदस; सुभम्‌
एवा ता विश्व! चकुवांसमिन्द्र महामुथम॑जुयं सहोदाम्‌ ।
सुवीर त्व। स्वायुधं सुवञ्च मा बह्म न्यमवसे वत्यात १६
सनो वाजाय श्रव॑स हषे च॑राये धेहि दयुसत॑ इन्त विधान्‌ ।
मरां नूबतं इन्द्र सूरीन्‌ दिवि च॑ स्मैधि पां न इन्द १४
अया वाजं देवितं सनेम॒ मदेम शतहिमाः सुवीराः १५ [श] <

(१८)
९५ बादैस्पत्यो मरदधाजः ।इन्द्‌ः ।त्रिष्‌ ।
त इहि यो अभिरभत्योजा उन्वन्ञदातः पुरुहूत इन्द्रः ।
अवाब्डमुयं सह॑मानमाभि -मीर्मिवैधं वृषं चर्षणीनाम्‌
स शुष्मः सत्वा खजङत्‌ समद्वं॑तविग्क्षो नुमो कपी ।
ृहवरणुश्यव॑नो मावुंषीणा मेकः कृषटीनाम॑भवत्‌ सहावां
त्वं हु त्यद॑वमायो दस्त रवैः कृीरंबनोरायौ्य ¦
अस्ति स्व वीर्य तत्‌ त॑ इनदर॒ न सिवसत तर्हतुथा वि वोचः ९४
सदिद्धि ते तुविजातस्य मन्ये सह॑ः सहिष्ठ बुरतस्तुरस्य।
उग्रमुग्रस्य तवसस्तवीयो ऽरभस्य रुरो षभूव (१९२)
अ० ४, ज० ६, व० ४] [३४९] [ ऋग्वेदः । म० ६, सू० १८, म* ५

तन्नः प्रलं सख्यभ॑स्तु युष्मे इत्था वद॑द्िर्बलमङ्कंरोभिः ।


हन्न॑युतच्युद्‌ दस्मेषय॑न्त-म्रणोः पुरो वि दुरो अस्य विश्वाः ५ [४]
स हि धीभिर्हव्यो अस्तयुय॒ईशानकरन्म॑हति वुंवतूर् ।
स तोकसाता तर्नये स वञ्जी वितन्तसाय्यो अभवत समत्सु
स मज्मना जनिम्‌ मानुंपाणा- ममत्वेन नान्नाति प्र संम ।
स दुक्नेन स शवसोत राया स वीर्येण नृत॑मः समोकाः
सयोन महेन मिथू जनो भूत्‌ सुमन्तुनामा चुर धुनिं च ।
वृणक्‌ पिप्रं शम्ब॑रं शुष्णमिन्द्रः परां च्योत्ाय॑ यथाय मू चित
उदाव॑ता तवक्षसा पन्य॑सा च वृत्रहत्याय रथ॑मिन्व ति 1
पिप्व वज्रं हस्त॒ आ दक्षिणता ऽभि प्र मन्द्‌ पुरुदत्र मायाः
अथि शुष्कं वन॑मिन्द्र ेती रघ्मो नि धक्ष्यङ्ानिर्मं भीमा ।
गम्भीरयं ऋष्वया यो रुरोजा-ध्वांनयद्‌ दुरिता वृम्भयच्च १० [५]
आ स॒हस्रं पथिभिरिन्द्र राया ॒तुविदयुस्न तुविवाजेभिरर्वाक्‌ ।
याहि संनो सहसो यस्य नू चिददेव ईर पुरुहत योतोः १९१
प्र तुविदु्नस्य स्थविरस्य प्व ववो ररष्टो महिमा प्थिव्याः
नास्य र्नं प्र॑तिमान॑मस्ति न प्रतिष्ठिः पुरुमायस्य सयोः १२
भ्र तत्‌ ते अद्या कर॑णं कृतं भूत्‌ कुत्सं यकायुम॑पिथिग्वमंस्मे ।
परू सहा नि शिं्ा अभि क्षा मुत्‌तूैयाणं धृषता निनेथ १२
अनु त्वाष्ने अध॑ देव ठेवा मदृन्‌ विश्वः कवित॑मं कवीनाम्‌ ।
करो यत्र वरिवो वाधिताय॑ द्वि जनाय तन्वं गृणानः १४
अनु द्यावापृथिवी तत्‌ त॒ ओजो ऽमया जिहत इन्द्र केवाः ।
कृष्वा करत्नो अकरतं यत्‌ ते अस्त्य कथं नर्वीयो जनयस्व यज्ञैः १५ [६] (२०)
(१९)
१३ बाहस्पत्यो भरद्वाजः । इन्द्रः ।त्रिष्‌ ।
------7
महो इन्द्र न्रवदा च्॑षणिप्रा उत द्विव अमिनः सहोभिः ।
अस्मग्वावृधे वीयायो-रःपृथुः सुक्रतः कतृभिरभूत्‌
इन्रसेव धिदणां खाते धाद वरहन्त॑मृष्वमजरं युवानम्‌ ।
अकां~स हस शु्युवास सद्रैरिचिद यो बारे असामि २ (२०५)
ग्वेद्‌ः । अ० 8, भ० ६९, वै० ७]
[२३५० | [भ०६, सू० १९, । |

पुथू करख्रां बहुला गभ॑स्ती अस्मद्य+क्‌सं मिमीहि भवासि ।


युथेवं पश्वः पशुपा दमूना अस्मां इन्द्राभ्या ववृत्स्वाजौ ३
तं व इन्द्र चतिन॑मस्य शाकै र्हि तनं वाजयन्तो हुदेम ।
य्था चित्‌ परयै जरितारं आसु रेया अनवद्या अरिः ४
धृतवतो धनदाः सोमव्रद्धः स हि वामस्य वसुनः पुरुष्चः !
सं जग्मिरे पथ्या रायो अस्मिन्‌ त्समुद्े न सिन्ध॑वो याद॑माना ५ [७]
शाविं न आ भर छर शव॒ ओजि्ठमोजो अभिभूत उम्‌ ।
विश्वां यन्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै त
यस्ते मद॑ पृतनाषाष्ठमृध इन्द्र तं न आ भ॑र शयडुवांस॑म्‌ ।
येनं तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोतां ७
आ नें भर्‌ वृषणं शुष्म॑मिन्द्र धनस्पतं शवांसंसुदक्षम्‌ ।
येन वंसाम पृतनासु राञ्चून्‌ तवोतिभिरुत जामींरजामीन्‌ <
आ ते शुष्मो वषभ एतु पश्चा दोत्तराद॑धरादा पुरस्तात्‌ ।
आ विश्वतो अभि समेत्वर्वा ङिन्द्ं युन्नं स्वरवद्धे्यस्मे ९
सृवत्‌ त॑ इन्द तत॑माभिरूती वंसीमहि वामं श्रोमतेभिः ।
ई हि वस्व उभयस्य राजन्‌ धा रत्नं महि स्थूरं बृहन्त॑म्‌ १०
मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं ञासमिन्द्र॑म्‌ ।
विश्वासाहमवसे तूतनायो-यंसंहोदामिह तं हुवेम ११
जनै वजिन्‌ महिं चिन्मन्य॑मान मेभ्यो न्यो रन्धया येष्वसि ।
अधा हि त्वा प्रथिव्यां शूरसातौ हवामहे तन॑ये गोष्वप्सु १२
वयं त एभिः पुरु्रत सस्यैः रातरोःराोरु्तर इत्‌ स्यम ।
न्तो वृराण्युमयानि शूर॒ राया म॑देम बृहता त्वोत १३ [<] (१९
(२९० )
१३ बादेस्पत्यो भरद्वाजः । इन्द्रः । जरिष्टुष्‌, ७ विराट्‌ ।
दीन य इन्द्राभि भूमार्यस्तस्थौ रयिः शव॑सा पत्सु जनान्‌ ।
तं न॑ः सहसर॑भरमरवरासां वृद्धि सनो सहसो वृ्तुर॑म्‌ १ (७
अ०
8, भ० ९, ष० ९] [ ३५१] [ श्म्बेव्‌ः
।मे० ६,सू० २०, मे० २

` ववो न तुम्बमन्विनत्‌ चता ऽसु देवेभिंधीपि विश्व॑म्‌ ।


अष्टं यद्‌ दृच्रसपो व॑विवांसं इचरंजीषिन्‌ विष्णुना सचानः
तर्दञ्लोजी
यान्‌तवसस्तवीयान्‌ कृतठहन्दो वृद्धमहाः ।
राजामवन्मधुनः सोम्यस्य विश्वासां यत्‌ पुरां वत्ममाव॑त
उतिर॑पद्रन्‌ पणय॑ इन्द्रात्न॒दर्घोणये कवयेऽकंस।तो ।
वधैः शुष्ण॑स्याशुष॑स्य मायाः पित्वो नारिरेचीत्‌ किं चन प्र
अहो बुहो अप॑ विश्वायुं धायि वज्र॑स्य यत्‌ पत॑ने पादि शुष्णः ।
उरु ष सरथं सार॑थये करिन्द्रः कुत्साय सस्य सातौ
प्र श्येनो न म॑दिरयेशुम॑स्मे शिरो दासस्य नमुचेर्मथायन्‌ ।
प्रावल्नं साप्यं ससन्त परणय्राया समिषा सं स्वस्ति
कि पिप्रोरहिमायस्य हव्न्हाः पुरो वजिजञ्छव॑सा न ददः ।
खदांमन्‌ तद्‌ रेक्णो अप्रमृष्य-मृजिभ्व॑ने वारं वाशु दाः
स वेतसं दशमायं वर्लोणि तत॑जिमिन्द॑ः स्वभिषटिसुन्ः 1
आ तुत शश्वदिमं योत॑नाय मातुर्न सीमुप॑ सृजा इयध्यै
स स्प॒धो वनते अप्र॑तीतो बिभ्रद्‌ वर्जं वृत्रहणं गभ॑स्तौ 1
तिष्ठद्धरी अध्यस्तव श्त वचोयुजा वहत इन्दर॑मृष्वम्‌
सनेम तेऽव॑सा नग्य॑ इन्द्र॒ प्र परदः स्तवन्त एमा यज्ञः
खत्त यत्‌ पुरः शम शारदी द्धंन्‌दासीः पुरुकुत्साय शिक्षन्‌
तवं वष इन्दर पूर्व्यो मू-र्वरिवस्य्ुराने। काव्याय ।
परा नव॑वास्त्वमलुदेय॑ महे पित्रे वंदाथ स्वं नपातम्‌ ११
त्वं धुनिरिन्द्र धुनिमती-कणोरपः सीरा न स्रव॑न्तीः ।
भ्र यत्‌ संमुदरमतिं शूर पिं पारयः तुर्वशं यदं स्वस्ति १२
तव॑ ह त्यदिन्द्र विभ्व॑माजो सस्तो धुनीचुमुरी यः ह सिष्वप्‌ ।
कुव्यदित्‌ त्यं सोभभिः सुन्वन्‌ दृभीिरिध्ममूंतिः पकथ्यशरकैः १३ [१०](२२९) `
(२१)
१२ बाैर्पत्यो भरद्याजः। श्रः; ९, ११ विश्वे देवाः । धिष्‌ ।
इमा उ त्वा पुरुतम॑स्य कारो दैव्यवीर हव्यां हवन्ते ।
शिवो रथेष्ठामजरं नवीयो रयिविभूतिरीयते वचस्या । (२१०)
ऋग्वद | अ० 8, म० ३, ष० ११ ] [ ३५२ ]
[ तं० ९, स्‌० २१, 8

तञ स्तुष इन्द्रं यो विदानो गिवीहसं गीर्भिर्यज्ञवुद्धम्‌ ।


यस्य दिवमति महया प॑थिव्याः पुरुमायस्य रिरिचे महित्वम्‌
सडइत्‌ त्मोऽवयुन त॑न्वत्‌ सूर्यैण वयुनवच्चकार ।
कदा ते मतं अग्रत॑स्य धामेयक्षन्तो न भिनन्ति स्वधावः
यस्ता चकार स कुहं स्विदिन्द्रः कमा जन॑ चरति कासुं विश्च ।
कस्ते यज्ञो मन॑से शं वराय को अर्कं इन्द्र॒ कतमः स होता
इवा हि ते वेविषतः पुराजाः प्रतासं आसुः पुरुकृत्‌ ससख॑यः ।
ये मध्यमास उत नूतनास उतावमस्यं पुरुहूत बोधि ५ [११]
तं पृच्छन्तोऽव॑रासः पराणि प्रता त॑ इन्दर शुत्यातुं येधुः ।
अचौमसि वीर ह्यवाहो यादेव विद्म तात्‌ त्वां महान्त॑म्‌ ह
~|

अभि त्वा पाजो रक्षसो वि त॑स्थे महिं जज्ञानमभि तत्‌ सुति ।


तव॑ प्रलेन युज्येन सख्या वज्रेण धरष्णो अपु ता लुद्स्व
स तु श्ंधीन्् मूरतनस्य बह्मण्यतो वीर कारुधायः ।
तवं छाःपिः प्रदिवि पितृणां रण्व॑द्‌ बमं सुहव ए
परोतये वरुणं मिमिन्द्र॑ मरुत॑ः कृष्वावसे नो अद्य ।
प्र पूषणं विष्णुम पुरंधिं सवितारमोषधीः पर्वतांश्च
इम उं त्वा पुरुशाक प्रयज्यो जरितारो! अभ्य॑चन्त्रकैः ।
श्रुधी हवमा हुवतो ह॑वानो न त्वार्वौ/ अन्यो अंत त्वद॑स्ति १०
नूम आ वाचमुप याहि विद्वान्‌ विभ्वैमिः सूनो सहसो यजंन्ैः !
ये अभिजिह्वा #तसाप॑ आसुर्ये मनु चक्कुरूप॑रं दसाय ११
स नें बोधि पुरएता सुगेषुत दुर्भषुं पथिक्रद्‌ विदानः ।
ये अश्रमास उरवो वर्हि स्तभिंनं इन्द्रामि व॑भि वाज॑म्‌ १२ [१२॥९४१)

(२२)
११ बास्पत्यो भरद्वाजः । इन्द्रः । तरिष्टष्‌ ।
य एक्‌ इद्धन्य्॑र्पणीना-
मिन्द्रंत गीिररभ्यचं आभिः ।
यः पत्यते वृषो वृष््याबान्‌ त्सत्यः सतवा प्रमाय सह॑स्वान्‌
तसुं नः पूव पितरो नव॑ग्वाः सतत विपसो अमि वाजय॑न्तः ।
नषगदाभं ततुरिं पवैतेटा- मद्रोचवाचं मतिभिः सिम्‌ २ (९१)
अ० छ, स० ६, व० १६|| [ ३५३ ] [ ऋग्वेदः । सं० 8, सू० २२, ०३

तमीमह इनद्॑मस्व रायः पुवीरस्य नुवतंः पुरुक्षोः ।


यो अस्करधोयुदजरः स्वर्थान्‌ तसा भ॑र हरिवो सादृयध्यै
तल्नो वि वोचो यदि ते पुरा बिं ज्नरितारं आनशुः सुल्नमिन्द््‌ ॥
कस्ते' मागः किं वयों दुध लिहः पूर्त पुरूवसोऽघुरन्नः
पृच्छन्ती वज॑हस्तं रथेष्ठा भिनद वेपी वक्व॑री यस्य नू गीः ।

>
॥ विशां तुविकूर्भिं श्रोदां गातुभिषे नक्षते तुख्रमच्छ॑

अया ह त्यं माययां बाह्ुघानं मनोजुवा स्वतवः पवैतेन ।


अच्युता चिद्‌ दीष्िता स्वजो रज वि हव््हा धृता धिरम्लिन्‌
तं वों धिया नव्य॑स्या शविष्ठं प्रं श्रलवत्‌ परितंसयध्यै ।
स नो वक्षदनिमानः सुवह्ये
८ न्रौ विश्वान्यति दुर्गहाणि
आ जर्नाय॒ दुहे सधिवानि दिच्खानिं दीपयोऽन्तरिक्षा 1
तां घृवन्‌ विश्वतः ओचिणः तान्‌ नह्द्धिषे शोचय क्षासपश्चं
भवौ जन॑स्य दिव्यस्य राजा खश्िवस्य जगंतस्त्वेवतंहक्‌ !
धिष्व वज्ज द्ग इन्दर हस्ते विभ्वं अनुर्यं दयसे वि मायाः र्‌
आ संयतबिन्द्‌ णः स्वस्ति शनचुतूौय बुहतीग्ंधाम्‌ }
य॒य दासान्यार्याणि वृत्रा करो वशिन्‌ सुतुका नादंषाभि १०
स मों जियुद्धिः परहरत वेधो विन्डर्वारामिरा ग॑हि पवञ्यो ।
न या अदेवो वर्ते न देव आभिंषीषि तूयमा मंद्यदिक्‌ ११ {(4, 5 २)

{र्३)
१० बादैस्पत्यो भरदयाजः । इनदरः । विष्‌ ।

सुत इत्‌ तवं निभिभ्ठ इन्द्र सोमे स्तेभरे बह्मणि शस्यमान उद्ये ।
यद्‌ वां युक्ताभ्य अघवन्‌ हरिभ्यां विम्नद्‌ व॑ गाहोरिन् यासि
यद्‌ वां दिवि पर्वे सुष्धिभिन्दर॒वृद्चहत्येऽव॑सि शूर॑सातौ ।
यद्‌ वा वक्षस्य बिभ्युवो अविभ्य दुर॑न्धयः शर्ध॑त इन्द दस्यून्‌
पातां सुतभिने। अस्तु सोभ॑प्रणेनीरयो ज॑रितार॑मूती ।
कतौ वीराय सुष्व॑य उ लोकं वाता वसुं स्तुवते कीरये चित्‌ ४ (२५)
४५
कग्वेदः । अ० 8, ज० ६, व० १५] [ ३५४ ] [मं० ९, य्‌०२१,१०१

गन्तेयान्ति स्वना हरिभ्यां वाभ्रवज्रे पपिः सोम ददिर्गाः


कता वीरं नर्यं सवैवीरं श्रोता हवं गृणतः स्तोम॑वाहाः %
अस्मै वयं यद्‌ वावान तद्‌ विविप्म इन्द्राय यो नः प्रादिवो अपस्कः ।
सते सोमे स्त॒मपि दोसंदुक्थे- न्द्राय वह्म वधन यथास॑त्‌ ५ [१५]
बरह्माणि हि च॑कृपे वर्धनानि ताव॑त्‌ त इन्द्र मतिभिर्विविष्मः ।
सुते सोमे सुतपाः शंत॑मानि' रान््यां क्रियास्म वक्ष॑णानि यज्ञे ६
स नों बोधि पुरोव्ठाजं रणः पिबा तु सोमे गोऋजीकमिन्द्र ।
एदं बाहियजमानस्य सीदोरुं कधि त्वायत ॐ लोकम्‌

स मन्दस्वा ह्यनु जोषमुग्र त्वां यज्ञास इमे अ॑श्रवन्तु ।
भम हवासः पुरुदूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः <
त वः सखायः सं यथा सुतेषु सोभरी पणता भोजमिन्द्रम्‌ ।
कुवित्‌ तस्मा असंति नो भराय न सुषिमिन्द्रोऽव॑से मृधाति ९
एवेदिन्द्रः सुते अस्तावि सोम भद्राजेष क्षयदिन्मघोनः
असद्‌ यथा॑ जरित्र उत सूरि रनद रायो विश्ववारस्य दुता १०[१९] र

(२४) [ र्तीयोऽदुवाकः ॥३॥ सू० २४-४१)


१० बादैस्पत्यो भरद्वाजः ।इन्द्रः । विषटुप्‌ ।
वृषा मदु इन्र शोकं उक्था सचा सोमेषु सतपा जीपी ।
अचञ्ये। मघवा तरभ्य॑ उक्थे यक्षो राजा। गिरामश्धितोत
िः १
ततुरि्बीरि नयो विचैताः श्रोता हव गृणत उ्यंतिः ।
वसुः शंसो नरां कारुधाया वाजी स्तुतो विदय दाति वाज॑म्‌
अक्ष
ो न चक्र्योः शूर बहन्‌ प्र ते मह्या रिरिचे र
रोद॑स्योः
वृक्षस्य नु ते पुरुहूत वया व्य॒रतयों रुरुहुरिन्द्र पर्वी
शचीवतस्ते पुरुशाक शाका गवामिव सुतय॑ः संचरणीः । द
वत्सानां न तन्तयस्त इनद॒दाम॑नवन्तो अवमान सुदामन्‌
अन्यवृद्य क्ैरमन्यदु श्वो ऽसंच्च सन्महराचकरिरिन् ८
मित्रो नो अन्न वरुणश्च पूषा ऽयो वसय पर्यतास्सि द्र; ।
५ [१७]
ॐ० ४, ज० ६, च० १८ |] [३५५] [ ऋग्वेद्‌ः । म० ६, सू° २४, म° &

वि त्वदाएो न पर्वतस्य पृष्ठा दुक्थभिंरिन्द्रानयन्त यज्ञैः 1


तं त्वाभिः सखहुतिभिर्वाजयन्त॒ आजिं न ज॑गुिरवाहो अश्वाः
न यं जर॑न्ति शरवो न मासा न दाव इन्द्र॑मवकर्शाय॑न्ति ।
वृद्धस्यं चिद्‌ वर्धतामस्य तनूः स्तोमेभिरुक्यैश्चं जस्यमांना
न वीव्छे नमति न स्थिराय न रार्धते दस्युजूताय स्तवान्‌ ।
अज्ञा इन्द्र॑स्य गिरय॑श्रिहष्वा गम्भीरे चिद्‌ भवति गाधमंस्मे <
| गम्भीरेणं न उरुणांमचिन्‌ परेषो य॑न्धि खतपावन्‌ वाजा॑न्‌ ।
स्था ऊ घु ऊर्ध्वं ऊती अरिषण्या ज्नक्तोव्युष्टो परितक्म्यायाम्‌ ९
सच॑स्व नायमवसे अभीकं इतो वा तमिन्द्र पाहि रिषः।
अमा नम्ये पाहि रिषो मदेम शतहिमाः सुवीराः १०[१८](२७र्‌)
4 (२५)
९ बाहस्पत्यो भरद्रयाजः। इन्द्रः । तिष्टप्‌।
या त॑ ऊतिर्वसा या परमा या मध्यमेन्दरं ज्ष्मिन्नस्ि ।
ताभिरू षु ञजहत्येऽवीर्न एमिरच वाजैर्महान्‌ न॑ उय
आभिः स्पधो मिथतीररिपण्य-न्नमिनैस्य व्यथया मन्युमिन्द्र 1
आभिर्विभ्वां अभियुजो विपरंची- रायौ विशोऽव॑ तारीर्दासीः
इन्द्र॑ जामय उत येऽजांमयो ऽ्वाचीनासो। वनुं युयुजे ।
त्वमेषां विथुरा शवौसि जहि वृष्ण्यांनि करुणुही पराचः
रुरो वा शर बनते शरैर स्तनूरुचा तरपि यत्‌ कूण्वैते 1
तोके वा गोषु तन॑ये यद्वि कन्द॑सी उर्वरासु वैत
नहि त्वा शूरो न तुरो न धृष्णु-नं तवा योधो मन्य॑मानो य॒योध॑ ।
इन्द्र नकि्ठा प्रत्यस्त्येषां विश्वां जातान्यभ्यसि तानिं
स प॑त्यत उभयोनम्णमयो-
यदी वेधसः समिथे हवन्ते ।
वते वां रहो नृवति क्षयं वा॒व्यच॑स्वन्ता यादि वितन्तसैते
अधं स्मा ते चर्षणयो यदेजानिन्द्र आतोत भ॑वा वरूता ।
अस्माकासो ये नृत॑मासो अर्य इन्दं सूरयो दधिरे परो न॑
, अयं ते दापि मह इन्दियाय॑ सत्रा ते विश्वमनु वुतरहत्य ।
अनं ्जमनु सहो यजत्रे न्दरदेवेभिर ते तष्य €, (२८०)

=

-~--~~--~------~-~----------------
ग्वेद: । अ० ४, ज० १, वऽ २० 1 [ ३५६] [ मं० ६, लू» २५, म, ६

वा नः स्पृधः सम॑जा सभ
सिन्द रारन्धि भिथतीरवश्षीः ।
विद्याम वस्तोरवसा गृणन्तो अदरजा उत त॑ इन्द्‌ न्‌ ९ [२०] (९८१
( ६)
८ बादैस्पत्यो भरद्वाजः । लप्र: 1 त्रिष्टुप्‌ ।

शरुधी न॑ इन्दर हयामसि त्वा महो वाज॑स्य घाती विचाणाः ।


सं यह्‌ विशोऽ्न्त॒ शूरसाता उग्रं नोऽवः व्ये अन्‌ दाः १
त्वां वाजी ह॑वते वाजिनेयो मो वाज॑स्य गध्य॑स्य सातौ ।
तवा प्रेन्द्र सत्यति तर॑च॑त्वां उट मुष्टिहा गोषु युवन्‌ २
लवं कविं वेवियोऽकंस॑तौ त्वं कुत्साय शुष्णं दाशुषे व ।
त्वं शिरो अमर्मणः परह ल्नतिथिग्वाय शंस्य करिष्यन्‌ ३
तवं स्थं प्र भ॑रो योधमृष्वमावो युध्य॑न्तं वृषभं दुम्‌ !
त्व त्र वेतसवे सचाहन्‌ तव॑ तुजिं गुणन्त॑मिनदर तूतोः ४
तवं तदुङ्थमिन्द्‌ वर्णां कः पर यच्छता सहचरं शर दुर्ध 1 |
अष भिरेदौसे शाम्बरं हन्‌ प्रावो दिवोदासं चित्राभिंङती ५ [२१]
त्वं ्द्धाभि्॑न्सानः सोभ
-ैभीतये चुरिमिन्दर सिष्वप्‌ ।
तवं रजिं पिठीनसे व्शस्यन्‌ षष्टिं सहघ्रा शच्या सचाहन्‌ ६
आटे चन तत्‌ सूरिभिरानरयां॒तव॒ ज्याय इन्द्र सुञ्नमोज॑ः ।
त्वया यत्‌ स्तवन्ते सधवीर वीरा-खिवसथेन नहुषा शविष्ठ

वयं ते अस्याभिन््र युन्नहतौ सखायः स्याम महिन मेष्ठाः !
पातदृनिः क््रथीरसतु भेष घने वृत्राणां सनये धनानाम्‌ < [२२] (८
<
(२७)
< बादैस्पत्यो मरदाज। इरः, < मभ्यावतीं चायसानः ( दानं ) ।त्रिष्टुप्‌ ।

रुणा वायेनिषि किंते अस्य पुरविविद्रेकिमुनूत॑नासः १

रणंवायेनिट सत्‌तेस्य॒पूराविष स नूतनास, २ (क)


ॐ० ४, ध० ९, व० २६] [ ३५७] [ श्ग्बेव्‌। म० ६, चू ९७, स० ६

नहि यु तै भहिसिन॑ः समस्य॒ न म॑घवन्‌ मघवत्वस्य॑ विद्ध ।


न राध॑सोराधसो नूत॑नस्ये- न्दनकिरा इन्दियं तै
एतत्‌ त्यत्‌ तं इन्द्रियमचेति येनाव॑धीवरहिंखस्य दोष॑ः ।
वज्च॑स्य॒ यत्‌ ते निरतस्य श्रुप्मात्‌ =स्वनाचधिटिन्द्र परमो ददार
दधीदिन्द्र वरक्षिखस्य देषो ऽभ्यावर्तिनें चायमानाय शिक्ष॑न्‌ ।
धरचीव॑तो यद्धरियुषीयायां हन्‌ पव अध॑ भियसापरो दत

िंशच्छ॑तं वार्भेण। इन्द्र खाकं यव्यावंत्यां पुरुहूत श्रवस्या ।


बुीव॑न्तः हारवे पत्यमानाः पान्न भिन्दाना न्यर्थान्यायन्‌
यस्य गाववरुषा स्यवस्यु अन्त पु चर॑तो रेरिहाणा ।
स सृश्॑याय तुर्व परादाद्‌ बुदीद॑तो दैववाताय शिक्ष॑न्‌
हयो अग्नि रथिने विङातिं गा वधूमतो मघवा मय॑ सम्राट्‌ 1
अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पा्थवानांम्‌ < [२४] (२९७)
(२<)
< बाेस्पत्यो भरदाजः । गावः! २, ८ इन्द्रो मावो वा । त्रिष्टुप्‌ , २-४ जगती, < अलुष्टुष्‌ 1

आ गावो अग्मन्नुत भ्रमन्‌ त्सीदन्तु गोष्ठे रणयन्त्वस्मे ।


प्र॒जाव॑तीः पररूप इह स्यु रिन््रंय पर्वीरुषसो दुहानाः
हन्द्रो यज्व॑ने पृणते च॑ शिक्ष त्युपेद्‌द॑दाति न स्वं मंषायति !-
श्र्योभूयो रयिमिदस्य वर्धय ज्ञभिंनने खिल्ये नि द॑धाति देवयुम्‌
न ता नशन्ति न द॑माति तस्करो नास।मामितो व्यथिरा दधति ।
हर्वोरिख याभिर्यजते दद्‌/ति च॒ ज्योगित्‌ ताभिः सचते गोप॑तिः ह
न ता अ रेणुककाटो अश्रुते न संस्कृतत्रमुप यन्ति ता अमि ।
उडमायम्॑यं तस्य॒ ता अनु गावो मर्तस्य वि च॑रन्ति यज्व॑नः
भावो भगो माव इन्द्रौ मे अच्छान्‌ गावः सोम॑स्य प्रथमस्य मक्षः ।
मा या गावः स ज॑नास इन्द्र॑ इच्छामीद्धृदा मन॑सा चिदिन्द्रम्‌
यूयं गवो भेवयथा कृदो दभीरं
विं चित्‌ कृणुथा सुप्रतीकम्‌ ।
म्र गृह कृणुथ मदरवाचो बृहद्‌ वो वय॑ उच्यते समासु क्ष (१०३)
ऋग्वेदः 1 अ०8, भर ६, व° २५] [ ३५८]
॥ मर ६, सूरे <) म०्४

| भरजाव॑ीः सूव॑सं रिशन्तीः शुद्धा अपः सुभपाणे पिब॑न्तीः ।


| मा व॑ः स्तेन ईशते माधदौसः परं वो हेती रुद्रस्यं वृज्याः ध
उपेदमुपपर्चनमासु गोषूप पच्यताम्‌ ।
स्युपन्द॒ तवं वीर्ये
उप॑ ऋषभस्य रेत < [र्‌] 6)
- प>& €< -

[सप्तमोऽध्यायः ॥७॥ व° १-३५] (२९)


& वादैस्पत्यो भरद्वाजः । इन्दः 1 त्रिष्टुप्‌
इन्र वो नरः स॒ख्याय॑ सेपु-्महो यन्तः सुमतये चकानाः \
महो हि दाता वर्ज॑हस्तो अस्मि महां रण्वमवसे यजध्वम्‌ १
आ यस्मिन्‌ हस्ते नयौ मिमिक्षरारथे हिरण्यये रथेष्ठाः 1
आ रश्मयो गभ॑स्त्योः स्थूरयो-राध्वन्नश्वासो वृष॑णो युजानाः २
श्रिये ते पाठा दुव आ मिभिष्छ षणुर्वजी शव॑सा दक्षिणावान्‌ ।
वसानो अत्कं सुरभिं दृशे कं स्वं नंतविपिरो ब॑भूथ र
स सोम आमिश्लतमः सुतो भूद्‌ यस्मिन्‌ पक्तिः पच्यते सन्धि धानाः ।
इन्द्रं नरः स्तुवन्तो बह्मकारा उक्था डंस॑न्तो देववाततमाः ४
न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोद॑सी महित्वा !
आ ता सूरिः पु॑णति तूतुजानो यूथेवाप्सु समीजमान ऊती ५
एवेदिन्द्रः सुहवं कष्वो अ॑स्तू-ती अन्ती हिरिणिभरः सत्वां । ।
एवा हि जातो अस॑मात्योजाः पुरू च॑ वृत्रा ह॑नति नि दस्यून्‌ ६ [१] (१
| (३०)
| ५ बादैस्पत्यो भरद्वाजः । इन्द्रः । तिष्टुप्‌।
॥ भ्य इद्‌ वावृधे वीयी्॑एके। अजुर्यो दयते वसूनि ।
। भरर शिव इन्दः रिम्या_अ्भिद॑सय मति रोद॑सी उभे १
अधां मन्य इहदंसैमस्य यानं वधार नकिरा मिनाति ।
| विव्दिवे खय वीतो भद्‌ वि सदान्यर्विया सुकतुंधीत्‌ २
अद्या चिन्न चित्‌ तदपा नदीनां यदुम्बो अर॑दो गातुमिन्द्र ।
नि पवैता अग्मसवो न सेदुस्त्वया इवान सुक्रतो रजाँसि ङ (९१४
ख० ४, ज ७, च० २] [२५९] [कग्वेद्‌ः । मं० ६, सू० ३०, मं० ४

सत्यमित्‌ तन्न त्वाव अन्यो अस्तीन्द्र रैवो न मर्त्यो ज्यायान्‌ ।


अहन्न परिशायांनमर्णो ऽरवासजो अपो अच्छं समुद्रम्‌ ४
त्वमपो वि दुरो विषची-रिनद्रं हव्वहम॑रुजः पव॑तस्य ।
राजांमवो ज्गतश्चर्षणीनां साकं सूर्यं जनयन्‌ यामुषास॑म्‌ ५ [२] (३९१६)
(३९१)
५ खुहो्रो भारद्ाजः। इनदरः । त्रिष्टुप्‌, 8 श्री ।
अभूरेको रयिपते रयीणामा हस्त॑योरधिथा इन्दर कृष्टीः ।
वि तोके अप्सु तन॑ये च सूरे वोचन्त चर्वणयो विवाचः १
त्वद्‌ भियेन्द्र पार्थिवानि विश्वा ऽच्युता चिच्च्यावयन्ते रजासि ।
दयावाक्षामा पर्वतासो वनानि विभ्वं व्ह भ॑यते अज्मन्ना ते २
त्वं कुत्सेनाभि जुष्णमिन्दऽद्य
्रा युध्य कुय॑वं गविष्टौ ।
दां प्रपित्वे अध॒ सूर्य॑स्य भुषायरचन्छमर्विवे रासि ३
त्वं शतान्यव शम्ब॑रस्य पुरो जघन्थाप्रतीनि दस्यो: ।
अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते छ॑तके भरराजाय गुणते वसूनि ४
स स॑त्यसत्वन्‌ महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम्‌ ।
याहि प्रपथिन्नवसोप मद्धिक्‌ प्र च॑ शरुत श्रावय चर्षणिभ्यः ५ [३] (३२१)
(२२)
५ खुद्ो्ो भारद्वाजः । इन्द्रः । त्रिष्टुप्‌ ।
अपुरया पुरुतमान्यस्मै महे वीराय॑ तवसे राय॑ ।
विरष्डिने विणे शंत॑मानि वर्चास्यासा स्थाविंराय तक्षम्‌ १
स मातरा सूर्येणा कवीना मवांसयद्‌ रुजद्रि गृणानः 1
स्वाधीमिक्रकरमिवावलान उदुषियांणामसजजिदान॑म्‌ २
स वद्विमिरकक्रभिरगोषु शाश्व॑न्‌ मितज्ञ॑मिः पुरुकृत्वा जिगाय ।
पुर पुरोहा सखिभिः सखीयन्‌ व्वा रुरोज कविभिः कविः सन्‌ ^
स नीव्यामिर्जरितारमच्छां महो वजेमिर्महद्धिरच राष्मैः ।
पुरुषीराभिवुंषम कषितीनाम गिर्वणः सुविताय प्र याहि ४ (३२५)


~~
---
कऋर्वेश्‌: । अ० 8, म० ७, षऽ ४] {३६०}
[म० ६, सू० ३२, ६.५
स सर्गेण शव॑सा तक्तो अल्थै--रप हन्द्रो दक्षिगतस्तुरामाद्‌ !
इर्था संजाना अनपावृदर्थं दिवेदिवे विदिवुरखगृ्यम्‌
५[४] (षौ

५ खनद भारद्वाजः । इनदरः ।द्विषट्‌ ।

ष ओजिष्ठ इन्द्र तं सु ने दृः .मदे दृषर्‌त्‌ त्स्वभिष्टिरदस्वान्‌ !


सोरवरव्यं यो वनवत स्वभ्य ठव्रा स॒मत्सु सासहदमित्रान्‌
तवां हीभनदराव॑डे विवाचो हव॑न्ते चर्षणयः शूरसातौ ।
त्वं किपरभिदिं पणीरशाय--स््ोत इत्‌ सनित! बाजसर्व
त्वं तों इन्द्रोमया अभिन्नान्‌ दार द्रण्यार्या च शूर
वधीर्वनेव सुधितेभिरत्कैरा पत्सु द॑पि सुण सतस
ह त्वं नं इन्द्राकवाभिरूती संखा विग्कायुरडिता दृधे भूः !
स्वषाता यद्ध्वयामसि त्वा॒युष्ठन्तो नेसधिता पृत्सु शुर
तूनं न॑ इन्रापशयं च स्या भवः मव्छीकः उत ने अभिष्टै! ।
इत्था गृणन्तो सष्टिनस्य रान्‌ विदि ष्यारः प्य गोदत॑माः

(३४ )
५ छयुनद्ोघ्रो आरा । इन्द्रः ।तरिषु ।
त च त्वे जगभर्भरं इन्द्र पूर्वी दिं द त्वद्‌ य॑न्ति दिभ्दों मनीवाः
पृण सून च स्तुतय ऋणां पर्यु इन्द्रे अध्युंदयाक
पुरुदूतो यः पुरुगृते क्ब एक॑ः पुरुधस्तो अस्ति यने: 1
स्थो न महे शव॑से युजानो ऽस्माभिरिनदरो अनुमाद्यो भूत्‌
न ये हसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीकुमि वर्धयन्तीः

यदि स्तोतारः शतं यत्‌ सहसः भृणन्ति गिर्वणसं शा तद॑स्मर
अस्मा एतद्‌ दिव्य4चवं मासा मिमिक्ष इन्द्रे न्ययामि सोमः
जनं न धन्वन्नभि से यदापः सत्रा वावुधर्व॑नानि य
अस्मा एतन्मह्याङ्कपमस्सा इन्वांय स्तो मतिभिरवावि ।
असद्‌ यथा महति वृचतूध॑द्ो विश्वासिता दृशं
सअ० 8, भ० ७, ष ७ ] { ३६१] ॥छग्धेद्‌ । ० ६, सू° २५, मं० १

(३५)
५ नसो भारद्राजः। एन्द्र । विष्टु 1
कदा शरुवन्‌ रथ्॑षयाणि बह्॑ कदा स्तोत्रे संहशरपोन्य॑ वाः 1
कदा स्तोमं वासयोऽस्य राया कदा धिय॑ः करसि वाज॑रतराः (|
कहं स्वित्‌ तदिन्ध य्ुभि्न्‌ वीरवीरान्‌ नीव्टयासे जयाजीन्‌ ।
विधातु मा अधिं जयासि मोष्विर युश स्ववद्‌ यद्यस्ते त २
करट स्वित्‌ तदिन यज्ज॑रित्े विश्वप्सु वह॑ कृणवः राविष्ट ।
कदा धियो न नियुतो युवासे कदा गोवा हवनानि गच्छाः ड
स भोस॑चा जरि अर्वन वाजश्रवसो अधि येहि पृक्षः !
पीपिहीषः सुदु्ाभिन्दर धरतु अरोजेषु सुरुचो! रुरुच्याः ४
तमा सूनं बरूजनषन्यथां चि-च्छो यच्छ्॑र वि दुरो गणपे ।
मा निरं शुक्दु॑स्य घेनो-राद्गिरसान्‌ नह्य॑णा दिप जिन्व ५ [७] (२४२९)
(३६)
प ५ तरो भरद्वाजः । श्रः । भिष्टुप्‌ ।
सत्रा मदासस्तव दिश्वज॑न्याः सत्रा रायोऽध ये पाथिवासः ।
सत्रा वाजानामभवो विभक्त यद्‌ दैवेषु घारय॑था असुर्यम्‌ १
अनु भ्र यजे जन ओजो अस्य॒ सत्रा दधिरे अनुं वीर्याय ।
स्यूमगृभे दुधयेऽवैते च॒ करतुं वुन्त्यपिं वृच्हत्ये २
तं सभीचीछतयो व्रष्ण्यांनि रपोस्यांनि नियुतः सइचुरि््॑म्‌ ।
समुद्रं ~ सिन्ध॑व उक्थशुष्मा उरुब्यच॑सं गिर आ विशान्ति ३
स गयस्खामप॑ सृज! गृणानः पुंरुदचन्द्रस्य त्वमिन्द्र वस्व॑; ।
पतिर्बमूथास॑मो जनांना-मेको विश्व॑स्य॒ मुव॑नस्य॒ राजां ४
स तु श्रुधि श्रुत्या यो दुवोयु यौनं भूमाभि रायो अर्यः !
असो यथां नः शव॑सा चक्ञानो युगेयुगे वय॑सा चेकितानः ~€ [<] ३8)
(३७ )
५ वारहस्पत्यो भरद्राजः। इन्द्रः । किष्डुष्‌।
अवाग्रथं विश्ववारं त उभेन्द्रंयुक्तासो हरयो वहन्तु ।
कीरिरिचद्धि त्वा हवति स्व॑वौ-वृधीमहिं सधमादस्ते अद्य १ (३४७)
च० ६
ऋग्वेद्‌ः | अ० ४, अ० ७, व० ९ 1 [३६२]
[मे० ६, सू, ५,१.६१
्रो द्रोणे हर॑यः कर्माग्मन्‌ पुनानास ऋज्य॑न्तो अभूवन्‌ ।
इनदरो नो अस्य पूर्व्यः पपीयाद्‌ युक्षो मद॑स्य सोम्यस्य राजां
आसस्राणासः शवसानमच्छे न्द्रसुचक्रे रथ्यांसो अश्वां; ।
अभि श्रव ऋज्यन्तो वहेयुनू चिन्नु वायोरमृतं वि द॑स्येत्‌
न्द्रोमघोना तुविकू्ित॑मः ।
वरिष्ठो अस्य दृक्षिंणामियर्ती
यया वनच्रिवः परियास्यंहो अघा च॑ धृष्णो दय॑से वि स॒रीन्‌
इन्द्रो वाजस्य स्थविरस्य दृति न्दरो गीर्भिवैर्धतां वृद्धमहाः
इन्द्रो तृचं हनिष्ठो अस्तु सत्वा 55 ता सूरिः पुंणति तूतुजान ५ [१] ष) |
(३८)
५ बाहस्पत्यो मरद्ाजः । इन्द्रः ।त्रिष्टुप्‌ ।
अपादित उदु नश्चित्रतंमो महीं भद्‌ दयुमतीमिन्दरहूतिम्‌ ।
पन्यसीं धीति दैव्य॑स्य याम ॐन॑स्य राति व॑नते सुदानुं
दूराच्चिदा वसतो अस्य कर्णा चोवादिन्द्र॑स्य तन्याति बुवाणः
एयभन देवहृतरववृत्या- न्म्य$गिनदर॑मियमूच्य्माना
ते वों धिया प॑रमयां पुराजा मजरमिन्दर॑मभ्यन्‌ष्यर्; ।
बह्मा च गिरों दधिरे सम॑स्मिन्‌ मरहाइच स्तोमो अपिं वधैविन्दे
वधाद्‌ यं यज्ञ उत सोम इन्द्रं वर्धाद्‌ बह्म गिरं उक्था च मन्म ।
वधोहनमुषसो यामंन्नक्तो वधान्‌ मासां शरवो याव इन्द्र॑म्‌
एवा ज॑जञानं सह॑से असामि वावृधानं राध॑से च श्रुतायं ।
महामुयमव॑से विप नूनमा विवासेम वृत्रतूर्येषु ~€ [१०] (७५

(३९)
५ बाहेस्पत्यो भरद्वाज; । इनदरः । भिष्डम्‌ ।
मन्द्रस्य कवेर्दिव्यस्य बहन
-रविभर॑मन्मनो वचनस्य मध्व,
अपा नस्तस्य सचनस्य देवे घोंयुवस्व गृणते गोअंग्ा
अयमुञ्ञानः परयद्विमुखा ऊतधीतिभिकतयुगयुंजानः
रुजदरुग्णं वि वलस्य सानुं पणीर्वचभिरमि योधविन्द (२५५

`“
| अ
अ० ४, म० ७, व° ११|| [२६३] [ऋग्वेद्‌ः। मं० ६, सू० ३९, मे ९

अं द्ोतयवृद्युतो व्य१क्तून्‌ दोषा वस्तोः रवृ इन्दैरिन्दर ।


हमं केतुमदधुनू चिदह्वां शुर्चिजन्मन उषसंश्चकार
अचं रोचयवृरुचों रुचानो ऽयं वांसयद्‌ व्युतेन॑ पूर्वीः 1
अयमीयत ऋतयुग्धिरण्वैः स्वर्विदा नाभिना चर्षणि
रू गृणानो गृणते भ्रल राज निष; पिन्व वसुदेयाय पूर्वीः ।
अप ओपंधीरदिषा वनानि गा अर्वतो वरनूचस रिरीहि ~€
[११] (३६१)
(४०)
५ बाेस्पत्यो भरद्वाजः ।इन्द्रः ।त्रिष्टुप्‌ ।
इछ पिब तुभ्यं सुतो माया ऽवंस्य हरी वि मुचा सखाया ।
उत प्र गाय गण आ निषद्या ऽथां यज्ञाय॑ गृणते वयो धा
अस्य पिब॒ यस्यं जज्ञान इन्द्र॒ मदाय करत्वे अपिबो विरष्डिन्‌ ।
तमु ते गावो नर आपो अदि रिन्दुंसमल्यन्‌ पीतये सम॑स्मै
समिद्धे असौ सुत इन्दर सोम॒ आ त्वां वहन्तु हर॑यो वरिष्ठाः ।
त्वायता मनसा जोहवीमीन्द्रा यांहि सुवितायं महे न॑
आ याहि शाश्व॑दुञ्चता यंयाथे न्दरं महा मन॑सा सोमपेय॑म्‌ ।
उष बरह्मणि गुणव इमा नो ऽथां ते यज्ञस्तन्वे वयो धात्‌
यदिन्द्र द्विवि पार्ये यदध ग्यद्‌ वा स्वे सद॑ने यच्न वासिं ।
अते नो य्॑ञमवंसे नियुत्वान्‌ त्सजोषांः पाहि गिर्वणो मरुद्धिः [१२] (३8)
(४१)
५\बाहैस्पत्यो भरद्वाजः। इन्द्रः । त्रिष्टुप्‌ ।
अदिव्मान्‌ उप॑ याहि यज्ञं॑तुम्य॑ पवन्त इन्द॑वः सुतासः ।
गावो न व॑जिन्‌ त्स्वमोको अच्छे न्द्राग॑हि प्रथमो यज्ञियानाम्‌
या तें काञत्‌ सुकृता या वरिष्ठा यया शाश्वत्‌ पिव॑सि मध्व॑ ऊर्मिम्‌ ।
तयां पादि प्र तै अष्व्ुरस्थात्‌ सं ते वजो वर्ततामिन्द्र गव्युः
एष दरप्सो वुंषमो विश्वरूप इन्द्राय वृष्णे समकारि सोमं; ।
एतं पिब हरिवः स्थातरुग्र यस्येशिंपे प्रदिवि यस्ते अन्न॑म्‌ (३६९)
कत भ^ ४,०००.१६] [१६९ ] [मे ६, स्‌, ४१,१,१
सुतः सोमो असुतादिन्द्र वस्यां-नयं भ्रेयाश्चिकितुषे रणाय । " च
एतं तिति उप॑ खाहि यज्ञं॑तेन विश्वास्तविषीरा पंणस्द ४ |
हवयामसि त्वन्तरं याह्र्वा-डरं ते सोभ॑स्तन्द भवाति ! |
शतकतो मादयस्वा सुतेषु ॒परास्मो अद युत॑नासु भ्र विष्च ५ [१३] (9) ।
|
(४२)
1 बाहैस्पत्यो भरद्ाजः । इन्द्रः । अचुष्टुप्‌, % णृष्टती । |

रत्यै पिपीषते विम्वांनि विदुषे मर । अरंगमाय जग्मये ऽपंश्ाष्दने नरं 1|


मिनद सुतेभिरिनुभिः
एमेन प्रत्येतन सोमिः सोगपात॑मम्‌ । अमत्नेभिरकजीषिण २|
यदी सुतेभिरिन्तुभिः सोमेभिः पतिभष॑थ ।देवृ विश्व॑स्य मेधिंरो धृषत्‌ क तंतमिदेषत ५|
अस्माअ॑स्माइत्म्धसो ऽध्वरयो भ॑रा सुतम्‌ ।कुवित्‌समस्य जन्व॑स्य शाध॑तो ऽभिकषंस्तेरस्पश्‌ ॥|
[१४७५ |
(४३ ) |
४ बादैस्पस्यो भरदाजः। इन्द्रः । उश्णिर्‌ । |
यस्य त्यच्छम्ब॑रं मवे विर्ोवासाय रन्धयः । अयं स सोमं इन्द्र ते सुतः पिबं १
यस्यं तीवरसुतं मृं मध्यमन्तं च रष्ष॑से । आयं स सोम॑ इन्द्र ते सुतः पिं २
यस्य गा अन्तरद्मनो मदे हना अवासुजः 1 अयं स सोमं इन्द्र ते सुतः पिबं ३ ।
यस्य॑ मन्दानो अन्ध॑सो माधनं दधिषे शव॑ः । अयं स सोमं इन्द्र ते सुतः पिव ४ [१५५ |
(४४ ) | चतुथोऽदवाकः ॥७॥ स्‌ ४४-8) |
२४ शायुषांस्पत्यः 1 श्व्र्‌ः ।तिष्टुप्‌; १-६ अचुष्टुप्‌, ७-९ (<वा ) विराट्‌)

यो र॑यिवो र्पिंत॑मो यो युननेधु्नव्॑तमः ।


सोम॑ः सुतःस इं ते ऽस्ति स्वधापते
मवुः १
यः शग्मसतुविशग्म ते रायो कामा मतीनाम्‌ ।
सोम॑ः सुतः स हन ते ऽस्ति स्वधापते मद्‌: र
येनं द्धो न शव॑सा तुरो न स्वाभिरूतिभिः ।
सोम॑ः सुतः स हन्द ते ऽस्तिस्वधापते मद॑ः ३
त्यमु बो अम॑हणं गृणीषे दाव॑ससपतिम्‌।
इन्त वित्वा नर॑ मंहिष्ठं िन्वचणिम्‌ ४ (१५१
2० 8 ० ७, 8० 9६] [३8५] [ करग्वेद्‌ः। अ० दे, ठू° ४४, मेऽ ५

यं वर्षयन्तीद्‌ भिदः दर्पं तुरस्य राध॑सः ›


तमिल्व॑स्य सेदंषी वैदी शुष्य सपर्यतः ५ [१६]
तद्‌ वं उक्थस्वं वरहे
न्द्योपस्तृणीषणिं 1
विपो न यस्योतयो वि यद्‌ रोहन्ति सक्षितः &
अविंदृद्‌ कष मित्रो नवींवान्‌ पपानो देवेभ्यो वस्यो! अचैत्‌ ।
ससवान्‌ स्स्तौलाभिपीतरैभि रुरुष्या पायुर॑मवत्‌ सखिम्वः
ऋतस्य पधि वेधा अपायि भिये मनासि देवासो! अक्कन्‌ ।
दधानो नाब॑ सहो वचोभि वपाय वेन्यो व्यावः
यमरत दष घेष्यस्मे सेधा जनानां पूर्वीरर॑तीः ।
व्पथो वयः छृणुहि राचीभि धन॑स्य सातावस्मौं आंषिडि
इन्र तुभ्याभिन्म॑घवन्नभरूम ववं दृते हरदो मा वि वेनः ।
नकिरापिधशो सर्खना किषङ्ग रंधचोद॑नं त्वाहुः
१० [१७]
मा जस्व॑ने वृषभ नो ररीया समा तै रेवतः सख्ये रिवाम ।
पू्ीष्टं इन्दर निष्वि्ो जनेषु जल्यसुंष्वीन्‌ प्र वृहाप॑णतः
उदभ्राणीव स्तनय्॑िय्तीन्दरो
- राघास्यङव्यानि गव्यां 1
त्वम॑सि परदिवः कारधांया मा त्वादामान आ दमन्‌ मघोनः
अध्वर्यो वीर्‌ भ गहे सुतानामिन्द्राय भर स छस्य राज ।
यः पूव्याभिरुत ततंनाभि ओर्भिवीहधे गंणताश्षीणाम्‌
अस्य दे पुरु वपीसि विद्रा निन्द वृजाण्य॑परती ज॑घान
त प्र होषि भघुंमन्तमस्मे सोम वीरायं शिप्रिणे पिव॑ध्य १४
णतां सुतमिन्द्रो अस्तु सोभ इन्तां वृत्रं वञचैण मन्दसानः ।
गन्तां यज्ञं परावतश्चिदा घसुंधीनामंविता कारुधायाः १५ [१८]
इवं त्यत्‌ पल्॑मिन्दरपान- मिन्छर॑स्य भरियममतंमपायि ।
मत्सद्‌ यथां सौमनसाय तेवं च्यस्मद्‌ देप युयवद्‌ व्यंहः
एना मन्वानो जहि शर श्रू आामिभजांमिं मघवन्नमिचरन्‌ ।
अमिषे अम्बा ेदिंशानान्‌ पराच इन्र प्र भंणा जही च॑
आसु ष्म णो मघवज्चिनदर पृतस्व स्मप्यंमहि वरिवः सुगं क॑; ।
अपां तोकस्य तन॑यस्य जेव हनरं सूरीन्‌ कृणुहि स्मां नो अर्धम्‌
१८ (३९७)
ऋग्बेद्‌ः । अ० ४, अ० ७, व° १९] [ ३६६ ] [मं० ६,ष्‌० १९, १०१९ ।

आ त्वा हरयो वृष॑णो युजाना वृषरथासो वृरषररमयोऽत्यांः |


अस्मत्राओो वृषणो वज्चवाहो वृष्णे मदाय सुयुजो वहन्तु १९
आ तें वुषन्‌ वृषणो द्रोणमस्थु- धुतप्रषो नोर्मयो मदन्तः ।
इन्द्र प्र तुभ्यं वृष॑भिः सुतानां वृष्ण भरन्ति वृषभाय सोम॑म्‌ २० [१९] |
वृषासि दवो वृषभः पंथिव्या वृषा सिन्धूनां वृषभः स्तियानाम्‌ । |
वृष्णे! त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय २१ |
अयं देवः सह॑सा जाय॑मान॒ इन्द्रण यूजा पणिमस्तभायत्‌ । |
अयं स्वस्य पितुरायुधानी- न्दुरमुप्णादशिवस्य माया २२
अयमकरणोदुषसंः सुपतरी
रयं सू अदधाज्ज्योतिंरन्तः । |
अयं तिधातुं द्विवि रोंचनेषुं॑ चितेषु वन्दं निगृल्यहम्‌ २६
अयं द्यावापृथिवी वि ष्कंमायदृयंरथ॑मयुनक्‌ सप्तरंरिमिम्‌ ।
अयं गोषु शच्यां पक्रमन्तः सोमे दाधार दहांयन्त्रमुत्संम्‌ २४ [२०] (# |
(४५)
३३ शंयुवोदैस्पत्यः ।न्द्रः, ३९१-३३ वृबुस्तक्षा । गायत्री, २९ अतिनिचृत्‌"
२३१ प्रादनिचृत्‌, ३३ अनुष्टुप्‌ ।
य आन॑यत्‌ परावतः सुनीती तुर्व यदम । इन्द्रः स नो युवा सखां॑-१
अविप्रे चिद्‌ वयो दघ
द्नाञ्ुनां बिदधैता । इन्द्रो जेतां हितं धन॑म्‌ २
। महीरस्य प्रणीतयः पूर्वीरुत प्ररांस्तयः । नास्यं क्षीयन्त ऊतयः ३
|। सखायो बह्म॑वाहसे ऽत प्र च॑ गायत । सहि नः प्रम॑तिर्मही ४
त्वमेकस्य वृत्रहन्नविता दवयोरसि । उतेहञे यथां वयम्‌ ५ [२१]
|
नयसीद्रति द्विषः कृणोष्युक्थङोसिनः । तरभिः सुवीरं उच्यसे ६ |

बरह्माणं बहमवाहसं गीर्भिः सखांयमृम्भिय॑म्‌ । गां न वहस ह्वे \9


|
। यस्य विश्वानि हस्तयो ख्चुवैसूनि नि द्विता । वीरस्यं पुतनाष
| ॥
[4

वि व्हानि चिदद्रिवो जनानां शचीपते । वृह माया अंनानत
108 तमं व्वा सत्य सोमणा इन्द्रं वाजानां पते । अह्महि श्रवस्यवः १० [९९]
तयुं वा यः पुरासिथ यो वां नूनं हिते धने । ह्यः स शंधी हव॑म्‌ ११ ॥
कम्बेदः । अ० ४, ० ७, ष० २३] [३६७] [मं० ९, सू० ४५, मे० १२
घीभिरषद्धिरषैतो वाजँ इन्द्र श्रवा््या॑न्‌ । त्वयां जेष्म हितं धन॑म्‌ १२
अग्रूर वीर गिर्वणो महौ इन्द्र धनँ हिते । भरे वितन्तसाय्यः; १३
या त॑ ऊतिरंमित्रहन्‌ भश्चन॑वस्तमास॑ति ॥ तयां नो हिनुही रथ॑म्‌ १४
स रथेन रथीत॑मो ऽस्माकौनामियुग्व॑ना ॥ जिं जिष्णो हितं धन॑म्‌ १५ [२३]
य एक्‌ इत्‌ तगं ष्टुहि कृष्ठीनां विचधाणिः । पतिर्जज्ञे वृष॑क्रतुः १६
यो मूंणतामिदासिंथा -ऽऽपिरूती शिवः सख! । सत्वं न॑ इन्द्र मव्य १७
धिष्व वञ्च गभ॑स्त्यो रक्षोहत्याय वन्निवः । सासहीष्ठा अभि स्पुघ॑ः १८
रलं रयीणां युजं सखायं कीरिचोद॑नम्‌ । बह्यवाहस्तमं ह्वे १९
सहि विन्वांनि पार्थिवं एको वस्रनि पत्य॑ते । गिरवेणस्तमो अर्धिगुः २० [२४]
स नों निगुद्धिरा पंण कामं वाजेंभिरान्विथिः गोम॑द्धिरगोपिते धृदत्‌ २१
तद्‌ वों गाय सुते सचां पुरुहूताय सत्वने शं यद्‌ गवे न जाकिने २२
न घा वसुर्नि य॑मते वानं वाज॑स्य गोम॑तः यत्‌ सीमुप भ्रवद्‌ गिरः २३
कुवित्सस्य प्र हि वरजं गोम॑न्तं दस्युहा गम॑त्‌ हाचींभिरपं नो वरत्‌ २४
इमा उ त्वा रतकतो ऽभि प्र णोनुवुर्गिरः इन्द्रं वत्सं न मातरः २५ [२५]
#
दूणा ख्यं तव॒ गौरसि वीर गव्यते । अभ्ों अश्वायते भ॑व॒ २६
स मन्दस्वा हान्धंसो राधसे तन्वा महे ॥ न स्तोतारं निदे करः २७
हमा उं त्वा सूतेद्ुते नक्षन्ते गिर्वणो गिरः । वत्सं गावो न धेनवः २८
पुरूतमं पुरूणां स्तोतृणां विवांवि । वाजेभिर्वाजयताम्‌ २९
अस्माकमिन्द्र मतु ते स्तोमो वाहिष्ठो अन्त॑ंमः। अस्मान्‌ राये महे हिनु ३०
अधिं बुबुः पणीनां वर्षे मूर्धन्नस्थात्‌ । उरुः क्षो न गाङ्गन्यः ३१
यस्य॑ वायोरिव द्रवद्‌ भदा रातिः संहधिणीं । सद्यो दानाय मंहते २२
तत्‌ सु नो विश्वे अयं आ सदां गरणन्ति कारवः । वुं संहघदात॑मं सूरिं सहसातंमम्‌
३२ [२६] (४३६)
(४६)
१8 शेयुर्बास्पत्यः 1 इनदरः । प्रगाथः ( =विषमा बहती, समा सतोखहती )
त्वामिद्धि हवामहे साता वाज॑स्य कारवः ।
| त्वं वृ्ेष्विन्दर सत्प॑तिं स्त्वां
नर काष्ठास्व्ैतः
| १ (४३७)
०२७ 1 [३६८ }
ऋहग्बेद्‌; } अन 8) यर ७)
[ मण ६, सू०१६,१०१
स त्वं नशि वज्रहस्त शरष्णुषा अहः स्तवानो अ॑निवः
गामभ्व रथ्यमिन्द्र सं किर सजा वाजं न जिग्य
यः संजाहा विच्॑ीणि-टिन्द्ं तं महे उयस्‌ \
सह॑यष्क तुविनृम्ण सत्पते भवां समल्छं नो धधे
बाध॑से जनान्‌ वृषभेवं मन्युना युष उष्ट्‌ चीप ¦
अस्माकं बोध्यविता स॑हाथने तनष्ठु सूर्यं
इन्द ज्येष्ठ त्‌ आ भ॑र ओजिष्ठं पपुरि र्दः ।
येनेमे चिन वजहस्त्‌ रोद॑सी ओमे सुशिप्र पाः ५ [२७५] ॥

त्वामुग्रसव॑से चर्षणीसहं राजन्‌ वेचेषुं हहे !


विश्वा सु नो विथुरा पिब्दुना व॑सो ऽसि्ान्‌ त्सुषहान्‌ कृधि
यदिन्द्र नाहुषीष्वा ओजो तरम्णं च॑ कृष्टिषु !
यद्‌ वा पञ्च॑ क्षितीनां यु्नमा भ॑र॒ खजा दिष्वानि पौस्या।
यद्‌ वां क्षो भ॑यवन्‌ ब्द्यावा जने यत्‌ पुरौ कच्च वृष्ण्य॑म्‌ ।
अस्मभ्यं तद्‌ रिरीहि सं नषे ऽभिचनान्‌ पृत्सु तुर्वणे
इद्र विधातुं शरणं विवरं स्वस्तिमत्‌ ।
छषिरयैच्छ मघव॑ग्यरच मह॑ च॒ यावया विदयुभभ्यः
ये गग्यता मन॑सा कतुमादृसु र॑भिपरघ्न्ति धष्णुया !
अधं स्मा नो मघविन्द्र गि्षण-स्तनूषा अन्त॑मो भव १० [२4
अध॑ स्मा नो वृधे मवेन्दुनायम॑वा युषि ।
यतृन्तरिश्षे पतय॑न्ति पर्णिनो ` विद्यव॑स्तिगमगंीनः ११
यच्च शूरासस्तन्वो वितन्वते प्रिया रा पितृणाम्‌ ॥
अ स्मा यच्छ तन्वेदं तनै च छि रचित्तंयावय देवः १२
यदिन सर्ग अधैत इयोद्यासे महाधने ।
८ वृजिने पथि श्येनौ हव भवस्यतः १३
न्धूरिव प्रवण आशुया यतो यदि छोजमनु ष्वणिं
आ ये वयो न वरूतत्यामिषि गुमीता बाहलर्मिं १४ [२९] ।
स 8, य० ७, च० ४०|| [२९९] [ छग्वेद्‌ः । म० ९, शूज ७०, मं० १

(४७)
३१ गगों भारद्वाजः । इन्द्रः, १-५ सोमः, २० देव-भूमि-बदस्पतीन््राः, २२-२५ स।ञय, प्रस्तोकः
( दानस्तुतिः ), २६-२८ रथः, २९-३० डुुभि", ३१ दुदुमीन््रौ ।विष्टुप्‌ ; १९ इती, २३ अलुष्टु्‌,
२९ गायत्री, २५ द्विपदा तरिष्टुए्‌, २७ जगती ।
स्वादुष्किलायं मधमो उतायं तीवः किलायं रसंवौ उतायम्‌ ।
उतो न्व¶स्व पपिवांसमिन्द्रं न कश्चन संहत आहवेषु १
अयं स्वादुरिह माद्ट आस॒ यस्य वुहत्यै ममाद ।
पुरूणि यश्चौला शम्ब॑रस्य वि न॑वतिं नव॑ च वेद्यो हन्‌ २
अयं में पीत उरदिंयातिं वाच॑
मयंम॑नीवामंगतीम॑जीगः ।
अयं षदर्धीरमिमीत धीरो न याभ्यो सुवनं कच्चन ६
अयं स यो व॑रिमाणं परथिव्या वर्माणौ दिवो अङरणोकृयं सः
अयं पीं तिपषु भवत्सु सोमो! वाधारोर्व न्तरिश्चम्‌ ४
अयं विद्च्चच्रहजञीकमर्णंः शुकस॑द्मनामुषसामनींके ।
अयं मलान्‌ म॑हता स्कम्भ॑ने- नोद्‌दयाम॑स्तश्नाद्‌ बुघभो मरत्वान्‌ [३०]
भषत्‌ पिव कलो सोम॑मिन्द्र॒ वरहा दुर समरे वसनाम्‌ ।
माध्यंदिने सव॑न आ वंषस्व॒रयिस्थानों रयिमस्मासु येषठि ६
इन्छर प्र ण; पुरएतेव पर्य प्र न। नय प्रतरं वस्यो अच्छ॑ ।
मवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ७
उरं नां लोकमनु नेषि विद्वान्‌ त्सव॑वज्ज्योतिरमंयं स्वस्ति ।
ऋष्वा त इन्र स्थविरस्य बाहव॒ उप॑ स्थेयाम शरणा बहन्त। <
वरिष्ठे न इन्द वन्धुरं घा वहिष्ठयोः शताव्नश्य॑योरा ।
इषमा वंक्षीषां वर्षिष्ठं मा न॑स्तारीन्मघवन्‌ राये। अर्यः ९
इन्र मव मच्छ जीवातुमिच्छ चोदय धियमयसो न धाराम्‌ ।
यत्‌ किं चाहं त्वायुरिदं वदामि तज्जुषस्व कूथि मं वरवरवन्तम्‌ १० [३१]
जातारमिन्द्र॑मवितारमिनद्र॑ हवेहवे सुहवं शरमिन्र॑म्‌ ।
हर्यामि शकतं पुूतमिनतर॑ स्वस्ति नो मघवां धाविन्ुः ११
इन्रः सुत्रामा स्वरवो अवोभिः सुमृद्धीको म॑बतु विभ्ववैवाः 1
बाधतां देषो अम॑यं कृणोतु सुवीवेस्य पत॑यः स्याम १२ (४६२)
ऋऋ 89
ऋग्वेदः । अ० 8, अ० ७, व० ३२] [३७०] [म० ६, स्‌० ४८१०१
तस्यं वयं सुंमतौ यत्ञियस्याऽ-पिंभद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाँ इन्द्रो अस्मे आराभ्चिद्‌ देषः सनुत्थुयोतु १३
अव त्वे इन्द्र प्रवतो नोर्भि-गिरो बरह्माणि नियुतो धवन्ते ।
उरू न राधः सव॑ना पुरूण्य-पोगा व॑जिन्‌ युवसे समिन्दून्‌ १४ |
क ई स्तवत्‌ कः प॑णात्‌ को य॑जाति यदुग्रमिन्मघवा विश्वहावेत्‌ । |
पादाविव परहर॑चन्यम॑न्यं कृणोति परवेम्रं लाचौमिः १५३९]
|
शृण्वे वीर उग्रमुग्रं दमाय-च्चन्यम॑न्यमतिनेनीयमांनः ।
एधमानदिद्ुभयस्य राजां चोष्कूयते विज्ञ इन्द्रो मनुष्यान्‌ १६
परा पूरधां सख्या वृणक्ति विततराणो अध॑रेमिरेति 1
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः जरद॑स्त्रीति १७
रूपर्प प्रतिरूपो बभूव॒ तद॑स्य रूपे प्रतिचक्षणाय । ६
इन्द्रो मायाभिः पुरुरूपं ईयते युक्ता य॑स्य हर॑यः लाता दरं १८ |
युजानो हरिता रथे भरि त्वष्टेह राजति ।
को विश्वाहा द्विषतः पक्ष आसत उतारौनेषु सूरिषु १९ |
अगव्यूति क्षिच्रमाम॑न्म देवा उर्वी सती भू्भिरंह्ूरणा्त्‌ । |
स्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्दर पन्थाम्‌ २० [३९] |
दिवेदिवे सहशीरन्यमधै कृष्णा असेधदप स्म॑नो जाः । ।
अहन्‌ कासा वुषभो वस्नयन्तो- द्वजे वर्चिनं शम्ब॑रं च २१ |
स्तोक इन राध॑सस्त इन्द॒दज्ञ कोशचयीदर वाजिनोऽदात्‌ । |
दिवोदासादतिधिग्व स्य राध॑ः शाम्बरं वसु भल्य॑भीष्म रः ।
दाश्वान्‌ दश कोशान्‌ दङ्ञा वखाधिंमोजना ।
दो हिरण्यपिण्डान्‌ दिवोदासाद्सानिषम्‌
दज रथान्‌ प्रष्टिमतः जातं गा अथर्वभ्यः । अभ्वथः पायवेऽदात् |

महि रों विश्वजन्यं दुर्धानान्‌ मरदवाजान्‌ त्साञ्जयो
अभ्ययष्ट
वन॑स्पते वीडननो हि सूया अस्मत्स॑स्वा परतरणः सुवीर ।
गोभिः सन्न॑द्धो असि वीजय॑स्वा-ऽऽस्थाता ते जयतु जेत्वानि
दिवस्यथिव्याः पर्योज उद्धतं वनस्पतिभ्यः पर्यभतं सहः ।
अपामोज्मानं परि गोभिरा्रैत- मिन्द्रस्य वज्ञ हृदि रथ यज
3० 8, भ० ५, ब० ३५ ] [२७१] [ छग्बेद्‌ः । मे० ६, सू° ४७, म० २८

इन्धरस्य घञ! रूतासनींकं मित्रस्य गर्भो वरणस्य नाभः ।


सेमां ने हव्यदातिं जुषाणो देवं रथ प्रतिं हव्या गुंभाय २८
उप श्वासय पृथिवीमुत यां पुत्रा त मनुतां विष्ठितं जम ।
स दुन्टुे सजुरिन्दैण देवै
ूराद्‌ दवीयो अप॑ सेध शन्‌ २९
आ छन्द॒ बलमोजो न आ धा निः ष्ट॑निहि दुरिता बाध॑मानः ।
अप॑ प्रोथ दुन्दुभे दुच्छनां इत॒ इन्द्र॑स्य मुष्टिरसि वीव्छव॑स्व॒ ` ३०
आश्रव प्रत्याद॑तियिमाः केतुमद्‌ ईन्वुमिवींवदीति ।
समश्वपणीश्वर॑न्ति नो नरो ऽस्भाकतमिनद्र रथिनो जयन्तु ३१ [३५] (४८१)
[अष्टम्नोऽध्यायः ॥८॥ च० १-३२ ] (४८ )
२९ शंयुवीहस्वत्यः (दणवाणिः)। १-१०अश्निः; ११-१५, २०-२१मरुतः (१३- १५ लिगोक्ता
वा),१६-१९ पृष,
९९ यादामूमी बा पृञ्िवौ । भगाथ।= (१, ३वृहती; २, 8सतोवृहतीः ५बृहती, & मह।सतोयुहती) ७महाबुहती,
८ महासतोवृहती; ९ बृहती, १० सतोबृहती; ११ ककुप्‌, १२ सतोबृहती), १३ पुरउष्णिक्‌, १४ बुटती, १५
अतिजगती, १६ कप्‌, १७ सतोनृहती, १८ पुरडमन्णि, १९-२० धृती, २९ महानुहती यवमध्या, २२ अबुष्टष्‌ ।
यज्ञायज्ञा वो अध्य गिराभिरा च दक्ष॑से । प्रपर वयममृतं जातवेदसं ॒प्रियं मित्रं न सिषम्‌ ?
ऊर्जो नपातं स हिनायम॑स्मयु वीरभ हव्यद्‌।तये 1
भुखदू वाजंष्वदिता भुद॑द्‌ वृध उत जाता तनूनाम्‌ २
वचा भरि अजरो महान्‌ विमास्वर्विषां ।
अजप्ेण जोचिषा शो॑चच्छवे सुदीतिभिः सु दीदिहि ३
अरहो वैवान्‌ यज॑सि यक्षवतृषङ्‌ तव क्रत्वोत दंसना 1
अर्वाचः शीं कृणुद्यद्चेऽवंसे रास्व वाजोत वस्व %
यमापो अरयो वला गर्तस्य पिप्र॑ति ।
ख॑स्रा यो म॑थितो जार्य॑ते नृभिः पृथिव्या अधि सान॑वि ५ [१]
आ यः प्रौ मानुना रोद॑सी उमे धूमेन धावते दिवि 1
तिरस्तभो। दल ऊर्म्यास्वा शयावास्व॑रुपो वषा स्यावा अ॑रुषो वबा इ
बुहद्धिरपे अर्चिभिः श्रुकेणं देव ओोिषां 1
मरवाजि सथि्ानो य॑विष्ठ्य रेवन्नः शुक्त दीदिहि शय॒मत्‌ पावक वीहि ७
विश्वासां मृहप॑तिविकशाम॑पि व्वस॑प्रे मायुंषीणाम्‌ ।
ते परमविष्ठ पाहाहैषः सद्र एतं हिमाः स्तोतृभ्यो ये च वदति< ` (४८९)
ऋष्वेदः | अ० ४, अ० ८, ०२ ] [ ३७२ ] [ म०६, सू ४८, ०९

त्वं न॑ङिचित्र ऊत्या वसो राधांसि चोद्य । |


अस्य गायस्त्वम॑मे रथीरसि विदा गाधं तुचे तु नः ९ |
पपि तोकं तन॑यं पतभिष्ट मदन्धेरंयुत्वभिः ! |
अग्रे हव्छोसि दैन्यां युयोधि नो दैवानि हरसि च १०२]
आ सखायः सब यनुम॑जध्वमुप नव्य॑सा वच॑ । सृजध्वमरनपस्ुराम्‌ २१
या शोधय मारुताय स्वमाने श्रवोऽम्ु ुक्षत। या मुके मरुतां तराणां था सन्नेरयाव॑ी!२ |
भरद्राजायावं धुक्षत द्विता । यें च॑ विभ्वदोंहस--मिषं च विश्वभोजसम्‌ १३ |
तंव इन्दं न सुक्रतुं वरुणमिव मायिनम्‌। अर्यमणं न मन्द्रं सूप्रभोजसं॑विष्णुं नस्तुष आदिर! |
तवेषं शर्धो न मारते तुविष्वण्यनर्वाणं पषण सं यथ ञाता ।
सं सहघ्रा कारिपचरपणिभ्य ओ आविगीष्ा वू करत्‌ सुवेदा नो वसं करत्‌ १५
आ मां परञ्ुप॑ द्रव॒ तु ते अपिकणं आं रणे । अवा अर्यो अरतयः१६ [३]
मा कोंकम्बीरमुद्‌ घंहो वनस्पति-मजस्तीर्धे हि नीन॑शः । |
मोत सूरो अहं एवा चन॒ ग्रीवा आदधते वेः १७ |
हते
रिवतेऽतरकम॑सतु सख्यम्‌ । अच्छिद्स्य दृधन्वतः सुपणस्य दधन्वतः १८ | |
परो हि मर्तवरसिं समोदेवैरुत भरिया ! अभि ख्य॑ः परषन्‌ पर्तनासु नस्त्व-मवां नूनं यथां पृ ! |
वामी वामस्य प्रतयः प्रणीतिरस्तु सूनृता !देवस्य वा मरुतो मर्॑स्य वेजानस्य प्यज्यदः ९* ।
सद्यरिचद्‌ यस्य॑ चकुतिः परि द्या वेवो नैति सूर्यः । |
तवेषं शावो। दधिरे नाम॑ यक्तियः मरूतों वृचहं शवो ज्येष्टं वृरहं रावः २१ _
सर्र यजायत सकरद भूमिरजायत । पुन्यां दुग्धं सक्त पय-स्तदुन्यो नातं जायते ९९ ५ ।
(५०) |
(४९)
१५ ऋजिश्वा भारद्वाजः । विश्वे देवाः। तरष्टेप्‌, १५ शक्तरी 1 ॥

जनँ = ५ ^^,
स्तुषे जनं सुतं नव्य॑सीमि-गीभिंमिश्रावर॑णा सुम्नयन्ता 1 |

तआ मन्त त्‌इह श्रुवन्तु सुष्ठजासो वरुणो मित्रो अभिः |


विशोविंडा दैड्य॑मध्वर प्वहतकतुमरतिं युवत्योः । १
किवः शि सह॑सः सून॒मभिं यज्ञस्यं केतुम॑रुषं यजंध्ये

अरुषस्यं दुहितरा विर्पे स्तुभिरन्या पिपिशे सूरो। अन्या ।
मिथस्तुरा विचरन्ती पावके मन्म॑ श्रुतं न॑क्षत ऊच्यमानि (1 (५०६)4।
स० ४, ल० ८, व०५] [२७३] [ क्रम्धेद्‌; । मं० ६, षू० ४९, मं ४

प्र जायुमच्छा वहती म॑नीषा बहद॑यिं विभ्ववारं रथप्राम्‌ ।


-दयुतय।मा नियुतः पत्य॑मानः कविः कविमियक्षसि प्रयज्यो ४
स भर वरपुखदयदृश्िनोर्यो रथे विरुक्मान्‌ मन॑सा युजानः ।
येन॑ नरा नासत्येषयध्यै वर्तियाथस्तन॑याय तमन च ५[ष्‌]
परैन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि 1
सत्य॑श्रुतः कवयो यस्य॑ गीरभि-र्जग॑तः स्थातर्जगदा कणुध्वम्‌ । त
पावीरवी कन्यां चिचनायुः सर॑स्वती वीरप॑तनी धिर्यं धात्‌ ।
प्राभिरच्छिद्रं शरणं सजोषा दुराधष गृणते शर्मः यसत्‌ ७ |
पथस्पथः परिपतिं वचस्या काम॑न कृतो अभ्यांनव्छकम्‌ । शं
स नों रासच्छुरुध॑शवनद्राय्ा धिर्यैधियं सीषधाति प्र पूषा ८
प्रथमभाजं यज्ञास वयोधां सखपाणिं देवं सुगभं॑स्तिमरभ्व॑स्‌ ।
होता यक्षद्‌ यजतं पस्त्याना- मभरिस्तवष्टरं सुहव विभावां ९
मुद॑नस्य पितर गीर्भिराभी सुदं दिवां वर्धयां रुद्रमक्तौ 1
तरन्त॑मृष्वमजरं सुपुञ्न मूर्धरघुवेम कविनेषितासः १० [६]
आ युवानः कवयो यज्ञियासो मरुतो गन्त गुणतो वरस्याम्‌ ।
अचित्रं चिद्धि जिन्व॑था वृधन्तं इत्था नक्ष॑न्तो नरो अङ्गिरस्वत्‌ १९१
भ्र वीराय प्र तवसे तुराया-ऽजां यूथेव पशुरक्िरस्त॑म्‌ ।
स पिस्पदाति तन्वि श्रुतस्य स्तृभिन नाक वचनस्य विप॑ः १२
यो रजासि विममे पािवानि निश्चिद्‌ विष्णुरमन॑वे बाधिताय ।
तस्य॑ ते शा्मैन्ुपदृयमांने राया म॑देम तन्वा५ तनां च १३
तज्नोऽदिुध्यो। अद्धिरकै स्तत्‌पवैतस्तत्‌ सविता चनो धात्‌ ।
तदोषधीभिरभि रंतिषाचो भगः पुरंधिर्जिन्वतु प्र राये १४
चर नो रथै रथ्यं चर्षणिप्रां पुरुवीरं मह ऊतस्यं गोपाम्‌ ।
क्षय दाताजरं येन जनान्‌ स्स्यृधो अदेवीरमि च कमांम॒ विड आदवीरभ्य
$्रवांम १५[७](५१८)
(५० ) [ पञ्चमोऽदवाकः ॥५॥स्‌०५०-६१]
१५ ऋजिश्वा मारद्वाजः। विश्वे देवाः। भरिष्टुप्‌ ।
हवे वों देवीमवितिं नमोभिः र्मीकाय वरां मित्रमग्निम्‌ ।
अग्िदामरयमण सुरोव॑जातृन्‌ देवान्‌ त्सवितारं भगं च १ (५९)
क्ग्ेदः ¡ अ० 8, भ० <, ० ८ ] [३७४] [9० ६, श्‌० ५०, १०१ |
सुज्योतिषः सूरय दक्षपितृ-ननागास्त्व खंमहो वीहि देधान्‌ । 1

हिजन्मानो य ऊंतसाप॑ः सत्याः स्व॑वन्तौ यजतः अग्निजिह्वाः २ |


उत दा॑वापृथिवी क्षत्रमुरु बृहद्‌ रोदसी शरणं सुपन्ने । |
हस्करथो वरिवो यथां नो स्ते क्षय।य धिषणे अनेह ३ |
आ नो रद्रस्य॑ सूनवो नमन्ता- सदया हतासो वसवोऽभरष्टाः ¦ |
यतीमभ महति वां हितासो चारे यर्तो अहम ठेवान्‌ ४
मिम्यक्ष येषु रोदसी सु वेवी सिष॑क्ति पषा अभ्वरषयज्वां। |
श्रुत्वा हवै मरुतो यद्ध॑ याथ भमा रेजन्ते अर्दनि पराित्ति ५ [<]
ॐभि त्वं वीरं गि्व॑णसमर्चै-
न्दरंबह्य॑णा जरितरसदेन ।
अवषिद्धवमुपं च स्तवांनो रासद्‌ वाजं उप॑ महो गुणानः ६
ओनानंमापो मानुीरमरक्तं धातं तोकाय तन॑याय शं योः ~
यू हि ष्ठा भिषजं मातृतमा ॒दिश्व॑सय स्थातुर्जग॑तो जानिंजीः ७
आ नो देवः सविता ताय॑माणो दिर॑ण्यपाणिर्यजतो ज॑गम्यात्‌ ! |
यो दर्वा उपसरो न परतीकं व्रणे वुशुे वायीणि ३ ८४,
उत त्वं सूनो सहसो नो अया वेव अस्मिद्वध्वरे वुवुत्याः ।
स्यायहं ते सदमिद रातौ तव॑ स्यासमेऽद॑ंसा सुवीरः ९
उत त्या मे हवमा जग्म्यातं. नास॑त्या धीभियुंवमङ्ग विपरा । {
अधिं न महस्तम॑सोऽमसुक्तं॒॑तूषैतं नरा दुरिताद भीवें १० [५] |
ते ने यो चयुमतो वाज॑वतो दृता. भूत नृतं: परकषोः ।
कृशस्यन्तो दिव्याः पार्थवासो गोजाता अप्या मृढटतां च देवाः ।
| ते नो रुदः सर॑स्वती सजोषा भीष्मो विष्णु्न्तु वायुः । ११ ।
ऋक्षा वाजो देव्यां विधाता पर्जन्यावाता पिप्यतामिषं नः ।
उत स्य देवः संविता भगो नो ऽपां नपादवतु दातु पपिः । १९
ववष्टा ेवेभिओनिभिः सजोषा ॒चीरवृवोभिः परथिवी
“ उत नोऽवः यणो तवनएकपात्‌ प्रथिवी संभसैः1 १३
+ विश्व वैवा कताव हुवानाः स्तुता मन्ता; कविजास्ता अवन्तु
एवा नपातो मम्‌ तस्यं धीभि-भरद्रौना अम्ब॑ ॥ १४
म्ना हुतासो वसवोऽधू्टा॒विन्वंस्तुनासों मूता जवाः
११५
०४, ज० <, ब० ११] [३७९] [ कर्देदः । मं० ६, सू ५१, म० 9

(५१)
१६ ऋजिश्वा भारद्वाजः । विश्वे देवाः! त्रिष्टुप्‌, १३-१५ उष्णिद्ट्‌, १६ अङु्टप्‌।

उद्‌ त्यक्षं भिन्नयोरौँ एतिं रियं वरुणयोरद॑ग्धम्‌ ।


छतस्य॒ शुधि दङ्ञीतमनीकं रुक्मो न दिव उर्दित व्य॑यीत्‌ १
दद्‌ खखी्णि विदथान्येषां देवानां जन्म॑ सनुतरा च विग्रः ।
ज्लजु सरतैषु दूजिना च परय॑-न्नभि चष्टे सुरो अर्य एवान्‌ र
स्तुष ॐ बो मह कतस्य गोपानदितिं भिरं वरुणं सुजातान्‌ ।
अर्यसणं मलसर्दन्धधीती- नच्छ। वोचे सधन्यः पावकान्‌ ह
रिकञाद॑छः सत्प॑ीरद॑न्धान्‌ महो राज्ञः सुवसनस्य द्त्न्‌ 1
सूनः सुक्षत्रान क्षय॑तो दिवो नृनाहित्यान्‌ याम्यदितिं दुवोयु ४
चरष्पिदः एथिवि सातरध- गय भातर्यखवो मव्ठता नः ।
विभ्वं आदित्या अदिते सजोषा अस्मभ्यं शाम बहुलं दि य॑न्त ५ [११]

साः सौ चुक्ताय बरक्ये। समस्मा अघायते रीरधता यजाः । ।


यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्ष॑स्य वच॑सो वभूव द
मा ब॒ एनो अन्यछरतं भुजेम॒ मा तत्‌ कर्म वसो यचरय॑ध्वे ।
विर्श्वस्य॒ हि क्षय॑थ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ७
नम्‌ इदु नम्‌ आ विवासे नमो कधार पथिवीमुत खाम्‌ ।
नमे देवेभ्यो नम॑ ईडा एषां कृतं विदेनो नमसा विवासे <
ऋतस्य वो रथ्य॑ः परतदक्षा पूतस्य पस्त्यसदो अद॑ग्धान्‌ ।
तौ आ नमोभिरुरुचक्षसो तरुन दिन्वान्व आ न॑मे महो य॑जत्राः ९
ते हि शरष्ठ॑व्॑सस्त उ न स्विरो विश्वानि दुरिता नय॑न्ति ।
सकस वरुणो मित्रो अग्रि -कतधीतयो वक्यराज॑सत्याः १० [१२]
ते न इन्दः परथिवी क्षाम॑ वन्‌ पषा भगो अदितिः पञ्च जनः ।
सुशमीणः स्वव॑सः सुनीथा मर्व॑नतु नः सुचात्रासः सुगोपा ११
रू सद्धाम दिष्य नक्षि वेवा॒माद्टाजः सुमतिं याति होतां ।
आखनेभियज॑मानो भिये देवानां जन्म॑ वसूयुवैवन्द्‌
अप तयं वरजिनं स्पुं॑स्तेनमंमर दराधय॑म्‌ । दृविष्टम॑स्य सत्पते कृधी सुगम्‌ १३ (५४६)
पन्वेद्‌ः । अ० ४, श० ८, ष० १३]
[ ३७६ ]
॥ (1 ६, सू ५१, म०१३

ग्वाणः सोम नो हि क॑ सखित्वनायं वावशुः । जही न्यत्रिणं पणिं


वृको हि षः १४
यूयं हि ष्ठा सुदानव॒ इन्द्र॑ज्येष्ठा अभिद्यवः ! कतीँ मो अध्वन्ना सुगं
गोपा अमा १५
अपि पन्धांमगन्महि स्वस्तिगामनेहसम्‌) येन विश्वाः परि द्विष वृणत विन्दते वसुं १६ [१३]
(५२) (५8४९)
१७ ऋजिश्वा भारद्वाजः । विश्वेदेवाः । तिष्ठ्‌, ७-१२ गायत्री, १४ जगती।
न तद्‌ ववा न पूंथिव्यानुं मन्ये न यज्ञेन नोत रामीभिराभिः ।
उजन्तु तं सुभ्व: पर्व॑तासो नि हीयतामतियाजस्य यष्टा
अति वा यो म॑रुतो मन्य॑ते नो जह वायः क्रियमाणं निनित्सात्‌ ।
तषि तस्मै वृजिनानि स्त॒ वह्द्विषममि तं शोचतु दीः
किमङ्गः त्वा बह्म॑णः सोम गोपां किमङ्ग त्वांहुरभिडास्तिपां न॑ः ।
किमद्धः नः पञर्यसि नियमानान्‌ जादि तयुंषिं हेतिम॑स्य
अवन्तु मागुषसं जाय॑माना अवन्तु मा सिन्ध॑वः पिन्व॑माना ।
अव॑न्तु मा पर्वतासो धरुवासो ऽवन्तु मा पितरों केवहंतौ
विश्वदानीं सुमनसः स्याम॒ पद्येम जु सूर्यमुचरन्तम्‌ ।
तथां करद्‌ वसुंपतिर्वसुनां केव ओहानोऽवसागमिष्ठः
इन्दवो नेदिष्ठमवसागंमिष्ठः सर॑स्वती सिन्धुभिः पिन्व॑माना ।
पन्यो न ओष॑धीभिर्मयोभु-
रथिः सुशंसः सुहव॑ः पितेव
विश्व देवास आ ग॑त॒ शुणुता म॑ इमं हव॑म्‌ । एदं बर्हिनं षीदत
यो वों देवा ध्रृतस्तरुना हव्येन पतिभ्रूषति । तं विश्व उप॑ गच्छथ
उप॑ नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ॥ सुमू्ठीका भ॑वन्तु नः
विश्वं वृवा कताव ऋतुभिंहेवनग्ुतंः । जुषन्तां युज्यं पय॑ः
सतोनमिनदर मरदरण -सतवट्मान्‌ मितो अयमा । इमा हन्या सपन्त नः
इमे ने अगे अध्वरं ॒होत॑युनदो य॑ज । चिकित्वान्‌ दैव्यं जन॑म्‌
विश्व देवाः गुणुतेमं हव॑ मे ये अन्तरिश्चे य उप दयवि ष्ठ ।
ये अधिजिह्वा उत वा यज॑जा आसद्यास्मिन्‌
वारहिपिं मादयध्वम्‌
च विश्वं ववा मम॑ शण्वन्तु यक्ियां उमे रोद॑सी अपां नपाच्च मन्म॑ ।
मा वो वचांसि परिचक्ष्याणि वोचं सुननेष्विदर (५९१)
बो अन्त॑मा मदेम
०9, भ० <, व० १६] [३७७] [ क्ग्वेद्‌ः | मर ६, खूु° ५२, मर १५

ये फे च ज्मा सहितो अहिमाया दिवो ज॑निरे अपां सधस्थे ।


ते अस्मभ्य॑मिषये विश्वमायुः क्षप॑ उता व॑रिवस्यन्तु वेषाः १५
अञ्जीप्जन्याववतं धियं मे ऽस्मिन्‌ हवे सुहवा सुष्टुतिं नः ।
हव्मन्यो जनयद्‌ गभैमन्यः ्रनाव॑तीरिष आ ध॑त्तमस्मे १६
स्तीर्णे वर्हिपिं समिधाने अघ्नौ सूक्तेन महा नमसा विवासे ।
अस्मिन्‌ न अद्य विदे यजघ्ना॒दिष्वै देवा हदिषि मादयध्वम्‌ १७ [१६] (५56)
(५३)
१० वादैस्पत्यो भरद्वाजः । पूषा । गायत्री, ८ अयुष्टुष्‌ ।
वयभ त्वा पथस्पते रथं न वाज॑सातये । धिये पषन्ञयुज्महि १
अभि नो न्य वसुं॑बीरंभर्यतदक्षिणम्‌ । वामं गृहप॑तिं नय २
अर्दित्सन्तं चिदाधुणे प्रवन्‌ दार्नाय चोद्य । पणेरिचदव्‌ वि भ्रा मन॑ः ३
वि एथो वाजसातये चिनुहि वि गरधो जहि । सा्ध॑न्तामुय नो पिय: ५
पारि तृन्धि पणीनामारया ह्द॑या क्वे । अथेमस्मभ्यं रन्धय ५ [१५]
वि प्रपन्नाया तुद्‌ पणेरिच्छ हदि परिम्‌ । अथेभस्म्यं रन्धय ६
आ रिख किकिरा करणु पणीनां हरद॑या कवे । अथेमस्मभ्यं रन्धय ७
यां परषन्‌ वह्मचोद॑नी मारां विभ॑र्याघुणे । तयां समस्य हद॑यमा रख किकिरा छणु
<
या ते अष्ट्रा गोओपञ्ञा ऽऽघंणे पडुसा्॑नी । तस्यास्ते सुन्नमीमहे ९
उत ने गोषणिं धियं-मण्वसां वाजसामुत । मृत्‌ णहि वीतये १० [१८] @ज्द)
(*९) ।
१० बादैस्पत्यो भरद्वाजः । पूषा । गायधी ।
सं रदन्‌ चिदुषां नय॒ यो अख॑सानु्ासंति । य एवेदमिति बव॑त्‌
समु ष्णा ग॑मेमहि यो गृहौ अमिशास॑ति । इम एवेति च वव॑त्‌
पष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते । नो अंस्य व्यथते पदिः
यो अस्म हविषाविधन्न तं एषापि मृष्यते । प्रथमो विन्दते वसुं
पषा गा अन्वैतु नः एषा रभत्व्तः । पषा वाजं सनोतु नः [१९]
पक्तुं भ गा इहि यज॑मानस्य सुन्वतः । अस्माकं स्तुवतामुत
० 8४८
~+
23
८4
८)
“1 (५<२)
ऋरबेदः। अ० ६, अ० ८, व० २० || [३७८] [ म० ६, सू० ५५,य०४
माकिरनैशन्मादीं रिष- न्माकीं सं कारि केव॑टे 1 अथारि्ायिरा ग॑हि \9
शृण्वन्तं यूषणं मिर्दम
वय नष्टवेदसस्‌ । ईक्ञानं राय ईमहे । =
पन्‌ तद॑ वते वयंन रिष्येम कदां न॒ । स्तोतारस्त इह स्स॑कि
परि एव परस्ता द्धस्तैदधातु दक्षिणम्‌ । पुनरन नष्टमाजतु1 ११० |
[२०] (५८६) |
(५५ )
६ बार्हस्पत्यो भरद्वाजः । पूषा । गायत्री 1
एहि वां विमुचो नपा दाघूंणे सं स॑चावहै । रथीकरतस्य। नो भव
रथीतमं कपर्दिनमीशानं राध॑सो महः । रायः सखांयमीमहे
रायो धारास्याघृणे वसं रारिर॑जाश्व । घीद॑तोधीवत्‌ः सखां
पूषणा न्व¶जाश्व
मुए स्तोषाम वाजिनम्‌ । स्वसुर्यो जार उच्यते
सातदिधिषुमबवं स्वस्रः शुणोतु नः । भ्रिन्द्र॑स्य सवा मम्‌
आजासः पूषणं रथ निरुम्भास्ते ज॑नभ्रिय॑म्‌ । देवं व॑हन्तु विरतः न८€„७
~<
6 [२१] (५१)
(५६)
६ बाहेस्पत्यो भरद्वाजः} पूषा । गायत्री, ६ अनुष्टुप्‌ ।
य एनमादिदेशति करम्भादितिं एषणम्‌ ॥ न तेन॑ देव आदि
` उत घा स रथीतमः सख्या सत्प॑ति्युना । इन्दो वृत्राणि जिष्वते
उताद्‌ः परुषे गवि सूररचकरं हिरण्ययम्‌ । न्येस्यद्‌ रथीतमः
यदृदय त्वा पुरुष्टुत॒ बरवाम दख मन्तुमः । तत्‌ सु नो मन्म॑ साधय
इमं च॑ नो गवेष॑णं सातये सीषधो गणम्‌ । आरात्‌ परषन्नसि श्रुतः -€
~€
<

~<
आ ते स्व॒स्तिमीमह आरेअंवामुपावसुम्‌ । अद्या चं सर्वतातये १३६ सर्वतातये ६.
[२२] (५९
(५७ )
६ बादैस्पत्यो भरद्वाजः । इन्द्रापूदणो । गप्यश्ी ।
इन्द्रा सु पूषणा व॒यं सस्यायं स्वस्तये
1 हवेम वाजसातये 4
सोम॑मन्य उपांसदृत्‌ पातवे चम्वोः सुतम्‌ । करम्भमन्य इच्छति स
अजा अन्यस्य वयो हरीं अन्यस्य सेभ्र॑ता । ताभ्या वत्राणिं जिघ्नते ड
यदिन्द्रो अनयद्‌ रितो महीरपो वृषन्तमः । तच पषाभ॑वत्‌ सचां ४ (६०)
अ० 8, अ० <, द० २३] [३७९] [ ऋग्वेदः । से ६, सू° ५७, म॑० ५

तां एल्णः सुति ठ्य॑ वृक्षस्य प्र वयार्भिव । इन्द्र॑स्य चा र॑भामहे ५


उव्‌ पथ युवाग्हे ऽभीररूरि सारथिः ! मद्या इन्द्रं स्वस्तये ६ [२३] (६०४)
(<)
४ बार्हस्पत्यो भरद्याजः। पूवा । चिष्टुष्‌, र जगती ।
सुत त अन्यद्‌ य॑जतं ते अन्यद्‌ विषुंख्पे अहनी यौरिवासि ।
विश्ा हि माया अव॑सि स्वधावो द्रा तें प्रषचिह रातिरस्तु १
अजाश्वः पञ्ुप वाज॑पस्त्यो धिर्यजिन्वो भुवने विध्वे अर्पितः
अद्र एदा शिथिरायुदरींदजत्‌ संचक्षांणो मुद॑ना देव शते २
यास्ते पूवद्छावो अन्तः संसुदे र्दिरिण्ययीरन्तरकषे चरन्ति ।
ताभियौसि एत्या सूर्यस्य केन कृत्‌ भव॑ इच्छमानः ३
एवा सुबन्धुदिव अआ शरिन्या इल्टस्यतिं्मववां दस्मद्वाः ।
सं देवासो अददुः सुखौयै कामेन कृतं तवस स्वञ्च॑म्‌ ४ [२४] (६०८)
(५९)
१० बास्पत्यो भरद्वाजः । इन्द्रासनी । इठती, ७-१० अलुष्डुप्‌ ।
भु वोचा सुतेषु वं वीरया यानि चकुः ।
हतासो! वं पितरों ठेवहंत्रव॒इन्द्री्री जीव॑थो युवम्‌ १
बद्धित्था संहिमा भिन्द्रग्री
क पनिष्ट आ ।
खमानो दौ जनिता शात॑रा युवं यमाविहेहमातरा ॥ २
ओकिवांसा सुते सौ अश्वा सीं इवादने \
इन्द्रा न्द्री अव॑सेहं वद्िणां बयं ववा हवामहे ३
य इन्द्रानी सुतेषु वां॒स्तदत्‌ तेष्ठतात्धा ।
जोषवाकं वदतः पज्रहोषिणा न देवा भसथ॑श्चन ४
इन्द्व्री को अस्य वां देवौ मर्तैशिकेतति ।
विडो अश्वान्‌ युयुजान दयत एकः समान आ रथे ५ [२५]
इनद्रौ्ी अपादियं पूर्वागा॑त्‌ पद्तीभ्यः। हित्वी शिरो जिह्वया वाव॑दृच्चर॑त्‌ विंशत्‌ पदा न्य॑क्रमीत्‌ ६
इन्द्र आ हि त॑न्दते नरो धन्वानि गहवोः । मा नो अस्मिन्‌ महाधने परां वकत गविष्टिषु
५ (६१५)

ऋग्वेद्‌ः | अ० 8, भ० ८, व० २९ ] [ ३८०] [ म० द, सू० ५९, मे० ८
इन्द्रा्री तप॑न्ति मा-ऽघा अर्यो अरातयः । अप
द्वेषांस्या छरुतं युयुतं स्याद्धि८
इनद्ाी युवोरपि वसं दिव्यानि पार्थिवा । आ नं इह ध य॑च्छतं
रयिं विश्गवुपोषसम्‌ ९
इन्द्रा उक्थवाहसा स्ते्मिष्वनशरुता । दिभ्वाभिरनीर्भिरा मस
ग॑त्य सोम॑स्य पीतये १०
[२६] (६९८)
(९०)
१५ वाैस्पत्यो भरद्वाजः ।इन्द्रानी । गायत्री; १-३, १३ तिष्ड्ष्‌, १8
यृहती, १५ अनुष्टुप्‌
शथद्‌ वृव्मुत स॑नोति वाजमिन्द्रा यो अस्री सहुरी सपर्यात्‌ ।
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता

ता योधिष्टमभि गा इन्दर नूनमपः स्व॑रुषसों अय्य ऊब्वहाः ।
दिनाः स्वरुषसं इन्द्र चित्रा अपो गा अरे युवसे नियुत्वान्‌

आ बत्रहणा वृत्रहभिः श्यै रिनद्र यातं नमोभिरग्े अर्वाक्‌

युवं राधोभिरक्वेभिरिनद्रा
ऽग्रेअस्मे भवतमुत्तमेभिः ३
ता हवे ययोरिदं पपे विश्वं पुरा कृतम्‌ 1 इन्द्राय्यी न मर्धतः ४
उग्रा विघनिना प्रधं॑इनद्रा्मी हवामहे । ता नो व्यत शहरों ५ [२५]
हृतो वृत्राण्यार्या हतो दासानि सत्प॑ती । इतो विश्वा अप द्विषः &
इन्द्रस युवामिमे ऽमि स्तोमां अन्नपत । पिव॑तं शंभुवा
सुतम्‌ ७
या वां सन्ति पुरस्छटो नियुतो वापे नरा । इन्द्रा्ी ताभिरा ग॑तम्‌ <
ताभिरा ग॑च्छतं नरोयेदंसव॑नं सुतम्‌ । इन्द्राग्नी सोम॑पीतये
तमी यो अर्चिषा वना विभ्वां परिष्वजत्‌ । कृष्णा कृणोति जिह्वया ९
ं १० [२८]
| © आविवासति सन्नमिनद्सय मर्त्यैः । युम्नायं सुतरा
| तानो वाजवतीरिष आदयन्‌ पिप्रतमदैतः
ं अपः ११
। इन्दंमथिं च वोव्व्हवे १२
उमा वामिन््ाप्री आहुवध्यां उमा राध॑सः
सह मादयध्यै ।
उमा कूाताराषिषां ईयीणा सुभा वाज॑स्य सातये
हुवे वाम्‌ १३
आ नो गव्येमिर
-वैसन्
््यैडरु
येपं गच्छतम्‌ ।
सखायो ववो सख्याय सर्वै नाभी ता ह॑वामहे
इन्द्रा्ी गुणुतं हवं चज॑गानस्य सुन्दतः । वीतं ह्यान्या ग॑तं १४
पिबतं सोम्यं मधुं १५
[२९] (६१६)
अ०४, स० ८, ब० १० |] [२८१] [ ऋग्वेद्‌ः। स० ६, सू० ६१, म $

(६१)
१8 वा्ैस्पत्यो मरदाजः । सरस्वती । गायत्री, १-३, १३ जगती; १७ प्रिष्टुर्‌।
इयमद्दाद्‌ रभसमरृणच्युतं दिवोदासं वथ्यश्वायं दाच ।
या ञभ्वन्तमाचखादावसं पणिं ता तै कातराणि तदिषा सरस्वति १
श्यं छष्मभिर्विसखा इवारुजत्‌ सालं गिरीणां तविवेभिंरूमिभिः ।
पारावतघ्नीमवसे सुदृस्तिभिः सर॑स्वतीमा विवासेम धीतिषिः २
सरस्वति देवनिदो नि व॑हय॒ प्रजां विश्वस्य वृसंयस्य मापिन्‌ ।
उत धितिम्योऽवनींरविन्दो विषसेंभ्यो अस्रवो वाजिनीवाति ३
णो; दैवी सरस्वती वजेभिर्वाजिनींवती । धीनामंविञ्य॑वतु ४
यस्त्वां देदि सरस्व त्युपत्रूते धने हिते । इनदरं न वंतूर ५ [३०]
त्वं दैवि सरस्व त्यवा वाजेषु वाजिनि । रदां पषेदं नः सनिम्‌ ६
उत स्या नः सरस्वती घोरा हिरंण्यदतीनिः । वृचरप्री व॑ष्टि सुष्टुतिम्‌ ७
यस्यां अनन्तो अर्हत स्तवेदश्चरिव्णुरंणव । अमश्वरति रोरुवत्‌ <
सानो विश्वा अति द्विषः स्वस्॑रन्या ऊतार्वरी । तन्नैव सै ९,
उत नः प्रिया प्रियासु सपस्व॑सा सुजुष्टा । सर॑स्वती स्तोम्या भूत्‌ १० [३१]
आपमरुषी पाथिवा न्ुर रजो अन्तरिक्षम्‌ । सर॑स्वती निदस्पातु ११
जिषधस्थां सप्तधातुः पञ्च जाता वर्धयन्ती । वाजेवाजे हव्यां मत॒ १२
मर या महिन्ञा महिनांसु चेकिते दयन्नेभिरन्या अपसांमपस्त॑मा ।
+ रथ इव बहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती १३
सरस्वत्यभि नो नेषि वस्यो माप॑ स्फरीः पय॑सा मा न आ ध॑क्‌ ।
अुषस्व॑ नः सख्या वेया च॒ मा त्वत्‌ कषतराण्यर॑णानि गन्म १४ [३२] (६४७)
॥ इति चतुर्थोऽष्टकः ॥ २ ॥ क
॥ अव पञ्चमोऽष्टकः ॥ ५॥
[ प्रथमोऽध्यायः ॥१॥ व° १-२७ ] (६९) [षष्ठोऽलवाकः ॥६॥ सू० ९२-७५ ]
११ बाहैस्पत्यो भरद्वाजः । भश्विनौ । श्रषटुप्‌ ।
स्तुषे नरां श्विवो अस्य प्रसन्ता ऽग्विनां हुते जरमाणो अर्कैः ।
या सद्य उस्रा व्युषि ज्मो अन्तान्‌ युयूषतः पर्युरू वरांसि 1
ता यज्ञमा शुचिभिश्चक्रमाणा रथ॑स्य भानुं रुरुचू रजोभिः ।
पुरू वरांस्यमिता भिमाना ऽपो धन्वान्यतिं याथो अन्नान्‌ २ (५)
ऋग्वेदः । अ० ५, ज० १, च० १ 1 [२८२] [मे० ६, सू ९२,०३
ता ह त्यद्‌ वतिर्यद्रभमभ् त्था धिय॑ ऊहथुः शाश्वदर्वैः ।
मनोजवेभिरिषिरैः गायध्यै परि व्यथिरुषो सत्यस्य ॐ
ता नव्यसो जर॑माणस्य मन्मोप भूषतो युयुजानसंसी ।
शुभं पक्षमिषमर्ज वह॑न्ता॒होतां यक्षत्‌ प्रो अभुग्युवाना ४
ता वल्गु वृसा पुरुशाकंतमा प्रा नव्य॑सा वचसा विवासे ।
या शंस॑ते स्तुवते शोभ॑विष्टा बभूवतुर्गृणते विचररांती ५ [१]
ता मुज्यं विभिरग्यः संवरात्‌ तु्॑स्य सूनुमूहथू रजोभिः ।
अरेणुभिर्योजनेभिर्भुजन्तां पतत्रिभिरण॑सो निरुपस्थात्‌ ६
वि जयुषा रथ्या यातमा श्रुतं हवं वृषणा वभिमत्याः ।
दृशस्यन्तां शयवे पिप्यथुर्गामिति च्यवाना सुम॒तिं भुरण्य ७
यद्‌ रोदसी प्रदिवो अस्ति भ्रूमा॒हेवछो देवानामुत संतयत्रा ।
तदादित्या वसवो रुद्रियासो र्युजे तपुरधं द॑धात ~
य ई राजानावृतुथा विदधद्‌ रज॑सो भिञनो वरूणश्िकेतत्‌ । -
गम्भीराय रक्ष॑से हेतिमस्य द्रोघाय चिद्‌ वच॑स आन॑वाय ९
अन्तरश्चकैस्तन॑याय बति रयुमता यातं नृवता रथेन ।
सनुत्येन त्यज॑सा मत्स्य वनुष्यतामपि जीषौ व॑वृक्तम्‌ १०
आ परमाभिरुत म॑ध्यम -्िुद
ामि्धिर्यातमवमाभिशर्वाक्‌ ।
इदस्य चिद्‌ गोम॑तो पि वजस्य॒ हुरो वर्त गृणते चिंचराती
११ (र्‌] &«
(8२)
१९ बाैस्पत्यो भरदाजः 1 अश्विनौ । जिष्टुप्‌, १ विराट्‌, १९१
एकपदा वरिष्टुय्‌ ।
क१ त्या वल्गु पुरुहूताद्य दूतो न स्तोमोऽविद्न्नम॑स्वान्‌ ।
आ यो अवङ्घासत्या वत पेप्ठा लयस॑थो अस्य मन्म॑न्‌

अरे मे गन्तं हव॑नायास्मे गूंणाना यथा पिवांधो अन्ध \
परि ह त्यद्‌ वर्तियौयो रिषो न यत्‌ परो नान्तरस्तुतुर्यात्‌ २
अकारि वामन्धसो वशम जनस्तारि वर्हि सुप्रायणतंमम्‌ ।
उत्तानहस्तो युवयुैवन्दा 55 वां न्व॑न्तो अद्र॑य आञ्जन्‌ ड (६६१)
अ० ५, अ० १,व्‌० ३] [३८३ ] [ ऋग्वेदः । मं० ६, सू० ६३, म॑० ४

ऊर्वो वाविरध्वरेष्वस्थात्‌ प्र रातिरेति जूर्णिनीं घृताची ।


भ्र हतां गूर्तमना उराणो ऽयुद्त यो नास॑त्या हवीमन्‌ ४
अधिं श्रिये दुहिता सूरस्य रथ॑ तस्थौ पुरुभुजा तोर्तिम्‌ ।
प्र मायाभिर्मायिना भरूतमच्च॒ नरां तरत्‌ जनिमन्‌ यज्ञियानाम्‌ ५ [३]
यं श्रीभिदर्चताभिराभिः जुभे पृष्टिंहथुः सूर्याया ।
भरवां वयो वपुषेऽनुं पप्तन्‌ नक्षद्‌ वाणी सुषुता धिष्ण्या वाम्‌ ६
आ वां वयोऽण्वांसो दा आमि प्रयो नासत्या वहन्तु ।
प्र वाँ रथो मर्नोजवा असर्जीषः पृक्ष इषिधो अनुं पूर्वीर ७
पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमस॑काम्‌ ।
स्तुत॑श्च वां माध्वी सुदुतिङ्च रसां ये वामनं रातिमग्म॑न्‌ <
उत म॑ ऋज पुर॑यस्य रष्वी संभीठ्हे शतं पैरके च॑ पक्रा 1
ण्डो दाद्धिरणिनः स्मिं्ीन्‌ दश वशासो अभिषाच ऋव्वान्‌ ९
सं वां ङाता नासत्या स्ना ऽभ्वानां पुरुपन्था गिरे दृ॑त्‌ ।
भरद्वाजाय वीर तरू भिरे दाद्धता रक्षसि पुरुदंससा स्युः १०
आ वां सुद्धे वरिमन्त्सूरिभिः ष्याम्‌ ११ [४] (६९९)
( 88 )
£ बाहेस्पत्यो भरद्वाजः । उषाः । चिषडुष्‌ ।
उदु धिय उषसो रोच॑माना अस्थुरपां नोयो रुदन्तः ।
कृणोति विश्वां सुषथां सुगान्यभूदु वस्वी दक्षिणा मघोनी १
भद्रा दंडष्ष उर्विया वि भा-स्युत्‌ तै ओोविर्मानवो याम॑पपतन्‌ ।
आविरवक्षः कृणुषे शुम्भमानो
षो।देवि रोच॑माना महोभिः २
` वह॑न्ति सीभरुणासो रन्तो गादः सुभगामुर्विया प्रधानाम्‌ ।
अजत शूरो अस्तेव श्रन्‌ वार्धते तमो अजिरो न वोढा द्‌
सुगोत तै सुपथा परद॑ते- ्ववाते अपस्तरसि स्वभानो ।
सान्‌ आ वंह पृुयामचृष्वे रयिं दिवो दुहितरिबयध्यै ४
खा वंह योक्षभिरवातोषो वरं वहसि जोषम्ुं।
त्वं दिवो इहितर्या हं देवी पर्वतौ मंहना दर्शता भः ५ (६७७)
छगवेद्‌ः । भ० ५, भ० १, व० ५] [ ३८४६ | [ से०६, सू० ९७, ०१
उत्‌ ते वयश्चिद्‌ वसतेरपप्तन नर॑रच ये पितुभाजो व्यु ।
अमा सते व॑हसि भ्रं वामम देवि दाशे मर्याथ ६ [५] (६५५)
( ६५)
६ वाहंस्पत्यो भरद्वाजः । उषाः । विष्डुप्‌।
एषा स्या नों दुहिता दिवोजाः सितीरुच्छन्ती मानुषीरजीगः ।
या भावना रुदता राम्या-स्वज्ञायि तिरस्तम॑सश्रिदकतन्‌ १
वि तद्‌ ययुररुणयुग्भिरश्वे-श्चिच मान्त्युपसंश्वन्द्ररथाः ।
अग्रं यज्ञस्य व्रहतो नय॑न्तीविंता बाधन्ते तम ऊम्यीयाः

भवो वाजमिषमूर्ज वहन्ती नि दाशुष उपसरो मत्यय ।
मघोनीरषीरवत्‌ पत्य॑माना अवो धात विधते रत्न॑मय

इदा हि वों विधते रत्नमस्तीदा वीराय दारषं उषासः ।
इदा विप्राय जरते यदुक्था नि ष्म माव॑ते वहथा पुरा चित्‌

इदा हि त॑ उपो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति ।
व्य4केण दिभिु्बह॑णा च॒ सत्या नृणामभवद्‌ देवरहूतिः

उच्छा दिवो दुहितः परतनवन्नो भरद्वाजवद्‌ विधते म॑घोनि

सुवीर रयिं गुणते रिशीह्यु रुगायमधि येहि भवो नः & [६] (६८)
(६६ )
१९१ बा्ैस्पत्यो भरद्वाजः। मख्तः। त्रिष्टुप्‌ ।
वू तश्चिितुं चिदस्तु समानं नाम धेनु पत्यमानम्‌ ।
मतषवनयद दोहर पीपायं॑सङ्च्छकं दुहे पि
ये अग्ययो न शोरचन्निधाना
र १
द्वित्‌ चिरभरुतो वावृधन्तं ।
अरेणवे हिरण्ययास एपां साकं नृमणः
पौस्यैमि मूवन्‌ २
रुद्रस्यये मीब्हुषः सन्ति पुत्रा याश्चो च॒
दाधविर्भर॑ध्ये ।
वहि माता महो मही षा सेत्‌ चिः सुमद
गर्भमाधात्‌
न य हषन्ते जुपोऽया न्वऽन्तः सन्तोऽवद्यानि ३
निवेद हे पुनानाः ।
योऽनु जोषमनंभिया तन्॑कषमा॑णाः
सन्तन
7 ४ कः
~9 क
कि
की
`
---~ र न =क
उ प, अ० १, षर ०] [३८५] [ छग्बेद्‌ः । सं० ६, च्‌० ६९० ० ५

य्‌क्च च येषु दोहसे विक्या आ नामं धृष्णु धातं दधानाः ।


५ ये स्तौना अयासो मह्ना नर चित सुदानुरदं यासदुयान्‌ ५ [७]
त दयाः शवसा ृष्णपेणा उभे यजन्त रोदसी सेद ।
अधं स्मैषु रोदसी स्वरोचि-रा्भवत्सु तस्थौ न रोकः ६
अयेन वो रतो यासो! अस्त्व नम्दश्चिद्‌ यमजत्यरथीः ।
अत्वसे अनभी्ु रजसतवि रोद॑सी पथ्यां चाति साध॑न्‌ ७
मास्यं वर्त न रुता न्व॑स्ति मरत यमव॑थ वाज॑सातौ ।
तोके क गोषु त्ने यभप्षु सवजं दृत पार्ये अध योः 3)
भ्र चित्रमर्कं गुणते तुराय भारताय स्वत॑वसे भरध्वम्‌ ।
ये सहौशि सह॑सा सहन्ते रेज॑ते अग्ने पधिदी सेभ्यः
९.
विसीभन्तो अध्वरस्यैव विद्युत्‌ तुषुच्यव॑सो जुहो नाघचेः !
अर्चयो धुल॑यो न वीस शराज॑जन्मासो मरुतो अधृष्टाः १०
तं दधन्त मातं भ्राज॑हष्ि सद्रस्व॑ सुसु हवसा विवासे 1
विदः सधी शुच॑यो नीपा गिरयो नाप॑ या अस्पभन्‌ ११ [<] (ईर)
(६७)
११ वाह्पत्यो मरदवालः । मित्रावरुणौ । ष्टुप्‌ |
दण्ठेषां द! सतां ज्येष्ठ॑तमा गीर्भिरिधावरूणा वानरध्वै ।
सं या रमेव यमतुर्यभिष्ठा॒द्वा जनो अस॑मा बाहुभिः स्वैः १
इयं सद्‌ वँ प्र स्तु॑णीते मनीषोप प्रिया नम॑सा उर्दरच्छं ।
यन्तं न भिवरावरूणावधरटं॑चछरदिरयद्‌ वाँ वरूथ्यं सुदानू ९
ओं यातं भितनावरुणा सुशस््युप प्रिया नम॑सा हूयमाना ।
स॑ या्र॑प्नःस्थो अपव ञरूधीयतश
जना ्िंद्‌ यतथो महित्वा ष
अश्वा न या वाजिनां पतव॑न्धू ऋता यद्‌ गर्भमदितिर्मरध्ये ।
रयां महि महान्ता जाय॑माना घोरा मर्तीय रिपवे नि दीधः (1
दिश्वे यद्‌ वाँ मंहना मन्द॑मानाः क्षरं देवासो अदधुः सजोषा; 1
परि यद्‌ मथो रोद॑सी बिदु्वी सन्ति स्पक़ो अरंब्धासो अमरः ५ [स]
ता हि क्षरं धारयेथे अनु यन्‌ हहेथे सानुमुपमार्दिव योः ।
इववहोः नक्ष॑च उत दिष्वदैवो मूमिमातान्‌ द्यां धासिनायोः & (९९८)
ज्र ४९
ऋग्वेदः । अ० ५, ज० ३, द० १० ] {१८६] [ मे०६, त° १७, म० ४

ता विग्रं ये जठरं पृणध्या आ उत्‌ सद्य सभर॑तयः जन्ति ।


न भ्ष्यन्ते युवतयोऽवाता वि यत पयो! विण्वजिन्वा भरन्ते
ता जिह्वया सदृमेदं सुमेधा आ यद्‌ व॑ सत्यो अंरति्ते भूत्‌ ।
तद्‌ वौ। महित घताञ्नावस्तु युवं दाञुषे वि च॑पिष्टसंहः
पर यद्‌ व| मित्रावरुणा स्यर्धन्‌ भिया धाम युवधिता बिनन्धि ।
न ये देवास ओहसा न सर्ता अय॑ज्ञसाचो अप्यो न पुराः
वि यद्‌ वाच॑ कीस्तासो भर॑न्ते रोस॑न्ति के चिं्चिषिदो भनानाः !
आद्‌. वौ/ बवाम सत्यान्युक्था नविर्ुवेभिर्घतथो मित्वा १०
-अवोरित्था वाँ छर्दिषो अभिष्टौ युवोमिंत्ावरुणावस्छ्रधोयु ।
अनु यद्‌ गाव॑ः स्फुरानूंजिप्यं॑ पष्य यद्‌ रणे दषणं युनज॑न्‌ ११ [१०] ७
। (६८ )
११ बाष्ल्पत्यो भरद्वाजः । इन्दरावख्णो ।चरिष्टुप्‌, ९-१० जयती ।
ष्टी वा यज्ञ उद्यतः सजोदां॑मलुप्वद्‌ वृक्तव॑िषो यज॑ध्ये
आ यइन्द्रावरुणावपि अद्य॒ महे सुख्नायं मह आ†ववैत्‌
ता हि भष्ठा ववतांता तुजा शूर॑णां शविष्ठा ता हि मूत ।
मधोनां मिप्ठा तुविशुष्म कतेन वृत्रा ससेन
ता गृणीहि नमस्यैभिः शवे: सन्नेभिरिन्तरावर॑णा चकाना ।
वज्ैणान्यः शवसा हन्त वृध्॑सिष॑कत्यन्यो वृजनेषु विभ
गाश्च यन्नरश्च वावृधन्त विश्वं वरेवासो। नरां स्वगता; ।
भ्यं इन्द्रावरुणा महित्वा योश पृथिवि भूतमुवी ८
स इत्‌ सुदानुः स्ववा ताये ना यो वा वरुण दाति त्मन्‌ ।
हषा स द्िषस्त॑रेद दास्वान्‌ वंस्‌ रथि शैयिवत॑श्च जनान्‌ ~€ [११]
यं वं दान्व्॑वराय देवा राथ षत्थो वदुमन्तं पुरुशचुम्‌ 1
अस्मे स इन्वावरुण्वपिं प्थात्‌ ब्र यो मनदिकष वनुषामहास्तीः
उत नः सुच्रात्रो देवगोपाः सूरिम्यं इन्व्राबरुणा रविः ष्यत्‌ ॥
५४८4)
येषा श्मः एतनासु साह्वान्‌ भ सयो दूना तिरते ततुरिः (७१०)
० ५) ८७ 9, उण १२] [३८७] [्र्वेदः । जै० ९, घ्‌ ९८, सं ८

र न॑ इन्तरावरुणा गृणामा पूदधं रविं सौभवतायं देवा ।


इत्या गृणन्तो अष्ि्न॑स्व शौ ऽपो न लावा दुरिता तरेम &
प सम्नाजें शृते गज्छ तु परियम देवाय व्दणाय सपः 1
अयं य उवीं मंषठिना मरहिवतः कत्वां विमात्यजरो न जोविषां ९
हन्दुवरुणा सुतषाविमं सुतसोम पिवते मयै भुतव ।
युवो रथे। अध्वरं देववीतये प्रति स्वर्सरयुपं याति पीतये १०
इन्दरवरुणा सर्धुमत्तमस्य॒दुष्णः सोर्म॑स्व वृणा वुंपेथाद्‌ ।
इषं वामन्धः परिषिक्तत्स्मे आसल्यास्मिन्‌ वापि मादयेथाम्‌ ११ [१२] (७९)
(६९)
८ बाश्पत्यो भरद्राजः ।इन्दराविष्यू । जिन्व्‌ ।

सं घँ ऊ्मैणा णिका नेमी न्द्रौविच्छू अप॑सस्यारे अस्य 1


जें यज्ञं वर्विणं ख यतत सर्िचधेनः पथिभिः पारयन्ता १
शा विश्वासां जनितारं मतीना-सिन्दरापिष्णुं कलशा सोभधाना। ।
भर धु गिर॑ः जञस्यसौना अवन्तु पर स्तोमासो गीयमानासो अरैः 2
इन्दराविष्ण्‌ सदपती मकना-वासोभ शतं द्रविणो द्धन ।
सं वौसथन्तक्तुभिं्तीनां सं स्तोमासः शस्वमा॑नास उक्यैः ३
आ बामश्व॑सो अभिमातिषाड इन्दरौविष्णू सधमादो वहन्तु ।
जुषेथां विभ्वा हव॑ना मतीनामुप बरह्मणि श्फुतं गिरो मे ४
इन्द्राविष्णू तत्‌ नयाय्यं वा॒॑सोर्य॑स्व मद्‌ उरु च॑क्रमाथे ।
अक्णुतश्न्तरिशषं वसीयो ऽभर॑यतं आवसे जो रजौँसि ५
इन्वु।विष्णृ हविषां वाघ्धाना ऽयाष्राना नम॑स। रातहभ्या ।
घृतासुती व्रविणं धत्तमस्मे समुदः स्थ॑ः कलहाः सोमधानः 8
इन््विष्णू पिब॑तं मध्वो अस्य॒ सोम॑स्य द्रा जठरं पृणेथाम्‌ ।
जा शनौ मदविणवः -य्एबह0गरणंठ म ठ
उमा भिंग्यथुनं परं जयेथे न परां भिण्ये कतरश्चनेनेः \
व विष्णो यद्पसयेथां वधा सहं वि तंवैरपेथाम्‌ < [१३] (नत
@

ऋग्वेदः । अ० ५, अ० 9, व० १४ |] [६८८] { मे० ६, सू० ७०,अ०॥

(७०) |
६ वादैस्पस्यो अरद्वाजः ! द्यावापृथिवी ! जयती। च |

घृतव॑ती मुवनानामभिधियो
-वी प्रध्वी म॑धूटुषे सुपेशसा 1 ।
द्यावांप़थिवी वरुणस्य धर्मणः विव्द॑भिते अजरे भूरिरेतसा १ |
असंश्ननती भूरिधारे पय॑स्वती धूतं दाते सुकते शिते!
राज॑न्ती अस्य भुवनस्य रोदसी असमे रेतः सितं यन्मसुहितम्‌ र
यो वामृजवे क्रम॑णाय रोदसी मर्त ददाश धिषणे स साधति । |
पर प्रजाभिंजायते ध्॑णस्पारे युवोः सिदता विषुरूपाणि सव॑ता
सिर्मायते
र र [> = 3 ~

< ॥

घृतेन द्यावाप्रथिवी अभीवते पतिया घृतपुा वरतादृधां । |


उर्वी प्रभ्वी होतृ पुरोदिते ते इद्‌ विष इच्छते सुश्नमिष्ठये ४
मधुं नो यावापरयिवी मिमिक्षतां सधश्ुतां सुदु मधुदते ।
दधनि य्ं द्र्विणं च देवता म वो वाजमस्मे सुवीर्यम्‌ प्‌
19 1 1 म 9 ट ~ >

ऊजं नो यशं परथिवी चं पिन्वतां पिता साता दिश्वविदां सुदंससा ।


संरराणे रोदसी विण्वशंम्भुवा सनिं वाजं रयिमस्मे समिन्वताम्‌ ६ [१४] (७८ |
(७१)
९ बा्स्पत्यो भरद्वाजः । सविता । जगती, 9-६ शिष्ट ।

उद्‌ ण्य देवः सविता हिरण्ययः! बाहर असंस्त सव॑नाय सु्तुः ।


घतेन पाणी अभि धषणुते मखो युवां सुदक्षो रज॑सो विधर्मणि १
स्यं इयं सवितुः सवीमनि भ्रष्टे स्याम वसुनश्च दावने ।
ववस्य ५,संवितु ष्ठ दावनें
॥ ल्ल ॥
| द्विषो
यो विश्वस्य द्विपठ़ो 7. < ~=
यश्चतुष्पदो मिदेदान
1 (व ~
परसवे चासि भूम॑नः, २
अदृब्धाभेः सवितः पामि जिदेभिरद्य परि पाहि नो गय॑म्‌ \
॥ ॥ हिरण्य
जिह्वः सुविताय
~
न्यसे रक्षा माकनकिना अधरस
नव्य॑ ४
शात
£

|

"44
~ उदु ष्य ढेदः संविता दष्रना॒ हिरण्यपाणिः प्रतिोषम॑स्थात्‌ ।
छ. |

; अ्ोहतुजतो मन्द्रजिह्व आ दाशे सुदति भरर वामम्‌ ४ (४३२)


अ०५, अ० 9, ष० १५|| { ३८९] [ छग्बेदः । भ &, सूज ७३, म०५

कामय सवितवीभयु चद दविदिवे वाममस्मभ्यं सावीः


वासस्य हि क्षयस्य देवभर रया धिया कभा; स्याम & [१५] (७३४)

(७२)
“^ वाहस्पत्यो भरद्याजः। इन्दासोमो । तरिष्टटप्‌ ।

महित्वं युवं महानि प्रथमानि चक्रथुः ।


युवं विभ्वा तसंस्यहतं निदश्च १
इन्द्रासोमा वासय॑य उयात्च सुत्‌ सूर्य नयथो ज्योदिषा सह ।
उप या स्छस्नशरुः स्कम्ययेना- प्रथते पृथिवीं मातरं वि २
इन्द॑सोभावहिसपः परिष्ठां धो वृत्रमनु वां यौर॑मन्यत ।
प्र्गीस्येरयतं नदीनामा संगदाणि पप्रथुः पुरूणि ३
इन्द्रासोमा पक्रमासास्वन्त-
चिं गवामिद्‌ देधथुवक्षणास
जगृभधुरनपिनद्धमासु तहांच्चिचासु जग॑तीष्वन्तः 1
इन्द्र॑सोमा युवमङ्ग तर॑च -मपव्वस्ाचं शरुत्यं र्सये !
युवं शुष्ं नर्य चर्धणिभ्यः र विव्यधुः पृतनापाहुग्ा ५ [१९६] (=

(७३)
३ वादैस्पत्यो भर
द्रजः । ब्दस्पतिः। चिष्टुप्‌।

यो अदिभित्‌ प्र॑थ्ना तावा वरहस्पतिंशद्गिरसो हविष्मान्‌ 1


दवियहैज्मा प्राघर्थसत्‌ पिता न॒ आ रोदसी वुपभो रोरवीति १
जनांय चिद्‌ य ईव॑त उ लोकं॒वृहस्पतरदवह्॑तौ चकारं ।
नन्‌ शजाणि वि पुरो दर्दरीति जयज्चछघ्र॑रमिवांन्‌ पत्सु साह॑न्‌ र
बृहस्पतिः सम॑जयद्‌ वसूनि महो वजान्‌ गोम॑तो ठेव एषः ।
अपः सिषांसन्‌ त्स्व१रभतीतो वृहस्पातिर्हन्त्यमिच॑मर्कैः २ [१७] (ज्र)

| “र [९९०] {* ९.९. = 1
|| (७8६ )
|
४ वाुस्परयो भरद्ाजः !सोखर ।द्वष्डुए्‌।

लोम॑रुदवा धारय॑थःमसु्ै{ प्र वापिष्टयोऽरमश्ुवन्तु । |


मेदमे पत रत्ना व्धाना हं नें श्रूतं ह्िएदे रा चलुष्यवे १
सोमांुद्रा वि वृहतं विदंची-मीवा या ने गय॑माबिवेकषं ।
आरे बधिथां निरति परावे-रस्मे मप्र सौश्रवसानि सन्तु ₹
सोमारुद्रा युवभेतान्यस्मे षिण्व तनूं भेषजानि धसम्‌ ।
अवं स्यतं सुश्वतें यज्ञो अस्ति तनूं बद्धं कूतमेनों अस्मत्‌ ३
पिम्मायुषौ तिम्मरती सुशेवौ सोमांसु्राठिह ख श्र॑खतं नः !
भ्र नें मुत वरणस्य पालां मोपायतं नः सुमनस्यम॑ना ४ [१८] (५)

(७५)

१९ पायुमारष्ठाजः ( खम्रामाशिषः ) ९ वभ, २ धञुः, ३ ज्वा, & आली, ५ इषुधिः, ६ ( पूवौधः)


खारथिः, ६ (उ्तराषैः ) रमयः, ७ अद्वाः, ८ रथः, ९ रथगोएाः, १० ब्राहमण-पिकल-सोभ-धावा-
पृथिवी -पूषाजः) ११-१२, १५-१६ इषवः, १६ भ्रतोद्‌ः, १४ दर्तः,
१७ युखभूभि-कवख-ब्रह्मणस्पत्यादयः, १८ बम्र॑-सोम-षदणाः,
१९ देवब्रह्माणि ।चरिष्टुप्‌; ६, १० जगती, १२, १३, १५, २६, १९
अनुष्टुप्‌, १७ पङ्किः।

ीभस्यव मवति परतीकं यद्‌ वमी याति समद्‌॑मुपस्थ।


१ अनाविद्धया तन्वां जय त्वं स तवा वकणो महिमा पिपत १
(||. . घन्व॑ना गा धन्व॑नाजिं जयिमन॒धन्व॑ना तीवाः समदू। जयेम ।
।*| नुः शत्रोरपकामं छरणोति धन्व॑ना सर्वः परदिशो! जयेम २

ओव शिङ्के वितताधि धन्व रुया इयं सम॑ने पारयन्ती ड (५४९)


अ० ५, तर 9, पर १९] [१९१] [प्रगवेद्‌;। मं ६, ख्‌० ७५, मं० ण

ते आचरन्ती समनेव योवां मतिं पं त्रिमूताुपस्थे ।


अप शश॑न्‌ विभ्यतां संविवूनि आर्मी इमे विष्फुरन्ती अभित्ान्‌ ४
वुह्ीनां पिता बहुरस्य पुत्र शिश्वा कणोति सम॑नावगत्यं ।
इषुधिः सू प्रत॑नाश्च सर्वौ; पष्ठे निन॑द्धो जयति प्रसूतः ५ [१९]

रथे तिष्ठ॑न्‌ नयति वाजिनः पुरो यत्र॑यत्र कामयते सुषाराधेः ।


अमीना महिमानं' पनायत॒ मन॑ः पश्वादुनुं यच्छन्ति ररमय॑ः ६
तीवान्‌ धवान्‌ कृण्वते वृ॑पाणयो ऽश्वा रथ॑भिः सह वाजयन्तः ।
अवक्रासन्तः परप॑दैरभिचन॑न्‌ सिणन्ति रा्ुरन॑पव्ययन्तः ७
रथवाहनं हविरस्य ना्च॒ यत्रायुधं नि्टितमस्व वर्म ।
तघ्चा शुं जम्मं सदेम दि्वाहां वयं सुमनस्यमानाः <
स्वावु्॑सदः पितरो वयोधाः करच्छेथितः शक्तीवन्तो गमीराः।
खिच्छैना इवुदला अभ्ंधाः सतोवीरा उरवो! वातसाहाः ९
बाह्मणासः पित॑रः सोभ्यांसः शिवे नो दयार्वापथिवी अनेहसा ।
पवा न॑ः पातु दुरिताह॑ताचृणो र्मा माकंना अघर ईंशात १० [२०]

सुपण द्॑ते भगो अस्या दन्तो गोभिः संन॑द्धा पतति शरुता ।


यच्चानरः संच वि चद्र्वन्ति तचास्मम्यमिदवः रां ॑सन्‌ ११
ऋ्जीति परं वृह्किं नो ऽइमा मवतु नस्तनूः ।
सोजो अधिं बवीतु नो ऽदितिः शारभं यच्छतु १२
आ अन्ति सा्दैषां जघनो उप॑ जिघ्रते । ,
अश्वाजनि प्रचैतसो श्वान त्समत्सु चोद्य १३
अहिरिव भोगः पर्येति बाहुं ज्यायां हेतिं प॑रिबाध॑मानः ।
हस्तघ्नो विश्वां वयुनानि विद्वान्‌ पुमान्‌ पुसं परि पातु विश्वतः १४
आलाक्ता या रुरजीष्ण्यथो यस्या अयो मुख॑म्‌ ।
हवं प्न्यरेतस इष्यै वेषये बृहन्नमः १५ [२१] (७६९)
ऋग्वेदः । ध० ५, ८० १, ष० २९] [३१२] [म० ६, सु ७५, ने०१६
अर्व॑सृष्टा परां पत॒ शर॑ष्ये बह्म॑संशिते ।
गच्छामिच्नान्‌ भ्र पयस्तव माभीषां कं उनोच्छिवः १६
-यच्र॑ घाणाः संपतन्ति कुमारा विशिखा इद ।
तत्रा नो ब्रह्मणस्पति रदतिः श यच्छतु विश्वाहा श यच्छतु १७
ममीणि ते वर्मणा छादयामि सोम॑सतवा राजापरतेनालं वस्ताम्‌ !
उरषैरीयो वरणस्ते कृणोतु जय॑न्तं तवा देवा अदन्तु १८
योनः स्वो अरणो यश्च निष्ट्यो जिषौसति ।
वेवास्तं सर्व भूषन ब्रह्म वर्म ममान्त॑रम्‌ १९ [२२] (७६१)

॥ हसि षष्टं षष्डरं सभाद्चम्‌ ॥

अं-संख्या
पल्चममण्डलस्यान्तप्ष्तं ४२६८
घध्ठमण्डलस्य ७,
सबैयोगः- ५१११
७०५, ज १, वर ३६] [ ३९३] [ कण्वेद्‌ः । मं० ७, सू० १; म० $

अथ स॒घ्रमं मण्डलम्‌ |
(१) [ पथमोऽदुवाकः ॥१॥ ख्‌७ १-१७]
९५ तैलावरणिर्बलिष्ठः । अनिः! विराद्‌ , १९-२५ चिद्‌
अचि नरो दीपिंतिभिर्रण्यो -ईस्तच्छुती जनयन्त भलास्तम्‌ । देह
गृहप॑तिमथयुम्‌ १
तस॒धिसस्ते वसं॑दो न्युण्वन्‌ स्सुभतिचषमवसे ङतंश्िव्‌ । इक्षाय्यो
यो द्म आस्‌ नित्य॑ः २
द्ध अग्ने दीदिह ि पुरे नो ऽजंघया सम्यौ यविष्ठ । त्वा र्व॑स्त्‌ उप॑ यन्ति वाजा; ३
परते अघ्रयोऽधिभ्यो दरं निः सुवीरासः शोद्यचन्त द्युमन्तः । यज्चा नर॑ः समास
ि सजाता; ४
क़ ने अद्चे धिया शं सुवीरं स्वपत्यं संहस्व परज्ास्तमू । न यं यावा
तरति यातुमार्वान्‌ श २३]
उष यभति युवतिः सुदक्ष॑ दोषा वस्तोर्हविष्मती घुताचीं । उप स्वैन॑मरम॑तिवैसूयुः £
विश्वां अ्नेऽप॑ वृहती -रयरिस्तपोभिरदहो ज्यम्‌ \ भर निस्वरं चतयस्वाभींवास्‌

आ यस्त॑ अग्न इधते अनीके वरिष्ठ शक्त दीदिवः पाव॑क । उतो न एषिः स्तवथैरिह
स्याः <
दियते अग्ने भेजिरे अगीकं अता नरः पिञ्यसः पुरुचा । उतो न॑ एभिः सुमनां
इ स्याः ९
इये नसे वृहत्येषु सूरा दिण्वा अदवीरमि संनतु मायाः। ये से धिरपनन्तभजास्ताम्‌? [र]
मा शूने अघने नि ष॑दाम तृणां मारोष॑सोऽवीरता परिं तवा । प्रजावतीषु दुर्यौसु दुर्य ११
यमश्वी नित्यमुपयाति य्तं॒॑प्रजा॑नतं स्वपत्यं क्ष्य नः । स्वज॑न्मना शेष॑सा बावुधानम्‌ १२
एहि नो अग्न रक्षसे अखष्टात्‌ पारि पूर्तर॑रपो अघायोः । तवा युजा पुतनार्चूरमि ष्याम्‌ १३
सेकृधिर्ीरत्॑स्वन्यान्‌ य॑ वाजी तन॑यो वीदुपाणिः । सहस॑पाथा अक्षरां समेति १४
सेवृगि्ो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात्‌ । सुजातासः परिं चरन्ति वीराः १५[२५]
अपं सो अभिराह॑तः पुरुत्रा यभीडा॑नः समिदिन्धे हविष्मान्‌ । परि यमेत्यध्वरेषु होत १६
तवे अं आहवनानि मूर
नास आ जुहुयाम नित्या! । उमा कृण्वन्तो बहत्‌ मियेध १७
इमो उनि धीतत॑मानि हव्या ऽअ॑घरो वक्षि केवतपिमच्छ॑ । पतिं न ई सुरभीणि व्यन्तु १८
मा ने अप्रेऽवीरते परां दा॒दु्वाससेऽभ॑तये मा नो अस्यै ।
मानैः क्षुधे मा रक्षसं ताको भानो द्मे भा वन आ चुहथौः १९ (१९)
शु ५9
कन्दः ॥ 6० ४५० 90 5 1 [३९६] ॥ भ ७१ सू० 9 म०२५

रू मे बह्म॑ण्यगन उच्छशाधि त्वं दव मघवंच्यः सुघुद्‌ः ।


राती स्यामोभयास आ तै शयं पात स्वस्तिभिः सदां नः २० [२६]
त्वम्॑ सुहवो! रण्वसंहकू्‌ सुदीती सनो सहसो दिदीहि ! |
मा त्वे सचा तन॑ये नित्य आ ध्रा वीरो अस्मन्नर्यो वि कुसीत २१
मानो अग्ने दुर्भतये सचैषु ॒देवेद्धष्वयिषु प्र वोचः,
मा ते अस्मान्‌ दुर्मतयो भमाचिंद्‌ देवस्य स्रूनो सहसो नास्त २२
स मर्ता अघने स्वनीक रेवा नम्य य आजुहोति हव्यम्‌ !
स ववतं वसवान दधाति यं सूरिरर्थी पच्छमान एति २३
महो नो! अग्ने सुवितस्य विद्रान्‌ रयिं सूरिभ्य. आ व॑हा बहन्त॑स्‌ 1
येन वयं सहसावन्‌ मदेमा-ऽविक्षितास आयुषा सुवीरां: २४
नू मे बह्म॑ण्यग्न उच्छ॑ाधि त्वं देव मघव॑च्यः सुूद्‌ः !
रातौ स्यांमोमयांस आ तै यूयं पांत स्वस्तिभिः सदां नः २५ [२५] (९ |
- ॐ> €< - |

[दवितीयोऽध्यायः ॥२॥ व° १-३०] (२) |


११ भेत्रावरुणिव॑सि्ठः 1 आपरीखक्तं = (९ इध्मः समिद्धोऽमि्वा, २ नराद्ंसः, ३ दव्ठः, 8 वर्हि, ॥
५ देवीद्धौरः, ६ उषासानक्ता, ७ दैव्यो होतारौ प्रचेतसो, ८ तिस्रो देव्यः सरस्वतीलाभारलयः,
९ त्वष्टा, १० वनस्पतिः, ११ स्वाहारूतयः) 1 धिष्‌ ।
जुषस्व नः समिधमग्ने अद्य॒ शोचा ब्हद्‌ य॑जतं धूममृण्वन्‌ ।
1 3 क ॥ सोचा 1 ५

उं स्पश दिव्यं सानु स्तपः सं रदिमभिस्ततनः सूर्य॑स्य १ |


नरारोसंस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः ।
ये सुक्रत॑वः शुच॑यो धियेधा; स्वद॑न्ति देवा उभयानि हव्या ९
न्यं वो असुर सुदक्ष मन्तूतं रोद॑सी सत्य॒वाच॑म्‌ ।
मतुष्वदृभनं मजना समिद्ध समध्वराय सदृमिन्म॑हेम ५
सपर्यवो मर॑माणा अभिन्न प्र वरते नम॑सा बर्हिर ।
आजुह्वाना पृतपरष्ठ रद्र दध्व॑यंवो हविषां मर्जयध्वम्‌ ४
स्वाध्यो वि दुरोदेवयन्तो ऽशिंभयू रथयुर्देवताता ।
पूवी शिष् न मातरं सहणे समयो न सम॑नष्वन्‌ ५ [ध
उत योषणे दिव्ये मही न॑
बहटा पुहतेमवोली, आ उषासायरयनक्तासितसुदुे व धेनुः ।
ां यताम्‌ ९ , भी
० ५, ७० २, ३०२] [३९५ ] [ ऋग्वेदः । मं ७, सू० २, म० ५

वा जातवेदसा यजध्य॑ ।

आ भाती भार॑तीभिः सजोषा इन्टां दृवैर्मनुष्येभिरथिः


सर॑स्दती सारस्वतेथिरर्वाक्‌ तिसो देवीववर्दिरेदं स॑दन्तु ४५

ध वयित्तु देव॑ ववषटर्विं र॑राणः स्य॑स्व ।


यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायति देवकामः
तर्नस्पतेऽदं सजोप॑ देवानग्निर्हविः समिता सूदयाति ।
सड होता सत्यतरो यजाति यथा देवानां जनिंसादि वेदं
भा याह्यग्ने उविधानो अर्वा चिन्द्रण ठेवैः सरथं त्रेभिः ।
वार्दर आस्ताघदितिः सपत्रा स्वाहां देदा अमरतां मादयन्ताम्‌ ११ [र] &&

(२३)
१० वैत्रावरणिवैलिष्ठः। अग्निः। चिषटुप्‌ ।

अग्निं वे दवमग्निभिः सजोपा यजिष्ठं दूतम॑ध्ठरे क्रणुध्वम्‌ ।


यो मर्तु निशरदिक्छैतावा तपुरमरथी घतान्नः पावकः
भोयद्श्वो स यव॑येऽविष्यन्‌ यदा सहः संदरणाद्‌ व्यस्थांत्‌।
आद॑स्य वातौ अनं वाति शोचि रथं स्म ते व्रन॑नं कृष्णमस्ति ९
उद्‌ यस्थ ते नव॑जातस्य॒ वरप्णो प्रे चरन्त्यजरां इधानाः
अच्छा यासरुषो धूम एति सं दरूतो अंग दयसे हि देवान्‌
वि यस्य॑ ते परथिव्यां पाजो अश्र॑त्‌ त्रपु यद्न्नां समवृक्त ज्रः ।
से्नैव सृष्टा प्रसिंतिष्ट एति यवं न द॑स्म जुह्वां विवेक्षि
तमिद्‌ दोषा तमुषसि यविष्ठा मग्निमस्यं न मर्जयन्त॒ नरः ।
निशिशाना अतिथिमस्य योनी दीदाय शोविराहतस्य वृष्णः
सुसं॑हक्र ते स्वनीक प्रतीकं विं यद्‌ रुक्मो न रोच॑स उपाके ।
दिवो न ते तन्यतुर॑ति यष्म शिघ्नो न सूरः प्रतिं चक्षि भानुम्‌ ।र
यथां वुः स्वाहारनये दाो्र॒परीव्छभिर्धृतव॑ द्विश्च हव्यः ।
तेभिर्नो अपरे अमितिरमहोभिः हतं पूर्भिराय॑सीभिनिं पाहि < ४३)
@&
षग्वेदः। अ०५, भ० २, ष० ४] [ ३९६ ] [अं० ७, षू ४, म ८

या वां ते सन्ति द़ारुपे अधृष्टा गिरो वा याभिनृबतींशरुन्णाः ।


ताभिर्मः सूनो सहसो नि पाहि स्मत्‌ सूरी तवेद्‌ः
निर्यत्‌ परतेव स्वधितिः शुविगौत्‌ स्वयां कूपा तन्वा रोच॑मानः ¦
आ यो मा्ोरुरेन्यो जनिष्ट देवयज्याय सुकतुः एावकः
एता नो अग्रे सौभ॑गा दिवीद्य--पि क्षतु सुचेतसं वतेम
विश्वां स्तोतृभ्यो गृणते चं सन्तु यूथं पात स्वस्तिभिः सदु नः

(४)
१० सेत्रावरुणि्वैसिष्डः। अद्धि । जिद्‌ ।

परव शुकाय भानवे भरध्वं हव्यं सतिं चाग्नये सुतघ््‌ ।


यो दैव्यानि मायुंषा जत्रप्य-न्ता्धभ्वानि विदाना जिगाति
स गत्सों अग्निस्तरुणश्िदस्तु यतो यविष्ठो अज॑निष्ट मातुः ।
सं यो वनां युवते शुचिवृन्‌ भूरिं विद्ञा समिद॑त्ति सयः
अस्य देवस्य संसद्यनीके यं मतीसः इयेतं जमर ।
नि यो गूभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच
अयं कविरकविषु परचेता ॒मर्ते्वग्निरमूतो नि धौयि ।
स मानो अचर जुहुरः सहस्वः सवा तवे सुमनसः स्याम
आ यो योनिं करेवकतं खसाव्‌ कत्वा ह! ग्निरमतो अतारीत्‌ ।
तमेोप॑धीश्च वनिनश्च ग्॑मूभिशच विश्वधायसं बिभति
ईशे द्य+ग्नरथृतंस्य भूरेरीशे रायः सुवीर्यस्य दाते:

मात्वां वं संहसावल्वीरा माप्सवः परि पदाम्‌
मादुवः
परिषद्यं ह्यरणस्य रेक्णो नित्य॑स्य रायः पत॑य: स्याम 1
न कोषो अग्ने अन्यजांतम-स्त्यदेतानस्य
मा पथो वि दक्षः
जहि यमायार॑णः सुरोबो <न्योदूर्यो मन॑सा मन्त
॒वा उ ।
अधांचिदोकः 4 एवया । 55 न वाज्यंभीषाल्ेतु नव्य
त्वमग्ने वनुष्यतो नि पहि स्वम नः सहसावन्नवद्यात्‌ ।
~न सं त्वां ध्वस्मन्वदुभ्येतु पाथः सं रयिः स्पहयाय्य॑ः सहनी ९ (५५)


कि

२०५, भ०२, ८०६] [३९७] [ कम्बेद्‌ः। सं० ७, ० ४, म १०

६ 4 शे सौभगा दिहा-एिकतं सुचेतसं वतेम ।


स्तोतृभ्यो गृणते च॑ सन्तु
4६ स गरं पात स्वस्तिभिः सदा नः १० [&] (५६)
(५)
९ मेत्रावरुणिवंलिष्ठः। वैश्वानरोऽग्निः । विष्टुए्‌ ।
धराये तवसे मरध्वं गिर दिवो अंरतये प्रथिन्याः
ओ विन्वैणडुतानासुपस्थैः वै्वायरो वादे जःशवद्धि १
एष्ठो विवि धाय्याः पंथिव्यां नेता सिन्धः ववभः स्तियानाय्‌ !
स बानुषीरभि विज्ञो वि मापि वैश्वानरो दा्॑णानो दरेण २
त्यद्‌ मिया विर आयन्लक्तिनती -रसमना जहतीर्भोजनानि ।
वानर पूरे शो्य॑वानः पुरो यदे दरयन्नदीदेः £
तदं धिषातुं परथिवी डत च -र्यष्वानर तर्णञधे सचन्त ¦
त्वं खासा रोद॑सी आ त॑तन्था-ऽज॑द्रेण जोचिका शोुंचानः ष
स्वामग्ने हरितो वादाता भिरः सचन्ते धुन॑यो धरताची ५,
पतिं छृब्डीनां रथ्यं रयीणां श्वानरुवसां केतुम्‌ 1/1
तवे असूर्य वसंब वय॑ण्वन्‌ क्रतुं हि ते मि्महो जुषन्त
तवं दस्यूरोरसो अञ्च आ उरु ज्योतिजनयन्ना्याय &
स जाय॑मानः प्रमे व्योमन्‌ वायुर्न पाथः एर पासि सदयः \
तवं भुवना जनयंन्चमि ज्नप॑त्याय
क जातवेदो दशस्यन्‌ ७
तामरे अस्मे इषमेश्यस्व॒वैश्वनर दयुमतीं जातवेद
यया राधः पिन्व॑सि विश्ववार प्रथु धरे दाशुषे सत्य <
तं न अये मघरव॑च्यः पुरश्च रयिं नि वाजं शरुत्यं युवस्व । ४
वैश्वानर महिं नः शरम यच्छ॒ रुदेभिंे वसंभिः सजो ९८] (६)
(६)
७ मेत्रावरुणिवसिषठः। वैश्वानरोऽ्भिः। निष्ट ।
भ सम्राजो अदुरस्य प्ररास्ति पुंसः करष्डीनाम॑नुमा॑स्य 1
इन्द्र॑स्येव॒ १ तवस॑स्कृतानि वन्द कूरं वन्द॑मानो विवक्मि १ (दह)

~
ऋग्वेदः | अ० ५, अ० २, व० ९] [ ३९८]
[ म० ७, सू° ६, १०२

कविं केतुं धासिं भायुमदे-र्हिन्दन्ति हं राज्यं रोद॑स्योः


प्रस्य गीर्भिरा विवास अथे व्य सान
न्यक्ततून यरथिनों मृधवावः पर्मी॑अद्धौ अवर्धौ अयज्ञान्‌ !
पर तान्‌ द्स्यूरभिर्धिवाय पदैश्वकारापरौ अय॑ज्यून्‌ ९४
यो अपाचीने तम॑सि मर्ृन्तीः प्राचीश्चकार वरत॑यः लीः
तमीशानं वस्बे। अभ्रिं मुणीये ऽनानतं द्मय॑नतं पृतन्यून्‌
यो वेद्यो£अन॑मयद वधश्च र्यो अर्थष॑तीरुपसंश्वकार ।
स निरुध्या नहुषो यद्वो अथि-रविरश्क्ते बजिहतः सहोभिः
यस्य॒ रामनुप॒ विश्वे जनास्‌ पएस्तस्थुः सुमतिं भिक्षमाणाः !
वैश्वानरो वरमा रोद॑स्यो- राधिः संसाद पिद्ोरूपस्थ॑म्‌
आ दवो दद्‌ बु्या वर्ूनि वैश्वानर उदिता सूथेस्य ¦
आ समृद्रादव॑गदा पर॑स्मा-दाथिरददे डव आ पुंयिव्याः ७ [९] (भ)

(७)
७ ब्रत्रावरणिर्दसिष्ठः । अग्निः । चिष्टष्‌ 1

प्रवो देवं चित्‌ सहसानमथि-


श्वंन वाजिनं हिवे नमेभिः।
भवां नो दूतो अंध्वरस्ं विद्वान्‌ त्मना वेदेषु विविदे भितः
आ यायने पथ्या अनु स्वा॒जन्द्रो देवाना सख्यं जुषाणः
आ सानु शुष्मरनदय॑न्‌ पथिव्या जम्भभिरविन्व॑सुह्धग्वनांनि
भाचीने। यज्ञः सुधितं हि बर्हिः शरीणीति अभिरीषितोन होत


मातरं विश्ववारे हुवानो यत यविष्ठ जजिषे सुोव॑ः
सदयो अध्वरे रथिरं ज॑नन्त॒ मायुपास विचेतसो य पथाम्‌ ।
विरा्मधाि विर्पतिुरोणे ऽसिर्भ्दरो मधुवचा ऋतावा
असादि तो वहिंराजगन्वा- निर्वह नृषदने विधर्ता ।
चश्च यं परथिवी वावृधाते आ यं होता यज॑ति विश्ववारम्‌
एते ्ेमिरवश्वमातिरन्त॒ मन्ये वारं नय अं्षन ।
भ्र ये विङस्त
िरन्त्‌ श्रोष॑माणा आ ये म अस्य दी्ध॑यन्नुतस्यं & (७८)
अ० ५, ० २, च० १० ] [३९९] [ऋग्बेद्‌ः । मं० ७, चू० ७, मं° ७

रू त्वाम ईव वसिष्ठा रजानं चनो सहस्रो वर्ुनाम्‌ 1


इष॑ स्तोतुभ्वो। सघ्व॑स्य आनद ययं पांत स्वस्तिभिः सद्‌ नः ७ [१०] (७९)
(८)
७ मेत्रावरणिवीक्िष्ठः । अग्निः ।त्रिष्टुप्‌ ।
इन्धे रजा समर्यो नमेभि यस्व परतीकमाहुतं घृतेन॑ ।
नरो हव्येभिंीठते सबाध आस्निरय उवस[मडोवि १
अयमु घ्य सुम॑हौँ अवेष्ि होता सन्द्रो गघुंपो यह्लो अशिः ।
वि मा अंकः सचान यिव्यां कृष्णपंविरोष॑धीभिर्ववक्षे २
कयां नो अचे वि व॑सः सुवुक्तिं कामं सवधागर॑ंणवः स्यमानः 1
कदा भविस पत॑यः सुद रायो चन्तारो दुष्टरस्य साधोः ड
ध्रायति रतस्य जृण्ये वि यत्‌ सूरयो न रोच॑ते बृहद्‌ भाः 1
अमि यः पुरं पृत॑नासु तस्थौ दयकानेो दैव्यो अतिथिः शुद्ोच ४
आस्नित्‌ त्वे आहद॑न्तनि भ्रूरि भुवो वि्व॑मिः सुमना अनीकैः ।
सतुतधिदगरे जृण्दिषे गृणानः स्वयं वुधस्व तन्व सुजात ५
इदं वच॑ः शतसाः ससह -परुदञ्य जनिषीष्ट द्विवरहीः ।
रँ यत्‌ स्तोतुभ्यं आपये भर्दाति दयुमदमीवचातनं रश्ोहा ३
नू तवाम महे वसिष्ठा ईजानं सनो सहसो वनाम्‌ ।
हषं स्तोत्रभ्यों मघव॑रछय आनड्‌ युयं पात स्वस्तिभिः सद॑ नः ७ [११] (<)
(९)
६ भैच्ावखाणिवैखिष्ठः । अग्निः ।विष्टुष्‌ ।
अर्बोधि जार उवसांमुपस्था द्धोता न्दः कवितमः पावकः ।
दृघांति केतुमुमय॑स्य जन्तो ईव्या देवेषु दविणं सुकृत्सु १
स सुक्तुरयो वि हुः पणीनां पुनानो अरकं पुरुमोज॑सं नः ।
होता मन्द्रो विशां दूना स्तिरस्तम दहदो राम्याणाम्‌ २
अग्रः कविरषितिर्धिवस्वाम्‌ त्सुसंसन्मि्ो अतिथेः शिवो न॑ः ।
चिर्ानुरुषसा मात्यग्रे ऽपां गभः प्रस्व+आ विवेश इ
हन्या वो रनपो युगेषु समनगा अंशुचज्जातवेवाः 1
ससंहशषा मानुना यो विभाति प्रति गाव॑; समिधानं बुधन्त ४ &>)
ऋग्वेद; । अ० ५, भ० २, द० १२] [ ४०० ]
॥ भ॑ ७, षू* ९ १ भ ५

अभ्र याहि शत्य मा रिषण्यो ववौ अच्छा नहत! गणे !


सरस्वतीं मरुतो अण्विनापो यि देवान्‌ ईलघेयाय विभ्वा स
त्वामर समिधानो वसिष्ठो जरूथं हन्‌ यक्षं राये पूरीधेष्‌ ।
पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सद॑ नः
६[१२] (१ ।
(१० )
५ मेघ्ाषलणिदीसिष्डः । यज्निः । रिष्ड्‌।
उषो न जारः पृथु पाजो अधेद्‌ द्विंदयुतद्‌ वीछच्छोशयुचानः ।
वृषा हरिः शुचिरा भांति थासा धिये; हिन्वान उंजञतीर्‌जीयः
, स्व वरस्तेर्षसांमरोदि यज्ञं तन्वाना उिजो न मन्सं ^

अग्निजन्मानि ठेव आ वि विद्वान्‌ वद्‌ वृतो देवयात्रा


बलिष्ठः
अच्छा भिरो मतये वेवयन्ती -र्नि य॑न्त बुदिणं भिष ९9

माणः ।
सुखडशं सुप्रतीकं स्वश्च॑ हव्यवाहमरतिं मातुपाणास्‌
इन्व नो अदे वसमिः सजोषा रुद्धं रेरा वहा ठृहन्त॑म्‌ ।
आदित्येभिरदितिं वि्वज॑न्यां॒वृहस्पतिमुकभिर्विनयवारम्‌ \
मन्दं होतारमुशिजो .यविष्ठ-मभ्नि विलं च्छते अध्वरेषु ।
स हि क्षप॑ अभ॑वद्‌ रयीणा- मन्दरो दूतो यजथाय देवान
्‌

५ [१९] (९)
(१९१)
५ मे्ावरुखिदैसिष्ठः । अग्नि । विषु ।
मरौ अंस्यध्वरस्वं परकेतो न छते त्सुमतां मादयन्ते ।
आ दिन्वेभ िः चरथं याहि तवे
न्धे होत प्सः स्ह
तवामी अजिर दृ्यंय विनतः सदृभिन्मातुंवासः ।
यस्य॑ देवैरासदो व्हिरग्न ऽहान्यस्मर सुदिनं मवन्ति
विधितः भ चिकितूवसूनि त्ये अन्तके मत्यौय ।
मनुष्व्ग्न इह य॑क्षि वरेवान्‌ मदां नो दूतो अभिशस्तिपा
अग्निश बृहतो अध्वरस्वा-ऽनिनिर्म्वस्य एषि कृतस्य ।
रं ह॑ कपो जुरन्ताऽषा ठेवा ददर द्वम्‌ ठ (१०९)
अॐ० ५, अ०२, व° १४|| [४०१] . [ छ्ग्वेद्‌ः । भरं० ७, सू० ११, मं०५

आरः वह हविरयाय ठैवा-निनद्रजयेष्ठास इह मांद्यन्ताम्‌ ।


इमं यज्ञं दिवि दैवेषु धेहि युयं पात स्वस्तिभिः सद्‌। नः
५ [१४] (१०२)
(१२)
३ मेतरावरुणिवसिष्ठः । अनिः। तिष्ुष्‌ ।
अग॑न्म म॒हा नम॑सा यर्विष्वं॑यों दीदाय समिद्धः स्वे ईरोणे ।
चित्रमा रोदसी अन्तरुवी स्वाहुतं विश्वत प्रत्यस्॑म्‌ ?
स म॒हा विश्वां दुरितानि खहा नभिः ष्टवे दम आ जातवेदाः 1
स नो रक्षिषद्‌ दुरितादवद्या वृस्मान्‌ गुणत उत नो मघोनः २
त्वं वर॑ण उत मित्रो अग्रे तवां व॑र्धन्ति मतिभिर्वसिष्ठाः ।
तवे वसुं सुषणनानि सन्तु युयं पांत स्वस्तिभिः सदां नः २ [१५] ०५)
(१३)
३ मे्वरुणिवेसिषठः । वैश्वानरोऽपनिः। बिष्टप्‌।
पायय विश्वशुचे धिचंधः ऽसुरप् मन्म॑ धीतिं भ॑रध्वम्‌ ।
मरे हविं बर्हिषि प्रीणानो वैभ्वानराय यतये मतीनाम्‌ १
त्वम॑ग्ने जञोविषा शोशुचान आ रोद॑सी अपुणा जाय॑मानः 1
तवं देवा अभिरस्तरयुखो वैश्वानर जातवेदो महित्वा २
जातो यद्रे भुव॑ना व्यख्य॑ः प्यून्‌ न गोपा इर्यः परिज्मा ।
वैश्वानर बहणे विन्द्‌ गातु ययं पात स्वस्तिभिः सद्‌ नः ३ [१६] (९०८)
(१8 )
३ मेत्रावरुणिवीसिष्ठः । अभनिः। निष्टुप्‌, १ बृहती ।
समिधां जातवेदसे दैवाय वेवहंतिभिः ।
हनिर्िः शुकशोविपे नमखिनां वयं दारोमाग्रयें १
वयं तं अग्ने समिधां विधेम॒ वयं देम सुष्टुती य॑जत्र ।
वय धृतेर्नाध्वरस्य होत वयंदैव हविष भद्रशोचे २
आ नें कैवेभिरुप॑देवहवति मगन याहि वर्षति जुषाणः ।
भ्य वैवाय वाडतः स्याम॒ युयं पांत स्वस्तिभिः सद्‌ नः ३ [१७] (९१९)
क० ५१
छग्वेद्‌ः । अ० ५, ० २, व° १८] [४०९] [०७, सू० १५, म०१ `

(१५)
१५ मेचावरूणिैसिष्डः । मभ्निः। गायत्री ।
उपसद्यांय मीक्हुषं आस्यं जुहुता हविः 1 यो नो नेरपिष्ठमाष्य॑स्‌
यः पञ्च॑ चर्षणीराभे निषसादृ दमेदमे । कविर्मृहप॑तिर्युवा
स नो वेदो! अमात्य॑- म्री रक्षतु विभ्वतः । उतास्मान्‌ पात्वंहसः
नवं नु स्तोम॑मश्य दिवः श्येनाय जीजनम्‌ । वस्व॑ः कुविद्‌ ठनाति नः
स्पाहौ यस्य॒ भरियों शे रयिर्वीरवतो यथा । अथे यज्ञस्य शोच॑तः [१५]
सभा वेतु वर्ति मग्निसँषत नो गिर॑ः । यजिष्ठो हव्यवाहनः
नि तवां नक्ष्य विरपते दयुमन्तं वेव धीमहि । सुवीर॑मस्न आहत
्षपं उस्र दीदिहि स्वग्नयस्त्वयां वयम्‌ ॥ सुवीरस्त्वम॑स्मयुः
उपं त्वा सातये नरो विप्रासो यन्ति धीतिभिः । उपाक्चरा सहाधिणीं
अग्नी रक्षसि सेधति शुक्ररोविरमत्यः 1 सुचिः पावक दैवः
स नो रघौस्या भरे शानः सहसो यहो ॥ मगं॑श्च दातु वाम्‌
त्वरते
3 =) न ॥ दितिं त
त वीरवद्‌ यरो देवश्च सिता सर्गः श्च दाति वाम्‌
अशने रक्षां णो अंह॑सः प्राति ष्म देव री्॑तः । तपि्ेरजर दह
अधां मही ज आयस्यनाधृष्टो नृपीतये । पूमैवा छतभुजिः १४ |
तवं न॑ः पाह्यह॑सो दोषावस्तरवायतः । दिवा नक्तमदाभ्य १५ [२०११५ |
(१६)
१९ मै्ावसाणे्वतिष्ठः। अग्निः 1प्रगाथः (विषमा वुहती, समा सतोबहती ) । ,
एना वों अग्नि नम॑सो-जो नपातमा हुव ।
पियं चेतिष्ठमरतिं स्वध्व॒रं विभ्व॑स्य दूतममृत॑म्‌
स यजते अरुषा विश्वभोजसा स इपरवत्‌ स्वाहुतः ।
सुवहा यज्ञः सुशमी वसभां वेवं राघो जनानाम्‌
उद॑स्य जोविर॑स्था वृजुहानस्य मी्ुष॑ः ।
उद्‌ धूमासों अरुषासो दिविस्प्ा; समग्निभिन्धते नरः
तं त्वां दूतं छण्महे यजस्त॑मं॒घरवौ आ वीतये वह ।
विभ्वं सूनो सहसो मर्तमोज॑ना रास्व॒ तद्‌ यत्‌त्वमह श (११०)
७ ५, अ० २, च० २१ ] [४०३२] [ ग्वेद्‌ः । मं० ७, सू० १६, मं० ५

त्वश्म गृहेप॑ति-स्त्वं हतां नो अध्वरे ।


त्वं पोतां विश्ववार प्रचेता यि वेदिं च वार्य्‌
फुषि रं यज॑मानाय स्॒क्ततो त्वं हि र्वा असिं ।
आ न॑ ऊतते हिरी विश्व॑मृविजं सुकंसो यश्च दक्ष॑ते ६ [२१]
सवे अने स्वाहुत प्रासः सन्तु सूर; 1
यन्तारो
न्त ~
ये सघर्वानो जनना
1
-मूर्वान्‌ द्यन्त गोः
4 गोन

येषारित्मं घ्रृतहस्ता दुरोण ओ अपिं भ्राता निषीदति ।


तेखयस्व सहस्य दुहो विदो यच्छा जः शासै दीर्घश्रुत्‌
स यन्वया च जिया वद्धिरासा विदुष्टरः ।
अगन रयिं घघव॑च्यो ज आ वह्‌ हन्यद्#तिं उ दद्य
ये राधसि दत्यश्यया सवा कामेन भद॑सो अहः 1
त~~, अंहसः विषहे पर्तृभिष्ं
(५सि 3
न्त
ञतं ॐ पर्थिैविष्छ्व
पर्धिरते

.१०
देवो षे दरविणोदाः पर्णा विवष्ट्थासिच॑य्‌ 1
उद्‌ बा
वा१ सिश्चध्वमु
~>,
पं॥ वा पृणध्व मादिद्‌ वों देव ओंहते
[^ वों(4 ओं
११
तं केता॑समध्वरस्व परदेतसं॑दर्विं ठेवा अ॑क्रण्वत ।
दृति रत विधते सुवीयै-सथिजनांय दृशु १२ [२२](१३८)
(६१७)
७ वन्नावरूणिवी्तष्ठः। अग्निः । द्विपदा! त्रिष्टुप्‌ ।
अग्ने मध॑ सुवमिधा समिद्ध उत वर्हिर्विया वि स्तर॑णीताम्‌
उत द्वार उशतीर्वि यन्ता
मुत वैरवो शत आ वहेह ॥१॥
अर वीहि हविषा याक्षं देवान्‌ स्स्व॑ध्वरा छणुहि जातवेदः
स्वध्वरा वरति जात्वेव यक्षद्‌ देवां अमृतान्‌ पिप्रय ॥९॥
वस्व दिश्वा वार्याणि प्रचेतः सत्या म॑वन्त्वारिषो! नो अथ
त्वाम ते द॑षिरे हव्यवाहं देवासो अग्र ऊजं आ नपातम्‌ ॥३॥
ते ते केदाय वातः स्याम महो नो रला वि वष इयानः ॥४॥ [रश] (१४५)
क्रग्वेद्‌ः | अ० ५, ० २, व० २४ ] [ 8०8] [ म० ७, षू° १८ ) मं०१

(१८ ) [ दितीयोऽदुवाकः॥२॥ स्‌० १८-१३ 1


२५ मेत्ावरूणिवेसिष्टः । इन्द्रः, २२-२५ सुदाः पैजवनः । निष्ट ।
~+
त्वे ह यत्‌ पितर॑श्विन्न इन्द्र॒ विश्वां वामा ज॑रितारो असन्वन्‌ ।
त्वे गाव॑ः सुदुघास्त्वे ्यश्वा स्त्वंवसं देवयते वनिष्ठः
राजव हि जनिभिः क्षष्येवा
ऽव दयुभिरभि विदुष्कविः सन्‌ ।
पिडा गिरो मघवन्‌ गोभिरश्वै-स्त्वायतः रिरीहि राये अस्मान्‌
इमा उं त्वा पस्पृधानासो अत्र॑ मन्द्रा गिरो देवयन्तीरुपं स्थुः ।
अवीचीं ते पथ्यां राय एतु स्याम॑ ते सुमताविन्द्र शर्म॑न्‌
धेनुं न त्वा सूयवसे दुदुक्ष-चुप जह्मंणि ससृजे वसिष्ठः ।
त्वामिन्मे गोप॑तिं विश्व॑ आहा 55 न इन्द्र॑ः सुमतिं गम्त्वच्छ॑
अर्णासि चित्‌ पप्रथाना सुदास इनदरो! गाधान्य॑करणोत्‌ सुपारा 1
शर्धन्तं शिम्युमुचथ॑स्य नव्यः शापं सिन्धनामकरणोदसंस्तीः
पुरोत्छा इत्‌ तुर्वशो यक्षुरासीद राये मत्स्यासो, निरता अपीव ।
श्रुष्टि च॑कुभगवो दुह्यव॑श्च॒ सखा सखौयमतरद्‌ विुंचोः
आ पक्थासो भलानसो भनन्ता ऽलिनासो विषाणिनः शिवासः ।
आ योऽनैयत्‌ सधमा आर्य॑स्य गत्या तृत्सुभ्यो अजगन्‌ युधा नृन्‌
दुराध्यो अदिति खछेवय॑न्तो ऽचेतसो वि ज॑गृम्र पर॑ष्णीम्‌ ।
महािव्यक्‌ प्रथिवी पत्य॑मानः पशुष्कविर॑दायचाय॑मानः
ईयुरर्थं न न्यर्थं परष्णी- माशुश्चनेद॑भिपित्वं जंगाम ।
सुदास इन्रः सुतुका अमित्रा नरन्धयन्मानुपे वभिवाचः
{॥ $युगावो न यवसादगोपा यथाकृतमभि मित्र चितासं; ।

व,
1६4 1.

पृशिगावः पृरभिनिभेषितासः शरुटं च॑ुर्नियुतो रन्त॑यश्च
एकं च यो विंशति च॑ शरवस्या वैकर्णयोर्जनान राजा न्यस्त; ।
वृस्मो न सद्मन्‌ नि शिंशाति बहिः शूरः सगमकृणोदिनद्र॑ एषाम्‌ ११
अधं श्रुतं कप व
द्वमप्स्वयुदर्यं नि वुंणग्वज॑बाहुः ।
वृणाना अचर सख्याय सख्य त्वायन्तो ये अभ॑कृनननुं त्वा १२ (९८९)
अ० ५, भ०२,व० २६] [४०५] [ऋग्वेदः । म॑ ०७, स्‌० १८, ० १३

वि सयो विभ्वां हंहितान्यपा-मिनद्ः पुरः सह॑सा सप्त ददै: ।


व्यान॑वस्य॒ त्स॑वे गय भाग्जेष्म परं विदथ मधवाचम्‌ १३
नि ग॒व्यवोऽन॑वो दह्यव॑श्च॒ पष्टिः शता सुपुपुः पट्‌ सहस्रां ।
पष्टवीरासो अधि पद्‌ दुवोयु विश्वेदिन्द्रस्य वीय कृतानि १४
इन्दरंणिते तुत्स॑वो वेविषाणा आपो न सृष्टा अधवन्त नीची; ।
दर्ित्ास॑ः प्रकलविन्मिमाना जहार्व्वानि भोज॑ना सुदास १५ [२६]
अर्ष वीरस्यं कतपामनिनद्रं॑परा शान्तं जुलुदे अमि क्षाम्‌ 1
इन्द मन्युं म॑न्युम्यो मिमाय भेजे पथो वं॑तीनि पत्य॑मानः १६
जआपरेणं चित्‌ तद्रेकौ चकार॒ सिंह्यं चित्‌ पेत्वेना जघान \
अवं चक्तर्ेशया॑ृश्वदिन्ः प्रायच्छद्‌ विश्वा भोज॑ना सुदासं १७
शग्वन्तो हि शाच॑वो रारधष्ठ भेदस्य चिच्छधतो विन्दु रन्धिम्‌।
मती एनः स्तुवतो यः कृणोति तिग्मं तस्मिन्‌ नि जंहि वज॑मिन्द्र १८
आवदिन्द्रं यमुना तूत्संवश्च॒ प्रां भेदं सर्वताता शुषायत्‌ !
अजासश्च रिवो यक्षवश्च वि जीर्पाणिं जभूरण््यानि १९
न त॑ इन्द्‌ सुमतयो न रायः संचक्षे परवा उषसो न नूत: ।
देव॑कं चिन्मान्यमानं ज॑घन्था-ऽव त्मनां बृहतः शाम्बरं भत्‌ २० [२.७]
प्रये गृहादभ॑मदुस्त्वाया प॑राारः शतयातुर्वसिष्ठः ।
न तै भोजस्य सख्यं भ॑षन्ता-ऽधां सूरिभ्य॑ः सुदिनः व्युच्छान्‌ २१
द्वेनप्ुरकेवव॑तः छते गो-दव रथा वधूमन्ता सुदासः ।
अन्ने पैजवनस्य दानं होतेव सद्म पर्यीमि रेभ॑न्‌ २२
चत्वारो मा पैजवनस्य दानाः स्मदिष्टयः कृशनिनो निरेके ।
ऋजासों मा प्राथिष्ष्ठाः सुदासं- स्तोकं तोकाय श्रव॑से वहन्ति २२
यस्य श्रवो रोदसी अन्तरुवीं रीरप्णेशीष्णे विबभाजां विभक्ता ॥
सपतेदिनद्रं न चवतो। गृणन्ति नि युध्यामधिम॑रशिशादृ भीक २४
इमं न॑रो मरुतः सश्चतानु दिर्वोवासं न पितरं सुदासंः ।
अविष्टना पेजवनस्य केतं॒॑दूणारँ क्षत्रमजरं दुवोयु २५ [र < ](१७०)
क्रश्वेद्‌ः । अ० ५, म० २, च० २९] [४०६] [ मैट७, घू° १९, मण |

(१९)
१९ मेत्रावरुणि्लिष्ठः । दन्दः । च्रिषटुप्‌ 1

यस्तिरो वृषभो न भीम एक॑ः कृष्टीश्च्यावयति भर विर्वा; ।


यः शाभ्व॑तो अदाशुषो गय॑स्य प्रयन्तासि खुष्वितराय वेदः
त्वै ह त्यदिनर कुत्समावः शुश्रुषमाणस्तन्वा समय !
दासं यच्छुष्णं कुय॑वं न्य॑स्या अर॑न्धय आशुनेयाय शिक्षन्‌
त्वं शप्णो धृषता वीतहव्यं प्रावो विभ्वाभिरूतिभिः सुदाद॑म्‌ ।
प पौरुकुत्सिं जसर्द॑स्युमादः क्षत्॑साता वृचरहरयैषु प्रुम्‌
त्वं तृभिनरेमणो देववीतौ भूरीणि वृत्रा हर्यश्व हि ।
तवं नि दस्युं च्रं धुनिं चा-ऽस्वपयो दभीतये सुहन्तु
तवं च्छीनानि वज्रहस्त तायि नव यत्‌ पुरो नदति च॑ सद्यः ।
निवेशने शाततमाविवेषी रश्च व्रं नसुचिभरताह॑न्‌ „€ [२९]
सना ता तं इन्दर भोज॑नानि रातहव्याय दृ सुदासं ।
वृष्णे ते हरी वृषणा युनज्मि व्यन्तु बह्माणि पुरुदाक वाज॑
मा त अस्यां संहसावन्‌ परिष्टावघाय भूम हरिवः परादि ।
यस्व नोऽदकेभिर्वरूये- स्तवं परियासः सूरिषु स्याम
प्रियास इत्‌ त मघवन्नभिष्टौ नरं मदेम शरणे सखायः ।
नि तुर्व नि याद्वं शिशीह्यतिथिग्वाय रस्यं करिष्यन्‌
सदयश्चिन्ु तं मघवन्नभिष्टौ नर॑ः दंसन्तयुद्थशास उङ्था ।
ये ते हवेभिर्वि पर्णीरद्‌ंश- ननस्मान्‌वर॑णीष्व युज्याय तस्म ॥
एते स्तोमां नरा प्तम्‌ तुभ्य॑-मस्मद्॑चो दद॑तो मघानि !
तेषामिन्द्र चचहत्ये शिवो भूः सखा च ऽविता च॑ नणाम्‌ १०

नू इन्द्‌ छर स्तव॑मान ऊती बह्॑जूतस्तन्वां वावुधस्व ।


उप॑ नो वाजान्‌ मिमीदयण स्तीन्‌ युयं पांत स्वस्तिभिः सद्‌। नः ११ [३ ०९८१
अॐ० ५, ४०६, ष० १] [४०७] [ कण्वे । मं० ७, सू० २०, म० ॥

{तीयोऽध्यायः ॥२॥ व° १-३० ] (२०)


१० मैत्रावरुणिवतिष्ठः । इन्द्रः ।त्रिष्टुप्‌ ।
उनो ज॑ज्ञे वीर्याय स्वधावा-्छक्किरयो नर्यो यत्‌ करिष्यन्‌ ।
जण्विर्ुवा त्रपद॑नमर्वोभि स्नाता न इन्द्र एन॑सो महध्ित्‌
हन्त टूतमिनद् शरश्ुवानः परावीश्ु वीरो जरितारमूती ।
पतीं सुदासे अह वा ३ लोकं दाता वसु मुहुरा वार भूत्‌
युध्यो अनवा ख॑जक्त्‌ समद्रा शरः सव्रापाद्‌ जरुपेमषांक्हः ।
व्यास इन्द्रः पृत॑नाः स्वोजा अधा विश्वं राचरूयन्त॑ जघान
समे चिदिन्द्र रोद॑सी सहित्वा 55 पप्राथ तविंषीभिस्तुविष्मः 1
नि वजञनिन््रो हरिकाय्‌ मिर्िक्षन्‌ त्सघन्धंसा मरवेषु वा उंबोच
वृष। जजान वृषणं रणाय तसुं चिन्नारी न्ध ससूढ !
प्रयः दवैलानीर तम्य अस्तीनः सत्वां गवेष॑णः स धृष्णुः

उतेयं इन्दवे दध॑ति इवांशि क्षयत्‌ स राय ऋतषा तेजाः


4यदिन ~ अप॑राय शिक्ष ज्ञयज्ज्यायाम्‌ कनीयसो ङेष्णस्‌ ।
2 एवो
अश्रुत इत्‌ परसीत हूरमः चिच्च चिच्य॑ भरा रथिं न॑ः
यस्त ह्र रियो जनो ददश वसननिरेके अद्रिवः सखा ते ।
वयं त अस्यां लुंभतौ चनिष्ठाः स्याम वर्थे अप्ततो नृपीतो <
एव स्तोमे! अचिक्रदद्‌ दृषा त॒ उत स्तापु्म्वन्नक्रपिष्ट ।
रायस्कषामो। जरितार त आगन्‌ त्वमङ्ग शंक वस्व आ शोको नः र
स न इन्द्र त्वय॑ताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
वस्वी पु त॑ जण्तरि अस्तु गक्ति-र्वयं पांत स्वस्तिभिः सद्‌ नः १० [२] (९९)
(२१)
१० भेत्रावरणिवेसिष्ठः। १न्छ्ः। त्रिष्टुप्‌ ।
असावि देवं गोक्रनीकमन्धो न्य॑स्मििन्द्ो' जनुषेमुवोच ।
वोधासि त्वा हरयभ्ब यै -र्वोधा नः स्तोममन्धसो सवेषु
प्र शन्ति यक्लं विपयन्ति वर्हः सोममा विदथे डुभवांचः ।
युं भियन्ते यशसो मूमादा॒दरड॑पष्डो वृषणो नूषाचः ४: (१९३)
|
|
||
|
| करग्वेद्‌ः। अ० ५, ज० ३, व० ३] [8०८] [ घं०७, सू०२१,य, ६

| त्वमिन्द्र सरवितवा अपस्कः परिष्ठिता अर्िना शर पूर्वीः 1


ववद्‌ वावक्रे रथ्यो न धेना॒रेज॑न्ते विश्वां कृति्माणि भीषा

|| भीमो विवेषायुधेभिरेषा-मपांसि विश्वा न्यीणि विद्रान्‌ ।
|| ` इन्द्रः परो जहंषाणो वि दुंधोत्‌ वि वज॑हस्तो महिना ज॑घान ४
न यातव इन्द्र जननौ न वन्द॑ना शविष्ठ वेद्याभिः ।
स शंधेदर्यो विगुणस्य जन्तोमीशिश्नदेवा अपिं गुरतं नः ५ [३]
आभि कवे भूरध ज्मन्‌ न ते विन्यङः मिमान रजासि 1
स्वेना हि वृं रावंसा जघन्थ न शञ्चुरन्तं विविदद्‌ युधा ते (3
देवाश्चित ते असुर्याय पूवे ऽनु क्षत्राय ममिरे सहांसि 1
इन्दर। मघानि दयते विष्ये न्द्रंवाज॑स्य जोहुवन्त सातो ७
कीरिश्चिद्धि त्वामव॑से जुहावेशानमिन्द्र सौमंगस्य भरः 1
अवो बभूथ रातमूते अस्मे अंभिक्षनुस्त्वाव॑तो वरूता <
सर्खायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना त॑रुत्र ।
वन्वन्तु स्मा तेऽव॑सा समीके ऽभींतिमर्यो वनुषां शवाँसिं "=
स नं ट्र त्वय॑ताया इषे धास्त्मना च ये मघवानो जुनन्ति 1
वस्ती षु त जण्तरि अस्तु गक्ति यूयंपांत स्वस्तिभिः सदां नः १० [४] (रभ)
(२९)
९ मेश्राबरुणिषैसिष्ठः ।इन्द्रः । विराट्‌, ९ तरि्टुप्‌ ।
पित्रा सोरममिन्द मन्द॑तु त्ा॒यं ते सुषाव हर्यश्वाद्रिः 1
सोतुबाहम्यां सुयतो नावं १
यस्ते मवो युज्यश्चारुरस्ति येन॑ वृत्राणि हर्यश्व हंसि ।
स त्वामिन्द्र प्रभूवसो ममत्तु र
बोधा सु भ मघवन्‌ वाचमेमां यां ते वसिष्ठो अयति प्रहस्तम्‌

इमा बह्म सधमादे जुषस्व ३
श्रुधी हवं विपिपानस्याद्रे
बोधा विप्रस्यार्चतो मनीषाम्‌ 1
कुष्वा दुवांस्यन्तमा सचेमा ४
न ते गिरो अपिं ष्येतुरस्य न सुष्टुतिमंसुैस्य विदान्‌1
सद्‌ ते नाम॑ स्वयशो विवक्मि ङ्‌ ५ [५] (९५
अ०५, भ० ३, वर ६] [४०९] [ ऋग्वेद्‌ः ] म० ७, स्‌० २२, मं ६

मरूरिदहिते सव॑ना आलुवेषु भूरिं मनीषी ह॑वते त्वामित्‌ 1


सारि अस्मन्मघवञयोक्‌ कः
तुभ्येदिमा सव॑ना च्यर्‌ विश्वा तुभ्यं बरह्माणि वर्धना कृणोमि 1
त्वं नृभिर्हव्यो विश्वधासि
नू चिनु ते मन्य॑मानस्य वृस्मो दुश्रुवन्ति महिमान॑मुय ।
न वीैमिन्द्र तेन राध॑ः
ये च पर्वं कषयो ये च नूत्ना इन्दर व्याणि जनयन्त विप्र: ।
अस्मे ते सन्तु सख्या शिवानि युयं पांत स्वस्तिभिः सदां नः © [६] (२१०)
(२२)
६ मेश्रावरणिर्वसि्ठः ।इन्द्रः । चिष्डुप्‌ ।
उदु त्र्म॑ण्येरत भवस्ये=न्द समर्ये म॑हया वसिष्ठ 1
आ यो विश्वानि दाच॑सा ततानोपश्रोता म र्वतो व्चासिं
अया॑मि घोषं इन्द्‌ वैवजामि-रिरज्यन्त यच्छुरुधो विवाचि ।
जहि स्वमायुंधिकिते जनेषु तानीदंहांस्यति परण्यस्मान्‌
युजे रथ॑ गवेष॑णं हरिंभ्या-शुप बह्याणि जुजुयाणमंस्थुः ।
वि वधिष्ट स्य रोद॑सी सहिते न्द्रोवृत्राण्यप्रती ज॑घन्वान्‌
आरषश्रित्‌ पिप्युः स्तर्ो# न गावो नक्षनरतं ज॑रितार॑स्त इन्दर ।
याहि वायुं नियुतो नो अच्छा त्वं हि धीमिरदय॑से वि वाजान्‌
ते त्वा मद्‌ इन्दर मादयन्तु शुष्मिणं तुविराधसं जरित्र ।
एको। देवत्रा दय॑से हि मती नस्मज्र सव॑ने मादयस्व
एवेदिन्द्रं वृष॑णं वजर॑नाहं वसिष्ठासो अभ्य्॑चन्त्यरकः ।
स नः स्तुतो वीरव॑द्‌ धातु गोम॑द्‌ यूयं पात स्वस्तिभिः सद्‌ नः 5 [७] (२९६)
(२४)
६ मैश्रावरुणिवेसिषठः । इनदरः । तिष्टुप्‌।
योनिष्ट इन्द्र सद॑ने अकारि तमा तृभिः पूुरुट्त्‌ प्र याहि 1
असो यथा नोऽविता वृधे च॒ ददो वरून ममदश्च सोमिः (२१७)
° ५२
ऋग्वेदः | अठ ध, ल० १, व° < | [४९०1 [क्र ७) 9, १४ # \ ०३

गृभीतं ते मन॑ हन्द दविबहौः सुतः सोमः परिषिक्ता सषि 1


विरष्टपेना मरते सुवृक्ति- रयिमिन्द्र जोहुवती मनीषा
आ नोँ विव आ परंथिल्या कजीषि-
चिद्‌बर्हिः ससपेय! याहि ।
वहन्तु ता हर॑यो सध्॑च-माङ्गषमच्छां तवसं मद्य 9
ॐ.

आ नो दिष्वांभिरूतिभिंः सजोषा बह जुषाणो हृरयष्ट याहि !


वरीवृजत्‌ स्थविरेभिः सुरिप्रा-ऽस्मे दधद्‌ वुष॑णं शुष्म॑मिन्द
एष स्तोमो! मरह उगाय वं धुरीवात्यो न वाजय॑द्नध्ययि !
इन्द्रं तायं ईडे वचनां दिदीव यामपि! नः श्रोम॑तं धाः
एवा न इन्दर वास्य पू्िं प्र ते महीं सुमतिं देविदास !
हषं पिन्व मघव॑च्यः सुवीर ययं पांत स्ठस्तिमिः सद्‌! नः 6 [<]. (२९१)

(श्५)

& मेघावरुणिवैसिष्ठः। न्द्रः । ष्टुप्‌ ।

आ ते मह ईन्दोत्युय॒ समन्यवो यत्‌ समरन्त सेनः 1


पताति वियुन्लयैस्य बाह्लो
मा ते मनो विष्वद्य ण्वि चारीत्‌
नि दुं इन्द्‌ शरथिद्यभितरा नमि ये नो मतसो अमम्ति ।
आर ते शसं कृणुहि निनित्लोरानो! मर संमरैणं वसूनाम्‌
ते ते शिभिद्रूतयैः सुदासे सहस्रं शंस! उत रातिरस्तु !
जहि वधर्वनुषो मत्प॑स्या-ऽस्मे दयुद्मधि रन च धेहि
तवाव॑तो हीन्द्र कत्वे अस्मि त्वाव॑तोऽवितुः खुर रातौ ।
विश्वेदहांभि तविषीव उर ओकः करुणुष्व हरिवो न मर्षी
कुत्सां एतेहर्ैश्वाय शूष मिन्द्रंसहे। वेवजूतमियानाः !
सत्रा कधि सुहना शर वजा वयं तश्ाः सनुयाम वाज॑म्‌
एवा न॑ इन्द्र वास्य प्रथि प्र ते मही संमतिं देविदाम 1
हष पिन्व मघवंग्यः सुवीरौ यूयं पात स्वस्तिमिः सदां नः
[५
अं० ५, अ० ३, षर ५० | [४११] [ श्ठग्वेद्ः । म० ७, सू० २६, मं० $

(२६९)
५ मन्राददणिर्वालिष्ठः। इन्द्रः ।त्रिष्टुष्‌ 1
म सोन इन्छरमदतो ममादु नाजंश्याणो सपरवानं सुतासः 1
तस्मा उक्थं ज॑नये यज्लुजे(द-श्ृवन्नदींयः गृणवद्‌ यथा॑ नः
उक्थस्य सोम इन्द्र॑ ममाद मीथेनीये मघवानं सुतासः 1
यैः सवाः पितरं न पुताः संयानद॑क्षा अवसे हव॑न्ते
उक्छर ता कृणवन्रूनमन्या सानि बुवम्ति वेधसः सुतेषु ।
ज्रि पतिरेकः समानो नि मामृजे पुर इन्दः सु सर्वीः
एवा तमाहुरुत चुण्व इन्द्र॒ एकं विमता तरणिर्मवानाम्‌ ।
भरिथस्तु ऊतयो यस्य॑ पूर्वीरस्मे स॒द्राणिं सश्चत प्रियाणि
रुवः वरसिष्ड इन्द्रमूतये नृन्‌ इष्टीनां दवम सुते गंणाति ।
शहद्धिण उदं नो साहि वाजान्‌ यूयं पत स्वस्तिभिः. सद्‌ नः ५ [१०] (र)
(२७)
५ व्रैवावरुणिरवसिष्ठः । इन्द्रः । ्रिष्डुप्‌ ।

इन्दं नरो मेमधिंता हवन्ते यत्‌ पायां युनजते धियस्ताः ।


क्षरो नृषाता शव॑सश्चकान आ गोम॑ति वजे भ॑जा ववं न॑ः
य इन्द शुष्मो मघवन्‌ ते अस्ति शि सखिभ्यः पुरुटत नृभ्यः
त्वं हि व्हा भघवन्‌ विचेता अपां वृधि परिदृतं न राधः
मधि क्षमि विरूपं यदस्ति ।
इन्छरो राजा जम॑तश्वर्यणीना-
तते ददाति दारे वर्ूनि योवृद्‌ राध उप॑स्तुतश्रिुर्वार्‌
रू विन इन्र मघवा सह॑ती वानो वाजं नि य॑मते न ऊती ।
अर्ता यस्य॒ दक्षिणा पीपाय वामं नृभ्यो अभिवीता सलिंग्यः ४

चरू ईन्द्र राये दरिवस्करधी न॒ आते मने ववृत्याम म॒घाय॑ ।


मोमद्वाद्‌ रथ॑वद्‌ व्यन्तो। यूयं षा स्वस्तिभिः सदं नः ५ [११] (२३<)
®
ऋग्वेदः | अ० ५, भ० ३, व° १२]
[४१२] [ मे० ७, स ९८.८०
(२८ )

५ भत्रावरुणिवखिष्ठः । इन्द्रः । त्रिष्टुप्‌ ।


बह्मा ण इन्द्रोप याहि विद्रा-नर्दा्स्ते हरयः सन्तु युद्ताः

विश्व चिद्धि त्वां विहव॑न्त मती अस्पकमिच्छरंणुहि
विश्वमिन्व १ |
हवं त इन्द्र महिमा व्यांनड्‌ बह्म यत्‌ पासिं शवसिन्चष
ीजाभ्‌ । |
आ यद्‌ वञ्च दधिषे हस्तं उग्र घोरः सन्‌ फतवा जनिष
्ठा अनुः २
तव प्रणीतीन्ध जोहुवानान्‌ स्स यच्चृन्‌ न रोरष॑सी निनेथ॑
। |
महे चाय शव॑से हि जज्ञे ऽततुजिं चित्‌ तूत॑जिरशिश्नत्‌

एभिन इनद्राह॑भिरदङास्य दुर्मित्रासो हि कषितयः पर्वन्
ते ।
पति यच्चष्टे अनुंतमनेना अब्‌ दविता वरूणो मायी
न॑; साच ४
वोचेमेदिन्द्रं मघवानमेनं अहो रायो शंसो यद्‌ दद॑न्नः
यो अ॑तो बह्म॑कृततिमर्विष्ठो ययं पांत स्वस्तिभिः स्।
नः ५ [१२] (र्णी
(२९ )
५ मेत्रावर्णिव॑सिषठः । शः । िष्ड्‌

अयं सोमं इन्ड तुभ्यं सुन्व॒ आ तु प्र याह
ि हखिस्तदोकाः ।
पिग्‌ त्व+
स्यसुषुतस्य चारो रदवो मवानि मचदन्न
ियानः १
वहान्‌ वीर बहति जुपाणो। ऽर्वाचीनो
अस्मिन्न पु सवने मादयस्वोप बहम†णि इरिभिर्याहि तयम्‌ ।
शुणव इमा न॑ः २
का ते अस्त्यरं्ृतिः सूक्तैः कदा सूनं
त मघवन्‌ दाशेम ।
विश्वां मतीरा त॑तने त्वाया ऽधां म इन्द्र शृणवो हवेमा
उतो वा तेपुरुष्या इदांसन्‌ येषा र्वष ३
अधाहं त्वा मयवनोहवीमि ामरुणोकषणामी्‌ ।
त्वं न॑ इन्ब्रासि प्रम॑तिः पितेच॑
बोचेमेविन्व महो रायो राध॑सो यद्‌ द॑तन; ।
यो अवतो कह्यकृतिमविष्ठो यूयं पा त स्वस्तिभिः सद्‌। नः
११.)
अ० ५, सर ३,व०१४|] [४१३] [ क्ष्वेदः । म० ७, सू० ३०, म० $

(३०)
५ मैत्राचखणिषेसिष्ठः ।इन्द्रः । त्रिष्टुप्‌ 1
आ ने देव शव॑सा याहि शुध्मिन्‌ भवां दध इन्द्र रायो अस्य ।
महे तृष्णायं नुपते सुवज्न॒ महिं क्षत्राय पौस्यांय गर
हवन्त उ त्वा हव्यं वि्वापि तसु शूराः सूर्य॑स्य सात
त्वं विशु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ।
अहम यदिन्द्र सुदिना व्युच्छान्‌ दधो यत्‌ केतुुंपसं समत्सु ।
न्प्निः सींदसुरो न होतां हवानो अच सुभगाय दैवान्‌
घं ते त॑ इन्द्र ये च॑ देव॒ स्तव॑न्त शूर दद॑तो मघानि !
यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो! जरणामश्नवन्त
वोचेमेदिन्द्रं मघवानमेनं महो रायो राध॑सो यद्‌ दर्द्॑नः ।
यो अतो वहय॑क्रापिमविष्ठो यूयं पांत स्वस्तिभिः सदां नः 4 [१४] (२५३)

(३१)
१२ भत्रावरूणिवैसिष्टः । न्द्रः । गायत्री, १०-१२ विराद्‌ ।

भ्रु इन्द्राय मार्दनं॑हर्श्वाय गायत सखायः सोमपते


शसेदुक्थं सुदानव उत यक्ष यथा नरः चक्रमा सत्यराधसे
तवं न॑ इन्द्र वाजयु स्त्वंगब्युः श॑तक्रतो त्वं हिरण्ययुवंसो
चयभधिन्द्र त्वायवो ऽभि प्र णोुमो वृषन्‌ विद्धी त्वस्य नों वसो
मानो निदे च वक्त॑वे ऽयो रन्धीरराव्णे त्वे अपि क्रतुर्मम
तवं वमौसि सप्रथः पुरोयोधश्च वृत्रहन्‌ त्वया प्रति ववे युजा ५
~€


4
~ [१५]
अहँ उतासि यस्य ते ऽं स्वधावरी सह॑ः 1 मन्नातं इन्द्र रोद॑सी ©

तं त्वां मरुत्व॑ती परि मुवद्‌ वाणीं सयावरी । नक्ष॑माणा सह युभिः


ऊर्वसुस्त्वान्विन्द॑वो भुव॑न्‌ दृस्ममुप यवि । सं त नमन्त कृष्टयः
प्र वों महे म॑हिवृध भरध्वं प्रचैतसे पर सुमतिं कणुध्वम्‌ ।
विशः पूर्वीः प्र च॑रा चर्षणिप्राः (५ (२६२)
क्म्बेद।भ०५,अ० ३, व° ९8] {४१४} [ स०७, सु° ३१) २०१।
| उरुव्यचसे महिन सुपृष्ति-मिन्दराय बल्यं जनणन्त निष; ¦
तस्य॑ व्रतानि न मिनन्ति पीर
११
| इनं बाणीरं्मन्युमेव चन्ना रजन दधिरे सह्ये ।
| हवश्वाय बहेया समापीन्‌ १२ [१९] (९)
(२३२)
९७ (१-२५) भे्ावखणिवैलिष्ठः, २६ पूर्वाधर्चस्य शाकिर्वादिष्ठो घा ( आाख्ण
यमे श्ाह्यने ), |
२६-२७ शाक्तेवासिष्ठो वा ( ताण्डङे व्रा्णे ) ।इन्द्रः । धगाधः- ध |
सतोशहली ), २ हविषा विराट्‌ ।
मो पु त्वां वाघत॑श्चना-ऽऽरे अस्मन्नि रीरमन्‌ ¦
आरात्तित्‌ सधमादं न आ भ॑हीह छा संज शुधि |

इमे हि तें ब्यक: सुते सचा अधौ न भक्ष आसते ।
इन्दे कामं जहितारो वसूयवो रथे न पावृमा दुः ४२
रायस्कामो वज॑हस्तं सुदक्षिणं पुत्रो न पितरं इदे ३
|

इम इन्द्राय सुन्विरे सोमासो दध्य{शिरः ।


तौ आ मदू॑य वजहस्त पीतये हरिभ्यां सह्योक आ ४ ।
भवच्छृत्कणं दयते वदनां न्न चिन्नो भर्सिचद्‌ भिर; 1
सद्यश्िद्‌ यः सहस्राणि शता वुद्‌-ञकिदित्स॑न्तमा ्धिनत्‌
५ [१५]
स वीरो अर॑तिष्ुत्‌ इन््रेण दशे त्राभिः ।
यस्ते गभीरा सव॑नानि चचहन्‌ त्मुनोत्या च धाद॑ति

| भव। वरूथं मघवन्‌ मघोनां यत्‌ समजांसि शाध॑तः ।
| वि त्वाह॑तस्य वेद॑नं मजेम-हया दृणारो मरा गरय॑म्‌
|: ७
सुनोता सोमपात्रे सोममिन्द्राय वजिणे ।

। पचता पक्तीरवसे कृणुध्वमित्‌ पृरणश्चित्‌ पणते मयः

ग सेधत सोमिनो दता महे करणुण्वं रय आतुजे ।
तरणिरिज॑यति क्षेत पुप्यति न द्रवा: कवले ९
नकिः सुकासो रथ॑ पयस न रीरमत्‌ ।
इन्दो यस्याविता यस्य॑ मरतो गमत्‌ स गोम॑ति वजे १० [१८] (९)
अ०५, ध० इ, व० १९] [४१५] [ श्ग्वेदः। मं० ७, सू० १२, म॑० 48

गमद्‌ वाज॑ बाजय॑ननिन्द्र मर्य यस्य॒ त्वमविता भुव॑ः 1


अस्मा बोध्यविता रथानामस्माकं शूर सृणाम्‌ १९१
उदिन्॑स्य रिच्यतं--ऽक्ो धनं न जिग्युषः !
य इनदरो हरिवान्‌ न दभन्ति तं रिपो दक्ष दधाति सोमिनि १२
अन्तस्स्व सुधितं सुपेकसं दधत यज्ञियेष्वा ।
पुर्षीश्चन प्रसितयस्तरन्ति तं य इन्दे कर्मणा भुव॑त्‌ १३
कस्तमिन्द्र त्वाद॑सु
मा सर्त्यो' दधर्षति 1
शरद्धा इत्‌ तै मघवन्‌ पार्य विवि वाजी वाजं सिषासति
शषोनः स्म वृच्हत्यषु चोद्य ये दद॑ति प्रिया वसुं 1
तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता [१९]
तवेदिन्द्रावमं वसु तवं पुप्यसि सध्यमघर्‌ ।
ञ्चत्रा दिष्व॑स्य परस्वं राजसि मकिंष्वा गोषु वृण्वते
त्वं विश्व॑स्य धनद अंस शरुतो य मर्वनतयएजय 1
तकां विश्य पुरुहूत पार्थिवो ऽवस्युरनामं भिक्षते १७
यदिन्द्र यावतस्त्व मेताववृहभीीय 1
स्तोतारमिद षिधिषेय रदावसो न पापत्वाय रासीय १८

शिष्ैयमिन्स॑हयते विवेदिवे राय आ ऊुहचिद्धिदं ।


नहि त्वदन्वन्म॑घवन्‌ न आप्यं वस्यो अस्ति पिता चन १९
तरथिरित्‌ सिषासति वाजं पुष्या युजा 1
आ व इन्द्र पुरुहूतं न॑मे गिरा॒नेभिं तष्टेव सूदम्‌ २०9 [२०]
न हषुती भर्तयो' विन्दते वसु न सरध॑न्तं रयिश्‌ 1
सुराक्तिरिन्म॑घवन्‌ तुभ्यं मावते देष्णं यत्‌ पा दिवि २१
अभि तवां शूर नोनुमो दुग्धा इव धेनवः ।
$ङा।नमस्य जग॑तः स्वर्हग-मीशांनमिन्द्र तस्थुषः २२
न त्वाव अन्यो विष्यो न पाथिवो न जातो न ज॑निष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे २३
अमी षतस्तदा भरे न्द्रज्यायः कनीयसः ।
परुसि म॑घवन्‌ त्सनादसि भरेभरे च ह्यः र (९८९)
ऋर्वेद्‌ः । अ० ५, अ० ३, व० २१ || [४१६ ] [मे० ७, सू० ६२, ०२५
परां णुदस्व मघवल्नमि््ान्‌ सुवेदा नो वस कृषि ।
अस्माकं बोध्यविता महाधने भवां वृधः सखींनास्‌
२५
` इन्द करतु न आभ॑र पिता पत्रेभ्यो यथा ।
शिक्षां णो अस्मिन्‌ पुरटरत याम॑नि जीवा ज्योतिरङीमाहि २६
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव॑ क्रमुः ।
त्वया व॒यं प्रवतः शश्वीरपो ऽति छूर तरामासि
२७ [२१] (१९१)
(३३)
१४ ( १-९ ) मेावरुणिध्रसिष्ठः, १०-१४ वक्तष्ठषुजाः । १-९ वल्िष्टषुवाः इन्द्रो
वा,
१०-१8 वसिष्ठः । त्रिष्टुप्‌ ।
श्वितयजो मा दक्षिणतस्क॑पदौ धियेजिन्वासो अभि हि प्रमन्ुः
1
उत्तिष्ठन्‌ वोचे परं बर्हिषो नृन्‌ न में दूरादवितवे वसिभ्ठाः

दविनर॑मनयन्ना सुतेन॑तिरो वैशन्तमति पानत॑मुयम्‌ ।
पार्युन्नस्य वायतस्य सोमात्‌ सुतादिन्द्रोऽव्रणीता वसिष्ठान्‌

एवेन्चु कं सिन्धुमेभिस्ततरे
वेल्ल वँ भेदमेमिर्जघान ।
एवेन्चु कं दाडाराज्ञे सुदासं प्रावदिन्द्रो बर्य॑णा वो वरिष्ठाः ६
जुष्टं नरो अर्णा वः पितृणा मक्षमव्ययं न किलां रिषाथ ।
यच्छक्वरीषु बृहता खेणेन्द्रेम्ममद॑धाता वसिष्ठाः

उद्‌ यामिवेत्‌ तृष्णजे नाथितासो ऽदीधयुदादारा्ञे वृतासः ।
वर्सिष्टस्य स्तुवत इन्द्रो अश्रो
दुरं त्रल्सुभ्यो अक्रणोदु लोकम्‌ [२२]
~€

दृण्डा इवेद्‌ गोअजनास आसन्‌ परिच्छिन्ना भरता अर्भ


कासः
अम॑वच् पुरएता वसिष्ट आदित्‌ तर्सनां विशो! अप्रथन्त
#
तरय; छृण्वन्ति मरवनषु रेत
स्ति प्रा आर्या ज्योतिरयाः ।
तयो घमौसं उषसं सचन्ते सीं इत्‌ ता अनुं विदुर्वसिष
्ठाः ७
सस्यव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा
गंभीरः ।
वातस्येव प्रजवो नान्येन स्तोमं वसिष्ठा अन्वैतवे वः
त इच्िण्यं हदयस्य प्रकेतैः सहस्रवल्शमभि सं <
यमेनं ततं परिधि चरन्ति 1
ं वयन्तो ऽप्परस उप सेदेसिष्ठाः ९ (५
अ०५,य०३,व०य्३] [४१७] [ छग्बद्‌ः । मे० ७, सू्‌° ३३, म० १०

विद्युतो ज्योतिः परं संजिहान भित्रावरूणा यदप॑रयतां त्वा ।


तत्र ते जन्मोतैकं बसिष्डा-ऽगस्त्यो यत्‌ त्वां विका आंजभारं १० [२३]
उतासि मेत्रावरूणो व॑सिष्टो-र्वदया व्यन्‌ मनसोऽधिं जातः ।
र्वं स्कन्नं ह्मण दैव्येन विष्वं ठेवा पुर्ष्वरे त्वाददन्त ११
|
स प्रेत उभयस्य प्राणद्रान्‌ त्सहस्रदान उत वा सदानः 1
यमेन ततं परिधं व॑पिष्य-ज्ञ रसः परिं जज्ञ वसिष्ठः १२
सत्रे ह जाताविषिता नमोभिः कुम्मे रेत॑ः सिपिचतुः समानम्‌ 1
तते ह मान उदयाय मध्यात्‌ ततो जातमषिंमाहु्वैसिष्टम्‌ १२
उक्थभृतं सामभूर्तं बिभर्ति य्रावांणं विभ्रत्‌ प्र व॑दात्यम ।
उवनमाध्वं सुमनस्यमाना आ वो गच्छाति प्तक वसिष्ठः १४ [२४]३०द)

(२६ ) [ततीयोऽदुवाकः ॥३॥ स्‌० ३४-५५]


२५ सैत्ावरुणिधेसिष्ठः । विश्वे देवाः, १६ अदिः, १७ अदिवुध्न्यः। द्विपदा विराट्‌, २२-२५ चिषुष्‌ ।
~~

्र श्क्रुं देवी म॑नीचा अस्मत्‌ सुतष्टो रथो न वाजी


विद्धः पंथिव्या दिवो जनि््र॑ शृण्वन्त्यापो अध क्षरन्तीः
आप॑श्चिदस्मै पिन्व॑न्त पृथ्वी तरेषु शूरा मंस॑न्त उयाः
आ पृष्पैस्मे दधातारवा निनद्धो न वची हिरण्यबाहुः
अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्‌ त्मनां हिनोत
त्मनां समत्सु हिनोतं यज्ञं दधौत केतुं जनाय वीरम्‌
उदस्य शाष्माद्‌ मानुरनातं बिभ॑तिं भारं परथिवी न भूम्‌
हयामि दवौ अयंतुरे साधंच्रतेन धिं दधामि
अभि वों देवीं धिय॑ दधिध्वं भर वो देवत्रा वाच॑ कृणुध्वम्‌
आं च॑ष्ट आसां पाथो नदीनां वरण उग्रः सहं चक्षाः
राजा राष्ट्रानां पेशो! नदीना-भलंतमस्मे क्षत्रं विश्वायु
अविष्टो अस्मान्‌ विश्वासु विक्ष्वयँकृणोत रसँ निनित्सोः
यतु किदयुद दविषामदौवा युयोत विष्वयपस्ूनाम्‌
अवीन्नो अग्रिहव्यान्नमोभिः र्ठ अस्मा अधायि स्तोम॑ः
सजुदवोभिरपां नपात सखायं कृध्वं शिवो न अस्तु १५ (३२९)
ऋ० ५३
पै
ऋग्वेद्‌ः । अ० ५, ज० ३, घ० २६] [४१८] [४०७, स्‌० ३४, ०१

अज्ञामुक्थेरष्िं गृणीषे बुधे नदीनां रज॑ःसु षीद॑न्‌ १६


मा नोऽदिवु्यो! खिषि धा न्मा यज्ञो अंस्य सिधटहतायोः १७
उत न॑ एषु नृषु श्वे धुः प्र रये य॑न्तुशर्धन्तो अर्यः १८ |
तपन्ति शाच्रं स्व भूमं महासेनासो अमेभिरेषाम्‌ १९
आ यञ्चः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिदैधातु वीरान्‌ २० [२९]
प्रति नः स्तोमं त्वष्टा जुषेत॒स्यादृस्मे अरमतिर्वसूयुः २१९
ता नो रासन्‌ रातिषाचो वसून्या रोद॑सी वरूणानी संणोतु ।
वरूत्रीभिः सुशरणो ने{ अस्तु त्वष्टा सुदत्रो वि दधातु रायः २२
तन्नो रायः पवतास्तज्न आप स्तद्‌ रतिषाच ओषधीरुत दौः ।
वनस्पतिभिः परथिवी सजोष उभे रोद॑सी परिं पासतो नः २९
अनु तदर्ी रोद॑सी जिहातामनु युक्षो वरण इन्द्र॑सखा ।
अन विश्व मरुतो ये सहासो रायः स्याम धरुणं धियध्यै २४
तञ्च इन्दो वरुणो मित्रो अभ्रि- राप ओषधी निनो जुषन्त ।
शभन्‌ त्स्याम मरुतामुपस्थे यूयं पांत स्वस्तिभिः सद्‌। नः २५ [२०]

(३५).
१५ मेत्रावरूणिषेसिष्ठः । विश्वे देवाः । धिषटुप्‌ ।
शं न॑ इन्ाओी म॑वतामर्वोभिः हं न इन्द्रावर्णा रातहव्या ।
शमिन्द्रासोमां सुविताय हं योः हं न इन्द्रौपषणा वाज॑सातौ
रो नो मगः शुं नः शंसो अस्तु शां नः पुषिः रामं सन्तु राय॑ः ।
शं न॑ः सत्यस्य॑ सुयमस्य बोसः शं नो! अर्यमा पुरुजातो
अस्तु
शंनो0 दुं धती नो अस्तु रा न॑ उची मवतु स्वधाभिः ।
शंरोदसी बृहती शं नो अद्वः जं नें रवाना सृहर्वानि सन्तु
शं नो अभ्िज्योतिरनीको अस्तु शं नों मित्रावरुणावभ्वि
ना शाम्‌ ।
. सं न॑ सृत सुकृतानि सन्तु शं न इषिरो अभि वां बः ४
शं नो यावा्थिवी पूतो शमन्तरिक्षं हाय
शं न ओषैधी् े नो अस्तु 1
निनों मवन्तु इ नो रज॑सस्पतिरस्तु जिष्णुः ५ [२८] &84 | 1
अ० ५, ण ६, व° २९] [8१९] [ कग्वेद्‌ः। म॑० ७, सू० ३५, मं० ६

ञं न इन्द्रो वसु्भिेवो अस्तु रशामावित्योभिर्वर॑णः सुरसः ।


ज्ञं नो रुद्रो ररेमिर्जलावः शं नस्त्वष्टा द्राभिंरिह शंणोतु
शं न सोमे भवतु बह्म शं नः रं नो यावांणः शमं सन्तु यज्ञाः !
श नः स्वरूणां मितयो भवन्तु र नैः प्रस्व4: शम्व॑स्तु वेदिः
शं नः सूं उरुचक्षा उतु शं नश्चत॑सः प्रदिशो। भवन्तु ।
र नः पवता धरुवयों भवन्तु कं नः सिन्ध॑वः शमं सन्त्वापः
शं नो अदितिर्भवतु प्रतेभिः रों ने भवन्तु अरुत स्वर्काः ।
शं तो विष्णुः शणं पूषा न। अस्तु शं ने। मवितरं शमस्तु वायुः
शं ने दृवः सविता चाय॑साणः शं ने। भवन्तूषसो विमातीः 1
शं मैः पर्जन्यो! भवतु धजाभ्यः हों नः क्षेच॑स्य पतिरस्तु जंमुः १० [२९]
शं नें ववा विश्वदैवा भवन्तु दौ सर॑स्वती सह धीभिरस्तु 1
शयैभिषाचः जुं रातिषाचः शं ने दिव्याः पार्थिवाः जं नो अप्य: ११
जं मः स॒त्यस्य॒ पतयो भवन्तु शं नो अन्तः जं सन्तु गावः ।
जं न॑ ऊभव॑ः सुशर्तः सुहस्ताः शं नें भवन्तु पितरो हवेषु १२
जं ने अज एक॑पाद्‌ वेतोअंस्तु॒ जं नोऽद्य4;जं संमुद्ः ।
शं ने अपां नपान्‌ पेररस्तु जं नः पृ्िर्भवतु देवगोपा १२
आदित्या रुद्रा वस॑वो जुबन्तेदंबह्म कियमाणं नवीयः ।
दण्वन्तं नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः १४
ये देवानं यक्तिय। यज्ञियानां मनो्यज॑वा अमृता ऋतज्ञाः ।
ते न रसन्ताभुरुगायष्यय यूयं पांत स्वस्तिभिः सद्‌ नः १५ [३०] (३५६)
[ खतुथोऽष्यायः ॥8॥ घ० १-३० ] (३६)
९. मैत्रावरणिवेसतिष्ठः । विश्वे देवाः 1निष्‌ ।
भ्र वितु सद॑नाहृतस्य॒ वि रर्मिभिः ससूजे खया माः \
वि सालुना प्रथिवी संघ उवी प्रथु परतीकमध्येधं अशनिः
इमां वाँ मित्रावरुणा सुवृक्ति मिषन करण्वे असुरा नवीयः ।
इनो व॑मन्यः प॑टृवीरद॑व्धो जनं च मित्रो यतति वृवाणः
आ वात॑स्य धरजतो रन्त इत्या अीपयन्त धेनवो न सुषा; !
* महो दिवः स्ने जाय॑मानो ऽचिक्द्‌ वृषभः सस्मिन्‌ ६ (३४९)
@
ऋग्वेषः। अ० ५, भ० ४, द० १] [४२०]
[ म० ७, सू० ३६, ०१
गिरा य एता युनजद्धर त॒ इन्द्रं प्रिया सुरथं शर धाय ।
प्रयो अन्युं रिरिक्षतो मिना-त्या सुक्रतुमर्यमणं ववृत्याम्‌
, यज॑न्ते अस्य सख्यं वय॑श्च॒ नमस्विनः स्व ऊतस्य धाम॑न्‌ 1
वि पृक्षो बाबधे त्रभिः स्तवान इदं नमो सद्राय प्रेष्ठ॑म्‌ ५[१]
आ यत्‌ साकं यरासों वावजानाः सर॑स्वती सप्तथी सिन्धुमाता ।
याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पय॑सा पीप्यानाः
उत त्ये नें मरुतो मन्दसाना धियं तोकं च॑ वाजिनोऽवन्तु 1
मा नः परं ख्यदक्षरा चरन्त्यवींवृधन्‌ युज्यं ते राथ न॑ः
` अर वो म॒हीम॒रम॑तिं क्रुणुध्वं॒प्र पषण विदृथ्यं! न वीरम्‌ ।
मर्गे धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरीयेम्‌
अच्छायं वो मरुतः भ्लकं एत्व च्छा विष्णुँ निषिक्तपामवोभिः ।
उत प्रजा गृणते वयो धु-यृयं पांत स्वस्तिभिः सदां नः ९[२] (३५)
(३७)
< मेत्रावरुणिवैसिष्टः। विभ्वे देवाः । विष्टुप्‌ ।
आ वो वाहिष्ठो वहतु स्तवध्यै रथों वाजा कभुक्षणो अर्मक्तः ।
अभि विपृष्ठः सर्वेषु सोमेभेदसुहिपरा महभिः परणध्वम्‌
यूयं ह रत॑ मघवत्सु धत्थ स्वह कभुक्षणो अम॑क्तम्‌ ।
सं ज्ञेषु स्वधावन्तः पिबध्वं॑वि नो राधांसि मतिरिंदृयध्वम्‌
उवोषिथ हि म॑घवन्‌ देष्णं महो अर्भश्य वसनो विभागे ।
उमा ते पूर्णा वसुना गमंस्ती न सूत्रता नि य॑मते वसव्या
त्वमिन्द्र स्वय॑शा ऋभुक्षा वाजो न साधुरस्त॑मे्यक्वा 1
व॒यं यु ते कृ्वंसंः स्याम॒ बह कृण्वन्तो हरिवो वसिष्ठाः
सनितासि प्रवतं कृश चिद्‌ याभिविदेषो हरयभ्व धीभिः ।
ववन्मा नु ते युज्यांमिरूती कदा न॑ इन्दर राय आ दशस्येः ५ [३]
वासय॑सीव वेधसस्त्वं न॑ः कदा न॑ इन्दर वच॑सो बुबोधः ।
अस्तं तात्या धिया रथं सुवीरं॑पृक्षो जो अवा ल्युहीत वाजी ६ (१६१)
अ०५, ० ४,व०४] [४२१] [ कग्वेदः। मं० ७, सू० ३७, मं० ७

अभि यं कवी निर्ऋतिश्िदीडो नक्ष॑न्त इन्द्रं शरदः सुपृक्षः ।


उप॑ चरिबन्धर्जरदष्टिम- त्यस्व॑वेशं यं कृणवन्त मतीः ७
आ नो रासि सवितः स्तवध्या आ रायो यन्तु पर्वतस्य रातौ 1
सद्‌ नो विव्यः षायुः सिषक्तु यूयं पांत स्वस्तिभिः सदां नः < [४] (३६३)
(२८)
८ मैत्रावसखणि्सिष्ठः । १-६ सविता, ६ उत्तराधंस्य भगो वा, ७-८ वाजिनः। चिषटुप्‌ ।
उद्‌ ण्य कैवः स॑विता य॑याम हिरण्ययीममतिं यामशेत ।
मरनं भगो हव्यो मानुषेभिर्वि यो रतनं पुरूवसुर्दधाति १
उदं तिष्ठ सवितः शरुध्य4
स्य॒ हिरण्यपाणे प्रभ्रुताव्तस्यं ।
द्युव परथ्वीममतिं सूजान आ चृभ्यों मर्तमोज॑नं सुवानः र
अपिं ष्टुतः विता दैवो अंस्त॒ यमा चिद्‌ विश्वे वस॑वो गृणन्ति 4
ख नः स्तोमान्‌ नथस्य१ श्न धाद्‌ विश्वेभिः पातु पायुभिर्नि सूरीन्‌ इ
अभि य॑ दैव्यदितिर्मणातिं सवं दैवस्य सदितुरषाणा 1
अमि सम्राजो वरणो गृणन्त्यभि मित्रासे{ अर्यमा सजोषाः ४
अभि ये मिथो वलुषः सप॑न्ते रातिं हवो रातिषाचः पृथिव्याः ।
अदहिुध्यं उत न॑ः गुणोतु वरूञ्येकधेनुभिनिं पतु च्‌
अनं तजनो जास्पतिर्बसीष्ट रलं देवस्य सवितुरियानः ।
भग॑मुयोऽव॑से जोहवीति भगमनुंो अधं याति रत॑म्‌ त्‌
शं मों भवन्तु वाजिनो हर्ष वेवतांता मितद्रवः स्वकः ।
जम्भयन्तोऽहिं उरकरक्षांसि सनेभ्यस्मद्‌ युंयवन्नमींवाः- ७
वार्जँयाजेऽवत वाजिनो नो धनेषु विपरा अगता ऊतज्ञाः ।
अस्य मध्व॑ः पिबत आरादय॑ध्वं॒तप्ता यांत पथिभिरदेवयानिः ८ [4] (२५)
(३९)
७ मेत्वरूणिवैसिष्ठः । विश्वे देवाः ।तिष्टुष्‌ ।
ऊर्वो अभिः संमाति वस्वो! अश्रेत्‌ प्रतीची जूर्वंवतांतिभेति ।
मतंहोतां न इषितो य॑जाति
भेजाते अद्री रथ्येव पन्थौ- १
प्र बवजे सुप्रया बर्हिरेषामा विदपतीव बीरि इयाते ! ~ -
विशामक्तोरुषसः पूरवद्रतौ वायुः पषा स्वस्तये नियुत्वान्‌ २. "कष्णे
क्ररवेष्‌ः। अ०५, ष०४,व० ६] [४२२] [मं० ७' सू° ६९, मर १

ज्मया अधच वस॑वो रन्त वेवा॒ उरावन्तरिक्षे सर्जयन्त रुभ्राः ।


अवीक्‌ पथ उरुज्रयः कृणुध्वं॒श्रोत दूतस्य जग्बुपोः नो अस्य
ते हि यज्ञेषु यक्ञियांस ऊम!; सधस्थं विश्व॑ अभि सन्ति कैवाः 1
तौ अध्वर उतो यक्ष्यग्ने शरुष्टी मभ नासत्या पुरंधिम्‌
अघ्न गिरं क्वि आ पुंथिव्या सितं वंह दरुणमिन्द्र॑ंमधिम्‌ !
आर्यमणमदितिं विष्णुमेषां सरस्वती मरुते मादयन्ताम्‌
ररेहव्यं मतितिय्ञियानां नक्षत्‌ कारे मर्त्यनामसिन्वन्‌ ।
घातौ रयिम॑विदृस्यं सवासां सक्षीमहि युज्येभितत दवैः ६
नू रोदसी अभिष्टुते वरिष्ठे कतावानो वरणो मित्रो अभिः!
यच्छ॑न्तु चन्द्रा पमं ने! अर्क यूयं पतत स्वस्तिभिः सदां नः ७ [६] (३७८)

(४०)
७ ब्ैत्रावखणिवैलिष्ठः । विश्वे देवाः ।शिष्‌ ।
ओ ष्टव्या समतु॒प्रति स्तोमं दधीमहि तुराणाम्‌ ।
यवुद्य वृवः संविता सुवाति स्यामास्य रनिनों विभागे
` मित्रस्तन्नो वरुणो रोद॑सी च दयुम॑क्तभिनद्रो अर्यमा द॑दातु !
विदे देव्यदिती रेक्णो वायुश्च यद्धियुवेते मर्गश्च
सेबुभ्ो अंस्तु मरूतः स शुष्मी यं मत्यं पृषदश्वा अवांथ ।
उतेमभ्निः सर॑स्वती जुनन्ति न तस्य॑ रायः पर्यैतासि
अयं हि नेता वरुण ऊतस्य॑ मित्रो राजानो अर्यमापो धुः 1
सुहवां पेव्यदितिरनर्वा ते नो ॐहो अति पषन्नरिष्टान्‌
अस्व देवस्य मीव्ुषो वया॒विष्णेरिपरयंपरमृथे हविर्भिः ।
विवे हि रुदो रुद्रियं महित्वं॑या॑पिष्टं वर्तिर॑म्बिनाविर।वत्‌
मात्र परषन्नाधण इरस्यो वरु्ी यद्‌ रौतिषाच॑शच रासन्‌ ।
मयोमुव नो अन्तो नि पान्तु वृष्टिं परिज्मा वातां ददातु &
चर रोद॑सी अभिष्टुते वरिष्ठे तावान वरुणो मित्रो अघन; ।
यच्छ॑न्तु चन्तरा उपमं नो अपू पात स्वस्तिभिः सदा नः ७ [७] (&८
५, न० ४,द० ८ ]
ए० [४२३] ।म० ७,सू० ४१, म० 9
[ छम्बेद्‌ः

(४१)
अग्नीन्दरमित्रावरुणाश्विमगपूषन्रह्मणस्पतिसोमल्द्वाः, २-६ भगः,
~ =
७ मेच्रावरुणिर्वसिष्ठः। १
- दस णिः[अ~ 4
अग्नीन्द्र

७ उखः 1 त्रिष्टप्‌ , १ जगती ।

परातर प्रातरिन्द्रं हवामहे प्रातर्भितरावरुणा प्रातरग्विनां ।


प्रातर्भगं पूषणं बह्मणस्प्तिं प्रातः सोममुत सरं हेम ?
प्रातर्जितं भगमुग्रं हुवेम वयं पुच्रमादितरयो विधर्ता 1
आधरथिद्‌ य॑ मन्य॑मानस्तुरश्चिद्‌ राजां विद्‌ यं भगं भक्षीत्याहं २
मग प्रणेतर्भग सत्य॑राधो भगेमां धियमुदवा दद॑न्नः ।
मग प्रणो जनय गोभिरश्वैर्भग पर वृभिनवन्त॑ः स्याम ३
उतेदानीं भर्गवन्तः स्यामोत प्रपित्व उत मध्ये अह्म्‌ ।
उतोविता मघवन्‌ त्स्यस्य वयं देवानां सुमतौ स्याम ४
अग्‌ एव भ॑व अस्तु देवा स्तेनं वयं मरग॑वन्तः स्याम ।
तं त्वां मग सर्वं इज्जोहवीति स नो मग पुरएता भविह ५
समध्वरायोषसो! नमन्त॒दधिक्रावैव शुचये पदाय ।
अवाचीनं वसुविदं मर नो रथंमिवाश्ठा वाजिन आ वहन्तु ६
अश्ववतीर्गोम॑तीर्न उवासों वीरव॑तीः सदुच्छन्तु मद्राः ।
पूतं दहना विष्वतः प्रीता यूयं पांत स्वस्तिभिः सदां नः ७ [<€] (३९२)

(४९)
६ मैत्रवरुणिवसिष्टः । विश्वे देवाः। तिषटुप्‌।

प्र ब्रह्माणो अद्भिरसो नक्षन्त॒भ्र कैन्वूनैभन्य॑स्य वेतु \


प्र सनव उवृधुते। नवन्त युज्यातामद्री अध्वरस्य पेङंः १
सुगस्तै अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च ।
ये वा सद॑न्नरुषा वीरवाहो हवेववानां जनिमानि सत्तः २
समं बो यजं ंहयन्‌ नमेभिः पर होत मन्दरो रिरिच उपाके 1,
यज॑स्व सु पुर्वणीक वेवा-नायज्ञियामरम॑तिं ववृत्याः ३
यका वीरस्य रेवतो द्रोण स्योनकीरतिथिराचिकेतत्‌ ।
सुभीतो अभ्रिः सुधितो दम॒ आ स विशे दाति वार्यभियत्य ४ (कष्ठे
ऋण्वेद्‌ः । अ० ५, अ० ४, व० ९] [४२९४ ] [मं० ७, षू० ४२,०५

इमं नो अग्ने अध्वरं जुषस्व मरुस्स्वन्द्ः यासं क्रधी नः । |


आ नक्तां वर्हिः सं॑दतामुषासो-शन्तां भिन्रावरुणा यजेह ५
एवाधि संहस्यं{वसिष्ठो रायस्कामो विभ्वप्रुन्य॑स्य स्तीत्‌ ¦
इषं रयिं पंप्रथद्‌ वाज॑म॒स्मे यूयं पांत स्वस्तिभिः सद्‌ नः ६ [९] (३९)
| (४३)
५ मेत्रावरुणिवसिषटः । विश्वे देवाः ।चिष्टुष्‌ । $
पर वों यज्ञेषुंदेवयन्तो अर्च॑न्‌ यावा नमोभिः परथिवी इषध्यै ।
येषां ब्रह्माण्यसमानि विप्रा ॒विष्द॑भ्वियन्ति ठनिनो न शाखाः १ |
पर यज्ञ एतु हेत्वो न सम्ति रु॑च्छध्वं सम॑नसो घृताचीः 1
स्तृणीत वर्दिरध्वरायं साधू-र्वा जोचीपिं देवयुन्य॑स्थुः र्‌ |
आ पुत्रासो न मातरं विभवाः सानी देवासो वर्षः सदन्तु 1 |
आ विश्वाचीं विदृ्यांमनक्त्द- ग्नेमा नें देवताता सुध॑स्कः ड |
ते सीषपन्त जोषमा यज॑जा ऋतस्य धारां: सुदुघा दुहानाः 1
ज्येष्ठं वो अद्य मह आ वसूनामा ॑न्तन सम॑नसो यति ष्ठ ४
एवा नो अग्ने विक्ष्वा द॑शस्य त्वया वयं स॑हसावन्नास्क्ंः । ।
राया युजा संधमादो अररष्टा यूयं पांत स्वस्तिभिः सद्र नः ५ [१०] &
(४९) |
। ५ मेजावरुणिर्वसिष्टः। दाधिकाः, १ द्धिव्रा्युषोऽ्निभगेन्द्र विप्णुपूषन्रसमणस्पत्यादित्ययावाृथिन्याप" ।
वरिषटु्‌ , १ जगती।
दृधिक्रं व॑ परथममग्विनोषसं
ममि समिद्धं भगमूतये हुवे ।
इनदरं विष्णं पूणं बहणस्पतिं-मादित्यान्‌ द्ादापृथिवी अपः स्व १
दधिक्राम नम॑सा बोधय॑न्त॒ उदीराणा यज्ञमुपप्रयन्तः !
। इतः देवीं वर्हिषिं सादय॑न्तो ऽग्विना विरा सुहवां हुवेम
01 र
दृधिक्रावाणं इबधानो अग्रि मुपंतुव उपसं सूय गाम्‌ ।
५ व मश्वतो्शषणस्य बधरु॑ते विश्वास्मद्‌ दुरिता यावयन्तु

दृषिकरावां धमो वाज्यवा ऽग रथानां मवति प्रजानन्‌ । ¦
संविदान उषसा सू्यणा-ऽऽदित्यिभि्वसुभिरद्धिरोभिः ४ @०७)
अ० ५, ० ४, च० ११] [४९५ ] [ कग्बेद्‌ः । मे० ७, सू० ४०, म॑० ५

आ ने दृधिक्नाः पथ्यांमनक्तव तस्य पन्थामन्वेतवा डं। क


ञरृणोतुं नो दैव्यं शर्धं अयिः शृष्वन्तु विश्व महिषा अररः €
\ [११] (४०८)
(८४५ )
2 मेचावरणिर्ब्लष्टः । सविता । वरिष्डुप्‌।
आ देवो यतु सविता सुरत्ना ऽन्तरिक्षप्रा वह॑मानो अर्वः ।
हस्ते दनो नयां पुरूणिं निवेदाय॑च प्रसुवश्च भूमं ?
उद॑स्य वाट किंथिरा च्रहन्तां॑हिरण्ययां दिवो अर्त अनष्टाम्‌ ।
चरनं सो अंस्य महिमा प॑निष्ट॒ सूरंधिद्स्मा अनुं दादपस्याम्‌ २
स घां नो केवः सविता सहावा 55 साविपद्‌ वसुपतिर्दद्ूनि ।
विश्वय॑साणो असतिंसुूचीं मर्तभोजनमध रासते नः ६
हमा गिईः सवितारं सुजिह्वं॑पूर्णग॑ंभस्तिमीकठते सुपाणिम्‌ ।

चिघनं उयो बृहदुस्मे द॑धातु यूयं पात स्वस्तिभिः सदां नः न [१२] (8१२)
(४६)
४ मेत्राबङ्णिवंलिष्ठः । रुद्रः । जगती, £ चिष्डप्‌ 1
इमा रुद्रायं स्थिरधन्वने गिरः कषिपेष॑वे केवायं स्वधातर । ण
अपाच्य सह॑मानाय वेधस तिग्मायुधाय भरता शरणोतुं नः ^

स हि क्षयेण क्षम्य॑स्य जन्म॑नः साम्राज्येन दिव्यस्य चेत॑ति ।


अवन्नवन्तीरुप नो दुर॑श्चरा-ऽनमीवो रद्र जासुं नो भव २
या ते दिदयुदुव॑सृष्टा दििवस्पारं क्ष्मया चरंति परि सा व्रंणक्तु नः
खहस ते स्वपिवात भेषजा मा न॑स्तोकेषु तन॑येषु रीरिष ३
मानें वधीरुद्रमापरांका माते भूम प्रसितो हीछितस्यं ।
आ नो मज वर्िपिं जीवशंसे युयं पात स्वस्तिभिः सदां नः ४ [१३] (७९९)
(४७ )
8 मेत्रावरूणिर्वसिष्ठः । आपः ।बरिष्डुप्‌ ।
आपो यं व॑ः प्रथमं देवयन्त इन्द्रपानमूर्भिमर्ण्वतेलः ।
तं ख वयं जुचिंमरिघरमद्य तपु मधुमन्तं वनेम [1 (४१७)
ज्ञु०° ५8
चरवेद्‌ः । अ० "९, भ० ७, व° १४ ] [४२६] [ मं ७, सू* ४४ |)मण ३

तमूर्मिमापो मधुमत्तमं वो ऽपां नपादवत्वाशुहेमा ।


यस्मिनिनद्रो वसभिर्मादयति तम॑र्याम देवयन्तो वो अद्य
डातप॑वित्राः स्वधया मद॑न्ती ँवीकँवानामपिं यन्ति पाथ॑ः ।
ता इन्द्र॑स्य न भिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत
` याः सूयं रदिमभिंराततान याभ्य इन्द्रो अर॑दद्‌ गातुमूमिम्‌ ।
ते सिन्धो वरिवो धातना नो यूयं पांत स्वरिताभिः सदां नः च्< [१४] (४२)
(४८)
8 मैत्रावरुणि्वखिष्डः । ऋभवः, 2 विश्वे देवा वा । त्रिष्टुप्‌ ।
ऋभुक्षणो वाजा माद्य॑ध्वा मस्मेनरो मघवानः सुतस्य ।
आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं न्ध वतैयन्तु
ऋमु्रभुभिरभि द॑ः स्याम॒ विभ्वो विभुभिः दाव॑खा शवांसि ।
वाजो! अस्मां अवतु वाज॑साता- विन्द्रैण युजा त॑रुषेम वृत्र
ते विद्धि पूर्वीरभि सन्ति छासा विश्वै अयं उपरताति वम्वन्‌ ।
इन्दो विभ्वा ऋभुक्षा वाजों अर्यः रातरोमिथत्या छरणवन्‌ वि तष्णम्‌
र देवासो वरिवः कर्तना नो भूत नो विश्वेऽव॑से सजोषाः
समस्मे दषं वस॑वो ददीरन्‌ ययं पांत स्वस्तिभिः सदां नः न्ट [१५] (४४)

(४९)
४ मेत्रावरुणिवैसिष्टः। आपः । तिष्टुप्‌ ।
समुद्रज्ये्ठाः सलिलस्य मध्यात्‌ (पुनाना यन्त्यनिविङामानाः ।
इन्द्रो या वज्री व॑षमो रराद ता आपों ववीरिह माम॑वन्तु
या आपे दिव्या उत वा स्रव॑न्ति खनिचिमा उत वा याः स्व॑यंजाः ॥
समुदराथ याः छच॑यः पावकास्ता आपो दुवीरिह माम॑वन्तु
यासां राजा वरुणो याति मध्य सत्यानृते अवपर्यखनांनाम्‌ ।
` मधुश्चुतः चयो याः पावकास्ता आपं देवीहि मावन्तु १
यासु राजा वरुणो यासु सोमो विष्व वेवा यासूर्जं मवंन्ति ।
वैश्वानरो यास्व प्रविष्टस्ता आपों वेवीष्हि माम॑वन्तु ४ [१६] (४९८)
|

अ० ५, अ० ४, व० १७] पं [६२७] [ ऋग्देदः । मं० ७, सू ५०, म॑० 9

(५०)
8 सत्रावशणि्वसिष्टः । १ मित्रावरुणौ, २ अग्निः, ३ विभ्वे देवाः, ४ नयः।
जगती, ४ अतिजगती दाक्षरी चा 1

आ मां भिचावरुणेह र्॑षतं॒॑कूत्याययद्‌ विश्वयन्मा न आ मन्‌ ।


अजकावं दु्टरीकं तिस दये या मां परयेन रपरा विदृत्‌ त्सः १
यद्‌ विजाम्नन्‌ पर॑पि वन्दनं भुवदष्ठीवन्तौ परं कुल्फौ द देत्‌ ।
^~ परुषि 1. 1 ~प | = ॥

अथिष्टच्छोचन्नपं बाधतामितो मा मां पचेन रप॑सा दिवृत्‌ त्रः २


यच्छल्मलौ मद॑ति यन्नदीषु यदोष॑धीभ्यः परि जाय॑ते दिषम्‌ ।
दि दैवा निरितस्तत्‌ सन्तु मा मां पर्येन रप॑सा विदत त्सरुः ३
याः प्रवतो! निवतं उद्र उदुन्वतीरनुदृकाश्च याः ।
ता अस्सभ्यं पय॑सा पिन्व॑मानाः शिवा देवीरशिपदा भवन्तु स्वी नयो अद्िषिदा भवन्तु ४
[१७] ४३२)
(५१)
३ मेत्रावरुणिर्वसिष्टः। आदित्याः । चिष्ट्ए्‌ 1
आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा रोतभेन ।
अनागास्त्वे अदितित्वे तुरास॑ इमं यज्ञं द॑धतु श्रोषमाणाः १
आदित्यासो अदितिर्मादयन्तां मित्रो अंधेमा वरणो! रजिष्ठाः ।
अस्माक सन्तु भुदनस्य गोपाः पि्न्तु सोममवसे नो अद्य २
आदित्या विष्व म॒रुत॑श्च विश्व वृवाश्च विभ्वं ऋभवश्च विष्वं ।
इन्द्रो जभिरश्विनां तुष्टुवाना यूयंपांत स्वस्तिभिः सदां नः । [१८] ४३५)
(५२)
३ सत्रावरुणिर्बसिष्टः । आदिप्याः । त्रिष्टुप्‌ ॥
आदित्यासो अदितयः स्याम॒ प्दैवत्रा वसवो मर्ता ॥
संमैम मित्रावरुणा सनन्तो भवेम द्यावाप्रथिवी मन्तः १
मिचस्तञ्नो वरणो मामहन्त॒ शाम तोकाय तर्नयाय गोपाः ।
मा वो सुजेमान्यजतमेनो मा तत्‌ कमे वसवो यज्चय॑भव २
तुरण्यवोऽङ्गिरसो नक्षन्त॒ रलं ववस्य सवितुरियानाः ।
पिता च तन्न महान्‌ यज॑त्ो विश्व वेवाः सम॑नसो जुषन्त ३ [१९] ३)

ऋग्वेद्‌ः | अ० ~; भम, वन २० ] [ ४२८ 1 [भ ७, स्‌० ५३, मर १

(५३)
३ मे्रावरणिवंिष्ठः । यावापृथिवी । ्रिष्टुष्‌ ।
प्र यावां यञः परथिवी नमोभिः सबाधं ई बृहती यज॑ ।
| ते विद्धि पूर्वःकवयो गरणन्तंः पुरो ही दधिरे देवपुर १
भ्र पूर्वजे पितरा नघ्य॑सीभि रभिः क्रणुध्वं स्दने कतस्य ।
आ नें यावापृथिवी दैव्येन जनेन यातं महिं वाँ वरूथम्‌ २
उतो हि वाँ रत्नधेयानि सन्ति पुरूणि यावाप्रथिवी सुदासे !
अस्मे धततं यदसदस्करधोयु युयं पांत स्वस्तिभिः सदा नः ३ [२०] (धभ)
(५६ )
३ मैव्ावख्णिर्बसिष्ठः। दास्तोष्दतिः। ष्टुप्‌ ।
वास्तोप्पते प्रतिं जानीह्यस्मान्‌ स्स्वावेहो अनमीवो भ॑वा नः !'
यत्‌ व्वेमहे परति तन्नो जुषस्व॒ दो ने भव द्विएवे रो उतु्पदे १
वास्तोष्पते प्रतरंणो न एधि गयस्फानो गोभिरश्वैयिरिल्ड ।
अजरासस्ते सस्ये स्याम॒ पितेवं पुत्रान्‌ प्रतिं नो जुषस्व स
वास्तोष्पते जग्मयां संसदं ते सक्षीमहि रण्वया गातुमत्या ।
पाहि क्षमं उत योगे वरं नो ययं पांत स्वस्तिभिः सद! नः ३ [२१] (४
(५५)
८ मैघरावरुणिवैसिष्टः । वास्तोष्पतिः, २-८ इन्द्रः ८ २-८ भ्रस्वाविनपे पनिषद्‌ ) ।
१ गायत्री, २-४ उपरिष्टादूबुहती, ५-८ अचुष्टुप्‌ ।
अभीवहा वास्तोष्पते विश्वां रूपाण्याविशन्‌ । सखां सुरोवं एवि नः १
यदजुन सारमेय
0 पिङ्ग >
वृतः ्ग यच्छ॑से ।
| वीव भ्राजन्त ऊष्टय उप॒सकतैषु बप्सतो निषुस्व॑प १
॥.1 स्तेनरांय सारमेय॒ तस्क॑रं वा पुनःसर ।
। सतोतृनिन्द॑स्य रायसि किमस्मान्‌ दच्छुनायसे नि षु स्वय
रै
त्वं चक्रस्य दहि तव्‌ दु सूकरः ।
-स्तोतृनिनदर॑स्य रायसि किमस्मान्‌ दुचनायसरे नि षु स्व॑प |
४ (५४५
अ० ५, भ०४, व० २२] [६२९] [कग्वेद्‌ः । मं० ७, सू० ५५, मं०५

सस्तु शाता सस्तु पिता सस्तु श्वा सस्तु विरपरतिः ।


सन्तु सय जातयः सस्त्वयमभितो जन॑ः ५
य आस्ते यश्च चर॑ति यश्च पदय॑ति नो जन॑ः ।
तेषां सं ह॑न्मो अक्षाणि यथेदं हर्म्यं तथां ६
खट्॑शृङ्गो वृषभो यः स॑मदादुदाच॑रत्‌ 1
तेन। सहस्येना वयं नि जनान्‌ त्स्वापयामसि ७
भ्रष्ठेकाया व॑छ्ेाया नारीर्यास्तत्पङ्ञीवरीः
जियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि < [२२] (४५२)
(५६) [ चतुर्थाऽवाकः ॥९॥ स्‌° ५६-७० ]
२५ म्न्रावरूणिवंद्धिष्टः । मरूतः । तरष्टुप, £-१९ िषद्‌। विराय्‌

क ई व्य॑क्ता नरः सनीव्ठा रुद्धस्य मया अघा स्वश्वाः १


निरहषां जपि वेद्‌ ते अङ्ग विद्रे मिथो जनित्रम्‌ ॥१॥ २
अभि खपूभिर्मिथो व॑पन्त॒ वात॑स्वनसः सयेना अस्थन्‌ ३
एतानि धीरो निण्या चिकेत पिरदे मही जभार ॥२॥ ४
सा दिट्‌ सुवीरां मरद्धिरस्तु॒ सनात्‌ सह॑न्ती पुष्य॑न्ती तरम्णम्‌ ५
यामं येष्ठाः शुभा शोभिष्ठाः भरिया संमिरला ओजोभिरुग्राः ॥३॥ &
उम च ओज॑ः स्थिरा शवांस्य-धां मरुद्धिर्गणस्तुविष्मान्‌ ७
शुभो वः शुष्मः कुध्मी मनासि धुनिर्मुनिरिव शास्य धृष्णोः ॥४॥ <
सने्यस्मद्‌ युयोतं दियं मा वों दुर्मतिरिह परण॑ङ्‌ः ९
प्रिया वो नामं हुवे तुराणामा यत्‌ तृपन्मरुतो वावज्ञानाः ॥५॥ १० [२३]
स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्व: शुम्भ॑मानाः ॥६॥ ११
शुची वो हव्या म॑स्तः शुदीनां शुचिं हिनोम्यध्वरं शुचिभ्यः ।
तेनं सत्यमंतसाप॑ं आय -जउ्छुचिजन्मानः शुच॑यः पावकाः १२
अंसेष्वा म॑रुतः खादयो! वो वक्षःसु रुक्मा उपकशिभरियाणाः ।
वि विद्युतो न वृष्टिमी रुचाना अु स्वधामायुधर्यच्छ॑मानाः १३
भ्र बयां व ईरते महसि प्र नामानि भज्यवस्तिरध्वम्‌ ।
सततरियं दभ्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम्‌ १४ (दद)
ऋण्बेद्‌ः | अ० ५, भ० ४, च० २४] [४३०] [ मे० ७, सूर ५९,म०।५

यदि स्तुतस्यं मरुतो अधीथेत्था विप्र॑स्य घाभिनो हवीमन्‌ !


मक्षू रायः सुवीर्यस्य दात॒ चत्र चिद्‌ यमन्य आद्भदरंवा १५ [२४]
अत्यासो न ये मरुतः स्वश्वो! य्टश्लो न शुभयन्त म्यः ।
ते हंम्यष्ठाः रिरंवो न शुभ्रा वत्सासो न प्र॑क्रीषिनः पयोधाः १६
वृशस्यन्तों नो मरुतों मरव्टन्तु वरिवस्यन्तो रोद॑सी सुमेके! !
आरे गोहा नृहा वधो बो अस्तु सु्नेभिरस्मे वसवो नमध्वम्‌ १७ |
आ वो होतां जोहवीति सत्तः साची रातिं म॑रुतो गृणानः । |
य ईव॑तो वृषणो अस्ति गोषाः सो अद्धुयावी हवते व उद्थेः १८
इमे तुरं मरतो! रामयन्तीमे सहः संख आ संसन्त । |
इमे शसं वनुष्यतो नि पान्ति गुरु द्वेषो अर॑रुषे दधन्ति १९ |
इभे रं चिन्मरुतो जुनन्ति भरभिं चिद्‌ यथा वस॑वो जुषन्त ।
अप॑ बाधध्वं वरषणस्तमांसि धत्त विश्वं तन॑यं तोकमस्मे २० [२५]
मा वों दातान्भरुतो निरराम: मा पश्चाद्‌ दष्म रथ्यो विभागे 1
आ न॑ः स्पा भ॑जतना वसव्ये यदीं खजातं वृषणो बो अस २१
सं यद्धन॑न्त अन्युभिर्जनांसः शारं यह्वीष्वोषधीषु विश्चु 1
अधं स्मानो मरुतो रुद्रियास- खाता मूत पुत॑ना्वर्यः २२
भरर चकर मरुतः पिव्यांण्यु-क्थानि या व॑ः स्यन्ते पुरा चित्‌ ।
मरुद्धिरुग्ः प्रतनासु सा<दां अरद्धिरित्‌ सनिता वाजमवीं २३
अस्मे वीरो म॑रुतः शुष्म्यस्तु जनानां यो असुशे विधौ ।
अपो येनं सृष्षितये तरेमा--ऽध स्वमोको अभि वः स्याम २४
तन्न इन्द्रो वरुणो भित्रो अधिरापओ्॑धीर्वनिनों जुषन्त । `
शर्भन्‌ तस्याम मरुतामुपस्थे युयं पात स्वस्तिभिः सदां नः २५ [२६] (४५)
(५७ )
७ मेत्रावरखुणिवसिष्ठः । मरुतः । शरिष्टुष्‌ ।
क मध्वो वोनाम्‌ मारुतं यजच्राः प्र यज्ञेषु शव॑सा मदन्ति ।
नु
४=#
ये स्जयन्ति रोद॑सी विदृ्ी यिननतुतं यदयंसरुः १ +|

=, ~ छन
। 9~
अ०५, भ० ४, व २० | [ ४३१] | ग्वेद । मं० ७, सू० ५७, म० २

निचेतारो हि म॒रुतो! गृणन्त प्रणेतारो यज॑मानस्य॒ मन्म॑ ।


अस्माकमद्य विद्यु वर्हिरा वीतय सदत पिप्रियाणाः र
नताव॑दुन्ये रुतो येते भ्राज॑न्ते रक्मैरायुधेस्तनूमिंः ।
आ रोदसी विश्वपि; पिजञानाः संमानमञ्यंञते शुभे कम्‌
ऋधक्‌ सा वो मरतो दिद्युदस्तु यद्‌ व आग॑ः पुरुषता कराम ।
सा वस्तस्यामपि भ्रूमा यजन्रा अस्मे वों अस्तु मतिश्चनिष्ठा ४
कृते चिद मरुतो! रणन्ता-ऽनवदयासः जुच॑ंयः पावकाः ।
श्र णोऽवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पु्यसं नः ष्‌
उत स्तुतासो मरुतो व्यन्त॒विष्व॑भिनौस॑मिर्नरों हवींषि 1
ददत नो उघ्रत॑स्य रजय जिगृत रायः सूत्रतां मघानि ६
आ स्तुतासो मरुतो विभ्वं ऊती अच्छां सूरीन्‌ स्सर्वत।ता जिगात ।
ये जस्त्मन शतिने। र्धय॑न्ति यवं पात स्वस्तिभिः सदां नः © [२७] (४८४)
(५८)
६ जओत्रावरणिर्वकिष्टः। मरुतः । चिष्टुप्‌ 1

भर साकमुक्षे अयता गणाय॒ यो दैव्य॑स्य धाम्नस्तुदिप्मान्‌ 1


उत क्षोदन्ति रोद॑सी अहित्वा नक्षन्ते नाकं नि#तेरवंलात्‌ श
जत्रश्चिद्‌ वो मरुतस्व्यैण भीसासस्तुविमन्यवोऽयांसः 1
प्र ये शहोभिरोज॑सोत सन्ति विष्वं बो याम॑न्‌ मयते स्वक २
हद्‌ वय मघक॑त्यो दधात ॒जुजोषनिन्मरुतः सुष्टुतिं नैः ।
ग॒तो नाध्वा पि तिराति जन्तु भर णः स्पाहभिंङतिभिंस्तिरेत ३
युमोतो दिषे। मरुतः कातस्वी युष्मोतो अरवा सहुरिः सहस्री ।
युष्मोतः सब्ाद्ुत हन्ति तन॑ भ तद्‌ वो अस्तु धूतयो वेषणम्‌ ४
तौ आ रुद्रस्य मीठ्टुषो। निवासे कुविन्नंसन्ते मरुतः पुन॑ः 1
यत्‌ ससयती' जिहीष्रे यद़षि-रव तदेनं दैमहे तुराणाम्‌ च्‌
भिदंसूक्तं मरुतो जुषन्त ।
रसा वाचि सुष्टुतिगेघोनां-
आर्चिद्‌ द्वेष दृषणो युयोत पूयं पात स्वस्तिभिः सब नः ६ [२८] (४९०)
ऋर्वेद्‌; । अ० ५, भर ४, व० २९] [४३२] [मेऽ ७, सू० ५९०

(५९)
१२ मेश्रावसणिबेसिष्टः। १-१९ मरुतः; १२ रुद्रः (शुत्युविमोचनी ऋक्‌ ) ।
प्रगायः =(विषम ब्रहती, समा सतोबृहती); ७-८ भिष्टुप, ९-१९ गायनी, १२ अनुष्टुप्‌ ।
यं त्राय॑ध्व इदमिधं॑देवांसो यं च नय॑थ !
तस्मां अग्ने वरुण मित्रार्यमन्‌ सरतः शं यच्छत १
युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विष॑ः \
प्रस क्षयं तिरते वि महीरिषो योवेो वराय दाङ्॑ति २
नहि वश्चरमं चन॒ वसिष्ठः परिभंसंते ।
अस्माकमद्य मरुतः सुते सचा विश्य पिबत कामिनः ३
नहि वं ऊतिः पृतनासु मध॑ति यस्मा अरांध्वं नरः ।
अभि ब आव॑त सुमरतिनैवीयसी त्यं यात पिपीषवः ४
ओ पु घरंषिराधसो यातनान्धौसि पीतये ।
इमा वाँ हव्या म॑रुतो ररे हि कं मो ष्वन्यत्र॑ गन्तन प्‌
आ च॑ नो बर्हिः सद॑ताविता च॑ नः स्पार्हाणि दातवे वसुं ।
अशेधन्तो मरुतः सोम्ये मधौ स्वहिह मादयाध्वै ६ [२९]
सस्वश्चिद्धि तन्व१;शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन्‌ ।
-विश्वं शधं अभितो मानि षेद नरो न रण्वाः सव॑ने मद॑न्तः ७
यो नों मरुतो अभि दु्ेणायु -स्तिरशचित्तानि वसवो जिघांसति 1
दहः पाञान्‌ प्रति स मुचीष्ट तपिष्ठेन हन्म॑ना हन्तना तम्‌
सांत॑पना इदं हविर्मरुतस्तज्जष्टन &
। युष्माकोती र्जाद्सः
गृहमेधास आ म॑त॒ मरतो माप भूतन । युष्माकोती सुदानवः ९७
इहेह वः स्वतवसः कवयः सूतवचः । यज्ञं म॑रुत॒ आ घरण १९१
उयंम्बकं यजामहे सुगन्धिं पुष्टिवधनम्‌ ॥
उवारुकमिंव बन्ध॑ना- नमृतयोभक्षीय मामृतात्‌ १२ [३०] (५०५
-=>>०€&< ~
[ प्र्मोऽध्यायः ॥५॥ च०?- २७] (६० )
२ मेत्रावसाणिर्वसिष्ठः । ९ सूर्यः,
२-१२ मित्रावरुणो ।चिष्ुप्‌ ।
यदृद
्य सूयं बवोऽनांगा
॥ ९ र

उद्यन्‌ मित्राय वरुणाय सत्यम्‌ ।


आ ॥

डय दवत्ारवित स्याम॒ तवं भियासों अधमन्‌ गृणरतः १ ७५


० ५,ॐ० ५,व° १ | [९२३] [ऋगबेद्‌ः। मं० ७, सू्‌° ६०० मे० २

एष स्व भिं्नावरुणा नृचष्छ उभे उति सूर्यौ अमि ज्मन्‌ 1


विग्व॑स्य स्थातुर्जगतश्च गोपा शु मर्तैषु वृजिना च परय॑न्‌
अयुक्त सप हरितः सधस्थाद्‌ या ई वन्ति सूरं घृताचीः !
धानि मित्रावरूमा युवाकुः सं यो यूथेव जनिमानि चष्ट
उद्‌ वौ पृक्षासो मधुमन्त अस्थु-रा सूर्यो अरुहच्छरुकम्णंः ।
यस्म आदित्या अध्व॑नो रद॑न्ति भित्नो अर्यमा वरुणः स॒जोषाः
हरमे उेतारो अरंतस्य भूर-मित्रो अर्यमा वरूणो हि सन्ति ।
इम ऊतस्य॑ वावृधरषुरोणे शग्मास॑ः पुत्रा अरदितेरद॑न्धाः
इमे मित्रो वरूणो इृव्ठम॑सो ऽचेतस विदितयन्ति दरः 1
जपि करतु सुचेतसं वत॑न्त- स्तिरिशरिरदंहः सुषथां नयन्ति & [१]

इमे दिवो अिषिा पृथिव्य -्रिकित्वांसे। अचेतसं नयन्ति ।


पर्ाजे चिज; गाधर्मस्ति पारं नां अस्य विष्पितस्वं पर्षन्‌
यद्‌ भोपादितिः छम मद्र॑ मित्रो यच्छन्ति दूणः सुदासे ।
तस्थिन्ना तोकं तन॑यं दधाना मा कमं देवहेव्नं तुरासः
अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्‌ वरुणध्रुतः सः 1
परि दवेषोभिरर्यमा बंणक्तू-रं सुदासं वरषणा उ लोकम्‌
खस्वधिद्धि स्॑तिस्तेष्येवा-मपीच्यैन सह॑सा सह॑न्ते ।
युम्पद्‌ भिया पुंषणो रेजमाना दक्ष॑स्य चिन्महिना मुव्ठतां नः
सो बरह्मणे सुस॒तिमायजति वाज॑स्य सातौ प॑र॒मस्य॑ रायः ।
सीक्षन्त अन्यु मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ११
यं दैव पुरो्िति्युवभ्यौ यज्ञेषु मिद्रावरुणावकारि ।
विश्वानि दुर्गा पिपृतं तिरो ने। यूं प॑त स्वस्तिभिः सदा। नः १२ [२] (५९)
(६१९)
७ जत्रावरुणिर्वसिष्टः। मिघ्रावरूणौ । श्रिष्डुप्‌ ।
उद्‌ वां चश्र्वरुण सुपभतींकं दवयति सूैस्ततन्वान्‌ 1
अमि यो विष्ठा भुव॑नानि चष्टे स यन्य र्तयेव्वा विंकेत
चु ५५
दवेद्‌; 1 ९५, भ०५,व०३ | { २३४] [ मे० ७, सू० ९१,०१
वांस िंत्रावरुणावृतावा विप्रो सन्स॑नि दीर्शुदिार्ति ।
यस्य॒ बरह्माणि सुक्रत्‌ अवाथ आ यत्‌ क्तवा > शरद॑शरद; पुणे २
रोररभित्रावरुणाः प्रथिव्याः प्र दिव कण्वाद्‌ वहतः सुदानू 1
रपो दधाथे ओष॑धीषु विष-धग्यतो अनिमिषं रक्षमाणा ड
रौर मिचरस्य वरूणस्य धाम॒ चुष्मो रोद॑सी बदरे सहित्वा ।
अयन्‌ मासा अय॑ज्वनामवीराः प्र य॒ज्ञम॑न्मा च्रजने तिराते ४
अररः विश्वां वृषणादिमा वां न यासं दिं दंडो न यक्षम्‌ 1
हदः सचन्ते अनुता जनानां न वँ निण्यान्यचिते अभूवन्‌ ५
रदं वां यज्ञं म॑हयं नमोभिः
हैव वाँ मित्रादरुणा बाधः ।
प द मन्मान्॒चस्े नवानि कृतानि बह जुजुषचिभानिं ६
इ: देर पुरोहिंतिर्युवभ्यां यज्ञे मित्रावरुणावकारि
दिष्दानि दुर्ग पितं तिरो नो यूयं प॑त स्दस्तिथिः सदा नः ७ [३] (भर)
(६९)
६ मेत्ाचखाणिवीसिषठः। १-३ सूयः, ४-६ मित्रावरुण । चरिष्डुष ।
उद्‌ सूर्या वृहकुचीप्य॑श्रेत्‌ पुरु विश्वा जनिम मा्ंषाणाम्‌ ।
सस\ कवा दहो रोच॑मानः कत्वा कृतः सुङृतः कतुभिर्भूत्‌ १
सूर्य प्रति पुरो न उद्‌ गां एभिः स्तोरभभिरेतशेभिरेवैः ।
५ नो मित्राय वरूणाय वोचो ऽनांगसो अर्यम्णे अग्नये च

वि न॑ः सहसरं शुरुधों रद्‌ न्तवृतावांयो वरुणो मित्रो अभिः 1
यच्छन्तु चन्द्रा उपमं न अक मा नः कामं परपुरन्तु स्तवानाः
॥ 1 = क 1]


ावाभरूमी
1 ^
अदिते चासींथां नो ये वाँ जज्ञुः सुजनिमान कष्वे ।
अदिते 9 [ब्‌ ५१ ॥ न

मः हे भरम वरुणस्य वायोर्मा मिस भियत॑मस्


य नृणाम्‌ ४
~ बहव रत जीवसे ॥ ५ जीवसे
|
नआ नो गच्छतिगुक्षतं पूतेन ।
(व
1

ॐ च जन श्रवयतं युवाना
०७ प्‌ । ५

श्रुतं म मित्रावरुणा हवेमा


[०१1


१०

र णिचो वरुणो अर्यमा न-


स्ने तोकाय वरिवो दधन्तु 1
^२६ जो विशव सुपथा
ती च्व नि सन्त
सन्तु ु यूयं
यूं पातपत स्वस्तिभिः सवं नः
सुपथानि
६ | ५ 4
अ० ५, अ ५, व० ५] [४३५ ] [ तऋर्वेद्‌ः । मे० ७, सू० ६३, म० 4

(६३ )
& मत्रावरणि्वीसिष्ठः। १-8 स्यः, ५ सूयं-मिघ्रवरुणाः, ६ मित्रावरुणौ अर्यमा च । त्रिष्टुप्‌ ।

उद्वति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम्‌ !


च्षर्धिचस्य वरुणस्य देव श्वैव यः स॒मविव्य॒क्‌ तमसि १
उदैति प्रसवीता जनांनां महान्‌ केतुरर्णवः सूर्यस्य ।
समान चकत पर्याविदतसन्‌ यदतो वह॑ति धषु युक्तः र
विभ्राजमान उपसांमुपस्थाद्‌ रेभरूदत्यनुमदयमांनः !
एष मे वैव सविता च॑च्छन्द्‌ यः संमानं न प्रमिनाति धाम॑ ३
ब्व रुक्म उरुचक्षा उदेति दरेअ्॑थस्तरणिर्भाज मानः ।
सूनं जनाः सूर्येण प्रसरता अयन्नथीनि कृणवन्नपसि ४
यन्न चक्कुरभृतां गातुम॑स्मे र्येनो न दीय्नन्वंति पाथः 1
प्रतिं वां सूर उदिते विधेम॒ नमेभिमित्रावरुणोत हन्यैः 1
नू भिन्नो वरूणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु 1
सुगा नो विश्वां सुपथानि सन्तु यूयं पांत स्वस्तिभिः सदां नः ६ [५] (५३३)
(६७ )
५ मत्रावरुणिर्वसिष्ठः । मिघ्रावरुणो । जिण्डुप्‌।
विदि क्षयन्ता रज॑सः पराथव्यां प्र वँ धृतस्य निर्णिजो ददीरन्‌ ।
हव्यं नो मित्रो अर्यमा सुजातो राजां सृक्षत्रो वरूणो जुषन्त १
आ राजाना मह कतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक्‌ 1
इल्ला नो मित्रावरुणोत वृष्टिभवंविव इत्वतं जीरदानू २
मित्रस्तन्नो वणो ठेवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु ।
वद्‌ यथां न आदरिः सुदासं इषा म॑देम सह दवरगोपाः ३
यो वां गतं मन॑सा त्ष॑देता मूर्वा धीतिं कृणवद्‌ धारयं ।
उक्षा मित्रावरुणा घृतेन ता राजाना सुितीस्तयेथाम्‌ ॥
एव स्तोमो! वरुण मित्र तुभ्यं सोम॑ः शक्रो न वायवेऽयामि ।
अविष्टं धियो जिगृतं पुर॑धी ययंपात स्वस्तिभिः सदां नः ५ [६] (३८)
॥।
ऋम्बेदः | म० ५, ज० ५, व० ७] [४३९ 1 [मे० ७ १ सू* १५, म०।

(६५ )
५ भघ्रावरुणिवैसिष्ठः। भित्रावरूणों । षिष्टुप्‌ ।

पतिं वां सूर उदिते सूक्ते भत्रंहवे वरुणं पतदक्षस्‌ ।


यर्योरसु्य॑4 मर्षितं ज्येष्ठं विश्व॑स्य यान्नाचितां जिगत्नु
ता हि देवानामसुरा तायां ता नैः धितीः करतमूर्जय॑न्तीः ।
अदयामं मिचावरुणा वयं वां चावां च यत्र॑ पीपयन्नहा च
ता भररिपाडावत्रतस्य सेत दुरत्येतू रिपवे म््वय ।,
तस्यं मित्रावरुणा पथा वामपो न नावा दुरिता त॑रेम
आ नों भि्ावरुणा हव्यजुष्टिं वुतिगनतमु्षतमिव्म॑भिः ।
धाति वामत्र वरमा जनाय पुणीतमुद्रो दिव्यस्य चारोः
एष स्तोमो वरुण मित्र तुभ्यं सोम॑ः शक्तो न वायवेऽयामि ।
अविष्टं धियो जिगृतं पुरंधी यूयं प॑त स्वस्तिभिः सद्‌ नः ५ [७] (भ
(९९)
१९ मेज्ावरुणिवैसिष्ठः। मित्रावरुणौ, ४-१३ दित्याः, १४-१६ सैः ।
गायत्रीः १०-१५ भगाधः = ( समा बरृदती, विषमा सतोङृदती, )
१६ पुर उष्ण ।
प मिच्योर्वरुणयोः स्तोमे! न एतु जुष्यः । नभ॑स्वान्‌ तुविजातरयोः
या धारयन्त केवाः सुदक्षा दक्ष॑पितरा । असु्ीय पर॑हसा
ता न॑ः स्तिपा तनूपा वक्ष्ण जच्तरिणाम्‌ 1 मित्रं साधयतं धियः
यदृद्य स्र उद्ति ऽनांगा मित्रो अर्यमा । सुवाति सविता भग,
सुप्रावीरस्तु स क्षयः भ्र नु याम॑न्‌ त्सुदानवः। ये नो अंहोऽतिपिप्रति
उत स्वराजो अदितिरदब्धस्य वतस्य ये । महो राज।न ईकते
भरति जासर उदिते मिं गुणीषे वरुणम्‌ । अर्यमणं रिशादसम्‌
राया हिरण्यया मति रियम॑व॒काय शव॑से ।. इयं विप्रां मेधसातये
ते स्याम देव वरुण॒ ते भित्र सूरिभिः सह । इष स्व॑श्च धीमहि
बहवः सूरचक्षसो ऽमिनेद्वा ऊतावधः ।
जीणे चे चमुविद्थानि धीतिभि-दिग्वानि परिभूतिभिः

।+""करा
अ० ५, ० ५,व० १०] [४९७] [ श्वण्येव्‌ः । मे० ७, सू° ६६, म० ११

वि ये वृधः आरद मासमाद्हं -रय्ञमक्तुं चाहच॑म्‌ ।


अनाप्यं वरुणो मित्रो अयमा क्षत्रं राजान आङात ११
तद्‌ वो अद्य स॑नामहे सूक्तैः सूर उरदिते 1
यदोहते वरूणो मित्रो अयमा ॒पयमृतस्य॑ रथ्यः १२
तावन ऋतजाता ऋतावृधो घोरासो! अनूतद्िष॑ः 1
तेषां वः सुघ्रे सुच्छर्दिष्ठमे रः स्याम ये च॑ सूरयः १३
उद्‌ त्यद्‌ दर्शतं वपुर्दिव एति प्रतिहवरे 1
यदीमाशुर्वहति वेव एत॑गो दिष्द॑समे चक्षे अर॑म्‌ १४

र्णः सी जम॑तस्तस्थुवरूपतिः समवा दिश्ठमा रज॑: ।


सप स्वस सुदिताय सूथ॑ वह॑न्ति हरितो सथं १५ [१०]

तदुदितं शुक्रमुर॑त्‌ । पदय॑म जरद्‌ जतं जीवभ शरदः शतस


काब्देभिरकम्या ऽऽ यातं दरुण दयुमत । भिचरश्च सोम॑पीतये
दिवो धाम॑भिर्वरुण मिचश्वा यातमद्रुहा! पिब॑तं सोस॑मातुजी
आ सतं धित्रादरूणाा जुषाणावाहुतिं नरा । एतं सोम॑मृतावृधा १९ [११] (५६२)
(६७ )
१० मै्रावरूणिर्वसिष्ठः। अश्विनौ । ष्टुप्‌ ।
प्रतिं बा रथं नुपती जरध्यै हविष्मता मन॑सा ययेन ।
रच्छ सूनं पितरां विवदिस
यो वा दूतो न धिष्ण्यावजीग
अलञोच्यसिः स॑मिधानो अस्मे उपो अद्वन्‌ तम॑सश्चिदनताः ।
-च्छे विवो दुहितुर्जायमानः
अवेति केतुरुषसः पुरस्ता
अभि दौ नूलर्मन्बिना सुोता स्तोभः सिषक्ति नासत्या विवक्तान्‌ ।
र्वीभिर्णतं पथ्यांभिरर्वाक, स्वरविवा वसुमता रथेन
अवोद नूनम॑भ्विना युवा दैवेयद्‌ वां सुते माध्वी वसूयुः ।
आ वौ वहन्तु स्थाविरसा अण्न; पिबाथो अस्मे सुषुता मधनि
पाची देवाग्विना धियं मे ऽमृभां सातये छृतं वसूयुम्‌ ।
दिष्त| अविष्टं वाज आः पुर॑धी- स्तान॑ः शक्तं शचीपती शचीभिः ५ [१२] ५६७)
ऋग्वेदः । ० ५, ध० ५, व० १६ | [8३८] ॥म ७, सू° १७ \भेर ६

अविष्टं धीष्व॑म्विना न आसु॒प्रजावद्‌ रेतो अयं नो अस्तु !


आ वाँ तोके तनये तूतुजानाः सुरतांसो देववीतिं गमेम
एष स्य वाँ पूर्वगत्वेव सख्ये निधिषितो माध्वी रातो अस्मे ।
अर्चता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विषु
एकस्मिन्‌ योगे भुरणा समाने परं वां स॒प्त खवतो रथों गात्‌ ।
न वांयन्ति सुभ्वो देवयुक्ता ये वाँ धृषु तरण॑यो वह॑न्ति
असश्चता मघव॑द्धयो हि मूते ये राया म॑घदेयं जुनन्ति 1
प्र ये बन्धुं सूनृतांभिस्तिरन्ते गव्यां पन्तो अङ्व्यां वानि
मर्‌मे हवमा शरणुतं युवाना यासिष्टं वरतिर॑ग्विनाविरावत्‌ ।
धत्त रानि जर॑तं च सृरीन्‌ ययं पात स्वस्तिभिः सदां नः १० [१३] (५०१)
(६८ )
९ मेत्रावरुणिबैसिष्ठः । अद्धिनौ । विराट्‌) ८-९ त्रिष्टुप्‌ ।
आ शभरा यातमन्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः ।
हव्यानि च भ्रतिभ्रेता वीतं नः
र वामन्धांसि मद्यान्यस्थु-ररं गन्तं हविषो वीतये मे ।
तिरो अयौ हव॑नानि भुतं न॑ः
प्रवा रथो मनोजवा इयति तिरो रजाँस्यण्विना जतोतिः ।
अस्मभ्यं सूर्यावसू इयानः
अयं ह यद्‌ वा देवया उ अद्रि रध्वा विद॑ङिि सोमसुद्‌ युवभ्याम ।
आ वल्गू विप्रं ववृतीत हव्यैः
चित्रं ह यद्‌ वां मोजंनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम्‌ ।
यो वामोमानं दध॑ते प्रियः सन्‌ ५ [१५]
उत त्यद्‌ वाँ जुरते अश्विना भूच्च्यवानाय प्रतीत्य हवि ।
अधि यद्‌ वपं इतऊति धत्थः

उत त्यं भुज्युमश्विना सखायो मध्ये जहुरवांसः समुद्रे


निरीं पषैदरांवा यो युवाकुः छ (५७९)
५, व० ५५ | [४३९] [ खग्वद्ः। म० ७, सू° ६4८ म०
अ०५) ०

वृकाय विज्जसंमानाय शक्तमुत श्रतं शये दूयमाना 1


यावध्यामपिन्वतमपो न॒ स्तय चिच्छक्तय॑भ्विना शचीभिः (~

रेंबुधान उपसं सुमन्मा ।


एष स्य कारूओरते सकते
इषा तं वंर्धकृघ्न्या पयेभि-रयूयं पात स्वस्तिभिः सदां नः ९ [१५] (<)
(६९ )
८ जतरावरुणिर्वसिष्ठः 1 अद्धिवनो । त्रिष्टुप्‌ ।
आ वां रथो रोद॑सी बद्धानो रण्यो वुष॑भियप्वश्वः ।
घृतव॑तनिः पविभी रुचान इषां बोहा नृपतिर्वाजिनीवान्‌
स पप्रथानो अभि पञ्च भूमां॑चरिवन्धुरो मनसा यातु युक्तः ।
विज्ञो येन गच्छ॑थो देवयन्तीः कुल चिद्‌ याम॑मग्विना दधाना
स्वश्वा यद्ासा यातमर्वाग्‌ दघ! निधिं मधुमन्तं पिबाथः 1
वि वां रथो वध्वाई याद्॑ानो न्तान्‌ दिवो बाधते वर्तनिभ्या॑म्‌
युवोः थियं परि योषावृणीत सरो दुहिता परितक्म्यायाम्‌ 1
यद्‌ दवयन्तमव॑थः राचींभिः परं घ्रंसमोमना वां वयों गात्‌
योह स्य वाँ रथिरा वस्तं उस्रा रथों युजानः प॑रियातिं वर्तिः ।
तेनं न; शं योरुषसो व्यो न्य॑श्विना वहतं यज्ञे अस्मिन्‌
नरां गौरेव विद्युतं तुषाणाः ऽस्माकंमद्य सवनोप यातम्‌ ।
पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि य॑मन्‌ देवयन्तः
युवं मुज्युमव॑विद्धं समद उ्रूहथुरणीसो अस्रिधानैः 1
पतिभिंरमेरव्यथिभि-्दसनांभिरभ्विना पारयन्ता
र्‌ मे हवमा शंणुतं युवाना यासिष्टं वर्पिरभ्विनाविरांवत्‌ 1
ध॒त्तं रत्नानि जरतं च सूरीन्‌ युयं पांत स्वस्तिभिः सदां नः 3 [१६] (५८९)
(७०)
७ ने्'वरुणिवैसिष्ठः। अरिवने । जिष्टुप्‌न ।

आ विश्ववाराश्विना गतं नः प्र तत्‌ स्थानंमवावि वां पृथिव्याम्‌ ।


अश्वो न वाजी शनपुष्ठो अस्थादा यत्‌सेदधु्ुवसे न योनिम्‌ ५ (५९०)
ऊ्वद्‌ः । अ० १, भ० ५, व० १७] [ ४४०] ॥ मर ७, सू० ००, १०१

सिषक्ति सा वाँ सुमतिश्चनिष्ठा ऽतांपि घर्मो मनुषो देणे ।


यो वाँ समुद्रान्‌ त्सरितः पिपरत्यै तंवा चिन्न सुयुजा युजानः
यानि स्थानान्यग्विना दधाथ दिवो यहीष्वोरषधीषु विश्च ।
नि परदैतस्य मूर्धनि सदुन्तेषंजनाय दाये वह॑न्ता
चनिष्टं दवा ओषधीष्वप्सु यद्‌ योग्या अश्चवैथे ऋषींणास्‌ ।
पुरूणि रत्ना वुधंतौ न्यस्मे अनु परवीणि चख्यथुर्युगानि
राशरुवांसां चिदश्विना पुरूण्यमि वह्याणि चक्षाथे ऊषीणाम्‌ 1
प्रति भ्र यातं वरमा जनांया ऽस्मे वांमस्तु सुमतिश्चनिष्ठा
यो वाँ यज्ञो नासत्या हविष्मान्‌ कृतवर्मा समयो भवाति ।
उप प्र यातं वरमा वसिष्ठमिमा बह्॑ण्यच्यन्ते युवभ्याम्‌ ६
इयं मनीषा इयमंग्विना गीरिमां सवरत वुधणा जुपेथाम्‌ ।
इमा बरह्माणि युवयून्य॑गमन्‌ यूयं पात स्वस्तिभिः सदा| नः ७ [१७] (५९६)

(७१ ) [पल्चसेऽलुदाः ॥५॥ ० ४१-८३॥


६ मजावखणिवैसिष्ठः। अदिवनो । भिष्टुष्‌ ।
अप॒ स्वसुरुषसो नग्जिहीते र्णिदित कृष्णीर॑रुषाय पन्थाम्‌ 1
अश्वांमवा गोम॑घा वां हुवेम॒ दिवा नक्तं शारुमस्मद्‌ युयोतम्‌
उपायातं काशषे मत्यीय॒ रथ॑न वामरभ्विना वह॑न्ता 1
युयुतमस्मदनिराममीवां दिवा नक्तँ माध्वी जासीथां नः
आ वां रथ॑मवमस्या वष्टो सुम्नायवो वरपंणो वर्तयन्तु ।
स्यम॑गभस्ति्तयुग्मिरराभ्थि
श्चेना वसुमन्तं वहेथाम्‌
यो वां स्थो नृपती अस्ति वोच्हा॒वरिवन्धुरो वसु्मों उस्रयामा 1
आ न॑ एना नास॒त्योप॑ यातमभि यद्‌ वाँ विश्वप्स्न्यो जिगाति
युवं च्यवानं जरसोऽममुक्तं नि पेदव
निरद॑षस्तम॑सः स्पतमधि नि जाह । ५4
इयं म॑नीषा इयमश्विना गीरिमां सुवृक्ति दुषणा जुषेथाम्‌ ।
इमा बह्गणि युवधून्य॑गमन्‌ यूयं पात स्वस्तिभिः सद नः ६ [श <] (६०९ )
छ०५) ल ५, व० १९] [8४१] [ क्तग्बद्‌ः । मं० ७, सू० ७२, मं १

(७९)
प मेघ्रावरणिर्वसिष्ठः । अश्विनो ।चिष्टुप्‌ ।

आ भोगता नासत्या रथेना-ऽ््वावता पुरुश्चन्द्रेण यातम्‌ 1


अभि वां विष्ठां नियुतः सचन्ते स्पार्हया धरिया तन्वा शुभाना
आ नो देवेभिरुप यातमर्वाक्‌ सजोषसा नासत्या रथेन ।
युवोर्हि नः सख्या पिञ्याणि समानो बन्धरुत तस्य॑ वित्तम्‌
उदु स्तोमासो अश्विनोरवुध-ञ्जामि वहगण्युपसंश्च दैवीः ।
आविवासन्‌ रोद॑सी धिष्ण्येमे अच्छा विप्रो नासत्या विदस्ति
वि चेदुच्छन्त्य॑ग्विना उवासः प्र वां वह्माणि कारवो भरन्ते ।
ऊर्वं भायुं संदिता ववो अ्रद्‌ व्रहकृस्यः समिधां जरन्त
आं पश्चातास्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात्‌ ।
आ विष्वत्‌ः पाञ्च॑जन्येन राया यूं पात स्वस्तिभिः सदां नः ५ [१९] &°र

(५७३)
१ मेघ्रावरुणिर्वसिष्ठः। अण्न । भिष्टुष्‌
मे + अय 3 ^ ~

अतारिष्म तम॑सस्पारमरस्य प्रति स्तोम देवयन्तो दधानाः ।


पुरुदंसं पुरुतमां पुराजा ऽभ॑त्या हवते अश्विना गीः `
तं परियो मषः सादि होता नास॑त्या यो यज॑ते व््दते च ।
अष्वीतं मध्वो! अश्विना उपाक आ वाँ वोचे विदथैषु प्रय॑स्वान
अहेम यज्ञं पथासुराणा इमां सवक ठंपणा जुपेथाम्‌ ।
ुष्टीवेव परेषितो वामबोधि प्रति स्तोभिर्जरमाणों वर्सिण्ठः
उप त्या वही गमतो विहं नो रक्षोहणा संभर॑ता बीद्ुपांणी ।
समन्धास्यग्मत त्छराणि मा नो मर्धिष्टमा ग॑तं शिवेनं
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुद॑क्तात्‌ ।
आ विण्बतः पाजन्येन राया यूयं पांत स्वस्तिभिः सदां नः ५ [२०] (दशर)
क्रु० ५8

=-=
क्विद्‌ः + छ = ^) ९७ ५६ 1 ॥४8 1 ॥मे० ७, सू० ७४, म०।

(७४)
६ मेतरारणिर्वसिष्डः । अश्विनौ । पभ्गाथः=( विषमः बृहती, समा सतोृदती) ।
इमा उ वां दिविष्टय उघ्रा हवन्ते अभ्विना 1
अप्रं वांमहेऽव॑से शचीवसू विवि हि गच्छ॑थः १
युवं चित्रं द॑दधुर्भोज॑नं नरा॒ चोदेथां सूनृतावते । |
अर्वाग्रथं सम॑नसा नि यच्छते पिब॑तं सोम्यं मधुं २
आ यतिमुपं भूषतं मध्व॑; पिवतमन्विना । |
दुग्धं पयो वृषणा जेन्यावस्‌ मा नो मर्धिष्टमा ग॑तम्‌ - १ |
अश्वि ये वामुप कृाजुषों ग्रहे युवां दीय॑न्ति बिभ्र॑तः ।
म्षुयुभिर्नरा हयेभिरश्विना 55 देवा यातमस्मयू ४ |
अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । |
ता यंसतो मघव॑च्यो धवं यङं-इछर्दिरस्मभ्यं नास॑त्या २) |
प्रये ययुरवृकासो रथौ इव॒ चृपातारो जनानाम्‌ 1 |
उत स्वेन शव॑सा श्यवर्नर॑ उत क्षियन्ति सु्ितिम्‌ ६ [२१] (६ |
(५) |
€ मेघ्रावरणिवंसिष्टः । उषसः ।त्रिष्टुप्‌ । ।

वयुषा आवो दिविजा कतेना-ऽऽविष्कृण्वाना महिमानमागात्‌ 1


अप॒ दुहस्तमं आधरजुष्ट -मह्किरस्तमा पथ्य अजीगः १
महे नो अद्य सुंवित्ताय॑ बो ध्यु महे सोभ॑गाय प्र य॑न्धि ।
चिन्न रथं यशसं धेह्यस्मे देवि मर्तु मानुपि श्रवस्युम्‌ र
एते व्ये भानवे द्ैतायौ- चित्राउषसो अगरतांस आगुः ।
जनयन्तो देवयानि वतान्यां- पृणन्तो अन्तरि व्य॑स्थुः द
एषा स्या युजाना पराकात पछ भितीः परि सद्यो जिगाति 1
अभिपडयन्ती वयुना जनानां दिवो दुहिता भुव॑नस्य पतीं

वाजिनीवती खस्य योप चित्राम॑वा राय जो वनाम्‌ । `
ऋषिष्टुता जरयन्ती मधो न्युषा उच्छति वहिंमिर्गृणाना ५ (हरर)
१ [४४२] [ क्रण्वेद्‌! । म॑० ७, सू ७५, म० &

प्रतिं युतानाम॑रुषासो अश्व-श्चि्ा अहश्न्ुषसं वहन्तः ।


गाति शुभ्रा विश्वपिज्ञा रथेन दर्धाति रत दिते जनाय
सत्या सत्येभिं्हती महद्धि देवी देवेभिर्यजता यजंयैः ।
रुजद्‌ दृष््ठानि दरदृदुियांणां प्रति गाव॑ उषसं वावरान्त
नू नो गोम॑द्‌ वीरव॑द्‌ येहि रल्न-मुपो अश्ववत्‌ पुरुमोजो अस्मे ।
मानों वर्दिः पुरुषता भिदे करयं पांत स्वस्तिभिः सदां नः < [२२] (६२९)
(७६)
७ मैव्रावरुणिवैसिष्टः। उषसः ।तरषटुप्‌ ।
उदु ज्योतिरगरतं विश्वज॑न्यं॑विभ्वान॑रः सविता देवो अश्रेत्‌ ।
क्रतवां देवानामजनिष्ट चश्च
राविर॑कर्भुव॑नं विश्व॑मुषाः
प्र मे पन्थां देयाना अश्र च्नमर्धन्तो वसभिष्षकितासः ।
अश्रु कतुरूषस॑ पुरस्तात्‌ परतीच्यागादधिं हम्यभ्यः
तानीदहानि बहुलान्यांसन्‌ या प्राचीनमुदिता सूर्यस्य ।
यतः परि जार ईवाचर -न्त्युषो! दक्षे न पुनर्यतीव
त इद्‌ वेवानां सधमादं आस त्रृतावानः कवयः परव्वासंः ।
गृष््ं ज्योतिः पितरो अन्व॑विन्दन्‌ त्सत्यमन्तरा अजनयञरुषासंम्‌
समान उर्व अधि संग॑तासः सं जानते न य॑तन्ते मिथस्ते ।
ते वेवानां न मिनन्ति वता न्यमंधन्तो वद॑मिर्याद॑मानाः
प्रतिं त्वा स्तोमनशीकते वसिष्ठा उषः सुमगे तुष्टुवांसः ।
गवाँ नेत्री वाज॑पत्री न उच्छो-षः सुजाते प्रथमा ज॑रस्व ६
एषा तेत्री राध॑सः सूनरतना- मुषाउच्छनतीं रिभ्यते वरिष्ठः 1
वीर्धश्रुत रयिमस्मे दधाना यूं पौत स्वस्तिभिः सदां नः ७ [२३] (६३३)
(७७ )
६ मैत्रावरूणि्षसिष्टः। उष सः। जिष्ड१्‌ ।

उपो रुरुचे युवतिन योषा विभ्वे जीवं भ॑सुवन्तीं चराय ।


अश्रुभिः समिधे मानुषाणा-मकर्ज्योतिर्गाधमाना त्मौसि 1 (&३8)
ऋण्वेद्‌ः। अ० ५, अ० ५, व० २४ ] [४४8 ] ॥ मर ७, सू* ७७ ) मंर २

विभ्वं प्रतीची सप्रथा उद॑स्थाद्‌ सुकाद्‌ वासो बिभ्रती शुक्रम्॑वेत्‌ ।


हिरण्यवर्णां सुहदीकसंहग्‌ गवाँ माता नेतयह्‌।सरोचि
वेवानां चक्षुः सुभगा वह॑न्ती श्वेतं नय॑न्ती सुहशीक मश्व॑स्‌ 1
उषा अंद््िं रदिमिभिर्यैक्ता विजाम॑घा विश्वमनु प्रभूता
अन्तिवामा दरे अमिच्रमुच्छो-वीं शर्व्युतिमभ॑यं कधी नः ।
यावय द्वेष आ भरा वसूनि चोद्य राधं गृणते स॑घोनि
अस्मे श्रष्ठेमिभौनुभिरविं माद्य
षो देवि प्रतिरन्ती ज आयुः ।
इष॑ च नो दध॑ती विश्ववारे गोमदभ्वा॑वद्‌ र्थवच्च राधः
यां त। दिवो दुहितवर्धय -नत्युषः सुजति सतिथिर्वसिष्ठाः \
सास्मासु धा रयिमृष्वं ब्रहन्त॑ ययं पात स्वस्तिभिः सदां नः £ [२४] (र)
(७८)
५ मैत्रावरुणिर्वसिष्ठः । उपस; । चिषटप्‌ ।
प्रतिं केतवः प्रथमा अंहश्र चर्ध्यां अस्या अयो बि श्र॑यन्ते !
उषो अर्वाचा बृहता रथेन॒ ज्योतिष्मता वाममस्मभ्यं वषि
प्रति षपीमधिजरते समिद्धः प्रति विप्रासो मतिभिर्मुणन्त॑ः ।
उदा याति ज्योतिषा बाध॑माना दश्वा तमसि दुरिताप दवी
एता उ त्याः प्रवयहश्रन्‌ पुरस्ता-जज्योतिर्यच्छ॑रतीरुषसो विभातीः ।
अजीजनन्‌ स्स यज्ञमभि म॑पाचीनं तमो अगादजुष्टम्‌
अचति दवो दुहिता मघोनी विश्व पदयन्तयुषसं विभातीम्‌ ¦
आस्थाद्‌ रथ॑ स्वधया युज्यमानमा यमन्वांसः सुयुजो वर्हन्ति 1
प्रति त्वाय सुमन॑सो बुधन्ता-ऽस्माकांसो मघवानो वयं च॑ ।
तिरिविलायध्वमुषसो विभाती
यूयंपांत स्वस्तिभिः सद्‌! नः ५ [२५] (६५)
(७९)
५ मत्राबरूणिवसिष्ठः। उपसः । तिष्टुप्‌ ।
च्युभया आवः पथ्या जनानां पच्च सितीमातुपीर्बोधयन्ती ।
१ (६४५)
सुसंहग्धिरक्षभिभौतुर्म्रेद वि सूर्यो रोद॑सी चक्षसावः
अ० ५, ज० ५, व० २६] [४६५] [ छभ्वेद्‌ः । मे०७, स° ७९, म॑* २

उय्॑नते दिवो अन्तैष्वङ्तून्‌ विशो न युक्ता उषसो यतन्ते 1


सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव ब
अश्रदुषा इन्द्र॑तमा मप्र -न्यजींजनत्‌ सुविताय श्रवसि 1
वि विषो दवी दुहिता द॑धात्य्खरस्तमा सुरते वनि
तावैडुषो रधो अस्मभ्यं रास्व॒ याव॑त स्तोतृभ्यो अर॑दो गृणाना ।
यां स्वां जज््षुषभस्या खण वि इव्हस्य॒ दुरो उद्वेतैर्णोः ४

वदैव सध॑से जोदय॑न्त्य- स्मद्‌ सुनृतां ईरथ॑न्ती 1


दुच्छन्तीं नः सनये धियां ध। ययं पत स्वस्तिभिः सदां नः ५ [२६] (६४९)
(<)
३ यैत्रवरणिवैसिष्ठः। उषसः। त्रिष्टुप्‌ 1

प्रति स्तोसेभिरूषश्ं वरिष्ठा गीर्भिर्विप्रासः भरथमा अंबुधन्‌ ।


विवय॑न्तीं रज॑सी सम॑न्ते आविष्कृण्वतीं भुव॑नानि विश्वा
एवा स्या नध्यमायुदधांना गृही तमो ज्योतिंषोपा अंबोपि ।
अयं एति युवतिर्ह॑यागा परािकितत्‌ सर्य यक्तमम्रिम्‌ ््‌
अभ्ववतीरगोमितीन उषसे वीरव॑तीः सद॑मुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पांत स्वस्तिभिः सद्‌ नः ३ [२७] (६५२)

[अथ षष्ठोऽध्यायः ॥६॥ व° १-२५ ] (८१९)


६ जओैनावदणिर्वसिष्टः। उषसः ।भ्रगथिः= ( विषमा बहती, समा सतोबृहती )।

प्यं अद्हयायत्यु+-च्छन्तीं दिता विवः ।



अपो महि व्ययति चक्षमे तमनो ज्योतिष्कृणोति सूनर।
उदुियांः सृजते सूरयः सर्च उय्यननक्ष्माखिवत्‌
तवेषो व्युपि सूधस्य च सं भक्तेन गमेमहि
प्रति त्वा दुहितर्दिव उपो जी अभुत्स्महि ।
सनं न दृाुपे मय॑ः | ।
या वहौसि पुर स्पा व॑नन्वति
देवि स्वर्टैडो ।
उच्छन्ती या कणोधिंसंहेनां महि रर्ये
सूनवः ४ (&५&)
तस्य॑स्ते रत्नभाज महे वयं स्याम॑ सातुनं
ऋग्वेद्‌ः । अ० ५, अ० ६, व० १ ] [ ४४६] [ म०७, ० ८१, ०५

तच्चित्रं राध॒ आ भरोषो यद्‌ दीर्शरुत्तंमम्‌ ।


यत्‌ ते दिवो इुहितर्मतभोज॑नं तद्‌ र॑स्व भुनजामहै
श्रव॑ः सूरिभ्यो अमृतं वसुत्वनं वाज अस्मभ्यं गोम॑तः ।
चोद्पित्री मघोनः सूनूरतावत्यु-षा उच्छदप सिध ६ [१] (६५८)

(८२)

१० भैत्रावरूणिषसिष्ठः । इन्द्रावरुणौ । जगती ।

इन्द्रावरुणा युवरम॑ध्वरायं नो विदे जनाय महि श्म यच्छतम्‌ ।


दीर्घप्रयज्युमति यो व॑ष्यतिं वयं ज॑येम पत॑नासु दूढ्यः
सम्राढ्छन्यः स्वराट्छन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू ।
विश्व देवासः परमे व्योमनि सं वामोजो वृषणा सं बलै दधुः
अन्वपां खान्य॑तन्तमोजसां सूधमेरयतं दिवि प्रभुम्‌ ।
इन्द्रावरुणा मद अस्य मायिनो ऽपिन्वतमपितः पिन्व॑तं धियः
युवामिद्‌ युस्मु प्रतनासु वह्न॑यो युवां क्षेम॑स्य प्रसवे मितज्ञवः ।
ईश।ना वस्वं उभय॑स्य कारव इन्द्रावरुणा सुहवां हवामहे
इन्द्रावरुणा यदिमानि चकथु-विश्च{ जातानि भुव॑नस्य मज्मना ।
क्षमेण मित्रो वरुणं दुवस्यति मरुद्धिरुयः शुभ॑मन्य ईयते
महे शुल्काय वरुणस्य नु त्विष ओजो मिमाति भुवम॑स्य यत्‌ स्वम्‌ ।
अजामिमन्यः आथयन्तमातिंरद्‌ दभरभिरन्यः प्र वुंणोति मू्य॑सः
न तमंहो न हरितानि मत्यं-मिन्दरवरुणा न तपः कूरतश्चन
यस्य॑ देवा गच्छ॑थो वीथो अध्वरं ॑न तं मर्तस्व नराते परिह्नतिः
अवौडल॑रा दैव्येनावसा ग॑तं॑शुणुतं हवं यदि मे जजोंषथः !
युवो सख्यमुत वा यदाप्यं मार्छीक्मिन्दावरुणा नि य॑च्छतम्‌ <
अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा ।
यद्‌ वा हव॑न्त उभये अध स्पधि नर॑स्तोकस्य तन॑यस्य सातिषु १
अस्मे इन्द्रो वरुणो मितो अरमा दयन्न यच्छन्तु महि शमं सप्रथः
अवधं ज्योतिरदितेकैतावृधो। देवस्य श्टोवं सवितुनामहे १० [३] &4
[ ऋन्देदः । भ॑० ७, सू० ८३, < ¢
अण ५,अ० ६, वचण्ष ] [ ४४७ ]

(८३)
१० मै व्राबरुणिवीि्ठः । इन्द्रावरुणौ । जगती ।

युवां न॑रा एदय॑मानास्‌ आप्य प्राचा गव्यन्तः प्थुपशंवो ययुः ।


दास च वन्न हतमार्याणि च ॒सुक्षासंमिन्द्रावरुणाव॑सावतम्‌ १
यदा सर॑ः स॒मय॑न्ते कृतध्व॑जो यस्मिन्नाजा भव॑ति किं चन पियम्‌ ।
य्वा मयन्ते भुव॑ना स्वर्हा- स्तता न इन्द्रावरुणाधि वोचतम्‌ ९१

सं भ्रम्या अन्तां ध्वसिरा अ॑हक्षते -न्द्रौवरणा दिवि घोष आरहत्‌ ।


अस्थुर्जनौनामुप मामस॑तयो ऽर्वागव॑सा हवनश्रुता ग॑तम्‌ 1

इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता पर सुदासंमावतम्‌ ।


वह्म॑ण्येषां जुणुतं हवीमनि सत्या तृस्घूनाममवत्‌ पुरोहितिः ४
इ्द्रावरुणावभ्या त॑पन्ति माघान्यर्यो वनुषामरातयः ।
युवं हि वस्व उभयस्य राजथो ऽध॑ स्मा नोऽवतं पाय डिवि ५ [४]

युवां ह॑वन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये 1


यच्च राज॑भिर्ृशषिर्निबधितं प्र सुदासमावतं तृतसभिः सह ६
दन्न राजनः समिता अयज्यवः सुदास॑मिन्दरावरुणा न युयुधुः ।
-ठैवा प॑वाममवन्‌ देवह्तिषु
सत्या त्रणाम॑द्सद्ामष॑स्तुति ७
दजराज्ञे परियत्ताय विश्वतः सुदासं इन्दरावरुणावशिक्षतम्‌ ।
श्वित्यञ्चो यत्र नम॑सा कपर्विनो धिया धीवन्तो असपन्त तृत्स॑वः <
वृचरण्यम्यः संमिथिषु जिघ्रते व्रतान्यन्यो अमि ईक्षते सदां ॥
हवामहे वां वृषणा सुवृक्तिभिरस्मे दै्द्रावरुणा श्म यच्छतम्‌ ९
अस्मे इन्धो वर॑णो मित्रो अर्यमा युन यच्छन्तु महि द्म सप्रथः ।
देवस्य शोकं सवितुर्मनामहे १० [५] (€<
अवधं ज्योतिरादितेकरतावृध
(< )
५ सैश्राधरुगिषसिष्ठः 1 इन्द्रावरुणौ1त्रिष्टुप्‌ 1

आ वाँ राजानावध्वरे ववरत्यां हव्येभिलदादरूणा नमोभिः ।


भ्रव घृताचीं बहवरदधाना परि त्मना विषुरूपा जिगाति १ (६७९)
क्म्बद्‌ः । अ० ५, ० ६, व° ६ | [ 88८ ] [ मे० ७, ० ८५,म०९

युवो ग्रं बृहदिन्वति दर्यो सेतृभिररज्जुभिः सिनीथः ।


परि नो हेव्ठो वरुणस्य व्रज्या उरुं न इन्द्रः कृणवदु लोकम्‌ ` २
कृतं न यज्ञं५ विद्ेष
५ नां (~,
चार कृतं1 जह्याणि
चारं |
णि
लाः ~ ॥
प्रशस्ता ।
उपे। रपिदैवजरूतो न एतु प्र ण॑ः स्पार्लाभिर ६
अस्मे इन्द्रावरुणा विश्ववारं रयिं ध॑त्तं वसुमन्तं पुरुश्छर ।
प्रय आंहित्यो अनंता मिनात्यमिता शूरो दयते वसि ४
इयमिन्द्रं वरुणमष्ट मे गीः प्राव॑त्‌ तोके तनये तूतुजाना 1
सुरतरांसो वरेववींतिं गमेम युयं पांत स्वस्तिभिः सदां नः ५ [६] &८)
(<५)
५ मेत्रावरुणिधसिष्टः ।इन्द्रावरुणौ । त्रिष्टुप्‌ ।

पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुत्‌ !


घृतपर॑तीकामुषसं न देवी ता नो याम॑नुरुष्यतामभीकें ॥
स्पर्धन्ते वा ॐ देवहूये अत्र॒ युं ध्वजेषु दिवः पत॑न्ति ।
युवं ता इन्द्रावरुणावमितांन्‌ हतं पराचः रावा विषुंचः २
आप॑श्चिद्धि स्वय॑रासः सद॑ःसु॒ववीरिनद्रं वरणं देवता धुः \
कृष्टीरन्यो धारयंति प्रविक्ता व्राण्यन्यो अश्रतीनिं हन्ति ३
स सुक्रतुकतविदैस्तु होता य आदित्य शव॑सा वां नम॑स्वान्‌ 1
आववर्तद्व॑से वां हविप्मा- नसदित्‌ स संदिताय प्रय॑स्वान्‌ ४
इयमिन्द्रं वरुणमष्ट मे गीः प्राव॑त्‌ तोके तन॑ये तूतुजाना ।
सुरत्ांसो देववीतिं गमेम ययं पात स्वस्तिभिः सदां नः ५ [५] &4

(८8 )
€ म्ाचरूणेर्बसिष्ठः । वरुणः । चिषटुप्‌ ।
धीरा तवस्य महिना जपि वि यस्तस्तम्भ रोद॑सी चिदुर्वी!
भ्रनाकमृष्वं सनदे हन्ते द्विता नक्ष पप्रथ॑च्च भूम॑ १
उत स्वया तन्ना सं वदे तत्‌ कदा न्वनतर्वरंणे मुवानि । त)
कि में हव्यमहंणानो जुषेत॒ कदा सकं सुमनां अभि ख्य॑म्‌

ख० ५, ज० ६ व० ८] [५४९ ] [ऋग्वेदः । मं०७, सू० ८६, मं० ३

प॒च्छे तदेनो! वरूण दश्चपो एमि विकितुपां विपच्छम्‌ ।


समानमिन् कवर्यश्चिदाह
रयं ह तुभ्यं वरुणो हृणीते
किमाग आस वरुण ज्येष्टं यत्‌ स्तोतारं जिधौसामि सखायम्‌ 1
पर तन्ये वोचो दरव्छम स्वधावो ऽव॑ त्वानेना नम॑सा तुर इयाम्‌
अव दग्धानि पित्रा सृजा नो ऽव या व॒यं चकृमा तन्नभिः
अव॑ राजन्‌ पडुतूपं न तायु सृजा वत्सं न दाम्ने! वरिष्ठम्‌
नस स्वो दक्षो वरुण धतिः सा सरा मन्युर्विभीदको अचित्तिः ।
अस्ति ज्यायान्‌ कनीयस उपारे स्वधर॑श्चनेदनतस्य प्रयोता
अरं दासो न बरीव्ु कराण्यहं देवाय भूर्णयेऽनागाः ।
अचेतयवृचितो वेवो अर्यो गृत्सं राये कवितरो जुनाति
अयं सु तुभ्यं वरुण स्वधावो हदि स्तोम उपश्रितश्रिदस्तु ।
शनः क्म शम्‌ योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः < [<] (६९६)
(<७ )
७ मेत्रावरुणिर्वसिष्ठः। वरुणः ।तिष्टुप्‌ ।

रद॑त्‌ पथो वरुणः सूयीय प्राणासि समुद्रेया नदानाम्‌ ।


सर्गो न सष्टो अर्वतीर्कताय- कारं महीरवनीरहभ्यः
आत्मा ते वातो रज आ नवीनोत पञ्चनं भूर्णियवसे ससवान्‌ ।
अन्तमही ब्रहती रोद॑सीमे विश्वां ते धाम्‌ वरुण प्रयाण
परि स्पञञो वरणस्य स्मदिष्टा उभे प॑श्यन्ति रोद॑सी सुमेके ।
ऋतावानः कवयो यज्ञधीशः प्रचेतसो य इपय॑न्त॒ मन्म
उवाचं भे वरणो मेधिराय तिः सप्त नामाप्यां बिभर्ति ।
विद्वान्‌ पदस्य गुह्या न वोंचद्‌ युगाय विप्र उपराय शिक्षन्‌ [>

तिस्रो यावो निहिता अन्तर॑स्मिन्‌ तिस्रो भूमीरुपराः पार्धानाः ।


गृत्सो राजा वरुणश्चक्र एतं दिवि रङ्ग हिरण्यय शुभ कम्‌
अव॒ सिन्धुं वरुणो चरिव स्थाद्‌ द्रप्सो न श्वेतो मृगस्तुविष्मान्‌ ।
सुपारपवः स॒तो अस्य राजा # (७०र)
गम्भीरङसो रज॑सो विमान;
क्ट० ५७

%म्बेद्‌ः | अ० ५, ० ६, ख० ९] {8५०} [म॑०७, षू ०, ००९ |

यो मुद्छयाति चकु चिदागो! वयं स्वार र॑णे अनामा: \


असु उतान्यर्ितेकधन्तों युयं पांत स्व॒स्तिभिः सद्र नः ७१] (७
(८८)
७ तत्रावरुणिषौसेष्ठः । वरुणः, (७ एाराविमोचनी )! विषटुष्‌ ।

प शुन्ध्युवं वरुणाय प्रष्टौ मतिं वसिष्ठ मीढुषे भरस्व ।


य ईम कर॑ते यज॑ सहस्॑मघं वृष॑णं बृहन्त॑म्‌
अधा न्व॑स्य संहर जगन्वा-नेरनीकं वरणस्य मंसि ।
स्वयद्हम॑न्निपा उ अन्धो ऽभि मा वपुहटशाये निनीयात्‌
आ यद्‌ रुहाव वरुणश्च नाव॑ प्र यत्‌ संमुद्रमीरयाव मध्य॑म्‌ ।
अधि यवृपां स्नुभिश्चर॑व॒ प्र पर्क इ्भयावहे शुभे कम्‌
वर्सिष्ठं ह वरुणो नाग्याधा- हिं चकार स्वपा म्ोभिः ।
स्तोतारं विप्रः सुदिनत्वे अह्वं यान्नु खावस्ततनन्‌ यादुषासः
क त्यानि नौ सख्या ब॑भूवुः सचावहे यद॑दरकं पुरा चित्‌ ।
बरहन्तं मान वरुण स्वधावः सहवद्रारं जगमा गृहं ते भ
य आपिर्नित्यो वरुण प्रियः सन्‌ त्वामागंसि कुणवत्‌ सखा ते 1
मा त॒ एनस्वन्तो यक्षिन्‌ भुजेम॒ यन्धि ष्मा विप्र; स्तुवते करूथम्‌ ६
भवासुं त्वासु क्षितिषु क्षियन्तो व्यस्मत्‌
५ पाञं वरुणो मुमोचत्‌ 1
अवो वन्वाना अदितेरुपस्थांद्‌ युयं पात स्वस्तिभिः सदा नः ६] [१ ८1 (७१९ )

(८९)
५ मेशरावरुणिवेसिष्ठः । वरूण । गायत्री, ५ जगती ।
मो षु व॑रुण मून्मय॑ गृहं राजन्नहं ग॑मम्‌ । मूत्छा सुक्षत्र मव्ययं
यदोमि प्रस्फुरन्निव तिनं ध्मातो अंदरिवः । मूत्छा सुक्षत्र मव्ययं
कर्वः समह वीनां परतीपं जंगमा शुचे । मृव्ठा सुक्षत्र मूव्टयं
अपां मध्य तस्थिवांसं॑तृष्णाविद्ज्नरितारम्‌ । मृव्ठा सुस्त मद्यं ९)

०८
"अ
यत्‌ किं चेदं व॑रुण दैन्ये जन॑ ऽमिद्रोहं मनुष्या श्वरमसि ।
अचित्ती यत्‌ तव. धमा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ५ [११] ७९
अ० ५, ० ६, च० १२] [४५१] [ कयेव; | मं० ७, सू० ९०, मं० १

(९०) [ पष्ठोऽद्ुवाकः॥६॥ स्‌० ९०-१०४]


७ मेक्नावसणिवंसिष्ठः। वायुः, ५-७ इन्द्रवायू ।तरष्टष्‌ |

भ्र वीरया छच॑यो दद्रिरे वा-मध्वर्युभिर्मधुंमन्तः सुतासः ।


वहं दायो नियुतो याह्यच्छा पिबां सुतस्यान्धसो मदाय १
$ानाय प्रहरति यस्त आनट्‌ छविं सोम॑ शविपास्तुभ्यं वायो ।
कृणोषि तं मर्ष प्रज्स्तं जातोजातो जायते वाज्य॑स्य २
शये तु यं जज्ञत रोद॑सीमे राये कैवी धिषणां धाति देव्‌ ।
अधं वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ३
उच्छन्ुषसः सुदिना अरिप्रा उस ज्योतिर्विविदर्दीध्यानाः ।
स्तेषामयु प्रदिव॑ः सुरापः
गव्यं चिदूर्वमुशिजो वि वु ४
ते सत्येन मन॑सा दीध्यानाः स्तेनं युक्तासः करतुना वहन्ति ।
इन्द्रवायू वीरवाहं रथं वा-भीजञान्योरभि पृक्षः सचन्ते । ५
$शानासो ये दध॑ते स्व॑र्णाो गोभिरश्दैभिर्वसुभिर्हिरण्येः ।
इन्द्र॑वायू सूरयो विष्वमायु--रवद्ि्वीरः पृत॑नासु सद्यः £
अर्वन्तो न श्रव॑सो भिक्ष॑माणा इन्द्रवायू सुष्टुतिभिवसिष्ठाः ।
चाजयन्तः स्वव॑से हुवेम युयं पात स्वस्तिभिः सदां नः ७ [१२] (७२२)

(९९)
७ ्रवरुणिव॑सिष्ठः। १, ३ वायुः; २, ४-७ इन्द्रवायू । त्िटप।

कुविदङ्ग नम॑सा ये वृधासः पुरा वेवाअनवद्यास आसन्‌ ।


ते वायवे मन॑वे बाधिताया-ऽवांसय्रषसं सूर्येण १
उशन्ता दूसा न दाय गोपा मासश्च पाथः शरदश्च पूर्वीः 1
इन्दवाय॒ सुष्ूतिर्वामियाना मांडीकमीडे सुवितं च न्यम्‌ २
पीवोअन्नौ रवुः सुमेधाः शवेतः सिषक्ति नियुतामभिश्रीः ॥
ते वायवे सम॑नसो वि त॑स्थु-र्िश्व्रः स्वपत्यानि चक्रः ३
यावत्‌ तर॑स्तन्वो‡ यावदोजो यातरननरशचक्षसा दीध्यानाः ।
शिं सोम शुषिपा पातमस्मे इन्द्र॑वायू सद॑तं बिरेदम्‌ ४ (रद)

ऋग्वेदः । अ० ५, अ० ६, व° १३ ] [९५२] [भं०७, ० ९१,१,५

नियुवाना नियुत॑ः स्पार्हवीरा इन्दरवाय्‌ सरथं यातमवीक्‌ 1 |


इदं हि वां प्रभ॑तं मध्वो अग मधं प्रीणाना वि मुमुक्तमस्मे ५ |
या वौ ङतं नियुतो याः मिन्द्रवाय्‌
सह विश्ववाराः सच॑न्ते । |
आभिर्यातं सुविद्च्र॑भिरवौक्‌ पातं नरा प्रतिभृतस्य मध्व॑ः ६
अर्वन्तो न श्रव॑सो भिक्ष॑माणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
वाजयन्तः स्वव॑से हुवेम॒ यूयं पांत स्वस्तिभिः सदां नः ७ [१३] ७५ ।
(९२)
प मैत्रावरूणिवैसिष्ठः । वायुः, २, 8 इन्द्रवायू।शिष्टुप्‌ ।

आ वायो मूष शुषिपा उप॑ नः सहं ते नियुतो! विश्ववार ।


उपो ते अन्धो मय॑मयामि यस्य॑ देव द्पिपे पवपेयम्‌ १ |
प्र सोतां जीरो अध्वरेष्व॑स्थात्‌ सोममिन्द्राय वायवे पिर्बध्ये ।
प्र यद्‌ वां मध्वो अभियं भरन्त्यध्वर्यवो देवयन्तः शर्चाीभिः २
प्र याभिर्यासि दाश्वांसमच्छां नियुद्धिर्वायविष्टये दुरोणे । ।
निनो रयिं सुभोज॑सं।युवस्व॒ मि वीरं गव्यमरव्यं च राधः ६
ये वायवं इन्द्रमादनास आदैवासो नितोक्नासो अर्यः 1
घ्न्तों वृत्राणि सूरिभिः ण्याम सासहसो। युधा नृभिरमिवान्‌ ४
आ नो नियुद्धिः शतिनीभिरध्वरं संहसिणींभिरुपं याहि यज्ञम्‌ ।
वायो अस्मिन्‌ त्सवैने माद्यस्व॒ यूयं पात स्वस्तिभिः सदां नः ५ [१४] ७९४

` (९३)
< मेत्रावरुणिवंसिष्ठः ।इन््राक्ी । च्िष्टुप्‌ ।
शुचिं तु स्तोमं नव॑जातमये- नदरी वृत्रहणा जुषेथाम्‌ ।
डभा हिवांसुहवा जोह॑वीमि ता वाज॑ स्य डति येष्ठा १
ता सानसी वसाना हि भूतं सकवृधा शाव॑स शूशुवांसा ।
क्षयन्तो रायो यव॑सस्य भरैः पुङकं वाज॑स्य स्थविरस्य धुष्ैः २
उपा ह यद्‌ विद्धं वाजिनो गु-र्धीमिर्विपराः प्रम॑तिमिच्छम।नाः ।
अवेन्तो न काष्ठां नक्ष॑माणा इन्दा जो्हवतो नरस्ते ३ ७५
¢
|१
अ० ५, भ० ६, प्र १५ | [४५३] [ ऋग्वेदः । मं० ७, सू० १३, म॑० ४

गीर्भिर्विप्रः प्रम॑तिरिच्छ्मान ईड रयिं यशसं परव॑भाज॑म्‌ ।


इन्द्रौ वृ्हणा सुवज्चा प्र नो न््यभिस्तिरतं देष्णः ४
सं यन्मही मिथती स्पध॑माने तनूरुचा शूरसाता यंते ।
अददैवयुं विदथं देवयुभिः सत्रा ह॑तं सोमसुता जनेन ५ [१५]
इमाम पु सोम॑खतिमुपं न॒णन्द्रासी सोमनसायं यातम्‌ ।
नू चिद्धि प॑रिसन्नाथे। अस्मा-ना वां ङश्व॑द्धिववृतीय वाजः &
सो अग्र एना नम॑सा समिद्धो ऽच्छा मित्रे वरुणयिन्द्रं वोचेः 1
यत्‌ सीमाग॑श्चकृमा तत्‌ सु श्रु तदुर्यमादितिः शिश्रथन्तु ७
एता अंश आशुषाणासं इष्टीर्युवोः सचाभ्यंरयाम्‌ वाजान्‌ ।
मन्द्र! नो विष्णुर्मरुतः परि ख्यन॒ यूयं पांत स्वस्तिभिः सद्‌ नः < [१६] घर

(९8)
१२ भत्रावरुणिर्वसिष्ठः ।इन्द्राग्नी । गायत्री, १२ अनुष्टुप्‌ ।

इयं वा॑घस्य मन्म॑न॒ इन्द्रं पूव्स्तुतिः ॥ अभ्राद्‌ वृष्टिरिवाजानि १


शृणुतं जरितर्हव मिन्द्र बन॑तं गिर॑ः 1 ईजाना पिप्यतं धियः २
मा पापत्वाय नो नरे-नद्ा्ी माभिशस्तये । मानें रीरधतं निदं इ
इन्द्र अग्ना नमों बृहत्‌ सधृक्तिमेर्यामहे । धिया धेनां अवस्यव; ४
ता हि शश्वन्त व्यत इत्था विपांस ऊतये । स्वाधो वाज॑सातये ५
प्रय॑स्वन्तो हवामहे । मेधसाता सनिष्यवः ६ [१५]
ता बौ गीभिर्विपन्यवः
इन्द्ग्री अवसा ग॑त समस्मभ्यं चर्षणीसहा 1 मा नँ दुःशंसं दात ७
पूर्ति प्रणडत्यस्य इन्द्रघ्री राम यच्छतम्‌ <
मा कस्य नो अर॑रुषो
इनद्रभ्री तद्‌ व॑नेमहि ‰
गोमद्धरण्यवद्‌ वसु यद्‌ वाम्वावदीम॑हे १०
यत्‌ सोम्‌ आ सुते नर॑ इन्द्राय अजोहवुः सपींबन्ता सपर्यवः
या म॑न्वाना चिदा गिरा ॥ आङ्गयैराविवांसतः ११
उक्थेभिंवतहन्त॑मा
ताविद्‌ दुःशंसं मत्य॑दुरविद्सं रक्षस्विनम्‌ । आभोग हन्म॑ना हतमुदधिं हन्म॑ना हतम्‌ १२
[१८] ७.
` क्रम्वेद्‌ः । अ० ५, ज० ६, व° १९] [५४ ] [ मं० ७, घुर ९५, म०।

(९५)
#
६ मरेत्नावरणि्ैसिष्टः । सरस्वती, २ सरस्वान्‌ । रिष्टुष्‌ ।
प्र क्षोद॑सा धाय॑सा सख एषा सर॑स्वती धरुणमायसी पुः \
प्रवाव॑धाना रथ्यैव याति विभ्वां अपो म॑हिना सिन्धुरन्याः १
एकाचितत्‌ सरस्वती नदीनां शुविंय॑ती गिरिभ्य आ समुद्रात्‌ ।
रायश्चत॑न्ती भुव॑नस्य भर
शतं पयो दुदुहे नाषाय २
स वातवरधे नर्यो योष॑णासु वृषा रिुवृषभो यज्ञियासु ।
स वाजिनं मधवंच्यो दधाति वि सातये तन्व मामृजीत ३
उत स्या नः सर॑स्वती जुषाणोप श्रवत्‌ सुभगां यज्ञे अस्मिन्‌ ।
मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ४ |
इमा जुह्वाना युष्मदा नमोभिः प्रति स्तो सरस्वति जुषस्व 1 |
तव॒ शर्मन्‌ परियतमे दधाना उप॑ स्थेयाम शरणं न वृक्षम्‌ ५
अयमं ते सरस्वति वसिष्ठो द्वास॑वरृतस्यं सुभगे व्यावः !
वधं शुभ्र स्तुवते रासि वाजान्‌ यूयं पांत स्वस्तिभिः सद्‌ नः ६ [१९] ७49
८९६ )
६ मेत्रावरणिर्वसिष्टः । सरखती, ४-६ सरसान्‌ । १-२ प्रगाथः = (१ ददती,
२ सतो बृहती), ३ प्रस्तारपङ्क्तिः, 8-8 गायत्री ।
बहदु गायिषे वचो ऽसु नदीनाम्‌ ।
सरस्वतीमिन्म॑हया सुवृक्तिभिः स्तोम्वसिष्ठ रोद॑सी १
उभे यत्‌ तें महिना शं अन्ध॑सी अधिक्षियन्ति प्रव ।
सा नो बोध्यवित्री मरुत्सखा चोत्‌ राध मघोनाम
मव्रमिद्‌ भद्रा छरणव॒त्‌ सरस्व-त्यकवारी चेतति वाजिनीवती ।
गृणाना ज॑मद््निवत्‌ स्तुवाना च॑ वसिष्ठवत्‌ र
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सर॑स्वन्तं हवामहे

ये ते सरस्व ऊर्मयो मधुमन्तो धृतश्ुतः । तेभि्नोऽविता भ॑व ५ [२०]
पीपिवांसं सरस्वत्‌ स्तनं यो विभ्ववुरात 1 भक्षीमहि वनानि ६ (4६)
& [४५५] ॥ छग्बेदः । मं० ७, षू० ९७, मे° 9
अ० ५, भ० € उ०२१]

(९७)
१० बरत्नावरुणिर्वसिष्ठः 1 १ इन्द्रः; २, ४-८ चदस्पतिः; २, ९ टन्द्रात्रह्मणस्पती,
१० इन्द्राबृहस्पती । तिप्‌ ।

यज्ते दिवो त्रपद॑ने पृथिव्या नो यत्रं देवयवो मदन्ति ।


इन्द्रौय यत्र सव॑नानि सून्वे गमन्मदाय प्रथम वय॑श्च १
आ दषयां वृणीमरहेऽवौसि गृहस्पतिंनो मह आ सखायः ।
यथा भवे गीव्छहुषे अनागा यो नँ वृतां प॑रावर्त॑ः पितेवं २
तमु जयेष्ठं नम॑सा हविः सुरोवं बह्म॑णस्पतिं गृणीपे ।
३ |
इन्द्र॑ लोको महि दै्य॑; सिषक्तु यो ब्रह्म॑णो देवर्तस्य गजा |
स आ नो योम सदतु परेष्ठो उहस्पतिंिण्ववरो यो असितं ।
कामो। रायः सुवीरस्य ते दत्‌ परषन्नो अति सश्चतो अरिष्टान्‌ ४

तमा नें अर्कमम्रताय जुष्ट॑ मिमे धा॑सुरमृतांसः पुराजाः 1
शुचिक्रन्दं यजतं पस्त्यानां अहस्पतिमनर्वाण हुवेम ५ [२१]

तै अग्मासों अरुषासो अश्वा व्हस्पतिं सहवाहो वहन्ति ।


सर॑शचिद्‌ यस्य॒ नीलवत्‌ सधस्थं नभो न रूपमरूपं वसानाः ६
-र्िरण्यवारीरिषिरः स्वाः 1
स हि शुचिः शतप॑त्रः स शुन्ध्यु

बहस्पतिः स स्वाविदा ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः
वेवी ववस्य रोद॑सी जनित्री बरहस्पतिं वाव्रधतुर्महित्वा 1 <
वक्षाय्या॑य दक्षता सखायः करद्‌ बहणे सुतरां सुगाधा
इयं वौ बह्मणस्पते सुवृक्ति-र्मह्वद्रंय वजे कारि । ९
अविष्टं धिये जिगृतं पुर॑धी-जजस्तम वनुषामरातीः
ह॑सपते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
धततं रथि स्तुवते कीरयं विद्‌ ययं पात स्वस्तिभिः सवां न, १० [२२] (७०६)
(९८)
राबृदस्पतौ । शरिषटप्‌ ।
७ मेनावरुणि्सिष्ठः 1 इन्द्रः, ७ इन्द्

अर्व॑यवोऽरुणं दुग्धमंशुं जुहोत॑न वृषमायं क्षितीनाम्‌ \ १ (७७9


ओसद्‌ वेद्यो अवपानभिन््। विःवाहेद्‌ यांति सुतसोममिच्छन्‌
करवद्‌; ] अ० ५, अ° ६, च० २३] [४५६] [ मण ७) सू०९८ ) म०३

यदू दधिषे प्रदिवि चार्वन्न॑ दिवेदिवे पीतिमिदस्य वक्षि ।


उत हृदोत मन॑सा जुषाण उद्न्निनद्र प्रस्थितान्‌ पाहि सोमान्‌
जज्ञानः सोमं सह॑से पपाथ प्र त माता महिमानमुवाच 1
एन्द्रं पप्रथोर्वन्तरिक्च॑ युधा देवेभ्यो वरिवश्चकर्थ
यद्‌ योधयां महतो मन्य॑मानान्‌ त्साक्षांम तान्‌ बाहुभिः शाङदानान्‌ 1
यद्‌ वा नृभिर्वृत इन्द्राभियुध्यास्तंत्वयानिं सीश्रवसं ज॑येम
्रन्र॑स्य वोचं प्रथमा कृतानि प्र नूत॑ना मघवा या चकारं ।
यदेददेवीरसहिष्ट माया अथांभवत केवट: सोमो अस्व
तवेदं विश्व॑मभितः पशव्यं यत्‌ पदय॑सि चक्ष॑सा सस्य ।
गवामसि गोप॑तिरेकं इन्द्र॒ भक्षीमहि ते प्रय॑तस्य वस्व॑ः
रह॑स्पते युवमिन्द्रश्च वस्वो दिव्यस्यं शाथे उत पाथवस्य ।
धततं रथि स्तुवते कीरये चिद्‌ यूयं पांत स्वस्तिभिः सदां नः € [२३] ७८
(९९)
७ मेत्रावरुणिर्वसिष्ठः 1 विष्णुः, ४-६ दन्द्राविष्ण्‌ । चिष्टुद्‌ ।
परो मात्र॑या तन्व वृधान॒ न तै महि्वमन्व॑दनुवन्ति ।
.उभे ते विड रज॑सी परथिव्या विष्णो! देव त्वं प॑रमस्य॑ वित्से
न ते विष्णो जायमानो न जातो देव॑ मिश्रः परमन्तमाप 1
उद॑स्तभ्ना नाकमृष्वं बरहन्तं॑ दाधर्थ भाय ककुभं पथिव्याः
, इरावती ेमुमती हि मूतं॒संयवसिनी मनुपे दास्या 1
व्य॑स्तभ्ना रोद॑सी विष्णवेते दाधथं प्रथिवीमभितें मयुः
उरुं यज्ञाय॑ चक्रथुरु लोकं जनय॑न्ता सूथैमुषास॑ममनिम्‌ 1
दासस्य चिद्‌ वुप्रशिपरस्य॑ माया जग्नुरनरा पतनाज्येषु
इन्दराविष्ण्‌ हंहिताः राम्ब॑रस्य॒ नव पुरं नवतिं च॑ अथिष्टम्‌ 1
शातं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान्‌
इयं मनीषा चहतीं बृहन्तौ रुक्मा तवसा वय॑न्ती ।
रर वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वजनेष्विनदर ६
वटर ते विष्णवास आ छकरणोमि तन्मे जुषस्व शिपिविष्ट हव्यम्
‌।
वर्धन्तु तवा सुष्टुतयो गिर मे यूयं पांत स्वस्तिभिः सद्‌ नः ७ [२४] (७५
[४५७] [ करग्बेदुः । मं० ७, सू० १००, म० 9
सअ० ५, भ० ६; व० २५]

( १०० )
७ मेघ्रावरुणिवंसिष्ठः 1 विष्णुः ।त्रिष्टुप्‌ ।
नू मर्त द्यते सनिष्यन्‌ यो विष्ण॑व उरुगायाय दात्‌ ।
प्रयः स॒चाचा मन॑सा यजत॒ एतावन्तं नर्यमाविवांसात्‌ ?
तवं विष्णो सुम॒तिं विश्वज॑न्या-मप्र॑युतामेवयावो मतिं दः
पर्चो यथ नः सुवितस्य भूरे-रथ्वांवतः पुरुश्वन्दरस्यं रायः ९१

विर्व पुंथिवीमेष एतां वि च॑क्रमे ञतचसं महित्वा 1


भ्र विष्णुरस्तु तवसस्तवीयान्‌ वपं ह्य॑स्य स्थविरस्य नामं ३
वि च॑के परथिवीभेष एतां क्षेत्राय विष्णुर्मनुषे दस्यन्‌ ।
भुवासों अस्य कीरयो जनांस॒ उरुक्षितिं सुजनिमा चकार ४
प्र तत्‌ ते अद्य शिपिविष्ट नामा-ऽयः हसामि वयुनानि विद्वान्‌ ।
तं तां गृणामि त॒वसमत॑व्यान्‌ क्षय॑न्तमस्य रज॑सः पराके ५
किभित्‌ ते विष्णो परिचक्ष्यं भूत्‌ प्र यद्‌ ववक्षे शिपिविष्टो अस्मि ।
मा वर्प! अस्मदप गूह एतद्‌ यदृन्यशूपः समिथे ब॒भूथ॑ ६
वर ते विष्णवास आ करणोमि तन्मे जुपस्व शिपिविष्ट हव्यम्‌ ।
` ७ [२५] (७९७)
वर्धन्तु त्वा सुष्टुतयो शिरो मे यूयं पाति स्वस्तिभिः सद्‌ा नः
व |

[ सप्तमोऽध्यायः ॥७॥ व° ?-६३ ] (१०१)


६ ेत्रावरणि्वसिष ्ठः (वृष्टिकामः ), कमार आग्नेयो वा । पर्जन्यः ।त्रिष्टुप्‌ ।
तिस्रो वाचः पर वु ज्योतिरय्! या एतद्‌ दहे म॑धुदो वभू; 1
सद्यो जातो वृषभो रोरवीति ?
स वत्सं कुण्वन्‌ गर्भमोषधीनां
यो वन ओष॑धीनां यो अपां यो विश्व॑स्य जग॑तो कव ट ।
स त्रिधातुं शरणं श्म यंसत्‌ चिवर्तु ज्योतिः स्वभिष्ट्यस्मे २
स्तरीरं त्वद्‌ भव॑ति सूत॑ उ त्वद यथावशं तनव॑ चक्र एषः ।

पितुः पयः प्रति गृभ्णाति माता तेन॑ पिता वर्धते तेनं पुत्रः
यस्मिन्‌ विश्वानि भुव॑नानि तस्थु-स्तिसो याव॑चेधा ससुरापः । ४
चयः कोशास उपसेचनासो मध्व॑ः श्ोतन्त्यभिते। विराम्‌ |
इदं वच; पर्जन्य॑य स्वराज हृदो अस्वन्त तज्जुजोषत्‌ ।
सयोमुवोंव्रष्टय॑ः सन्त्वस्मे सुपिप्पला ओष॑धीर्दृवगोंपाः ५ ८०२)
० ५८
|
ऋग्वेदः । अ० ५, अ० ७, व० १] [४९८ ] [मं०७, च्‌ 1066
|
स रेतोधा वृषभः शश्व॑तीनां तस्मिन्नात्मा जश॑तस्तस्थुपंश्च !
तन्म कतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदां नः
(९२)
६ [१] (न्‌) |
२ मेत्रावरुणिर्वसिष्ठः ( वृष्टिकामः ), कुमार आग्नेयो वा । पर्जन्यः। गाथश्री, २ पादनिधृस्‌।
पर्जन्याय प्र गायत॒ दिवस्पुत्राय मवु । स नो यव॑समिच्छतु १
यो गर्भमोषधीनां गवाँ कुणोत्यवैताम्‌ । पर्जन्यः पुरुषीणाम्‌ २
हवि
तस्मा इदास्ये जुहोता अरधमत्तमम्‌ 1 इवौ नः संयतं करत्‌ ३ [२] (८१)
(१०३ )
ध १० रत्रावर्णि्वतिष्ठः 1 मण्डूकाः ( पर्जन्यः ) । भिष्डुष्‌, १ अनुष्टुप्‌ ।
संवत्सरं शशयाना बांह्यणा च॑तचारिण।; 1
वाच॑ पर्जन्य॑जिन्वितां प्र प्रण्डूक। अवादिुः १
दिव्या आपो अभि यदैनमायन्‌ दति न शुष्कं सरसी शर्यांनम्‌ 1
गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समति २
यदीमिनो उञतो अभ्यवर्षीत्‌ तष्याव॑तः प्राृष्याग॑तायाम्‌ ।
अक्खलीक्रत्यां पितरं न पुत्रो अन्यो अन्यमुप वद॑न्तमेति ३
अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदु्मन्दिषाताम्‌ ।
मण्डूको यदभिवृष्टः कनिष्कन्‌ पश्वः संपङ्क हरितेन वाच॑म्‌ ४
यदेषामन्यो अन्यस्य वाच॑ हाक्तस्येव वद॑ति शिक्ष॑माणः 1
सर्व तदेषां समृधेव पव॑ यत्‌ सुवाचो वदथनाध्यप्सु ५ [१]
गोमारको अजरायुरकः पशचिरको हरित एक॑ एषाम्‌ ।
समानं नाम्‌ बिभ्र॑तो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ष
वाद्मणासों अतिरात्रे न सोमे सरो न पर्णमभितो वद॑न्तः ।
संवत्सरस्य तदहः परि ष्ठ॒ यन्म॑ण्डूकाः प्रावरषीण बभूवं ७
ज्यणासः सोमिनो वाचमक्रत बह कृण्वन्तु; परिवत्सरीणम्‌ 1
अध्वयो घर्मिणः सिष्विकाना आविर्भवन्ति गुढ्या न के वित्‌
<
वेवर्दितिं लुगष्ाकृशस्य ऋतुं नरो न प्र मिनन्त्येते ।
संवत्सरे प्रावृष्यागतायां ततता वर्मा अश्रुते विसर्गम्‌ ९४.
गोर्ायुरदावृजमाघुदाव प्श्निाद्धरितो नो वसूनि \
, , गवां मण्डूक द्वतः शतानि सहघसाे प्र तिरन्त॒ आः १० [४] (८)
अ ५, ज० ७) उ० 1
॥४५९ 1
[ऋग्वेद्‌ः । भ॑० ७, स्‌०१००, म० 9

( १०४ )

२५१०,मेतरावर १९, १६-२२


ुणिवैलिष्ठः। ( रा्ो्न ) इन्द्रासोमौ; ८, (पूवार्ध श्र; ९, १२-१३ सोमः;
स्य) वाक्षष्ठाशीः, (क)
१४ अभिः, १ १देदा, १७ भ्रावाणः, १८ मरतः, २२
जिष्डुव्वा; २५ अनुष्टुप्‌ ।
पृथिव्यन्तरिकषे। त्रिष्टुप्‌; १-६, १८, २१, २२ जगती; ७ जगती
इन्द्र।सोमरा तप॑त रक्षं उजतं न्यर्पयतं वृषणा तमोवृधः ।
परां शणीतमवितो न्योषतं हतं वुदेथां नि शिंजञीतम्रिण॑ः
इन्द्र॑सीभा समधरौसमभ्य+घं तपुर्ययस्तु चरुर्िवा ईव ।
उह्यष्िषे क्याद्‌ वोरच्॑षसे द्विषो धत्तमनवायं किमीदिने
इनद्रसोमा दुष्कृतो वत्रे अन्तरनारम्भणे तम॑षि प्र विध्यतम्‌ ।
यथा नातः पुनरेक॑श्वनोदयत्‌ तद्‌ वामस्तु सह॑से मन्युमच्छवः
इन्द्रासोमा वर्तय॑तं दिवो वधं॒॑सं पंथिव्या अघशंसाय त्ैणम्‌ ।
उत्‌ त॑क्षतं स्वर्थ+ पतेभ्यो येन रक्ष वावृधानं निनुष॑धः
इन्द्रासोमा वतैय॑तं दिवस्पथ-गरिततेमिंपुवमदमहन्मभिः ।
तुर्वधेभिरजमिरत्रिणो नि पानि विध्यतं यन्तुं निस्वरम्‌ [4]
इन्द्रासोमा परं वा मतु विश्वतं इयं मतिः कक्ष्याश्वेव वाजिनां ।
यां वां होत्रं परिहिनोमि मेधये-मा बह्मंणि नृपतीव जिन्वतम्‌
व दहो रक्षसो भङगुरावतः !
भराति स्मरेथां तुजय॑द्धिरहैं
इन्दंसोमा दुष्त मा सुगं भूद्‌ यो न॑ः कवा विदभिदास॑ति दहा
यो मा पाकेन मन॑सा चरन्तमभिचष्टे अनृतिभिवंचोभिः ।
आप॑ इव काशिना संगृभीता असंन्नसत्वसत इन्द्र॒ वक्ता
ये याकञञंसं विहरन्त एवै-य वां मदं दूषयन्ति स्वधाभिः ।
अह॑ये वा तान्‌ प्रदात सोम॒ आ वा| दधातु निक्रतेरुपस्थे
यस्तनूना॑म्‌ ।
योनो रसं दिप्स॑ति पित्वो अग्रे यो अश्वानां यो गवां
रिपुः स्तेनः स्तैयङ्कद दभ्रमेतु नि ष हीयतां तन्वा५
तनां च १० [६]
ो अस्तु विश्वाः ।
परः सो अस्तु तन्वा तनां च॒ तिः पृथिवीरध
यश्च नक्तम्‌ ११
भ्रति शुप्वतु यशो अस्यदेवा॒यो नो दिवा दि्स॑ति
सुविज्ञानं चिकितुषे जनय॒ सच्चास॑च्च॒ वच॑सी पस्प्धाते ।
(८२८)
तयोर्यत सत्वं य॑तरहजीय -स्तदित्‌ सोमोऽवति हन्त्यास॑त्‌
१२
®
ऋग्वेद्‌ः ॥ अ० ५, अ० ७, व० ७ ] [४६०९ ] [ से० ७, सू 1०४, ॥॥

नवा उ सोमों वृजिनं हिनोति नक्ष्य मिथुया धारय॑न्तस्‌ ।


हन्ति रक्षो हन्त्यासद वद॑न्त- मुभाविन््र॑स्य प्रसितो शायाते १३
यदि वाहमनुतदेव आस॒ मोष वा दर्वा अंप्यहे अये ।
किमस्मभ्यं जातवेद हणीपे द्रोघवाचस्ते निरथं सचन्ताम्‌ १४
अद्या मुरीय यदि यातुधानो अस्मि यद्वि वायुस्ततप पुरूपसय ।
अधा स वीररदशभिरवि यूया यो मा मोघं ातुंधानेत्याहं १५ [७]
यो मायातुं यातुधानेत्याह यो वा| रक्षाः शुचिरस्मीत्याह ।
इन्द्रस्तं ह॑न्तु महता वधेन विश्व॑स्य जन्तोरधमस्पदीष्ट १६
पया जिगाति खर्ग्दैव नक्त-मपं दृहा तन्वं4+ गह॑माना \
व॒रवा अनन्तो अव सा प॑दीष्ट॒ ग्रावाणो ध्न्तु रक्षसं उपब्दैः १७
वि तिष्ठध्वं मरुतो विष्षिवि+ च्छतं गभायतं रक्चसः सं पिनष्टन ।
वया ये भूत्वी पतयन्ति नक्तभि-यं वा रिपो दधिरे देदे अध्वरे १८
भर वतय दिवो अश्मानमिन्द्र सोमरितं मघवन्‌ त्सं रि्ञापि ।
प्ाक्तादपाक्तादधरादुद॑क्ता कमि ज॑हि रक्षसः पतेन १९
एत्‌ ड व्य पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽद।भ्यम्‌ ।
शीति शक्रः पिरुनेभ्यो वधं सूनं संजदृषानिं यातुमच्य॑ २० [<]
इन्द्र। यातूनाम॑भवत्‌ पराज्ञरो दंविर्मथीनामभ्या£विवांसताम्‌ ।
अभीटु शक्रः परशर्यथा वनं पात्रैव भिन्दन्‌ त्त एति रक्षसः २१
उलूकयातुं शुशुूकयातुं जहि श्वयातुमुत कोकयातुम्‌ ।
सुपणयातुमुत गृध्रयातुं पदेव प्र मण रक्षं इन्द्र २
मा नो रक्षो अभि न॑ड्यातुमाव॑ता-मपेच्छतु
च्छल मिथन या किमीदिना ।
पृथिवी नः प्राथिवात्‌ पात्वंहसो ऽन्तरिक्षं दिव्यात पात्वस्मान्‌ २३
इन्द्रं जहि पुमौसं यातुधान॑ मुत खिय॑ मायया शाट दानाम्‌ 1
विन्रावास्रा म््रदेवा ऋदन्तु मा ते हन्‌ त्मूरयमचर॑न्तम्‌ र )
भाति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागतम्‌ । रक्षोभ्यो वधम॑स्यत- मानि यातुमच्यं २५९
॥ इते स्म मण्डर समाप्तम्‌ ॥ त्र-सख्या
घष्ठमण्ड ५
सप्तममण्डलस्य त
. सर्वयोगः- ५९७
~न

(=>

[४६१] [ ऋग्वेद्‌! । मं० ८, सू० १,म० +
अ०५, भम ७, च० १०]

अथाष्टपं मण्डलम्‌ ।
(१) [ प्रथमोऽदवाकः ॥१॥ स्‌० ६-५ |

(३४) ९२ प्रगाथो ( घौरः ) काण्वः; ३-२९ मेधातिथि -मेध्यातिथी काण्वो, ३०-३९प्ल।योनि-


रासङ्गः, ३४ आङ्गिरसी शद्वती त्हपिका । इन्द्रः, ३०-३४ आसङ्गः । १-8 ्रगाधः=
( विषमा ब्रहती, समा सतोबृहती ), ५-३२ वृदती, ३३-३४ त्रिष्टुप्‌ ।

मा विदृन्यद्‌ वि शंसत सखायो मा रिषण्यत ।


इन्दरमित्‌ स्तोता वृष॑णं सच सुते मुरुक्था च॑ दसत १
अवक्रक्षिणं वृषभं य॑थाजरे गां न वर्पणीसहम्‌ ।
विदरणं संवननोभयंकरं संरहिष्टमुभयाविन॑म्‌ २
यच्चिद्धि त्वा जनां इमे नाना हव॑न्त ऊतये ।

अस्माकं बह्मेदभिन्रं भरतु ते ऽहा विश्वां च वर्धनम्‌
वि तंतर्न्ते मघवन्‌ विपश्चितो ऽर्यो विपो जनानाम्‌ 1
उप॑ क्रमस्व पुरुरूपमा भ॑र॒ वाजं नेदिष्ठमूतये
महे चन त्वामदरिवः परां शुटकाय॑ देयाम्‌ ।
\ [१०]
न सहाय नायुताय वज्रिवो न शताय॑ शतामघ

तः ।
वस्य इन्द्रासि मे पितु-रुत भ्रातुर
&
आता च॑ मे छदयथः समा व॑सो वसुलनाय राधसे .
यथ केद॑सि पुरुत्रा चिद्धि ते मनः।
अलि युध्म खजक्रत्‌ पुरंदर॒पर गायत्रा अंगासिपुः
प्रास्मै गायत्रम्॑चत॒ वावातुर्यः पुरदरः 1
<
याभिः काण्वस्योप बर्हिरासदं यास॑द्‌ वजी भिनत्‌ पुरः
ये ते सन्ति दशग्विनः ऊतिनो ये संहाभिणः 1
। ९ (द)
अश्वासो ये ते वृषणो रघदुव- स्तभिनस्तूयमा ग॑हि
ग्चेद्‌ः । अ० ५, घ० ७, व° ११ ] [४8२1 [०८ सु° १,म०॥*

आ द्य संघो हूवे गाये पसम्‌ ।


इन्द्र॑ धतु सुदघामन्यामिषं-गरुधारामरंकृतम्‌ १० [११]
यत्‌ तुदत्‌ सूर एत॑शं उदू वात॑स्य पर्णिनां ।
वहत्‌ कुत्समाज्गुनयं जतक्र॑तुः त्सर्‌ गन्धर्वमस्तुतम्‌ ११
य ऊते विद्भिभिषः पुरा जत्ुभ्यं आतृदः ।
संधाता संधिं मघवां पुरूवसु-रिष्कर्ता विहतं पुन॑ः १२
मा भम निष्टां इवेन्दरत्वदृश्णा इव ।
वनानि न परजहितान्यद्रिवो दुरोषासो अमन्महि १३
अमंन्महीदंनाशवे। ऽनुग्रासंश्च वृत्रहन्‌ ।
सक्रत्‌ सु ते महता श्र राधसा ऽनु स्तोमं मुदीमहि १४
यदि स्तोम॑ मम भ्रवदृस्माकमिन्द्रमिन्द॑वः ।
तिरः पवित्र सम्वास आङवो मन्दन्तु तुथ्यावृधः १५ [१२]
आ,त्व+ सधस्तुतिं वावातुः सख्युरा ग॑हि ।
उपस्तुतिमघोना भ्र त्वाव त्वधांते वसम सुष्टुतिम्‌
सोता हि सोममद्रिभि रेमनमप्सु धांवत ।
गव्या वैव वासयन्त इन्नरो निु्षन्‌ वक्षणाभ्यः १७
अध ज्मो अध॑ वा ववो बहतो रोचनादायै ।
अया वर्धस्व तन्वां गिरा ममा ऽऽ जाता सुंकतो पृण १८
इन्द्राय सु मदिन्त॑म॑ सोमं सोता वरेण्यम्‌ ।
शक्र एणं पीपयद्‌ विश्व॑या धिया हिन्वानं न वाजयुम्‌ १९
मा त्वा सोमस्य गल्द॑या सदा याचन्नहं गिरा ।
भणि मृगे न सव॑नेषु चुकुधं क दाने न यांविपत्‌ २० [१६]
मदेनेषितं मद्‌-मुयरमुयेण शव॑सा ।
विश्वेषां तरुतारं मवृच्युतं मदे हि प्म ददाति नः २१
शेवारे वायं पुरु वेवो मताय वार ।
स सुन्वते च॑ स्तुवते च॑ रासते विश्वगो अरिष्टः २२
एन्तरं याहि मत्स्व॑ चित्रेण देव = ४
सरो न परसयुद्रं सपीतिभिरा सोमेभिरुरु स्फिरम २३ +
ॐ ५, ल० ७, द० १४ ] [४६३] [ ऋम्बेद्‌ः । मं० <, सू० १, म॑० र४ `

आ त्व सहमा जतं युक्ता रथे हिरण्ययं 1


वह्ययुओ हर्य इन्द्र केशिनो वरहन्तु सोम॑पीतये २४
आ त्वा रथं हिरण्यये हरीं मयूरशेप्या 1
शितिपुष्ठा व॑हतां मध्वो अन्ध॑सो विवक्षणस्य पीतय २५ [१४]
पिबा त्व4स्यभिर्वणः सुतस्य पूर्वपा इव ।
परिष्कृतस्य रसिन इयमांसुति-श्चारर्मदाय पत्यते २६
य एको अस वंसनां॑महौँ उग्रो अभि वरतैः ।
गत्‌ स शिप्री न स रयोषदा ग॑म द्वंन परिं वर्जति २७
दं पु चरिष्ण्वं व॒धैः शुष्ण॑स्य सं पिणक्‌ । {
त्वं भा असं चरो अध॑ द्विता यवि हव्यो मुवः २८
मम्‌ त्वा सूर्‌ उदिते मम॑ मध्यंदिने दिवः ।
मम्‌ प्रपित्वे अंपिदाषरे वसवा स्तोमासो अवृत्सत २९
सतुहि स्तहीपरेते व ते मंहिष्ठासो मघोनाम्‌ 1
निन्दिताश्वः प्रपथी परमज्या म॒घस्य॑ मेध्यातिथे ३० [१५]

आ यदृश्वान्‌ व॑नन्वतः शरद्धयाहं रथे रुहम्‌ 1


उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ३९१
य रज्रा मह्यं मामहे सह त्वचा दिरण्ययां ।
एष विश्वान्यभ्यस्तु सौभ॑गा 55 संगस्य॑ स्वनदर॑थः ३२
अध रायोगिरति वासवृन्या-नांसंगो अभ वृशाभिः सहै ।
अोकणो दज मदं रुसंन्तो नव्या ईव सरसो निर॑तिष्ठन्‌ ३३
अन्व॑स्य स्थूरं दृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः ।
दाण्व॑ती नायैमिचक्ष्याह॒सुम॑रमर्यं मोज॑नं बिभर्ि ३४ [१६] (३४)
(२)
(४२ ) १-४० मेधातिथिः काण्वः, आङ्गिरसः प्रियमेधश्च, 8१-४२ मेधातिथिः काण्वः।
इन्द्रः, ७१-४२ विभिन्दुः । गायती, २८ अदष्टुप्‌ ।
इदं वंसो सुतमन्धः पिबा सुपणमुद्रम्‌ , ॥। अनांमयिन्‌ ररा त १
ृभिरधूतः सुतो अश्ने-रव्यो वारिः परपरतः । अश्वो न निक्तो नदीं २
त॑ ते यवं यथा गोभिः स्वादुम॑करम श्रीणन्तः । इनदरं त्वस्मिन्‌ त्स॑धमाद ३ (३७)
च्टग्वद्‌ः | अ० ५, भ० ७, व० १७] [ 8६8 ]
[म <, सू० २, ण्य्‌

इन्र इत सोमपा एक॒ इन्द्रः सुतपा विश्वायुः 1 अन्तर्दुवान्‌ मतीव ५


न यंशुक्रोन दुस॑ज्ीः न त्भा उरुव्यच॑सम्‌ । अपस्पुण्वते सुहादैम्‌ ५ [१७]
गोभिर्यदीमन्ये अस्मन्‌ मूगं न वा मृगय॑न्ते । अभित्सरन्ति घेनुभिः ६
च्य इन्द्र॑स्य सोमाः सुतासः सन्तु दैवस्य॑ । स्वे क्षय सुतपात्; ७
जयः कोशासः श्चोतन्ति तिच्रश्चम्ब4 सुपर्णाः । समाने अधि भार्मन ८
~ ८ हीरे ॥
शुचिरसि पुरुनिःष्ठाः क्षीरे्म॑ध्यत आरीं्तः
1
। वृधा मन्दिष्ट छाः ~
ठः शरस्य ९
इमे तं इन्द्र सोमा-स्तीवा अस्मे सुतासः 1 शुक्रा आशिरं याचन्ते १० [१८]
५ ८4
तो आशिरं पुरोव्याश्ञ- मिनदरमंसोम॑ श्रीणीहि । रेवन्तं हि तवां शृणोमि ११
हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम्‌ । ऊधर्न नस्या ज॑रन्ते १२
रेवा इद्‌ रेवतः स्तोता स्यात्‌ त्वाव॑तो मवोन॑; 1 प्रें हरिवः श्रुत्यं १२
उक्थं चन आस्य्मान-मगोररिरा चिकेत । न गायत्रं गीयमानं १४
मानं
प इन्द्र पीयत्नवे मा शाते परं दाः , ! शिक्षां शचीवः शचीभिः १५ [१९]
व॒यमुं त्वा तदिद्था इन्द्रं तवायन्तः सखयः । कण्वां उक्थेभिर्जरन्ते १६
न मन्यदा प॑पन॒ व्चिंन्नपसो निष्ठो - तवेदु स्तोम॑ चिकेत १७
इच्छन्ति केवाः सुन्वन्तं न स्वकाय रपहयन्ति । यन्ति प्रमादमतन्द्राः १८
ओ पुपर याहि वाजैभि-माहंणीथा अभ्य\स्मान्‌ 1 महँ इव युव॑जानिः १९
मो प्व+य दु्हणावान्‌ त्सायं क॑रवरि अस्मत्‌ । अश्रीर टैव जामाता = २० [२०]
विद्मा द्यस्य वीरस्य॑भररिदाव॑शीं सुमतिम्‌ तरिषु जातस्य मनांसि २१
आ तू षि कण्व॑मन्तं न घा विद्य शावसानात्‌ । यशस्तरं शातमर॑तः २२
जयेष्ठेन सोतरिन्दर॑य॒ सोम॑ वीराय शक्रायं भरा पिबन्नयौय २९
यो वेदिष्ठो अव्यथि ष्वश्ववन्तं जरितुभ्यः वाजं स्तोतुभ्यो गोम॑न्तम्‌ २४
पन््यपन्यमित्‌ सोतार आ धावत मद्याय । सोम॑ वीराय शराय २५ [२१]
पातां वृचा सुतमा वां गमन्नारे अस्मत्‌ । नि य॑मते ातमूत
िः
एह हरीं जह्ययुजां ज्मा वक्षतः सखायम्‌ । गीर्भि २६
ः शरुतं गि्वैणसम्‌ २५
नः स्वाद्वः सोमा आ याहि शरीताः सोमा आ याहि ।
|| हिष्रिनरुषींवः शचीवो नायमच्छा सधमादम्‌
$ स्तुतश्च यास्वा वर्धन्ति महे रासे नृम्णाय । इन्द्रं कारिणं 4 (६१)
वृधन्तः २९
अ०५, ल०७, वरर | [४६५] [ऋण्वेद्‌ः। मं० <, सू० २, मं० ३०

गिरश्च यास्तं गिर्वाह उक्था च तुभ्यं तानं । सत्रा दधिरे शरवसि ३० [२२]
एवेदेष वुंविकू्थि- वीजं एको व्॑हस्तः । सनाद्मुक्तो द्यते २१
हन्ता वचं दक्षिणेनेन्द्रः पुरू पुरुहूतः 1 महान्‌ महीभिः शचीभिः ३२
यस्मिन्‌ विभ्वांश्र्पणय॑ उत च्यौता जयासि च। अनु येन्मन्दी म॒घोन॑ः ३३
एष एतानि चकारे न्दो विश्वा योऽति जुण्वे । वाजदावा मघोनाम्‌ ३४
परभ॑तौ रथ॑ गव्यन्त सपाकाच्चिद्‌ यमवति । इनो वसु स हि बोब्हां ३५ [२३]

सनिता विप्रो अरवद्धि हन्तां वरं नृभिः शु । सत्योऽविता विधन्तम्‌ ३६


यजध्वैनं प्रियमेधा इन्द्र॑ सत्राचा मन॑सा 1 यो भूत्‌ सेमे: सत्यमद्वा ३७
गाधश्र॑वसं सत्प॑तिं ्र्वस्कामं पुकरुत्मान॑म्‌ । कण्वासो गात वाजिनम्‌ ३८
य ऋते चिद्‌ गार्पदेभ्यो दात्‌ सखा नृभ्यः शचीवान्‌। ये अस्मिन्‌ काममश्रियन्‌ ३९
इत्था धीवन्तमद्रिवः काण्वं मेध्यांतिधिम्‌ । मेषो मतो ऽभि यन्नयः ४०
शिक्षां विभिन्दो अस्मै चत्वार्ययुता दद॑त्‌ । अष्टा परः सहस्रा ४१
उत सुत्ये पयोवृधं माकी रण॑स्य नप्त्या । जनित्वनाय मामहे ४२ [२४] (७९)
(३)
२४ मेध्यातिथिः काण्वः। इनदरः, २१-२४ कौरयाणः पाकस्थामा । प्रगाथः = (विषमा बहती,
समा सतोबुहती ), २१ अबुष्टप्‌, २२-२२ गायत्री, २8 वुहती ।
पिव सुतस्य रसिनो मत्स्वा न इन्द्र गोम॑तः 1
आपिर्नो" बोधि सधमादं वृधे ऽस्मा अन्तु ते धियः १
मूयाम॑ ते सुमतौ वाजिनो वय॑ मा नः स्तरभिमातये ।
अस्माच्ित्राभिंरवतादृभिष्डिभिरान॑ः सुकनषु यामय २
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम॑ !
पावकव॑णीः शुचयो विपश्चितो ऽमि स्तोमैरनूषत ३
अयं सह्धिंभिः सहस्कृतः समुद्‌ ईव पथे ।
सत्यः सो अंस्य महिमा गुणे शवो यज्ञेषु विप्रराज्ये ४
इन्द्रमिद देवत।तय॒ इन्र परयत्यध्वरे । |
इन्द्र॑ समीके वनिनो! हवामह॒ इनदरं धन॑स्य सातये + ५ [२५] (<)
ऋ० ५९
कवेः] ०५, नर ०, प० २९ (४९६ 1 [मं ८ षु ४७,
इन्द्रो भद्धा रेव॑सी पप्रथच्छव इन्दः सू्ैमरोचयत्‌ !
इन्द्र ह विश्वा भुव॑नानि येमिर इन्द्र॑ सुवानास इन्द॑वः ६
आभि तवा पर्वर्पतिय इन्द्र स्तोम॑भिरायव॑ः ।
समीचीनास ऋमवः सम॑स्वरन्‌ रक्रा गणन्त पूयम्‌ ७
अस्यदिनद्र। वावृधे वृष्ण्यं शवो भद सुतस्य विष्ण॑वि ।
अद्या तम॑स्य महिमान॑मायवो ऽनु ष्टुवन्ति पर्वथां <
तत्‌ त्वां यामि सुवीर्यं तद्‌ बह्म पवेचित्तये ।
येना यतिभ्यो भूरगवे धने हिते येन प्रस्कण्वमाविथ ९
येन समुद्रमसरजो महीरप- स्तवि वृष्णि ते शावः !
सद्यः सो अस्य महिमा न संनो यं क्षोणीरनुचक्रदे १० [२९]
शग्धी न॑ इनदर यत्‌ त्वा रथि यामि सुवीरम्‌ ।
जग्ध वाजाय प्रथमं सिषासते जण्धि स्तोमाय प्य ११
गधी नो। अस्य यद्धं पौरमाविथ धिय॑ इन्दर सिषासतः ।
कण्धि यथा रुहामं श्याव॑कं कप मिन्द्रप्रावः स्व॑र्णरम्‌ १९
कल्यो! अतसीनां तुरो गुणीत्‌ मर्त्यैः ।
नही न्व॑स्य महिमान॑मिन्दियं॑स्दर्ृणन्त॑ आन्यः १३
कुं स्तुवन्तं ऋतयन्त वैवत॒॒ ऋषिः को विप्र॑ ओहते ।
| कदा हव॑ मचवचचि्द््‌ सुन्वतः कड स्तुवत आ ग॑मः १४
॥ उदु त्ये मधुंमत्म्रा गिरः स्तोमास दैरते ।
॥ सच्राजितेो। धनसा अक्षितोतयो वाजयन्तो रथ। इव १५[२०]
॥ कण्वां इव भृग॑वः सूयी इव॒ विश्वमिद धीतमांनशुः ।
इन्द्रं स्तोमेभिर्महयन्त आयव; पियम॑धासो अस्वरन्‌ १६
यक्ष्वा हि वृत्रहन्तम॒ हरी इन्द्र परावतः ।
अर्वाचीनो म॑घवन्‌ त्सोम॑पीतय जग्र ऋष्वेमिरा ग॑हि 4.
इमे हि त कारवो वावदाधियाः विप्रासो मेधसतये ।
हव॑म्‌
्र वेनोन दौणुधी
स त्वंनो।मघवजिनदगणो १८
निर्न चहतीभ्ये! दुं धम्य अस्पुरः 1
निरदुधस्य प्ररगयस्य गयि निः परद॑तस्य शा अदः „ ^
० ५, ८० ७, ₹० २८ ] [8६७] [ ऋग्बेष्‌ः। प्॑० <, सू० ३, मं० २

निरयो! ररुचुनिरु स्यौ निः सोम॑ इन्द्रियो रसः ।


निरन्तरिक्षादधमो महाम कुषे तदिन्द्र पौस्य॑म्‌ २० [२८]

य॑ ते दुरिन्वों मरुतः पाकस्थामा कौरयाणः 1


विष्वेषौ त्मना शोभिष्ठमुपेव दिवि धाव॑मानम्‌ २१
रोहितं मे पाक॑स्थामा सुधुरं कक्ष्यप्राम ।
अदद्‌ रायो विबोधनम्‌ २२
यस्म अन्ये दा प्रति पूरं वर्हन्ति वह्वयः ।
अस्तं वयो न तुर्यम्‌ २३
आत्मा पितुस्तरूर्वास॑ ओजोदा अभ्यथ्च॑नम्‌ ।
तुरीयमिद्‌ रोहितस्य पाक॑स्थामानं भोजं वातार॑मव्वम्‌ २४ [२९](१००)
(४)
२१ देवातिथिः काण्वः ।शन््रः, १५-१८ पृष। वा, १९-११ कुरङ्गः । प्रगाथः= (विषमा बृहती,
समा सतोवृहती), २१ पुर उस्णिक्‌ ।
यदिन्द्र प्रागपागुवृड न्य॑ग्वा हूयसे नुभिः।

सिमा पुर नूषतो अस्यानवे ऽसि प्रां तुवर
सचां ।
यद्‌ वा रुमे रम एयार्वके कृप॒ इन्द्र॑ मादयसे त्या ग॑हि २
कण्वासस्त्वा बहमभि स्तोम॑वाहस॒ इन्द्रा य॑च्छन्
यथा गौरो अपा कृतं तष्यन्ेत्यवेरिंणम्‌ ।

आपित्वे न॑ प्रपित्वे तूयमा ग॑हि कण्वेषु सु सचा पिव
मन्वनतु त्वा मघवशचिनद्रेन्द॑वो राधोदेयाय सुन्वते 1
आमुष्या सोम॑मपिबशचमू सुतं॒ज्ये्ठ तद्‌ द॑धिषे सह॑ः ४
बमं मन्युमोजसा 1 ।
प्र चन्ने सह॑सा सहो
५ [३०]

द्व त इन्द्र पतनायवो| यहो नि वृक्षा इव येमिर


काया

यस्त॒ आगपस्ततिम्‌ । |
समेणव सचते यवीयुधा ६
गीष
पतं भवर रणुत सुवीै॒॑दा्ोति नम॑उक्तिभिः -
स समर मा श्र॑मिष्छो-यस्य॑ सख्ये तव्‌ !
७ (९०७)
दत्‌ ते बरष्णे{ अभिरदश्य कतं परयेम तुवं युत
1
‰ ऋग्वेदः 1 ५, भ० ७, व०्३१ ]
[ ४६८]
[मे < सू्‌०४,म०८
सव्यामनु सफिग्यं वावसे वृषा न दानो अ॑स्य रोपति ।
मध्वा संपक्ताः सारघेण घेनव-स्त्यमेहि द्रवा पिबं
अश्वी रथी सुखूप इद्‌ गोमा इदिन्द्र ते सख ।
श्वात्रभाजा वय॑सा सचते सद्‌! चन्द्रो यांति समामुपं
ऋर्यो न त्ष्य॑न्नवपानमा ग॑हि पिबा सोमं वजँ अनुं ।
निमेघमानो मघवन्‌ दिविदिव
न= | =, दिििदिव

ओजिष्ठं
1

दधिषे सह॑ः
जिष्ठं

१० [३१]
भ ॥

अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति 1


उप नूनं युयुजे वृष॑णा हरी आ च॑ जगाम वृज्रहा ११
स्वयं चित्‌ स म॑न्यते दाशुरिर्जनो यत्रा सोम॑स्य तम्पसिं ।
इदं ते अननं युज्यं समुक्षितं तस्येहि प दर॑वा पिद १२
रथेष्ठायांध्वर्यवः सोममिन्द्राय सोतन ।
अधिं बध्रस्याद्रंयो वि च॑क्षते सून्वन्तों वृाश्व॑ध्वरम्‌ १३
उप बधं वावाता वरष॑णा ही इन्द्रमपसु वक्षतः ।
अवच्वं ता सप्तयोऽध्वरभ्रियो वर्हन्तु सवनेदुप १४
त्‌
स शक्र शिक्ष पुरुट्रत नो धिया तुजे राये विमोचन १५ [३२]
सं नः शिदीहि भुरिजोरिव कषुर॑रास्व॑ रायो विमोचन ।
त्वे तन्नः, सुवेद॑मुभियं वसु यं त्वं हिनोपि मत्यम्‌ १६
वेमि त्वा पुनस वेमि स्तोत॑व आणे 1
न तस्यं वेम्यरणं हि तद्‌ व॑सो स्तुषे पन्नाय साप्त १७
परा गावो यव॑सं कचंदाधृणे, नित्यं रणो! अमत्य ।
अस्माकं प्रषन्नविता"जिवो भ॑व॒ मंहिष्ठो वाज॑सातये १८
स्थूरं राध॑ः ञता्व॑॑ङुरुङ्गस्य दिर्िष्टिषु ।
राजसत्वेपस्यं सुभग॑स्य रातिषु॑तुर्वदो्वमन्महि १९
धीभिः सातानि काण्वस्यं वाजिनं; ग्ियमधेरभिदयुभिः ।
षष्ट सहघ्ानु निमजामजे नियूथानि गवामूपिः २०
वष्भिन्मे अभिपित्वे अरारणुः ।
गांम॑जन्त मेहना
^श
ऽभ्वं मजन्त मेहनां
-->>9€<--
२१ [१३१९४
23
` &०५, म ८, वर १] [8६९] [ ऋग्वेदः । म॑० <, सू० ५, म॑० $

[ अष्टमोऽध्यायः ॥८॥ व° १-२६ ] (५)


३९ ब्रह्मातिथिः काण्वः । अग्विनो, ३७ ( उत्तरार्धस्य )-२९ चैः कट्यः।
गायत्री, ३७-३८ वृहती, ३९ अष्ट्‌ ।
दूरादिहेव यत्‌ स-त्य॑रुणप्सुररिग्वितत्‌ 1 पि मातुं विभ्वधांतनत्‌
नदद्‌ दईघा मनोयुना रथेन प्रथुपाज॑सा ॥ सर्चेथे अश्विनोषसम्‌
युवा्यां वाजिनीवसू प्रति स्तोमां अटक्षत । चाच दूतो यर्थोिषे
पुरुषिया णं ऊतये पुरुमन्द्रा पुख्वसं 1 स्तुषे कण्वासो अश्विनां
मं्दिष्ठा वाजसात॑मे पन्ता शुभस्पतीं । गन्तारा वृाशुषो गृहम्‌
ता सुकैवायं दारषै सुमेधामवितारिणीम्‌ । प्तिगै्यतिमुक्षतम्‌
आ नः स्तोमगुपं 7वत्‌ त्यंद्येनेभिरालुभिः 1 यातमर्व॑भिरणश्विना
येधिस्तिखः प॑रावते। दिवो विश्वानि रोचना । अकतून्‌ परिदीयथः
उत मो गोम॑तीरिपं उत सातीरहर्विदा 1 वि पथः सातये सितम्‌
आ लो गोम॑न्तमग्ठिना सुवीरं सुरथं रयिम्‌ । वोव्वहमश्वावतीरिषः
वावृधाना शंमस्पती दघरा हिर॑ण्यवर्तनी ॥ पिवते सोम्यं सधु
अस्मभ्यं वाजिनीवसू मघवंद्यश्च स॒प्रथ॑ः । छरदिवन्तमद्‌॑म्यम्‌
निषु बह्म जनानां याविष्टं तूयमा ग॑तम्‌ ॥ मो प्वधन्यौ उपारतम्‌
अस्य पिबतमन्विना युवं मदस्य चारुणः ॥ मध्वो रातस्य॑ धिष्ण्या
अस्मे आ व॑हतं राथ उातव॑न्तं सहधिण॑म्‌ ॥ पुरुक्षुं विश्वधायसम्‌
पुरुत्रा चिद्धि वाँ नरा॒विह्वय॑न्ते मनीषिणः । वाघद्धिरण्विना गतम्‌
जनांसो वृक्तव्॑हिपो हविष्म॑न्तो अरंकृतः ॥ युवां हवन्ते अश्विना
अस्माकम वा॑भयं॑ स्तोमो वाहिष्ठो अन्त॑मः । युवाभ्यां मूत्वभ्विना
यो हंवां मधुनो हति राहतो रथचर्षणे ॥ ततः पिबतमश्विना
तेन॑ नो वाजिनीवस्‌ पश्व तोकाय शं गें । वहतं पीव॑रीरिषिः २० [४]

उत नेौ दिव्या इष॑ उत सिर्धरहरविदा । अप द्वारेव वर्षथः २१


कदा वाँ तोयो विधत्‌ समुद्रे ज॑हितो न॑रा 1 यद्‌ वा रथो विभिष्पतात्‌ २२

युवं कण्वांय नासत्या ऽपिरितायक हस्यं 1 हाश्व॑दूतीवैशस्यथः २३


ताभिरा यंतमूतिमि-र्व्य॑सीभिः ४ । यद्‌ वाँ वृषण्वस हुवे २४ (१४५)
ष्ठ्वेद्‌ः | अ० ५, भर <) वऽ ५ 1 [8७9 1 [ भ॑ ८) सू० ५, मं०१५

खथां चित्‌ कण्वमाव॑तं॑प्रियमेधमुपस्तृतम्‌ । आच जिस्ार॑सन्विना २५ [५]


|

यथोत कृत्व्ये धने-


ऽलंगोष्वगस्त्य॑स्‌ ।! यथा वाजेषु सोम॑रिष्‌ २६
एतावद्‌ वां वृषण्वस््‌ अतो वा भ्यो! अभ्विना । गृणन्तः सुन्ञमींबहे २७
रथं हिरण्यवन्धुरं हिरण्याभीशुमभ्विना । आ हि स्थाथो दिविद्धुत॑म्‌ २८
हिरण्ययीं वां रभिरीषा अक्षो हिरण्ययः 1 उभा चक्का हिरण्ययं २९
तेन॑ नो वाजिनीवस्र्‌ परावतं॑श्िदा ग॑तम्‌ । उवेघां सु्दुति सय॑ ६० [६]
आ दहिथे पराकात्‌ पर्वरिश्न्तावभ्विना । इषो दारीरमत्यी ३१
आ नो युन्नैरा शवभि-रा राया यांतमण्विन ! पुरुश्न्दरा नास॑त्या ३२
एह वाँ ुषितप्सवो वयो वहन्तु पर्णिनः । अच्छ। स्वध्वरं जन॑म्‌ १६
रथ॑ वामनुगायसं य इषा वतते स॒ह । न चक्रमभि वाधते ३४
हिरण्ययेन रथेन इवत्पौणिभिरश्वेः । धीज॑वना नास॑त्या ३५ [७]
युवं मृगं जांगृवांसं॒स्वव॑थो वा वृषण्वस्‌॒ । ता न॑ पृहामिषा रयिम्‌ ९६
तामे अश्विना सनीनां विद्यातं नवांनाम्‌ ।
यथां चिच्चैद्यः कशुः शातमुषट्र॑नौ वदत्‌ सहस्रा दहा गोना॑म्‌ ३७
यो मे हिर॑ण्यसंहञ्ो दश्च राज्ञो अमैहत ।
अधस्पदा इच्चैदयस्यं कृष्टयं-श्रमन्ना अभितो जना ३८
माकिरेना पथा गाद्‌ येनेमे यन्ति चेदय; ।
अन्यो नेत्‌ सूरिरोहते मूषिदावत्तरो जन॑ः ३९ [८] (१
(६) [ वितीयोऽलुवाकः ॥२॥ स० ६-११ 1
४८ वत्सः काण्वः । इन्द्रः , ४६-४८ तिरिन्दिरः पादीव्यः। गायत्री ।

| मर्ह इन्द्रो य ओज॑सा पर्जन्ये वृष्टिमौ हैव॒ । स्तोभिर्वतसस्यं वावृधे श


4

्रनामूतस्य पिप्रतः प्र यद्‌ भरन्त वहयः । विप्रां कतस्य वाहसा २

कण्वा इन्दं ५ स्तोभियज्ञस्य साध॑नम्‌ । जामि बरुवत आयुधम्‌ ३
समस्य मन्यवे विशो विश्वां नमन्त कृष्टयः । समुद्रायेव सिन्धवः ४
ओजस्तदस्य तित्विष उमे यत्‌ समवर्तयत्‌ । इन्द्शवरमव रोद॑सी ५ [९]
वि चिद वतर्य दोध॑तो वज्रेण तपवेणा ! हिरो बिभेद वृष्णिना ६ (९१
[४७१] [ क्रन्वेदः । म॑० ८, सू० ६, सं००
अआ० ५, अ० ८, व° १०]

विपाम्येषु घीतय॑ः । अगः जोविर्म विद्युतः ७


हमा अभि भर णोनुमो
<
गुहा खतीरप त्मना भ्र यच्छोच॑न्त धीतयः 1 कण्वा ऋतस्य धार॑या
९,
श्र तधिन्दर नकीमहि रथै मो्ृन्तमग्विन॑मर्‌ 1 भ बह ूर्वदिं्तये
। अहं सूं इवाजनि १० [१०]
अहिद्धि पितुष्परि सेधामरृतस्य॑ जग्रभ
गिरः छ्भामि कण्ववत्‌ 1 येनेन्हः शष्छमिद्‌ वृधे ११
अहं प्रतेन मन्स॑ना
१२
खे तवामिन्द्र न दुष्टुदु-कषयो ये बं तुषडुवुः 1। ममेद्‌ वंस्व ख्टुतः
१३
यदस्य न्युर्व॑नीद्‌ वि घृतं पर्वरो रुजन्‌ \ अपः संमुद्रभेरयत्‌
पे १४
नि शुष्ण॑ इन्द्र धर्णसि वज जघन्थ दस्यवि । वृषा दयं जुण्वि
विव्यच न्त भूम॑यः १५ [१९१]
म याव इन्द्रमोजसा नान्तरिक्षाणि व॒जिण॑स्‌ । न
यस्तं इन्द्र मदीरपः १ नि तं पद्यासु शिश्षथः
स्त॑भूयमान आद्रौयत्‌ ॥ १६
। तमोभिचनर तं गुहः १७
य हमे रोद॑सी सटी संमीची स॒मज॑ग्रभीत्‌ १८
य दनद यत॑यस्त्वा भृग॑वो ये च॑ तुष्टुवुः । ममेदु श्रुधी हव॑म्‌
। एनामूतस्यं पिप्युषीः १९
इमास्तं इन्द पुश्॑यो पतं दुहत आशिरम्‌ २० [१२]
या इन्द ्रसवस्त्वा ऽऽसा ग्ुमच॑क्रिरन्‌ । परि धर्मव सुथैम्‌
कण्वा उक्थेन वावृधुः । त्वां सुतास इन्द॑वः २९१
लवामिच्छवसस्पते २२
तवे भणींतिष्‌त प्रस्तिरव्रिवः 1 य॒ज्ञो वितन्तसा्य॑ः
! उत प्रजां सुवीर्यम्‌ २३
आ नं इन्द्र हीभिवं पुरं न दपि मोम॑तीम्‌
। अगर विष्व ्रदीर्दयत्‌ २४
उत त्यदू्वश्टयै यदिन नाहुषीष्वा
। यदिन्द्र मूव्छयांसि नः २५ [१३]
अभि व्रजं न त॑लिषे सरं उपाकच॑क्षसम्‌
। अहँ अपार ओज॑सा २६
| युद्ध त॑विषीयतञ॒ इन्द्र प्ररज॑सि भितीः २७
तै त्वं हविष्म॑तीर्िल उप॑ बुवत ऊतय । उकर्जय॑समिन्दुमिः
} धिया विरो अजायत २८
उषहरे भिरीणां संगथे च॑ नवीनाम्‌
। यतो विषान एज॑ति २९
अत; समद्रु -्रिठत्वौ अव॑ परयति ३० [१४]
आदित्‌ पलस्यरेतसो ज्योतिष्परयन्ति वासरम्‌। परो यदिध्यते विवा
३१
कण्वास इन्द्र ते मतिं विष्व वर्धन्ति फौस्य॑म्‌। उतो विष वृष्ण्यम्‌ इर
इमांम॑इन्रसुप्टुति जुषप्र सुमाम॑व
स्व ॒ ॒। उत प्रव॑र्धया मतिम्‌
। विप्रा अतक्ष्म जीवसे ३३
उत बंह्मण्या वय॑ तु प्रवद्ध वजिवः ३४ (१९४)
मतिः
आभि कण्वं अनूषता-ऽऽपो न प्रवत यतीः । इन्द्रं वन॑न्वती
~~ कण्वद्‌ः। अ० ५, भ० ८, व° १५]
[४७२ ]
[ म ०८, सू० ६, ० ३५ ~

इनदर॑ुक्थानिं वावृधुः समुद्रमिव सिन्ध॑वः । अ्नत्तमन्युमजरंम्‌ २३५ [१५]


आ नं याहि परावतो हरिभ्यां हर्यताभ्यम्‌ ! इमामिन्द्‌ सुतं पिब
३६
त्वामिद्‌ वुचहन्तम॒ जनसो वृक्तबर्हिषः । हव॑न्ते वाज॑सातये ३७
अनुं त्वा रोदसी उभे चक्रं न वर््यत॑राम्‌
= | ^ +
। अनुं सुवानास इन्द॑वः ३८
मन्द॑स्वा सु स्व॑र्णर उतेन्द्र शर्यणावति 1 मत्स्वा विव॑स्वतो सती ३९
वावृधान उप॒ यवि वृषा वड्य॑रोरवीत्‌ । व॒च्रहा सेोसपातमः ४० [१६]
ऋपिर्हि पूर्वना अस्येक ईशान ओज॑सा 1 इन्द्रं चोष्कूयसे वसुं ४१ र
अस्माकं ता सुरतौ उप॑ वीतर्पष्ठा अभि प्रय॑ः । शतं वहन्तु हश्यः
४२
इमां सु पूर्व्या धिय॑ मधोरधृतस्य॑ पिप्युधौम्‌ । कण्वा उक्थेन वाव्रधुः ४३
इन्द्रमिद विम॑हीनां मेधं वृणीत मत्यै । इन्द्र॑ सनिष्युङूतयें ४४
अर्वाच त्वा पुरुष्टुत परियमेधस्तुता हरी । सोमपेयाय वक्षतः ४१५
अतम तिरिन्द्रि सहघं पर्णावा द॑दे । राधाँपि याद्रानाम्‌ ४६
अणि शतान्य॑तां सहना दला गोनाम्‌ । दृदुप्पज्ञाय सान्न ४७
उदान. ककुहो दिविगुट तुयनो दद॑त्‌ । भव॑ यार जन॑म्‌ ४८ [१७]९०८)

(७)
२६ पुनर्त्सः काण्वः । मरुतः । गायत्री ।
पर यद्‌ व॑चिष्डुभमिषं मरतो विप्रो अक्ष॑रत्‌ 1 वि पर्वतेषु राजथ
यतृज्ग तविषीयवो यामं शुा अ्िंध्वम्‌ 1 नि पवता अहासत
उदीरयन्त वायुभिर्वाश्रासः पश्चिमातरः \ धुक्षन्तं पप्ुषीमिष॑म्‌
वर्षन्ति मरुतो मिहे प्र वैपयन्ति पव॑तान्‌ । यद्‌ यामं यान्ति वायुभिः
नि यद्‌ यामाय वो गिरि सिन्ध॑वो विधर्मणे! महे शुष्माय [१८]
येमिरे
युष्मा उ नक्त॑मूतय युष्मान्‌ दिव हवामहे । युष्मान्‌ प्रयत्य॑ध्वरे
उड्‌ व्ये रुणपसंव शरि यामभिरीरते । वाथा अधि ष्णुना विवः
सृजन्ति रश्मिमोज॑सा पन्थां सूयय यातवे । ते मानुभिविं त॑स्थिरे ©
$

„~€


५~
इमां म मरुतो गिर मिमं : 1 इमं म वनता हव॑म्‌ ९
तरीणि सरौसि पृश्चयो दुहे वञचिणे मध॑ । उत्सं कर्वन्धमुदरिण॑म्‌ १० [१९]
मरुतो यद्धं वो दवः सुम्नायन्तो हवामहे । आ तरू न उप॑ गन्तन ११ (२१९)
अ० ५, मर ८) व० २०] [४७३] ][ऋर्वेद्‌ः । म० €, सू० ७, म॑० १२

यूयं हि ष्ठा सुदानवो रुद्रां ऊसूक्षणो दमे उत परच॑तसो मदे १२


आ नो रविं म॑दृच्युतं॑ पुरुक विभ्वधांयसम्‌ इय्॑ता मरुतो दिवः १३
अपीव यद्‌ भिंरीणां यामं दभा अविंध्वम्‌ भुवानेमन्दध्व इन्दुभिः १४
एताव॑तश्चिदेषां सल्ल भिक्षेत मयैः अदाभ्यस्य मन्म॑भिः १५ [२०]
ये दरप्सा हव रोद॑सी धमन्त्यनु वृष्टिभिः उत्सं दुहन्तो अक्षितम्‌ १६
उदं स्वानेभिरीरत उद्‌ रथैरुडुं वायुभिः उत्‌ स्तोमैः पृरक्षिमातरः १७
येनाव तुर्वशं यदुं येन कण्वं धनस्छृत॑म्‌ राये सु तस्य धीमहि १८
इमा उ वः सुदानवो वृतं न पिप्युषीरिषः ~~= वधीन्‌ काण्वस्य मन्म॑भिः १९
कं नूनं सुवानवो मद॑था पुक्तवर्हिषः व्हा को व॑ः सपर्यति २० [२१]
नदि ष्म यद्ध वः पुरा॒स्तेम(भिर्ृक्तवर्दिषः शधं ऋतस्य जिन्वथ २१
समु त्ये महतीरपः सं क्षोणी समु सूर॑म्‌ सं वज्ज पर्वरो दधुः २२
वि वृन्न पर्वज्ो य॑यु व पतो अराजिनः चक्राणा वृष्णि पस्य॑म्‌ २३
अतु चितस्य युध्यतः शप्म॑मावन्नुत क्रतुम्‌ अन्विन्द्रं वृतु २४
विद्युद्धस्ता अभिय॑वः शिप्राः जीरषन्‌हिरण्ययीः शुभ्रा व्य॑त धिये २५ [२२]
उङाना यत्‌ प॑रावत॑ उक्ष्णो रन्धमयतन । दयौर्न च॑क्दद्‌ भिया २६
आ नो मखस्य काधने ऽरहिरण्यपाणिभिः । देवांस उप॑ गन्तन २७
येधा प्रष॑ती स्थे प्रष्टिर्वहति रोहितः 1 यान्ति शुभ्रा रिणन्नपः २८
सुषोमे। शर्यणाद॑ -त्यार्जकति पस्त्यावति 1 ययुर्निचक्रया नरः २९
कदा ग॑च्छाथ मरुत॒ इत्था विप्रं हव॑मानम्‌ 1 माईडकिभिर्नाधमानम्‌ ६० [२६]
कद्ध नूनं कधप्रियो यदिन्हमजंहातन को व॑; सखित्व ओंहते ३१
सहो षु णो वज्रहस्तैः कण्वासो अथं मरुवः ।स्तुषे हिर॑ण्यवाशीभिः ३२
ओ षु वृष्णः परयज्यूना नव्य॑से सुवितायं वत्यां बिचर्वाजान्‌ ३३
गिरय॑धनिन्नि जिहते परीनासो मन्य॑मानाः पवेताि्नि येमिरे ३४
आक्ष्णयावानो वहन्त्यन्तरिक्षेण पत॑तः धातारः स्तुवते वय॑ः ३५
अतिहि जानि परव्य-उछन्तो न सूरो अर्चिषां । ते मनुभिर्व तस्थिरे २६ [२४] (२७४)
चर० ६०
|
|

क्तग्बद्‌; । २० ५, भ० ८; व २५| {४७७] [ मे० ८ ष्‌, ८,४,। |


(८)
२९ स्वसः काण्वः । सश्डिन्यै ! धञद्टुम्‌ 1
आ नो विश्वाभिरूतिभि रण्वा गच्छ॑तं युवम्‌ 1
दस्रा दिश्ण्यवर्तनी पिब॑तं सोम्यं षषु
आ नूनं यातमण्विना रथन सूत्वा 1
मुजी हिर॑ण्यपेहासा कवी गर्भीरवेतसा
आ यातं नहुषस्पया ऽऽन्तरिक्षात्‌ सुवृक्तिभिः ।
पिबाथो अश्विना मधु कण्वानां सव॑ने सुतम्‌
आ नो यातं दिवस्प्या ऽन्तरिक्षादधभिया !
पुत्रः कण्व॑स्य वामिह सुषाव सोम्यं मधुं
आ नो यातमुप॑शु त्य्विना सोमपीतये ।
स्वाहा स्तोम॑स्य वर्धना प्र कवी धीतिभिं्नरा ५ [२५]
यच्चिद्धि वाँ पुर कषयो जुहूरेऽव॑से नरा ।
आ यौतमणग्विना ग॑त॒
मुपेमां सुष्टुतिं मम॑
विवश्चिद्‌ रोचनादध्या नो गन्तं स्वर्विदा ।
धीभिरवैत्सप्रचेतसा स्तोमभभिर्हवनश्रुता
किमन्ये प्सते ऽस्मत्‌ स्तोभैमिरग्विनौ।
पुत्रः कण्व॑स्य वामपि ्गीरभिरव॑तसो अवीवृधत्‌
आ वौ विप्रं इहावसे ऽदलत्‌ स्तोभ॑भिरग्विना ।
अरा वृत्रहन्तमा ता नोभूतंमयोमुवा
आ यद्‌वांयोषणा रथमतिष्ठद वाजिनीवसू ।
विश्वान्यश्विना युवं॑प्र धीतान्य॑गच्छतम्‌ १० [२६]
अत॑ः सहस्रनिर्णिजा रथेना यांतमभ्विना ।
वत्सो वां मधुमद्‌ वचो ऽश॑सीत्‌ काव्यः कविः ११
परुमनद्र! पुरूवसू मनोतरा रयीणाम्‌ ।
स्तोमे मे अश्विनौविम-
ममि वहीं अनूषाताम्‌ १२
आ नो दिश्वान्यन्विना धत्तं राधांस्यहू॑या ॥ त प
(२५४
कृतं नं ऋविवियावतो मा नो शरधतं निदे
[४७५] [ कगवेदः। म॑० ८, सू० ८, भ° १४
ॐ ५, ज० ८,व० २०]

य्ल॑सत्या परावति यद्‌ वा स्थो अध्वरे ।


रथेना यातमग्विना १४
अदः सहस्रनिर्णिजा
यो वाँ नासत्यावृवि -मीर्भिवैतसो अवीवृधत्‌ । १५ [२५]
- धतं पृतश्ुत॑म्‌
तस्त सहनिर्णिजमिं
प्रास्मा ऊं घृतशवुत मन्विना यच्छ॑तं युवम्‌ ।
१६
यो वाँ सन्नायं तुष्टव॑द्‌ वसूयाद दानुनस्पती
आ नां गन्तं रिच्ञादसेभंस्तोमं पुरुभृजा 1
कृतं नैः सुधियो नरेमा कतमभिष्डय
१५७

आ वां विश्वाभिरूतिभिः भियम॑धा अहूषत ।


राज॑न्तावध्वराणा-मभ्थिना याम॑हतिषु
आ ने गन्तं मयोभुवा श्विना जंभुवां युवम्‌ ।
यो वाँ विपन्य धीतिभिं -गीर्भिवत्सो अवीवृधत
याभिः कण्वं मेधातिथिं याथिर्वजं दरव्रजम्‌ 1
याभिर्गोहमाव॑तं ताभिंनौीऽवतं नरा
याभिर्नरा च्रसद॑स्यु -माव॑तं कल्ये धने ।
ताभिः ष्वस्मौ अभ्विना प्राव॑तं वाज॑सातये
भ्रां स्तोमाः सुवरक्तयो गिर वधन्त्वश्चिना २६
सपह।
पुता वृहन्ता ता न भरतं पुरुगुहां
्ीणिं पदान्यन्विनो-राषिः सान्ति परः 1
२३ [२९] (२६७)
कवी ऋतस्य पल्म॑भि-रर्वीग्जीविभ्यस्पार
(९)
बृहती; २, ३, २०, २१ गायत्रीः
९१ श्दाक््ण, काण्वः । अश्विनौ । अवुश्रप्‌; १, ४, ६, द;१४६५६२ जगती ।
५ ककुप्‌; १० तरिष्टप्‌; ११ विसा
से ।
आं नूनमश्विना युवं वत्सस्य गन्तमव
या अरौतयः 4
भ्रां यच्छतमवृकं परथ च्छद युतं
ं । तृम्णं तद्‌ ध॑त्तमश्विना र
यदृन्तरिषने यद्‌ विवि यत्‌ पच मानुषौ अनु
ः । एवेत काण्वस्य बोधतम ३ (२७०)
ये वां दंसस्यभ्विना विभस परिमामृशु
@
कण्वेद्‌ः । भ० ५, भ० ८, व० ३०]
[ ४७६ ]
[ म० ८, सू० ९,म०१
अयं वाँ घर्मो अश्विना स्तोमेन परिं पिच्यते ।
अय सोमो मधुमान्‌ वाजिनीवस्र॒ येनं वृत्रं विरदेतथः
यदुप्सु यद्‌ वनस्पतौ यदोष॑धीषु पुरुदंससा कृतम्‌ ।
तेन माविष्टमग्विना
^ [६० ]
यन्नासत्या भुरण्यथो यद्‌ वा! देव भिषज्यथ॑; ।
अयं वां वत्सो मतिभिनं विन्धते हविष्मन्तं हि गच्छ॑थः
आ त्रनमश्विनोर्काषिः स्तोमं चिकेत वामया ।
आ सोमं मधुमत्तमं वर्मं सिंखाद्थ्वणि
आ नूनं रवतन रथं तिष्ठाथो अश्विना ।
आ वां स्तोमां इमे मम॒ नभो न चुच्यवीरत
यदद्य वा नासत्यो क्थेरांचुच्युवीमाहिं 1
यद्‌ वा बाणीभिरश्विनवेत्‌
े- काण्वस्य योधतम
यद्‌ व कक्षात उत यद्‌ व्यश्च ऋषिर्यद्‌ वाँ वुरघत॑मा
जुहाव ।
धरत यद्‌ वा वन्यः सादनेष्वे वेदतो! अण्विना चेतयेथाम्‌
१० [३१]
तं छिपा उत न॑ः परस्पा भूतं जगत्पा उत न॑स्तन॒पा ।
व्िस्तोकाय तन॑याय यातम
याद्न्द्रण सरथं याथो अशिना
अ | ११
यद्‌ वां वायुना भव॑थः समोकसा ।
यदादृत्याभक्रमुभिः सजोष॑सा यद्‌ वा विष्णो्व
िक्र्मणेषु तिष्ठथः
यदद्याश्विनावहं हुवेय वाज॑सातये ।
यत्‌ पृत्सु तुवणे स्त
सहच्रष्ठ॑मम्धिनोरवं;
आ सून यातमन्विने-मा हव्यानि वां हिता १२
1
इमे सोमासो अधिं तुर्वशे यद्‌ विमेकण्वे
षु वामथं १४
यन्नासत्या पराके अवकि अस्ति भेषज
म्‌ ।
तन नून मदाय प्रचेतसा
छरदित्सायं यच्छतम्‌
अशरुतस्यु च केव्या साकं वाचाहमग्
१५ [३२]
विनो; ।
व्यावदृव्या मतिं वि रातिं
मल्यभ्वः
प्रवोधयोपो अश्विना प्रदेवि सूनृते १६
महि ।
भर यज्ञहोतरानुषक्‌ भ मदाय श्रवों चरहत्‌ १७ (२८४)
०५, ब० ८, न० ३३ ] [४७७] [ श्षग्वद्‌ः। म॑० €, सू० ९, म १८

यहो यासि भानुना सं सर्यैण रोचसे ।


आ हायमश्विनो रथो वर्तियींति सृपाच्य॑म्‌ १८
यदापीतासो अंरावो गावो न दृद ऊध॑भिः ।
यद्‌ वा वाणीरनूषत प्र दैवयन्ते अभ्विनां ५ १९
प्र युन्नाय प्रा्वसे भर नुषाद्यांय राणे । प्र दक्षाय परचेतसा २०
यन्नूनं धीमिर॑न्विना पितुर्योना निषीद॑थः ! यद्‌ वां सुक्नेभिरुक्थ्या २१ [३३] (२८८)
(१० )
= (1.44 ६ [4 गरेज्योति
(3 र ~ ~ त ^
६ प्रगाथो (घौरः ) काण्वः। अश्विनो । ९ वृत, २ मध्येज्योतिः, ९ अलुष्टु्‌ ( परिगलमतेन-शाङमती ),
£ आस्तारपोक्तिः, ५-६ प्रगाथः = ( ५ वृहती, ६ सतोबृहती ) ।
यत्‌ स्थो दीर्घपर॑सदममि यद्‌ वादौ रोचने विवः!
यद्‌ वां समुद्रे अध्या्रते गृहे ऽत आ यातमश्विना १
यद्‌ वां यज्ञं मन॑वे संमिभिक्षुं रेत्‌काण्वस्य बोधतम्‌ 1
रहस्पति विश्वान्‌ वेव अहं हैव॒ इन्द्राविष्णू अग्विना॑वारुहेषसा २
त्या न्व4ण्विनां हुवे सुदंससा गभे कृता ।
ययोरस्ति प्र ण॑ः सख्यं॑ववेष्वध्याप्य॑म्‌ ३
ययोरधि प्र यज्ञा असूरे सन्ति सूरय॑ः ।
ता यज्ञस्याध्वरस्य प्रचैतसा स्वधाभिर्था पिब॑तः सोम्यं मधु ४
यदृद्ाश्विनावपाग्‌ यत्‌ पराक्‌ स्थो वाजिनीवसू ।
यद्‌ दु्य्यनंवि तुर्व यदै हुवे वामथ मा ग॑तम्‌ ४
यदृन्तरिक्षे पत॑थः पुरुमुजा यद्‌ वेमे रोद॑सी अनुं 1
यद्‌ वां स्वधाभिंरधितिष्ठ॑थो रथमत आ यातमन्विना & [३४] (२९४)
(१९१)
१० वत्सः काण्वः। अभिः । गायत्री, १ प्रतिष्ठा, २ वर्धमाना, १० तिष्टुप्‌ 1

त्वमे बरतपा असि ठेव आ मर्त्येष्वा 1 त्वं यज्तष्दीड्य॑ः १


त्वम॑सि भस्य विदथेषु सहन्त्य । अ रथीरध्वराणाम्‌ २
स त्वमस्मद् द्विपो युयोधि जातवेदः 1 अवीरे अस॑तीः ३ (२९७)
ऋग्वेदः | अ० ५, ध० ८, व° ३५] [४७८] [मे० ८, सू० ११,४०॥ ।

अन्ति चित्‌ सन्तमहं यज्ञं मतस्य रिपोः ! नोप॑ वेदि जातवेदः ४


मता अमर्त्यस्य ते भूरि नामं मनामहे । विपरांसो जातवेदसः ५ [३५]
विप्रं विप्रासोऽव॑से ववं मतौस ऊतये 1 अचं गीर्भिहैवामहे ६
आ तें वत्सो मनो यमत्‌ परमािंत्‌ सधस्थ।त्‌। अघे त्वांकांसया गिरा ७
पुरुत्रा हि सहृङुसि विशो विश्वा अनुं प्रभुः । स॒मत्सु त्वा हवामहे <
सखमटस्वभिमवंसे वाजयन्तो हवामहे । वाजैषु चित्रराधसम्‌ ९
प्रतो हि कमीड्ये। अध्वरेषु सनाच्च होता नव्य॑श्च सत्सि ।
स्वां चामरे तन्वं पिपय॑स्वा-ऽस्मभ्यं च सौभ॑गमा य॑जस्व १० [३६] (०)
[ ति पचमोऽ्टकः ॥५॥ ] --०°०-
[ अथ षष्ठोऽष्टकः ॥६॥ ||
[ प्रथमोऽध्यायः ॥१॥ व° १-४० ] (१२ )
३३ पर्वतः काण्वः ! इन्द्रः । उष्णिक्छ्‌, ३२ दराकुमती ( पिंगकमतेन ) 1
य इन्द्र सोमपातमो मद॑ः शविष्ठ चेत॑ति । येना हंसि न्यत्रिणं तमीमहे !
येना दङञग्वमधिंगुं वेपयन्तं स्व॑र्णरम्‌ । येना समुद्रमाविथा तमीमहे २
येन सिन्धुं महीरपो र्थौ इव प्रचोदयः । पन्थामृतस्य यातवे तमीमहे र
इमं स्तोम॑मभिरष्टये घृतं न प्रतमंद्रिवः । येना नु सद्य ओज॑सा ववक्षिथ ४ |
इमं जुपस्व गिर्वणः समुद्र इव पिन्वते । इन्द्र विश्वांभिरूतिभिर्ववक्षिंथ ५ ॥
यो नें देवः परावतः सखित्वनायं मामहे । दिवो न वृष्टि प्रथयन्‌ ववक्षिथ ६
ववक्षुरस्य केतब॑ उत वजो गभ॑स्त्योः 1 यत्‌ सूर्यो न रोद॑सी अव॑धयत्‌
यदि प्रवृद्ध सत्पते सहस्रं महिषा अघः 1 आदित्‌ त॑ इन्दियं महि प्र वावृधे ८
इनः सस्य रदिमि न्धैसानमेंषति । अिर्वनैव सासहिः प्र वावृधे ° (य
इयं त॑ करत्वियावती धीतिरेति नवीयसी । सपर्यनतीं पुरुप्रिया मिमीत इत्‌ १
गभी यज्ञस्य देवयुः कतुं पुनीत आनुषक्‌ 1 स्तोमैरिद्रस्य वादे मिर्मीत इत, ध
सनिर्मिचस्यं प्रथं इन्द्रः सोम॑स्य पीतय । प्राची वाजीव सुन्दते मिमत इत्‌ १
यं विप्रां उक्थवाहसो ऽभिपरमन्दुरायवः । घृतं न पिप्य आदन्यृतस्य यत्‌
उत स्वरजे अदितिः स्तोममिन्द्रय जीजनत्‌ । परप्रलस्तमूतयं कतस्य यत्‌ [१]
अभि वहंय ऊतये ऽनुंषत्‌ भरसतये । सदैव विव॑ता हरीं ऋतस्य यत्‌ ^"
यत्‌ सोम॑मिन्द्र दिष्ण॑डि यद्‌ वघ तित आप्त्ये
यद दां ठक्र परावतं समुद्रे अधि मन्दू । अ
अं० ६, ज० १, षर ४ [४७९ } [ऋगवेद्‌ः। मं० <, सु १२, मं° १८

सभिन्दुमिः १८
यब्‌ वासं सुन्वतो षुधो यज॑मानस्य सत्पते । उक्थे वा यस्व रण्य॑सि
। अधां यज्ञाय॑ तुर्वणे व्यानः १९
देवद दोऽर्वघच॒दन््र॑भिन्रं गृणीषणि
। होचमिरिनदं वावुधु्व्यीनययुः २० [४]
यञेभिरयज्ञवांहरं॑ सोमेभिः सोम॒पात॑मम्‌
स्तयः
पूर्वीरत प्रह । विश्वा वसूनि कुषे व्यानशुः २१
रीरस्य प्रणीतयः
। इनं वाणीरनूषता समोज॑से २२
इन धुत्ाय हन्तवे ववसो धिरे पुरः २३
यहान्त॑ महिना वय॑ स्तोभैमिर्हवनशुत॑म्‌ । अर्कैरमि प्र णोनुमः समोज॑से
न यं विविक्तो रोद॑खी नान्तरिक्षाणि वजिण॑म्‌ । अमादिदस्य तित्विषे समोज॑सः २४
वृवास्त्वां दधिरे पुरः आदित्‌ तें हर्यता हरं ववक्षतुः २५ [५]
यिन पृतनाज्ये
1 आदित्‌ ते हर्यता हर ववक्षतुः २६
यदा वृतं नीवृतं शव॑सा वजिन्नव॑धीः
। आदित्‌ ते हर्यता हरी ववक्षतुः २७
यदा ते विण्णुरोज॑सा चीणिं पदा विचक्नमे
1 आदित्‌ ते विश्वा भुव॑ना नि येमिरे २८
यदा ते हर्यता हर वावृधाते दिवेदिवे
यदा ते भारती स्तभ्य॑मिनद्र नियेभिरे ॥ आदित्‌ ते विश्वा मुव॑नानि येमिरे २९

यषा सुधैमधरं विवि शुक्र ज्योतिरधारयः ॥ आदित्‌ ते विश्वा भुवनानि येमिरे ३०
े ३१
इमां त॑ इन्द सुति विप्र इयति धीतिभिः । जामिं पदेव पिभरतीं प्राध्वर
प्राध्वरे ३२
यज्ञस्य दोहना
यव॑स्य धाम॑नि प्रये सं॑मीचीनासो अस्व॑रन्‌ । नामां
३३ [६] (१२३७)
सुवीरं स्वर्यं सुगत्य॑मिन्द्र दद्धि नः 1 होतैव पर्वविंत्तये प्राध्वरे
(१३) [ कृतीयोऽलवाकः ॥२॥ स० १३-२० ]
३३ नारदः काण्वः । न्द्रः 1 उष्णि्ट्‌ ।

न्दः सुतेषु सोभषु॒क्तुं पनीत उक्थ्यम्‌ । विदे वृधस्य दक्षसो महान्‌ दि पः १


देवानां सर्द॑ने वृधः । सुषारः सुभरव॑स्तमः स्भ॑प्सुजित्‌ २
स प्रथमे व्योमनि
तमि वाज॑सातय॒ इन्द्रं मरय शुष्मिणम्‌ ॥ मवा नः सु्े अन्त॑मः सखां वृधे ३
इयं तं इन्द्र गिरवणो रातिः क्ष॑रति सुन्वतः । मन्दानो अस्य बुरविशो वि रजसि ४
ि ५ [७]
नूनं तिन्द दद्धि नो यत्‌त्वासुन्वन्त दैर्मदे । रथिं न॑श्चि्मा भ॑रा स्वव
स्तोता यत्‌ ते विच्॑षणि-रतिजार्धयद्‌ गिरः । वया इवान रोहते जुषन्त यत्‌ ६

्रत्मब्जनया गिई शुणुधी ज॑रितुहव॑म्‌ । मदमे ववक्षिथा सुछत्वने \8

क्रीटन्स्यस्ष सूता आपो न परतां य॒तीः \ अया धिया य उच्यते एति्िवः (4

(२७६)
~~~

उतो पतिं उच्यते हृष्छीनामेक इद्‌ वदी ! लमोदुधेशस्युभिः सुते रण


=
श्ग्वद्‌ः | अ० ६, भ० १,ब०८ || [४ ८० ] [मे० ८ सू० १११०), |
स्तुहि शरुतं विपश्चितं हरी यस्यं परसष्धिणां \ गन्तारः दृशो गृहं न॑मखिनः
१०१.
तूतुजानो मंहिमते ऽश्वैभिः प्रपितप्सुंमिः । आ याहि यज्ञमाुभिः शमिद्धि तै ११
इन्द्रं शविष्ठ सत्पते रयिं गृणत्सु धारय
|
|
। श्रवः सूरिभ्य
॥ 4 भ्यो
अग्रत वसुत्वनम्‌

१२ |
हवै तवा सूर उदिते हवै मध्यंदिने विवः । जुपाण इष्ड स्िभिर्नं आ ग॑हि १३ |,
आ तू गहि प्र तु तरुव॒मल्स्वा सुतस्य गोम॑तः । तन्तुं तनुष्व पूव्यं यथां विदे १४
यच्छक्रासि परावति यदर्वावातिं वृच्रहन्‌ । यद्‌ वां समुद अन्ध॑सोऽवितेद॑ंसि १५ [५
इन्दं वधन्तु नो गिर॒ इनदरं सुतास इन्द॑वः । इन्दर हदिष्म॑तीर्विंशो अराणिषुः १६
तमिद्‌ विभां अवस्यवः प्रवत्व॑तीभिरूतिभिः । इन्दं क्षोणीरवर्धयन्‌ वया इव॒ १७
बरिक॑टुकेषु चेत॑नं देवासो यज्ञम॑तत 1 तसिद्‌ वर्धन्तु जो गिरः सदावंधम्‌ १८
स्तोता यत्‌ ते अनुबत॒उक्यान्यतुथा वृधे } शुचिः पावक उच्यते सो अद्ध॑तः १५ . ।
ताद्‌ सुद्रस्यं चेतति यहं ्लेषु धाम॑सु । मनो यन्ना वि तद्‌ वुधुविचैतसः २०[१५ |
यदि मे स॒ख्यमावर॑ इमस्य पा्यन्ध॑सः येन विश्वा अति द्विषो अतारिम २।
|]दन्दगिर्वण = „॥
कदा तं इन्‌ ‡ स्तोता भ॑वाति शंतमः कद्‌ नो गन्ये अर्ये वसी दधः त |
उत ते सुष्डंता हरी वृष॑णा वहतो रथ॑म्‌ अनुर्यस्य म॒दिन्त॑म यमीमहे
(भ मदिन्तमं
५ [9
|

तमोमहे पुरुष्टुतं यह प्रत्ाभि॑रूतिभिः नि बर्हिषि प्रिये संवृदधं द्विता


= 1 ॥
२४
वधा सु परपु कपिष्टुतामिरूतिभिः प्स्व पिप्युीमिषमवां च नः २५१५]
इन्द त्म॑वितेद॑सी
त्थास्तुवतो अंद्रिः । ऊतादियमिं ते धिय॑ मनोधुम्‌, ९४
इह र्या सधमाद्या युजानः सोम॑पीतये । हरीं इन्द परद्र अभि स्वर
अभि स्वत ये तव॑ रुद्रासः सक्षत भिम्‌ । उतो मरूतव॑तीर्िशो। ९
इमा अस्य परतूतयः प॒दं जुषन्त यद्‌ द्विवि । नामा यज्ञस्य अभि भरः ् |
अयं दीर्घाय चक्ष॑से प्राचिं परयत्यध्वरे सं द॑धर्थां विदे ९ ० [१९]
। मिर्मति यज्ञमानुषग्विचेय
यनन ते सथं उतोत णा हतै
वृषा यावा चूषा मको वृषा । वृ तवं र॑तकरो गृण हवः , २ ४
सोमे अयं सुतः । वृषा यज्ञो यमिन्व॑मि वृषा हव॑ः तः
इषः ता पणं हवे वजििताभिंतिभिः १९]
। वावन्थ हि र्पति वृणा हवः ~ (3)
( १8 )
१५ गोषूक्त्यश्वसक्तिनौ काण्वायनौ ।इनदरः । गायत्र ।
यदिह यथा त्व
मीदीय वस्व॒ एक इत्‌ । स्तोता मे गोष॑खा स्यात्‌
स० ६, ज० १, दर १४] [ ४८१] |ऋग्बद्‌ः । मं० ८, सू० १४, मं०२

शिक्षेयमस्मे दित्स शचीपते मनीषिणं । यं गोप॑तिः स्याम्‌ २


धेलष्ं इन्द शमूता यज॑मानाय सुन्ते गामश्वं पिप्युषीं दुहे २
न तें वर्तास्ति राध॑स॒ इन्द्रं केवो न मर्यः यद्‌ दित्ससि स्तृतो मघम्‌ ४
यज्ञ हनद॑मवर्धयद्‌ यद्‌ भूमिं व्यव॑र्तयत्‌ चक्राण ओहो विवि «५ [१४]
वातरुणानस्यं ते वयं विश्वा धनानि जिग्युषः । ऊतिमिन्द्रा वंणीमहे ६
व्य¶न्तरिक्षमतिर
न्म सोम॑स्य रोचना । इन्द्रो यद्भिनद्‌ वलम्‌ ७
उद्‌ भा आजद्गिसेभ्य आदिष्कृण्वन्‌
गुहांसतीः। अर्वाच युय॒दे वलम्‌ [2

ईन्र॑ण रोचना बिवो हब्ानिं हहितानिं च॒ । स्थिराणि न पराणुदे ९


अपामूभिरमद॑क्लिव स्तोम॑ इन्द्राजिरायते विते मद्‌ अराजिषुः १० [१५]
त्वं हि स्तोयवध॑न इन्द्रास्युस्थवध॑नः । स्तोत्रणाय॒त भ्रक्रत्‌ ११
इन्द्रमित केशिना हरीं सोमपेयाय वक्षतः । उप यज्ञं सुराधसम्‌ १२
अपां फेन न्दः रि इन्द्ोदवतैयः । विश्वा यदजयः स्प्धः १३
मायाभि॑रस्सि॑प्सत इन्द्र यामाररक्षतः । अव दस्यूरधूनुथाः १४
असुन्वाभिन्द्र संसं विषुंचीं उ्य॑नादायः । सोमपा उत्तरो मव॑न्‌ १५ [१६] (३८५)
(१५)
१३ गोघूक्त्यदवसुक्तिनौ काण्वायनौ । इन्द्रः । उष्णिक्‌ ।
तस्वामि प्र गयत पुरुहूतं पुरुष्टुतं इन्द्र गीर्भिस्तविषमा विवासत १
यस्य हविबहैसो वहत्‌ सहो दाधार रोद॑सी । गिरं अपः स्ववृषत्वना २
स रजसि पुरुष्टुतं शको वृत्राणि जिश्चसे । इन्द्र जेतां श्रवस्या च यन्त॑वे ३
तं ते मद॑ गृणीमसि वृषणं प्रतसु सासहिम्‌ । उ लोककृत्तुम॑दिवो.हरिभिय॑म्‌ ४
येन॒ ज्योती्यायवे मन॑वे च विवेदिथ । मन्वानो अस्य बर्हिषो वि रजसि ५ [१७]
तवद्या चित्‌ त उक्थिनो ऽं वन्ति परवथां । वृरष॑पलीरपो ज॑या दिवेदिवे ६
तत त्यदन्धियं बहत तव शुष्म॑मूत करम्‌ । वज शिङाति धिषणा वरेण्यम्‌ ७
तव द्यौरिन्द्र पस्य परथिवी व॑धति श्रव॑ः । त्वामापः पर्ैतासश्च हिन्विरे <
तवा विष्णुदहन्‌ क्षये! मित्रो गुंणाति वरुणः । त्वां शारधौ मदृत्यनु मारतम्‌ ९
तवं वृषा जनानां मे्िष्ठ इन्द्र॒ जरिपि । सत्रा विश्वां स्वपत्यानि दधिषे १० [१८]
स्रा तवं पुरुष्टुत एकों वृत्राणि तोरासे । नान्य इन्द्रात्‌ करणं भूयंइन्वति १९ (३९६)
ष० ६१
ऋभ्वेद्‌ः ] अ० ६, भ० १, व° १९] [४८२]

यदिन सन्षरास्त्वा
अरं क्षयाय नो अहे
(१६)

१२ इरिस्विठिः काण्वः! इन्दः । गायनी । |

प्र सम्राजं चपणीना- भिन्द स्तोता नव्यं गीर्मिः \ १


यस्थिद्ुकंथानि रण्य॑न्ति विश्वांनि च श्वुरयां ! अ! २ |
ते सुष्टुत्या विवासे ज्येष्टराजं भरे क्ललुष्‌ \ सहो ३
यस्यानूना गभीरा अदा उरवस्तशाः । हषमन्त ४ ।
-ष्द॑धिवाकायं हवन्ते
तमिद्‌ धनैषु हिते । येषा ५
तमिच्च्यौनिराधैन्ति तं कूतेभिश्वपणय॑ः } हष ६& [२०] |

इन्र खन्द ऋषि खिन: पु पुरुहूतः ।क शयीथिः ७


सः स्तोभ्यः स हव्य॑ः सत्वः सत्वां तुदिकूर्भिः । एकश्ित्‌ सन्नभिभरूतिः ८ |
तमरकौभिस्तं साम॑भि-स्तंश+यच्रश्यबणयः । इन्द्रं वर्धन्ति धितद॑ः % |
्रणेतारं वस्यो अच्छा कतौरं ज्योतिः समत्सु । सासरहासं य॒धाभिर्ान्‌ १० |
स नः पिः पारयाति स्वस्ति नावा पुरटूतः । इन्दो विण्वा अति द्विषः ११ ।
स त्वं न॑ इन्दर वाज॑भि ईसया च॑ गातुया च॑ । अच्छ च नः सुसं नेषि १२ [२१ ५ |
( १७ )

१५ इरिम्बिटिः काण्वः !इन्द्र, १४ वास्तोष्पतिवौ । गायन्नी, भरगाथः = ( १९ वृहती, १५ लेती)
आ याहि सुषुमा हि त॒इन्द्र सोमं पिबा इमम्‌ । एदं वर्हः संवो मम॑ १
आ त्वां बह्मयुना हरी वह॑तामिन्द्र केदिना । उप बरह्माणि नः दुणु २
वह्माण॑सत्वा वयं युना सोमपामिन्द्र सोमिनः । सुतावन्तो हवामहे
आ नो याहि सुतावतो ऽस्माकं सुष्टुतीरुप । पिबा सु शिंभिननन्धंसः ४
आ त सिख्वामि कुक्ष्योरनु गाच्रा वि धावतु । गृभाय जिह्वया मधु ५ [रर]
स्वादुष्टे अस्तु संसवे सधुंमान्‌ तन्वे तव॑ । सोमः कामस्तु ते हदे ६
अयमं त्वा विच्णे जनीरिवामि संवत 1 प्र सोमं इन्द सर्पतु \9

तुविग्रीवो वपोदरः सुबाहुरन्ध॑सो मदे । इन्द्रो वृत्राणि जिघ्नते < ।


० ६, ल० 9» इ ९६ ] {9८३} [ छग्वेव्‌ः । ० ८ सू १०, ५० ९

पु ीग-मिन्दरो मुनीन सला १४


[* ४.५ 1.+*

{कसानर्यजतः भवैदम सकः ते य॑


पुवुसानुर्थजतो गवेषण पकः सल्ञामि भ्रूयसः ।
~~~ नि ्॑ नयत तजा षरो --नि---- 1-- )
}तये
मू्णिमश्व॑ नयत्‌ तुजा पुस गृभे- न्ं सोम॑स्य पीतये १५ [२४] (घ)
(१८)
२२ इरिम्विटिः छाण्वः। अविरवाः, ४, ६, ७, गद्रितिः; < असिनो; ९ अग्निष्धयौनिला। । उन्मि ।
हवं इं मनमेव सुननं भिक्त भल्धैः 1 आदित्यानाम सवीमनि १
अनर्वाणो शेषां पन्थां आदित्यानाम्‌ । अन्धाः सन्ति पायवः सुगेव्र्धः २
तत्‌ सु न॑ः सथिता भगो वरुणो विननो अयमा 1 शम॑ यच्छन्तु सप्रथो यदीम॑हे३
देव्िवष्यदिते ऽरिष्टभर्यजञा ग॑हि 1! स्मत्‌ सूरिभिः पुरुभिये सुराभैभिः ४
ते दि पुत्रासो अर्दिते विदु्ेषौमि योत॑वे ! अंहोश्िदुरुचदरीयोऽनेहसः ५ [२५]
अविना दिवां पशु-सदिंतिनदतमदरयाः । अर्दितः णवव॑ह॑सः सदाद्रुधा ६
सति
उत स्या मो दिवा! रदिंतिङत्य ा ग॑मत्‌ । सा होतात सय॑स्करदप॒ धिः ७
उत त्या दैष्यां भिषजा हो न॑ः करतो अश्विनां। य॒युयात।॑भितो रणो अप॒ धिध॑ः <
कामच्रिरभिभिः करच्छं न॑स्तपतु चुः । शं वातो वात्वरपा अप॑ सिरधः ९
अपाषीवामप तिथ-सपं सेषत दुर्धतिम्‌ । आदित्यासो युयोतना नो अंहसः १० [२६]
युयोता शार॑मस्मदौ आदित्यास उताम॑तिम्‌ । ऋध; छृणुत विश्ववेदसः ११
तत्‌ सु नः राभ यच्छता -ऽऽरदित्या यन्मुमोचति । एनस्वन्तं विदेन॑सः सुदानवः १२
यो नः कचिद्‌ रिरश्वति रक्षस्त्वेन मत्यः 1 स्वैः ष एवै रिरिषीष्ट युर्जन॑ः १३
समित्‌ तमघमश्नवद दुःङंसं मत्यं रिपुम्‌ । यो अंस्मन्ना दरहणांवौ उप॑ युः १४
पाका स्थ॑न देवा हत्सु जानीय म्यम्‌ । उपं दवयुं चद्र॑युं च वसवः १५ [र
आ काम पद॑ताना-मोतापां व्र॑णीमदे । घ्यावक्षामारे अस्मद्‌ रप्॑कृतम्‌ १६ (४४१)
ऋग्वेदः | अ० ६, ल० १, व० २८] [४८8] ॥मे० € सु० ॥<, म०१४ -

तेनो भद्रेण शर्मणा युष्माक नावा व॑सदः । आति दि्वानि दुरिता पिपर्तन १७
तुब तनाय तत्सु नो द्राघीय आयुंजीवस । आदित्यासः सुमहसः कृणोतन १८
यज्ञो हव्म वो अन्तर्‌ आदित्या अस्ति मृच्छतं । युष्मे इद्‌ बो अपिं ष्मसि सजात्ये १९
बृहद्‌ वरूथं मरुतां देवं जतार॑मभ्विनां । भि्नमींमहे वरणं स्वस्तये २०
अनेहो मिारयमन्‌ नृवद्‌ व॑रुण दोस्य॑म्‌ । चिवरूथं मरुतो यन्त नदः २१
ये चिद्धि मृतयुबन्धव॒ आदित्या मनवः स्मसि । प्र सू न आजीवं तिरेतन २२ [२८] (४७१)
(१९)
३७ सोभरिः क।ण्वः। अस्निः, ३४-२५ आदित्याः; ३६-३७ श्रसदल्युः; पौलककत्स्यः।
१-र६ प्रगाथः = ( जिषमा कङ्कप्‌, खमा खतोच्रहती ), २७ एदा विद्‌,
२८-३३ प्रगाथः = ( समा कङ्कप्‌, विषमा सतोखृदती ), ३४ उष्णिक्‌,
३५ सतोनरहती, ३६ ककुप्‌; २७ पक्तिः 1
तं गर्धया स्व॑णरं॑ देवासो देवमरतिं द॑धन्विरे ।दवत्रा हव्यमोहिरे १
विभूतरातिं विप्र चित्ररोषिष- मभिमींछिष्व यन्तुरम्‌ ।
अस्य मेध॑स्य सोम्यस्य सोभरे परम॑ध्वराय पुव्थम्‌
यजिष्ठं त्वा ववरमहे ववं दैवत्रा होरतारममंतयम्‌ । अस्य यज्ञस्य सुक्तम्‌ ३
ऊर्जो नरपति सुभगं सुदीदिंति- सिं भरष्ठंरोविषम्‌ ।
स नो मित्रस्य वरुणस्य सो अपामा सून्नं य॑क्षते विवि ४
यः समिधा य आहुती यो वेदेन वृद मर्तो' अय्य । यो नम॑सा स्वध्वरः ५ [२५]
तस्थद्वन्तो रंहयन्त आशव स्तस्य॑ युघ्नित॑म यड; ।
न तमंहो दवतं छुत॑श्चन न मर््य॑क्ृतं नदात्‌ &
सवग्नयो वो अभ्रिभिः स्याम सूनो सहस ऊर्जा पते । सुवीरस्त्वम॑स्मयुः ७
प्रशंसंमानो अतिथिं मिननियो शी रथो न वेद्य॑ः ।
तव क्षेमासो अपिं सन्ति साधवस्त्वं राजां रयीणाम्‌

सो अद्धा कुभ्व॑ध्वरो ऽपे मत; सुभग्‌ स प्रशस्यः । स धीभिरस्तु सनिता ९
यस्य त्मु्वो अध्वराय तिष्ठसे क्षयद्वीर; स सौधते ।
सो अवैद्धिः सनिता स दिषन्युभिः स शरैः सनिता कुतम्‌
१० [२०]
यस्यापिवैषुगहे स्तोमं चनो दधीत विभ्ववारयः । हव्या वा वेविंषद्‌ विष॑ः ११ ५

= व
1
`
|
सं० ६, ० १, व० ३१] [४८५] [ छग्वेद्‌ः । मं० ८, सू० १९, म० १२

विप्र॑स्य वा स्तुवतः स॑हसो यहो मक्षूतमस्य रातिषु 1


अवोदेवमुपरिसर्त्व कथि वसे विवदुषो वच॑ः १२
यो अथं हव्यदौतिभि-र्नमोभिरवा सुदक्षमाविवासति । गिरा वांजिरदोविषम्‌ १३
समिधा यो नि्िती दशदर्दिति धाम॑भिरस्य मर्त्य॑ः ।
विश्वेत्‌ स धीभिः सुभगो जनौ अति चु्नैरद्ग ईव तारिषत्‌ १४
तर्द॑ युन्नमा भ॑र यत्‌ सासहत्‌ सद॑ने कं चिदृव्रि्ण॑म्‌ । मन्युं जन॑स्य टढ्व॑ः १५ [२१]
येन चष्टे वर्णो भित्रो अर्यमा येन नास॑त्या भग॑; ।
वयं तत्‌ ते शव॑सा गातुवित्तमा इन्द्र॑त्वोता विधेमहि १६
ते चेदय स्वाध्यो ये त्वां विप्र निदधिरे तृचक्ष॑सम्‌ । विप्रासो देव सुक्रतुम्‌ १५
त इद्‌ वेदिं घुभग त आहूतं ते सोतुं चक्रिरे विवि ।
युर्महद्‌ धनं ये त्वे कामं न्येरिरे १८
द्रा रातिः सुभग मुद्रो अंध्वरः। भद्रा उत परस्तवः १९
तर्ये येना समत्सु सासहः ।
अब्‌ स्थिस तनुहि भूरि चाधतां वनेमां ते अभिष्टिभिः २० [३९]
व्यं भिर भितं यं दैवा दूतमरतिं न्यैरिरे । यजिष्ठं हव्य॒वाह॑नम्‌ २९
तिग्मज॑सभाय तरूणाय राजते प्रयो गायस्ययें ।
यः पिते सूनृताभिः सुवीध-मभिधुतेभिराहतः २२
यदी पृतेभिराह॑तो वाङीसचिर्भरत उचाव च । असुर इव निर्णिज॑म्‌ २३
यो हव्यान्यैरयता मलुर्हितो देव आसा सुगन्धिना ।
विवासते वायीणि स्वध्वरो होतां देवो अम॑त्यः २४
यद्रे सर््॑स्त्वं॑ स्याम॒हं मिंचमहो अभ्यः । सह॑सः सूनवाहुत २५ [३३]
न त्वां रासीयाभिशस्तये वसो न पापत्वाय॑ सन्त्य ।
नम स्तोताम॑तीवा न दुर्हितः स्याद्र न पापया २६
पितु पुत्रः सुभरतो दुरोण आ व्वा एतु प्र णो हविः २७
तवाहम॑श ऊतिभि-रनदिष्ठाभिः सचेय जोषमा व॑सो । सद्‌।.वेवस्य मर्धः २८
तव्‌ क्रत्वा सनेयं तव॑ रातिभिःररेतव प्रहस्तिभिः।
त्वाभिदहुः प्रम॑तिं वसो ममा-ऽ्र हषस्व दात॑वे २९
पर सो अत्रे तवोतिभिः सुवीरभिस्तिरते वाजं॑भमभिः। यस्य तवं सख्यमावरः ३० [३४] (४७७)
च्ण्देद्‌ । अ० ६, ० 9, व° ३५] { ४८६]

तवं द्रच्सो नीलबान्‌ वाश त्विय


त्वं अहीनाभुदस्ाबसि प्रियः क्षपो वस्तंष्‌ रजसि
तमागन्म सोभ॑रयः सहर॑ुष्वं स्वभिष्टिभर्दसे !
यस्यं ते अचे अन्ये अमय उपक्षिते। दया इव \
विपो न दुल्ला नि युद जनान तवं श्चचाणिं वर्धय॑ः ९३३
य्पाहित्यासो अदुः पारं नयथ मत्थम्‌ । मघोनां विश्वेषां £नवः ३४
पं रंजानः कं विंखपेणीसहः क्षयन्तं मातुं अघं
व॒यं ते बो वरण मित्राध॑वन्‌ रस्यायेहटतस्य॑ श्यं ` ४ „€
अदान्मे पीस्कुरस्यः प॑थ्छाशतं सद्युवधरनाम्‌। वंहिष्ठो अर्यः सत्प॑तिः ३
उत भ प्रयियोवधियेः खवास्त्वा अथि तुरग्बनि । -
तिसृणां संसतीनां शयावः भ॑णेता शरुवद वसुर्दयना पततिः ३७ [३५] (५८

(२०)
२६ सोभरिः काण्वः! मदः ।भ्रगाथः = ( विषमा कङ्कप्‌, खमा सतोदटती ) १४ खतो विराद्‌।
आ गन्ता मा सिविण्यत॒ प्रस्थावानो भाप स्थाता समन्यदः ।स्थिरा वि्नमयिष्वः १
वीचपविभि्मेरुत कथुक्षण आ द्राः सुदीतिभिः
इषा नो अद्या गता पुरुस्प॒हो यज्ञमा से|मरीयवं २
वेद्या हि रुद्रियाणां रप्स॑ु्ं मरुतां शिसीदतास्‌ ।विष्णेरिषस्यं गीव्टुषौ्‌ र
वि द्वीपानि पाप॑तन्‌ तिष्ठ्‌ दुच्छनो
मे युजन्त रोद॑सी ।
भर धन्वान्यैरत शुभ्रखादयो यदेज॑थ स्वभानवः ४
अच्युता चिद्‌वोअज्मन्ना नानदति पर्व॑तासो वनस्पतिः ! भधियादषु रेजते ५ [६६]
अमाय वो मरुतो यात॑वे जिहीत
यौ उत्तरा हत्‌ ।
यच्चा नरो दर्विरते तत्र्‌ष्वात्वक्षांसि बाहलोजसः 6

सोभरीणां रथे कोर हिरण्यये ।


० ६, ख १ वर ६७ | {8८७} [ ्रग्वेद्‌ः | सं० €, सू० २०) म० १०

न वव॑नाभिना
हव्या मो वीत गत १० [३७]
1 दृदियुतत्ुष्टयः १९

१२.
१३


१५ [३८]

यस्य॑ वा यरं भति वाजिनो! नर आ इव्या वीतय ग॒थ ।


अभि घयुरैरत वाज॑सातिभिः सुद्धा वों ध्रूतयो नशत्‌ १६
यथ उद्रसय॑ सूनवो विदो वजन्तयसुरस्य वेधसः ।युदांनस्तथेद॑सत्‌ १७
ये चा्ैन्ति मरूतः सुदानवः स्मन्भरीन्ुपश्चरन्ति ये !
अरत॑श्िका ख उप वस्य॑सा हृदा =युवान आ ववरध्वम्‌ १८
भून ॐ षु नदिघ्या वर्णः पाठ अभि समरे गिरा । गा गा ईव चक्रीवत्‌ १९
साहा ये सन्ति भुव हव्यो विश्वासु पृत्सु होतु ।
वष्णशचन््रा्न सुधव॑स्तभान्‌ गिरा॒ वन्द॑स्व म॒रुतो अहं २० [२९
गाद॑श्िद्‌ चा ससन्यवः सजार्थैन सरतः सब॑न्धवः । रिहते ककुभे{ मिथः २१
सर्तशिद्‌ वो त्रतवो रुक्मवक्षस॒ उप॑ भ्रातुत्वमाय॑ति
अधि नो गात भरतः सदा हि व॑ आपित्वमस्ति निधुंवि २२
आ भरषजस्प॑ वहता सुदानवः ।यूयं स॑खायः सत्तयः २३
सद॑तो भारतस्य च॒
यागः सिन्धुमवथ यामिस्तूैय याभिंदैशस्यथा किवम 1 :
शिवाभिरसचद्विषः २४ -4
अयो ने श्रूतोतिभिर्योशुवः
यत्‌ सिन्धौ यव्सिदन्यां यत्‌ संदे मरुतः सुवरिः । यत्‌ पतेय भेषजम्‌ २५ ॥
दिवं षदय॑न्तो विमृथा त्वा तेनां नो अपिं वोचत ।
कषमा रदौ मरुत आतुरस्य न॒दष्कती विहत पनः २६ [४०] (५१०)
६ ->{ग<-
` कूरवेद्‌ः । अ० ६, भ० २, व० 1 [8८८]
॥ मे < स्‌० ११, ॥

[द्वितीयोध्यायः ।।२॥ व० १-४० ] (२१) [चतुथोऽनुवाकः ॥४॥ सू २१-१ ]


१८ सोभरिः काण्वः इन्द्रः १७-१८ चित्रः। प्रगाथः =
( विषमा कङ्कष्‌, समा सतोरृहती )।
वयम त्वाम॑पव्य॑ स्थूरं न कच्चिद्‌ भरन्तोऽवस्यवं; । वाजे विन्नं
हवामहे ?
उप॑ त्वा कर्नरूये स नो युवो-यश्व॑कराम यो धृषत्‌ ।
त्वामिद्धभवितारं वत्रमहे सखाय इन्द्र सानसिम्‌

आ याहीम इन्दुवो ऽश्व॑पते गोप॑त॒ उवैशपते । सोमं साभप्ते पि

वयं हि त्व बन्धमन्तमवन्धवो विप्रास इन्द्र येभिस ।
याते धामानि वषम तेभिरा भ॑हि विश्वेभिः सोम॑पीतये

सीदन्तस्ते वयो! यथ गोश्रीते मधी मद्रे विवक्षणे । अमि त्वाविन्द
मोलुमः ५ [१]
अच्छं च तवैना नम॑सा वदामसि दिं अुहुशिद्‌ वि दीधयः ।
सन्ति कामासो हरिवो ददिष्ट॑॑स्मो ठयं सन्ति मो धियः
&
चरला इरदिन्द्‌ ते वय सूती अभूम नहि नू तँ अद्रिवः !विद्रा पुरा परीणसः

विद्मा सखित्वमुत शर भोज्य4-मा ते ता व॑जिन्चीयहे !
उतो समस्मिन्ना शिंशीहि नो वसो वाजे सुदि भोस॑ति <
यो नं इदमिदं पुरा भर वस्य॑ आनिनाय तसुं वः स्तुषे । सखाय इन्द्ृतये

हर्ैश्व सत्प॑तिं चर्धणीसहं स हि त्मा यो अम॑न्दत !
आ तु नः स वयति गव्यमरव्य॑ स्तोतृभ्यो मघवां शतम्‌ १० [२]
त्वया ह स्वद्‌ युजा वय॑ प्रात श्वसन्तं वषम बरुवीमहि ।संस्थे जनस्य मोम॑त
जयम कारे पुरुहूत कारिणो ऽभि तिष्ठेम दुढ्य॑ः ।
ः ११
नृभि हन्याम शूगुयाम चावेरिन्द्र पर णो धिय;
१२
अशरातृम्यो अना त्वमनापिरिन्द्र जनुषां सनादसि । युधेदपित्वमि
च्छ्से १३
नकीं रेवन्तं सख्याय॑ विन्दसे पीय॑न्ति ते सुराश्वः ।
यदा कृणोपिं नवं सम्रहस्या-दित्‌ पितेव॑ दयसे
मा तं अमाजुे यथा ५.
मूरास इन्दर सख्ये त्वावतः \ नि ष॑दाम सचां सुते. १५ [३]
मा ते गोदच् निरराम राध॑स इन्द मा ते गृहामहि ।
हव््दा चिः प मुंलाम्या म॑र॒न ते कामान॑ आदभे
इनो का वेदिय॑न्मयं॑सदस्वती वा सुमगां कृदिर्वसुं । त्वं व विचर वृाशुष १६
ै १७ (५५
टप
ख० ६, ० २१०४] [४८९] [कन्चेदः । म॑० ८, सू २१, म॑० १८

चिन्न इद्‌ राजां राजका इदन्यके यके सर॑स्तीमनुं ।


पर्जन्य इव ततनद्धि वृष्ट्या स॒हस्चसयुता दद॑त्‌ १८ [४ ५२५)
4 ॥

४ (र)
१८ सोभरिः काण्वः । अण्िनौ । १-६ प्रगाथः= (विषमा बृहती, समा
सतोृहती), ७ वृहती, ८ अचु्टप्‌, ११ क्क्‌, १२ मध्येज्योतिः,
प्रगाथः = (९, १३, १५, १७ ककुप्‌; १०, १४, १६९, १८ सतोवुदती) 1

ओ त्यमह आ र्थ॑-जा दंसिष्ठमूतये ।


यम॑ग्विना सुहवा रुदुवर्तनी आ सूर्ययं तस्थथुः १
पूवापुषं सुहवं पुरुस्यद॑भुच्युं वाजेषु पूम्‌ ।
स॒चनाव॑न्तं सुमतिभिः सोभरे विद्रैपसमनेहसं॑स्‌ २
इह त्या पुंरमूत॑मा देवा नमेभिरश्विनां 1
अर्वाचीना स्वर्वसे करामहे गन्तारा वाशुपों गृहम्‌ ३
युवो रथ॑स्य परिं चक्रमीयत ईमौन्यद्‌ दामिषण्यति ।
अस्म अच्छ सुमतिर्वा शुभस्पती आ धेनुरिव धावतु ४
रथो यो वँ वन्धुरो दिर्ण्याभीशुरश्विना ।
परि दछावा॑एथिवी शरूष॑ति शुतस्तेनं नास्त्या ग॑तम्‌ ५ [च]
वृज्ास्यन्ता मन॑वे पूर्व्य दिवि यवं वक्रेण कर्षथः ।
ता वामद्य सुमतिभिः शुभस्पती अभ्धिना प्र स्तुवीमहि (3
उप॑ नो वाजिनीवसू यातमृतस्यं पथिभिः ।
येभिस्तकषं वर॑पणा चासदस्यवं महे क्षत्राय जिन्व॑थः ७
अयं वामद्रिभिः सुतः सोमो नरा व्रपण्वस्ु ।
आ यातं सोम॑पीतये पिततं दषो गृहे <
। आ हि रहत॑मम्विना स्थे को हिरण्यय वरृषण्वध ।युधां पीवरीरिषः =%
याभिः पद्थमव॑थो याभिरधि याभि विजोपसम्‌ । ।
| ताभिर्नो मक्ष त्य॑मण्विना ग॑तं भिषज्यत यदातुरम्‌ १० [६]

यद्भिगावो अभिग्‌ इदा बिद! अभ्विना हवामहे । वयं भीभिर्विपन्यवः ११


| ताभिरा यातं घवणोप॑ म हव॑ विष्वप्सु विश्ववारम्‌ ।
हषा मंहिष्ठा पुरुमूत॑मा नरा॒ याभिः क्रिविं वावुधुस्ताभिरा गतम्‌ १२ (५४०)
ऋ० 8२
#

ऋग्वेदः । अ० ६, भ० २१ क० ७ || [४९०]
॥भ॑० ८, सू० २३ ॥
77

ताविदा बिदर्हानां तावश्विना वन्दमान उर


ताविद्‌ दोषा ता उषास ज॒भरपती 4
मा नो मतय रिपवे वाजिनीवसू परो १४
आ सरस्याय सुगम्यं॑ प्राता रथेनाश्विना वा सक्षणी, १५ [७]
मनोजवसा वृषणा मदच्युता मक्षुगमाभिंङतििः 1 |
आरात्तांचिद्‌ भ्रतमस्मे अव॑से `पूर्वीभिः पुरुभोजसा १६
आं नो अश्वावदश्विना वर्तियीसिष्डं सधुपातसा नरा ! गोमद्‌ दा हिरण्यवत्‌ १७
सुभाव्ं सुवीर सुष्टु वार्य--सनाध्रषटं रक्षस्विना ।
अस्मिक्षा वामायाने वाजिनीवसू विभ्वां वामानि धीलहि १८ [4] (५
. (२३)
२० विश्वपना वैखद्वः । अशनः । उन्मिल्‌ ।

ईरा हि परतीव्यं यज॑स्व जात्देदसम्‌ ¦! चरिष्णुष्मगुं भीतरोचिषम्‌ १


कामान विष्ठच्पैणे ऽचि दिश्वम्नो भिरा ! उत स्ये विष्पर्धसो रथानाम्‌ २
येण॑मात्राध ऋग्मिय इपः पृक्षश्वं नियमे । उयविद्ः वाहिर्विन्दते वस॑ २
। ^ उदस्य शोविर॑स्थाद्‌ दीदियुषो व्य4जर॑म्‌ । तपुर्जम्भस्य सुदतो गणभिय॑; ४
| उदं तिष्ठ स्वध्वर स्तवानो देभ्या कूपा 1 अभिख्या मासा जहतः शुकाः ५ ।
+ अग्नं याहि सुं्स्तिभि-्हव्या जुह्वान आनुषक्‌! यथां दूतो भध इन्यवाहंनः 8
। अभिं व॑ः पष्य हवे होतारं चर्षणीनाम्‌ । तत्या वाचा गणे तद्य बः स्पे ५
यज्ञभिरडधतक्रतु॑ यं कूपा सूदयन्त इत्‌ । मिच्च न जने सुधितग्रताव॑नि < ।
ऋतावानमतायवो यज्ञस्य साध॑नं गिरा । उपे एन जुजुपु्मसस्प्दे ‰ ५] (
अच्छ नो अङ्गिरस्तम यज्ञासों यन्तु संयतः! होता यो अस्ति विष्वा य॒शस्तंमः१० (१५
अग्रे तव्‌ स्ये अजरेन्धानासो बरहद्‌ भाः । अश्वां इ दु॑णस्तविषीयवः ११
सत्वं न॑ ऊर्जा पते रथिं रास्व सुवीथैम्‌ । प्राव॑ नस्तोके तन॑ये छमल्स्वा _१२
। यद्‌ वा उं विरपतिः शितः सुतो मतुपोविशि! दिष्वदृधिः प्रति रक्षौपि सेधति १३
श्वे नव॑स्य ञे स्तोमस्य वीर विकपते । नि मायिनस्तपुष रचसे दह॑ १४ [ १
। नतस्य॑ मायां चन. रिपुरीशीत मत्यै; । यो अथय वृदां हव्यदातिभिः १५(
1
=
१७
१८
१९
५ २० [१२]

„९१
~<!

९१ ~)
छ४
~<

१ <
€ [१६]
४.1

९१ १

व † नो वाया पुरु वंस्व गायः पुरुस्पृहः


२२\४

२८
त्वं व॑सो सुषाम्णे श्र जनाय चद्व
तव हि सुप्रतूरसि त्वं नो ओम॑तीरखिषः । महे रायः सातिभग्रे अपां वधि २९
अश्च त्वं यङा अस्या मित्रषवरुणा वहं । तावना स्नानां प्रतद॑क्षसा ३० [१४।८५७६)
(२६)
सोषर्णिः। उप्णि्ह, ३० अचष्ट ।
३० विद्वमना वैयदवः । इः, २८-३० वरू

सल॑य आ तिषामहि वहेनदरौय वञणि । स्तृप ऊ प वो वृत॑माय धृष्णय
॥ भवैर्मघोनो अतिं शूर दाशसि २
शव॑सा हसि श्रुतो तह्न वरहा ३
! मिरे विद्‌ यो हंखि वसुर्ददिः
सं मः स्तवान आ भ॑र॒ रथिं विद्वश्रदस्तमस्‌ ४
॥ भवता श्ष्णो स्तव॑मान्‌ आ भ॑र
आं सिरैकमुत णि मिन दुर्ि जनानाम्‌ ५ [१५]
्ण्यरोोरि
त्क
नते सव्यं न द्षिंणं हस्तं वरन्त आसु 1 न पंसिाधो हसि गविष्टिषु
आ सा काम जरितुरा मन॑ः पण &
आ त्वा गोभिंस्ि वज गीर्भिणोम्यद्विवः। ७
विष्बानि विश्वमनसो धिया नें वरत्रहन्तम । उग्रं प्रणेतरपथि षू व॑सो गहि
1 वसोः स्णार्हस्य पुरुट्त्‌ राध॑सः <
धयं तँ अस्य धच्रहन्‌ विदां शूरं नव्य॑सः ः पुरुह कृाशेप॑%
अग्रता सति
इन्दर यथा ह्यस्ति ते ऽप॑रीतं नूत शव॑ः ।
आ वृषस्व महामह महे ततम्‌ स् । इव्श्चद दृह्य मघवन्‌ मवत्तथे १० [१६]
। मघ॑वञ्छ॒ग्धि त॒ तन्नं ऊतिभिः ११ (५८७)
मू अन्यन्न चिद्द्िव स्त्वन्न जगसुराकस॑ः
= ९.५
क्रागवेद्‌; । अ० ६, भ० २, ष० १७] [४९२] [ भं० €, सूर ९४, म १४

नह्य नैतो दन्य


त्व विन्दामि राध॑से राये युन्नाय शसि च गिर्वणः १२
एन्दुमिनद्रंय सिञ्चत॒ पिबाति सोम्यं मधु प्र राधसा चोदयाते महित्वना १३
उपो हरीणां पतिं वक्षं पृशचन्त॑मबवम्‌ नूनं शरध स्तुवतो अश्ड्यस्य॑ १४
नह्यङग पुरा चन॒ ज्ञे वीरत॑रस्त्वत्‌ नकीं राया नैवथा न मन्द्नां
एढु मध्वो मदिन्तिरं॑षिश्च वाध्वर्यो अन्ध॑सः । एवा हि वीरः स्तव्ति सद्ंषः १६
इनदरं स्थातर्हरीणां नकिष्टे पवयस्तुतिम्‌ 1 उदनं शव॑सा न अन्वुनां १७
तं वो वाजानां पति भह्वमहि धवस्यवः अप्रायुभिर्यजतेभिवीदधेन्य॑म्‌ १८
एतो न्वं स्तवांम॒ सखायः स्तोम्यं भर॑भ्‌ कुष्ठर्यो विश्वां अभ्यस्सदेक इत्‌ १९
अगोरुधाय गवि शुक्षाय दस्म्यं वच, घृताद्‌ स्वादीयो सधुंनश्च वोचत २०१८]
यस्यामितानि वीयौ न राधः पर्थ ज्योविरन विभ्व॑सभ्यस्ति दश्छिणा २१
स्तुहीन्द्रं व्यश्वव दनु्िं वाजिनं यम्‌ अर्यो मं भमान वि दुय २२
एवा नूनमुप स्तुहि वैयश्व दुमे नदन्‌ सुद्र चत्व चरणीनाम्‌ २३
वेत्था हि निरतीनां वज॑हस्त एरिवज॑म्‌ अर्हः शुन्ध्युः प॑रिष्दाभिद २४
तद्दाव आ भ॑र॒ येनां दैसिष्ड कत्वे द्विता कु्खाय शिश्रे नि चोद्य २५ [१९]
त्रं लवा नूनमीमहे न्यं दंसिष्ठ सन्य॑से ॥ च तवंनो विश्वां अभिमातीः सक्षणिः २६
य ऋकषादेहंसो मुचद यो वायीत्‌ सप्त सिन्धुषु । व्ध॑कीसस्यं तुविनृम्ण नीनमः २७
यथां वरो सुपाम्णे। सनिभ्य आवहो रयिम्‌ । व्यश्वेभ्यः सुभगे
वाजिनीवति २<
आ नारस्य दक्षिणा ब्य्॑वौ एतु सोमिनः । स्थूर
यत्‌ ला पृच्छादीजानः वंहया कुहयाङृते। एषो ं अप॑म
च राधः ञतव॑त्‌ स्रवत्‌ २९
ितो जतो गोमतीमव तिष्ठति २०
[२०] ६०६)
(२५)
९४ विश्वमना वैयदवः । मिभ्राचरणौ, २०-१२
विश्वे देवा । उष्िद्‌, २३ उष्जिग्यभौ ।
ता वां विश्व॑स्य गोपा ववा वेषं यसतिय
। ऊतावाना यजसे परतदृक्षसा १
मित्रा तना1 ननरथ्
रध्ययाा वरणवरणोो यश्च सुक्ततुः: ।। सनात्‌ सुजाता
तन॑1 या धृतव्रता२
ता माता विश्ववेद सा ऽपुयीय प्रम॑हसा
महान्ता मित्रावरुणा स॒म्राजा मही10 र
ऋतावानावतमायोषतो ब॒हत्‌ ४
नपाता शव॑सो महः सूत्र दक्षस्य सकत सृषदानू इषो वास्त्वधि क्षितः ५ [२१]
सं या दान येमधु व्याःपार्थितीरिवः । नभ॑स्वतीरा ॐ
वा चरन्तु वृष्टयः ६ (६१९)
ॐ ६, ४० ३, प५ २२३ ] [४९३] [ छन्वेदः 1 मं० ८, घ्‌० २५, मं ७

अधि या बहतो टि ऽभि रृथेव पदय॑तः । ऋतावाना सम्राजा नमसे हिता = ७


ऋतावाना नि वेदतुः सारब्राज्याय सुक्तूं । धृतव्रता क्षत्रियां क्षत्रमारातुः <
अक्ष्नध्िद्‌ गतुवि्त॑रा नुल्वणेन्‌ चक्ष॑सा । नि चिन्मिषन्तं निचिरा नि चिक्यतुः १
उत नो देव्यदिंवि रूरुष्दतां नास॑त्या । उरुष्यन्तु मरुतो वर्रशंवसः १०[२२]
ते मे| सावब्ुरुष्यत दिवा नक्तं सुदानवः । अरिष्यन्तो निं पायुभिः सचेमहि ११
अक्षति विष्णवे वय मरिष्वन्तः सुदानवे । शरुधि स्व॑यावन्‌ स्सिन्धो पषचित्तये १२
तद्‌ वार्य वृणीसहे वरिष्ठं गोपयत्व॑म्‌ \ मित्रो यत्‌ पान्ति वरुणो यद्॑य॑सा १३
उत लः चिन्धुरपाः तन्प्रुतस्तवृष्विना । इन्दो विष्णुर्महंस॑ः सजोषसः १४
ते हि ष्ठत नसे ऽमिमांतिं कखस्य चित्‌ ! तिग्मं न क्षोदः प्रतिघ्नन्ति मूर्णयः १५ [२३]
असमे .इत्था पुरूरु चष्टे वि विरपतिः । तस्य॑ दतान्यतरं चश्वराससि १६
अ एषीण्योदया सा्राज्यस्यं सश्चिम । भिच्रसय॑ त्ता वरुणस्य दीर्घश्रुत्‌ १७
परि यो रदिमनौ वरिवो ऽन्तान्‌ यमे पुंयिव्याः ¦ 1८उमे आ प॑त रोद॑सी महित्वा १८
उदु ष्य हरणे दिवो ज्योतिरवंसत खः ॥ अधि
>)
~ शुकः संसिधान आहतः १९
वदो वीर्षभ॑सखनी-े वाज॑स्य गोम॑तः ६ >जे हि पित्वेऽविषस्यं वावन २२०[२४]

तद्‌ सु सेली उमे दोषा वस्तोरुप॑ ्ुवे । भोजेष्ठस्म अभ्यु सदां २१


छल््ण्याय॑ने रजतं हर॑याणे } रथ॑ युक्तयंसनास सुषामणि २२
तामे अ्व्यानां हणा नितोद॑ना \ उतो सु कृ्यानांप्रवाहसा २३
स्ुभीनू कशावन्ता विग्ना निष्ठया स॒ती । सहो वाजिनावषैनतः सच॑सनम्‌ २४।२५](६३०)
(९९६)
। उष्णिद्
२५ विवमया सैयद्वः, व्वददो वा्गिरसः । अविनी, २०-२५ वायुः
१६-१९.२९,२५ गायत्री; २० असुष्डुष्‌ ।

युशेरु र रथ॑ हुवे सधस्तुत्याय सूरिषु । अत्तंदक्षा वृषणा वृषण्वसू १


युदं व॑रो सुषाभ्णे शह तने नासत्या । अवोभिर्यथो वुषघणा वृषण्वस्‌ २
ता वाम्य हवामहे हव्येभिर्ाजिनीवस्‌ । पूर्वीरिष इषयन्तावति शपः ३
आवां वा्िष्ठो अश्विना रथो यातुश्रुतोन॑रा । उप स्तोमान्‌ तुरस्य दरथः भिये ४
जुहुराणा चिदश्विना 55 म॑न्येथां वृषण्वसू ! युदं हि रुद्रा पप॑थो अति दविषः ५ [२६]
का हि दिभ्व॑भानुषड्‌ मक्भिः परिदीयथः । धियंजिन्वा मधुवर्णा शुभस्पती & (६२६)
्रदेद्‌ः । अ० दै, भ २, व० २७] [६९४६ | {० < स= २९.०७

उप॑ नो यातमग्विना राया विश्वपुष।


आ म अस्य परतीव्य +-मिन्पर॑नासत्या गतम्‌ ! दे 1क

वयं हि वां हवामह उक्षण्यन्तो व्यश्ठदत्‌ ।

्वश्वसयं ध्रुं ल-त


युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः
यो वँ यक्ञेथिरावतो ऽपिवा व्रि
यो वाुरुव्यच॑स्तय॑ चिकेतति त्रणाय्य॑य
अस्मभ्यं स इषण्वस्‌ यातं र्तिनरपास्य॑म्‌
वािष्ठो बा हवानां स्तोमो दूतो ह॑वल्ररा। युवाभ्यां भत्दभ्विना १६
यदृदो दिवो अणव इषो बा मद॑थो गृहे । शरुतभिन्भे अमर्त्या १७
उत स्यः श्वेतयाव॑री वार्दिष्ठा वं नदीन॑य्‌ । सिन्धुर्दरण्यवर्तनिः १८
स्मदेतयां खुक्ीत्या ऽग्धिना ्ेतय{ पिया! वहेथे शुभ्रयावाना १९
यक्ष्वा हि त्वं स्थासहा युवस् पोप्यां घसो ।
आन्नो। वायो मध पिबा-ऽस्माकं सवनः! भ॑हि २० [२५]
तव॑ वायवृतस्पते त्वपडर्मामातरःदुत । अवांस्या वुंणीमहे २१
त्व्डुजामौतरं वय मीने शय हसे । सुतावन्तो वायुं युश्ना जनासः २२
वायो याहि शिवा द्विव वस्वा सु स्वरवय॑म्‌। वहस्व महः पुथुपक्ष॑सा रथै २३
त्वां हि सष्सर॑स्तमं॒नृषद॑नेषु टमं य्वाणं नाश्व॑पृष्ठं संहनां = २४
स त्वं नोदेवमन्॑ा॒वायो| मन्दानो अचियः! कृषि वाज अपो धिय॑ः २५ [२०]६५५)
। (२७)
१९ मुर्ववस्वतः । विष्व देवाः । भरगाथः = (विषमा वृदती, समा सतोब्रदती) ।
अथिरूक्थे पुरोहितो यावांणो बहिरध्वरे ।
ऋचा यामि सरतो बह्॑णस्पाति देवौ अवो वरेण्यम्‌ १
आ प गासि पृथिवी वनस्पती -नुषासा नक्तमोष॑ीः ।
दिभ्व च नो वसवो विश्ववेदसो धीनां सत प्रावितारई॑ः २ (&4७)
अ० ६, य० २, व० ६१ | [४९५] [ कम्वेव्‌; । म० ८, सू० २७, म० ड

आदित्येषु घ वर॑णे धतचते सरसं विण्वमांुषु ड


विश्वे हि प्सा मन्वे वि वेदसो भूर्न वधे रिशा
~)
आररष्टाभः पाणु यन्त मोऽत
आ ने अथ २ गन्ता विष्य॑ सजोषसः ।
[= क । =)

ते सद॑ने पस्त्य महि = ५ [३१]

अभि परिया म॑र्तो या वो अव्या हव्या वित्र भरयाथनं \


आ बरहिरिन्ो बरणस्तुरा नर॑ आदित्यासः सदन्त्‌ नः ६
वयं वो। वुक्तवर्दिप दितधरयस आनुषक्‌
सुतसे{मासीः वरुण
धिया 1

पि नो देवासो अद्रहो च्छिद्रं शरमं यच्छत ~


) ९

न यद्‌ दूराद्‌ व॑सवोमू विदन्वितो


॥।

दरूथमावृधर्ति
अस्ति हि व॑ः सजात्य॑ रिशादसो देवासो अस्त्याप्य॑म्‌ }
प्रणः पूर्वै सुविताय वोचत श्ट सुन्चाय॒ नव्य॑से १० [३२]

इदा हि व उ्स्तुति-भिदा वामस्य भक्तये । ।


उप॑ घो दिश्ठवेदसो नमस्यु र असूक्षय्याभिव ११
उदु ण्य व॑ः सविता सुं्रणीतयो ऽस्था्वौ वैण्यः ।
नि द्विपादृश्चवष्पादो अर्थिनो विशम्‌ पतपिष्णवः १२
देवदेधं वोऽव॑से वेवेदैदसभिष्टये 1
दददेवं हुवेम वाज॑सातये गुणन्ते हव्या धिया १२
वैवासो हि प्या मन॑वे समन्यवो विष्व साकं सरातयः ।
ते ने अय तेअपरंतुचेतुनो भवन्तु विविद १४
प्र; इंसाम्यद्रुहः संस्थ उप॑स्तुतीनाम्‌ ।
नते धूर्िरुण भिन्न सरत्य॑ यो! वो धामभ्योऽविधत्‌ १५
भहीरिषो योवोवराय दारंति।
तिरतेवियं
धसक्ष् ।
प्र प्रजाभिर्जायते ध्णस्प्य रिष्टः स्व॑ एधते १६ [३२] (६७१)

ऋग्वेद्‌ः | अ० ६, भ० २, व० ३४|| [४९8] [म०५ ८, सू० २०, म॑< १४ 4|

कते स विन्दते युधः सुगेभियात्यध्व॑नः । ॥


अर्यमा मिन्रो वरुणः सरातयो यं जायन्ते स॒जोष॑सः १७
अज चिद्स्मे कृणुथा न्यथ्च॑नं॒॑ दुर्गेबिदा संसरणम्‌ । 1
एषा चिंदस्मादृशानिः परो नु सास॑धन्ती वि न॑रुयतु १८ |
यतृद्य सूर्यं उद्यति परियक्षत्रा कतं दृध । 4.
यज्चिग्रुचि परबाधि विश्ववेदसो यद्‌ वां मध्यंदिने दिवः १९ |
यद्‌ वाभिपित्वे असुरा कतं यते छर्दिर्येम वि दृप्‌ । |
वयं तद्‌ वे। वसवो विश्ववेदस उप॑ स्थेयाम्‌ मध्य आरं २० ॥।
यकृद्य सर उदिते यन्मध्यंदिन आतुचि 1 |
वामं धत्थ मर्नवे विश्ववेदूसो जुह्वानाय प्रचैतसे २१ ।
व्यं तद्‌ वः सम्राज आ वरंणीमहे पुतो न बहुपायय॑म्‌ ॥
अश्याम तदादित्या जुह॑तो हविःर्यैन वस्योऽनदा॑महे २९ [३४] (६७७) |

(२८)
५ मञुर्वेवस्वतः । विश्वे देवाः । गायत्री, ४ पुरउन्णि्‌ । ॥
ये जिंशति चयैस्परो वेवासों वर्हिरास॑दन्‌ । विदन्नहं द्वितास॑नद्‌ १ |
वरुणो मित्रो अमा स्मदरातिषाचो अग्रयंः । पतीवन्तो वषकृताः २ |
ते ने। गोपा अपाच्यास्त उदृक्त इत्था न्य॑क्‌ । पुरस्तात्‌ सर्वया विदा ३ |
यथा वसन्ति वेवास्तथद॑सत्‌ तदपां नकिरा मिनत्‌। असावा चन मत्यः ४ ॥
सप्तानां सप्त ऋष्टयः सप्त युम्नन्येपाम्‌ ॥ सप्तो अधि श्रियें धिरे ५ [३५] (६८२)
(२९) ॥
१० मुर्ववस्वतः, कदयपो घा मारीचः । पिष्टे देवाः। दविपदा शिराद्‌ । ।
बको विपणः सूनरो युवारुय् दिरण्यय॑म्‌ १
योनिमेक आ संस्‌ योत॑नो ऽन्ते मेधिरः ॥१॥ २
वाशीमेको बिभर्ति हस्तं आयसीमन््ैवेषु निधिः ३
वज्चमेक। बिमर्ति हस्त॒ आहितं॒तेनै वुत्राणिं जिघ्नते ॥२॥ ४
तिग्ममेको बिभर्ति हस्त आयुधै शुचिरुयो जरछपमेषजः ५ € ।
सअ० ६, ज० २, च ३९|| [४९७ | [ ऋन्वेद्‌ः । म०८, स= २९, म ६ `

पथ एः पीरायु तस्करो यर्थ एष वेद्‌ निधीनाम्‌ 1२1 &


्रीण्येवौ उरुगायो वि च॑क्रमे यच ववास्रो अदन्ति ७
विभि च॑रत॒ एक॑या स॒ह पर प्रवासेव वसतः ॥४॥ <
सवृ द्रा च॑कराति उपमा विवि सघ्राजां सप्ती २
अर्च॑न्त एके सहि साम॑ मन्वत॒ तेन सूर्य॑मरोचयन्‌ ॥५॥ १०३६] (६९रो
(३०)
५ सनुैवस्वतः। विद्धे देवाः । १ गायत्री, २ पुरउष्णिक्‌, ३ वृहती, ५ अनुष्टप्‌।

नहि वो अस्त्य॑भैकरो देवासो न दुमारकः ।विश्व सतोमंहान्त्‌ इत्‌ १


इतिं स्तुतासो असथा रिङादसो य स्थ चयंश्च विंदा ! मनेदेवा यत्तियासः २
ते न॑द्लाध्वं तैऽत॒ त उ नो अधि वोचत ।
मा नैः पथः फितियान्मानवाद्धिं दर नैष्ट परावतः ३
ये देवास इह स्थन॒ विभ्वं वैश्वानरा उत ।
अस्मभ्यं रां सप्रथो गवेऽश्वाय यच्छत ४ [२७] (६९६)
(२३९१) [ पञ्चमोऽचदाक्रः॥५॥ सू° ३६-४२ |

१८ मनुर्ैवस्वतः । १-४ यष्ठः यजमान, ५-्दंपती, १०-१८ दंपल्याशिपः ।


गायत्री, ९, १४ अनु, १० पाद्निचृत्‌, १५ -१८ पञ्क्तिः!
यो यजाति यज॑त इत्‌ सुनवच्च पचति च । वद्ोदिन्रस्य चाकनत्‌ १
परोष्महं यो असमै सोमं रत आशिरम्‌ । पादिद्‌ तं लक्तो अंह॑सः २
तस्य॑ यमौ असद्‌ रथो देवजूतः स खशुवत्‌। विभ्वां वन्वन्न॑मि बिया ३
अस्य॑ प्रनाद॑ती गृहे ऽसन्ती विविदे 1 इत्ं धेनुमती द ४
या दृप॑ती सम॑नसा सुनुत आ च धाव॑तः । देवासो नित्य॑यारिरौ ५ [३८]

प्रतिं प्रा्ाव्यौं इतः सभ्यश्च ब्रात ॥ न ता वाजेषु वायतः ६


न ववानामपिं हृतः समति न जुगुक्षतः 1 श्रवो ब्रहद्‌ विवासतः ७
प्िणा ता कुमारिणा विश्वमायुब्य॑श्ुतः । उमा हिरण्यपेशसा <
वीतिहोत्रा कृतद॑म्‌॒दशस्यन्तामताय कम्‌ । समूधो रामह हतो उषु कृणुतो दुवः ९
आ श्म पर्वतानां वृणीमह नदीनाम्‌ 1 आ विष्णोः सचाभुवः १० [३९]

एतु एषा रयिर्भगः स्वस्ति सर्वधातमः । उरुरध्वा स्वस्तये ११ (७०9)


क० १२
क्गयेद्‌ः | ५० ३, ० २,२० ८९ | [४९८] [ सं० <, सू० ३४ »म० १२

अरमतिरनर्वणो दिष्वो दैवस्य भन॑सः । अपि १२


{यमा
यथा नो भितो अर्यमा वरूण: सन्ति गोपाः । संगा
४.१ तस्य
= पन्थाः १६३
अथि वः पूर्व्यं गिरा देवमीछि वसूनाम्‌ ।
सपर्यन्तः पुरुप्रिय॑ विदं न कष्चसाधसष्‌
मक्ष देववती पथः
ववत
शूरो वा पुत्पु कासुचित्‌
ती ५ । {~

दवाना य इन्मनौ यजभान्‌ इय॑श्च-त्य॒भीदूय॑ज्बनं भ्रु


५ नी 1 ॥ १

न यजमान स्प्यामि न सुन्वास्‌ न देवयो


देवानां य इन्मनो यज॑मान इव॑क्ष-त्यमीक््य॑ज्छमो भुवत [1४.
नकिष्टं कर्मणा नजन्नप्र योुन्न येव
कवानां य इन्मनो यजघान इ क्षि त्यमीदृयज्वनो भुत्रत्‌ १७
असदत्र सुवीर्यमुत व्यनाश्वउव्य॑म्‌ ¦
देवानां य इन्मनें यज॑मान॒ इवंक्ष-त्य भीद्य॑ञ्वनो भुवत्‌ १८ [४०७६)
-- << --
[दृतीयोऽष्यायः ॥३॥ व ० २-४९ ]
(२२)
३० मेधातिथिः काण्वं 1 इन्द्रः । गायत्री ।
प्रकृतान्यनीपिणः कण्वा इन्द्र॑स्य गाथ॑या । सदे सोम॑स्य वोचत
यः सृचिन्द्मन॑निं पिं दासमहीशुव॑म्‌ । वधींहुमो रिणन्चपः
न्यब्रुद्स्य विष्टपे वर्माणं व्रहतस्तिर ॥ कृषे तदिन पोस्य॑म्‌
भाति श्रुताय वो धृषत्‌ तर्णांन गिरिरधिं । हुवे संशिप्मृतये
स गाररस्य विं वनं मन्दानः सोम्येभ्यः । पुरं न र दर्षसि 2.1
(+)

दिमे रारणः सुत उदथे वा द्धे चन; । आरा स्वधां ग॑हि


वय घाते अपि प्मसि स्तोतारं इन्द्र गिर्वणः
उत नः तुमा भर
ववं न जिन्व सोमपाः
संरराणो अविष्षितम्‌ 1 मधवन्‌ भूरि ते वसुं ®
=€
@
क„९
०७
व„<
उत नो गोम॑तस्करापि हिरण्यवतो अश्विनः
॥ इ्टाभिः सं रभेषहि त
वुवदुकथं हवामहे भृपकरघनमूतये 1 साधुं कूण्यन्तमव॑से
१० [२]
यः सस्मर चिच्छतक्रतु-राौ कृणोति वृचहा ॥
स नः शक्रधिदा शकद्‌ दानवौ अन्तराभरः
जितिः पुवसुः १९१
। इन्दो दिन्वामिरूति्भिः < ८
यो रायोवनिंर्महान्‌ स्सपारः सुन्वतः सखां
। तमिन्द्रमभि गयत १३ (७2७)
क्ष०६,न० ३, च० ३] { ४९९] [ क्रग्वेद्‌ः ।मं० ८.सू० ३२, म० १४9

आयन्तारं सिं स्थिरं॑प्रत॑नाड श्रवोजितम्‌ भ्ररेसीशानमोज॑सा १४


सरिरस्य कानां नियन्तः सूरतानाम्‌ नरविर्व्ता न दाहिति १५ [२]
न बून उणा प्र॑शूनाम॑स्ति उन्वताम्‌ १६
पन्य इषटुप॑ गावत चन्यं उरथानिं शंसत १५५
पन्य॒ आ दर्दिरच्छता सहां वाज्यहरतः
विषरू च॑र स्वधा अनु छष्डीनामन्वाहुवः
पवि स्वधुमवाना-पुत पस्तुष्ये सचां
अतीहि भन्युषादिषौ सुपदा समुपार॑णे । सं रातं सुतं पिब
इहि तिलः षसावतं इहि पश्च जनौ अति । येना इन्द्रा वचाकङत्‌
स्य रिम यथां सृजा 55 त्वां वच्छन्ु मे गिर॑ः 1 निक्वाणो न सध्य॑र्‌
अध्वर्यवातु हि विदि सोभ वीराय शिप्रिणं । मसं सुतस्य पीत
॥ + ये

ख उः कालिम भिन-5यषक्‌ हिनदुरव्रुजत्‌ । 7 गोषु पक्तं धारयत्‌ २५ [५]

अहन्‌ वृ्श्ेदीदम ओर्णवास्॑हीरुव॑म्‌ ॥ हिभिनांविध्यद््बैदम्‌


प्र व॑ उमाय॑ निष्टुरे ऽपा्हाय प्रसक्षिणः । वैवत्तं नह्य॑ गायत
यो विश्वान्यभि वरता सोम॑स्य॒ मदे अन्ध॑सः । इन्द दवेषु चेत॑ति २८

इह त्या संघमाछा हरी हिर॑ण्यकेदया 1 वोब्हामभि परयो हितम्‌ २९


अर्वाच त्वा पुरुष्टुत॒ परियमेधस्तुता हरीं । सोभपेधाय वक्षतः ३० [६ (५६४)
(३३)
९९ मेध्यातिथिः ऋाण्वः ।इन्द्रः ।वृतौ, १९६-१८ गायत्री, १९ अनुष्टुप्‌।
वयं घ॑ त्वा भुताव॑न्त॒ आपो न वुक्तवंर्हिषः ।
पवित्रस्य प्रस्रव॑णेषु तृह्‌ परं स्तोतारं आसते
स्वर॑न्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तुंषाण ओकर आ ग॑म॒ इन्र स्वब्दीव वंस॑गः
कण्वैभिरधष्णवा धृषद्‌ वाजं दुधि सहसिणम्‌ ।
पिद्ाङ्गरूपं मधवन्‌ विचर्षणे मश्च गोमन्तमीमहे
पाहि गायान्धसो मदु इन्द्‌{य मेध्यातिथे ।
यः संमिश्ल हर्य सुते सचां वृजी रथों हिरण्ययः ४ (७४८)
शच
ˆ कम्वेदः। अ० ६, भ० ३, व० ७ |] [५००] {०८ स्‌° ६६,म०५

यः सुषन्यः सुदक्षिण इनो यः सुकतुगुणे ।


य अकरः सहस्रा यः ़ातामंघ॒ इन्द्रो यः पूर्भिदारितः
"+ [५
यो षितो योऽडुतो यो अस्ति इमश्रुषु धितः ।
विभरतयुम्नश्चयव॑नः पुरुष्टुतः क्त्वा गौरिव शाकिनः
क वेद्‌ सुते सचा पिबन्तं कद्‌ वयौ दये ।
अयं यः पूरो विभिनच्योज॑सा मन्दानः शिप्यन्धुसः
काना मृगो न रणः पुरुत्रा चरथं दये ।
नकषा नि य॑मद्‌ा सूते ग॑मो मर्हँश्वरस्योज॑वा ॥))
य उः सन्ननिष्टृतः स्थिरो रणां संसत ।
यदि स्तोतूर्मववां शृणवद्धवं ॒नेन्दरो' योपत्या ग॑मत्‌
सत्यमित्था वेदसि वरष॑ूतिरनोऽवरैतः
वृषा दयुम गण्विषे परावति वपो अर्वावति श्रुतः १० [<]
वृर्षणस्ते अभीकशष॑गो वषा कडा हिरण्ययीं ।
वृषा रथो मघवन्‌ वृष॑णा हरी वृषा त्वं ह॑तक्रतो /
9:
वृषा सोतां सुनोतु ते वृष्॑नीषिन्ना भ॑र। |
षां दधन्वे वृषणं नदीष्वा तुर्यं स्थातर्हरीणाम्‌
१२
एन्द्रं याहि पीतये मधुं शविष्ठ सोम्यम्‌ ।
नायमच्छा मघवां शरणवद्‌ गिरो बह्मोक्था चं सुक्तुः
१३
वहन्तु त्वा रथेष्ठामा हरयो रथयुजः
तिर्य सव॑नानि वुत्रह-श्न्येषां या शतक्रतो
१४
अस्माकमद्यान्तमं स्तोमं पिष्व महामह ।
अस्माकं ते सव॑ना सन्तु रोत॑मा मदय युक्ष सोपः
१५ [९]
= ॥
नहि पस्तव्‌ नो मम॑ जाखे अन्यस्य रण्यति ! यो
(
अस्मान्‌ वीर आन॑यत्‌ १६
इनद॑शिद्‌
धः घा तरद॑बवीत्‌ शिया अंञास्यं मन॑;
। उतो अह कतुं रघुम १७
सीं चिद्‌ वा मवृच ्युतां मिथुना व॑हतो रथ॑म्‌ । एद्‌ पूवण उत्त॑रा १८
अधः प॑यस्व मोपरिं संतरां पांवृको हर 1
मा तै कङाप्लको हंडान्‌ `त्ली हि बह्मा बभूदिथ
१९ [१०](७द६द)
सण ६. भ०६, व० १] [५०१] - [ऋन्वेदः। म॑० ८, सू° ३४, मं०

(३४)
(१८) १ ९५ नीातिथिः काण्वः, १६-१८ सदलं घश्युरोचिषोऽङ्गिरसः। इन्द्रः 1
अनुष्टुप्‌, {६-१८ गध्यत्री ।

एन्द्रं याहि हरिभिरुप कण्व॑स्य सुष्टुतिम्‌ 1


द्वो अमुष्य शासतो दिव चय दिवावसो १
आ त्वा मावा वरद॑िह॒ सोमी घोषण यच्छतु ।
विदो अमुष्य शासते दिव यय दिवावसो २
अत्रावि नेव शुरां न धरनुते वकः ।
विदो अघुण्य शासतो दिव यय दिवावसो ३
आ स्वा कण्द इहाव॑से हवन्ते वाज॑सातये ।
दवो अभरष्व शासतो दिवं यय दिवावसो ४
द्धांपि ते सुतानां वृष्णे न पूर्वपाच्ध॑म्‌ ।
ब्दो अभष्य श्ास॑तो दिदं यय दिंशावसो ५ [११]
स्मत्पुरंधिर्नं आ भ॑ंहि विश्वतेधी्नं ऊतये ।
हवो अमुष्य जञास॑तो दिवः यय िवादसो ६
आ नो याहि महेमते सह॑स्रोते रातांमघ 1
विदो अमुष्य शासतो दिवं यय दिवावसो ७
आ त्वा होता सहितो देक्वा व॑शषदीङ्य॑ः ।
हवो अमुष्य ङसो दिवँ यय दिवावसो <
आ त्वां सतुच्युता हर स्येन पक्वं वक्षतः 1 -
्िवो अमुष्य जास॑तो दिवं यय दिवावसो ९
आ साद्य्य आ परि स्वाहा सोम॑स्य पीतये! 1
द्वो अमुष्य शास॑तो दिवं यय दिवावसो १० [१२]
आ ने या्ुप॑भु त्युक्थेषु रणया इह ।
द्वो अमुष्य शास॑तो दिवं यय दिवावसो ११
सर्पेरा सु न। णहि संतः संमताष्वः ।
हिब अमुष्य शासतो दिव यय दिवावसो १२ (७७५)
प्रग्वेदः । ६, भ० ३, व५ १३] [ ५०२ | { ०८, स्‌° १४, ०१६

आ यांहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।


१, [#] विष्टपं

क्वो अमुष्य शासतो दिवं यय दिवावसो १३


आ नो गन्यान्यरव्यां सहघां यूर दुर्हहि 1
क्वो अमुष्य शास॑तो दिवं यय दिवावसो १४
आ न॑ः सह्रशो भ॑रा -ऽयुतानि जातानि च ।
वरिवो अमुष्य शासतो दिवं यय दिदावसो १५
` आ यदिनरश्च द्रे सदं वशुरोदिपः । ओशिष्ठमरव्यं पशुम्‌ १६
य कजा वात॑रंहसो ऽरुपासों रघुष्यदः । भ्राजन्ते चर्या इव १७
पारावतस्य रातिषुं॑द्वचकेष्वाशपु \ तिष्ठं वन॑स्य॒ मध्व॒ आ १८[१३]७८१)
(३५)
२४ द्यावाश्च आत्रेयः 1 अभ्विनौ । उपरि्उञ्योतिः (त्रिष्टुप्‌ ), २२, २९ पक्तिः, २३ महाबृहती ।

अथिनेनद्ेण वरुणेन विष्णुना ऽऽवित्यै सदरैवसुभिः सचाभुवा ।


स॒जोष॑सा उपसा सूर्यैण च॒ सोमं पिवितमग्विना १
विष्वाभिर्धोभिभूर्वनेन वाजिन्‌। दिवा पंथिव्याद्रिभिः सचाधुदः ।
सजोषसा उपसा सू्यैण च॒ सोम पिबतमश्विना २
विशवदवेखिभिरकादरोरिहा -ऽचिर्मरुदिरभूभिः सचाभुवा ।
सजोषसा उषसा सूर्य॑ण च॒ सोमं पिबतमश्विना र
जुषे यज्ञं बोधतं हव॑स्य मे विश्वेह दवो सवनाव गच्छतम्‌ ।

सजोषसा उपसा सूर्येण चेपंनो वोक्हमगन्विना

स्तोमं जुषेथां युवरोवं कन्यनां विश्वेह दवो सवनाव गच्छतम्‌ |
सजोषसा उपस सूर्येण च-प नों वोव्हमग्विना
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव मच्छतम्‌ । ५
सजोष॑सा उपस सूर्येण चे नो वो्मभ्विना ` ६ [१४।
हारिषवेवं पतथो वनेदुप॒ सोमं सुतं महिेवायं गच्छयः । ।
स॒जोष॑सा उपस सूर्येण च विवर्तियी तमश्विना
हेसाविव पतथो अध्वगाविव सोम सुतं महिपिवावं गच्छथः । ७
सजोषसा उषसा सूर्यण च॒ चिरवतियीतमग्दिना
< (७८९)
०६, ल० ३, व० १५] [५०३1 | श्म्येयुः । ० ८, सू ५५, य° ९

इवेनाविव पतथो इन्यद्तये सो सुतं मंहिरेदादं गच्छथः ।


स॒जोष॑सा उदा दर्यग च॒ चिवर्तिखीतमध्विना
विदतं च तुपणुतै ज च॑ गच्छते प्रजां च॑ धत्त द्रविणं च धत्तम्‌ ।
स॒जोष॑सा उष सरण चो-' नो धत्तमन्विना
जय॑तं उ प्रस्तुतं ख प्र वावत प्रजां च॑ धत्तं द्रविणं च धत्तम्‌ ।
सजोष॑सा उणसा सर्खैण सो ने धत्तसध्विमा ११
हतं च श्नम्‌ यततं च भिनिण॑ः प्रजां च॑ धन्त द्रविणं च धत्तम्‌ ।
स॒जोष॑सा उषा सूरदैण चोज नो धत्तमश्विना १२ [१]

धिध्रावरणवन्ता उत ध्वनता सरुत्द॑न्ता जरितुगच्छधीः हदम्‌ ।


सज्सा उपा सूरयैण चा-ऽऽदित्यैयीतमभ्विना ९३
अद्धिरस्वन्ता उत विष्णुदन्ता यरत्व॑न्ता जदितुरगच्छधो हव॑म्‌ !
खजोष॑सा उषसा सूर्येण चा-ऽऽदित्यैयीतमन्विना १४
छभुभन्ता प्रषणा वाजवन्ता शरव्व॑न्ता जदितुर्गच्छथो हर्वघ्‌ ।
स॒जोष॑सा उवसा सूरण चा--ऽऽदित्यैवीतमाश्विना
बह जिन्वतमुत जिन्वतं धियो हतं रक्षापि सेध॑तमर्मीवाः ।
स॒जोष॑स! उषसा सुैण च॒ सोभ सुन्वतो अग्विना
क्षत्रे जिन्वतमुत जिन्वतं शन्‌ हतं रक्षसि सेधतममीवाः
स॒जोष॑सा उषसा सू्यैण च॒ सों सुन्वतो अश्डिना
धेनूर्जिन्वतुत जिन्वतं विशो हतं रक्षसि सेध॑तमसीवाः
सजोषसा उपला सू्॑ण च॒ सोमं सुन्दतो अश्विन्प

. अरैरिव शरणुतं पू्व्स्ततिं स्यावाश्व॑स्य सुन्वतो म॑दच्युता ।


स॒जोष॑सा पसा सूरण चा-ऽश्धिना तिरोअंहयम्‌
सर्शो। हव दृजतं सुष्टुतीरुप इयावाभ्वैस्य सुन्वतो म॑दच्युता ।
स॒जोष॑सा उषसा सूर्येण चा-ऽश्विना तिरोअंह्वयम्‌
रक्मरिि यच्छतमध्वरँ उप॑ इयावाण्व॑स्य सुन्वतो म॑दच्युता ।
स॒जोष॑सा उषसा सूर्य॑ण चा -ऽश्धिना तिरोअह्न्यम्‌ २१
अर्वाग्‌ रथं नि य॑च्छतं पिद॑तं सोम्यं मधुं ।
आ यांतसर्विना सवस्युवीयहं
ग॑त हे धतं रतानि दाल २२ (८०३)
६ श्षग्वेष्‌ः | अ० ६,अ० ३, व° 1७] [५०४] 2-०८, सू १५, ०२३ ~ |

नमोवाके प्रस्थिते अध्वर नरा॒विदक्ष॑णस्य पीतये!


आ यातमश्विना ग॑त मवस्यर्वामहं हवे धततं रत्नि कृशे
९॥ ९५
स्वाहाक्रतस्य त्॒म्पतं॑सुतस्यं देवावन्ध॑सः ।
आ यतिमश्िना ग॑तमवस्युवीमहं हुवे धृतं रत्नानि दृ
२४ [१७]
(३६)
७ इयादा्व आन्यः । इन्द्रः । श्क्षगी, ७ महापङ्क्तिः ।

अश्रितासिं सुन्वतो व्रक्तब्र्िएः पिवा सोमं मदाय कं श॑तक्रतो ।


यंते भागमधारयन्‌ विर्वा: सेहानः प्रतना उरु जयः समम्सुजि-न्मरू्वौं
इन्द सत्पते १
प्राव॑ स्तोतारं मघवन्नव तवा फ्विसोमं मदाय कं श॑तक्रतो ।
यं ते भागमधारयन्‌ विभ्वा; सेहानः पृत॑ना उरु जयः समप्सुजि न्मरतवँ। इन्र सत्पते २
ऊजां व्वा अवस्योजसा त्वां पिवा सोमं मदय कं तक्तो ।
यंते मागमधारवन्‌ विन्डः सेहानः पृतना उरु जयः सम॑प्सुजि- न्भरतवं
। इयत्‌ स्यते ३
` जनिता दिवो ज॑निता पंथिव्याः पिना सोभ सदय कं ङतक्रतो 1
य॑ ते भागमधारयन्‌ विष्वा; सेदानः पृत॑ना उरु जयः सभ॑प्सुजि -न्मरव इन्द्‌
सत्पते ४
जानिताभ्वा॑नां जनिता गवामसि पित्रा सोमं मदा॑य॒ कं सतक्रतो ।
यं त॑ भागमधारयन्‌ विश्वाः सेहानः परत॑ना उरु जयः समभ्सुजि
न्मरुत्वौ इन्द्‌ सत्पते ५
अर्बीणां स्तोम॑मद्रिवो महस्करयि पिबा
सोमं मद्‌।य कं हंतक्रतो ।
यं ते भागमधारयन्‌ विर्वा; सेहानः पृतना उरू जयः सम॑प्सु
जि- न्यरतवौ इन्द्र सत्पते ६
स्यावारवस्य सुन्वत स्तस्थांशुणु यथाजंणो--रतरः कमणि कृण्वतः ।
पर सद॑स् युमाविथ त्वगेक इच्ुषाह्य इन्द बह्माणि वर्धय॑न्‌
७ [१८] <
(३७ )
७ इयावा्व अनेयः 1 न्त्रः । महापङ्क्तिः , १ अतिजग
ती ।
रदं जह उचतर्ष्वाविथ॒ प्र सुन्वतः शंचीपत॒ इन्दर विरवाभिरूतिभिः 1
माध्यंदिनस्य सवनस्य वृत्रह-जननद्यपिदा सोम॑स्य विव
सहान उ पृत॑ना अभि वहः शचीपत ः १
दिनस्य सवनस्य गृहने मवा सोम इन्द विहदाभिरूतिभिंः 1
२ (छ
स० ९, भर २, व १० | [५०५] [ करग्वेद्ः। मे० ८, सू० ३५, म० ३
एकरा्रस्य भुव॑नस्य राजसि शचीपत॒ इन्दर विश्वाभिरूतिभिः ।
माध्व॑दिनस्य सव॑नस्य वृचहन्ननेद पिका सोम॑स्व विदः ३
सस्थावाना यवयद्चि त्वमेक इच्छ॑चीपत॒ इन्दर विष्वाभिरखतिभिः
५५
माध्यैदििस्व सव॑नस्य वृत्रहन्ननेद्य पिवा सोम॑स्य विवः ४
्षिख॑स्य च भ्रयुज॑श्च॒त्दमीरिपे शचीपत इन्द्र विष्मिङतिभिः ।
साध्व॑दिनिस्य सव॑नस्य दुजइद्रनेख पिता सोम॑स्य वानिवः 1
क्षत्राय त्वमव॑ि न त्व॑माविथ शचीपत इन्दर विभ्वाभिख्तिभिः ।
भाध्य॑दिनस्य सर्व॑लस्य धित्रा सोम॑स्य विवः ६
श्वावाश्वस्य्‌ रेष॑त स्तथा शुणु यथालणो रतरः कर्मणि कृण्वतः ।
प्र उसदस्युमाविय त्वभेक इबाह्य क्षत्राणिं वर्धयन्‌ ७ [१९] (१९)
(३८ )
१० दयाबाद्व आत्रेयः । इन्द्रसरी । गायत्री ।
यज्ञस्य हि स्थ कत्विजा सस्नी दानेषु कर्म । इन्द्रभ्री तस्य॑ बोधतम्‌ १
तोशासा रथयावाना वुद्रहणाप्राजिता । इन्दरभ्री तस्य॑ बोधतम्‌ २
इदं वां सिरं मध्व
धुक्षस्दभिर्गरं । इन्द्र तस्य॑ बोधतम्‌ ३
सुषेथं। य्मिष्टय सुतं सोम॑ सधस्तुती । इन्द्ाग्री आ ग॑तं नरा ५
इमा जुवेथां स्वना ॒येरभिहव्वान्यूह्ुः । इन्द्र आ ग॑तं नरा ५
हषा गायच्रव॑तैनिं जुपेथा सुष्टुतिं मम॑ । इन्द्रपरी आ ग॑तं नरा & [२०]
्रात्यवभिरा ग॑तं॒॑वृवेभि्जन्यावस्‌ । इनदरश्री सोम॑पीतये ७
श्यावाश्वस्य सुन्वतो ऽग्रीणा शरुतं हद । इन्दरपची सोम॑पीतये <
एवा वामह्व ऊतये यथाहुवन्त मेधिराः । इ्द्रभ्री सोम॑पीतये ९
आहं सर॑स्वतीदतो रिनद्रागन्योरवों वृणे 1 याम्यां गायत्रमृच्यत॑ १० [२१] (८२९)
(३९)
१० नभाकः काण्वः । अग्निः । महापङ्क्तिः ।
अग्निमस्तोप्यग्मियं -ममिमीव्ठा यजध्यं ।
अवो अनक्तु न उभे हि विद्ये कदि-रन्तश्चर॑ति दूत्यं न्न्तामन्यके संमे १ (८३०)
° ६४
` ऋ्वेद्‌; | भ० ६, ल ३० २२ |] (५०९] [० ८, चू० १५०२ |
न्यप्र नव्य॑सा वच्‌ स्तनषु रंसमेषाम्‌ ।
न्यराती रर॑ब्णां विभ्वां अर्यो अर॑ती रिति युच्छन्खादुले न्॑नतायन्यकते समे २
अग्ने मन्मानि तुभ्यं कं॑षृतं न जुह्र आसनि ।
स देवेषु भर चिकिद्धि त्वं ह्यसि पूयः जिवो दरूतो विवस्वतो न्॑न्तामम्डकते समे ३
तततदृधि्वयो दे यथायथा कृपण्यति ।
ऊरजाहतिर्वसुनां हं च योश्च मये दे बि्व॑स्यै देद्य नम॑न्तासन्यक्ते स्ने ४
स चिकेत सहीयसा ऽयिध्ित्रेण कर्मणा ।
स होता काश्व॑तीना द्षिणाभिरमीवुंत इनोति च परतीव्यं न्न्ताषन्पके सवे ५ [र्‌]
अग्निजाता देवान[- मिरे मतीनामपीच्यप्‌ ।
अधिः स द्रविणोदा अग्र व्यत स्वाहुतो नवीयसा नभ॑न्तासन्यके स॑मे ६
अदैव संव॑सुः स विक्षु यज्ञियास्वा ।
स मुदा काव्यां पुरु विश्वं भभव पुप्यति ववो दैवेषु यज्ञियो नर्भन्ताषन्यके समे ७
यो अधिः सप्तमानुषः श्रितो वि्वेषु सिन्धुषु ।
तमाग॑न्म तरिपसत्य॑मन्धातदसयहन्तम
मिं यजे पय॑ नभ॑न्तालन्वके समे <
अभिखीणिं िधात्ू-न्याधति विद्थां कविः ।
स ओरेकादु्शो इह यक्ष॑च पिप्य॑चच मो विपो दूतः परिष्कृतो नभ॑न्तामन्यके स॑मे ९
तवं नो अग्र आयुषु त्वं देवेषु व्यं वस्व एकः इरज्यासि ।
त्वामाप॑ः परिघः परि यन्ति स्वसेतवो नम॑न्तामन्यके स॑मे १० [२६] (८३) |
(४० )
१२ नाभाकः काण्वः ।इन्द्रोग्नी । महापंक्तिः, २ शक्र, १२
चिष्टुष्‌ ।
इन्द्र युवं सु नः सन्ता दास॑थो रपिम्‌ ।
येन॑ इव्हा समत्स्वा वी चित्‌ सादिषीमह -गरर्वनेव
्य वात इ न्रम॑न्तामन्यकते समे ?
नषि वा वरवर्यामहे ऽयेन्द्रमिद्‌ य॑जामहे शादि रणां नरम्‌ ।
स न॑ः कदा चिदृैता गमदा वाज॑सातये गमदा मेधसातये नभ॑न्ताम 4
न्यके स॑मे २
ता हि मध्यं मरणा मिनद्ासनी अधिषितः ।
ता उं कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमंश्ुतं नरा नभ॑न्तामन्यके स॑मे

(८
अ० द, धरर, व २४ [५०७] [ऋग्वेदः । मे० <, मू ४०, म॑० ४

अर्म्य्च नभाव दिन्धास्नी यजसा गिरा 1


ययोर्विश्वषिदं जगं दियं खः पुथिवी अल्यु{-पस्थे तरिभृतो वसु नम॑न्तामन्यके समे ४
प्र बरह्माणि नभाकब दिन््वासिभ्यांमिरज्यत 1
या स॒पतब्रमणैवं जिद्वारमपोर्णुत इन्द्र इदान ओज॑सा नभ॑न्तामन्यके स॑मे ५
अपिं वृश्च पुराणवदं वततव गुष्पित मोजो कासस्य दम्भय ।
वयं तद॑स्य संभर॑तं वस्विन्द्रेण वि भ॑जमहि नर्मन्तामन्यकरे संमे ६ [२४]
यदिनद्रा्ी जन इये विह्वय॑न्ते तनां गिरा ।
अस्मकभिर्मभिर्वयं संसल्यामं पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके स॑मे ७
यायं श्वेताववो दिव उरत्‌ उप दयुभिः!
इन्दागन्योरनुं वरत-मृहांना यन्ति सिन्धवो यान्‌ तसं बन्धादश्वतां नभ॑न्तामन्यके संम ८
परवीष्टं इन्द्रोप॑मातयः पर्वीरत भ्रहस्तयः सूनो हिन्वस्य हरिवः
वस्वो। वीरस्यापचो या नु साध॑न्त नो धियो नभन्तामन्यके समे ९
तं क्िंक्ञीता सुव्षितिभिं स्तवं सत्वानमृम्मियम्‌ ।
उतो नु चिद्‌ य ओज॑सा शुप्ण॑स्याण्डानि भेदति जेषत्‌ स्व्॑वतीरपो नभन्तामन्यके समे १०
तं शिक्तीता स्वध्वरं सत्यं सत्वानम्रत्विय॑म्‌ ।
उतो नु चिद्‌ य ओहत आण्डा शुष्ण॑स्य भेद स्यजैः स्वर्बतीरपो नम॑न्तामन्यके समे ११
एदेद्ामरिभ्यां पित्र॒वन्नवीयो मन्धात्रवदङगिरस्वदवाचि ।
त्रिधातुना हाभ॑णा पातमस्मान वयं स्या॑म्‌ पत॑यो रयीणाम्‌ १२ [२५] (८५९)
(४९)
१० नामाक। काण्वः। वरुणः। महापङ्क्तिः ।

अस्मा ऊ पु प्भरूतये वरुणाय मरुब्यो ऽचीं विदुष्टरेभ्यः


यो धीता मानंषाणां पश्वो गा इव रक्ष॑ति नभन्तामन्यके समे १
तम्र षु समना गिरा पित्णां च मन्मभिः ।
नाभाकस्य प्रशस्तिभिः सिन्धूनामुपोव्ये सप्तस्वसा स म॑ध्य॒मो नभन्तामन्यके समे २
स क्षपः परं षस्वजे न्युस्रो मायय। दघे स विश्वं परं द्दरौतः।
तस्य॒ वेनीरनुं चत-मुषस्तिसो अवर्धयन्‌ नम॑न्तामन्यके संमे ३ (८५४)

छरबेदः | अ० ६, भ° ३, व० २६] [५०८] [म॑? <, सु० ४१, मे०५४

यः ककुभो निधारयः प्रंथिन्याधिं दलः


स माता पूव्यं पदं तद्‌ वरुणस्य सप्त्यं स हि गोणा इवेयौ नभन्तासन्व्े समे ४
यो धरता भुवनानां य उघ्राणामपीच्चा॑वेदृ नामांमि शुं ।
स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभ॑न्ताषन्यके संन ५ [२६]
यस्मिन्‌ विश्वानि काव्या यक्ते नामिरिव धिता ।
चितं जूती संपर्यत॒त्रजे गावो न सयुजः युजे अर्व अयुक्षत॒ नभन्तामन्यके सवे ६
य आस्वत्कं आदये विभ्वां जातान्येषाम्‌ ।
परि धामानि मगरलद्‌ वरूणस्य पुरो गये विष्व देका अयु
[ए
नमन्तान्यदे समे ७
1

स स॑ुदरो अंपीच्य॑- स्तुरोयामिव रोहति नि यदसु यशु्वुधे


स माया अर्चिनां पदा स्तणान्नाकमारूह-ञ्ञभ॑न्तामन्यके संमे ८
यस्यं श्वेता विचक्षणा तिरो भ्रूमीरधिष्ठितः ।
वरिरत्तंराणि परतु-र्वरुणस्य धुवं सवः स सप्तानामिरज्यति नभन्तामन्यके स॑मे ९
यः शवेतो अधिनिर्णिज- श्वक्नेकृष्णो अयुं वता 1
स धाम्‌ प्र्व्यं म॑मे यः स्छम्भेन वि रोद॑सी अजो न दछामधारय-च्नभन्तामन्यके स॑मे १०
[२७] (८९१)
(४२)
६ नभिकः काण्वः, अचेनाना आत्रेयो व।। १-२ वरुणः, 8-६ अश्विनो । १-३ चिष्टुप्‌. ४-६ अचुष्टुष्‌ ।
अस्तभ्नाद्‌ यमसुरो विश्ववेदा अमिमीत वरिमाणं परथिष्याः
आरहीवृद्‌ विश्वा भुव॑नानि सम्राद्‌ विश्वेत्‌ तानि वरूणस्य ततानिं 4
एवा बन्द्स्व वरुणं बृहन्तं नमस्या धीर॑मम्रत॑स्य गोपास्‌ 1
स नः राम चिवरूथं वि यसत्‌ पातं नो यावापथिवी उपस्थे

इमां धिय॑ शिक्ष॑माणस्य देव॒ करतुं दक्ष॑ वरुण सं शिंकञायि ।
ययाति विभ्वां दुरिता तेर॑म॒सुतमौणमथि नावं रुहेम
आ वां यावांणो अग्विना

धीभिर्विभा अचुच्यवुः ।
नास॑त्या सोम॑पीतये नभ॑न्तामन्यके समे ४
यथा वामत्रिरश्विना मीरभिर्दपो अजोहवीत्‌ ।
नास॑त्या सोम॑पीतये नभन्तामन्यके स॑मे ष्‌ (८६8
० ६, न, ३, च २८] [५०९] [ क््वेद्‌ः। म० ८, सू० ४२, म० ६

एवा वाहन ऊतये यथाहुवन्त मेधिरः ।


नास॑त्या सो्पीतये सभ॑न्तामन्यके समे ६ ॥२८] (८६७)

८४६) [ षष्ठोऽचुवाकः ॥६॥ सृ० ४४-६४८ |


3
३३ विरूप आद्धिरसः । भिः । गायन्नी ।

ऽदेरस्तरुतयज्वनः गिरः स्तोमांस ईरते


अग्ने जनामि सुष्टुतिम्‌
> ~ ~.
अस्म ते पविते जातवेदो दिचर्षणे
आरोका ईव चेदं तिग्सां अग्ने तव विषः दद्धिर्वनांनि बप्सति
[ च [+य त्विषः

हस्यो ध्रमतैतबो वात॑जूता उप चादिं यत॑नते वृथ॑गञ्व॑ः


एते स्ये वृध॑गय्रय॑ इद्धासः ससहश्षत उपसामिव केतवः ~€
५५
,८
~<
न (२५९
कृष्णा रजसि पत्सुतः प्रयाणे जातवेदसः अथिर्यद रोधति क्षिं
घासिं कण्वान ओष॑धी -रवप्प॑दृधचिर्न वायति पुनर्यन्‌ तरुणीरपि
जिह्वाभिरह नन्न॑म-दृचिंपां जञणाभव॑न्‌ अग्िवनेषु रोचते
अ्सव॑ग्रे सधिष्टव ॒सौ्धीरनु रुध्यसे गर्भ सञायते पुनः ५=©
€4)

उदग्र तव तद्‌ धृता-वृरदी रोर आहतम्‌ निंसानं जुहो मुखं


यक्षाल्लाय वज्ञान्नांय सोभ्रष्ठाय वेधसं स्तोर्वियेसायये
उत त्वा नलसा वयं होतररेण्यकरतो अभ समिदधिरीमहे
उत त्वां भ्ुगुवच्छुचे मनुप्वद्॑च आहुत अ्गिरस्वद्ध॑बामहे
दं यग्रे अथिना विप्रो क्परिण॒ सन्‌ स्वता सखा सख्या समिध्यसे
स त्वं विरपाय दृदेदै॑॑रयिं देहि सहसिणम्‌ अं वीरवतीमिषम्‌ ¦ [३१]
अग्ने भ्रातः सह॑स्कृत॒
रोहिदश्व शचित्रत इमं स्तोमे जुषस्व मे
उत त्वध्नि मघ स्तुतो वाश्रायं प्रतिहर्यते गोष्ठं गादं इवाशत
तुभ्य ता अङ्गिरस्तम विभ्वा: सुक्षितयः पथक्‌ । अग्ने कासाय येमिर
अधिं धीभिर्मनीपिणो मेधिरासो विपश्चितः 1 अद्मसद्याय हिन्विरे
तं त्वामञ्मषु वाजिनं तन्वाना अमे अध्वरम्‌ 1 वहं होतारम २०
[२२]
परु हि सङसि चिजञो विश्वा असु प्रभुः समत्सु त्वा हवामहे २१
तमीखिष्व य आहतो ऽयिर्विभ्राज॑ते धुतः इमं न: ज्रणवद्धव॑म्‌ २२
तं त्वां व॒यं ह॑वामहे शृण्वन्तं जातवेदसम्‌ अग्ने प्न्तमप द्विष॑ः २३ (८९०)
कण्वेद्‌ः | अ० ६. भ० ३, व° ३३ | [ ५१०] [मं०८ सू० ४३, म०२४

विज्ञां राजानमद्ध॑त- मध्य्॑षं धर्मणामिमम अथिरमीलि स उ श्रवत्‌


अगिं विभ्वायुवेषसं मर्यं न वाजिनं हितम । सप्ति न वांजयाञ्नसि २५ [३३]
समिति 1 [व

नन्‌ मूधराण्यप द्विषो दहन्‌ रक्षौसि विश्वहा । अर्च तिग्येनं दीदिहि


य॑ त्वा जनास इन्धते स॑नृष्वदंङ्गिरस्तम । अचे स सोपि चे वच॑ः
यदे दिविजा अस्य॑-ष्ुजा वा सहस्छरतं 1 तं त्वां गीर्भिहवासहे
तुभ्यं घेत_ते जन॑ इमे विश्वाः सुक्षितयः प्रथ॑क्‌ । धारं रिन्वन्त्यत्तवे
ते वेदे स्वाध्यो ऽहा विश्वा नृचक्षसः । तरन्तः स्याम दुर्गहा ३० [३४]
अधिं मन्द्रं पुरुप्रियं जीरं पावकोचिषम्‌ । हृद्धिर्मन्दरभिंशेमहे ३१
स त्वमम्रे विभाव॑सुः सृजन्‌ त्सूर्यो न ररिमिभिः। रार्धन्‌ तमसि जिघ्नसे ३२
तत्‌ तै सहस्व ईमहे कारं यन्नोप॒दस्य॑ति । त्वद्॑े वर्मं वसुं ३३ [३५] (९००)
(४४ )
३० विरूप आङ्गिरसः । अञ्चः । गायत्री ।

समिधाचिं ईवस्यत प्रृतर्ोधयतातिंथिम्‌ । आस्मिन्‌ हव्या जुहोतन


अग्रे स्तोमं जुषस्व मे वधरस्वानेन मन्मना । प्रतिं सूक्तानि हर्य नः
अधिं दतं पुरो द॑धे हव्यवाहमुपं घुवे 1 ववो आ सादयादिह
उत्‌ ते ब्रहन्तो। अर्चयः समिधानस्य दीदिवः । अ शुक्रास ईरते
उपं त्वा जुन्लो मम॑ धृताचीरयन्तु हर्यत । अग हव्या जुंबस्व नः ५ [३६]
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम्‌ 1 अथिमींढे स उ श्रवत्‌
भ्रनं होतारमीड्यं जुष्टम कविक्रतुम्‌ 1 अध्वराणांमभिभिय॑म
जुषाणो अ्धिरस्तमे-माहव्यान्यांनुषक्‌ । अं यज्ञं न॑य ऋतुथा
समिधान उ सन्त्य॒ शुक्रशोच इहा व॑ह 1 चि्ित्वान्‌ दैव्यं जन॑म्‌
विघ्रं होतारम धूमकेतुं विभावसुम्‌ । यज्ञानां केतुमीमहे १० [३५]
ॐग्रे नि पाहि नस्तवं॑प्रतिं प्म देव रीष॑तः 1 भिन्धि दषः सहस्कृत ११
अभिः प्रतेन मन्मना शुम्भानस्तन्वं स्वाम्‌ । कविर्विप्रेण वावृधे १२
ऊजो नपातमा हंव॒ ऽभि पावकोंविपम्‌ 1 अस्मिन्‌ यज्ञे स्व॑ष्वरे १३
स नो मिव्रमहस्त्व मग शुक्रेण जोविषां । देवैरा स॑त्सि बर्टिषिं १४
यो अश्रिं नन्व दमे देवं मीः सपर्यति
। तस्मा इद्‌ दीदयद्‌ वसुं १५ [३८] (९१५)
अ० ६, जन ३, ०३९ | {५१९} [ श्लश्वेद्‌ः | मे० €, भू ७४, म० १९

अभिभूर्था दिवः ककुत्‌ परिः पथिव्या अयम्‌ अणा रेतसि जिस्वति १६


उदरे शुच॑यस्तव॑ शक्रा भ्राज॑न्त ईरते १७ १
चिषे वार्य॑स्य हि वस्यश्च स्वर्पतिः श
त्वाम सनीपिणस्त्वां हिन्वन्ति चित्तिभिः त्वां व॑र्धन्तु नो भिः १९
अर्दव्धस्य स्वधावतो दतस्य रेभ॑तः सद अचेः स्यं वुणीसहे २०
(२९
अधिः जुचिंतततयः शुचिर्विप्रः शदिः कविः शुचीं रोचत आहतः २१
उत त्वां धीतयो धम गिरो वर्धन्तु विश्वहां अये सख्यस्य बोधि नः २२
यत्र स्याघहं त्व॑त्वं वां घा स्या अहेषर्‌ स्युष्टे सत्या उहाशिषः रद्‌
वसुर्वसुपतिषिं मस्ये
क विभावसुः स्याम ते सुसतावपिं २४
ञश्च धृतव्रताय ते समुद्रि सिन्ध॑वः भिरं वाश्रासं ईर्ते २५ [४०]
यदम विपति कथि विष्वादं पुर्वेष॑सम्‌ अथि शुस्मामि मन्म॑भिः २६
यन्ञानाँ रथ्ये धय॑तिर्मज॑स्माय वीं स्तेपररिविभायये २७

अयच तवे अपिं जरिता भरु सन्त्य तस्मै पादक मुच्छय २८


धीरो ह्यस्य॑रसद्‌ दिप्रो न जगुंविः सदां अद्यं दीदयसि यवि २५
पुराभनं इरितेभ्यः पुरा पृभेभ्य॑ः कवे भ्रण आयुर्वसो तिर ३० [४१] (९३०)
(४५)
४२ श्रिश्लोकः काण्वः । इन्द्रः; १ अस्ीन्द्रौ । गायत्री ।

आ घा ये अधिमिन्धते स्तृणन्ति वर्दिरानुपक्‌ । येषामिन्द्रो युवा सखां ?


बृहननिदिध्स षां भूरि जस्तं पुथुः स्वश येषामिन्द्रो युदा सखां २
अगद इद युधा वृतं शूर आजति सत्व॑भिः । येषामिन्द्रो युवा सखां ३
आ बुन्दं ठरहा ददे जातः पृच्छद्‌ वि मातरम्‌ । क उग्राः के हंशण्विरे ४
चके
प्रतिं त्वा शवसी व॑दृद्‌ गिरावम्डो न योधिषत्‌ 1 यस्ते शननुस्वमा ५ [४२]

उत त्वं म॑घवञ्छणु यस्ते वष्टि ववक्षि तत्‌ । यद्‌ वीक्छयासि वीदु तत्‌ &
यवाजिं यात्याजिङ् दिन्द्र: स्वश्वयुरुपं ॥ रथीतमो रथीनाम्‌ ७
वि पु विश्व अभियुजो विन्‌ विष्वग्यथां वृह 1 मवा नः सुध्रदस्तमः <
अस्माकं सु रथ॑ पुर॒ इन्दः छणोतु सातय । न य॑ धूर्वन्ति धूतैय॑ः ९
वृज्यामं ते परि द्विपो ऽर ते शक्र दावन । गमेमेदिन्ध गोमतः १० [४३] (९४०)
ऋग्वेदः | भ० ६, ० ३, च० ४४] [५१२ 1 {सण ८) सु० ४५, मे०१।

कनश्चि यन्तो अद्धिवो ऽ््वांवन्तः शतग्विनः । १९१


ऊर्ध्वा हिते दिवेदिवे सहां सूशत। गता \ जरि १२
विद्मा हि त्वां धनंजय मिन्द्रंहब््हा चिदारुजस्‌ । आदारिणं यथा गय॑म्‌ १३
कङुहं चित्‌ त्वा क्वे मन्दुनतु धृष्णविन्दवः । आ त्वां पणिं यदीर्महे १४
यस्ते रेवा अदाशुरिः प्रममर्ष सवततये 1 तस्य॑ लोदेद्‌ आभ॑र १५ [४४]
इम उत्वावि क्षते सखाय इन्द्र पुष्टावन्तो यथां पञ्ुस्‌ १६
उत त्वाब॑धिरं वयं॑श्रुक॑र्णं सन्त॑मूतयें ¡द्‌दूरादिह ह॑वामहे १७
1

यच्छुश्रूया मं हवै दुर्ज चक्किया उत भवेरापिना अन्तंसः


न १८
यच्चिद्धि ते अपि व्यथि-र्जगन्वांसो अम्नन्धहि 1 गोदा इर्िन्द्र बोधि नः १९
आ त्वां रम्भं न जिव्र॑यो ररभ्मा दावस्स्पते । उरमसिं त्वा सधस्थ आ २० [४५]
स्तोवमिन्द्र॑य गायत ॒पुरुनरम्णाय्‌ सत्व॑ने । नकिर्यं वुण्वते युधि २१
अभि त्वां वरषभा सुते सूतं सजामि पीतये तुस्पा व्य॑श्ुरी मद॑म्‌ २२
मालां मूरा अविष्यवो मोपहस्वान आः द॑भन्‌ 1 साकी बह्वद्विषों वनः २३
उह तरा गोप॑रीणसा सहे म॑न्दन्तु राध॑से सरं गौरो यथां पिब २४
यावहा परावति सना नवां च चुच्युवे ता संसत्सु प शेचत॒ २५ [४६]
अपित्‌ कदुव॑ः सुत
मिनदर सह॑ने 1 अत्रादेदिष्ट पौँस्य॑म्‌ २६
सत्यं तत्‌ तुर्वशे यदौ विद्‌।नो अहववास्यस्‌ । व्यानट्‌ तुर्वणे शशि २७
तरणिं वो जनानां चदं वाज॑स्य॒ गोम॑तः ] समानस प्र शँसिषभ्‌ू २८
ऋभुक्षणं न वर्तव॒ उक्थेषु तुग्यावृध॑म्‌ । इन्दं सोमे सचां सुते २९
यः कृन्तदिद वि योन्यं चिकाय गिरिं पृथुम्‌ । ोभ्यो गातुं निरेतवे ३० [४७]
यद्‌ द॑थिषे म॑नस्यसिं मन्दानः प्रदिय्षसि मा तत्‌ करिन्द्र मृव्ठय॑ ३१
दुभरं चिद्धि लाव॑तः कृतं शृण्वे अधि क्षामे जिग॑विविन्द्र ते सनः ३२
तवेदु ताः सुकीर्तेयो ऽसंनरुत प्रश॑स्तयः यदिन्द्र मृल्यांसि नः ३३
मा न एकस्मिन्नागसि मा द्रयोरुूत चिषु वधीर्मा जरूर मूखषु ३४
बिभया हि त्वाव॑त उग्ादैभिपरमद्धिणः दस्मादृहघ्रुतीषहः २५ [४८]
मा सख्यः शूनमा विवे मा पुत्रस्य परभूवसो आवृत्व॑द्‌ भूतु ते मन॑ः २६
को नु मयी अमिथितः सखा सखांयमवीत्‌ जहा को अस्मदीषते २७
एवारे इषमा सुते ऽसिन्वन्‌ मू्यीवयः ~श्वप्नीवं निवता चर॑न्‌ ३८ (९६८)
अ० ६, भ० १, ० ४९] [५१३] [ छ््देद्‌ः । म० €, सू० ४५, न° १९

आ त॑ ठता व॑जोयुजः दशं गृभ्णे सुबंथा । यदीं बह्मम्य इदः ३९


भिन्धि विश्वा अप द्धिः परि वाध जही मृधः । वसं स्पा्टतदाभ॑र ४५
यष्ठीता्विन्दर चत्‌ स्थिरे यत्‌ परछी पर्वतम्‌ । वसं स्फार तदा स॑र ४१
यस्य ते विन्ठरमानुलो रदस्य वेद॑ति 1 वसुं स्याह तदा भ॑र॒ ४२ [४९] ९०२्‌)
---~> <~ 1

[उवुशोऽध्यायः ॥४॥ उ० १-५४ ] (४६)


२ वदोऽवः । इन्द्‌ः, २१-२४ कानीतः पथुश्छदाण; २५-२८, २९ वायुः । गायत्री, १ प्रादनिवृत्‌
५ कङ्कण, ७ वुहती, € भवुष्टुप्‌, ९, लतोवुदती, २१--१२ विपरीतो
तरः भगा नृती, विपरीता),
१३ हिप जगती, १६ दुहती पिपीलिकमध्या, १५ कङ्कष्नयङ्दिर, १६ विराट्‌, १७ जगती,
१८ उपरिष्टाद्‌ दृहती, १९ री, २० विधमरपद्‌ खृदती(प क्ति; २२ खेस्तारषडक्तिः,
२५-१८ प्राशः = (अु्टती, खतो ती), ३० दिप द्‌,= ३६ उण्णिर्‌, ३२ पङ्क्तिः । -
त्वाव॑तः पुरूवसो वयमिन्द्र परणेतः \ स्मा स्थातर्हरीणाम्‌
त्वा हि सत्वसदविवो विद्र वु{तापरिषाय्‌ ! कि दृतारं र्ीणाद््‌ र
आ यस्य॑ ते षष्िसानं सात॑मूते शा्त॑कतो ¡ भीर्भिर्ृणन्ति कारवः ३
सुनीथो छा स त्यौ यं मरुतो यस्मा 1 निचः पाल्य ४
धृषान मेयद्ण्टवत्‌ सुवी्॑मादित्यजूत एधते । शद्‌ राया पुरुषा ५ [१]
तबिनदरं दान॑मीमहे शदखानमभीर्वस्‌ 1 ईन राय महे ६
तस्मिन्‌ हि सन्त्यूतयो विश्वा अशीः सच ¦
तम्रा व॑हन्तु स॑यः पुरूवसुं मद्य हयः सुतम्‌ ७
यस्ते षदो दरैण्यो य इन्द्र वृहन्तः ।
स आृषिः स्वृनभि-्यः प्रत॑नासु दुष्टः <
य दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता \
स नैः शविष्ठ सवना व॑सो गहि गमेम गोम॑ति व्रजे ,
गष्यो पु णो यथां पुरा॒ऽश्वयोत र॑थया 1 वरिवस्य संलामह १०२]
नहि त शूर शधसो न्त विन्दामि सता ।
वञ्स्या न पधवन्नू चिदद्रिवो धियो वाजेभिराविथ ११
य ऋष्वः भंयत्स॑सखा विरेवेत्‌ स ववृ जनिमा पुरुष्टुतः । ध
तं विश्वे मायुंषा युगे न्त्रहवन्ते तविषं यतघ्॑चः र
स नो काजेश्विता पुरूवसुः पुरःस्थाता । सधवा वृत्रहा बत्‌ “१३ (९८५)
श्ह° ६५
१ ५
~ ग्येद्‌; | ० द्‌) ज ४) वण ३ ] |५१8 ] ५६० € षू ४९ मण १४ -

अभि वो वीरमन्धसो मदेषु गाय गिरा अहा विषेत्‌ ६


इन्द्रं नाम श्ुव्य॑जाक्तिनं वचो यथां १४
दी रकण॑स्नव विवसु॑दृविवि्िषु परत वाजिन्‌ । नूनमथ १५ [६]
विञ्वैषामिरज्यन्तं वसनां शासस चिदस्य पसः । पय न्टप <€

महः सु वो अर॑मिपे स्तवामहे मीव््ुपे अरंगमाय जग्दयि ।


मि भर्विरवम॑नु' ५ [९ [1 यं ॥ २
यज्ञेभिर्गीभिर्विदवमनुषां मरुता भियक्षाये गपि त्वा नसद्वा गिर
ये पातयन्ते अज्स॑मि-भिरीणां स्नुभिरेषाम्‌ ।
यज्ञं म॑हिप्वणीनां ससन तुदिव्यणीलां प्राध्वरे
प्रभङ्ग र्मतीना- मिन्द्र शविष्ठा भ॑र । श्येसस्यभ्य युज्यं चोद्‌सन्तन्न ज्येष्टं योषयन्धते १९
सनितः सुस॑नितरग्र॒चिच्र चेतिष्ठ स्यूतं 1
प्रसहां सम्राद्‌ सहुरिं सह॑न्ते भुज्युं षाजे प्यम्‌
3 २० [४]
आस एतु य दवरदौ अवदः पर्तम।ददे,।
यथां चिद्रो! अर्यः प॑थुश्रवसि कानीति ऽस्या प्युष्यांदे २१
पष्ट सहस्राश्टय॑स्यायुतासन -युष्ट्रानां विगतिं जतः ।
दा श्यावीनां शता दा उय॑रुपीणां दट्ञा गवाँ सहस्रा ९२
दशौ श्यावा कधद्॑यो वीतवारास आरवः । सश्र नेभि नि वावरतुः
दानांसः पुथुश्रव॑सः कानीतस्य सुराधसः 1
रथ हिरण्ययं दद्‌ न्म्॑िष्ठः सूरिर॑भू द्र्धष्ठमकरत ध्रव २४
आ नो वायो महे तनै याहि मखाय पाज॑से ।
वयं हि तै चक्रम भूरि कवन सद्यध्रिन्मदिं ववने २५ [५]
यो अश्वैमिर्वह॑ते वस्तं उसा खिः सप्त सं्तीनाम्‌ 1
एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपतपाः २६
यो म॑ इमं चिदु मना मन्दुच्चितर कवने ।
अधे अकष नहि सुकृत्व॑नि सुङृत्तंरय सुकतुः 2७
उचथ्ये वपुषि यः स्वरा द्युत्‌वा॑यो युतसराः 1
अश्वेपितं रजेषितं शुनेषितं पराजम्‌ तचिं नु तत्‌ * २८ (०००)
अ० 8, ज ७, द० ६] [५१५] [ ऋग्वेदः । मे० €, सू्‌० ४६, मे० २९

अध॑ भियथिव्सियं॑पष्िं सहासनम्‌ । अर््वानानिन्न वृष्णाम्‌ ९१०

गावो न धलुपं यन्ति वध॑य उप मार्यन्ति वधयः २८


अध यार्थे गणे जतमुष्टरँ अचिक्रदत्‌ । अध च्िषु विंञतिं शता ३१
जदं बसे धल्ये विपरस्तरक्ष आ ददि ।
ते त वायविमे जना अदृन्तीन्द्र॑गोषा मदन्ति वृवर्गोपाः ३२
अघ स्वा योर्पणा घही परतीची दमश्यस्‌ । अ्धिरकम्‌ा दि नीयते ३३ [६] (१००५)

(४७)
१८ श्रित आप्य; । आदित्याः, १४-१८ आदिव्योषसः (दुःष्व्घ्र)।महापङ्क्तिः ।

महिं वो महतासको वरुण मि वाशु ।


यमादित्या अभि हुहो रक्षथा नेमघं न॑शा-दनेहसे व ऊतयः सुऊतयो व ऊतयः १
दिका देवा अघाना-भाददिव्यासो अपाक्रतिम्‌।
पक्षा वयो यथोपरि व्यस्मे ज्म यच्छता नेहसे व ऊतयः सुतयो द ऊतयः २
व्य#स्मे अथि रां तत्‌ पक्षा वथो न य॑न्तन 1
विश्वानि विश्ववेदसो वरूध्यां मनामहे नेहसा व ऊतयः सुतयो! व ऊतय; ३
यस्मा अरासत क्षयं जीवातु च प्रचैतसः ।
मनोर्विश्वस्य चेदिमि आदित्या राय ईशते ऽनेहसों व ऊतयः सुऊतयो व ऊतय ४
परिं णो वृणजन्नधा दुर्गाणि रथ्यो यथा ।
स्यामेविन्दर॑स्य शा-ण्यादित्यानांपृताव॑स्य
नेहसो व ऊतय॑ः सुऊतयो द ऊतय; ५ [७]

परिद्वतेवृना जनों युप्माद॑त्स्य वायति ।


देवा अदुभ्रमाक बो यमादित्या अदहेतना नेहो व ऊतयः सुऊतयो व ऊतयः €
नतं तिग्मं चन त्यजो नद्रसदृमि तं गुरु ।
यस्मा ड शाम सप्रथ आदित्यासो अराध्व-भनेहसा। व ऊतय॑; सुऊतयो व ऊतय॑: ७
युषे देवा अपिं ष्मसि युध्य॑न्त इव वर्मसु 1
पयं महो न॒ एन॑सो यृयमर्भाहरण्यता-नेहसो व ऊतः सुऊतयो व ऊतयः < (३०१३)
@
ऋभ्वेद्‌ः | ॐ० ६, अ० ४, व० ८] [५१६] [०८ स= ४७,म०९

अदिति उरुष्यत्य दितिः शरभ यच्छतु !


साता भिस्यं रेवत अर्यम्णो वरुणस्य चा-तरैदसों व ऊतयः सुतयो व छतः ९
यदैवाः शं शरणं यद्धद्रं यद॑नातुरम्‌ !
चिषातु यद्ररूथ्व॑4 तदस्मासु वि य॑न्तना- नेहसे व ऊतयः दुङतख व तयः १० [<]

आदित्या अव हि स्यता-घि कूल।दिवि स्पशः 1


सुतीर्थमर्वतो यथा-तुंनो नेषथा सुग स॑नेहसो ब ऊतयः सुङतयेो व ऊतयः ११
नेह भद्रं क्षस्विने नावे नोपया उत 1
गव॑ च भद्रं धेनवे वीरायं च श्रवस्यते ऽनेदसो व ऊतयः सुङतय। च ऊतय; १२
यकाविर्यद॑पीच्यं{ देवासो असिति दुषकुतम्‌ ।
त्रिते तद्वि्वमाप्त्य अरि अस्मद्‌ द॑धातना-नेदसों व ऊतय॑ः सुरूतयों व ऊतय॑ः १३
च्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुंटितार्दवः ।
त्रिताय तद्विमावयां प्त्याय परौ वहानेहसो! व ऊतयः सुतयो! व ऊतयः १४
निष्कं वां घा कृणवते घज वा दुहिता्द्वः ।
विति दुष्ष्वप्न्यं सव माप्तये परिं दद्मस्य नेहसो! व ऊतयः सुऊतयो व ऊतयः १५ [९]

तद॑न्नाय॒ तद॑पसे तं भागसुंपसेदुपे। 1


विताय च द्विताय चो-पो दुष्ष्वप्न्यं वहा-नेहस व ऊतयः सुऊतयो व ऊतयः १६
यथां कला यथां फं यथं कणं संनयामसि 1
एवा दुप्प्वन्नयं सव॑ माप्तये सं न॑यामस्य नेहसे! व ऊतयः सुतयो व ऊतयः १७
अज्ञैप्मायासंनाम चा मूमानागसो वयम्‌ ।
उषो यस्माद्‌ दुष््वप्न्या- दभैणमाप तदुच्छत्वनेहमो व ऊतयः सुतयो! व ऊतयः १८ [१ 1
(१०१

(४८)
१५ प्रगाथो घोरः काण्वः । समः । त्रिष्टुप्‌, ५ जगती ।
स्वादोरंमकि वय॑सः सूमेधा स्वाध्यो वरिवोवित्तरस्य ।
विश्वे यं दैवा उत मत्यौसो मधुं घुवन्तो! आभि संचरन्ति 4
अन्तश्च परागा अदितिर्भवास्य-वयाता हश्सो दैव्य॑स्य ।
इन्वुविनद्॑स्य सख्यं जुगणः ्रोष्टीव धुरमनुं राय ऋध्याः २ (१०९५)
ॐ० ६, स० ४, च० ११ | [५१७] [ ऋण्देद्‌ः । सं० ८, सू० ८, मै० ३

अल सोम॑लभृतां अभूमा-ग॑न् ज्योतिरविदाम देवान्‌ ।


लिं मूनथर्वान्‌ कणवदसतिः कि धृतिरैमृत मत्स्य
हौ ने। मव हृद्‌ आ पीत ईन्दो पतिव॑ सोम सूनवे सुशेवः ।
सखेव सस्यं उरुकंस धीरः प्र ण आयुर्जीवसे सोम तारीः
इमे म॑ पीता यक्ञास॑ उरुष्यवो रथं न गावः सम॑नाह पदसं ¦
ते मा रक्षन्तु वि्षद॑शवरिन्न-दुत मा सरामांयवयन्त्वन्द॑वः

अपिं न मा मथितं सं विंदीपः प्र चक्षय क्रणुहि वस्य॑सो नः


अथा हिते षद्‌ आ सस मन्यः र्वो ईव प्र च॑रा पुष्टिमच्छ॑
इषिरेण ते मन॑सा सुतस्य॑ भक्षीसहि पिञ॑स्यव रायः ।
सोम॑ रजन्‌ प्र ण आपि तारीरहानीव सूर्यो! वासराणि
सोम॑ राजन्‌.मूल्या नः स्वस्ति तव॑ स्मसि वत्या४स्तस्यं विद्धि ।
अलर्ति दक्षं उत मन्युर मा ने। अर्यो अनुकामं परां दाः ))

त्वं हि नस्तन्वः सोष गोपा गत्रोगात्ने निषसत्था नृचक्षाः ।


यत्‌ त ठयं श्॑रिनासं चतानि स नो भरव सुषखा देव वस्य;
छदूदे.ण स्यां सचेय॒ यो सा न रिव्येद्र्यश्व पीतः ।
अयं यः सोमो न्यधौ्यस्मे तस्मा इन्दर परतिरमेभ्यायुः
अप त्या अस्थुरनिरा अमीवा निरसन्‌ तमिंसीचीर्ैषः
आ सो अस्मो अरुहद्‌ विहाया अगन्ध यत्रं प्रतिरन्त आयुः
यो न हन्द; पितरो हस्सु पीतो ऽभ॑त्वो स्व आविवेश ।
तस्मे सोमाय हविषां विधेम ॒मूषठीके अस्य सुमतौ स्यांस
त्वं सौम पितृभिः संविदानो ऽन यावाधरथिवी आ ततन्थ ।
तस्म त इन्दो हविं विधेम॒ वयं स्याम पत॑यो रयीणाम्‌
चतारो देवा अधिं वोचता नो मा न निद्रा ईशत मोत जलिः
बयं सोम॑स्य विश्वह परियासः सुवीरासो विदथमा वदेम । एषं
त्वं नैः सोम विभ्वतो! षयोधा- स्त्वंस्वर्विदा विंदा सूचक्षाः ।
त्वं न॑ इन्द्‌ ऊतिभिः सजोषा पाहि पश्चातादृत वां पुरस्तात्‌ १ १३॥१०२८)
क्रग्येदः । अ० ६, अ० ४, ब० १९ ] [५१८ ] [म॑०८, सू० ४९, म०॥

अथ वाङखिल्यष््‌ ।

(४९) [१]
१० परस्फण्वः काण्वः। इन्द्रः । भ्रगायः= (विषमा वृदती, समा सतोनुद्ती) ।

अभि प्र व॑ः सुराधसा मिन्द्रमर्चं यथा| दिदि ।


यो ज॑रितृभ्यों सचवां पुरूवसुः सहरेभव शिक्ष॑ति 1+

कातानीकिव भर जिगाति धृष्णुया हन्ति वृणि दाशे ।


गिरेरिव प्र रसां अस्य पिन्विरे दत्राणि पुरुभोज॑सः २
आ त्वां सुतास्न इन्द॑गो मता य इन्द्रं गिर्वणः ।
आपो न व॑िन्नन्वोक्यं{ सर॑ः प्णन्ति शर राध॑से द्‌
अनेहसं प्रतरणं विवक्षणं मध्वः स्वाद्म पिब
आ यथां मन्दश्चानः किरासि नः भर षुद्ेव रमनं पषत्‌ ४
आ नः स्तोममृपं दरव द्धियानो अश्वो न सोतंभिः।
यं ते स्वधावन्‌ तस्वद्य॑न्ति धेनव॒ इन्दर कण्वेषु रातयः ५ [१४]

उग्रं न वीरं नमसोप सेदिम॒ विभूतिमक्


> . 1.
षितावसुम्‌ ।
~

उद्रीवं वजिन्नवतो न सिंञते क्षर॑न्तीन्द्र धीतयः



यद्धं नूनं यद्व यज्ञे यद पुथिव्यामाथि ।
अतो नो यन्ञमार्शा
तों [3 भि्महे

उग्र उगेभिरा ग॑हि


£, मत [9


अजिरासो हर॑यो ये तं आशवो वातां इव प्रसक्षिणः ।
येभिरप॑त्ये मनुषः परीयसे येभिर्िभं स्वंडडो
<
एताद॑तस्त ईमह इन्द्‌ सुन्नस्य गोम॑तः ।
यथा प्रावो मघवन्‌ मेध्यातिथिं यथा नीपातिथिं धनै ९
यथा करण मघवन्‌उसद॑स्यवि यथा पक्थे वृशञवजे ।
यथा गोङयं असंनोकरजिश्ठनी
नद गोमद्धिरंण्यवत्‌ १०[१५](१०४८)
अ० ९, नर णवर ९] [१९९] [क्वेदः । मै० ८, सू० ५०, म॑० 4
(५०) [२]
१० पुदिदुः काच्ः । इन्द्रः । प्रगाथः = (किचिमा बृहती, समा सतोवृद्ती ) ।

प्रु शरुतं सुरास वची शाक्तभिरषटये ।


यः सुनते शह १


यदी सुता हन्दुलो ऽभि छियघस॑न्दिषुः ।
आणे न धपि स्वनं घ आ व॑सो दुषाहवोप॑ दषं ३
अनेहसं ले हव॑सानमूतये अध्व॑ः क्षरस्ति धीतयः ।
आ त्वां वसो हव॑मायास इन्दव उप॑ स्तोषं दधिरे ४
आ ठः सोवें स्वध्वर ह॑यानो अत्यो न तोते !
यं हे स्वव्ष्वन्‌ त्स्वद॑न्ति गुथः पैर छ॑न्दयसे हव॑म्‌ ५ [१६]

प्र वीरमुग्रं विधिधिं धतस्पतं॑ विरतिं राध॑सो महः ।


उवी वश्चिस्रवते व॑सुत्दसा सदा पीपेथ व ६
यद्धं ठन प॑रादवि यद्‌ दा पृथिव्यां दिवि ।
सुजान हन्द हरिभिर्महेमत ऋष्व ऋष्वेभिरा ग॑हि ७
रथिरासो हर॑से ये त अधिध ओजो वात॑स्य॒ पिति 1
येभि वसुं सुतो निघो येभिः स्वः पीयसे ट
एताष॑तस्ते वसो दियामं सूर नल्य॑सः ।
यथा पराव एत॑ छ्ृ्जये धते यथा वह दशबजे ९
सथा कष्ठ मचठन्‌ मेध अध्वरे वीर्घनीथे दरुनसि ।
यथा गो असिषासो अष्विवो मिं गोत्रं हरिश्रियम्‌ १०[१७]९०.८)
(५१) [२]
१० शरुष्टिः काण्वः । इनदरः । भगाथः = (विवमा बृदती, खमा सतोषुषटती) ।
यथा मनौ सांव॑रणौ सोम॑भिन्दरापिबः सुतस्‌ \
नीपातिथौ मघदुन्‌ मेध्यातिथौ पु्टिनौ श्रुष्टिगौ सचां १ (९८५९)
क्ग्विदरः। अ०६,५1 ल०४, 1 व० १८ [५२० |]
4 [० €, सू० ५१, म॑ ९
पाषदराणः प्रस्कण्वं सम॑साद्य-च्छ्यानं जिवि्ुद्धितस्‌ ;
सह्रंण्यासिषाखद्‌ गवामणि-स्तोतो द्यवे ठकीः २
य उक्थेभिर्नं विन्धते चिकि ऊषिचोदृनः ¦
इन्द्रं तमच्छा वत्‌ मञ्य॑स्वा स॒त्य रिष्यन्तं न समोज॑से

यस्मा! अर्की सतरीरणमालूतु-खिधातुसुततमे पदे ¦
स वि¶मा विण्ड भुव॑नानि विक्वृ- दादिन्न॑निष्ट शैस्य॑य्‌

योनो दृता वसना मिद्धंतं हसहे दय्‌ 1
विद्मा ह्य॑स्य सुमतिं नवीयसीं मेभ भोम॑ति व्रजे ५ [१८]
यस्म त्वं व॑सो ठानाय शिष्च॑सि स रायस्पोष॑भश्रुते \
तं तवां वयं म॑घवन्निन्द्र गिर्वणः सुताव॑न्तो हवामहे

कदा चन स्तरीरसि नेन सश्चासि दृशु ¦
उपोषेन म॑घदन्‌ भूय इनु ते दानं वेदस्य पुञ्यते , ७
प्रयो ननक्षे जभ्योज॑सा द्विषि ठ्यैः शुष्णं निधोषय॑म्‌ ¦
यदेदस्त॑म्भीत्‌ प्रथय दिव-मादिव्न॑निष्ड परशिवः
यस्यायं विश्च आयौ दास॑ः शेवधिपा अरिः ।
तिरश्रिकरय रुडमि पवीरवि तुष्येत्‌ सो अज्यते रथिः

तुरण्यवो मधुषन्तं वरृतश्चुते विरसो अ्कयांचचुः ।
अस्मे रयिः प॑भथे वृष्ण्यं शठो ऽस्मे सुवानास इन्दुधः १११९०
(५२) [8]
१० आयु, काण्वः। द्रः । प्रगाथः = (विषा
सदसी, खः उत्यचुष्टती) ।
यश्चा सनौ विवस्वति सोय छ्तापिवः सुतम्‌ १
यथा जिति, छन्द इन्द्र सुजोपस्या-यौ माव्यसे चा
पुषे मेध्य मातरिश्वनन्द १
ी सुवाने अबन्द्थाः ।
यथा सोमं वरिष दहोण्ये स्यूमरदमावु॑नाति
य उक्था केवला दृधे यः सोमं धेषितापिबत्‌ । र्‌
यस्म विष्णुखीणि। पदा दिचक्म उप॑ मित्रस्य ध्भिः
ड (१०७१)
सं०६, ८०४, व० २० | [५२१] [छग्वेद्‌ः । भं० ८, सू० चर, म० ४

यस्व त्वधिन्द स्तो्रषु चाकनो वजि वाजिञ्छतक्रतो ।


त॑ तवां यं शटुदामिव ||4
गोदुह
|, जुरूवसिं भवस्वरदः ४
योनेोंष्वाता स न॑ः पिता यह उम &कानक्रत्‌ ।
अयामननुभो मथव पुरूवसु गर्वस्य प्र दतु न ५ [२०]
यसै त्वं दसो दानाच संहे स रायस्पोष॑मिन्वति ।
वसूयवो वपति शतक्त स्तोधैरिनद्र इवायहे द्‌
कदा चन प्र युंष्छस्यु-मे नि पासि जन्म॑नी ।
तुयादित्य हर्व॑नं त इन्डिय--मा त॑स्थावमृतं डिवि ७
यत त्वं श॑घवननिन्त्‌ गिर्वणः शिक्षो शिक्ष॑सि दृशे
अस्माकं गिर उत सुति वंसो कण्ववच्छुणुधी हद॑म्‌ <
अस्तावि मन्य, पूर्व॑ नलन्द्रय वोचत ।
पर्वीितस्यं तरहतीर॑नूपत स्तोतुर्मेधा अंसृक्षत ९
समिन्द्रो राये बृहतीरधूनुत सं क्षोणी समु सम्‌ ।
स॑ शुकाः शुच॑यः सं गवाशिरः सोमा इन्द्॑ममन्दिषुः १० [२१] (१०७८)
(५३) [५1]
८ ध्यः काण्वः । इन्द्‌ः । प्रगाथः = ( विषमा बृष्ती, समा सतोगृती ) ।

उप त्व सघोलां ज्येष्ठं च वृदभाणा्‌ ।


पित्तम मघवन्निन्द्र गोषिद्ृ-भीङञानं शाय &महे १
य आगु त्संमतिधिन्वमरदैयो वादुधानो दिविदिवे ।
तँ त्व तयं हरशवं जतकरतुं वाजयन्तो हवामहे २
आ ल विवेष सं सष्व॑; सि्न्तदर॑यः ।
पे परवति छन्विरे जनेष्वा ये अंवादतीन्ववः ३
विश्व दवरौसि जहि चाव चा थि विभ्वं सन्व॒न्त्वा वसं ।
शी चित्ते मदिरासो अंशवो यज्रा सोस्य ठम्पसि ४ [रर्‌]
इन नेदीय एदिहि मितमेधाभिरूतिभिः । वि
जा शंतम शोत॑माभिर्भिष्डिमि-रा स्वपि स्वापिभिः (१००३)
० ६६
च्रच्वेद्‌ः | भ० ६) जर ४, प०२३ | [५२९] [ शण, स्‌०-५१.अ०६

आभितुरं सत्प॑तिं विश्वचर्षणिं कृधि प्रजास्दाभ्गस्‌ ।


प्रद तिरा शा्चीमियं त॑ उक्थिनः क पुनत आंनुदक्‌ ६
यस्ते साथिष्ठोऽवसे ते स्वाम भरेषु ते।
वयं होत्राभिरुत दैवदहर॑तिभिः ससवांसे! मनायहे ७
अहं हि तै हरिवो बह वाजयु-रानिं याघ्नि सदोतिभिः ।
त्वाभित्रेव तममे सम॑श्ठदु -र्गव्युरय मथीनास्‌ < [२९] (१०4)

(५४) [६]
< मातरि काण्वः । इन्द्रः, २-४ विवे देवाः ।प्रगाथः = ( विषमा दती, खश एतवषृहती ) ।

एतत्‌ त॑ इन्द्र वीव गीरभि्गृणन्धि कारवः ।


ते स्तोभ॑न्त॒ ऊर्जमावन्‌ धृतश्युत॑ पौरासो नक्षन्‌ धीतिभिः १
नक्षन्त इन्द्रमवसे सुकूत्यया येषाँ सुतेषु षन्दसे ।
यथां संवते अमतो यथां कृश एवास्मे ईन्द्र मत्स्व ४
आ नो दिश्व स॒जोष॑सो देवासो गन्तनोप॑ नः
वस॑वो रुद्रा अव॑से न= आ ग॑म
ज्चृष्वन्तु सरतो हव॑म्‌ ३
पषा विष्णर्हव॑नं मे सरस्वत्यवन्तु सप्त सिन्ध॑वः 1
आो वातः पवैतासतो वनस्पतिः शृणोतु प्रथिवी व॑म्‌ ४ [२५]
यदिन्द्र राधो अस्ति ते मा्ोने मघवत्तम ।
तेन॑ नो बोधि सधमा वृधे मगो वानाय॑ वृत्रहन्‌ ५
आजिपते नृपते त्वमिद्धि नो वाज आ द॑श्ि सुक्रतो ।
वीती होत्रंभिरुत देवधौतिभिः ससर्ांसो वि शुण्विरे ६
सन्ति ह्ययं आशिष इन्द्र आयुर्जनांनाम्‌ ।
अस्मान्‌ नंषस्व मववश्ुपाव॑से धुक्षस्व पिपयुषीमिषंम्‌ ७
वयं त॑ इन्दर स्तोममिर्विपेम्‌ त्वमस्माकं ङातक्ततो 1
महि स्थूरं शशयं राधो अहवं परस्क॑ण्वाय नि तोडहा
य < [२५(१०१)
` अ ६, ज० ४, ष०२६] [५२३] [ ऋग्वेदः । मं० ८, सू० ५५, म +

(५५) [७]
प्छ; काण्वः । इन्द्रः, प्रस्कण्वश्च । गायश्नी, ३, "^ अनुष्टुप्‌ ।
भररीविन््र॑स्य वीर्य व्वस्य॑मभ्वाय॑पि । राध॑स्ते दस्यवे वृक (
जाते श्वेतास उक्षण दपि तसि न रोचन्ते ! म॒हा दिवं त त॑स्तमुः २
जतं देणाञ्छतं शुनः शतं च्भीणि स्छातातिं ।
छतं स ल्वजस्तुका
= अक्षीं दतुःशतस्‌
सवाः स्थ॑ काण्वायना दर्योवथो विचरन्तः । अश्वासो न चंह्ुमत
आदिद्‌ याक्तस्य॑ दर्किर-्नानरंनस्य महि धद; !
इवयावीरतिष्वसन्‌ पथ शचश्च॑वा चन संनशे ५
~
[२६] (१०९९)
(५६) [८]
५ पृष्ठः काण्वः । न्द्रः, प्रस्कण्वश्च ५ अश्चिूर्यो। गायत्री, ५ पङ्क्तिः
प्ति ते दृस्पवे इक रो अवृकर्वह॑यम्‌ । चैनं प्रथिना शवः
व्रा महयं पोतछ्नतः सहस्रा दस्य॑वे वृकः । नित्य्रायो अमंहत
जतं म गर्वैभानों तरातश्णीवतीनाम्‌ । जतं कासो अति खजः
तघ्नो अपि प्राणीयत पूतक्रतायै व्य॑द्ता । अश्वानामिन्न यृध्याम्‌ छ
५४

~

अचैत्यभिधिनितु हव्यवाट स सुमद्रथः ।


अभ्रिः शक्रेण ्लोचिष। हत्‌ सूरो अरोचत दिवि सूर्यो अरोचत ~<
[२७] (११०४)
(१७) [९]
४ मेध्यः कण्वः । भगिनौ । अष्ट्‌ ।

युषं है क्रतुना पूर्व्येण युक्ता रथन तिषं य॑जत्रा ।


आग॑च्छतं नासत्या राचीभि रिदं तृतीयं सव॑नं पिबाथः श
युवां देवाय एकादृशास॑ः सत्याः सत्यस्य॑ दृढे परस्तात ।
अस्माद यज्ञं सव॑नं जुषाणा पातं सोममश्विना दीदी २
पनाय्यं तद॑श्विना कृतं वँ वृषभो दिवो रज॑सः पृथिव्याः 1
सहल शंसा उत ये गविष्टौ सी इत्‌ ता उप॑ याता पिरय ९
1
(9,
५ ऋरग्ेद्‌ः । अ० ६, भ० ४, ष० ३८
] [५१४ 1]
{ ० < सू ५७, म०.४

अयं वाँ भागो निर्हितो यक्ना गिरो नासत्यो दात्‌ !


पितं सोमं मधुमन्तमस्मे प्र दृाश्वांख॑मदतं ताचीथिः ४ [२८] (९७८
(५८ ) [९०]
३ भेभ्यः काण्वः । विदद देवाः, १ ऋत्विय वा ।चिप ।
यगृविजो बहुधा कल्प्यन्तः सचेतसो यक्तधिशं वहन्ति !
यो अनूचानो बरह्मणो युक्त आसीत्‌ का स्वित्‌ तन्न यजमानस्य संवित्‌ १
एकं एवागिहा सिद्ध एलः सूर्यो दिष्ठमतु पूतः ।
एकेवोषाः समिदं वि भात्येकं वा हदं वि वशर सर्वश

ज्योतिष्मन्तं केतुमन्तं तिचक्रं॑सुखं रथं सुषु परिवार ।
वित्राघा यस्य योगेऽधिजज्ने दं वाँ हुवे अति रिक्तं पिव॑ध्यै 2 [३९] (१९११)
` (५९) [१६]
७ खपणैः काण्वः । इन्द्रादवभौ। जगती ।
इमानि वां भागयेयांनि सिघत॒इन्द॑वरुणा भ्र हे सुतेषु वाभू ।
यज्ञेयज्ञे ह सव॑ना भुरण्यथो यत्‌ सुन्वते यज॑मानाय शिक्षथः
निषिष्वरीरोष॑धीरापं आस्ता मिन्द्रावरुण महिभा॑सादात । १
या सित रन॑सः पारे अध्व॑नो ययोः शुन िरादेष ओह॑ते
सत्यं तदिन्दावरुणा कृरास्यं वां मध्व॑ ऊर्मि दहते सतत वाणी २
ः ।
ताभिदन्बासंमवतं शुमस्पती यो वामदुग्धो अभि पाति दितत
पृतमुषः सौम्यां ओीरद्‌नवः
िभिः इ
सप स्वसारः सदन ऋतस्य ।
या हंवामिन्द्रावरुणा घृतश्चुत्‌- स्ताभिरधततं यज॑म
ानाय शिक्षतम्‌ ४ [३६०]
अवोचाम महते सौभ॑गाय सत्यं तवेषाभ्यां महिसानमि
न्दियम्‌
अस्मान्‌ स्तिन्रावसुणा ध्तशचुत-जिभिः सातेमिवत
ं शुभस्यती ५
इन््ावरुणा यहषिभ्यो मनी ॒वाचो मति भरतमंव्तमये ।
यानि स्थानानयसृजन्त॒ धीरां यजं त॑न्वानास्तप॑साग्य॑पहयम्‌
। इन्द्रावरुणा सोमनसमहंसं रायस्पोषं यज॑मानेषु धत्तम् षु
‌।
परां पुष्टि भूतिमस्मासु धतं॒दीचोयुतवाय ४ तिरतं ज आयुः
1 ७ [६१] (१११८)
॥ एति बालिल्यं सभापतब्‌ ॥
` ०~
अ० ६, ल० ४, ष० ६२ | [५९५] [ ्षन्देदः । मं० <, खू० ६०, म० $ `

(६०) [ सप्तमोऽदवाकः ॥ ७॥ सू० ६०-६९ ]


२० समैः प्रागाथः । अच्चिः । प्रगाथः = ( विषमा बृहती, खमा खतोवृहती ) ।
अश्र आः याह्यधिभि-ठतरं त्वा बरणीमे 1
आ त्वाम॑सक्तु प्रय॑ता इविष्स॑ती यजिष्ठं वर्दिरासदे
अच्छा हि त्वां सहसः शूनो अङ्गिरः सुचशवरनत्यध्वरे ।
ऊर्जो नपातं पृततशमीमहे ऽचि ये पूर्व्यम्‌
ञ्चे कविर्वेधा असि होता पादक यक्ष्यः ।
मन्द्रो यजिष्ठो अष्दरेष्वीङ्यो विपरमिः शुक्त मन्प॑मिः
द्रौखमा वहेत यदिष्ठ्य कर्व अजघ्न वीतये 1
अभि पर्यासि धिता वलो महि सन्दुस्दं धीतिभिर्हितः
त्वथित्‌ सप्रथ अस्य चातर्रतस्कविः ।
त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधस
शोच शोचिष्ठ दीदिहि विरो षयो सस्व स्तोत्रे यहो असि ।
केवानां शर्मन्‌ शम॑ सन्तु सूर; शात्रषाहः स्वयं
यथां चिद्‌बद्धस मदं संसूसि क्षमिं ।
एवा द॑ह मित्रसहो यो अस्म्‌ दुर्मन्मा कश्च वेन॑ति
श्रा नो सतीय रिपवे रक्षस्विने माघहसाय रीरधः
अ॑धद्धिस्तरणिंमिर्यविष्ठ्य शिवेभिः पाहि पायुभिः
पाहि नो अग्र एकया पाह्युत द्वितीय॑या 1
पाहि गीर्भिस्तिसृभिूजा पते पाहि चंतसुभिर्वसो
पाहि विश्व॑स्मादरक्षसो अराव्णः पर स्मर वाजेषु नोऽव ।
त्वामिद्धि नेदिष्ठं केवत।तय॒ आपिं नक्षामहे वृधे १० [३३]
आ नो अपे बयोवृध॑ रयिं पांवक्र शंस्य॑म्‌ ।
रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वय॑शस्तरम्‌ ११
येन वंसाम पृत॑नासु शर्धतस्तरन्तो अर्यं आदिः ।
स त्वं नो वर्धं भरय॑सा शचीवसो जिन्वा धियो वसुविदः १२
शिकछ॑नो वृषमो यथा भिःशृङ्गेृिध्वत्‌ ।
लिग्मा अस्य॒ हनवो न पर॑तिधरयै॑सुजभ्मः सह॑सो णः १३ (९१३२१)
ऋग्वेद्‌! | आअ० ६, धः ४, द १४]
[ ५९६ ] [म० <, द्‌ ९०, मे० ४

नहि तै अगन एवम प्रतिधृषे जस्मासो यहितिष्डत ।


स त्वं नो होतः सहतं हविष्छीपि वंस्वा नो दां पुर
१४
शेषे वनेषु भाः सं त्वा मतींस इन्धते ।
अत॑न्द्रो हन्या वंहति हरिप्छृत आदि दैवेषु राजसि
१५ [६४]
सप्त होतारस्तमिवीकते त्वा ऽर सुत्यजमहयद््‌ !
भिनसस्यष्ं तप॑सा वि ज्ोविषा प्राम तिष्ठ जनौ अति
अभ्रिं वो अधिं हेमं वृङ्तदरहिवः.।
अगन हितप्रयसः शश्वतीष्वा 55 छोतरं चर्पणीना्‌ १७
केतेन रमन्‌ त्सचते सुषामण्यचेतुभ्यं चिकित्वना ।
इषण्ययां नः पुरुरूपमा भ॑र॒ वाजं नेदिष्ठमूतये १८
अश्चे जरितर्विरपपि स्तेपानो दैव रक्षसः ।
अप्रोषिवान गृहपतिर्षटौ असि विवस्पायुटरोणयुः
१९
मा नो रक आ देशीदाघृणीवसो मा यातुरयतुमाक॑ताम्‌ ।
परोग्युत्यनिरामप क्षुष-मघरे सेध॑ रक्षस्विनः
२० [१५] (११८)
(६१)
१८ भगैः प्रागाथः । एष््रः। प्रगाथ; = (विषमा
वृहती, समा सतोवु्ती, ) १७ धंक्गमती।
उभयं शृणव न॒ इन्दो अर्वागिदं वच॑; ।
सत्राच्यां मघवा सोम॑पीतये धिया शविष्ठ आ ग॑मत्‌
तं हि सराजं वृषभं तमोज॑से धिषणे निष्टतक्षतुः ।
उतोपमानां प्रथमो नि पींदपि सोम॑कामं हि ते मनः
आ षस्व पुरूवसो सुतस्यन्द्ान्धसः 1
` हिमा हि त्वां हरिव एतु साहि मधं
अप्रामिसत्य मघवन्‌ तथे
चिद दुधन्वणिम्‌
द॑स दिन कत्वा यथा व; ।
सनेम वाजं तव॑ रिपिन्नव॑सा सश्च
विद्यन्त! अदिः
अग्ध्य॒रषु शचीपत इन्द विःश्वाभिरूतिभिः ।
भगं न हि त्वां यसं दसुषिकृ-मनु शूर चर॑मसि
५ [१६] (११४१)
- अ० ६, ज० ७, व° १७] [५२७] [ कर्देद्‌ः | मण ८, दू ६१, सं ।

द्‌ गध्-स्युत्सो देव हिरण्ययः 1


लिहि दलं परिभाव खे च्छामि तदा स॑र
वे विदा सं वदंतये 1
उद्‌ वदस्व भचवन्‌ र्विष्टय उदि्दवाष्ठ॑यिष्टये
त्वं पुर शहस्र॑णि शतानि च॒ यूथा कानायं मंहसे ।
च॑कृम॒ विप्रवचस इन्द्रं गायन्तोऽवसे
विध द्विषो वेन्द्र तै वच॑ः ।
दत्‌ त्वाया रौतक्ततो भारचाबन्यो अर्हंसन
क्त्वा पुरंवृरे यदि मे शृणव॒द्धव॑म्‌ ।
ग दसुंषति शतक्रतुं स्तोभरिन्द्रं हवामहे

न णणसो मनामहे नारायासो न जल्ह॑वः ।


सदिति वृष॑ण सां सुते सखायं कृणर्वामंहे
उं युज्य प्रत॑नासु साखषि- पृणक्ततिमदम्यम्‌ ।
वेदां भ्रमं चित्‌ सनिता रथीतमो वाजिनं यमिदू भरात्‌
यत॑ इन्द्र भयामहे ततो! नो अभयं क्रधि ।
भर्घवञ्छग्धि तव तदनं ऊतिभिर्वि द्विषो वि मृधो। जहि १३
त्वं हि संधस्पते राध॑सो अहः क्षयस्यासि विधतः ।
तं त्व वयं स॑चवन्निन्द्रं गिर्वणः सुताद॑न्तो हवामहे १४
इन्द्रः स्पटुत वृंहा परस्पा नो वरेण्यः ।
स ने रक्षिषञचरमं स स॑ध्यमं स पश्चात्‌ पातु नः पुरः १५ [३८]

दवं नुः पश्वा्दधरादुततरात्‌ पुर॒ इन्द्र मि पाहि विश्वतः ।


अरे अस्मत्‌ छणुहि दैव्यं मय मारेहेतीरदवीः ए
अद्याछा श्वःश्व॒ इन्द्र जस्व॑ परे च॑ नः ।
विश्वा चनो जरितृन्‌ सस्॑पत्े अह॒ दिवा नक्तं च रक्षिषः १७

प्रभङ्गी छर घवा तुवीम॑वः संर्भिश्टो वीर्यौय कम्‌ ।


उमा तै बाहर वृष॑णा शतक्रतो नि या वर॑ मिमिक्षतुः १८ [३९] (११५६)
` ऋग्वेदः । अ० ६, ज० ४, व० ४० ] [५२८] [० ८, उ्‌० ९२५ ।

( ६९ )
१९ प्रगाथो घौरः काण्वः । इपर! 4 पङ्क्तिः, ७-९ लृदती ।

प्रो अस्मा उपस्तुतिं भर॑ता यज्जुजोषति ।


उक्थेरिनद्र॑स्य माहिनं वयो वर्धन्ति सोमिने। भद्रा इन्द्रस्य सतयः १
अयुजो असमो तृभि-रेकीः कृष्टीरयास्य॑ः ।
पूर्वीरति प्र वावृधे विभ्वं जातान्योज॑सा भद्रा इन्दरस्य रातर्यः र
अर्हितेन बिदुर्वता जीरद्‌।सुः सिषासति ।
्रवाच्य॑मिनद्र तत्‌ तव॑ वीर्याणि करिष्यतो सद्वा इन्द्र॑स्य रातयः ,
आ याहि कृणवाम त॒ इन्र बरह्माणि वर्धा ।
येभिः शाविष्ठ चाकनो म्रेमिह भ॑वस्यते मद्रा इन्द्र॑स्य रातय॑ः न्<

धृषतश्िद्‌ धृषन्मनः कृणोदींन्र यत्‌ त्वम्‌ ।


तीवैः सोमः सपर्यतो नमोभिः परतिमूष॑तो यद्रा इन्द्र॑स्य रातयः ५
अव॑ चष्ट॒ करीषमो ऽवरतो इव माषः ।
जु्ठी दक्ष॑स्य सोषिन्ः सखायं कृणुते यन॑ भदा इन्द्रस्य रातय॑ः ६ [४०]
| विश्व त इन्दर वरर्थं॑दृेवा अनु कुँ दुः ।
सुवो विश्व॑स्य गोप॑तिः पुरुष्टुत सदा इन्द्र॑स्य रातय॑ः ७
गृणे तर्न ते शव॑ उपमं देवतातये ।
यद्धंसिं वृ्रमोज॑सा शचीपते मद्रा इन्द्र॑स्य रातयः <
सम॑नेव बपुम्यतः कृणवन्मानुंपा युगा ।
विवे तदिनदवेतनमधं शरुतो मदा इन्द्र॑स्य रातय,

|| उज्जातमिन्द्र ते शव॒ उत्‌ त्वात्‌ तव कतुम्‌ ।
|| मूरिगो भूरि वदध मघ॑वन्‌तव रापणि मद्वा हन्दस्य रातयः १९
|| आहं च त्वच॑वरह न्तंयुज्यावसनिम्य आ ।
॥ ।| अरातीवा चिदृिवो ऽं नो शूर मेसते भदा इन्द्र॑स्य रातयः ११
५५ सत्यमिद वा ड तं मिन्द
दय स्तवाम नानतम्‌ ।
|
| महौ असुन्वतो वधो भरि ज्योतींषि सुन्वतो मद्रा हन्वर॑स्य रातयः १२ [४१] (११९८)
ख०६, ० 9, व० ४२] [५२९] [काग्बेद्‌ः। म० ८, सू? ६२, म॑० १

(६३)
१९ प्रगाथः काण्वः । इन्द्रः, १९ देवाः गायत्री; १, ४-५, ७ अनुष्डप्‌ः १२ त्रिष्टुप्‌ ।
स पूर्व्यो महान वेनः क्रतुभिरानजे । यस्य द्वारा मनुष्पिता ठेषु धिय॑ आनजे १
दिवो मानं नोत्स॑वृन्‌ त्सोसपुष्ठासो अग्र॑यः । उक्था बह च दोस्यां २
स विद्र अङ्खिंरोम्य दृनद्रो गा अवृणोदप ।स्ते तद॑स्य पोसय॑म्‌ ३
स प्रलथां कविवृध इन्द्रौ वाकस्य वक्षणिः । शिवो अकस्य होम॑-न्यस्मा गन्त्ववसे
आदृ जु ते अनु करतुं स्वाहा वर॑स्य॒ यज्य॑वः ।श्वात्रमर्का अनूषतेन्द्र गो्रस्य॑ दवन ५
इने विर्वानि वीर्या कृतानि क्वीमि च॒ । यमर्का अध्वरं विदुः ६ [४२]
यत्‌ पाञ्॑जन्यया विशेन्द्रेघोषा असृक्षत । अस्तरुणाद्रर्हणां विपो र्यो मान॑स्य स क्षय; ७
इयमु ते अनु॑ष्टुति श्वकूपे तानि परस्यां । प्रावश्वक्रस्यं वर्तनिम्‌ <
अस्य वृष्णो व्योद॑न उर क्रमिष्ट जीवस । यवं नप्श्व आददे ९
तहधांना अवस्यवो युष्माभिरदक्ष॑पितरः । स्याम॑ मरुत्वतो वधे १०
बदत्वियाय धाम्न॒ र्तभिः शूर नोनुमः ॥. जेषामिन्दर त्वयां युना ११
अस्मे रद्रा मेहना पैतासो वृत्रहव्ये महतौ सजोषा; ।
यः शंस॑ते स्तुवते धायि प्न इन््रज्येष्ठा अस्मो अवन्तु वेवाः १२ [४२] (११८०)
(९8 )
१२ प्रगाधः काण्वः । इन्द्रः । गायत्री ।

उत्‌ स्व॑ मन्दन्तु स्तोमाः करणुष्व राधो अद्रिवः अवं ब्रह्मद्विपो! जहि 1

षदा पर्णीरराधसो नि वधस्व महौँ असि नहि त्वा कश्चन प्रतिं


त्वमीरिपे सुतानामिन्द्र त्वमसुतानाम्‌ त्वं राजा जनानाम्‌ ९)
९५

एहि प्रहि क्षयो व्या४घोष्चर्षणीनाम्‌


दि ओमे पएणासि रोद॑सी ४
त्यं चित्‌ प्तं गिरिं ङतवन्तं सहघिर्णम्‌ विस्तोतभ्यो रुरोजिथ ।
यमं त्वा दिवां सुते वयं नक्तं हवामहे अस्माक्रं काममा परेण & [४४]
क्त! स्य वृषभो युवा॒ तुविग्रीवो अनानतः । बह्मा कस्तं संपर्यति।व
कस्य॑ स्वित्‌ सव॑नं वृषां॑जुजुष्वों अव॑ गच्छति । इन्द्रं क उ स्विदा चके <
कं ते काना अंसक्षत॒॒ वृत्रहन्‌ कं सुवीयी 1 उक्थे क उ स्विदन्त॑मः ९ (११८९)
ऋ० ९७
क्र्ेद्‌ः । ० ६ै, भ० ४, च० ४५ | [५३०] [ मे ८, सू० १९४,म० १

अयं ते मानुषे जने सोम॑ः प्रुषु सूयते । तस्येहि प्र द्र॑वा पिव १०
अयं तें शर्यणावति सुपोमांयामधि प्रियः । आर्जीकीय मदिन्तमः ११
तम॒द्य राध॑से महे चारं मदय पूष्व॑ये । एहीमिन् द्रवा पित्र १२ [४५] दार)
(६५ )
१२ प्रगाथः काण्वः । इन्रः । गायत्री }

यदिन प्रागपागुदृड न्य॑ग्वा हूयसे नृभिः । आ याहि तूय॑मज्ुभिः ए


द्व प्रघव॑णे दिवो मादयासि स्वर्णरे । यद्रा समुद्रे अन्ध॑सः २
आ त्व गीरभििहामुरं हूवे गामिव भोजसे । इन्द्र सोम॑स्य पीतये ६
आ तं इन्दर महिमानं हर॑यो देव ते मह॑ः । रथ॑ वहन्तु चिभर॑तः ४
इन्द्रं गृणीप उ स्तुषे महौ उग्र शशानक्रत्‌ । एहिं नः सतं पिबं प्‌
सुतावन्तस्त्वा वय॑ प्रयस्वन्तो हवामहे । इदं ने व्िरासदे & [४६]
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम्‌ 1 तं त्वां वयं ह॑वामहे ७
इदं ते सोम्यं मध्वधुक्षन्द्रिभिर्नरः । जुषाण इन्र तत्‌ पिच ट
विश्वे। अर्थो विपश्चितो ऽति स्यस्त्रयमा ग॑हि। अस्मे येहि श्वं वहत्‌ ९
ढाता मे परष॑तीनां राजां हिरण्यवीनांम्‌ । मा देवा मघवां रित्‌ १०
| सहच प्रपतीना- मथि शनं वहत्‌ पथु । शूकरं दिश्ण्यमा द॑द ११
नपाते दुर्गहस्य मे सहत्रेण सुराधसः 1 श्वो दवेष्वकत १२ [४७] (१९०४)
(१६)
१५ कटिः प्रागाथः ।इन्द्रः । प्रगाथः= (विषमा वृहती, समा सतोबृहती), १५ अनुष्टुप्‌

तरोभिवों विदद्र॑सु-मिन्द्रंसबाधं ऊतये ।
|, हदरायनतः सुतसेभि अध्व ह्वे मरं न कारिणम्‌
|| १
नय दुध्रा वरन्ते न स्थिरा मुरो मद्‌ सुशिप्रमन्धंसः।

य आहत्या शङमानायं सुन्वते दात जरित्र उक्थ्यम्‌
यः शक्रो मृक्षो अर्व्यो

यो वा कीज हिरण्ययं; ।
स ऊर्वस्य रेजयत्यपांवृति- मिन्द्रोगव्य॑स्य वृत्रहा
0 चिद्यःपुरुसंमृतं वसू-दिदरपति का

वी सुशिभो ह्व इत्‌ कैरदि-
दः कत्वा यथा वरात्‌ ४ (९)
० द, भ०४,व०४८] [५३६१] [ ऋर्वेद्‌ः । म० <, स ६९, म॑० ५

यद्रावन्थं पुरुष्टुत पुरा चिच्छूर मणाम्‌ ।


वयं तत्‌ त॑ इन्दर सं भ॑रामासे यज्ञमुक्थं तुरं वच॑ः ५ [४८]
- सचा सोमेषु पुरुटत ववो मदाय दयुक्ष सोमपाः 1
त्वमिद्धि व॑ह्यक्ते काम्यं वसु देष्ठः सुन्वति भुव॑ः ६
वयमेनमिदा द्यो ऽपपेमेह वाजैण॑म्‌ ।
तस्मा! उ अद्य संमना सुतं मरा 55 नूनं भूषत श्रुते ७
वृका्रिदस्य वारण उरामथिरा वयुनषु भूषति ।
सेमं नः स्तोमं जुजुपाण आ गहीन् प्र चित्रया धिया <
कदू न्व\स्याङृत मिन्द्॑स्यास्ति पौरयम्‌ ।
केनोनुकं भरोम॑तेन न श्रुवे जनुषः परिंवुत्रहा ९
कटू महीरधष्टा अस्य तविषीः कड वपन अस्त॑म्‌ ।
इन्दो विवान्‌ बेकनारो अहरह उत कत्वा पर्णीरभि १० [४९]
वयं घां ते अपव्ये
नदर बरह्माणि वरत्रहन्‌ 1
पुुतमांसः पुरुहूत वभिवो भृतिं न पर भ॑रामसि ११
ूरवीधिद्धि ते तुविकूरमिन्राशसो हव॑न्त इनद्ोतयः ।
तिरश्चिदर्यः सवना वंसो गहि राविषठ श्रुधि मे हव॑म्‌ १२
वयंघांतेत्वे इदि विप्रा आपं प्मसि।
नदि त्वृन्यः पुरुहूत कश्चन मध॑वन्नस्ति मर्डिता १३
त्वं ने! अस्या अम॑तिरत क्षुधोऽभिशस्तेरव स्पृधि ।
त्वं न ऊती तव॑ चित्य पिया शिक्ष शविष्ठ गतुवित्‌ १४
सोम इदः सुतो अस्तु कर्यो मा बिभीतन ।
अपेवष ध्वस्मार्यति स्वयं वेषो अपायति १५ [५०] (१२१९)
(५)
९१ मत्स्यः साम्भदः, मेश्राचरुणिर्मान्यः, बहवो चा मरल्स्या जटन{दाः ।
आदित्याः, १०-१२ अदितिः। गायत्री 1

त्यान्‌ नु क्षतिर्यो
क्षिया

अव॑ आदित्यान्‌ याचिषामहे । सुमूव्ध


[9 न्व
ीका अभिष्टय
न - न

विदुः २
दित्य = 1 ~,
मित्रो अत्यंहतिंत
मि्ो नो अर्त्यहतिं
(9
वरुणः पषद्य॑मा पे आदित्यासो यथां
वित्य 1 ररते
। आदित्यानामरक्र
=
इ (२२)
षां हि चित्रमुक्थ्यं! वरूथमसि वृशुपँ
तेषां ~

।।
कवेः | अ० ६, भ०४, व ५१ | [५३९] [संर ८, सू० ९५, ५०४
महि वो महतामवो वर॑ण मितरायमन्‌ । अकंस्या बरंणीषहे ४
जीवान्‌ नो अमि धैतना-ऽऽदित्यासः पुरा हथात्‌ । कद्ध॑ स्थ
ह्वनशुतः ५ [५१]
द्रः श्रान्ताय सुन्वते वर॑थमस्ति यच्छर्दिः । तेनां नो अधिं वोचत
अस्ति देवा अंहोरुर्वस्ति रत्नमनांगसः
&
। आदित्या अद्धुतेनसः ७
मा नः सेतुः सििवृयं महे वुंणक्तु नस्परं । इन्दर इचि शरुतो वकी
मानों मृचा सिपणां वुजिनानामविण्यवः <
। देव अभिप्र मृक्षत ९
उत त्वाम॑दिते ह्य
म हं म्युप॑ वषे । सु्रखीकामभिष्ट॑ये १० [ष्‌]
पिं दीने ग॑भीर ओ उभरपतरे जिघांसतः । माकिस्तोकस्य नो रिषत्‌ ११
अनेहो न उरुरज॒ उश्चि वि प्रसंतवे । काधि तोकायं जीवसे
ये मूर्धानः क्षितीना- मदन्धासः स्वय॑शसः १२
। वता रदत अदुः १४
तेन॑ आप्र वृकाणा- मादित्यासो ममोच॑त । स्तेनं बद्रभिंवादिते
अपो पु णं यं शरुरादित्या अपं ुमीतिः १४
। अस्मवरेत्वज॑पनुषी १५ [५६]
शश्वद्धि वः सुवानव॒ आदित1्या ऊतिभिक्षयम्‌ । पुरा त्नं
राश्वनतं हि परचेतसः प्रतियन्तं चिवेन॑सः
बुभुज्महे १६
। देवाः कृणुथ जीवै १७
तत्‌ सु नो नव्यं सन्य॑स॒ आदित्या यन्भुमोदति
। बन्धष्द्धमिंवाविते १८
नास्माकमस्ति तत्‌ तर आदित्यासो अतिष्कदे । यूयमस्मभ्यं श्रुठत
मा नों हेतिर्विवस्वत १९
आदित्याः कृत्रिमा शरुः । पुरा नु जरसो! वधीत्
धि पु द्ेोव्यति मादितयासो वि संहितम्‌ । ‌ २०
विष्ववि बृहता रपः २१ [५४] (१९४०)
+
[ पञ्चमोऽध्यायः ॥५॥ ब० १-३८ ] ( ६८ )
१९ भ्रियमेघ आङ्गिरसः । इन्द्रः, ९४-१९ ऋक्षाभ्वमे
( अवुष्टुप्‌+गाय्यौ ) १,४,७, धौ । गायती, अनुष्टम्मुलः भनाथः=
१० अबुष्टुप्‌, ६६ शंकुभती ।
आ त्वा रथं यथोतय सूम्नायं वर्तयामसि । तविकू्िमृतीपह मिन
तुविशुपम तुविक्रतो शाचींषो दिश्व॑या मते ्द शविष्ठ सत्पते १
यस्य॑ ते महिना महः _परि ज्मायन्तमी
। आ पपाथ महित्वना र्‌
यतुः । इस्ता व॑ हिरण्ययम्‌
दिवानस्य वस्यति-मनानतस्य शाद॑सः । "एकव चर्षणीना ३
अभिष्टये सदाव॑धं स्व॑मीच्ेषु यं मूती हवे रथानाम्‌ ४
नरः । नाना हव॑न्त ऊतये १
परोतम
माचिद
मीपमत मन सुरा
पमद् रायस मह इन्दं चोदामि पीतये 1। ईशान ं दिद्रसूनाम्‌
यः पष्यामनुषुति &
मीर- े कृष्टीनां नृतुः ७ (१२४७)
स०६,भ० ५, षरे | [५३३] [ छग्वेद्‌ः । घ॑ ८, स्‌ ९८,म॑० ८

ल शस्यं ते शवसान सलख्यमानं7 मर्त्य॑ः । नकिः शावासि ते नशत्‌ <


त्दोतांघस्त्वा यजा ऽप्चु सूर्यँ महद्धनम्‌ । जयम पृत्सु व॑जिवः ९
तं त्वा यज्ञेभिरीमहे तं गीरभिर्िर्दणस्तम ।
इनदरं यथा विदारविंथ॒ वाजेषु पुरुमा्य॑म्‌ १० [२]
यरय पे स्वाह सख्यं स्वा्री प्रणीविरद्विवः । यज्ञो वितन्तसाय्यः ११
खरु णस्तन्वे तन॑ उर क्षयाय नस्क । उरु णो! यन्धि जीवसे १२
उरं त्म्यं उरुं गव॑ उरुं रथाय पन्थाम्‌ । वववींति मनामहे १३
उष॑ मरा पइ द्राष्ठा नरः सोम॑स्य ह्या । तिष्ठन्ति स्वादुरातयः १४
फजाविनरोत आ दै हरी ऋक्ष॑स्य सूनवि । आण्ठमेधस्य रोहिता १५ [३]
सुरथ आतिथिग्वे स्व॑मीरुयक्ष । आश्वमेधे सुपेशसः १६
पद्व आतिथिग्व इन्द्रोते वधूम॑तः । सचा एतक्कतौ सनम्‌ १७
पेषं येतहुषण्व -त्वन्तर्सेष्वर॑षी । स्वभीशयः कञा॑वती १८
न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यैः । अवद्यमधिं दीधरत्‌ १९ [४] (१२५९)
(९९ )
१८ भरियमेष माङ्गिरसः। दन््ः, ११ ( अर्धस्य ) विश्वेदेवाः, ११( उत्तरार्धस्य )- १२ वणः ।
अनुष्टुप्‌, २ उष्णिक्‌, ४-६ गायत्री, ११, १९ पङ्क्तिः, १७-१८ बृहती ।
भप वखिष्टुभमिषं मन्द्रीरायेन्द॑वे । धिया वो मेधसातये पुरंध्या विवासति ?
नदं व ओद॑तीनां नदं योयुवतीनाम्‌ । पतिं वो अघ्न्यानां धेनूनाभिंषुध्यमि र
ता अस्य सूद॑दोहसः सोमं श्रीणन्ति पश्यः ।
जन्म॑न्‌ वैवानां वि[-खिष्वा रोचने विवः ३
अभि प्र गोप॑तिं गिरे न्द्र॑मचंयथां विदे 1 सूनुं सत्यस्य सत्प॑तिम्‌ ४
आ हर॑यः ससुर ऽरुषीरधिं बर्हिपिं । यत्राभि संनवामहे ५ [५]
इन््रौय गावं आशिर॑॑ दुदुहे विणे मधं। यत्‌ सीमुपहरे विदत्‌ ६
उद्यद्रधस्य॑ विष्टपं गृहमिन्द्रश्च गन्वहि ।
मध्व॑ः पीत्वा स॑चेवहि चरिः सप्त सख्युः पदे ७
अर्चत्‌ प्रात प्रियमेधासो असत । अन्तु पुत्रका उत॒ परं न धूृष्ण्द॑र्वत <
अदं स्वराति ग॑रो गोधा परं सनिष्वणत्‌ ।
षिन परि उनिष्कवृ- दिन्दरांय बह्मो्॑तम्‌ म (१२६८)
+ ऋनवेदः । भ० ९, भ्‌ ५, व° ९] [ ५३४] [मे० ८, सू० ६९, ०, ~

आ यत्‌ पतन्त्यन्य॑ः सुदुघा अन॑पस्फुरः । अपस्फुरं गृभायत सोममिन्द्राय पात॑वे १० [६]


अपादिन्द्रो अपावृभि
-र्विश्वे दैवा अमत्सत ।
वरुण इवि क्ष॑यत्‌ तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ११
सुदेवो असि वरुण यस्यं ते सप्त सिन्ध॑वः । अनुक्षरन्ति काकुद सूर्म सुषिरामिव १२
यो व्यतींरफांणयत्‌ सयुक्तां उप॑ दाशे । तको नेता तदिदं रुपमा यो अमंच्यत १३
अतीदुं शक ओंहत॒ इन्द्रो विश्वा अति द्विषः ।
भिनत्‌ कनीन ओदनं पच्यमानं परो गिरा १४
अर्भको न कुमारको ऽधि तिष्ठन्‌ नवं रथ॑म्‌ । स पक्षन्महिपं मृगं॑पित्र मत्र विमुक्तम्‌ १५
आत्‌ सुशिप्र द॑पते रथ॑ तिष्ठा हिरण्ययम्‌ ।
अधं दयुक्षं संचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम्‌ १६
तं चमित्था न॑मस्विन॒ उप॑ स्वराज॑मासते ।
अर्थं चिद्स्य सुधितं यदेत॑व आवर्तय॑न्ति कवने १७
अनुं प्रतस्यौकसः प्रियमेधास एषाम्‌ । $
पर्वामन भय॑ति वृक्तब्॑िषो हितप्रयस आशत १८ [७] (११७०)
(७०) [ मष्टमोऽचुवाकः ॥८॥ सू० ७०-८०]
९५ पुख्दन्मा आङ्गिरसः । इन्द्रः बृहती; १-६ प्रगाथ।= ( विषमा बृहती, सा सतोधुकती ),
१९ शंङ्कमती, १२ उष्णिक्‌, १४ अनुष्टुप्‌, ५ पुरउष्णिक्‌ ।
यो3 राजां चर्षणीनां = 1 ^|
याता सथ॑मिरभिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गणे १
इन्दं तं शुम्म पुरुहन्मन्नव॑से यस्य॑ दविता विधर्तरि ।
हस्त।य वजः प्रतिं धायि दर्शतो
॥ क

महो विवे न सूर्यः


र ==. विवि १॥


नकिष्टं कमणा नञा यश्चकार सदाुधम्‌ ।
इनदरं न यज्ेविश्वगतमम्बस-मधृषट धृष्ण्वोजसम्‌ ३
पा्नहमुय् प्रतनासु सासहिं
ह| 1 =, ॥ सासहिं
यस्मिन्‌ महीरुरुजयः ।
यस्मिन्‌

सं थेनवो जाय॑माने अनोनवुः र्यावः क्षामो अनोनवु


ः ४
यदवचावं इन्दर ते जातं शतं भूमीरुत स्युः ।
न त्वां वजन्‌ स्ह सूय अनु न जातम रोद॑सी
५ [<] (५९८५
अ० ६, भ०५,ष० ९] [५३५] [ ्म्बेदः | मं० ८, सू० ००, मज

आ पाथ महिना वृष्ण्या वृषन्‌ विश्वा राविष्ट शव॑सा 1


अस्म अव मघवन्‌ गोम॑ति वजे वर्जिखिवाभिरूतिर्भिः ्
न सीमदेव आप दिषं दीघयो मर्त्य॑ः 1
एत॑ग्वा विद्य एत॑शा युयोजते हरी इन्द्रो युयोज॑ते ७
तं वो महो महाय्य- मिन्द्रंकानाय॑ सक्षणिम्‌ ।
यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्य॑ः <
उद षु णो वसो महे ररास्व शूर राध॑से ।
उदू पु म॒ह म॑घवन्‌ मघत्तय उदि श्रव॑से महे ९
त्वं न॑ इन्दर स्त्वानिदो
तय नि तुंम्पसि 1
र्न कसं शिश्चधो हथः
मध्ये वसिष्व तुविनुम्णोर्वो १० [२]

अन्यत्रतममानुप- मय॑ज्वानमदेवयुम्‌ ।
अद स्वः सखा दुधुवीत पतः सुघ्नाय दस्यं पतः १९
त्वं न॑ इन्द्रासां हस्त शविष्ठ ववने । धानानां न सं गुमायास्मयु-रद्रः सं गमायारमयुः १२
सख।यः करतुमिच्छत कथा राधाम शरस्य । उपस्तुतिं मोजः सूरियां अहयः १३
भूरिभिः समह कपिंमि वैर्हिषम॑द्धिः स्तविष्यसे ।
यपित्थमेकमेकमि च्छरं वत्सान्‌ पराददः १४
कर्णगरहय। मघवा। ीरदव्यो वत्सं न॑खिभ्य आनयत्‌ । अजां सूरिं धातवे १५ [१०] (६२९२)
(७१ )
१५ सुवीति-पुख्मीजहााश्िरसो, तयोवान्यतरः॥ अभिः । गायत्री,
१०-९५ भ्रगाथः= ( विषमा बृहती, समा सतोबृहती ) ।
त्वे नो अग्ने महोभिः पाहि विश्व॑स्या अरतिः । उत द्विषो मत्प॑स्य १
नहि मन्युः पौरुषेय ई हि व प्रियजात । त्वमिद॑सि क्षपावान्‌ २
ि- नपाद्धदरंसोचे
स नो विन्वैमिवृवेभरुजौ । रयिं देहि विश्ववारम्‌ २
न तम॑ग्ने अरातयो मर्त युवन्त रायः । यं त्रायसे दृाश्वांसंम्‌ ४
ा हिनोषि धर्नाय
यं त्वं विप्र मेधसातवदने 1 स तवोती गोषु गन्तां ५ [११]

मग्रकाशे मतय
तवं रयिं पुंरुवीर- । प्र णो नय॒ वस्यो अच्छ॑ ६
उरुष्या णो मा परां द अघायते ज॑तवेद्‌ः । दुराध्ये मतीय ७ (१९९९)
~
ऋग्वेव्‌ः | अ० ६, स० ५, व १२|| [५३8] [मं० < घूर ०१, ०८
घ्रे म्पे दरवस्य॑रातिमदेवो युयोत । त्वमीशिषे वसूनाम्‌ -
स नो वस्व उप॑ मा-स्यर्जो' नपान्माष्टिनस्य । स षसो जरितृभ्यः ९
` अच्छं नः श्रीरशोचिपं॑गिरों यन्तु दर्जतम्‌ ।
अच्छ॑ यज्ञासो नम॑सा पुख्वसुं पुरु्रशञस्तमृतये १० [१]
अग्निं सूनुं सह॑सो जातवेदसं कृानाय वार्याणाम्‌ ।
द्विता यो भूवृ्तो मर्त्येष्वा होता मन्द्रतमो विहि
११
अशं वो देवयज्यया ऽयं प्रयत्यध्वरे 1
अगिं धीषु प्र॑थममभिमवै - क्षेत्राय साधसे
व्यमि १२
अभिरिषां सख्ये ददातु न॒ ईड यो वायीणाम्‌ ।
अभि तोके तने शश्व॑दीमहे वसं सन्तं तनूपाम्‌ १३
अभनिमीटिष्वाव॑से गाथाभिः जीररोविषम्‌ ।
अग्निं राये पुरुमीच् श्रुतं नरो ऽपिं सुदीतये छदिः १४
अधि देणे योतवै ने गृणीम स्यसि शं योश्च दात॑वे । .
विश्वासु विक्षववितेव हन्यो सुव्सतकषुणाम्‌ १५ [१२] (१९००)
भ (७२)
१८ ह्यतः प्रागाथः। अनिः हवीषि वा। गायद्री ।
हविष्ट्णुध्वमा ग॑म-दुध्वपैनते पुन; विद्रौ अस्य प्रशासनम्‌ 4
निं तिममभ्यं4शुं सीवृद्धोत। मनावधि । जुषाणो अस्य स॒ख्यम्‌ २
अन्तरिच्छन्ति तं जने स्रं परो मनीषया । गृभ्णन्ति जिह्वयां खसम्‌
जाम्य॑तीतपे धनु वयोधा अरुहद्न॑म्‌
तीतपे ।॥

हषदं
जिहवयाव॑धीत्‌ ४
चरन्‌ वत्सो रुशंचिह॒निकातारं न विन्दते ।
वेति स्तोतव अम्ब्य॑म्‌ ५
उतो न्व॑स्य॒ यन्मह दु्वावदयोज॑नं बृहत्‌
| हन्ति सैकामुपद्वा पञ्च॑ सृजत ॥ कामा रथ॑स्य दशो ६
|| आं वृदाभिर्विवस्व॑त ः 1 तीर्थे सिन्धोरधि स्वरे \9

त्‌ 1 सेवया जिवृतां विवः


इन्द्‌ः कोशामचुच्यवी
परिं तरिधातुरध्वरं॑जूषिरेति नवीयसी <
1 मध्वा होतारो अखते ९
सिश्चन्ति नम॑सावत- मुचा परिज्मान
म्‌ ॥ नीचीन॑बारमक्षितम्‌
१० [१५]
जभ्यारमिदद्र॑यो निषिक्तं पुष्करे मध । अवतस्य विसभनि ११ (१९९
०६, भ०५, व० १९] [५३७] [कम्वेद्‌!। मं० <€, सू० ७२, म० १२

गाव उपावतावतं सही यज्ञस्य रप्छुद। । उभा करणा हिरण्यया १२


आ सुते सिञ्चत श्रियं रोद॑स्योरभिभिय॑म्‌ । रसा द॑घीत वषमम्‌ १३
तेजानत स्वमोक्यं सं वत्सासो न मातुभिंः । मिथो न॑सन्त जामिभिः १४
उप सक्रेषु बप्स॑तः कृण्वते धरण दिवि । इन्द्र अया नमः स्व॑ः १५ [१६]
अधुक्षत्‌ पिष्युषीमिष मूर्ज सप्तप॑दीमरिः । सूर्यस्य सप्त ररिमिभिः १६
सोम॑स्य मित्रावरुणोदिता सूर आदरे । तदुरस्य भेषजम्‌ १७
उतो न्व॑स्य यत्‌ पदं हर्यतस्य॑ निधान्य॑म्‌ । परि यां जिह्वया॑तनत्‌ १८[ १८७१२२५)
(७३)
१८ गोपवन आत्रेयः सप्तवधिरवां । अश्विनौ । गायत्री ।
उदीराथाम्रतायते युञाथामण्विना र्थम्‌ 1 अन्ति षद्भूतु वामवः
निमिषंशचिज्जवीयसा रथेना यांतमण्विना 1 अन्ति षद्भूतु वामवः
उप॑ स्तरणीतम्चये हिमेन घर्मम॑न्विना ॥ अन्ति षद्धूतु वासवः
कुहं स्थः कु जग्मुः कुहं उयेनेवं पेतथुः । अन्ति षद्भूतु वामः
यवृद्य कर्हि कर्हि च्छुभरूयात॑मिमं
चि हव॑म्‌ 1 अन्ति षद्धंतु वामवः [१८]
अशिनां यामहूतमा नेदिष्ठं याम्याप्यम्‌ । अन्ति षद्भूतु वामवः
अवन्तमत्रये गृहं कृणुतं युवमश्विना । अन्ति षद्भूतु वामवः
वरेथे अध्चिमातपो वद॑ते वल्ग्वत्रये ॥ अन्ति षद्भूतु वाम्व॑ः ~
प्र सप्तव॑भिराहासा धारांमयेरंशायत 1 अन्ति षद्भूतु वामवः ९
इहा ग॑त वृषण्वसू शृणुतं म॑ इमं हव॑म्‌ । अन्ति षद्भूतु वामवः १० [१९]
किमिदं वाँ पुराणव- ज्जर॑तोरिव दास्यते । अन्ति पद्धूतु वामवः ११
समानं वां सजात्य॑ समानो बन्पुरभ्विना । अन्ति षद्भूतु वामवः १२
यो वां रजौस्यम्विना रथों वियाति रोद॑सी । अन्ति षद्धूतु वामवः १३
आ नो गब्यमिरङन्यैः सहदचैरुपं गच्छतम्‌ 1 अन्ति षद्भूतु वामवः १४
मा नो गब्यभिरदर्व्यः सहसरभिरतिं ख्यतम्‌ । अन्ति षद्भूतु वामद॑ः १५
अरुणप्सुरुषा अ॑मू-
दकर्ज्योतिकरतावी । अन्ति षद्ूतु वामवः १६
अश्विना सु विचारक दक्षंपरशुमौ इव॒ । अन्ति षदधूतु वामवः १७
परंन धृष्णवा रुज कृष्णया बाधितो विशा! अन्ति षद्धूतु वासर्वः १८२०१२४२)
क9 ६८
कन्वेद्‌ः। अ० ६, भ० ५, ०२१] [५३८] [मं० ८, य्‌ ७२, म,
(७8 )
९५ गोपवन आत्रेयः । मभ्नि,, १३-१५ आकषः श्ुतवां । १-१२ अनुष्टुस्मुलः
भ्रगायः= ( मनुष्टष्‌ + गायो ), १३-१५ अनुद्ुष्‌ ।
विशोषिंशो वो अरतिधिं वाजयन्तः पुरुप्रियम्‌ ।
आभं वो दुर्यं वच; स्तुषे शूषस्य मन्म॑भिः
य॑ जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम्‌ । प्ररसंन्ति प्रश॑स्तिभिः ९
पर्यास जातवेदसं यो दैवतात्ुद्यता । हव्यान्यैरंयषहिवि
आग॑न्म वुच्हन्त॑मं॑ज्येष्ठ॑मधिमान॑वम्‌ । ` स
यस्य॑ श्रुतवौं बरृह
च्नक्षो अनीक एध॑ते
अमृतं जातवेदसं रिरस्तमोसि दतम्‌ ! पृताह॑वनमीड्य॑म्‌ ५ [२१]
सबाधो यं जनां इमे ऽभि हव्येभिरीठते \ जुहवानासो यतसुंचः
इयं ते नव्य॑सी मतिःग्रेअधांप्यस्मदू ।
मनद सुजात सुक्रतो ऽमर दस्मातिथे
सा ते अचे शोत॑मा चनिष्ठा मवतु प्रिया । तया वर्धस्व सुष्टुतः 6
सा यु्नेर्य्निनीं बृह
दुोप भ्रव॑मि श्रव॑ः । दधीत त्रत
अश्वमिद्वां र्थपां त्वेषमिनध्ं न सत्प॑तिम्‌ ।
यस्य॒ भ्रवापि तूर्वथ पन्य॑पन्यं च कष्टय॑ः १० [रर्‌]
य॑ त्वां गोपवनो गिरा॒चर्निष्ठद्ने अङ्गिरः । स पावक श्रुधी हव॑म्‌ ११
यं त्वा जनास हदते साधो वाज॑सातये । स बोधि वृचरतरय १२
अहं ह॑वान आरक्षं॑श्रुतवणि मवृच्युति 1
शार्थासीव स्तुकाविनां मृक्षा जीषा च॑तुणाम्‌ १२.
मां चत्वारं आशवः शार्विष्टस्य द्रवि ।
सुरथासो अमि प्रयो वक्ष्‌ वयो न तुग्य॑म्‌ १४
सत्यमित त्वां महेनदि परुष्ण्यव देदिशम्‌ ।
नेमपि अश्वदात॑रः शादिष्ठादस्ति मत्य १५[२३॥११५०)
(७५)
१६ विरूप आङ्गिरसः। अश्निः। गायत्री ।
श्वा हि देवहतमो अर्वां अग्ने रथीर । नि होवा परव्यः स॑दः १
डत नों वेब वररवो अच्छां वोचो विदुष्टरः । द्विश्वा २ (१३६०)
वाया कृधि
~ ०६, ०५, ब २० | [१५३९] [ऋग्वेदः मं <, सू० ५५, म ३

त्वं ह यर्यविष्ठ्च सह॑सः सूनवाहुत 1 ऋताव यज्ञियो भुवः


अयमरभ्निः संहधिणो वाज॑स्य शतिनस्पतिः । मर्था कवी रवीणाम्‌
त नेमिमूमवोँ यथा 55 न॑मस्व॒ सदहरतिभिः । नेदीथो य॒ज्ञम॑ङ्गिरः
तसमै नूनमभिद्यवे वाचा विरूप नित्य॑या 1 वृष्ण। चोदस्व सुष्टुतिम्‌
कथं ष्विदस्य॒ सेन॑या गरपाक चक्षः । पणिं गोधु स्तरामहे
मानों देवानां विः प्रस्नातीरिवोघाः 1 कृद न हांसुरघ्या
मा न॑ः समस्य दृठ्य4; पद्दरिषसो अंहतिः । ऊर्भिनं नावमा व॑धीत्‌
नर्मस्ते अग्र॒ ओज॑से गृणन्ति देव कृष्टय॑ः 1 अ्मरमित्र॑म्देय
कुवित्‌ सु नो गविष्टये ऽग्र संवेषिषो रथिम्‌ । उरुकृदुरु णस्कृधि १९१
मानों अस्मिन्‌ म॑हाधने परां वर्मारमृदय॑था ! संवर्ग सं रथिं ज॑य १२
अन्पमस्मद्धिया इय भग्र सिष॑स्तु दुच्छुना । वर्ध नो अम॑वच्छव॑ः १३
यस्याजुंषन्नमस्विनः शमीमदुर्मखस्य वा । तं वेवृनिरधाव॑ति १४
पर॑स्या अधिं संवतो ऽव॑र अभ्या त॑र 1 यज्राहमस्मि तौ अव #1

विमा हि ते पुरा वय मग्र पितुयंधाव॑सः ॥ अधां ते सुप्नमींमहे १६[२६ (१२७६)


(७६९)
१२ कुरखुतिः काण्वः । इद्रः । गयत्री ।

इमं नु मायिनं हुव॒ इन्दरमीशांनमोज॑सा । म॒रुत्व॑न्तं न वृसं


अयमिन््र। मरुत्सखा वि वत्रस्यांभिनच्छिरः । व्ण जतपर्वणा
वावृधानो मरुत्सते नद्धोवि वृत्रभैरयत्‌ । सृजन्‌ स्सद्वियां अपः
अयं ह येन वा इदं स्वमरुत्व॑ता जितम्‌ ॥ इन्द्रेण सोम॑पीतये
मरुत्व॑न्तमूजीषिण- मोज॑स्वन्तं विरण्डिन॑म्‌ । इन्द्रं गीर्भिहवामहे ९
~€
^
नल
~<

इन्दर प्रनेन मन्म॑ना मरुत्वन्तं हवामहे ॥ अस्य सोम॑स्य पीतय ६ [२५]

मरवा इन्द्र मीडः पिबा सोम॑ शतक्रतो । अस्मिन्‌ यज्ञे पुरुष्टुत \9

तुभ्यदिन्द्‌ मरुत्वते सुताः सोमंसो अद्रिवः ॥ हदा हंयन्त उक्थिनः द

पिबेिनद्र मरुत्सखा सुतं सोमं दिविष्टिषु 1 वजजं शिन ओज॑सा ९


उत्तिष्ठन्नोजसा सह॒ पीत्वी शिग्र अवेपयः 1 सोममिन्द्र चम्‌ सुतम्‌ १०५

अनुं त्वा रोद॑सी उभे कक्चमाणमकृयेताम्‌ । इन्द्र यदंस्युहा


म॑वः ११
वाच॑मष्टाप॑दीमहं नव॑सक्तिमृतस्प॒श॑म्‌. 1 इन्द्रात्‌ परि तन्वं ममे १२२८1१२१)
1
` करभ््ेद्‌ः | अ० ६, ज° ५,व० ३९] {१४०] (1
[म ८ सू० ७०१९१
(७७ )
११ ुरुखतिः काण्वः । इन्द्रः । गायत्री, १०-११ प्रगाथः= (वृषटती, सतोषष्टती )।
जज्ञानो तु शतक्रतु
रविंपुच्छदितिं मातरम्‌ \ क जग्राःके ह शुण्विरे १
आदीं शवस्य॑बवी- दौणैवामम॑हीरुव॑ष्‌ । ते प्र सन्तु निष्ठुरः २
समित्‌ तान्‌ चरजहासिंदृत्‌ खे अरौ हव खेवा । प्रवद्ध दस्युहाम॑वत्‌ ३
एकया प्रतिधापिबत्‌ साकं सरसि चिंशत॑म्‌ । इनदरः सोमश्व काणुका ४
आमि ग॑न्ध्म॑तृण दुपरेषु रजःस्वा हन्द वह्म्य इहे ५ [२९]
निराविध्यद्विरिभ्य आ धारय॑त्‌ पक्तमोवनम्‌ इन्द्र बुन्दं स्वौततम्‌ ६
डातव्॑ध्न इषुस्तव॑ सहघ॑पणी एक इत 1 यमिन्द्र चकृषे बुजम्‌ ७
तेन॑ स्तोतृभ्य आ भ॑र॒व्रभ्यो नारिम्छो अत्तवे 1 सयो जात ऋथुष्ठिर <
एता च्योत्ानिं ते कृता वर्पिष्ठानि परीणसा । हृदा वीद््वारयः ९
विश्वेत्‌ ता विष्णुराभ॑र दुरुकरमस्तवेपितः 1
तं महिषान्‌ क्षीरपाकमोवृनं व॑राहमिन्द एमषम्‌ १०
तुविक्षं ते सुरतं सूमयं धनुः साधुून्वो हिरण्ययं; 1
उमा तै बाह रण्या ससैस्करत॒ ऋदूपे चिदूवुधा ११[२०]१२९१
(७८)
१० कुरुतिः काण्वः ।इन्द्रः । गाय्ची, १० ु्ती ।
पुरोत्छारौ नो अन्ध॑स॒ इन्द्र॑ सहमा म॑र॒ । शता चं श्र गोनाम्‌ (
आ नो भर व्य॑नं॑गामश्व॑मम्यञ्जनम्‌ । सचां मना हिरण्ययां ८
उत न॑ः कर्णशोम॑ना पुरूणि धरप्णवा भ॑र॒ । त्वं हि शरण्विषे व॑सो ३
नकीं वृधीक इन्द्र ते न सुषा न सुदा उत॒ । नान्यस्त्वच्छ॑र वाघतः ४
नकीमिन्द्रो निक॑तवे न जक्रः परिशक्तवे । विश्वं शृणोति परयति ५ [३१]
स मन्युं मत्याना- मदृस्धो नि चिकीषते 1 पुरा निदश्चिकीषते &
कत्व इत्‌ पर्णमुद्रं॑ तुरस्यास्ति विधतः । वुत््तः सोमपात्रः ७
त्वे वनि संग॑ता विश्वां च सोम्‌ सौमशा । सुदात्वप॑रिहता <
व्वामिर॑वुमेम कामं गब्ुहिरण्युः = ॥ त्वामनु फ
तवेदि॑द्वाहमारसा हस्ते दारं चना द॑दे ।
दिनस्य वा मधवन्‌ तसंमतस्य वा पिं यव॑स्य कारिनां १० [९२ ](१४०७)
स० ६, घर ५, ष० ४६] [५४१] [छ्ग्वेव्‌ः । मं० <, सू० ७९, म॑० १

(७९)
९ एल्युमौर्भवः। सोमः। गायत्री, ९ अनुष्टुप्‌ ।

अयं कृत्वुरगंभीतो विश्ठजिदुद्धिदित्‌ सोम॑; 1 ऋषिर्विप्रः काव्येन १


अभ्यर्णोति यल्नग्र॑ भिषक्ति विश्वं यत्‌ तुरम प्रेमन्धः ख्यन्निः श्रोणो भ्॑त्‌र
त्वं सम तनरृद्धयो दषो म्योऽन्यक्तेभ्यः 1 उरु यन्तासि वरूथम्‌ ३
तव॑ चित्ती तव वृद्व आ प्थिव्या कजीपिन्‌ । यावीरघस्य चिद्‌ देषः ४
अर्थिनो यन्ति येदं गच्छानिददुषो। रातिम्‌ । ववृन्युसतरप्यतः काम॑म्‌ ५ [३३]

विदेखत्‌ पूव्यं नष्ट-ुवीमूतायुभींरयत्‌ ्मायुस्तारीवतीर्णम्‌ ६


सुले नो श्रकषावु रह॑प्क्रतुरवातः मवां नः सोम हो हृदे ७
मानः सोभ सं वीविजो मा वि वींभिषथा राजन्‌ 1 मानो हार्दिं विषा व॑धीः
अव्‌ यत्‌ स्वे सधस्थं देवानाँ दुर्मतीरीक्षं ।
राजन्नप द्विष॑ः सेध॒ मीद्को अप घिरधैः सेध ९[३४](१४१६)

(८० )
१० पक्यू्नोधसः । न्द्रः, १० देवाः । गायघ्ी, १० त्रिष्टुप्‌ ।
नह्यन्यं बव्ठाकरं मडतारं शतक्रतो । त्वं न॑ इन्द्र मृव्छय १
यो नः काभ्व॑त्‌ पुराविथा--ऽगधो वाज॑सातये । स त्वं न॑ इन्द्‌ मृव्ठय २
किमङ्ग शधचोद॑नः सुन्वानस्यकितेद॑सि । कुवित्‌ स्विन्दर॒ णः शकः ३
इन्दर प्र णो रथ॑मव पश्वाच्चित्‌ सन्त॑मद्विवः । पुरस्तादेनं मे कृधि ४
हन्तो नु किमाससे प्रथमे नो रथं कायि 1 उपमं वाजयु व॑ः ५ [३५]
अवा नो वाजयु रथ॑ सूकरं ते किमित्‌ परं । अस्मान्‌ तस॒ भिग्युष॑स्कृथि ६
इन ह्यस्व पूर॑सि मद्रा त॑ एति निषकूतम्‌ 1 इयं धीकंवियांवती ७
मा सीमवद्य आ भागुर्वी काष्ठां हितं धन॑म्‌ । अपावुक्ता अरयः <
तुरीयं नाम यक्तिय॑ यदा करस्तदुंरमसि ॥ आदित्‌ पतिन ओहसे °
अवीवृधद्वो अमृता अर्मन्दी देकघयर्ैवा उत याश्च देवीः 1
तस्मा उ राधः कृणुत प्रास्तं प्रातम्‌ धियावंसुजगम्यात्‌ १०३६१४२६)
ग्वेद; । अ० ६, भ० ५, व° ६७] [५४२ ] [म॑० ८, बू० ८१,५.।
(<) [ नवमोऽजुवाकः ॥९॥ सऽ ८१९१]
९ कुसीदी काण्वः । इन्द्रः । गायत्री ।
आत्‌ न॑ इन्र ्षुमन्तं॑चिचरं गराभं सं गुंभाय 1 महाहस्ती दक्षिणेन १
विद्मा हि ता तुविकूर्मिं तुविदऽ्णे तुवीम॑घम्‌ । तुविमात्रमवोभिः २
नहि त्वा शूर .वेवा॒ न मतसो दि्सन्तम्‌ । भीमं न गां वार्यन्ते ३
एतो न्विन्द्रं स्तवामे शानं वस्व॑ः स्वराज॑म्‌ 1 न राध॑सा मर्धिषन्नः ४
प्र स्तोषदुपं गासिष च्छरवत्‌ साम॑ गीयमानम्‌ । अभि राध॑सा जुगुरत्‌ ५ [३७]
आ नं मर दक्षिणिना-ऽमि सव्येन प्र मुंह इन्द्र मा नो वसोर्निभीक्‌६
उप क्रमस्व! म॑र॒ धृषता धृष्णो जनानाम्‌ अद्‌[ष्टरस्य वेद॑ः ७
इन्दययनुते अस्ति वाजो विपर॑भिः सनित्वः अस्माभिः सुतं स॑नुहि ८
सद्योनुव॑स्ते वाजां अस्मभ्यं विश्वश्चन्द्राः वहश्च मक्षू ज॑रन्ते ९[३८](१४५)
-=~> =

[षष्ठोऽध्यायः ॥६॥ व° १-३८] (८९)


९ कुसीदी काण्वः। इन्द्रः । गायत्री ।
आ प्र द्र॑व परावतो ऽवावतंश्च वृत्रहन्‌ । मध्वः प्रति प्रभर्मणि ?
तीवाः सोमास आ म॑हि सुतासो माद्पिष्णव॑ः । पिबा वृधुग्यथोविपे २
इषा म॑नतूस्वादु ते ऽर वरय मन्यवे । भुव॑त्‌ त इन्दर शं हृदे ३
आ त्वश्वा ग॑हि न्युक्थानि च हूयसे । उपमे रोचने विवः ४
तुम्बायमब्रिभिः सुतो गोभिः श्रीतो मदाय कम्‌ । प्र सोम॑ इन्द्र हूयते ५ [१]
इन्द्रं धधि सु मे मस्मे
हव॑ सुतस्य गोम॑तः । वि पीतिं तृषि्॑श्रुहि £
य इन्द्र चमसेष्वा सोमंश्चमु ते सुतः । पिबेद॑स्य त्वमीरिषे ७
यो अप्सु चन्रमा इव॒ सोमश्चमषु दरो । पिबेदस्य त्वमीशिषे < ।
यं ते इचेनः पदाभ॑रत्‌ तिरो रजास्य्धर॑तम्‌ । पिबेदस्य त्वमीरिषे ९ [२] (१४५)
(८३ )
९ कुसीदी काण्वः । विवे देवः गायत्री !
ववानामिदवो महत्‌ तदा बणीमहे वयम्‌ ॥ वृष्णांमस्मभ्यंमूतये १
ते ५ सन्तु युजः सवा वरणो मित्रो अं्यमा । वृधासंशच प्रचेतसः ९
अति नों विष्ठिता पुरु नोमिरपो नप॑षय । यूयमृतस्य रथ्यः ३ (१४४०)
० ६, भ० ६, व०३] [५४३ ] [ छग्बद्‌ः । म॑० ८, सू० ८३, ५०)

वामं नो अस्त्वर्यमन्‌ वामं व॑रुण॒ रोस्य॑म्‌ वामं दयावरणीमहें


वामस्य हि प्र॑चेतस॒ ईदानासो रिदाद्सः 1 नेमादित्या अघस्य यत्‌

वयमिद्॑ः स॒दानवः कियन्तो यान्तो अध्वन्ना । देवां वधाय॑ हूमहे


अधि न इन्द्रैषां विष्णो सजात्यानाम्‌ 1 इता मरतो अर््विना
भ्रातृत्वं सुदानवो ऽध द्विता समान्या । मातुरगरभ भरामहे
यूयं हि ष्ठा सुदानव इन्द्र॑ज्येष्ठा अभिद्यवः ॥ अधां चिद्र्‌ उत ववि
(८8 )
९ उशाना काव्यः। अभ्चिः। गायत्री ।

ष्ठ वो अतिथिं स्तुषे मित्रमिव प्रियम्‌ । अधिं रथं न वेय॑म्‌


कविरिव प्रचेतस्॑ य॑ दैवासरो अधं हिता 1 नि मर््ष्वावुपधुः
तव॑ य॑विष्ठ दूश्युणो तैः पाहि शृणुधी गिरः । रक्षं तोकमुत त्मना
कयां ते ग्ने अङ्गिर ऊर्जौ नपादुप॑स्तुतिम्‌ । वरय देव मन्यवे
कषम कस्य मन॑सा यज्ञस्य सहसो यहो । कदु वोच इदं नम॑ः ५


९!
~< [५]
अधा त्वं हि नस्करो विश्व अस्मभ्यं सुधितीः । वाजद्रविणसो गिरः ६
कस्य नृनं परीणसो धियो जिन्वसि दंपते । गोषाता यस्य॑ ते गिर॑ः \9

त॑ म॑र्जयन्त सुक्रतुं पुरोयावानमाजिषु . । स्वेषु क्षयेषु वाजिनम्‌ <

क्षेति क्षेम॑भिः साधुमि-र्मकिरयं घ्रन्ति हन्ति यः 1 अगन सुवीरं एधते ९ [६] (१४६२)
(<)
९ ष्ण आङ्गिरसः । अदविनौ । गायत्री ।
आ मे हव नासत्या श्विना गच्छ॑तं युवम्‌ । मध्वः सोममस्य पीतये
इमं मे स्तोम॑मश्विनेमंमे शणुतं हव॑म्‌ 1 मध्वः सोम॑स्य पीतये
अयं वां कृष्णो| अश्विना हव॑ते वाजिनीवस 1 मध्वः सोम॑स्य पीतये
शृणुतं ज॑रित्व॑ कृष्णस्य स्तुवतो न॑रा । मध्वः सोम॑स्य पीतये
छर्द्न्तमद्‌म्यं विप्राय स्तुवते न॑रा । मध्वः सोम॑स्य पीतये [७]
गच्छ॑तं कुयषो गृहा मित्था स्तुवतो अग्विना । मध्वः सोम॑स्य पीतये .
युजाथां रास॑मं रथ॑ वीडङ्गेः वृषण्वसू ॥ मध्वः सोम॑स्य पीतये ~
©
~€

न~<
९ (१४६९)
कषम्बेदः । अ० ६, भ० ६, व० ८ | [ ५४९ ]
[मे०<सू० ८५, म, ८
चिवन्पुरेणं चिवृत्ता रथेना यातमण्विना । मध्वः सोस॑स्य पीतये -
र मे गिरो नासत्या श्विना प्ाद॑तं युवम्‌ । मध्वः सोम॑स्य पीतये! ९ [<] (१४५)
(८ )
५ ष्ण आश्विरसः, विश्वको वा कार्णः । अद्विवनो । जगती ।
उमा हि कृचा भिषजा मयोभुवो
भा दक्ष॑स्य वच॑सो बभूवुः 1
तां विश्व॑को हवते तनूकृथे मा नो वि वोट सस्या सुमोच॑तम्‌
कथा नूनं वां विम॑ना उप॑ स्तव युवंधियं दद्थुर्वस्यदृष्टये ।
तावां विश्वको हवते तत्रुकृथे मा नो वि यौष्टं सख्या सुमोच॑तम्‌
युवं हि पमां पुरुमुजेममैधतुं विष्णाप्वे वदथुरवस्य॑हष्टये 1
ता वां विभ्वो हवते तनूकृथे मा नो वि ष्टं सख्या मुमोच॑तम्‌
उत व्यं वीरं ध॑नसामुंजीपिर्ण दरे चित्‌ सन्तमसे हवामहे 1
यस्य स्वादिष्ठा सुमतिः पितुथा मा नो वि यौष्टं सख्या मुमोचतम्‌ ४
कतेन वरेवः संविता संमायत तस्य गृह्सुविया वि पये ।
ऊतं सासाह महिं चित्‌ प्रतन्यतो मा नो वि यट सख्या म॒मोच॑तम्‌ ५ [९] (४५
(८७)
8क्ण आङ्गिरसो, वासिष्ठो वा चुक्गीकः, भियमेघ आङ्गिरसो व! । मषिविनौ ।
भरगाधः = (विषमा बुदती, समा सतोृदती) ।
दयुननी वां स्तोमो अग्विना क्रिविन सेक आ ग॑तम्‌ ।
मर्व सुतस्य स दिवि परियो नैरा पातं गौराविवेरिणे
पिब॑तं घर्मं मधुमन्तमग्विना ऽऽ बर्हिः सीदतं नरा ।
ता म॑न्दसाना मनुषो दुरोण आ नि पातं वेद॑सा वय
आवां विन्वाभिरतिभि परियमेधा अद्षत ।
ता वर्ियातमुपं वृक्तब्िषो जुष्टं यज्ञं दिविष्टिषु
पितं सोमं मधुमन्तमभ्विना 55 बहिः सीदतं सुमत्‌ ।
ता वावृध ाना उरु सुष्टुतिं ववो गन्तं गौरावविरिणम्‌
।४
आ नूनं यांतमश्िना ऽ्वेभिः परुषितप्सुभिः ।
वषा हिरण्यवतनी जुमस्पती पातं सेोमम्रतावधा (१४८१)
स० ६, भ० ६, व० १०] [५६४५ ] [ छग्बेद्‌ः । मं० <, सू० ८७, ० ६

वयं हि वां हवामहे विपन्यवो विप्रासो वाज॑सातये ।


ता वल्गू दघ्ना पुदंस॑स्षा धिया ऽग्ना शरुष्ट्या ग॑तम्‌ ६ [१०] (१४८२)
(<< )
६ नोधा गौतमः । इन्द्रः । प्रगाथः ( विषमा बृहती, समा सतोश्रृहती ) ।
त॑ वो वृस्ममुतीपहं वसोमन्दानमन्धंसः ।
अभि वत्सं न स्वर्सरेवु घेनव॒ इन्द्रं गीर्भिनैवामहे १
दयुक्षं सुदानुं तविपीभिराघ्रुतं गिरिं न पुरुभोजसम्‌ ।
क्षुमन्तं वाजं जातिर्न सहधि्ण मू गोम॑न्तमीमहे ए
न त्वां ्रहन्तो अद्र॑यो वर॑न्त इन्द्र वीयः ।
यदित्सौसि स्तुवते माव॑ते वसु नकिष्टदा भिनाति ते ३
योद्धासि कत्वा शाव॑सोत दंसना विश्वां जातामि मज्मना ।
आ त्वायमर्क ऊतये ववर्तति यं मोत॑मा अजीजनन्‌ ट
प्रहि रिरिक्ष ओज॑सा दिवो अन्तेभ्यस्परि ।
न त्वां विंभ्याच रज॑ इन्द्र पार्थिव
मनुंस्वधां ववक्षिथ ५
नकिः परष्ठ्मघवन्‌ म॒घस्य॑ ते यहा दास्यसि ।
अस्माकं बोध्युचथ॑स्य चोदिता मंहिष्ठो वाज॑सातये & [११] (४८८)
(८९)
७ दमेध-पुरूमेधावाङ्गिरसो ।इन्द्रः । १-९ प्रगाथः= (विषमा ब्रहती, समा सतोबृहती ),
५-६ अचेष्टुप्‌, ७ वृददती ।

बृहदिनद्राय गायत॒ मरतो वृहंत॑मम्‌ ।


येन ज्योतिरज॑नयञ्चतावृधो दवं देवाय जागुवि १
अर्पाधमदुभिश्ञस्तीरशस्तिहा ऽयेन्दरौ युषटयाभ॑वत्‌ ।
कैवास्तं इन्द्र॒ सख्याय येमिरे बृहंद्धानो मरद्रण २
परव इन्द्राय बहते मरुतो हंचत ।
वृं ह॑नति वृत्रहा ञतक्रतु जण शतपर्वणा ३
अभि प्र म॑र पूता धूंषन्मनः श्रव॑घ्रित्‌ ते असहत्‌ ।
अधेन्त्वाणो जव॑सा वि मातरो हनो वृं जया स्व॑ः “ ४ (१४९२)
० ६९
` शछग्बेद्‌ः । अ० ६, ल० ९, व० १२ | {५४६ | [मं ८) सू ८९१०५, ।
|
यज्नाय॑था अव्य सरघ॑वन्‌ वृचरहत्य॑ख
तत्‌ प्र॑थिवीमभ्रथव-स्तद॑स्त्ना उत खाप ५
तत्‌ ते यज्ञो जायत तदृर्क उत हर्छतिः !
तद्िश्द॑मभिभूरसि यज्जातं सस्व जन्त्वम्‌ ©
आमास पकपैरंय आ सूर रोहो दिवि ।
घर्म न साम॑नू तपता सुधक्तिभि- जुष गियेणसे वृहत्‌ ७ [१२] (१९)
(९०) |
६ चमेध-पुरमेधावरा्गिरसपौ
१ । शद्रः । पभ्रगाथः= ( विषमा शदती, खमा खतोषृदहती )।
आ नो विश्वासु हव्य॒ दन्दः चमत्टुं भूषतु ।
उप॒ बरह्माणि सव॑नानि वृचा ॒प॑रज्या ऋसींषमः १
तवं दाता परधमो राधसामस्यसि सत्य ईशानकृत्‌ । |
तुविच्य्नस्य युज्यः दरंणीमहे पुत्र्य हाव॑सो सहः २ |
अह्यां त इन्द्र गिर्वणः कियन्ते अन॑कि्ुता \
इमा जुपस्व हर्यश्व योजनेन्द्र या ते अम॑न्महि र
तवं हि सत्यो म॑घवन्ननांनतो वत्रा भर नयसे ।
स त्वं शंविष्ठ वज्रहस्त दाशुषे ऽरवा्थं रयिमा दधि ४
त्वमिन्द्र यज्ञा अस्य -जीषी शवसस्पते ।
त्वं वृत्राणि हंस्यप्रतीन्येक इद्‌-नुंा चर्पणीधृता। ५
तसुं ता नूनम॑सुर परदैतसं राधां मागमिंवेमहे ।
महीव कृत्तिः शरणा तं इन्द॒प् तं सुन्ना ने अश्नवन्‌ ६ [१९।(५०१
(९१)
७ आक्नेयी अपाला । इनदरः । अुष्डुप्‌, १-२ पडकति 1
कन्या वारवायती सोममापि सुताविदत्‌ ।
अस्तं मरन्त्यववी-दिन्दरय नवै त्वा लाक्रायं सुनवै त्वा

असौ य एषिं वीरको , गृहे विचादङात्‌ ।
इमं जम्म॑ुते पिव आानानतं करम्मिणं सपवतम न
मेऽ ६, ज० ६, व० १४ | [५४७] ऋण्वेद्‌ः । मं० ८, सू ९१, ०

अत चन त्वा विदित्सामो ऽधिं चन त्वा तेम॑सि


धरिव द्रलकैरिवि न्दरिल्ो रिं खव
#
1 1४ छ

कुविच्छक॑त्‌ कुवित्‌ करन कुविन्नो वस्य॑सस्कर॑त्‌ ।


कुवित ॥ यती -चिनद्र॑ण सेगसांमंहे
इषानि जीणि दिष्टणा तार्यीन् वि रहय 1
क्िर॑स्ततस्योर्वगश-मादिदं थ उपोदरं
असौ च या न॑ उर्वरा तन्वं मम॑
अथो त्तस्य यच्छिरः स्वा ता रोगशा करषि
खे रथ॑स्य खेऽन॑सः से य॒गस्य॑ दातक्रतो ।
अपालमन्ह ऋष्य -ल्यक्रणोः सूयत्वचम्‌ ७ [१४] (८०८)
(
३९ श्रुतकक्षः सुकक्षो वा आङ्किरसः। इन्द्रः । गायत्री, १ अनुष्टुप्‌ ।

पान्तमा ओ अन्ध॑स॒ इन्द्रमभि प्र गायत । विश्वासाहं जतक्रतुं मर्हिष्ठं चर्षणीनाम्‌ १


पुरहतं पुरुष्टुतं गथाव्यं 4सनश्रुतम्‌ ।! इन्दर इतिं बवीतन ११

इन्द्र इन्नो महान दाता वाजानां नृतुः । म॒हो अंभि्वा य॑मत्‌


अपादु जिष्वन्ध॑सः सुदक्षस्य प्रहोषिणः । इन्दोरिनरो यवाशिरः
तम्बाभि प्रातेनं सोम॑स्य पीतयें 1 तदिद्धय॑स्य वर्ध॑नम्‌
अस्य पीत्वा मदानां ववो देवस्यौजन॑सा । विश्वाभि मुव॑ना भुवत्‌
त्यं वः सत्रासाहं विभ्वांसु ी््वाय॑तम्‌ । आ च्यावयस्यूतये
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम्‌ 1 नर॑मवार्यक्रतुम्‌
शिक्षां ण इन्द्‌ राय आ पुर विद्र #चीषम । अवां नः पार्ये धने
अतश्चिदिन्द्र ण उपा 55 याहि शतवाजया । इषा सहघवाजया

अर्याम धीव॑तो धियो ऽधैद्धिः शक गोदरे । जयेम पूतमु व॑न्रिवः


वयमु त्वा हातक्रतो गावो न यव॑सेष्वा ।॥ उक्थेषु रणयामसि
विश्वा हि मं््यत्वना ऽनुकामा ङौतक्रतो । अग॑न्म. वजिच्ारासः १३
त्वे सु पुत्र शवसो रजन्‌ काम॑कातयः ॥ न त्वामिन्द्राति रिच्यते १४
स नों वरषन्‌ त्सानिष्ठया सं घोरयां द्रविल्वा , 1 धियारबहि पुरा १५ [१७] (८२३)
@
ऋगवेद्‌ः । अ० ६, ० ६, व० १८ | [५४८] {०८ सू० ९२, 1 |
यस्ते नूनं शतक्रत विन्दं दयुधित॑मो दुः तेनं सूनं सद षे १६
यस्ते चित्रश्रवस्तमो य इन्द्र वु्हन्त॑मः |
य आजी सदः

१७
1. ~ 1

विद्मा हि यस्तं अद्रिव स्त्वाद॑त्तः सत्य सोभपाः । विभ्बाञु1 दस्म कृष्टिषु १८


॥ न

इन्द्राय मने सुतं पर ष्टोभन्तु नो गिरः


यस्मिन्‌ विश्वा अधि भियो रण॑न्ति सप्त संसदः 1 इ इते ह॑वापहे २० [१८]
त्रिकेषु चेत॑नं दैवासों यज्ञम॑तत । तसिद्र्धन्तु नो शिरः २१
आ ववां विश्न्तिन्द॑वः समुद्रमिव सिन्ध॑वः । न त्वापिन्दरातिं रिच्यते २२
किव्यवथं मिना वर॑षन्‌ भक्षं सोम॑स्य जागृवे रुते २३
अरं त इन्द्र कुक्षये सोमो! मवतु वच्रहन्‌ ॥

अरमश्वाय गायति धरृतकक्षो अरं दे व ||



रमि ॥ य॒
1]र~| “1 1
२५

अरं हि प्मां सुतेषु णः सेमेषवनद भूरसि । अरं ते शक्र दावने २६ [१५]


पराकात्ताचिदद्व
स्त्वां
िव न॑क्षन्त नो गिः अरं गमाम ते वयम्‌ २७
एवा यसि वीरयुरेवा शूरं उत स्थिरः एवा ते राध्यं मन॑ः २८
एवा रातिसतुवीमय वि्वैमिर्थायि धातूर्भिः अधां चिदिन्द्र मे सचा २९
मो पु ज्येव तन्द्रयुर्भुवो! वाजानां पते मत्स्वा सुतस्य गोमतः ३०
मानं इन्डाम्या्दिशिः सूरो अक्तुष्वा य॑मन्‌ त्वा युजा व॑नेम॒ तत्‌ ३१
त्वदिन्द्र युजा वयं प्रति वुवीमहि स्पृधः
। त्वमस्माकं तवं स्मा ३२
व्वामिद्धि लायवे। ऽनुनोनुबतश्वरांन्‌ । सखाय इन्द्र कारवः ३३ [२०] (९५४१)
(९३)
२४ सुकक्ष आङ्गिरसः ।इन्द्रः, ३४ इन्द्र-कभवश्च । गायत्री ।
(3
उद्धेकुभि धुताम॑घं॒वषमं नर्यापसम्‌ ॥ अस्तारमेषि सूर्य १
नव यो न॑वतिं पुर निभेद्‌ बा्ाजसा ॥ आहं च वृच्हाव॑धीत्‌ २
स न॒ इन्द; गिवः सखा ऽभ्वावद्रोमयव॑मत्‌ । उरुधरिव दोहते ३
यतृद्य कचं वतरह चदगा अभि संय । सर्वं तदिन्ध ते वहे . ४
यद्वां प्रबुद्ध सत्पते न म॑रा इति मन्यसे । उतो तत्‌ सत्यमित्‌ तव॑ ५ [२१]
ये सोमांसः परावति ये अवाति सुन्विरे
सवास्तां इन्द गच्छासि ६
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत्‌ \9 (१५४८)
भ० ९, भ० ३, च० २२ | [५४९ ] [ शछरग्वेद्‌ः। सं० ८, सू° ९३, म॑० ८

इन्द्रः स दास्ते कृत ओजिष्ठः स मदे हितः 1 युश्नी इलोकी स सोग्यः <
ड न

गिरा वो न सभूतः सव॑लो अन॑पच्युतः 1 ववक्ष कष्वो अस्तृतः ९


र्ग चिह्नः सुगं कृषि गृणान इन्द्‌ गर्वेण; । त्वं च॑ मघवन्‌ वश॑: १० [रर्‌]
न मिनन्ति स्वराज्यम्‌ । न देवो नाधिगुर्जनः ११
ढेवी शुष्म सपर्यतः उभे सुरिप्र रोद॑ती १२
परुष्णीषु रुशत्‌ पय॑ः

त्वमेतदधारयः कृष्णासु राहिणापु च १६३
वि यदहेरध त्विपो विश्व देवासो अक्षमः विद्न्परगस्य तौ अमं; १४
आटु मे निवत्ते रुव
्रूरहादिष्ड णौँस्य॑म्‌ अजांतद्रस्त॑तः १८ [२३]
भरतं वों वृलरदन्तसं भ शधं चर्षणीनाम्‌ आ शपे राध॑से महे १६
अया धिया च॑ गव्यया पुरुणासन्‌ पुरुष्टुत । यत्‌ सोमेसोम आभवः १७
बोधिन्म॑ना इर्॑सतु नो व्हा भूयीसुतिः ॥ श्रुणोतु गक्र आशिषम्‌ १
कया त्वं न॑ ऊत्या ऽभि पर म॑न्दसे वृषन्‌ । कयां स्तोतृभ्य आ भ॑र १९
कस्य॒ घरपां सुते सचां नियुत्वान्‌ त्रपभो रणत्‌ । वृत्रहा सोम॑पीतये २० [२४]
अभीं पु णस््वं रयिं मन्द्सानः सहषिण॑स्‌ । परयन्ता बोधि शुं २१
पतीवन्तः सुता इम उशान्तो। यन्ति वीतये । अपां जग्भिनिचुम्पुणः २२
इष्टा होरां असृक्षते न्दरवृधासो अध्वरे 1 अच्छावभृथमोजसा
इह त्या सधमाद्या हरी दिश्ण्यकेडया । वोव्हामभि प्रयो हितम्‌
तुभ्यं सोमा; सुता इमे स्तीर्णं बर्हिर्विभावसो । सतोतभ्य इन्द्रमा व॑ह
आते दक्षं विरोचना द्धद्रला वि कृपे ॥ स्तोत्भ्य इन्द्रमर्चत २६
आ ते दधामीद्दिय परुक्था विश्वां हातक्रतो । स्तोतुभ्य॑ इन्द्रं मरव्टय २७

भभ न आ भरे पमूर्ज शतक्रतो 1 यदिन्द्र मृव्ययासि नः २२८

सनो विश्वान्या भ॑र सुवितानि शतक्रतो ॥ यदिन्द्र मृत्यांसि नः २९


त्वामिहचहन्तम॒सुताव॑न्तो हवामहे ॥ यदिद मृव्छयांसि नः ३० [२६]
उपं नो हरिभिः सुतं याहि म॑दानांपते । उप॑ नो हरिभिः सुतम्‌ ३१
दिता यो चंजहन्त॑मो विद्‌ इन्द्रः शतक्रतुः 1 उप॑ नो हरिभिः सुतम्‌ ३२
त्वं हि वंचहन्नेषां पाता सोमानामसि उप॑ नो हरिभिः सुतम्‌ ३३
इन्दं षे द॑दातु न॒ ऋमुक्षण॑भं रयिम्‌ । वाजी ददातु वाजिन॑म्‌ २४ [२७] (९५७५)
ऋग्वेदः । अ० ६, भ० ६, ० २८] [५५०] [म० ८, त्‌ ९४, ६० )

(९४) [ दंशसोऽदधवाकः ॥९०॥ ख्‌० ९४१०]


१२ विन्दुः पूतदक्षो वा आङ्गिरसः । सरतः । गायघी ।
गी्धयति मरुतां श्रवस्युमीता मघोना॑प्‌ । युक्ता ह्ली रथा॑नाक््‌ १
यस्यां ठेवा ऽपस्थेः तता विभ्वे धारयन्ते । सूर्यामासा हदो क्म्‌ २
तत सु नो विश्वं अर्य आ सदां गृणन्ति कारवः ! स॒रुतः सो्॑पीतये ३
अस्ति सोमे। अयं सुतः पिबन्त्यस्य अररुत॑ः । उत स्वराजं अश्धिन! ४
पिबन्ति मित्रो अर्यमा तनां पतस्व वरणः 1 जिदधस्थस्य जार्तः ५
उतो न्व॑स्य जोपर्मा इन्दः सतस्य गोस॑तः । धरातहतिधव त्सति ६ [२८]
कद॑त्विषन्त सूरय-स्तिर आएं इव लिध॑ः

। अर्षन्ति एतद॑क्षदः ७
कद्वो अद्य महानां ववानामवों वृणे 1 त्सनां च दुस्सदर्वसास्‌ ८ |
आ ये विश्वा पार्थिवानि पप्रथ॑न्‌ रोचना विविः। मरुतः सोमपीतये ९
स्यान्‌ नु पतर्दक्षसो दिवो बो! मरुतो हुवे अस्य सोम॑स्य पीतये १०
स्यान्‌ नु ये वि रोवुसी तस्तभुर्मरुतो हुवे । अस्य सोमस्य पीतये ११
व्यं घु मारुतं गणं गिरिष्ठां र्षणं हवे । अस्य सोम॑स्व पीतय १२ [२९] (१५८१
(९५)
९ तिरश्वीरङ्गिरसः । इन्द्रः । अचुष्टुप्‌ ।
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः 1
अभि त्वा समनूषतेन्द्र वत्सं न मातरः
आ त्वां शुक्रा अचुच्यवुः सुतासं इन्दर गिणः । १
पित्रा तवस्यान
+ ्ध॑स॒ इन्दर विश्वासु ते हितम्‌ ।
र्‌
पिबा सोमं सदाय कमिन्द्र सयेनाभतं सुतम्‌ ।
त्वं हि शश्वतीनां पती राजा विङामसिं
शधी हवं तिरर्च्या इन्दर यस्त्वां सपर्यति ! #
सुदीयस्य गोम॑तो राय्धूधि महाँ असि
इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत्‌ । ४
चिङिविवनम॑नसं धिय॑ भत्रामूतसयं पिष्‌ ।
«५ (ब्‌
तथं ष्टवाम यं गिर॒ इ्द॑मुक्थानिं वावृधुः ।
पृरुण्यस्य पस्था सिषासन्तो वनामहे ६ (१५९१
सर ६, ण १, ठ० ३१] {५५१ 1 [क्घेद्‌! । बं० €, बू° ९५, स॑० ७

एतो न्विन्द्रं स्तवान शुषं शुद्धेन सान्न ।


शुदधैरुकथे्वीइध्वांस' शुद्ध आकीवीन्‌ ममत्तु ७
हन््र॑ शुद्धो न आ ग॑हि शुद्धः शुद्धाभिरूतिभिः ।
शृद्धो रयिं भि धारय शुद्धो स॑मद्धि सोम्यः <
इन्द शुद्धो हि ने रयि शुद्धो रलानि वाड ।
शुद्धो वृत्राणि जिष्ठसे शुद्धो वाजं सिषाससि ` ९ [३१] (१८९६)
(९६९ )
२१ तिरदवीरद्धिरस्त, दुता शा माच्तः ।एनः, १७ दस्दरासर्तः १५ इन्द्रबृहस्पती ।
तिष्डुस्‌, ७ विराट्‌, २१ पुरस्ताज्ज्योतिः।
अस्मा उवास आतिरन्त याम्-जिन्द्राय नक्लगरस्यीः सुवाचः ।
अत्मा आे। सतः सपर त॑स्थु -र्ृष्यस्तरय सिन्ध॑वः शुषाराः १
अर्तििद्धः बिधुरेण! विदखा चिः स्त सानु संहिता गिरीणाम्‌ ।
न तदेवे न मत्यसतुतुयी खानि भ्रु रषमश्चकाई २
इन्द॑स्छ षञ्॑ आयसो निचि इनस्य गाहोूयिष्डनोज॑ः ।
छीर्षचिन्द्र॑स्य क्रत॑वो निरेक आसन्नेषन्त शत्यां उपाके ३
भल्ये त्वा यकि यज्ञियानां स्त्ये त्वा उ्यवंनसच्युतानास्‌ ।
मन्ये! त्वा सत्द॑नामिन्द्र केतं मन्ये त्वा रमं चर्षणीनाम्‌ ४
आ यद्र वाह्लोरिन् धत्ते सवृच्छुतमहये हन्तवा उ ।
१ पर्वता अनवन्त प्र गावः प्र बह्माणे। अभिनश्चन्त इन््र॑म्‌ ५ [३२]
त्र ष्टवाम॒ य इमा जजान॒ विश्वां जातान्यव॑राण्यस्मात्‌ 1
इन्द्रेण भिन्नं दिंषिवेम गीर्भिरुपो नमोभिरबुषमं विदोम ६
षृचस्यं त्वा श्वसथादीरषभाणा विश्वे दैवा अजहू सखायः ।
रद्धिरनद् सर्वं ते अस्त्वथेमा विश्वाः पूतना जयासि ७
भिः षष्टिस्त्वा अरुत वावृधाना उचा इव रायो यज्ञियासः ।
उष वस; कृधि नो सागधेयं ष्म त एना हविषां विधेम <
तिग्ममायुधं मरुतामनीकं कस्तं इन्द्र भ्रति वज टधे ।
अनायुधासो अरा अववा -शवक्रेण तँ अप॑ वप कजीषिन्‌ ९
मह उयाय तवसं सुवुक्ति प्रेय शिवतमाय पश्वः ६
गिरवीहसे गिर्‌ इन्दाय पूर्वी टि तन्वे कुविवृङ्ग वेव॑त्‌ १० [३२] (१९०६)
` छश्वेदः | अ० ६, भ० ६, व० ३४] [ ५५२] [मे० ८ ष्‌० ९९०११
उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम्‌ ।
नि स्पश धिया तन्वि श्रुतस्य जुष्ट॑तरस्य कुविदङ्ग वेद॑त्‌ ११ |
द्विषि यत्‌ त इन्द्रो जुजोषत्‌ स्तुहि सुष्टुतिं नसा विवास ।
|
उप मूष
जरितमी श्वण्यः श्रावया वाचं कुषिदृद्धः वेद॑त्‌ १२ |
अवं द्रप्सो अँशुमतींमतिष्ठ-दिणानः कृष्णो दुक्ाभिः सदः । |
आवत तमिन्ः शच्या धमन्तमप सनहितीर्ुमणां अधत्त १३ ॑
्प्सम॑पद्यं विषुणे चरन्त.मुपे नयो अंशुमत्या; ।
नभो न कृम्णम॑वतस्थिवांस मिप्यांमि वो वरपणो युध्य॑ताजो १४ ।
अधं दरप्सो अंशुमत्या उपस्थे ऽधार्यत्‌ तन्वं तित्विषाणः ।
विननो अदवीरभ्याईचरन्ती -रृहस्पतिंना युजेन्द्रः ससाहे |
१५ [३४]
त्वं ह त्यत्‌ सप्तभ्यो जाय॑मानो ऽशन्ुभ्यो! अभवः शत्ुरिन्द् । ।
गूढे द्यावापृथिवी अन्व॑विन्दो विभुमद्धयो भुर्वनेभ्यो रणं धाः १६ |
तवं ह व्वद्तिमानमोजो वज्रेण वजिन्‌ धृषितो ज॑घन्थ ।
|
तवं शुष्णस्यावातिरो वधन स्त्वंगा इन्दर शाच्येडविन्द १७ |
त्वं हव्यम चर्षणीनां घनो बर्ाणां तविषो च॑भूथ ।
त्वं सिनधररसृजस्तस्तमानान्‌ त्वमपो अंजयो दासपंतीः |
१८ ।
स सुक्रतू रणिता यः सुतेष्व तमन्यो अहेव रेवान्‌ 1
य एक्‌ इन्न्यपांसि कतौ स वंचहा प्रतीवृन्यमाहुः ।
१९ |
स वतहनद्॑श्र्पणीधत्‌ तं सुष्टुत्या हव्यं हुवेम ।
स प्राविता मघव नोऽधिवक्ता स वाज॑स्य श्रवस्यस्य |
काता स ।
स वृजनं ऋुक्षाः सयो ज॑जञानो हन्यो। वभूव ।
कृण्वन्नपांसि नीं पुरूणि सोमो न पीतो ह्यः सलिभ्यः २१ [२] (९९१
(९७)
१५ रेभः काइ्यपः। शदः । वृहती, १०, १३ अतिजगती, १११२ उपरिष्टादूयुहती,
१७ तिष्टुप्‌, १५ जगती । १


या इन्दर मुज आमंरः स्व॑ः असुरेभ्यः
स्तोतारमिन्म॑घवन्नस्य वर्धय॒ ये च तवे वृक्तबर्हिषः १ (१६१५ |
ज० द,शअ० ६, व० १६ | [५५३] [ ऋग्वेदः । मं० ८, ० ९०, म॑० २

यभिन्द्र द्धिपे मश्वं


ल गां भागसव्य॑यस्‌ 1
यज॑माने खुन्वति द्िणाव्ि तस्मिन्‌ तं धेहि मा पणी २ च
य इन सस्त्य॑तततो। ऽरुष्दापमदेधयुः ।
स्वैः ष एव्र. पोन्यं रयिं स॑त तं तत॑ः ३
यच्छक्रासि परावति यदर्वावति तजहन्‌ ।
अतस्त्वा गीर्थिंगदिनद केशिभिः दुता आ विवासति ४
यद्वासि रोचते हिवः समुद्रस्याधि किष्टपिं ।
यत्‌ पार्थिवे सद॑ने वर्हन्तम॒ यदृन्तरिक्ष आ ग॑हि ५ [३६]
स नः सोमेषु सोसपाः सुतेषु शवसस्पते ।
माद्य॑स्व राध॑सा सूतर्तावते
न्द्रंराया परीणसा ६
मा न॑ इन्दर परां वृण भवां नः सधमा: ।
त्वे न॑ ऊती त्वमिन्न आप्यं मा न॑ इन्दर परां वृणक्‌ ७
अस्मे इन्द्र सचा सुते नि ष॑दा पीतये मधुं
कृधी जरित्रे म॑घवननव मह
वृस्मे इन्द्र॒ सचां सुते <
न तवां ठेवास। आङात न मरत्यीसो अद्विवः 1
विश्वा जातानि शाव॑साथिभूरसि न त्वां देवास आदात ९
विश्वाः पृत॑ना अभिभूतरं नरं सन्‌ स्त॑तक्षुरिन्द्रंजजनुश्च राजसे ।
क्रत्वा वरिष्ठं वरं आमुरिषुतो गरमोजि्ठं तवसं तरस्विनम्‌ १० [३५]
समीं रेभासो अस्वर चिनदरंसोम॑स्य पीतये ।
स्व॑पीति यदी तुये धृतवतो ह्योज॑सा समूतिभिः ११
नेमिं न॑मन्ति चक्ष॑सा मेषं विप्र अभिस्वरां 1
सुदीतयो! वो अद्रुहो ऽपि कर्णे तरस्विनः समरुक्रभिः १२
तमिन्द्र॑ जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवस ।
मंहिष्ठो गीर्भिरा च॑ यक्तियो। ववतदराये नो विश्वां सुपथां कृणोतु ञ्जी १३
त्वं पुर॑इन्द्र चिकिदेना व्योज॑सा शविष्ठ शक्र नाशयध्यै ।
त्वद्िश्वानि भुव॑नानि वजिन्‌ यावा रेजेते पृथिवी च॑ भीषा १४
तन्म॑ कतभिनद्र शूर चित्र पात्वपो न व॑जिन्‌ दुरिताति पर्षि भूरि ।
कका न॑ इन्द्र॒ राय आ दशस्ये -रविश्वप्न्य॑स्य स्पृहयाय्य॑स्य राजन्‌ १५[३८](श्शे
च्९० ७0 न
कर्वटः | भ० ६, भ००, व० 4 ]
[५४ |] [स॑०८) सू० ९८ म०॥

[सप्तमोऽध्यायः ॥9। च० १-३९] (९८)


[ १२ नरमेध आङ्गिरसः ।इन्धुः। उष्णिक्‌; ७ १०-१
१ ष्‌; ९, १२ पुरउष्णिक्‌
इन्द्राय साय गायत॒ विप्राय बहते इहत्‌ 1 यक्ते विधित एनस्दै
त्वभिन्द्ाभिभरूरसि त्वं सूर्य॑मरोचयः १
। दिन्वर्कशौ विश्वदधो सहँ असि २
विभ्राजरूयोतिंषा स्व{-रम॑च्छो रोचनं हविः । देवास्तं
हन्द सख्याय येनिरे ३
णदं नो गधि प्रियः स्॑नाजिदरगोह्यः । भिरिनं दिष्वरतसपुयुः पतिर्दिवः ४
आभे हि स॑त्य मपा उमे वभ्रथरोर्द॑सी । इन्छःति इन्डतो दधः पतिर्दिवः ५
तवं हि शश्वतीनामिन्द्र दर्ता पुरामसि 1 हन्ता दस्वोमेनेदैधः एति्िवः ६१]
अधा हीन्द्र गिर्वण उप॑ त्वा कर्मान्‌ महः संसुन्महे । उदेव
यन्तं उदभिः ७
वार्ण त्वां यव्याभि-रवरध॑न्ति शर बरह्मणि । वाध्वा
चिद्दिवो ददेदिषे <
युखन्ति हरीं इपिरस्य गाथयोरौ रथ उरुयुगे । इन्दवाहा
वसोयुजां ९
त्वं न॑ इन्द्रा मर ओजो नृम्णं शतक्रतो विचणे ! आ वीरं पर॑तलाद्॑ब्‌
खे हिनः पिताव॑सो १० र
त्वं माता ज्ञ॑तक्रतो बभूविथ। अधां ते सुन्नमीमहे
त्वं शुभिन्‌ पुरदरत वाजयन्तमुप डवे शतक्रतो । ११
स नो! रास्व सुवीर्थम्‌ ?२[२[९९४
(९९)
८ समध आङ्गिरसः । शदः । भरगाथः = (विषमा
बृहती, लमा सतोबृ्ती)।
त्वामिदा ह्यो नरो ऽपीप्यन्‌ वजिन्‌ भूर्णयः
स इनदर स्तोम॑वाहसामिह श्रुध्युप स्वसरमा
ग॑हि १
मत्स्वा सुशिष हरिवस्तदीमहे त्वे आ भषन्ति वेधस
तव भवांस
ः ।
युपमान्युकथ्यां सुतेष्विन्द्र गिर्वणः
श्रायन्त इव सूयं विश्वेदिन्द्रस्य मक्षत र

वसूनि जाते जन॑मान ओज॑सा भ्रति मागं
न दौषिम द
अन॑शेराति वसुदामुप स्तुहि भद्रा इन्द्र॑स्य रातय
सो अस्य कार्म विधतो न ः।
रोषति मनो दानाय चोदय॑न्‌
व्व्भिन् प्रतूर्तिष्वभि विश्वां असि स्पृध॑ न
ः1
अजस्तिहा जनिता विश्वतूरसि त्व तयं
तरुष्यतः ५ (५
०, ध० ०, प० ३] [५५५] [ छन्वेद्‌! । भं० ८, स्‌° ९१, म० &-

असं ते शुष्म॑ तुरद्॑तमीयतुः श्रोणी शि न खातस ।


विश्वास्ते सपु: थवन्त न्यव वृं यदिन त्वसि ६ 94
हृत ऊती घो! अजरं शडेतारम्रहितस्‌ ।
आश्ं ओवर हेतारं रथीद॑म- सतू ठुप्यावृध॑न्‌ ७
ष्छतौरमनिष्कतं सद॑सछृते अतरत जतकतुप्‌ 1
सलानमिन्हमव॑तसे इवाण्डे वसवानं दसूजुद॑म्‌ < [३] (६.२)
(१००)
(१२) १-३,६-१९ नेष सागैनः, ४-५ चः इन्द्रः, < सुपेः, ९ वजा घा, १०-११ वाद्‌ ।
त्रिष्‌, ६ जयी, ७-९ असुषटुय्‌ ।
अर्य त॑एमि तन्वा पुरस्ताद्वि ठेवा अभि म॑ यन्ति पश्चात्‌ 1
ख्दा ष्यं वीध॑ते भागभिन्ड्ा-5ऽदिन्धकं क्रणवो वीर्यानि १
दधामि ते अरुनो सक्षमय हितस्ते मागः सुतो अस्तु सोम॑ः ।
असंच त्वं दक्षिणतः सख ये ऽथा वृत्राणि जह्ुनाव सूरिं २
भर सस्तो मरत वाजयन्त इन्द्रौ सत्यं यादं सत्यमस्ति 1
नेन्द्रो अस्तीति मेख उ त्व आह क ई वदु कममि ष्ट॑वाम ३
अवम॑स्मि जरितः ठय बेह॒ विश्वां जातान्वम्य॑स्मि महमा ।
ऋतस्य सा प्रदिशो! वर्धय-ज्त्यादुर्दिरो भुव॑ना दर्वुरीमि ४
आ यन्मां वेना अशहदृतस्वै एकमासीनं हयैतस्यं पृष्ठे ।
मन॑चिन्मे हृद्‌ आ भत्यवोच दर्वक्रतूचिछि्मन्त॒ः सखायः घ्‌
वि्वेत्‌ ता ते सर्॑नेषु ध्रवाच्या या चकर्थ मघविनद्र सुन्वते 1
पारावतं यत्‌ पुंुसंभृतं व-स्ठपाद्ुणोः शरभाय ऋषिंवनधवे ६ [४]
भ्र नूनं घावता प्रथ्‌ नेह यो बो अ्बवरीत्‌ ^
नि षीं वृतस्य मभैणि वञ्िन्दर/ अपीपतत्‌ ५
मनोजवा अय॑मान आयसीम॑तरत्‌ पुरम्‌ । |
विव सुपर्णो गत्वाय सोमं वजिण आसत्‌ ८
|
समुत्रे अन्तः ह॑यत॒ उद्गा वरज अमीतर॑तः ।
पुरःप््वणा बलिम्‌, ॥ ९ (२६६१) |
भरन्तयस्मे संयतः

नग्वेदः । ६, भ० ७, व० ५]
[५५६]
[म०८,स्‌० १०० + १

यदवागवदनत्यावेचेतनानि राठी देवानां निषादं सन्दा ।


जनत ऊर्जँ इदे पयसि व॑ स्विदस्याः परशं जनान
दैवीं वाच॑मजनयन्त ठेवा स्तांविभ्वरपाः पावो वदृन्ति । १० |
सा नों मन्देषमूर्ज दुहाना भेनुरवागस्माुष भष्डुतेतु
सखे विष्णो वितरं वि क्र॑मस्व॒ द्ोदौहि लोकं दय विष्कभे । ११
हनाव वृत्रं रिणचाव सिन्धू निन्य यन्तु ्रसवे विवुष्ठाः
१२ [५](पक)
( १०१)
१६ जमद्ध्निमागेवः । मित्रादरुणौ, ५ मित्रावर्णादिल्याः
, ६ आदित्याः, ७-८ अ्वियो, ९-१०वायु, |
११-१२ खैः, १२ उपाः सू्ंममा वा, १९ पवमानः, १५-१६
यौः
(बृहती, लतोब्रहती), २ गायत्री, ४ सतोखदती, ५-१९२३ प्रगाथ : । १-२ प्रगाथः = |
= (विषमा वृहती,
समा सतोयृदती,) १४-१६ त्रिष्टुप्‌ ।
कधगित्था स मर्त्यः ` शजामे केवत।तये ।
यो नूनं मित्रावरुणावाभिष्ट॑य आचक्त हव्यद्‌।तये
वर्षिष्ठक्षत्रा उरुचक्॑सा नरा राजाना दीर्षशुत्त॑मा ।

` क
ता बहुता न दंसना रथर्यतः साकं सयस्य रदिमाथिः
प्रयो वाँ मित्रावरुणा ऽजिरो दूतो अद्र॑वत्‌। अर्य॑ःरीरवा सरदेरधुः

|
न यः संपृच्छे न पुनहवौतवे न संवादाय रसते !
तस्मान्नो अद्य समूतेरुरष्यतं बाहुभ्यां न उरुष्य
तम्‌
पर मित्राय प्ायैम्णे सचथ्यमृतावसो ।
वरूथ्यं! वर॑णे छन्द्यं व्च;
४ ।
स्तोत्रं राज॑सु गायत ५ [६] |
ते हिन्विरे अरुणं जेन्यं वस्वेकं पुं तिस
ृणाम्‌ ।
ते धामान्यसूता मत्यीना- मरद॑ब्या अभि
चक्ष
आ मे वचा्युद्यता॒दयुमत्तमानि कत्व \ ते ६
उमाध नासत्या १ प्रतिं हव्यानि वीतये
सात यद्वामर्षसं हवामहे युवाभ्यां वाजिनी
वसू ।
प्राचीं होता तिरन्तांवितं नरा गृणाना
आ नो यज्ञं जमरद॑भ्निना
दिविस वायो याहि सुम
अन्तः पवित्रं उपरि श्रीणानो$ ऽयं शुकन्मभिः ।
ो अयामि ते ९, (१६७२),
अ०द्‌, भ०५,व० ७] [५५७] [ छग्वेद्‌ः । मं० <, सू० १०१, २०१०:

वेत्य्॑वयः पथिभी रिष्टः प्रतिं हेव्यानिं वीतये 1


अघा चियुत्व उभयस्य नः पिव छविं सोम॑ गवां्िरय्‌ १० [७]

रणम असि चय वल्ादित्य हौ अङि ।


अहस्त घतो शहा प॑नस्यते ऽद्धा दैव सही असि ११
वेर्‌ सयं श्रव॑सा सहो असि सचा दद अहौ असि ।
अह्ना ढेवानामसु्यैः पुरोहितो विभु ज्योतिरदाभ्यस्‌ १२
इयं या नीच्यक्िणीं पो रोण्या कता 1
चित्रेव प्रत्यद्रर्यायत्य१न्तवुदासुं वादु १९
परजा हंतिस्रो अत्थय॑मीय-्न्यगुन्या अर्कसभितो विविभ्रे ।
बहद्ध तस्थ भुरवनेष्वन्तः पव॑मानो हरित आ विवेदा १४
माता रुद्राणां इहिता वसूला स्वसादित्यानायम्तंस्य नाभिः !
प्रतु वचं चिकित्दे जनाय सा गामनागामदितिं दधिष्ट १५
वचोविदं वाच॑मुदीरय॑नतरीं वि्वाभिर्षीभिरंपतिष्ठ
वभिर्षी
कीभिरुपतिष्ठमानाम्‌
1

देवीं देवेभ्यः पर्येयुषीं मा-पा सा्क्त सर्य दुभ्रदेताः १६ [<](१६<०)
१०२ )
२९२ आर्भवः प्रयोगः, अग्निनीदस्पत्यः, पावको दा, खदस्तः पौ ग्रहपति-यषिष्ठौ
तयोबान्यतरः । म्षिः। गायत्नी।
त्वम इहद्वयो दधासि देव दृशु ।
कविरगह॑तियुवा
विधवा
स न॒ दैव्ठानया सह ठेवो अ दुवस्युवां !
चिकिष्टंभानवा वंह
त्वया ह स्विद्युजा वय॑ चोदिष्ठेन यविष्ठ्य ।
अभि ष्मो वाज॑सातये ४
ओर्वभृगुवच्छचि -मप्वानवदा हुवे ।
अयि संमद्रवाससम्‌ ४
हवे वात॑स्वनं कविं पर्जन्य॑करन्द्यं सैः ।
अभ्रिं संमदरवाससम्‌ ५ [९] (१६८५)
शर्ेद्‌ःअ०
। ६, च० ७, घ १० | [५५८] {० <) षू १५२ 1 मं ६

आ सवं संदिहुैथा भग॑स्येव भुजिं हुवे ।


अधिं संमद्रवांससम्‌
अग्निं वों वृधन्तमध्वराणां एतस्‌ ।
अच्छा नप्त्रे सहस्वते
अयं यथा न आभुवत त्वष्ट सुदेव तक्षा ।
अस्य कत्वा यशस्वतः
अयं विश्व अभि प्रियो ऽ्ेदेषु पत्यते ।
आ वाजैरुप नो गमत्‌
विष्वेषाणिह स्तुहि होतगां यशास्त॑मम्‌ ।
अभि यज्ञेषु परव्यम्‌
शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा ।
दीदाय दीर्घश्रुत्तमः
तमर्वन्तं न सानसिं गुंणीहि विप्र शुष्मिणम्‌ ¦
मित्रं न यांतयज्वनय्‌
उप॑ त्वा जामयो गिरो देदिंशतीरददिष्छृत्‌ः ! १९
बायोरनींके अस्थिरन्‌
यस्य तिधात्ववुतं बर्दिस्तस्थावसंदिनस्‌ । १३
आपश्चिन्नि द॑धा पदम्‌
१४
पदं देवस्य भील्नुषो ऽनाधृष्टाभिरूतिभिंः

भदा सूरय इवोपटक्‌
१५ [११]
अ घृतस्य धीतिभिस्तेपानो देव शोविषां।
आ वेवान्‌ व॑क्षि यक्षि च
तं त्वाजनन्त मातरः कविं ववासों अङ्गिरः। १६
हन्यवाहममं््यम्‌ १.
प्रचेतसं त्वा क्वे स्र दूतं बरण्यम्‌ ।
हव्यवाहं नि पेदिरे १८
नहि मे अस्त्यत्या न स्वरधितिरवनन्वति ।
अरथेताहग्म॑रामि ते
1 ९ (१६९९)
स ६, भ० ७, ब० १२] [५५९ 1 [ छरवेद्‌।। मं० ८, तू० १०२, मं० २०

यरे कानि कानि चिदा ते द्हूणि वृध्मदिं ।


ता जुषस्व यविष्ठ्य २०
यद्च्युपाजि्िका यद्र्नो अंतिसदति !
सर्व तदस्तु ते घृतम २१
अथ्िमिन्धानो मन॑सा धियं सचेत सत्यः ।
अध्रिषीधे विवस्वभिः २२ [१२](१७०२)
(१०६३)
१४ सोभरिः काप्यः । अश्चिः। १ अन्नामरुतः ।वृहती; ५ विरादूरूपा; ७,९, ११, १३ सतोषहती,
€, १९ कङ्कप्‌;१० हस्ीयसी; १४ अुष्डुष्‌ 1

अदि गातुवितत॑मो यस्मिन्‌ वरतान्यादधुः ।


उणे घु जातमार्यस्य वर्धन मथि न॑क्षन्त नो गिः (
प्र ैवो्षसो अथि-र्दैवौ अच्छा न मज्मना 1
अनुं मातं ्रथिवीं वि ववृते तस्थौ नाद॑स्व सान॑वि र्‌
` यस्माद्रेजन्त कृष्टय॑--श्व्कत्यामि कृण्वतः
सहघसां मेधस।ताषिव त्मना ऽयिं धीभिः स॑पर्यत ३
परय राये निनीषसि मर्तो यस्तं वसो दार्चत्‌ ।
स वीरं धत्ते अद्य उद्थज्सिनं त्मना सहस्रपोषिणम्‌ ४
स हब्े चिवृमि तंणत्ति. वाजर्व॑ता स ध॑त्ते अ्तिति श्रव॑ः 1
तवे देवत्रा सद्‌ पुरूवसो विश्वां वामानि धीमहि ५ [१३]
यो विश्वा दु्॑ते वसु होतां न्द्रो जनानाम्‌ !
मधो पातर भरथमान्य॑स्मे प्र स्तोमा यन््य्रये &
अश्वं न गीर्भी रथ्य॑ सुदानवो भर्भूज्यन्तं देवयवः ।
उमे तोके तन॑ये दस्म विश्पते पर्पिं राधां मघोनाम्‌ ७
भ्र मंहिष्ठाय गायत ऋतात्न श्हते शुक्रशोचिपे ।
उपस्तुतासो अग्मये <
आ वसते मघकां वीरवद्यज्ञः समिद्धो युभ्न्याहुंतः ।
कुविन्नो अस्य सुमतिर्नवीयस्य-
च्छावजंभिरागम॑त्‌ ९ (१७१९)
्गवेद्‌ः | म० ६, भ० ७, व° १४ | [५६० ] [मे०८ ० १०३,१०१
्र्ठमु षियाणां स्तुद्यासावातिथिम्‌ ।
अथि रथानां यम॑म्‌ १० [१४]
उदिता यो निदिता वेदिता वस्वा यत्ति! वघतैति ।
दुष्टरा यस्य॑ प्रवणे नोर्मय धिया वाजं सिषासतः ११
मा नं हणीतामतिंधि- र्वसुरामिः पुरपरजस्त एषः !
यः सुहोत। स्वध्वरः १२
मो ते रिषन्ये अच्छोकितिभिवंसो गर केभिधिदेधः ।
कीरिश्चिद्धि त्वामीड दूत्याय रातहव्यः स्वध्वरः १२
अग्न याहि मरत्स॑खा स्दरेभिः सोम॑पीतये ।
सोभ॑या उप सुष्टुतिं मादुय॑स्व स्व॑र १४१५1९७४)

॥ इत्यष्टमं मण्डलं समाप्रम्‌ ॥

सच्र-सर्या
खत्तममण्डलस्यान्तपर्यन्तं ५९०४
अष्टममण्डलस्य ( वारंखिव्यसरहिता) १७१९
+, (बारखिल्यरहिता १६२३६ )
सर्वयोगः ७९९०

>~ श
अ० ६, भ ०,व० १६] [५६१] [ कम्बेदः । म० ९, सू० 9, म॑० 1

अथ नवमं मण्डलम्‌ |
(१) [ प्रथमोऽचुव।कः ॥१॥ स्‌० १-२४ ]
१० मधुच्छन्दा वैश्वामित्रः । पवमानः सोमः । गायत्री ।
स्वादिष्ठया मर्दिष्ठया पव॑स्व सोम धार॑या । इन्द्रीय पात॑वे सृतः १
रक्षोहा विभ्व्र्पणि-रमि योनिमयोहतम्‌ । दरुणा सधस्थमासदत्‌ २
वरिवोधातमो भव्र॒अंहिष्ठो वृचहन्त॑मः । पर्षि राधो मघोनाम्‌ ३
अभ्य महान देवानाँ वीतिमन्ध॑सा । अमि वाजमुत श्रवः ४
त्वामच्छां चरामसि तदिदर्थं दविर्दिव । इन्दो ते न॑ आसः ५ [१६]
पुनाति ते पररिसुतं सोमं सूर्यस्य दुहिता । वारेण शश्व॑ता तनां ६
तमीमण्वीः समर्थं आ गृभ्णन्ति योपणो दकं । स्वसारः पाय दिवे ७
तमीं हिन्वन्त्यभुवो धमन्ति बाकुरं हरिम्‌ । विधातुं वारणं मध॑ <
अभीई॑ममध्यां उत॒ श्रीणन्ति धेनवः शिम । सोममिन्द्राय पातवे ९
अस्येदिन्द्रो मदेष्वा विश्वां वृत्राणि जिघ्रते । भरो मघा च॑ मंहते १
(२)
१० मेधातिथिः काण्वः। पवमानः सोमः । गायत्री ।
पव॑स्व देववीरति पवि सोम रंय । इन्द्रमिन्दो व्ेपा विंश १
आ व॑च्यस्व॒ महि प्सरो वनदो यु्नव॑त्तमः । आ योनिं धर्णसिः सदः २
अ्ु्षत पिं मधुधारा सुतस्यं वेधसः । अपो व॑सिष्ट सुक्रतुः ३
हान्त त्वा महीरन्वापो! अर्षन्ति सिन्ध॑वः । यदरोभिर्वासपिष्यसे . ४
समुद्रौ अप्सु मामृजे विष्टम्भो धरुणो। द्विः । सोमः पवित्र अस्मयुः ५ [१८]
अचिकवहुषा हरि-र्महान्‌ मिनो न दतः । सं सूर्यण रोचते ६
गिरस्त इन्द ओज॑सा मर्जयन्त अपस्युवः । याभिर्मदाय शुम्भसे ७
तंत्वा मदाय वृष्वय उ लोककृत्नुमीमहे । तव प्रहास्तयो महीः <
अस्मभ्य॑मिन्दिनद्यु
र्ध्व पवस्व धार॑या । पर्जन्यो वृष्टिमाँ ईव ९
गोवा इन्दो तषा अस्यश्वसा वाजसा उत॒ । आत्मा यज्ञस्य पवयः १० [१ ९] (२०)
९०७९१
` क्षयेदः । अ० ९, ४० ०,व० २० | [५8९1 [ मे ९, स्‌०३।९

६३)
१० आजीगर्तिः शुनःरोषः, छृशरियो वैः्वामिन्न देवतः
। पयसात सोभः । गायत्री ।
एष ठेवो अत्यः पर्णवीरिव दीयति । आभि दोणौन्यासदृम्‌
एष देवो विपा कृतो ऽति ह्संषि धावति 1 पव॑मानो अवृ्यः
एष देवो विपन्युभिः पव॑मान ऊतायुभिः ! हरिर्वाजाय मुज्यते
एष विश्वाभि वाय॑ शूरो यञ्चिड सत्वभिः । पव॑मानः सिषासति
एष देवो शय्येति परव॑भानो इास्यति 1 आविष्टुणोति वग्बुम्‌
एष विपैरभिष्युतो ऽपो देवो वि गाहते । दथद्लांनि दृ
एष दिवं वि धावति तिरे रजौधि धार॑या 1 पव॑मानः कनिक्रदत्‌
एष दिवं व्यास॑रतर्‌ तिरो रजांस्यस्पत । पव॑मानः स्वध्व॒रः
एष प्रतेन॒ जन्मना दैवो देवेभ्यः सुतः । इरः एविनन अर्षति
एष ड स्य पुरुवतो ज॑ज्ञानो जनयन्निषः 1 धार्या पवते सुतः
(४)
१० हिरण्यस्तूप धाङ्गिरसः । पवमानः सोमः । गाय ।
सन। च सोम जेधिं च॒ परमान महि शरवः । अथां नो वस्य॑सस्करथि ५
सना ज्योतिः सना स्व५-्विश्व च सोम सौम॑ग। । अथां
नो वस्य॑सस्कृधि र
सना दक्षृत करतु
मप्‌सोम प्धे। जहि 1 अथां नो वस्य॑सस्कृधि ३
पवीतारः पुनीतन सोममिन्दरौय पात॑वे । अथां नो वस्य॑सस्कृधि %
वप्रय न॒ आ म॑न॒ तव्‌ कत्वा तवोतिभिः । अथां नो वस्य॑सस्कृधि ५५ [२२]
तव करत्वा तवोतिभिः ज्योक्‌ प॑रयेम सूर॑म्‌ । अथां नो वस्य॑सस्कृधि ६
, अभ्व स्वाधु सोमं दिवसं रयिम्‌
। अथां नो वस्य॑सस्कृधि \9
अभ4पान॑
्पच्ययुतो रथि समत्सु सासहिः 1 अथां नो वस्य॑सस्कृधि र
त्वां यजञरवीवृधन्‌ पव॑मान विध॑मणि
1 अथां नो वस्य॑सस्कृधि ९
रथिं न॑चिचमन्विन मिन्द विश्वायुमा भ॑र । अथां नो वस्य॑स्छरथि १० [२ ३ ] (४०)
=

=>व
अणे, भन 9, घ २४] [ ५६२ ] [छग्वेदः । म॑ं० ९, सू० ५, म० १

(५)
११ कादयपोऽसितो देवलो वा । आसक्तं =(९ ष्मः समिदोऽभिर्वा, २ तनूनपात्‌, ३ इव्टः,
धः वयौ होतारौ ५ ४ बर्हिः,
प देवीद्धौरः, ६ उषासानक्ता, ७ दवयौ होतार प्रचेतसौ, ८ तिस्र देव्यः सरस्वतीव्छाभ।रत्यः,
९ त्वष्टा, १० वनस्पतिः, ११ स्वादारुतयः) । गायत्री, ८-११
अनुष्टुप्‌ ।
समिद्धो विन्ठस्पतिः पव॑खानो वि राजति । प्रीणन्‌ वृषा कर्निक्रदृत १
तत्रनपात्‌ पव॑मानः चङ्ग शिशानो अर्धेति । अन्तरिक्षेण रार॑जत्‌ २
श्ेनयः पवमानो रयिर्वि रजति ्युमान्‌ । मधोर्धाराभिरोज॑सा ३
वर्दिः पराचीनमोजसा पव॑मानः स्तृणन्‌ हरिः । देवेषु वेव ईयते ४
उद्तिर्िहते बहदं दारं दवीरविरण्ययीः । पव॑मानेन सृषटुताः ५ [२४]
सुशिल्पे भंहती प्रही पव॑यानो वृषण्यति । नक्तोषासा न दते ६
उभा देवा व्रृचक्ष॑सा हतास कन्य हुवे । पव॑मान इन्र वृषा ७
भारती पव॑मानस्य तीं अही 1
इमं नो यज्ञमा ग॑न्‌ तिन्नो वीः सुपेशसः <
वष्टा॑रमय्॒जां गोपं॑पुतेया्वा्मा हवे ।
इन्दुरिन्ो वरषा रिः पव॑सानः प्रजापतिः ९
वनस्पतिं पवमान गध्वा स्॑ङ्ग्धि धारया ।
सहसरवल्छं हरितं भ्राज॑मानं हिरण्ययम्‌ १०
विश्द देवाः स्वाहारं पवमानस्या ग॑त ।
वायुच्ुहस्पतिः सूयो ऽ्निरिनदरः स॒जोय॑सः ११ [२५] ९
(६)
९ क्नायपोऽल्ििते। देवलो वा । पवमानः सोभः। गायत्री ।
यन्द्रयां सोम्‌ धार॑या तषां पवस्व देवयुः 1 अयो वरिष्वसभयुः (
अभि त्यं मद्यं मदृ-मिन्दुविन्द इतिंक्षर । अभि वाजिनो अवतः २
अभि त्वं पर्व्य मद॑ सुवानो अपं पवित्र आ । अभि वाजमत श्रव॑ः ३
अनुं द्रप्सास इन्दव आपो न -प्रवतांसरन्‌ । पुनाना इन्द्रमाङात ४
यमत्यमिव वाजिनं मृजन्ति योषणो दर । वने कीटन्तमत्यविम्‌ ५ [२९]
तं गोभिवरषणं रसं मदाय देववीतये । सुतं भराय सं संज ६ व

ऋग्वेदः | अ० ६, भ०७, व० २०] [५६४] ॥ मं ९,स्‌०६,अ०१

वो देगय धारयेन्द्राय पवते सुतः । पयो यद॑स्य पीपयत्‌ \७


सा
।*9/
५ यज्ञस्य रंह्या॒सुष्वाणः पएवते सुतः । प्रतं नि पाति कान्य॑य्‌ 1
वा
8।4 पुनान इन्दयु-म॑दं मदिष्ठ वीतये । गुहा विदहधिचे गिर॑ः ९ [२७]
(७)
९ कादयपोऽसितो देवलो वा । पवमानः लोमः। गायत्री ।
अय्मिन्द्वः पथा धर्मचतस्यं सुभियंः । विदाना अंस्व योज॑नम्‌
प्रधारा मध्वो अधियो महीरपो वि गाहते 1 हविरहविष्पु वन्यः
भर युजो वाचो अग्रियो वृषाद॑ चक्रदद साभि सत्यो अध्वरः
परि यत्‌ काव्यां कविर्नृम्णा वसानो अति स्वर्वाजी सिषासति
पवमानो अभि स्परथो किङ राजेव सीदति यदीमृण्वन्ति वेधसः [२८]
अध्यो वारे परं प्रियो हरि षु सीदति रेभो वनुष्यते मती
स वाधुमिन्दरमश्विनां साकं मदेन गच्छाति रणा यो अस्य॒ धर्षभिः
आ ित्रावरुणा भग मध्व॑; पवन्त ऊर्मयः विकाना अस्य॒ राक्स॑भि ५[1
अस्मभ्यं रोदसी रयिं मध्वो वाज॑स्य सातये शरो वसति सं जितम्‌ [२९] (६९
(<)
९ कादयपोऽसितो देवलो चा । पवमानः सोमः । गायत्री ।
-एते सोमा अभि परियमिन्द्रस्य कामम
क्षरन्‌ ॥ वर्धन्तो अस्य वीर्यम्‌
पुनानासश्चमूषदो गच्छन्तो वाय॒मन्विनां
दन्छ्॑स्य सोम राधसे पुनानो हार्द ॥ ते नो धान्तु सुवीरम्‌ २~=
ि चोदय 1 कतस्य योनिघासद॑स्‌
म्रूजन्ति वा द क्षिपो हिन्वतिं
सत्त धीतयं 1 अनु विप्रां अमादिषुः
देवेभ्यस्त्वा मदाय कं संजानमतिं मेष्य; ॥ सं गोभिर्वासयामसि न
€ [३०]
पुनानः कलन्ेष्वा वसख्राण्यरपो
हरिं 1 एरि गव्यान्पन्यत
सोन आ प॑वस्व नो जहि विभ्वा
अप द्विषं ॥ इन्दो सखायमा विशा
ब्ाष्ट दुवः पारे स्व॒यं पुथिव्या
अधि सहो नः सोम पृत्सु धाः
यृचस त्वा वयमिनद्र॑पीतं स्वरविदम
्‌ भक्षीमहि प्रजामिषम्‌ ©

[३१ ] (७८)
अ०६, ल० ०, व० ३२] [५६५] [कग्वेद्‌ः। मं० ९, स्‌० ९, म॑०॥

(९)
९ कदय पोऽतिते देवो वा । पवमानः सोमः। गायत्री ।
परि प्रिया दिवः कवि र्वयांिं नप्त्योर्हितः । सुवानो य।ति कविक्रतुः ए
रर क्षयाय पन्य॑से जनाय जुष्ट अद्रुह । वीत्व॑पं चनिष्ठया ९॥

स सूनुमौतरा शुचिं जीति जाते अंरोचयत्‌ । महान्‌ मही कताघरधां ३


स सप्त धीतिभिर्हितो नयो अजिन्वदृुहैः । या एकमक्षि वाव्धुः ४
ता आभि सन्तमस्तुतं महे युवांनमा दधुः । इन्टुमिन््र तव॑ वरते ५ [३२]
अभि वह्विरमर््यः सत्त परयति वाव॑हिः । किरविरईवीर॑तर्पयत्‌ ६
अवा कर्तु नः पुम-स्तमांसि सोमर योध्या । तानि पुनान जङ्घनः ४
तू नन्य॑से नवीयसे सूक्ताय साधया पथः । प्रलवद्रोचया रुच; <
पव॑मान महि श्रवो गामश्वं रासि वीरव॑त्‌ । सन मेधां सना स्व॑; व) ण~) ५)[| ~~(8 < ~~

(१०)
९ कादयपे।ऽसितो देवलो चा । पवमानः सोमः। गायन्नी ।
प्र स्वानासो रथां इवा ऽन्तो न श्रवस्यवः । सोमासो राये अक्रमुः १
हिन्वानासो रथां इव॒ दधन्विरे गभ॑स्त्योः । भरासः कारिणामिव २
राजानो न प्रङस्तिभिः सोमासो गोभिरते । यज्ञो न सप्त धातृभिः ३
परं सुवानास इन्द॑वो मदाय बर्हणा गिरा । सुता अर्षन्ति धारया ४
आपानासो विवस्वतो जन॑न्त उपसरो भग॑म्‌ 1 सूरा अण्वं वितन्वते ५ [३४]

अप॒ द्वारां मतीनां प्रता करण्वन्ति कारवः । वृष्णो हरस आयवः ६


समीचीनास आसते होत।रः सप्तजामयः । पदमेकस्य पिप्र॑तः ७
नाभा नाभिन्‌ आ दे चक्ुश्ित्‌ सूर्येसचां । कवेरप॑त्यमा दुह <
अभि प्रिया द्विवस्पद्‌- भ॑धवर्युभिगुहां हितम्‌ । सूरः पश्यति चक्ष॑सा, ५ [३५] (९६)
(१९)
९ काड्यपोऽसिते देवलो वा । पवमानः से(मः । गायत्री ।
उपास्मै गायता नरः पव॑मानायेन्द॑वे । अभि देवाँ इयक्षते १
भि > स त = १ र
अभिते मधुना पयो ऽधर्वाणो अशिश्रयुः । दैवं दैवाय देवयु र
स न॑ः पवस्व ङं गवे दं जनाय शम्षैते । ‹ हौ राजन्नोषधीभ्यः ३ (९९)
[०९ सू० 11, म०१

५ [३६]

इन्द्राय सोप पातवे दय्‌ परि पिच्य


पव॑मान सुवीर्थ॑ रथि सोभ रिरीहिनः । इन्दुविन्द ५ [३५७] (१५)
(१२)
९ काड्यपोऽक्ितो देवलो वा । पवमानः सोसः। मायी]
¢
सोमा असूय॒मिन्ददः । इन्द्र।य सधुयत्तद् १
अभि विप्रा अनूषत । इन्द्रं सोम॑स्य पीतदे २
मवृच्युत्‌ कति साद॑ने । सोमो मौरी अधिं धितः ३
दो लाभा दिचक्चषणो । सोतो यः सुक्रतुः कादिः ४
यः सोमः कटे अन्तः पचिः आहतः । तमिन्दुः परि षरदजे ५ [३८]
भर वाचासन्दुरिष्यति सबद्रस्या्धिं विष्टपि जिन्वन्‌ कों मधुश्चुतम्‌ ६
नस्यस्तत्नो वनस्पति-र्धीनाथन्तः सवर्द; हिन्वानो मानुपा यगा \५
आभ एया व्चस्पदा सोमो ॥हत्वानो अषाति 1 विप्रस्य धारया कविः
<
आ परवमान्‌ धारय रयिं सहदधवर्चसम्‌ । अस्मे इन्दो स्वाभुवम्‌ ५ [३९] (१४)
ब्ल
[ शष्टमोऽष्यायः ॥८॥ व= ६-३३ ]
(१३ )
९ काद्यएोऽस्ितो द्व्रखावा। पवमानः सोमः। गायत्री ।
सः धाना अपति ॥ ८.८
सहस्रधारो अत्व॑विः । वायोरिन्द्रस्य निष्कूतम्‌
पवमानमवस्यवो १
विप्रमभि प्र गयत । सुष्वाणं देववीतये
पव॑न्ते वाज॑सातये सोमा; सहदरपाजसः २
। ग्रणाना वेववींतये #
उत नो वाज॑सातये परद॑स्व बृहतीरिषः
। द्युमदिन्दो सुवी्॑म्‌ ४
त नः सहिणं रयिं पवन्तामा सुवी॑म्‌ । सुवाना देवास इन्द॑वः
अत्या हियाना नहेतूभि- रसुं वाज॑सातये
५ [१] |
। वि वारमन्य॑माराव्‌ः, ६
वाश्रा अधन्तीन्द॑वो ऽभि वत्सं न धेनद्‌;
जुष्ट इन्द्राय मतरः पव॑मान कनिक्रदृत्‌ । दधन्विरे गभ॑स्त्योः ७
। विश्वा अप॒ द्विषो जहिं <
अपद्नन्तो अस॑ब्णः पव॑मानाः स्वर्हंशः । योनावृतस्य सीदत ष [२] (१)

दि

(न
7
अ०६,
मर ८ व०३|] [५६७] [ म्वेद्‌! । मं० ९, सू० 1४, मै° + -

(१६)
[4 कादपपोऽचितो देवलो वा। पवमानः सोमः । गायच्री ।
~
परि परासिष्यदत्‌ कवि धोटर्सावाधिं धितः
~ कारं विशत्‌ पुरुप॑म्‌ १
गिरा यदी सर्न्धवः पच्च त्रात अपस्यव परिष्कण्न्ति धर्णसि २
आद॑स्य शरुभ्मिणो रे विःश्व देवा अमत्सत यदी गोभिर्वघायते ६
निरिणानो चि धावति जहच्छर्याणि तान्वा अचरा सं जिधते युजा ४
नप्तीभिर्यो विवस्वतः शुभ्रो न सागजे युवां गाः कण्वालो न निर्णिजम्‌५ [३]
अतति धिती तिरश्चता गव्या जिगात्यण्व्या उनि य वि ६
अभि क्षिपः स्खण्सत मर्जयन्तीरिपस्पतिम्‌ प्रष्ठा गुंभ्गत वाजिनः 9

परि दिव्यानि मर्यु्ञद्‌ विभ्वांनि सो पाथिवा। वद्रनि याह्यस्मयुः < [४] (षद)
(८१५ )
~< कार्यपोऽल्तितो देवलो वा । पवमानः तोम। । गायत्री ।

एष धिया यात्यण्व्या दरो रथेभिराछभिः गच्छन्निन्द्रस्य निष्कूतस्‌ १


एष परू धियायते घृते देवतातये यत्रामरतस आस॑ते २
एष हितो षि नीयते ऽन्तः शाभ्राद॑ता पथा यदी तुञ्जन्ति भूणैयः ३
एष शरङ्गाणि दोध॑व-च्छिशीति युथ्यो वरषां म्णा दान ओज॑सा ४
एष रुक्मिभिरीयते वाजी यभरभिररभिं पतिः सिन्धनां भव॑न्‌ ५
एष वदनि पिव्वना परुषा यिव अतिं अद रारदषु गच्छति ६
एतं एरजन्ति मनज्य-मुप द्रोणेष्वायवः परचक्राणं महीरिषः ७
एतय तयं द क्षिपे! म्र॒जन्ति सप्त. धीतय॑ः । स्त्ायुधं मदिन्तमम्‌ (~ [५] (१३९)

(१६)
` ८ काद्यपोऽसितो देवरो वा। पवमानः सोमः । गायत्री ।

पत सोतारं ओण्यो रसं मदाय धूष्वये । सर्गो न तक्त्येतशः १


क्रत्वा वृ्स्य रथ्य॑ मपो ` वसानमन्धसा 1 गोषामरण्वैष सश्चिम ८
अन॑पमषसु दुष्टरं सोम॑ पथिन्न आ संन । पुनीहीन्द्राय पाते २
प्र पंनानस्य॒ चेत॑सा सोम॑ः कितं अर्ति । कत्वां सधस्थमासंदृत्‌ ४
ऋम्बेद्‌ः | अ० ६, भ० ८, ० ६ ]
[५६८ ] [मे०९,स्‌० १६, ५
भरत्या नमोभिरिन्दव इन्द्र सोमा असृक्षत॒ । महे भराय कारिण; ५
पुनानो रूपे अव्यये विश्वा अर्न्नमि भियः । शूरो न गोपु तिष्ठति ६
दिवो न सानुं पिप्युषी धारां सुतस्य॑ वेधसं; । वृथा पवित्रे अर्षति ७
त्वं सोम विप्रितं॑तनां पुनान आयुषु । अव्यो वारं वि धावसि (~ [६] (५)
(१७ )
८ कादयपोऽसितो देवलो वा । पवमानः सोमः । गायनी ।
प्र निन्नेनेव सिन्ध॑वो घ्रन्तों वृत्राणि मूरणीयः । सोमं असूयमाशञवः १
अभि सुवानास इन्द॑वो वष्ट; प्थिवीमिव । इन्द्रं सोमासो
अक्षरन्‌ २
अवयमम॑त्सरो मद्‌ः सोम॑; पविते अपति । विघन्‌ रक्षांसि देवयुः ३
आ कल्ोषु धावति पविन्चे परं पिच्यते । उक्थेर्ज्ञेषु वर्धते ४
अति त्रीं सोम रोचना रोहन्‌ न भ्राजसे दिविम्‌। इष्णन्‌ स्यं न चोदयः ५
अभि विप्रं अननृषत र्न्‌ यन्ञस्यं कारवः । दधानाश्वश्चसि प्रियम्‌ ६
तस तवा वाजिनं नरो धीभिर्विप्रा अवस्यवः । म्रजन्ति देवतातये
मधोधारामनु क्षर॒तीवः सधस्थमासदः ७
। चारुतायं पीतये < [७] (१
(१८)
७ काद्यपोऽसितो देवलो वा । पवमानः सोमः। गायनी ।
परं सुवानो भिरिष्ठाः पवित्रे सोमो! अक्षाः । मदेषु सर्वधा असि
ववं विप्रस्त्वं कविर्मधु प्र जातमन्धसः १
। मदेषु सर्वधा असि २
तव॒ विशव सजोप॑सो देवास; पीतिमाशत । मरदषु सर्वधा असि
आयो विश्वानि वार्या वसूनि हस्तयोवैये ३
। मदेषु सर्वधा अंसि ४
य इमे रोद॑सी मही सं मात दोहते । मदेषु सर्वधा अंसि
परि यो रोद॑सी उमे स॒द्यो वाजभिरपति प
स शुष्मी कलशेष्वा पुनानो अंचिकरदृत्‌
। मरदैषु सर्वधा असि ६
। मदेषु सर्वधा असि ७ [८] (कण
(१९)
७ कादयपोऽसितो देवो वा । पवमान;
सोमः। गायश्री ।
यत्‌सोम चित्रमुकथ्य॑दिव्यं पार्थिवं वं
यवं हि स्थः स्व॑पती इन्द्र॑श्च सोम गोप॑ती
। तन्नः पुनान आ भ॑र॒ १
। ईशाना पिप्यतं धिय॑ः २ , (४

~
अ० ३, भ० ८) व०९ | [५६९ ] [ऋग्वेदः । म॑०९, सू० १९, म०३

वृषा पुनान आयुं स्तनयन्नधि बर्हिपिं 1 हरिः सन्‌ योनिमासदत्‌


अवावशन्त धीतयो वृषभस्याधि रेत॑सि । सूनोर्वत्स्य॑ मातरः ¦
कुविहषण्यन्तीभ्यः पुनानो गर्भ॑माद््॑त्‌ । याः शुकं दहते पय;
उप॑ शिक्षापतस्थुषो भियसमा पेहि श्चुषु । पव॑मान विदा रयिम्‌
नि शोः सोम्‌ वृष्ण्यं नि शुष्मं नि वय॑स्तिर्‌ । दरे वां सतो अन्धिवा
(२०)
७ कादयपेऽ्तो देवलो वा। पवमानः सोमः । गायत्री ।

प्र कविर्दववीतये ऽव्यो व्सिभिर्यति । साह्वान्‌ विश्वां अमि स्पध;


स हि प्मां जरितृभ्य आ वाजं गोमन्तमिन्व॑ति। पव॑मानः सहिण॑म्‌
परि विभ्वा॑नि चेत॑सा प्रासे पवसे मती । स न॑ः सोम्‌ श्रवो विदः
अर्भ त्रहययशे। मधव्यो भुवं रविम्‌ । इषं स्तोतृभ्य आ भ॑र
त्वं राजेव सुव्रतो गिर॑ः सोमा विवेशिथ । पुनानो वहे अद्भुत
स वह्विरप्सु दुष्टर मृज्यमानो गभ॑स्त्योः । सोम॑शचमषुं सीदति
क्ीडकमखो न मंहयुः पविच्र॑ सोम गच्छसि । दध॑त्‌ स्तोत्रे सुवीरथम्‌ ७ [१०] (१७)
(२१)
७ क्रादयपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।

एते धावन्तीन्दवः सोमा इन्द्राय घृष्व॑यः । मत्मरासंः स्वर्विदः


प्रवृण्वन्ते। अभियुजः सूर्वये वरिवोविदः । स्वयं स्तोत्रे व॑यस्करत॑ः
वृथा क्रीढ॑नत्‌ इन्द॑वः सधरस्थ॑मभ्येकमित्‌ । सिन्धोरूमा व्य्॑षरन्‌
एते विश्वानि वाया पव॑मानास आत ॥ हिता न सप्तयो रथे
आस्मिन्‌ पिङङ्कमिन्दवो दधाता वेनमादिकौ । यो अस्मभ्यमरावा =
~€

५~<
ऋमुनं रथ्यं नवं दधाता केतमादिशे 1 शुकाः प॑वध्वमणीसा
एत उ व्ये अवीवशन्‌ काष्ठां वाजिनो! अक्रत । सतः प्रासांविपुर्मतिम्‌ ©^
[११] (६<ॐ
(२२)
७ कादयपोऽसितो देवरो बा । पवमानः सोमः । गायश्नी ।
एते सोमांस आङवो रथा इव प्र वाजेन॑ः । सरग: सृष्टा अहेषत
एते वातां इवोरवः पर्जन्यस्येव वृष्टयः 1 अभेरिव भ्रमा वधां २ (१८५)
ऋ० ७२
` क्ऋग्वद्‌ः | अ० ९, अ ८+व० १२] [७० ] [म॑०९,स्‌० ९२१११

एते परता विपश्चितः सोमासो दध्याशिरः । दपा व्यानशर्धियः २


एत मष्टा अमर्त्याः सचवांसो न शमु: । इयक्षन्तः एथो रज ४
एते पृष्ठानि रोद॑सो- विप्रयन्तो व्यानजुः । उतिद्ं्तमं रज॑; प्‌
तन्तुं तन्वानमुंततम-
मनुंप्रवतं आज्ञात । उतेदगरचपराय्य ६
वं सोम पणिभ्य आ वसु गव्यानि धारयः } तुतं तन्तुमचिद्द ७ [१२] (ष
(९३)
७ कादयपाऽसितो द्रवखा वा। पचमानः खापः । गयी)

सोमा अमूग्रमारवो सधो्मद॑स्य धार्या ! अमि विन्खानि काव्यां ?


अनुं प्रनासं आयवः पदं नवींथो अक्रमुः । रुचे जनन्त चू॑य्‌ २
आ पवमान नो भरा-ऽ्यो अदायुपो गय॑म्‌ ! काधि प्रनाद॑तीरिषः ३
अमि सोमास आयवः पर्वनते मदं मदम्‌ ; अभि कोहं मधुधुर्तम्‌ ४
साम) अवात वणि दधान इच्धिवं रस॑म्‌ 1 सुवीरो अभिहञस्तिणः ५
इन्द्राय साम पवसे देवेभ्य; सधमादः । इन्डो वाजं सिषास् ६
अस्य पीत्वा मदाना मिन्द वृद्ाण्य्रति । जवान जघनच्च यु ७ [१३] (१
ठ < (२४ ) .
७ काद्यपोऽक्तित्तो दवलो वा । पदमानः सोमः 1यायनी ।
प सामास अधन्विषुः पव॑मानास इन्द॑दः 1 श्रीणाना अप्सु
मंखत १
आ गाना अधन्विषुरापो न प्रवतं यतीः । पुनाना इन्द्र॑माशत
धर पवमान धन्वसि सोमेन्द्राय पातवे

। त्रभिर्यतो वि नीयसे ३
व्वं साम नृमादनः पव॑स्व चर्षणीसहे 1 सस्निर्यो अंनुमा्ः ४
इन्दा यदद्रिभिः चतः पवित्रं परिधाव॑सि । अरमिन्द्रस्य धाञ्च ५
पवस्व वररहन्तमो-क्थेभिरनमाच; । शुचिः पाठको अद्धंतः
युचि: ॥ पाठक उच्यते सोमं सुतस्य मध्वः । {त त
वतरावीरंरंसह
£
७ [१४] ९ ध
६०)
(२५) [ दितीयोऽ्वाकः ॥२॥ सू° ९५ 4
ह दब्दच्युत आगस्त्यः ! पवमान सोमः |गायश्ची

त ण द्‌
दवेः पीतये हर । मर्यो! वायवे सदः १
या =
अभ योनिं करनिकद्‌त्‌। धर्मणा वायुमा विंश हि
२ ॥
०१

~"व
अ० द, भ० ८, द० १५] [५७१] [रदेद्‌ः। मं० ९, सू० २९, म५ ३

दददीतयः
। यामास आस॑ते ५

। इन्द्रं गच्छ॑न्‌ कवित्रतुः ८


\ अर्वस्य योतिमासदम ६ [१५] (१०)

(२६)
६ ष्पद दष्ेच्युतः । पवमानः सोमः । गायत्री ।
तरभवृक्षन्त वाजिन। -सुपस्थे अर्दितेर
दितेरधि 1 दि्र॑सो अण्व्या धिया
तं गाद! अभ्य॑न्‌पत सहस॑धारम्चितम्‌ इन्दं धर्तारमा ददः
तं वेधां तेधयांह्यन्‌ पव॑सानषथि चवि धर्णसिं भूरिधायसम्‌ ९)
५५
„~

तमल भुर्जिर्थिया संवसा॑नं विदस्व॑तः । पतिं वाचो अदाभ्यम्‌


तं सानावधि जामयो हर हिन्वन्त्यद्विभिः । हर्यतं भूरिचक्षसम

"<
~€

तं स हिन्दन्ति वेधसः पव॑मान गिराघृध॑म्‌ । इन्वुविन्द्राय मत्सरम ' ६ [६६ |(२१६)

(२७)
दि समेधय आङ्गिप्यः। पवमानः सोमः । गायत्री ।

एव कविरभिष्टुतः परदिने अर्थि तोराते पुनानो घ्न्नप द्विः


एष इन्द्राय वयद स्वर्जिंत. परि पिच्यते पवित्रे दक्षसाधनः
[~ 1 1
९१
~<

एष सुधिर्धिं नीयते दिवो मू = [1| ~~ ~| सोमो वनेषु विश्ववित २


एष श्युरविक्रदत्‌ पर्वमानो हिरण्ययुः ५> इन्दुः सव्राजिद्स्तरतः \

एष सूरण हासते पव॑मानो अधि यवि पवित्रे मत्सरो सदः ५

ए गुप्प्यलिष्यद्‌-वृन्तरिकषे वृषा हरिः एनान इन्दरिन्दमा ६ [१७५] (रर्य)

(२८)
६ प्रियतघ आशङ्गिरलः । पवमानः सोमः। यायनी ।
~ „1
अग्यो दारं वि धावति
अः = ५
|
र्विष्वदिन्मनररपतिः
एए वाजी हितो नृभिः
^~!

। विश्वा धामान्याविशन्‌
{न्य
एष पित्रे अक्षरत्‌ सोमों देवेभ्यः सुतः
पवित्रे = ~ ~,
~€
„~

एष कवः श्ुंभायते ऽधि योनावमर्त्यः । वृच्वहा दडवीतमः


एष वृषा कनिक्रद दशभि्जामिभिय॑तः । अभि द्रौणानि धावति (२२६)

-[
ननी
^
~
<.

(~क
~क


ऋग्वेद; । अ० ६, भ० ८, व० १८ | [५७२ ]
[मं०९ पू २८,१०५

एप सूर्यमरोचयत पव॑मानो विच॑पीणिः । विश्वा धामानि विश्ववित्‌ #१



एष शुप्म्यदेभ्यः सोमः पुनानो अंर्पति । वेवावीरदौसहा £ [१८] (९९)
२९)
९ च्रुमघ आङ्गरसः । पवमानः खोमः। गायत्री।

भरास्य॒ धारां अक्षरन्‌ व्ण सुतस्वीन॑सा । दर्वा अमुं ्मूष॑तः


सापि मृजन्ति वेधसो गणन्तः कारवो गिरा । ज्योतिर्जज्ानमुकथ्य॑म्‌
सुपहा सोम्‌ तानि ते पूनानायं परभूवसो । वर्धा" समुद्रसुक्थ्य॑म्‌
विश्वा वश्रानि संजयन्‌ पवस्व सोम धारया । इनु दवेपौसि सध्य॑क्‌
रक्षा सुनो अररुषः स्वनात्‌ स॑मस्य कस्य॑ चित्‌. 1 निदो यच मुमच्महें
एन्वृ पार्थिवं रथिं दिव्यं पवस्व धार॑या 1 दयुमन्तं शुण्यमा भ॑र ~€
+न

९„< [१९२९४
(३०)
६ विन्दुराङ्गिरसः। पवमानः सोमः। गायत्री ।
भर धारा अस्व गुप्मिणो वधां पवित्र अक्षरन्‌ 1 पनानो वाच॑मि
ष्यति
द्ियान सोत्रभिं- रज्यमानः कनिकदत्‌ इय॑तिं बग्युमिन्दियम्‌
आ चः शुप्मं नृपाय वीरवन्तं पुरस्पहम्‌ । पव॑स्व सोम धार॑या
परसोमो अति धारया पव॑मानो असिष्यदत्‌ । अभि द्रोणान्यासदम्‌
अप्सु तवा मधुमत्तमं हरिं हिन्वन्त्यष्रिभिः । इन्दृचिन्द्र।य पीतयें
[९१५५
-6
न्

५५
~<
सुनता म्मत्तम॑ सोममिन्द्राय विणे । चारुं शधौय मत्परम्‌ 1

(३१)
8 गोतमो राहगणः । पवमानः सामः । गायत्री ।
प्र सोमासः स्वाध्य+: पवमानासो अक्रमः । रयिं कण्वन्ति चेत॑नम्‌
'कवस्ञथव्या अथि भवेन्दो युम्नवधैनः । मवा वाजानां पतिः
तुभ्यं वाता अभिग्रिय- स्तुभ्य॑मरपन्ति सिन्ध॑वः

आ प्यायस्व समेतु ते विश्वतः सोम वृ्णय॑म्‌ । सोम वर्धन्ति ते महं
भवा वाज्य संगथे
तुभ्यं गावो घृतं पयो बं दुहे अक्ष
ितम्‌ । वर्षिष्ठे अधि सान॑वि
सवरायुधस्यं ते सतो भुव॑नस्य पते वयम । इन्दो सखित्वमुंदमासि

1|
[
=
|
~
व ^~

०६, नम ८ व० २२] [५५३] [ श््वेद्‌ः । मं० ९. सू० ३२, ०
(३२)
६ इयावाश्च आत्रेयः । पवमानः सोमः । गायत्री ।
प्र सोमासो मदृच्युतः श्रव॑से नो सघोनः 1 सुता विदधे अक्रमुः
आ चितस्य योषणो हरिं हिन्वन्त्यद्विभिः । इन्दुमिन्द्रीय प्रीतये
आकष हंसों यथां गणं ` विष्व॑स्यावीवशान्मतिम्‌ । अत्यो न गोभिरज्यते
उभे सोंमावचाक॑लन्‌ मृगो न तदतो अर्पीसि । सीद॑नरतस्य योनिमा
अभि गाते। अनूषत योषां जारभिव प्रियम्‌ । अग॑न्नाजिं यथां हितम
॥ [ब | न

अस्मे धेहि युमयक्ञो सवर्व॑प्यश्च मद्यं च॒ .1 सनिं मेधामुत श्रव॑ः [२२] (२५२)
(२६)
द चित आप्त्यः । पवसानः सोपः । गायघ्री ।
प्र सोमासो विपश्चितो ऽपां न यन््र्मवः । वनानि महिषा ईव
अभि द्रोणानि बभ्रवः शुक्रा कतस्य धारया । वाजं गोम॑न्तमक्षरन्‌ ९१
~<

सुता इन्द्राय वायते वरुणाय सुर्य । सोम अर्षन्ति विष्णवे


तिम्नो बाच उदीरते गावो मिमन्ति धेनवः । हार्रेति कनिक्रदत
अभि वह्मीरनूपत यह्वीरतस्य मातरः । मर्मृज्यन्ते दवः शिजम्‌ ०
"€

रापः समुद्रांश्च ऽस्मर््यं सोम विश्वतः । आ पवस्व सहािण॑ः ६ [२३] (२५८)


(३४)
६ त्रित आप्त्यः । पदमानः सोमः । गायती ।
प्र सुवानो धार्या तने-न्ुरदिन्वानो अर्षति 1 रुजट्हा व्योज॑सा
सुत इन्द्राय वायवे वश्णाय सरुत्य । सोमा अर्षति विष्ण॑व
वृषाणं वृप॑भिर्यतं॑सुन्वन्ति सोमभरिभिः । दुहन्ति कादम॑ना पयः
भुवत्‌ चितस्थ सर्ज्यो भुवदिनद्रौय मत्स॒रः
॥ भ [०
। सं रूपेर॑ज्यतेः हरिः
अभीम्रतस्यं विष्टपं दुहते प्र्चंमातरः ॥ चार प्रियतमं हविः
समेनमर्हैता इमा गिरो अर्षन्ति सदुतः । धेनू्ा्रो अंवीवङात, ६ [२४] (२६६)
५ ॥ गरो क

(३५)
द ध्रभूवखुराडगिरसः । पवमान ; सोभः । गायत्री ।
आ नः पवस्व धारया पव॑मान रथिं परथुम्‌ 1 यया ज्योतिर्विदासि नः
इन्दो! समुदरमीह्भय॒ पव॑स्व विश्वमेजय । रायो धती न ओज॑सा . „९१
„~< (२९६)
५ ~
क्रग्वद्‌ः। अ० दं, भर ८) व० २५] [७8 ]
[ म० ९ सू० ३५, म ६.

त्वया वीरेण वीरव ऽभि प्याम पृतन्यतः ्षरां णो आमे वार्यम्‌ ३


प्र वाजमिन्ुरिप्यति सिपांसन्‌ वाजसा कपिः । वता विंकान आयुधा ४
तें गीर्भिवी चमीङ्घयं पुरानं वांस्तयामसिं
॥ ४ 1
॥ सों जनस्य गोप॑तिभ #
^
विश्वो यस्य॑ तरते जनो कृाधारे धर्मणस्पते 1 पुनानस्य प्रभूवसोः
६ ॥२५ ] (२७२)

(३६
र धरसूवसुगाङ्गिगसः । पवमानः सोमः । गायनी ।
असंनिं रथ्यां यथा परत्र चम्बे{: सुतः का्ण््न्‌ वार्ज
स वद्वि: सोम जागृविः पव॑स्व दैववीरतिं अभिक
सतो ज्योति पूर्य पव॑सान वि रोचय
शुम्भमान कतायुधि- मृज्यमानो गभ॑स्त्योः
स विश्वां दृशे वसु सोभ दिव्यानि पावा पव॑तामान्तरिक््या न
„€
आ व्रिवस्पष्ठम॑श्वयु न्युः सोम रोहति 1 वीरयुः श॑वसस्पते
(३७)
३ गह्वगण आग्धिरसः । पवमानः सोमः। गायन्नी ।

स सुतः पीतये वृषा सोद: पवित्रे अर्षति विशन्‌ रक्षा देवयुः


स पवित्रे विचक्षणो हरिरि९ति धर्णसिः अभि योनिं कनिक्रदत्‌
स वाजी रोचना द्विः पव॑मानो विं धावति रक्षोहा बारसन्ययम्‌
स वितस्याधि सान॑वि पवमानो अरोचयत्‌ जामिभिः सूर्यं सह
स वरत्रा वपां सुतो वखिोविद्दांभ्यः सोमो वाजमिवासरत्‌ त
स वृवः कवि्नेषिता ऽभि द्रोणानि धावति । इन्द्रिन्दराय संहन। & [२७] (२८९)
(३८)
र ग्हगण आङ्गिरसः । पवमान सामः । गायन्ना।
एष उ स्य वृषा रधो ऽव्यो वारेभिरर्षति गच्छन्‌ वाजं सहिणम्‌
एतं चितस्य योषणो हरिं दिन्वन्तयद्रिभिः
इन्दुमिन्द्।य पीतये
एतं त्यं हरितो दश॑ मम्नज्यन्ते अपस्थुव॑; यामिमद्‌य शुम्भते
एष स्य मानुपीप्वा रेयना न विक्च सीदति
गच्छंश्नारो न योपित॑म्‌
एष स्य मद्यो रसो ऽव चष्टे विचिः शिनः
एष स्य पीतये सुतो हरिर्पति ध्णातिः य इन्दुर्वारमाविशत, €
९)
«७
<~<

न्न्‌ योनिमभि प्रियम्‌ & [२८] (२८८)

~ 2 ~~
` अ० ९) ० <, व० २९ | [७ ] [ कग्वव्‌ः। म० ९, सू० २९, मं० ॥

(३९)
बृ सतिसाङ्कगिरसः 1 पतरमानः सामः । गायत्री ।

आशर् वरहन्सते । यच्च ठेवा इति वव॑न्‌


परिणकृण्वन्ननिष्छतै जमांय यातयन्निषः । वष्टि दिवः परिं घव
सुत एति पवित्र आ द्द दधान ओज॑सा । विचक्षाणो विरोचय॑न्‌
अयं स यो हिवस्परिं रघुयामा पवित्र आ । सिन्धोंहरमा व्यक्षरत्‌ ८
९।
९५
„<

आविवासन परवतो अथे अवीवतं; सुतः । इन्द्‌।य सिच्यते मधु ~€

स॒शीवीमा अनूषत इरि हिन । योनवितस्यं सीदत & [२९] (२९४)

(४०)

६ वुहन्यतिराङ्गिरसः । पवमानः सोमः। गायत्री ।
~
पुनानो अक्रमीदभि विश्वा प्रो विचर्षणिः । शुम्भन्ति विधं धीतिभिः १
आ योनिमरुणो रह इभदिन्रं तृषां सुतः
[~अ
) ध्रव सदासि सादति २
नू ने रथिं गहानिन्यौ रस्मभ्यं सोम विश्वतः आ प॑वस्व सहचरिणम्‌ ३
विश्वां सोम एवमान यु्नानीन्वुवा भर । विदाः स॑हधिणीरिपः ४
स नैः पुनान आ भ॑र रथि स्तोत्रे सुवीर्यम्‌ । जुवर्थया गिर॑ः ५
पुमान इन्दवा भर॒ सोमं हिवहैसं रयिम्‌ 1 वुषन्निन्दो न उक्थ्य॑म्‌ & [३०] (३००)
(४१)
३ मेध्यातिधिः काण्वः । पवमानः सोपः । गायत्री ।
प्रये गावो न म्रण॑य-स्त्वेषा अयासो अक्रमुः घन्तः कष्णासप चम्‌ ५६
सुवितस्य मनामहे ऽपि सेतु इरान्य॑म्‌ 1 साहसि दस्युमव्रतम्‌ २
श्वे वृष्टेरिव स्वनः पव॑मानस्य शुभिर्णः चरन्ति विदयुते। दिवि ३
आ प॑वस्व महीमिषं गोमदिन्दो हिर॑ण्यवत्‌ 1 अभ्वांवद्राज॑वत सुतः ४
स प॑वस्व विचर्पषण अआ! मही रोद॑सी पण । उपाः स्यो न रश्मिभिः 1
परं णः शर्मयन्त्या धार॑या सोम विभ्वतः 1 सरां रसेव विष्टपम्‌ ६ [३१] (३०६)
(४२)
६ मेध्यातिथिः कराण्वः। पवमानः सोमः । गायत्री ।
जनर्य॑न्‌ रोषवना दिवो जनयन्नप्सु सरथम्‌ । वसानो गा अपो हरिः १
एष प्रतेन मन्म॑ना देवो वैवेभ्यस्परिं धार॑या पवते सुतः २ (३०८)
क्रग्वेदः । ६, भ० ८, व० ३३ ] [ ५७६]
[मन ९० २,१३
वावृधानाय त्रवेये पव॑न्ते वाज॑सातये । सोमाः सहश्पाजसः
दुहानः श्रतमित्‌ पय॑ पवित्रे परं पिच्यते । करन्द॑न वररवो अजीजनत
अभि विश्वानि वाया ऽभि कवं ऋतात्रधः । सोम॑ः पुनानो अ्॑वति
गोमन्न सोम वीरव-दर्वावद्राज॑वत्‌ सुतः । पव॑स्व व्रृहतीरिष;
(8२ )
ह मेध्यातिथिः काण्वः । पवमानः सोमः । गायद्री ।
यो अयं इव मृज्यते गोभिर्मदाय हर्यतः । तं भीर्भिवींस्यायति
तं नो विभ्वां अवस्युवो गिर शुम्भन्ति पूर्वथा! इन्दुमिन्द्राय पीतये
पुनानो याति हर्यतः सोमं गीर्भिः परण्करतः । विप्र॑स्य मेध्यातिथेः
पव॑मान विदा रयिमस्मभ्यं सोम सुभ्रिय॑म्‌ । इन्दो सहस्॑वर्चसम्‌
इन्दुरत्यो न वाजसृत कनिक्रन्ति परविन्च आ 1 यदक्षारति देवयुः
पवस्व वाज॑सातये विप्र॑स्य गृणतो वरे । सोम॒ रास्तं सुवीरम्‌
॥ इति पष्ठोऽण्टकः ॥६॥ ~~ -
॥ अथ सप्तमोऽ्टकः; ॥७॥
[प्रथमोऽध्यायः ॥१॥ व° १-४९ ] (४ )
8 अयास्य आङ्किरखः। पवमानः सोमः । गायत्री ।
परणं इन्दो म॒हे तन॑ ऊरमिंन विभद््षसि 1 अभि रवौ अयास्यः
म॒ती जुष्टो धिया हितः सोमो हिन्वे परावति । विप्र॑स्य धार॑या किः
अयं वेवेषु जागृविः सुत एति पवित्र आ । सोम याति दिचर्षणिः
स न॑ः पवस्व वाजयु
-श्वक्नाणश्वारंमध्वरम्‌ 1 वर्िप्मौ आ विवासति
सनो भराय वायवे
9 ॥

: स॒दा्वुधः
विप्र॑वीरः

। सोमो। देवेष्वा य॑मत्‌


मो ~ ५५
~€

९„~<
स नों अद्य वसुत्तये करतुविद्रतुवित्तम । वाजं जेदि श्वे बहत. & [१] (९५
(४९)
६ अयास्य आङ्गिरसः । पवमानः सोमः । गायनी ।
स पदस्छ मद्य कं वृचक्षं देववीतये \ इन्दुविन््रंय पीतये
स ने अमि दृत्यं+ त्वमिन्दरौय तोके । केवान्‌ त्सद्िभ्य आ वरम्‌
उत त्वाम॑रुणं वयं गोभिरर्मो मदाय कम्‌ । वि ने
राये दुरो दरधि
अत्यं पवि्व॑मकरमीद्‌ वाजी धुरं न याम॑नि `। इन्दुदवेषु पत्यते
समी सखायो अस्वरन्‌ वतं क्ीठन्तमत्यविम्‌ । इन्दु नावा अनूषत
तयां पवस धार॑या यया पीतो विचक्षसे इन्दे! स्तोते सुवीर्यम्‌ ^
-€
68
च,-<
९ [२] (&%
अ० ७, ज० १, च०६ |] [५५७ | [ छग्वेदुः । सं० ९, सू० ४९, मं०॥

(४8 )
यास्य आगङ्गिरलः। एदमानः सोमः । गायञी ।
(1

अगन्‌ देववीतये ऽव्या: कृत्यं हव क्षर॑न्तः पर्दतावृधः


परिष्कृता इन्दवो योद पिञ्य+वती वादं सोमा असृक्षत
एते सोमास इन्दवः प्रव॑स्वन्तश्चमू सुताः इन्द्र॑ वर्धन्ति कभ॑भिः
आ वता सुहस्तः शुका गुंम्णीत सन्धिना! गोभिः श्रीणीत मत्सरम्‌
स प॑वस्व धनंजय प्रयन्ता राध॑सो अहः 1 अस्मभ्यं सोम गातुवित्‌
एतं प्र॑जन्ति सर्ज्य॑ पव॑मानं दन क्लिप; इन्द्राय मत्सरं मद॑म्‌
(४७)
कविमोगंवः । पवम्रानः सोमः । गायत्री ।
& €

अया सोम॑ः सुकृत्यया मर्हा)5=)्दृ्यदर्थत मन्दान उद्॑पायते


कृतानीदस्य कत्वा॒चेत॑नत दस्युतर्हणा । ऊणा चं धृष्णुश्च॑यते
आत्‌ सोमं इन्दियो रसो व॑ः सहष्टसा भवत्‌ । उक्थं यद॑स्य जाय॑ते
स्वयं कदिर्विधर्तेरि पिमय रत॑मिच्छति । यदीं सरमूज्यते धियः
षिपासत्रं स्यीणा वाजेष्वर्वतामिव । भरेषु जिग्युवाससि
। (४८)
५ कविभार्मवः। पवमानः सोभः । गायत्री ।
तं तां तरम्णानि विभ्वं सधस्थेषु महो हिवः । चासं सुकृत्ययेमहे
संतकतधष्णुमुकथ्यं महास॑हिवतं मद॑म्‌ । जतं परो रुरुक्षणिम्‌
अत॑सत्वा रयिमभि राजानं सुक्रतो दिवः । सुपर्णो अव्यथिर्भैरत्‌
विभ्वा इत्‌ स्वहो साधारणं रजस्तुरम्‌ 1 गोपामृतस्य विभ॑रत्‌
अधां हिन्वान इन्छियं ज्याय! महित्वमानहो । अभिष्िकरद्विचरषणिः €न
~

„~<
¦ [५] (३४६)
(४९)
५ कविभागिंवः। पवमानः सोमः। गायत्री ।
प्स्व वृष्टिमा सु ने ऽपां दिवस्परि! अयक्ष्मा चरहतीरिषः १
तया पवस्व धार॑या यया गाव॑ इहागम॑न्‌ । जन्यास उप॑ नो गृहम्‌ र
धतं पवस्व धार॑या यज्ञेषुं देववीतमः । अस्मभ्यं वृष्टिमा पव ६
व्यय
स नं ऊर्ज व्य पवित्रं धाव धार॑या । देवासः गरणवन्‌ हि कम्‌ ४
पद॑मानो असिष्यक् ‌- ्‌ । प्रलवद्रोचयन्‌ रुच॑ः
रक्षौस्यपजङ्खंनत स्‌ [६] (३५१)
०७३
ˆ कऋग्वेदुः | अ० ७, भ० १ व° ७ | {५७८ ] [मं०९, स्‌०५०, म१ ¶

(५०)
५ उचथ्य अङ्गिरसः । पवमानः सोमः। गायनी ।
उत्‌ ते गुप्मांस ईरते सिन्धेसू्मोरिव स्वनः । वाणस्य चोदया पविम्‌
परसवे त उदीरते तिरो वाचं मखस्यु्दः । यदव्य एपि सान॑वि
अब्यो वारे परि परिय॑ हरिं हिन्वन्तयद्विभिः । पव॑माने मधुश्वुत॑म्‌
आ प॑वस्व मदिन्तम पवित्रं धार॑या कवे 1 अर्कस्य योनिमासदम्‌
स प॑वस्व मदिन्तम्‌ गोभिरञ्जानो अक्तुभिः । इन्दविन्द्राय पीतये [७] (५१)
(५९)
५ उचथ्य आङ्गिरसः । पवमानः सोमः । गायत्री ।
अध्वर्यो अद्रिभिः सुतं सोम पविच्च आ संज । पुनीदीन्दर॑य पातवे
दविः पीयु॑मुत्तमं॑सोममिन्द्र॑य विणं । सुनोता मधुमत्तमम्‌
तव त्य इन्वो अन्ध॑सो ठेवा मघो्व्य॑श्नते । पव॑मानस्य मरुत॑ः
तवं हि सोम वर्धयन्‌ त्सुतो दूय मूरणीये 1 वृषन्‌ त्स्तोतार॑मूतये
अभ्यर्ष विचक्षण पवित्रं धार॑या सुतः । अभि वाजमुत श्रवः „< [<] (१
यष (~ [१ 1 1
५=<
„€

(५२)
५ उचथ्य आङ्धिरखः। पवमानः घोमः। गायत्री ।
परि यक्षः सनद्र॑यि-भ॑रद्राजं नो अन्ध॑सा । सुवानो अष पविच्र आ
तवं परनेभिरध्व॑भि रव्य वारे परिं प्रियः ॥ सहस्रधारो यात्‌ तनां
चरुन यस्त्य न्तो न दान॑मीङ्कय 1 वचेध॑धस्चवीङ्कय
नि शुप्म॑मिन्दवेषां पुरुहूत जनानाम्‌ 1 यो अस्मां आदिदेशति
शतं न॑ इन्द्‌ ऊतिभिः सहघ्र॑ वा शुचीनाम्‌ । पव॑स्व मंहयद्रयिः ~€



< [९] (९६ )

(५२३)
8 मवत्सारः काद्यपः । पवमानः सोमः । गायत्री ।
उत्‌ अस्थू र्षा भिन्दन्तो! अग्रिवः । नुदस्व याः प॑रि्पध॑ः ‹
अया निज रथसद्धे धने! हिते 1 स्तवा अबिभ्युषा हृदा र
अस्य॑ वरतानि नाधृषे पव॑मानस्य दढा । रुज यस्त्वां पतन्यतिं ३
तं हिन्वन्ति मदृच्युतं॑हरि' नदीषु वाजिनम्‌ । इन्दुमिन्द्राय मत्म॒रम्‌ ४ [१०] (५१)
` अन ७, भ० १, व० ११] [५७९ ] [ऋग्वेदः । मं० ९, सू० ५४, म० १

(५8 )
8 अवत्सारः कादयपः । पवमानः सोमः । गायत्री ।

अस्य प्रतामनु दयुतं रक्तं दुदुहे अहयः 1 पय॑ः सहघसाम्रपिम्‌ १


अयं सथं इवोप गयं सरसि धावति । सप्त प्रवत आ दिवम्‌ स
अयं विश्वानि तिष्ठति पुनानो भुव॑नोपरं । सोमो केवो न सूर॑ः २
परं णो वववीतये वाज अर्षसि गोम॑तः ! पुनान इन्दविन्द्रयुः ४ [११] (३७४)
(५५)
४ अवत्सारः कादयपः । पवमानः सोमः । गायत्री ।

यवयवं नो अन्ध॑सा पुष्टप्टं परिं खव । सोम विश्वां च सौभ॑गा १


इन्दो यथा तव स्तवो यथा| ते जातमन्धसः । नि वर्हिपिं प्रिये सदः २
उत नो गोविरदश्ववित्‌ पव॑स्व सोमान्धसा । मक्षूतमेभिरहभिः र
यो जिनाति न जीर्यते हन्ति शचचुमभीत्य॑ । स प॑वस्व सहस्रजित्‌ ४ [१२] (३७८)
(५६)
% अवत्सारः कादयपः। पवमानः सोमः । गयत्री ।
परि सोम॑ कतं बृह
दृश्यः पवित्रँ अर्षति । विघनन्‌ रक्षांसि देवयुः १
यत्‌ सोमो वाजमर्घति ञतं धारां अपस्युवः । इन्द्र॑स्य सर्यमांविरान्‌ २
अभि त्वा योष॑णो दं जारं न कन्यांनूषत । मूज्यसं सोम सातये २
त्वमिन्द्राय विष्णवि स्वादुरिन्तो परि घव॒ । नृन्‌ त्स्तोतृन्‌पाद्यह॑ंसः ४ [१३] (३८२)

४ (५७)
8 अवत्स(रः काश्यपः । पवमानः सामः । गायत्रा ।

परते धारां असश्चतो दवो न य॑न्ति वृष्टय॑ः । अच्छा वाजं सहधिणम्‌ १


अभि परियाणि काव्या विश्वा चक्षाणो अर्षति हरिस्वु्ान आयुधा २
स भुजान आयुभिरिभो राजैव सुव्रतः । श्येनो न वे षीदति २
सनों विश्वां ठव वसूतो प्रथिव्या आधिं । पुनान इन्वृवा भर ४ [१४] (३८६)
(५८)
9 अव्लारः कादयपः। पवनः सोमः । गायत्री ।
तरत्‌ स मन्दी धावति धारां सुतस्यान्ध॑सः । तरत्‌ स मन्दी धावति
उना वैव्‌ वर्खनां मस्य वेव्यर्वसः 1 तरत्‌ स मन्दी धावति ९
,- (३८८)
@
कर्ेद्‌ः | अ० ७, भ० १, ष० १५] [५८० | [ भ० ९. सु ५८, १६
ध्वस्रयोः पुरुषन्त्योरा स॒हघांणि ददे । तर्त्‌ स बन्दी धवति ३
आ ययोिरातं तनां॑सहषाणि च दद्हे । तरत्‌ स मन्दी धदति ४ [१५] (ने
(५९)
8 अवत्सारः कार्यः । पद्मानः सोपः 1 गायन्ती |
पव॑स्व गोजिदश्वजि -दवि्वानित्‌ सोभ रण्यजित्‌ ! प्रनावद्रलमा स॑र १
पव॑स्वाधयो अद्भ्यः पवस्वौषधीभ्यः । पर्वस्व धिपगभ्यः २
तवं सोम पव॑मानो दिष्वा॑नि दुरिता त॑र । कविः सीव निवर्हिपिं ३
पव॑मान स्व॑वितौ जाय॑मानोऽमवो महान्‌ । इन्दो दिवँ। अभीदंसि ४ [१६] (३४
(६०)
४ अवत्लारः क{दयपः । एवम्रानः सोमः 1 गाथी, २ पुरउष्णिक्‌ ॥

प्र गायत्रेण गायत॒ पव॑मानं विच्॑पणिम्‌ । इदु सहस चक्षसम्‌ १


तं त्वा सह॑चक्षस-मथो सहस्र॑भ्णसम्‌ । अति वारभणाविपुः २
अति वारान्‌ पव॑मानो असिष्यदत्‌ कले! अथि धावति ! इन्द्र॑स्य हायीवि
श्चन्‌ ३
इन्द्र॑स्य सोम॒ राध॑से हों प॑वस्व विचर्षणे 1 प्रजाव्देत आ मर ४ [१७] (९4
(६९) [ दतीयोऽचवा्ः 1२॥ ख० ६१-६०]
३० अमहीयुराङ्गिरसः । पवमानः सोमः । गायनौ ।
अया वीती पार सव॒ यस्तं इन्दो मत्रेष्वा । अवाहंन्‌ नवतीरनदं
पुर; सय इत्थाधिये दिवोदासाय शम्ब॑रम्‌ । अध व्व तुर्वशं यदुम्‌
परि णो अश्वमश्चवि्रोमदिनतो हिर॑ण्यवत्‌ । क्षरं सहाधिणीरषः
पवमानस्य ते व॒यं पवित्र॑मभ्युन्दृतः सखित्वमा बरंणीमहे
ये ते पवितरमूर्मयो। ऽभिक्षरन्ति धार॑या । तेभिनैः सोम शुव्यय [१८]
स न॑ पुनान आ भ॑र॒राथं बीरद॑तीपिष॑म्‌ । ददान; सोम
एतम त्यं द कषिपो मृजन्ति सिन्धुमातरम्‌ । समाद विन्वत;
ित्येभिरख्यत
समिन्दणोत वायुनां॑सूुत एति पवित्र आ । सं सूर्यस्य रर्मिभिः ¢
©न
€)
~€

९~
सनो मगांय वायदे। पुष्णे प॑वस्व मधुमान्‌ ।
चास्मि वरणे च ५
उच्चा तेजातमन्धसो विवि षद्भूम्या दृद । उयं शमं महि भवः
१० [११९
एना विश्वान्यर्य आ चयुन्नानि मानुषाणाम्‌ । सिषासन्तो बमामहे ११.१.
०७, ज० 9, व०२० | [५८६] [ छण्वेद्‌ः । मं० ९, सू० ६१, म० १२

न इन्द्राय यज्य॑वे वरुणाय अरुच्य; वरिवोवित परि घव॒ १२


उपो षु जातघप्तुरं गोभिर्भङगं परिण्करतस्‌ इन्दु ठेवा अयासिषुः १३
तगिदर्धन्तु नो गिरे वत्सं संरिश्व॑रीरि । य इन्द्रस्य हवृंसनिः १४
अपी णः सोम्न ं गव॑ धुक्षस्व पिव्युषीमिष॑म्‌ } वधीं समुद्रमुक्थ्यम १५ [२०]
पव॑मानो अजीजन दिवधिवं न तन्यतुम्‌ । ज्योिरवि्वानरंब्रहत॒ १६
पव॑मानस्कं ते रसो सदृ राजन्नदुच्छुनः । वि वारमर््यमर्षति १७
पवमान रसस्तव दक्षो वि राजति दुमान्‌ । ज्योतिर्विश्वं स्व॑हटो १८
यस्ते महौ परेण्य स्तेना पवस्वान्धसा । दैवावीरंषरंसहा १९
जचरि्ु्रधामिधियं सस्निर्वाजं दिवेदिवे । गोषा उ अश्वसा असि २० [२१]
संमिभ्टो अरुषो भ॑व॒ सपरस्थाभिर्न येनभिः । सीदञ्छ्येनो न योनिमा २१
स प॑वस्व॒ य आविथेन्द्रं व्ाय॒ हन्तवे । वविवांसं महीरपः २२
सुवीरासो वयं धना जयेम सोम यीद्ः । पनानो वर्धनो गिरः २३
व्वोतासस्तवाव॑स्ला॒ स्याम वन्वन्त आमुरः 1 सोम वतेषुं जागृहि २४
अप्न्‌ प॑वते मूधो ऽप सोमनो अराव्णः । गच्छरचिन््र॑स्य निष्कृतम्‌ २५ [रर्‌]
महो नँ राय आ भ॑र्‌ पव॑सान जही मृधः रास्वेन्दो वीरवद्यदांः २६
न त्वां शातं चन दतो राधो दित्सन्तमा विनन्‌ । यत्‌ पुनानो मखस्यसे २७
पवस्वे्ो षां सुतः कृधी नो। यज्ञासो जने । विश्वा अप द्विषो जहि २८
अस्य ते सस्ये वयं तवेन्दो यन्न उत्तमे सासद्याम॑ पृतन्यतः २९
याते भीमान्यायुधा तिग्मानि सन्ति धूषैणे रक्षां समस्य नो निदः ३० [२२] (४२८ )
(६२)
३० जमद्ग्निभार्गवः । पवपरानः सोमः। गायत्री ।
एते असयमिन्द्व- स्तिरः परित्र॑माश्वः 1 विश्वन्यमि सौम॑गा १
विघ्नन्तो दुरिता पुरु सुगा तोकाय॑ वाजिनः 1 तनां कृण्वन्तो अवते २
कृण्वन्तो वरिवो गवे ऽभ्यर्न्ति सुष्टुतिम्‌ । इव्ठामस्मभ्यं संयतम्‌ ३
असाग्यंुम॑दाया-ऽप्सु दक्षो गिरिशः ¡ रथेन न योनिमासदत्‌ ४
शुभ्रमन्धो देववात
-मप्सु धूतो नृभिः सुतः । स्वदन्ति गावः पर्याभिः ५ [२५]
आकरीमश्वं न हेतारो ऽशशुभननषताय । सध्वो रसं सधमदि ६ (४३९)
ऋग्वेद्‌ः । भ० ७, भ० १, व० २५ | [५८२]
[मे० ९, सू० ६२,६.५
यास्ते धारां मधुश्ुतो ऽपंगमिन्द ऊतय । ताभिः पविव्नमास॑द्‌ः ७
सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्ययां । सीदन्‌ योना वनेष्वा 1
त्वभिन्को परं घव॒ स्वादिष्ठो अङ्किरोभ्यः। वरिवोविद्धृतं पय॑ः ४
अयं विचर्षणिर्हितः पव॑मानः स चेतति । हिन्वान आप्यं वृहत्‌ १० [२५]
एष वृषा वृपवतः पव॑मानो अशस्तिहा । करद्रसूनि दारु ११
आ प॑वस्व सहस्रिणं रयिं गोम॑न्तमभ्विन॑म्‌। पुरुशवनद्रं पुरस्पम्‌ १२
एष स्य परं पिच्यते ममर॑ज्यमांन आयुभिः उरुगायः कविक्रतुः १२
सहस्रोतिः गताम॑घो विमानो रज॑सः काविः। इन्द्राय पवते मद॑ः १४
गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते । विर्योना वसताविव १५ [र्६]
पव॑मानः सुतो नृभिः सोमो वाज॑मिवासरत्‌। चमर शक्म॑नासद॑स्‌ १६
तं तरिप्ष्ठे विवन्धुरे रथं यन्ति यादे । क्पीणां सप्त धीभिः १७
तं सोतारो धनस्पृतं माश वाजाय यादे । हरिं हिनोत वाजिनम्‌ १८
आविशन्‌ कलशो सुतो विश्वा अ्यन्नमि धिय॑ः । शूरो न गोषु तिष्ठति १५
आ तं इन्दौ मद्य कं पयो दुहन्त्यायवः । देवा देवेभ्यो मधु २०
[२५]
आ नः सोमं पवित्र आ सृजता मधंमत्तसम्‌। देवेभ्यो देवशरु्तमय्‌ २१
एते सोमां असृक्षत॒ गृणानाः शरवसे महे । मदिन्तमस्य धार॑या २२
अभि गव्यानि वीतये नृम्णा पुनानो अासि। सनद्।जः परं खव २३
उत नो गोम॑तीरिणो विश्वं अर्प परिष्टुभः । गृणानो जमद॑यिना २४
पव॑स्द वाचो अंगियः सोम॑ चिच्राभिंखतिभिः । अमि विश्वानि काव्या २५ [२८]
त्वे संदरियां अपो ऽगधरियो वाच॑ ईरयन्‌ । पव॑स्व विश्वमेजय २६
तुभ्येमा भुव॑ना कवे महिनने सोम तस्थिरे । तुभ्य॑म्न्ति सिन्ध॑वः २७
प्रते ववो नवृष्टयो धारां यन्त्यसश्चतः । अभि शुकरामपस्तिरम्‌ २८
इन्द्रायेन्दुं पुनीतनो-यंदक्षाय साध॑नम्‌ । इजानं वीतिराधसम २९
पव॑मान कतः कविः सोम॑ः पविच्रमास॑दत्‌ । दधत्‌ स्तोत्र सुवीरम्‌ ३० [२९] (४५५
(६३)
३० निभुचिः कादयपः। पवमानः सोमः । गायज्ी ।
आ पव॑स्व सहधिणं रथिं सोम सुबीय॑म्‌ । अस्मे श्रवांसि धारय
इषमूनं च पिन्वस॒ इन्द्राय मत्सरिन्तमः (४९०)
। चमूष्वा नि षीदसि
अ०७, ज० १) पर ३०९ ] [५८३ ] | छम्वेद्‌ः । मं० ९, सू ६३. मं०३ `

सुत दन्द्र॑य विष्णवि सोम॑ः कल अक्षरत्‌ । मधुरमौ अस्तु वायवे ३


एते असूयमाकवो ऽति हरासि बभ्रवः 1 सोमां कतस्य धार॑या ४
इन्द्रं वध॑न्तो अप्तुरः कृण्वन्तो विश्वमार्यम्‌ । अपघ्नन्तो अराव्णः ५ [३०]
सुता अनु स्वमा रजो ऽभ्य॑पन्ति बभ्रवः । इन्द्रं गच्छन्त इन्द॑वः
अया प॑वस्व धार॑या यया सूर्य॑सरोचयः । हिन्वानो मानुषीरपः
अयुक्त सूर एत॑शं पव॑मानो मनावधि 1 अन्तरिक्षेण या्तवि ©<)
(^

उत त्या हरितो द॒ सूरो अयुक्त॒ यार्तवे । इन्दुरिन्द्र इति कुवन्‌


परीतो वायवे सुतं गिर इन्द्रा मत्स॒रम्‌ । अव्यो वारु सिञ्छत १० [३१]
पव॑मान विदा रयि-मस्मभ्य॑ सोम दुष्टरम्‌ । यो दूणाशो वनुष्यता १९
अभ्यर्ष सहसिणं रयिं गोमन्तमश्विनम्‌ । अभि वाजमुत श्रव॑ः
[+ ॥ ॥
१२
सोमो कैवो न सूर्यो ऽद्विभिः पवते सुतः । दधानः कलने रस॑म्‌ १२
एते धामान्यायीं शुक्रा कतस्य धार॑या 1 वाजं गोमन्तमक्षरन्‌ १४
सुता इन्द्राय वजणे सोमासो द्ध्यारिरः । पवित्रमत्यक्षरन १५ [३२]
परसो मधुमत्तमो राये अं पविव्र॒ आ मदो यो देववीतमः १६
तमीं मरजन्त्यायवो हरिं नदीषुं वाजिनम्‌ इन्दुमिन्द्राय मत्स॒रम्‌ १५
आ प॑वस्व हिर॑ण्यव-द्श्वांवत्‌ सोम वीरवत्‌ वाजं गोम॑न्तमा भैर १८

परि वाजे न वाजयुमव्यो वारेषु सश्चत इन्द्राय मधुमत्तमम्‌ १९


काविं भजन्ति सरज्य॑ धीभिर्विप्रा अवस्यवः वृषा कनिक्रदर्षति २० [३६]

वृष॑णं धीभिरप्तुरं सोमंमृतस्य धार॑या म॒ती विप्राः सम॑स्वरन्‌ २१


पव॑स्व देवायुषगिन्द्रं गच्छतु ते मदः वायुमा रोह धम्मणा २२
पव॑मान नि तोरासे रयिं सोम श्रवाय्य॑म्‌ परियः समृद्रमा विशा २२
अपघ्नन्‌ प॑वसे मृध॑ः क्रतुवित्‌ सोम मत्स॒रः नुदस्वादेवयुं जन॑म्‌ २४
पव॑माना असृक्षत॒ सोमाः शुक्रास इन्द॑वः अभि विश्वानि कान्यां २५ [३४]
पव॑मानास आरावः शुभा अ॑सुगरमिन्द॑वः घ्नन्तो विश्वा अप द्विषं २६
पथिव्या अधि सा
3 (~, नवि
२७
पव॑माना दिवस्प-रयन्तरिक्षादसनक्षत
पूनानः सोम धारये न्वोविश्वा अप॒ धिः ॥ जहि रक्षांसि सुक्रतो २८

अपघ्नन्‌ त्सोम रक्षसो ऽभ्य॑षं कनिक्रदत्‌ 1 दयुमन्तं शुप्म॑मु्मम्‌ २९


ानि वार्य
अस्मे वसूनि धारय॒ सोम॑ दिव्यानि पारथिका । इन्दौ विश्व
३० [३५] (४८८)
| च्ग्वेद्‌ः 1 अं? ७, ज० १, व० ३६ ]
॥ ५८४ ]
| ॥ मः ९ १ सू० ६१ ।म०॥

(३९४ )
३० कदयपो मरीचः। पवमान; सोमः
। गायत्री ।
दृषा सोम चमौ अमि वपा देव वुप्॑तः वषा धर्मणि द्धिवे
वृष्णस्ते वृपणयं शवो वपा वनं धुषा मदु,
अश्वोन चको वृषा संगा इन्दो समर्वतः ।। विन सत्यं उपन्‌ ्रपेद॑सि
अरक्षत प्र वाजिनो गव्या सोमांत्ो अश्वया 1 शुक्
े रये दर वधि
रासो वीरया;
शुम्भमाना ऊतायुभिंर्मज्यमाना गरम॑सत्योः । पवन्
ते वार अव्यये ५ [३६]
ते विश्वां काये वसु सोमा डिव्यानि पािवा।
पवंन्तामान
पव॑नानस्व विश्ववित्‌ प्र ते स्मौ असक्षत । सूयस्येव ्तरकष्या
न रङमर्यः
केतुं कृण्वन्‌ दिवस्परि विश्वा रूपाभ्य॑षसि 1 समुद्रः सोम पिन्वते
हिन्वानो वाच॑पिष्यासि पव॑मान विधंभणि
अक्रान्‌ ठेवो न सूर्यः
इन्दुः पविष्ट चेतनः प्रियः कवीनां मती
स॒जद्श्वं रथीरिव
ऊर्मिर्यस्ते पविन्र आ देवावीः परवक्षरत्‌
सनो अपं पवित्र आ मडो यो देववीतमः
हषे पवस्त्र धार॑या मृज्यमांनो मनीषिभिः
पुनानो वर्िदशकृष्य-ज जनांय निर्वणः १३
हर सृजान आरम्‌

पुनानो केववीतय इन्द्र॑स्य याहि निष्कृतम्‌


१४
। दयुतानो वाजिभ १५ [३८]
> (1 ^,
िर्यतः
प्र्न्वानास इन्दवो च्छा समुद्रमाशवः 1 धिवा जूता असृक्षत षद
मर्मूजानासं आयवो वथा समद्रमिन्द॑वः
। अग्मञृतस्य॒ योनिमा १७
परं णो वाह्यस्प्रवु -र्विश्वावसुन्योज॑सा
। पाहि नः दामं वीरवत द
मिर्माति वहिरेत॑दाः प॒दं युजान कर्दभिः
\ प्रयत्‌ समुद्र आर्हतः १९
आ यद्योनिं हिरण्यय गारु्कतसय सीर्
दति । जहात्यप्रचेतसः २० [२ ९]
अभि वेना अयते यकषन्ति भवतस
इनद्रयिन्दोः मरत्व॑ते पर्वस्व मधुमत् । मज्जन्त्यविचेतसः २१
तमः । ऋतस्य योनियासद॑म्‌ स
तंवा विग्रं वचोविवृः परषकण्वन्ति वेधसः
। सं त्वां मृजन्त्यायवः २३
रत॑ ते म्नो अर्या पिवन्ति दरण कते
1 पव॑मानस्य म॒रुतः २४
त्वं सम विपश्चित पुनानो वाच॑मिष्यसि । इन्दो सहस्रभर्णसम २५ [४०] ५९)
~ स०७, नर १,च०४१ | [५८५] [ कणवेदः। म॑० ९, सू० ६४, म॑० २६
उतो सहच॑मर्णसं वाच॑ सोम सखस्युव॑म । पुनान ईन्युवा भ॑र २६
पुनान ईन्द्वेपां पुर्टरत्‌ जनानाम्‌ । प्रियः संमुदरमाविं् २७
दविद्युतत्या चा परिष्टोभन्त्या कृपा 1 सोमाः शुक्रा गवाशिरः २८
हिन्वानो हेतुमित आ वाजं वाज्यक्रमीत्‌ । सीदन्तो वनुषो यथा २९ )
ऋधक्‌ सोम स्वस्तय संजग्मानो विवः कविः । पव॑स्व सूरयो इशे ३० [४१] (4१८)
->>०€ -
[ द्वितीयोऽध्याय ॥२॥ च> १-३३ ] ( ६५ )
३० श्रगुालणिज मद्र्तिभार्मवो बा । पवमानः सोमः। गायत्री ।
हिन्वन्ति सूरमुख॑यः स्वस्रा॑रो जामयस्पतिम्‌ 1 महामिन्दुं महीयुवः २
पव॑मान रचारूचा करेवो उवेभ्यस्परिं । विश्वा वसून्या विं २ ।
आ पवमान सुष्युतिं 2 तेभ्यो दवः ॥ इषे प॑वस्व संयतम्‌ ३ |
वृषा ह्यसि भानुना मन्तं त्वा हवामहे 1 पव॑मान स्वाध्यः ४ |
आ प॑वस्व सुवीर्यं म्रन्दुन्द॑मानः
}
स्दायुध । इहो प्विन्दवा गहि
=, क (1

५ [१] |
यदृद्धिः परिषिच्यसे मृज्य्ानो गभ॑स्त्योः } दरुणं स॒धस्थ॑मश्चुपे ६ |
प्र सोमाय व्यश्वत्‌ पद॑मानाय गायत । महे सहस्रचक्षसे ७
यस्य वर्ण सधुश्चुतं हं हिन्वन्त्यर्दिभिः 1 इन्दुमिन्द्राय पीतये <
तस्यं ते वाजिनो वय॑ विश्वा धनांनि जिग्युषः । सलित्वमा व्रुणीमहे ९
दृषा पवस्व धार॑याः भररुत्व॑ते च मत्सरः । विश्वा दधान ओजसा
3 ॥ ~ 1.

१० [२]
तंत्वा धर्तारमोण्योः पव॑मान स्वर्हञम्‌ । हिन्वे वाजेषु वाजिनम्‌ ?९
अया चित्तो विपानया हरिः पवस्व धाश्या । युजं वार्जषु चोदय १२
आ नं दन्दो महीमिपं पव॑स्व विश्वदृ्शतः । अस्मभ्यं सोम गातुषित १२
आ कलशा अत्रपतेः न्दो धाराभिरोजसा । एन्द्॑स्य पीतये विश १४
यस्य॑ ते मद्यं रस॑ तीतर दहन्त्यद्िभिः । स पवस्वाभिमातिहा १५ [३]
राजां मेधाभिरीयते पव॑मानो मनावधि । अन्तरिश्चेण यातवे. १६
आन इन्दो शत्तश्विनं गवां पोषं स्वङ्व्य॑म्‌ । बहा मगंत्तिमृतयें १७
आ न॑ः सोम्‌ सहो जु रूपं न वर्च॑से भर । सुष्वाणो देववीतये १८
० भ >. 9

जप सोम युमत्तमो ऽभि द्रोणानि रोश्वत, सीदजञ्छ्त्ेनो न योनिमा १९ ।


अष्मा इन्धा वायते वरूणाय स॒रुद्य॑; सोमों अर्षति विष्ण॑वे २० [४] (५३८)
श्ण ७
ऋग्वद्‌ः । अ० ७, भ० २) वण ५] [ ५८६ ]
[मे०९,ष्‌, ६५१०३)
तोकाय नो द्धंदृस्मभ्यं सोम विश्वतः । आ प॑वस्व सहलिण॑सू २१
सोमाः परावति ये अर्वावति सुन्विरे । ये वादः रर्यणाद॑ति २९
र्जकिषु कृत्वसु ये मध्यं पस्त्यानाम्‌ । ये वा जनेषु एश्चसु २२
वृष्टिं दिवस्परि पव॑न्तामा सुवीर्यम्‌ । सुवाना ववा इन्द॑दः २४
27>,
4 हर्यतो हरि-र्गृणानो जमद॑यिना
<म्‌
4
2“ । हिन्वानो गोरधि त्ठचि २५ [५]
प्र शुक्रासो! वयोजुवो हिन्वानासो न स्यः । श्रीणाना अण्सु भंत र
त॑ तां सुतेष्वाभुवो हिन्विरे देवतातये । स पवस्वानया रुचा २७
आ ते दक्षं मयोभुवं वहविमद्या वुंणीमहे । पान्तमा पुरुस्पहेम्‌ २८
आ मन्द्रमा वरेण्यमा विप्रमा म॑नीपिण॑म्‌ । पान्तमा परस्परम्‌ २९
आ रयिमा सुचेतुनमा सुंकतो तनूष्वा । पान्तमा पुरस्पह॑म्‌ २० [६] (५५

(९ )
३० शतत वैखानसाः । पवमानः सोमः, १९-२२ अग्निः पवमानः 1 गायत्री, १८
अचुष्टुप्‌।
पवस्व विश्वचर्षणे ऽभि विश्वानि काव्या 1 सखा सखिभ्य ईयः १
ताभ्यां विश्व॑स्य राजसि ये पवमान धाम॑नी । प्रतीची सेम तस्थतुः
परि धामानि यानिंते त्वं समासि विन्वत॑ः । पव॑मान ऋतुभिः कवे
पव॑स्व जनयन्निपो ऽभि विश्वानि बायी । सखा सखिभ्य ऊतयें
तव शुक्रासो अर्चयो किवस्ष्ठे वि तैन्वते 1 पवितं सोम धाम॑भिः ~€


५ [५]
तवेमे सप्त सिन्धवः प्रक्षिप सोम सिस्रते ॥ तुभ्य धावन्ति धेनवः
पर सोम याहि धार॑या सुत इन्द्रय मत्सरः । दधानो अक्षिति भवः
समू त्वा धीभिरस्वरन्‌ हिन्वतीः सप्त जामयः ॥ विप्रमाजा विवस्व॑तः ५
©5
मृजन्ति त्वा समयुवो व्ये जीरावधि ष्वर्णि ॥ रेभो यदज्यसे वने ९
पवमानस्य ते कवे वाजिन्‌ त्सगं| असक्षत ॥ अर्व॑न्तो न श्रवस्यवः १० [५]
अच्छा कोशं मधुश्चुत मस्य वारं अव्यये
। अवावशन्त धीतयः ११
अच्छा समुदरमिन्दूवो ऽस्तं गावो न धेनवः 1 अगमंचरृतस्य
प्रण॑ इन्दो महेरण आपो अर्षन्ति सिन्
योनिमा १२
ध॑वः । यद्रोभिवसियिष्यसे १२
५५ अस्य॑ ते सख्ये वय मिय्॑षन्तस्त्वोत॑यः
। इन्दो! सखित्वम्रमसिं १४
आ प॑वस्व ग्चिष्ट्ये महे सोम त्रचक्ष॑से 1 एनद्र॑स्य जठरं विदा १५ [१] |

~

~
~-
[ अस्वेद । मे ९,य्‌० दद, & ९6
१० ] [५८७]
अ०७, स० २, व०

मतं असि सोम ज्येष्टं उग्राणांमिन्व्‌ ओजिष्ठः । युध्वा सञ्छश्व॑जिगेथ १६


य उयेभ्य॑चिदोजीया उन्रभ्यधिच्छुरंतरः मूरिदाभ्य॑शचिन्यंहीयान्‌ १७
तवं सोम सूर एष॑-स्तोकस्यं साता तनूनाम्‌ । वृणीमह स॒ख्याय॑ वृणीमहे युज्यांय १८
अग्र आपि पवस॒ आ सुवोजमिपं च नः आरे बंधस्द दुच्छुनाम्‌ १९
अयिक्रपिः पव॑मानः पाथ्च॑जन्यः पुरोहितः तमींषहे महागयम्‌ २० [१०]
अग्रे पवस्व॒ स्वपां अस्मे वर्च॑ः सुवीरम्‌ 1 धद्रयिं
भ मपि पोषम्‌ २१
+~
^
पवमानो अति चिधो ऽभ्य्॑षति खषटुतिम्‌ सूरो न विश्वदर्शतः २२
स म॑मुनान आयुभिः प्रय॑स्वान्‌ प्रयसे हितः इन्दुरत्यो! विचक्षणः २३
पवमान ऋतं वरह च्छं ज्योतिरजीजनत्‌ कृष्णा तमामि जङ्घं नत्‌२४
पव॑मानस्य॒ जडुतो हर्रा असृक्षत नी अजिरशोचिषः
जीरा २५ [११]
पव॑मानो रथीत॑मः शुभ्रेभिः शुभ्रशस्तमः हरिन्द्रो मरुद्रणः २६
पव॑मानो व्यंश्चव
द्रर्मिभिर्वाजसातंमः दध॑त्‌ स्तोत्रे सुवीर्यम्‌ २७
भ्र सुवान इन्दुरक्षाः पविञ्नमत्यव्यय॑म्‌ पुनान इन्दुरिन्द्रमा २८
एप सोमो अधिं त्वचि गवाँ क्रीढत्यद्विभिः दृं मदाय जोर्हुवत. २९
यस्यं ते युप्चवत्‌ पय॒ः पव॑रानाभू॑तं दिवः तेन नो मढ जीवसं ३२० [१२] (५७८)
(६७)
मारीचः, ७-९ गतम राहगणः १०-६२
(१-३२ ) १-३ भरद्वाजो वार्हस्पत्यः, 8-६ कदयपो
जमद्तिभागवः, १९-२१ वासष्ठा
अरिर्भोमः, १३-१५ विश्वामित्रो गाधिनः, १६-१८ साम”
वा । पवमानः
मैत्रावख्णिः, २२-३२ पवित्र आङ्गिरसो वा वसिष्ठो वा उभा
२५ पवमानः सविता चा,
९०-१२ पवमानः पूपा वा, २३-२७ पवमनोऽग्निः, । गायत्रा,
र६पवमानाग्निसवितारः, २७ विश्च देवा वा, ३१३२ पवमान्यभ्यता
२७, ३१, ३२,अनुष्टुप्‌ ।
१६-१८ नित्यद्विपदा गायत्री, ३० पुरञाण
त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वर ॥ पदस्व महयद्रायः

तवं सुतो नूमाद॑नो दधन्वान्‌ म॑त्परिन्तमः 1 इन्द्राय सुरन्धसा


, त्वं सुष्वाणो अद्विभिःरभ्य॑पं कनिक्रदत्‌ ॥ दयुमन्तं शुष्ममुत्तमम्‌
इनदर्हिन्वानो अं्षाति तिरो वाराण्यव्यया 1 हरिवाज माचक्रदत्‌
। वि वाजान्‌ तसाम्‌ गाग्तः
~ 1 (=
[१३]
इन्वो व्यव्य॑मर्पसि वि श्रवसि वि सौभ॑गा

^
»<
न.८

सोम सहस्रिणम्‌ = ६
आ न॑ इन्दो शतमिन रयिं गोम॑न्तमग्धिनैम्‌ । भरां ७ (५८५)
पवमानास इन्द॑व स्तिरः पवित्रमारावः । इन्द्रं याभभिराशत

ऋग्बेद्‌; | अ० ७, भ० २, व० १४ ]
[५८८]
[ मेर ९) सूर ६७, म ८

ककृट्‌ः सोम्या रस इन्दुारन्द्राय एव्यः आयः पवत आयदें ट


हिन्वन्ति सूरमुस्रयः पव॑मानं सधुशचुत॑म्‌ अभि गिरा सम॑स्वरन्‌
अविता नो अजाश्वः पषा या्मीनियामनि ९
आ भंक्षत्‌ कन्यास नः
१० [१५]
घृतं न एवते मधु आ भक्षत्‌ क्वा नः ११
घृतं न पवते शुचिं आ भक्षत्‌ कन्यासु नः १२
पव॑स्व सोम धार॑या वृवेषु रत्नधा अंसि
आ कलपु धावति रयेनो वर्मं वि गाहते १३
अभि द्रोणा कनिक्रदत्‌ १४
पर्भरसोमतेरसो ऽसंजिं कद सुतः
शयेनो न तस्तो अर्घति १५ [१५]
पदस्व सोम मन्दय-चिन्द्रय मधुमत्तमः
अस्यन्‌ वैवदीतये वाजयन्तो रथां इव १६९
१७
ते सुतासो मदिन्तमाः शुक्रा वायुभ॑सक्षत
१८
ग्राव्णां तुन्नो अभिष्टुत पविन्न सोम गच्छसि । त्‌
स्तोत्रे सुवीर्यम्‌ १९
एष तुन्नो अभिष्टुतः पविच्रसतिं गाहते
रक्षोहा वारमव्ययम्‌ २० [१६]
यद्न्ति यच्च दूरके भयं विन्दति साषिह
। पद॑मान वि तज्ज॑हि २१
पवमानः सो अद्य न॑ः पवितरैण विच॑पणि
1 यः पोता स पुनातु नः २९
यत त्‌ पवित्र॑मकप्ययरेविततमन्तरा
। बह्म तेन॑ पुनीहि नः २३
यत ते पविच्र॑मविविद्र
- ेतेनं पुनीहि नः
उभाभ्या देव सवितः पवित्रेण सवेन॑ । बह्मसवैः पुनीहि नः २४
च । मां पुनीहि विश्वतः २५ [१५]
जाभष्ठं दव सवित वैषिष्ठेः सोम
धाम॑भि ः । अग्ने दरःपुनीहि नः २६
पुनन्तु मां देवजनाः पुनन्तु वस्
वो धिया ।
विश्वे देवाः पुरीत मा जातवेद
ः पुनीहि मां २.७
पर प्यायस्व प्र स्य॑न्दस्व सोम
विष्वैभिरंशुभिः। वेवेभ्यं उत्तमं हदि २८
उपं प्रियं परिपरतं युवानमाहुतीवृधम्‌
अलास्यस्य परशुना तमा प॑वस्व
। अग॑न्म बिभ्र॑तो न्मः २५
देव सोम । आखुं विवव देव सोम ३०
यः पावमानीरध्ये- त्यपिभिः सभत ं रसम्‌ ।
स्वं स पतमश्नाति स्वदितं मातरिश्वना
पवमानाय अध्ये सपृषिभिः संभ्रतं ६१
रसम्‌ ।
तस्म सरस्वती दुहे क्षीरं सर्पिमधवः
३२ [१८] (६१०)
क०७, ० २, ष० ५९] [५८९] [ क््वेड्‌ः। ० ९, ब्‌० ६८, ० $

(६८ ) [ चतुथोंऽचदाकः ॥४॥ स्‌° ६८-८५]


१० बत्सभ्रिभाटन्दनः । पवमानः सोमः । जगती, १९ चिषटप्‌।
प्र वेवमच्छ श्ुगन्त इन्दवो ऽसिंष्यदन्त गाव आ न येनव॑ः ।
दष्िदे वचनान्त ऊध॑भिः परिच्त॑मुखिया निर्णिज धिरे १
स रोस्वदृभि पूवी अचिक्द्‌ दुपारुह॑ः श्रथ्यन्‌ त्सवादते हरिः ।
तिरः पिर॑ परियन्ुरु खो नि रा्यीणि दधते वेव आ वरम्‌ र
वि यो ममे य्या संयती मद॑ः साकंवृधा पय॑सा पिन्वद्श्चिता ।
ही अरे रज॑सी विवेविद्‌-द्मिवनन्नक्षितं पाज आ दृद ९
स भातरं विचरन्‌ वाजय॑ज्ञपः प्र मेधिरः सवधया पिन्दते पद्म्‌ ।
अंु्यदेन पिपिशे यतो तृभिः सं जामिभिर्नसते रक्षते शिरः ४
स द्षण मन॑सा जायते कुवि कतस्य गर्भो निहितो यमा प्रः ।
यूनां ह सन्तां प्रथमं वि जंतु -रगहां द्वितं जनिम नेममुद्यतम ५ [१९]
मन््स्यं पं दिविदुर्भनीपिणः स्येन यद्र्धो अर्म॑रत्‌ परावत ।
तं मर्जयन्त सुवृधं नदीव उशन्त परियन्त॑मृग्मिय॑म्‌ (2
त्वाँ शरजन्ति दज योष॑णः सूतं सोम कषिभिर्मतिभिधीतिभिर्हितम्‌ ।
अब्वो वारेभिरुत देवर्हृतिभि वरंभि्यतो वाजमा दपि सातये ७
परिप्रयन्तं व्यं सुसद सोमे मनीषा अमभ्य॑नूषत स्तुभः ।
यो धार॑या सधुमौ ऊर्मिष्डं दिव इयति वाचं रापिाठ्छमंत्यैः ट
अयं द्विव ईयत विश्वमा रजः सोम; पुनानः कलपु सीदति ।
अद्धिगभिरूज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्‌ ियम्‌ ९
एवा न॑ः सोम परिषिच्यमानो वयो दधंच्चित्रत॑मं पवस्व1
अद्वेषे यावांपरथिवी हुवेम॒ देवां धत्त रयिमस्मे सुवीर॑म्‌ १० [२०] (६२०)
(६९)
१० दिरण्यस्तूप आङ्गिरसः । पथानः सोमः । जगती, ९-१० त्रिष्टुप्‌ ।
इषुं धन्वन्‌ प्रतिं धीयते मति-र्षत्सो न मातुरुप॑ सन्पूधनि ।
उरुधारेव दुहे अग्र॑ आय त्यस्य॑
- वरतेष्वपि सोम॑ इष्यते १
उषो मतिः पृच्यते सिच्यते मध॑ मन्दराज॑नी चोदते अन्तरासनि ।
पवमानः संतनिः प्॑घ्नतामिव मधुमान्‌ द्रप्सः परि वारमर्षति \ (रर)
ऋग्वेद; । अ० ७, अ० २, च० २१] [५९० ] [म०९, सू० १९१६

अव्य वधूयुः पवते परिं त्वचि भर॑थ्नीते नपीरदितिकतं यते ।


हरिरकरान्‌ यजतः संयतो मदो नम्णा शि्ांनो महो न शोभते ३
उक्षा मिमाति प्रतिं यन्ति धेनवो देवस्य दृदीरुपं यन्ति निषक्तम्‌ ।
अ्य॑क्रमीद््यनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ४ ।
अमृक्तेन्‌ रुङता वास॑सा हरि रम्यो निर्णिजानः परि व्यत । |
दिवस्पृष्ठं बर्हणा निणिजिं कृतो पर्तर॑णं चम्वोर्नभस्मयम । ५[२१
सूर्ैस्यव ररमयो दरावयितरवं मत्सरासः परसुप॑ः साकमीरते । |
तन्तुं ततं परि सगीस आशवो नेन्द्रइते प॑वते धाम किं चन ६ |
सिन्धव प्रवणे निम्न आहावो वृपच्युता मदासो गातुमाशत 1 |
शं नां न्वरे द्विपदे चतुष्पदे ऽस्मे वाजां: सोम तिष्ठन्तु कृष्टयः ७ ।
आ नः पवस्व॒ वसुम्‌द्धिरण्यव दश्वांवद्रोमयव॑मत्‌ सवीर्म्‌ ।

यूय हि सोम पितिरो मम्‌ स्थन दिवो मृधानः प्रस्थिता वयस्क्र्तः
< |
एत सोमाः पवमानास इन्द्रं रथां इव प्र य॑य: सातिमच्छ ।
सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरिं वष्टिमच्छ
९ ॥

इन्दुविन्द्राय तरहते पवस्व॒ सुमृद्ठीको अनवद्यो रिदादाः |


|
मरां चन्द्राणि गृणते वसूनि दृवे्यावापथिवी प्राव॑ते नः १० [२२] |

(७०) |
१० रणुवंश्वामित्रः । पवमानः सोमः । जगती, १० च्रिष्प्‌ 1 |
चिर॑स्मे सप्त धनवो दुदुह् सत्यामारिर पर्व्ये व्योभानि ।

चल्वाचन्या भुवनानि निर्णिजे चारूणि चक्रे यहतै |


र्॑धधं॑त १
स भिक्षमाणो अगतस्य चार॑ण उमे यावा काव्येना
वि शश्रथे । ।
ताजष्टा अपा मह्ना पार व्यत
यदा दृवस्य श्रव॑सा सदा वद्‌
त अस्य सन्तु केतवाऽमृत्यवो २ |
ऽदाभ्यासो जनुपीं उभे अन॑

याभिनम्णा चं न्यां च पुनत आदद्राजां
नं
स मृज्यमानो दृाभिः सुकभमिः प्र मध्यमा मननां अगभ्णत #
सु मातुषुं भ्रमे सचां ।
वता पानां अमृतस्य चारुण उभे
४, नचक्षा अनु प्यते विरो
स ममृजान इन्दियाय धाय॑स॒ ओभ अन् ५
ता रोद॑सी हते हितः ।
वृषा युप्मण बाधते वि दुर्मती रदिदिङान शर्यहेव शरु
५ [२३1६१
` ० ७, भर २, व० २४] [ ५९१ ] [कम्बद्‌ः । मं० ९, सू० ७०००.

स मातरा न दश्ञान उप्रियो नानददेति मरुतामिव स्वनः 1


जानन्त प्रथमं यत्‌ स्व॑णरं॑प्रदस्तये कम॑वरणीत सुकवुः
रुवति मीमो वुंषभस्तंविप्यया शृङ्गे रिानो हरिणी विचक्षणः ।
आ योनिं सोमः सुकरैतं नि षीदति गव्ययी त्वगभ॑वति निर्णिगव्ययीं
शिः पुनानस्तन्व॑मरेपस-मव्ये ठरिन्ध॑धाविष्ट सान॑वि 1
जुष्टो मित्राय वरुणाय वायव विधातु मग्रं करियते सुकर्मभिः
पव॑स्व सोम देववीतये वृपे
न््र॑स्य हार्दिं सोमधानमा विहा 1
पुराने वाधाहरितातिं पारय क्षेविद्धि दि आहां विपुच्छते ४
हितो न सप्तिरभि वाजमर्वेन्द्रस्यन्दो जठरमा प॑वस्व 1
नावा न सिन्धृमतिं पर्प विद्रा जरूर न युध्यन्नव नो निदः स्प १० [२४] (६४०)

९ धटो वैश्वामित्रः । 4 । जगती, ९ श्रिम्‌ ।
आ दक्षिणा सृज्यते शुष्स्यारसवुं वेतिं दहो रक्षसः पाति जागरविः।
हरिरोपहं कणुते नभस्पय॑ उपस्तिरं चम्बोरर्बह्मं निर्णिजं
प्र करष्टिहेवं शुष एति रोरु द्सुर्य+ वर्णं नि रिणीते अस्य॒ तम्‌ ।
जहाति वरि पितुरेति निष्कृत अपषुतं क्रणुते निर्णिजं तना
अद्रिभिः सुतः प॑वते गभ॑स्त्यो ्वुपायते नभ॑सा वेपते मती ।
स मोदते नसते साध॑ते गिरा नेनिक्ते अप्सु यजते परीमणि
परं युक्षं सह॑सः पर्वतातृधं मध्व॑ः सिश्चन्ति हर्म्यस्य सक्षणिम्‌ 1
आ यस्मिन्‌ गावः सुहुताद ऊध॑नि मूर्धज्द्रीणन्त्यगनियं वरीमभिः
सभी रथं न भुरिजोरहेषत दश स्वसारो अदितिरुपस्थ आ ।
जिगादुप जयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन्‌
श्येनो न योमिं सर्दनं धिया कृतं िरण्यय॑मासरद केव एषति ।
ए रिणन्ति बर्हिपिं प्रियं गिरा ऽश्वो न दर्वा अप्येति यज्ञियः
परा व्यक्तो अरुषो दिवः कविः रेषांविप्ष्ठो अनिष्ट गा आभि ।
सहस्रणीतिर्यतिः परायती रेभो न पूर्वरुपसो वि राजति
त्वेषं रूपं करणुते वणी अस्य॒ स॒ यत्राहयत्‌ समता सेध॑ति चिधः
अप्सा यांति स्वधया दैव्यं जने सं सुष्टुती नर्ते सं गोअंग्रया < (द)
श्लस्खेद्‌ः । ० ७, ०२, व० २६ ] [ ५२२ ]

उक्सेवं यथा प॑रियब्न॑रावी


दापि व्विषीरधित सुरस्य ।
दन्यः सुपर्णोऽव चक्षत क्षां सोमः परि करतुना प्यते जाः
(७२)
९ हरिमन्त आङ्गिरलः। पवमानः सोश्ः । जगती ।

हरिं मृजन्त्यरुषो न युज्यते सं धेलृभिः कलो सोमे! अज्यते !


उद्वाच॑मीरय॑ति हिन्वते मती पुष्टस्य कति वित्‌ परिप्रियः 1
साकं व॑दन्ति बहवे! मनीपिण इन्द्र॑स्य सोमं जट यदादुहुः ।
यदीं मृजन्ति सुगभस्तयो नरः सनीकाभिरदश्षभिः काम्यं सधु
अरममाणो अत्येति गा अभि सस्व पिं इंहितुस्तिरो रकम्‌ ।
अन्वस्मै जोप॑ममदनगृसः सं दवयीभिः स्वसुंभिः क्षिति जापिभिः
चरतो अ्विषुतौ बर्दिषि पियः पतिर्भवौ परदिव इन्दुकषििय;
परधिान्‌ मजुंपो यज्ञसाधनः शचििया प॑वते सोमं इन्द्रते
चबाहुभ्यां चोदितो धार॑या सुतो ऽनुष्वधं प॑वते सोधं इन्द्र ते ।
आशाः कतृन्‌ त्समनैरध्वरे मतीवेन वुषच्चस्वो धरासद द्ररिः1
अंश दहन्ति स्तनय॑न्तमश्चितं कावि क वयोऽपसो मनीषिण;

समी गावो मतयो यन्ति संयतं ऋतस्य योना सर्दने पुनभवः
नाभां पृथिव्या धरुणो! म॒हो किव ऽपामूर्मो सिन्धुप्वन्तर॑क्रितः 1
इन्र॑स्य वे वुषभो विगरव॑सुः सोमं ददे प॑दते चारू
मत्सरः
स हू पवस्व परि पार्थिवं रज॑ः स्तोत्र रिक्ष्॑नाधून्वत
े च॑ सक्रतो ।
मानो निर्ागवसुनः सादनस्पशो। राथ पिशङगं
बहुं व॑सीमहि द
आ त्र्‌न इन्दो शतवृात्वर्यं सहस्रदातु पशुमद्धिश्ण्यवत्‌ 1
उपं मास्व ब्रहती गेवतीरिषो ऽधि स्तोत्रस्य पवम
ान नो गहि ९ [२८] (६५)
(७३)
९ पवित्र आ्भिरलः। पवमानः सोमः । जगती ।
सव ्प्सस्य धमतःसम॑स्वर चतस्य योना
सम॑ग्न्त नाभ॑यः ।
तीन्‌ त्स म्भो असुरश्चक्र आरमे सत्यस्य नावः सुकरत॑मपीपरन्‌ १ (६५९)
अ०७, अ० २, व० २९ | [५९२] [ क्तग्वेद्‌ः । म॑० ९, सू० ७३, म॑० २

सम्यक्‌ सभ्यश्चो/ महिषा अहेषत सिन्धोर्मावधिं वेना अंवीविपन्‌ ।


मघोधौरामि्जैनय॑न्तो अर्कमित परियाभिन्द्॑स्य तम्ब॑मवीवृधन्‌
पवि्रवन्तः परि वाच॑मासते पतषा प्रतो अभि रक्षति वतम्‌ ।
महः समुद्रं वरणस्तिरो दधे धीरा इच्छकुर्धरुेष्वारमभ्‌
सहस्रधारेऽव ते सम॑स्वरन॒ दिवो नाके मधुजिह्वा असश्चत; ।
अस्य॒ स्पन्नो न नि मिषन्ति मूर्णधः पदेपदे पाशिनः सन्ति सेतवः
पितुभरातुरध्या ये समस्व॑र श्रुचा शोच॑न्तः संदहन्तो अव्रतान्‌ ।
दन्रदिष्डामपं धमन्ति मायया त्वचमरसिक्नीं मर्मनो बिवस्परि
प्रतान्सानादृध्या ये समस्व॑र उद्ौकयन्ासो रभसस्य मन्त॑वः ।
अपानक्षासो बधिरा अहसत ऋतस्य पन्थां न त॑रन्ति दुष्रत॑ः
सहस॑धारे वितते पविन्न आ वाचं पुनन्ति कवयो! मनीपिण॑ः 1
रुढा एषामिषिरासो अद्हः र्पः स्वथ: सुरों नृचक्षसः
तस्य॑ गोपा न दभाय सुक्रतु खीष पविता द्य न्तरा दषे ।
विदान्‌ त्स विश्वा शुव॑नाभि पस्य त्यवाजुष्टान्‌ विध्यति कर्ते अंव्तान्‌ (-
ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरणस्य मायया 1
पीरश्ित्‌ तत्‌ समिनक्षन्त आज्ता-ऽत्रां कर्तमव पदात्यप्रभुः ९ [३०] (९६७)
(७४ )
९ कक्षीवान्‌ दैधेतभसः। पवमानः सोमः। जगती, ८ धिष्‌ ।
शिशुर्न जातोऽवं चक्रदृद्रने स्वयदाज्य॑रुषः सिषासति ।
विवो रेत॑सा सचते पयोवृधा तमीमहे खमती श्म सप्रथः
बिवो यः स्कम्मो धरुणः स्वा॑तत॒ अआपूं्णो अंशुः पर्येति विश्वतः !
सेमे मही रोद॑सी यक्षदावृता समीचीने दाधार समिषः कविः
महि प्सरः सुतं सोम्यं मधूर्वी गब्यतिरदितेकतं यते ।
देशे यो वृष्टेरित उस्रियो वृषा ऽपां नेता य इतऊतिकरग्मिय॑ः २
आत्मन्वन्नम दुहते घृतं पय॑ ऋतस्य नाभिरमृतं वि जायते ।
समीचीनाः सुदान॑वः प्रीणन्ति तं॑ नरो हितमव मेहन्ति पेरवः ४
अरांवीवृशुः सच॑मान ऊर्मिणा! देवाव्यं मनुषे पिन्वति त्वच॑म्‌ ।
दृति गर्ममवितेरूपस्थ आ येन॑ तोकं च तर्नयं च धामहे ५[३१] (ऽर)
ऋ० ७५

कम्वेद्‌; । अ०७, म० २, द० ३२ | [५९४]
[ष०९, सू० ४१,११६

सहस्रधारेऽव ता अंसश्वत॑-स्ततीये सन्तु रज॑सि प्रजावतीः !


चत॑सचो नाभो निहित-अवो क्वो हविभैरन्त्यसृत घृतश्चुतः
श्वतं रुपं करुते यत्‌ सिषासति सोमे वीदं अस्रो चेद भूम॑नः
धिया शमीं सचते सेमभि प्रवद्‌विवस्कव॑न्धमवं दुर्बदुदिण॑स्‌
अधं शवेतं कलह गोभिरक्तं कार्प्न्ना वाज्य॑क्तमीत्‌ सवान्‌ ।
आ हिन्विरे मन॑सा देवयन्तः क्षीद॑ते लातदिमाद मो सू
अद्धिः सोम पध्रचानस्य॑ ते रसो ऽन्यो वारं वि एवमान धावति ।
स मृज्यमानः कविभिर्मदिन्तम स्वदुस्वेनद्रय एववा एीतये ९ [३२] ।
(७५)
५ कविभोगंवः। पवमानः सोभः । जगती ।
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु दते !
आ घस्य बृहतो वृहन्ाधि रथं दिर्वश्चमरुहुद्विचक्षणः
ऋतस्यं जिह्वा पवते मधुं पिं वक्ता पतिर्धियो अस्या अद्भ्
यः ।
दधाति पुत्रः पितरोर॑पीच्यं+ नामं तरतीयमधि रोचने
दिवः
अव॑ तानः कला अचिकद्‌- चरभिरयेमानः कोडा आ हिरण्यये ।
अभीमृतस्य कोहनां अनूषता-ऽधिं चिपुष्ठ उषसो वि राजति

,
अद्रिभिः सुतो मतिभिश्वनोहितः पररोच्यन्‌ रोद॑सी सातरा शुचिः

रोमाण्यव्या समया वि धावति मधोर्धारा पिन्व॑मामा
दिवरदिवे
परि सोम्‌ प्र धन्वा स्वस्तये नृभिः पुनानो अभि वांसयाशिस्म्
ये ते
‌ 1
मद्‌। आहनसो विहायस स्तभिरिनद्रः चोद्य दात॑वे ५ [३९] &६८)
मघम्‌
[ठतीयोऽध्यायः ॥३॥ च० १-२६्‌
] (७६ )
५ कविभौगंवः। पवमानः सोमः । जगती ।
धरती विवः प॑वते ह्यो रो दक्षं वेवानामन
हरिः नानो अत्यो न सत्व ुमादय जरभिः ।
॑भिःरथा सि कृणुते नदीम्वा
शूरो न 6 आधा गभ॑स्त्योः स्व;पाजां सिषांसन्‌ रथिरो गविष्टिषु ।
इन्छ॑स्य शुप्॑मीरय॑न पस्युभि -रिन् चानो अज्यते मनीषिभिः

आ ००६१० १] [५९५] [ ऋषवेदः। एं० ९, सू ०६, म॑० ३
इन्द्र॑स्य सोय पर्वमान ऊर्मिण| तकिन्यमाणो जदरेष्वा विरा 1
पर्णः पिन्व विचयुदुभरेन रोद॑सी पिया न वाज उप॑ मासि शश्व॑तः
विश्व॑स्य॒ राज पवते स्वर ऋतस्य धीरिमुंविषाल्यवीवशत्‌ ।
यः सूर्यस्यासिरेण वृज्यते पिता भ॑तीनामसंमष्टकाव्यः
वैव यभा परि कोश॑सर्प-स्यपासपस्थे वृषभः कनिकदत्‌ ।
स हन्दरी पवसे सत्परिन्त॑सो यथा जेषाम समिथे त्वोत॑यः

(७७)
५ कदिर्भागंदः । पवमानः सोभः । जगती ।

एष प्र रोजो बधु आदिक्रद्‌-दिनद्रस्य वचो दपुंपो वपुष्ठरः ।


अभीमृतस्य सुडुवां पृतश्चुतों वाशा अर्न्ति पय॑सेव घेनव॑ः
स प्यः प॑वते यं दिवस्परि इयेनो म॑थायदिषितिस्तिरो रज॑: !
स मध्व ज युवते वेदिंजान इत्‌ करकानोरसतर्भनसाहं विभ्युपां
ते नः पूवस उपरा इन्द॑दो सहे वाजाय धन्वन्तु गोम॑ति ।
ेण्यासो अच्छो न चाश्वो वह॑ ये जुजुषुहविहैविः
अयं न विद्वान्‌ व॑नवद्नुव्यत इन्दः सत्राचा मन॑सा पुरुष्टुतः
इनस्य यः स्दने गर्भमादधे गवामुरुजमभ्य्पति व्रजम्‌ ४
चक्रर्विवः पवते कृत्व्यो रसो म॒हो अद॑न्धो वणो हुरुग्यते ।
अस॑वि सित्नो व्रजेपुयक्तियो ऽत्यो न यू वंयु कनिक्रदत ५ [२] (६
(७८)
५ कविभौगवः । पवमानः सोमः । जगती ।

पर गजा वाच॑ जनय॑न्लसिष्यद्‌-वृपो वसानो अमि गा इयक्षति ।


गृभ्णाति रिषिमादिरस्य॒ तान्वां शुद्धो देवानामुप याति निष्कृतम्‌
इन्द्राय सोम्‌ परि पिच्यसे नरभि गूचक्ष ऊर्मिः कविरज्यसे वने 1
र्वी त स्रुतयः सन्ति यात॑वे सहखमश्वा हरयशचमूषदः
समु्रियां अप्सरसो! मनीषिणमासीना अन्तरमि सोम॑मक्षरन्‌ ।
ता दंहिन्वन्ति हृम्धस्यं सक्षणि याचन्ते सुं पव॑मानमतितम्‌ र (६९)
ऋम्बेद्‌ः। ज० ७, ध० ३, य० ६] [५९६]
[मं०९,्‌ ०८१६
गोजिननः सोमो रथनिद्धिरण्यजित्‌ स्विषजिद्‌ धते सहुस्राजत्‌ ।
यं वैवासंश्चक्निरे पीतये मवं स्वादिष्ठ दम्म॑रुणं मयोमुव॑ष्‌
एतानि सोम पव॑मानो अस्म॒युः सत्यानं क्ण्वन्‌ दविणान्यर्षति ।
जहि राचुमन्तिके दररके च य॒ उर्वीं मल्तिमभ॑यं च नस्क्राधि
५[१] (64
(७२)
५ कविश्गवः । पवमानः सलोधः । जगती ।
अचोदसो! नो धन्वन्तवन्द॑वः प्र सुवानासों वरहदिवेषु हर॑यः
वि च नदान्‌ न इषो अरातयो ऽयो न॑शन्त सनिषन्त लो धियः
प्रणो धन्वन्तवन्द॑षो मृच्युतो धनां वा येभिरषैतो जुनीमसि ।
तिरो मतस्य कस्य॑ चित्‌ परिहत वयं धनानि विश्वधां भरेमहि
उत स्वस्या अरात्या अरिर्हि षं उतान्यस्या असर॑त्या वृक्तो हि षः

धन्वन्‌ न त््णा समरीत तौ अभि सोम्‌ जहि पवसान दुराध्यः ६
हिवि ते नाभां पमो य आंदृदे पुंयिव्यास्त रुरुदुः सान॑वि क्विपः !
अद्र॑यस्त्वा बप्सति गोरधि त्व
च्य१य्तु त्वा दस्तैटुदहुर्मनीषिणः ४
एवा तं इन्दो सुभ्वं सुपेदांसं॒रसं तुखन्ति प्रथमा अ॑भिधियः ।
निर्वन पवमान॒ नि त॑रिष आदिस्त शुष्मं मबु णिवे मदः ५ [४] (न
(८०)
५ वञुभारद्वाजः । पवमानः, सोभः । जगती ।
सोम॑स्य धारां पवते मृचक्ष॑स तेन्‌ देवान्‌ ह॑वते विवस्परिं
1
बरहस्पते' रवथैना वि दियते समदासो न सव॑नानि
विव्यचुः
यं त्वां वाजिन्नध्या अभ्यत्रूपता ऽयोहतं योनिमा
रोहसि द्युमान्‌ 1
मघोनामायुः प्रतिरन्‌ महि भ्रव इन्द्राय
सोम पवसे वषा मद॑ः
एनद्॑स्य कुक्षा प॑वते मदिन्तम ऊजं वसानः भ्रव॑से सुमङ्
प्रत्यङ्‌ स विश्वा मुव॑नाभि भे करीव्छन्‌ हरिरत्यः गलैः ।
स्यन्दते वृषा
तं तवां देवेभ्यो मधुमत्तमं नरः सहस्॑धार दहते द क्षिप॑
रथिः सोम च्युतो याव॑भिः सुतो विश्वन्‌ देवा ः।
तं त्वां हस्त
आ प॑वस् वा सहस्रभित्‌
िनो मरधुमन्तमद्िभि दहन्त्प्सु वम दृ क्प, ।
इन्द्रं सोम माद्यन्‌ दैष्यं जनं सिन्धेरिवो्िः पव॑मानो ५ [५] ७
असि
अ० ७, ० ३०व० ६] [५९७] [ ऋगवेद; । मं० ९, सू ८१, म० ४

(<)
५ व्ुमोरद्वाजः । पवमानः सोमः । जगती, ५ विष्टु ।
प्र सोम॑स्य॒ पव॑मानस्योर्यय॒ हन्दर॑स्य यन्ति जठरं सुपेरासः ।
ब्रा यदुुन्नीता यज्ञस गवाँ ठानाय गृरमुदम॑न्दिषुः सुताः
अच्छा हि सोः कलरों असिष्यदृ दत्यो न वोदा रघुव॑तनिरवूषां ।
अथां देवानायुभय॑स्य जन्स॑नो विद्वो अशनोत्यमुतं इतश्च यत्‌
भवद
"णो
ण्स
न आ न॑ः सो पद॑मानः किरा वस्विन्दो भवं मघवा राध॑सो महः ।
शिक्षां वयोधो वसंवे सु चेतुना मा नो गय॑मारे अस्मत्‌ परां सिचः
आ नः पवा पव्॑ानः सुरातयो मित्रो भ॑च्छन्तु वरुणः स॒जोष॑सः ।
बहस्पतिमैरुता वायुरश्विना त्वष्टां सविता सुयमा सर॑स्वती
उमे यावा॑पथिवी विश्वमिन्वे अयमा दवो अदितिर्विधाता । -
मगो नृशंसं उरय१न्तरक्षं॑दिश्व देवाः पव॑मानं जुषन्त [६] (७१)
(८२)
५ वस्ुभोरद्वाजः । पवमानः सोमः । जगती, ५ त्रिष्टुप्‌ ।
असावि सोमो! अरुषो वृषा ह राजेव दृस्मो अभि गा अंविक्रदत्‌ ।
पुनानो वारं परवस्यव्ययँ शयेनो न योनिं घृतव॑न्तमासदम्‌
कदिर्वैधस्या पर्यीपि मािन-मत्यो न मृष्टो अभि वाज॑म्सि ।
अपसेध॑न्‌ दुरिता सोम मृच्छय घृतं वसानः परि यासि निर्णिजम्‌
पर्जन्य; पिता म॑हिषस्यं पर्णिनो नाभां पृथिव्या गिरिषु क्षयं द्धे ।
स्वसार आपो! अमि गा उतासंश्न्‌ त्सं गाव॑मिर्नसते वीते अंध्वरे
जायेव पत्यावधि शेव॑ महसे पञ्ांया ग्य शुणुहि ववींमि ते ।
अन्तवीरणीषु प्र च॑रा स जीवसे ऽनिन्यो वृजने सोम जागृहि
यथा पूर्वभ्यः हातसा अमंधः सहसाः पर्यया वाज॑मिन्दो ।
एवा पवस्व सुविताय नव्य॑से तव॑ व्रतमन्वाप॑; सचन्ते ^€ [७] (७१६)
(८३)
५ पवित्र आङ्गिरसः । पवमानः सोमः। जगती ।
पवि ते वित॑तं बह्मणस्पते प्रसर्गातराणि पर्षि विश्वतः ।
अर्तततनूनं तठामो अश्रुते शृतास इ्वह॑न्तस्तत्‌ समांदत (७१७)
ऋग्वेदः | अ० ७, अ० ६, च० ८ | [५९८] [० ९, स्‌० ०६१६
तपोविं वित॑तं दिवस्पदे शोचन्तो अस्य तन्त॑बो श्य॑स
्थिरन्‌ ।
अवन्त्यस्य पवीतारमाशवो दिवस्पष्ठसाधं तिष्ठन्ति चेता २
अरूरुचदुषसः प्चिरथिय उक्षा विभर्ति सुव॑नानि वाजघुः ।
मायाविनो ममिरे अस्य साययां नृचक्षसः पितरो
र्मसां दधुः ९
गन्धर्वं इत्था प॒दम॑स्य रक्षति पातं देवानां जनिम
ान्ट्ध॑तः ¦
गृभ्णाति रिषं निधयां निधापतिः सूकृत्तमा मधुनो भक्षमांशत ४
हविहविष्मो महि स्दव्य नभो वसानः परं यास्यध्वरप््‌ 1
राजां पवित्ररथो वाजमार॑हः सह्र॑भृष्टिर्जयसि श्ववों वहत्‌ ~€
[<] (७
(८४ )
५ वाच्यः प्रजापतिः । पवमानः सोभः । जगती ।
पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वर॑णाय वायवे

कृधी नो अद्य वरिवः स्वस्तिम दुरुधितौ गृणीहि दैव्यं
जनम्‌ १
आ यस्तस्थौ भुद॑नान्यभर्तयो विश्वानि सोमः परि तान्य॑षति ।
कृण्वन्‌ त्चृतं विचत॑मभिष्ठंय इन्दुः सिषक्त्युषसं न
सूयः ४
आ यो गोभिः सृज्यत ओप॑धीष्वा देवानां सुघ्र इषयन्नुपावसुः
आ विद्युतां पवते धार॑या सुत !
इन्द्रं सोमे माद्यन्‌ दैव्यं जनम्‌
एष स्य सोमः पवते सहघ्रजि-द्धिन्वानो ३
वाच॑मिषिरा्ंपदुधंम्‌ ।
इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य
1 भे रेनद्र॑स्य

हाद कलेषु सीदृति


> म

अभि त्यं गावः पय॑सा पयोवृधं ४


सोम श्रीणन्ति मतिभिः स्वर्विदम्‌ ।
धनंजयः पवते कृत्यो रसो `विप कविः काव्येना त
स्व॑र्चनाः ५ [९] (७९
(<)
१२ वेनो माग॑वः। पवमानः सोमः । जगती,
११-१२ भ्िष्टुप्‌।
इन्द्राय सोम सुषुतः परि छवा ऽपामींवा
1

भवतु रक्ष॑सा सह
मा ते रस॑स्य मत्सत द्वयाविनो दरविणस्वन्त इह सन्तवन्द॑वः।
अस्मान समर्यप॑वमान चोदय॒ दक्ष देवानामसि हि १
अ शर्या भ॑नव प्रियो मदः ।
नायतः पिव सोममव न मूधो जहि २ (५
०७, जर द, द० १० | [१९९] [ग्वेद्‌ः । सं० ९, सू० ८५, मं० १

अदग्ध इन्दौ पवसे सटिन्त॑म आत्से्द्रंस्य भवसि धासिरुत्तमः ।


अभि णौ राजानमस्य भुव॑नस्य मंसते ३
स॒ह॑मीथः गतधारो अन्त छनदराेन्दुः पवते काम्यं मधु ।
जयन्‌ कषत्र॑घभ्य॑सा ज्य॑ञ्चर उरं नो मातुं करणु सोम मीहः ४
कनिक्रदत्‌ कलने गोभिरज्यये व्यव्ययं सया वारम!
मरभज्यमानौ अत्यो च सानुकषि- रिनद॑स्य सोम जठरे सम॑क्षरः ५
स्वादु; पवस्व दिव्याय जन्मने स्वाहुरिनद्रय सुहदींतुनान्े 1
स्वादरमिन्ाव वरुणाय कायवे वृहस्पतये मधुरौ अद्भ्यः ६ [१०]
अं श्रूजन्ति कलने दज क्षिएः पर विप्राणां मतयो वाच॑ ईरते ।
पव॑सासा अभ्वरवन्ति सुष्टुतिमेन्द्रं विशान्ति मदिरास इन्द॑वः ७
पव॑मानो अर्वा स्रुतीयै-पुर्ीं गन्दतिं महि शर्य सपरथ॑ः ।
कषिता अस्य परिदूतिरीश्ते-
न्दोजयम तवसा धर्मधनम्‌ ~
अधि ाम॑स्यादरवसो विचक्षणो ऽशरूदद्धि हवो रोचना कविः ।
सज! पविन्नमर््यूति रोरवद्‌--ववः पीयुषं दहते तरचक्षसः ९
दिवो सक्ते भ॑घुजिद्वा असश्चतो! वेना दुहन्त्युक्षणं गिरिष्ठाम्‌ ।
अपु द्रप्सं वातृधानं संमृ आ सिन्धोंमौ मधुमन्तं पवित्र आ १०
नाके सुपणयुपपन्तिवांसं गिरो वेनानामक्कपन्त पूर्वीः ।
शिं रिहन्ति सतयः पनितं दिरण्य्य॑ शकुनं क्षाम॑णि स्थाम्‌ ११
ऊर्ध्वो गन्धर्वो अधि नक अस्थाद्‌ विश्वांरूपा प्र॑तिचक्षांणो अस्य ।
भानुः शुक्षेणं शोचिया व्य॑द्यौत्‌ प्रारुरुखदरोद॑सी मातर्‌ जुवः १२ [११] (७३८)
(८) ` [ पञ्चमोऽखुवाकः ॥५॥ ख <६-९६ ]
( १-४८) १-१० अक्षा मावा, ११-२० सिकता निवावरी, २१-३० प्र्चियोऽजाः, ३१-४० अङूष्टमाषाद्‌य-
खय, ४१-४५ भौमोऽन्निः, 8६-४८ गृत्समदः शौनकः । पवमानः सोमः । जगतो ।
भ्र तं आङाव॑ः पवमान धीजवो मद्‌ अर्षन्ति रघुजा इव त्मना 1
दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोडामासते १
भरते मदासो मग्रिरास॑ आावो ऽकषत रश्यांसो यथा प्रथ॑क्‌ ।
धेुनै वत्सं पय॑साभि व॒न्रिण-मिनद्रगिन्दवो मधुमन्त ऊर्मयः २ ` (७४०)
शग्वेद्‌; । भ० ७, भ० ३, व० १२ ] [ ६००]
[ मं०९, ८९१११ |
| अत्यो न हियानो अमि वाजमर्ष स्वित्‌ कोद दिवो अ्रमातरम्‌ ।
इषां पवित्रे अधि सानो अव्यये सोमः पुनान इन्दियाय धाय॑से |
| भ त आश्विनीः पवमान धीजवो! दिव्या असूयन्‌ पय॑सा धरीषणि ३ |
| । |
भान्तष॑यः स्थाविरीरसक्षत्‌ ये त्वं मृजन्त्यंपिषाण वेधसः
| , विश्वा धामानि विश्वचक्ष कभ्व॑सः प्रभोस्ते सतः परि यन्ति ४ |
केतवः । ।
। ग्यानशिः प॑वसे सोम धर्मभिः पतिर्विश्वस्य भुव॑नस्य राजक्ष
ि ५ [१२]
उथयतः पदभानस्य ररमयं धरुवस्य सतः परं यन्ति
केतद्‌; !
यदीं पवित्रे अधिं मृज्यते हरिः सत्ता मि योनां कल्ोषु
सीदाति ६
य॒ज्ञस्य॑ केतुः पवते स्वध्वरः सोमे! देवानामुप याति निष्कृतम्‌ 1
सहारः परि कोदामर्घति वृषा परवितरमतयेति रोरु
वत्‌
` राजां समुद्रं नद्यो वि गाहते ऽपामूर्िं संचते सिन्धु ७
भितः ।
अध्यंस्थात्‌ सानु पद॑मानो अव्ययं नाभां परथिग्या धरुणो महो विवः <
वरिवो न सायं स्तनयन्नयिक्रदद्‌ दोश्च यस्य॑ परथिवी च धर्मभिः

इन््॑स्य सस्यं पवते विवेविदृत्‌ सोम॑ः पुनानः कलक्षेषु सीदति ९
ज्योतियजञस्यं पवते मधुं परिय पिता देवानां जनिता विभूवसुः

द्धांति रत स्वधयोरपीच्यं मदिन्तमो मत्सर इन्दियो रस॑ः ` १० [१६]
अभिक्न्द॑न्‌ कलहा वाज्य॑धति पतिरिव शतधारो विचक्षणः ।
= हरिभितस्य सद॑नेषु सीदति ममूृजानोऽदिभिः सिन्धुभिर्वृषा
अथे सिन पव॑मानो अषत्यथचो अजियो गोषु गच्छति । ११
अभ्रे वाज॑स्य भजते महाधनं स्वायुधः सोतृभिः पयते तृषां
अयं मतवाञ्छकुनो यथाः हितो ऽये ससार पव॑मान ऊर्मिण। । १२
ह 1 अन्तरा क्वे शुचिधिया प॑वते सोमं इन्द्र ते
हापि वसानो यजतो दिविसपशं मन्तरिक्मा भुवनेष्वर्पितः १३
स्वंजजञानो नमंसाभ्य॑कमीत्‌ प्रतम॑सय पितरमा विवासति ।
सो आस्य विशे महि शा यच्छति यो अंस्य धाम॑ प्रथम व्यानो । १४
पदं यद॑स्य परमे व्योमन्‌ यतो विश्वां अमि सं याति सयत,
१५ [१५]
त अयारीदिनर
इव युवतिभिःि॑सय निष्कृतं सखा
मर्य समति `सोम; कलशसुन भ्र मिनाति संगरम्‌ ।
शातयांन्ना पथा १६ ८
०७, य° १, व १५] [९०६१ ] कन्देषुः । ० ९, सू० ८६, मं० १७

्र वो धियो जन्दरयुदो। विपन्युवः पनस्युवः संवसनेष्वक्रमुः ।


सोम॑ मनीषा अग्व॑नूषत्‌ स्तुमो ऽभि धेनवः पर्यसेमशिशचयुः १७
आ न॑ः सोम संयन्तं पिष्युषीभिष- मिन्द पव॑स्व पव॑मानो असिध॑म्‌ ।
या नो दोहने चरिरहननसंशरुषी क्षुद्वाज॑वन्मधुंमत्‌ सुवीर्यम्‌ १८
वृषां मतीनां प॑वते विचक्षणः सोमो अहः परतरीनोषसों दिवः ।
क्राणा सिन्धुना कलशौ अदीवजश- दन्दस्य हायींविकान्‌ म॑नीपिभिः
मनीषिभिः पवते पूर्व्यः कवि-्भिर्यतः परि कोर अचिक्रदत्‌ ।
तरितस्य नाम॑ जनयन्‌ सधु क्षर-दिन्॑स्य वायोः सख्याय कर्वे २० [१५]
अयं एनान उपसरो वि रोचय दयं सिन्शंभ्यो अभवदु ठोकल्रत्‌ ।
अयं निः सतत दुदुहान आशिरं सेमे हृदे पवते चारू मत्सरः रट
पव॑स्व सोम दिव्येषु धाम॑सु सृजान दन्दो कलर पवित्र आ ।
सीदृचचिनद्र॑स्य जठरे कनिक्रद च्ुभिर्यतः सूर्यमारोहयो दिवि
अद्रिभिः सुतः प॑वसे पवित्र ओं इन्दुविन्द्ंस्य जटर्वाकिदान्‌ 1
तवं प्रचक्षां अभवो विचक्षण॒ सोम॑ गौत्रपद्धिरोभ्योऽवृणोरपं रर
तवा सोम पव॑मानं स्डाध्यो ऽनु विप्रो अमदन्नवस्यवः ।
त्वौ सुपर्णं आम॑रद्‌ डिवस्पी-
न्द विश्वाभिर्भतिभिः परिषत्‌ र
अन्ये पुनानं परि वार॑ ऊमिंणा हरिं नवन्ते आभे सप्त धेनवः ।
अपामुपस्थे अध्यायवः कावि मृतस्य योनां महिषा अहिषत २५ [१६]

इन्दः पुनानो अति गाहते मधो विश्वानि कृण्वन्‌ स्सुपथांमि यज्य॑वे ।


गाः क्ण्वानो निर्णिजं हर्यतः कविरत्यो न क्रन्‌ परि वारमर्षति २६
अश्वतः जतधारा आमिभिधो हरिं नवन्तेऽव ता उदन्युवः ।
क्षिपो मृजन्ति परि गोभिरावर॑तं॒ततीये पृष्ठे अधिं रोचने विवः
तवेमाः प्रजा दिव्यस्य रेत॑स स्तवं विश्व॑स्य मुव॑नस्य राजसि ।
अथेदं विश्वं पवमान ते दशे त्वमिन्दो प्रथमो धामधा असि
सवं संमदो असि विश्वावित्‌ कवे तवेमाः पञ्च॑ प्रदिशो विधर्मणि ।
त्वं यां च॑ पृथिवीं चाति जभ्रिषे तव ज्योतीषि पवमान सरथः
त्वं पविते रज॑सो विधर्मणि देवेभ्यः सोम पवमान प्रयसे 1
त्वामुाशिजः प्रथमा अंगभ्णत तुभ्येषा विश्वा मुवनानि येमिरे ३० [१७] (७६८)
० ७६
र्दः । ७, य° ३, ० १८] { ६०९]

पर रेभ एत्यति वारसब्ययं चपा


सं धीतयो वावज्ञाना अनूषत
३१
स सूर्यस्य रस्मिधिः परि व्यत
नय॑न्रुतस्वं प्रशिषो नवीयसः
६२
राजा सिन्धुना धवते परतीरहिव एथि
सहस्रधारः परं पिच्यते हरिः पुनानो वादं जन ्‌ ३३
पव॑मान मह्यणो दि धावपि सरो न चि्ो अव्खया्ते पव्य॑या ।
गभस्तिपूतो मृरिर्िभिः सुतो महे वाजय धन्याय धन्वसि
इषमूर्जं पवमानाभ्य॑षसि श्येनो न वंसु कलरोषु सीद! 1
३४
इन्दांय मद्र! मच्यो मदः सुतो द्वो विष्टम्भ उपमो विचक्षणः
२५ [१८]
सप्त स्वसारो अभि मातरः रिश नवं जज्ञानं जेन्य॑ विपश्चित्‌ ¦
अपां गन्धर्वं विव्यं नचक्ष॑सं॑ सोमं विश्व॑स्य गुद॑नस्य राजसं
३६
$शान इमा भवनानि वीवंसे युजान इन्दो हरितः सुपण्थैः ¦
तास्ते क्षरन्तु मधुमदतंपय स्त वरते सोम तिष्ठन्तु क्ष्टय॑ः ३७
तवं न्रचक्षा आषषे सोम विश्वतः पव॑मान वृष्रस ता वि धांव !
स न॑ः पवस्व वरम द्धिरण्यवद्‌-वयं स्यांम मुर्व॑नेषु जीवसं
३८
गोवित्‌ पवस्व दसुविद्धिरण्यवि
तोधा
द इन्दो भुवनेष्वर्पितः ।
ववं सुवीरो आसि सोम विश्ववित्‌ तं तवा विग्र उपं गिरेम आसते
२३५
उन्मध्वं ऊर्िर्वननां अतिष्ठिपदपो वसानो महिषो दि
गाहते ।
राजां पवित्ररथो वाजमारुहत्‌ सहसं॑भ्टिर्जयति श्रवो जहत्‌
४० [१९]
स भन्दना उदियर्ति परजावती -र्वि्वायुर्विवाः
सुभरा अहर्दिवि ।
वहं परजाव॑दविमश्वपस्तयं॑ पीत इन्दुविन्द्र॑मस्मभ्यं याचतात्
‌ ४१
सो अग्रे अद हरिर्यतो मदः प्र चेत॑सा चेतयते
अन्‌ दयुभिः ।
द्रा जनां यातय॑ज्न्तरीयते नरां च दसं द्यं च धर्तरि `
अते व्य॑खते समते ४२
करतुं रिहन्ति मधुनाभ्यःते ।
1 तिन्धोरुच्रासे पतयन्तमुक्षणं हिरण्यपावाः पञुमांसु गृभ्ण
+, विपश्चिते पव॑मानाय गायत मही न धारात्यन ते „ध
्धो अपीति ।
॥ | अहिन जूर्णामति सर्पति त्वचमत्यो न करीठन्नसरद्रषा हरिः
४४
अ० ७, अ० ६, च० २०] [६०३ [ छच्चद्‌ः। ४०१, सू० ८३, मं ७५

अग्रेभो एजाप्य॑स्तंदिष्यते विमाने अह्व सुव॑निष्वरषितः 1


हरितस्छुः चुटी को अणवो ज्डोतीरथः एवते श ४५ [२०]
गदः परं विधातुभवनान्यर्ीति 1*
अंश रिहन्ति एवय पनिभतं भिस यदि नि्णिज॑म्ग्मिणो। ययुः ४६
यण्वनि ष्यः पुनानस्य संयतो यन्ति रंहः
समज्यस आ द्ंवानः सोम कटेषु सीदसि ८४७

पतु तथ्यो ऽयो बहि परिं धाव मधुं प्रियस्‌ ।


जहि विभवान्‌ रक्षस॑ इन्दो अन्निणो। बहददेस विदथं सुवीराः ४८ [२१]७८६)
(८७ )
९ उदाना काल्यः । पवमानः सामः । त्रिर्‌ ।
पतु परिकोजं निषीदषं व्रः पुतानो अमि वाजमर्ष!
अश्वं न तवां आाजिनं भजैयन्तो च्छा व्ही र्नाभिनंयन्ति
स्वायुधः प्ते इव हन्दर्ास्तहा वृजनं रक्षसणः
पिता देवानं जनिता सु दिष्डम्भो दिवो धरुणः पृथिव्याः
पितिः पु्डता जनाना भृभुधीरं उद्या काव्येन ।
८4
स सिद्धिवेदु निहितं यदस सपीच्यं५ गद्यं नास गोनाम्‌
एष स्य ते सधौ इनदर सोमो वृषा प्ष्णे परिं पवितं अक्षाः ।
सहस्साः र॑तसा भूरिदावा शश्वत्तमं बर्दिरा वाज्य॑स्थात्‌
एते सोमा अभि गग्या सहर महे वाजायाम्ृतांय शरवसि ।
पविभिः पव॑माना असूय उ्रबस्यवो न ्र॑तनाजो अव्याः
परि हि प्म पुरुटूतो जनानां विभ्वासंरद्धोज॑ना प्रयमानः ।
अथा भ॑र श्येनभृत प्रयासि रयिं तुश्ानो अभि वाज॑मरष
एष सुवानः परि सोम॑ः पवित्रे सर्ग न सृष्टो अंद्धावदर्व ।
तिग्मे हिा॑नो महिषो न शृङ्के गा गव्यञ्चभि शूरो न सत्वां
एषा चयो प्रमाद्न्तरदः कूचित्‌ सतीव गा विदेद्‌ ।
दिवो न विद्युत्‌ स्तनरयन््यभैः सोम॑स्य ते पवत इन्द धारां (~

उत स्म रारि परि यासि गोनामिर्दंण सोम सरथं एलान:


पवीरिषो ब॒हतीर्जरवानो शिक्षां शचीवस्तव ता उपण्डुत्‌ ९ [२२] (७९५)

ऋग्वेदः । अ० ७, म० ३, व० २४ | [९०४] [म॑०९.्‌, ८८१,
(८८)
< उद्ना काव्यः | पवमानः खोमः ॥ त्रिष्टुप्‌ ॥

अयं सोम॑ इन्द्र तुभ्यं सुन्वे तुर्यं पवते त्वम॑स्य पाहि ।


तवंह यं च॑कूपे तवं व॑वृष इन्दुं मदय युज्याय सोम॑म्‌
स इरधो न भुरिपाज॑योजे महः पुरूणि सातये वसनि ।
आदीं विभ्वां नहुष्याणि जाता ॒स्व्॑पाता वनं ऊध्व न॑वन्त

वायुनं यो नियुता इष्टयामा नासंत्येव हव आ ज्ञमविष्ठः ।
विश्ववारो द्रविणोदा इव त्मन्‌ पपेवं धीजव॑नोऽसि सोभ
इनदरो न यो महा कर्माणि चक्रि ईन्ता वत्राणामासि सोम पुरत

प्रो न हि त्वमहिनान्ना हन्ता विश्व॑स्यासि सोम दस्योः ५
अभिनं यो वन्‌ आ सज्यमांनो वृधा पासि क्रणुते नदीषु ।
जनो न युध्वा महत उपब्दि रिय॑ति सोमः पव॑मान ऊभमिम
एते सोमा अति वाराण्यव्या क्न्य न कोरांसो अभ्रवर
्षाः ।
वृथां समुद्रं सिन्धवो न नीचीः सुतासे। अभे कलशौ असुथन्‌
शुष्मी शर्धो न मारुतं पवस्वा-ऽन॑भिरास्ता ठिव्या यथा
आपो
विट्‌
न मक्षु समतिभ॑वा नः सहस्राप्साः पृतनाषाण्न यज्ञः
राज्ञो नु ते वरुणस्य व्रतानि बहदरं भीरंतव॑ सोम धाम ।
शुचिद्ठम॑सि प्रियो न मित्रो वक्षाय्यो अर्यमेवासि
सोम < [२४] ८५१
(<९ )
७ उशना काभ्यः । पवमानः सोमः। त्रिष्ट
ुप्‌ ।
भरो स्य विः पथ्याभिरस्यान्‌ दवो न वृष्टिः पव॑म
सहर्धारो अस ानो अक्षाः ।
यस्म मातुरुपस्थे वन आ च सो;
राजा सिन्धूनामवसिष्ट वास॑ ऋतस्य

नावमारुहद्रजिष्ठाम्‌ ।
अप्ड॒ दसो वावृधे इयेनजरंतो
५ इयेनज॑तों
य्‌

दुह ई पिता दृह ई पितुर्जाम्‌


(न
(.

सिंहं न॑सन्त मध्व अयासं हरिमरुषं ववो अस्य पतिम्‌ ।


शरो युत्सु प्रथमः पुच्छे गा
अस्य चक्ष॑सा परं पात्युक्षा
मस०७,भ०द, व०२५ | [ ६०५ ] [ कण्वेद्‌ः । म॑० ९, सू० ८९, ०४

मधुपुष्ठं वोरययासमश्ठं रथे युआन्त्युरुचक्र कप्वम्‌ ।


स्वसार ई जामयो र्जयन्ति सन॑भयो वाजिनमूर्जयन्ति ४
चत॑ ई वृतदुः सचन्ते समाने अन्तर्धरुणे मिताः ।
ता हर्षन्ति नम॑सा पुनाना-स्ता ई विश्वत्‌; पर षन्ति पूर्वीः ५
विष्टम्भो दवो धरुणः एथिव्या विश्वा उत क्षितयो हस्ते अस्य । ्
॥ ~+ = | ति दयात
अस॑त्‌ त॒ उत्सो गृणते नियुत्वान्‌ मध्वो अंजुः प॑वत इन्द्रियां ६
वन्वन्नवातो अमि देववीतिमिन्द्राय सोम वचर पवस्व ।
ज्ञण्पि यः परशवन्दरस्य॑ रायः सुवी॑स्य॒ पत॑यः स्याम ७ [२५] (८१०)
(९० )
& वसिष्ठो तै्ावरुणिः 1 पवमानः सोमः । त्रिष्टुप्‌ ।
पर हन्धानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नंयासीत्‌ ।
इन्र गच्छन्नायुधा संरिक्शानो विश्वा वसु हस्तयोरादधानः १
अभि रिषं वृषणं वयोधामाङ्गपाणांसवावङन्त वाणीः ।
वना वसानो वरुणो न सिन्धून्‌ ˆ वि रतथा दयते वार्याणि २
शरूर॑यामः सर्ववीरः सहांवा-अओत। पवस्व सनिता धनांनि ।
तिग्मायुधः भिषध॑न्वा समत्स्वा षाव््हः साह्वान्‌ पएत॑नासु श्रन्‌ द
उरुग्॑यूतिरभ॑यानि कृण्वन्‌ त्स॑मीचीने आ प॑वस्वा पुरंधी ।
अपः सि्ासनरुषसः स्व॥ गाः सं विकदो महो अस्मभ्यं वाजान्‌ ४
मत्सि सोम वरणं मल्सि मित्रं मत्सीन्द्र॑मिन्दो पवमान विष्णुम्‌ ।
मस्ति कध मारतं मत्व देवान्‌ मत्सि महामिन्द्रमिन्दो मदाय प्‌
एवा राजेव करतुरमौ अमेन विश्वा घर्न्रुरिता प॑वस्व 1
इन्दर सूक्ताय वच॑से वयो! धा शयं पात स्वस्तिभिः सद्‌। नः ६ [२६] (८९६)
[ चतुथं ऽध्यायः ॥8॥ व° १-२८] (९१)
& कश्यपो मारीचः। पवमानः सोमः । तरिम्डुस्‌ ।
असंभिं वक्वा रथ्ये यथाजौ धिया मनोता भमो म॑नीषी ।
वज स्वसांगे अधि सानो अन्ये ऽज॑न्ति वद्धं सर्द॑नान्यच्छं १
बीती जन॑स्य दिष्यस्य॑ कल्यैरधं सुवानो न॑व्यमिरिन्दुः 1 0
भ वो नूभिदगृतो म्यैभि-रमरमुजानोऽवििरगोभिरद्धिः २
छ्वेदः । अ० ७, य० ४,च० १ | [३०६]
[सं०९, घ्‌, ९।,१, ।
वृषा वृष्णे रोशववृञुर॑स्ै पव॑मानो रुशंदींन |
|
खजा हब्हा चिद्क्षघ्ः सदासि पुनान इन्द्‌ ऊर्ण
दण |
|
|
बुश्वोपरिष्टात्‌ तुजता पेन |
ये अग्दि दरार |
|

€ [१] ]

६ कदयपो मारीचः । एवमान


सोमः । त्िष्डुष्‌ ।
परि सुवानो हरिरंशुः एवित रथो न संजि सनये हवासः ।
आपच्छ्ोकमिन्धियं प्यमांनः परति दरवो अज
ुषत प्रयोभिः
अच्छां मूचक्षां असरत्‌ एदिघे नाम दघ्नः ऊदिर॑स्य योनौ ¦
1

सीदन्‌ होतेव स्दने यभू यैमगम्रस॑यः सत्त दि



भ सुमेधा गातुदिद्िश्वदैवः सेम पुनएनः सदं एति
नित्य॑म्‌ !
भुवदिश्वेषु काव्येषु रन्ता ऽनु जना॑न्‌ यतते पव
धीरः
तव्‌ सये सोम पवमान निण्ये विथ देवाखयं एक
ादृङास ।
दृशां स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नय॑
तञ्च सत्य
; सत्त यहः
ं पन॑मानस्यास्त॒ यच्च विष्व कारवः संनसन्
त ।
ज्योति्यदहे अक्कणोटु लोकं प्रावन्मनुं दस्
य॑वे करमीसू
परि सर्व पञ्ुमान्ति होताराजा न सत्यः समि
सोम॑ पुनानः कलशं अयासीत्‌ सीरन्‌ मग तीरियानः ।
ो न यहिषो वनेष [२] ८
(९३)
५ नोधा गोतमः । पवमानः सोमः
। चिष्टष्‌ ।
साकमुक्षो मज॑यनत स्वसारो दज धीर॑स्य धीतयो
हरिःपयदवजाः धनुत्रीः ।
सय्य॒ दोण ननघ्षे अत्योन बाजी
सं मातभिनं शिशुवीवजानो इषां दधन्वे पुरुवारो
अद्धिः ।
म्न वोाममि निष्कृतं यन्‌ त्तं गच्छते कलसं जमिनिः (८3०)
अ०७) भ०्४, व ३] [३९७] [ ऋग्वेदः] मं० ९, स्‌० ९२, ० २
उत श्र पिप्य ऊधरघ्न्यांक इन्डुधौरमिः सदते सुबेधाः 1
मूर्धानं मातः पयसा गरू व्वमि श्वीगन्ति वसंभि्मं निक्तैः
१ =
खना दवाः पतमान रद न्दौ
शथिरायताशु्ती पुरधि-रस्यव्य{ गा दावने वरसुनास्‌
रने श्िसुषं र पुनाने वाताप्यं विश्वश्छन्धुम्‌ ।
प्र वन्दितुरिन्दो तायाः प्रार्य
~> धिवार्वसुर्ज गम्यात्‌
- ५ [२17
(९४)
फण्छो घ्रौरः । पवमानः छामः 1 त्ष्टुप्‌ ।
अधि यदस्म वाजनात शुभ्रः स्पघन्ते धियः भ॒यं न विजः
अपो वृणानः घ॑दते कवीयन्‌ वजं न पञुद्धनाय मन्म॑
हिता ब्वरण्व्मुतस्य धाम॑॑स्दरविदे भुव॑नानि प्रथन्त ।
धिव पिन्वानाः स्वरे न माव॑ ऋतायन्तीरमि वावश्र इन्दुम
परि यत्‌ कविः काल्या भरते शूरो न रथो भुवनानि विश्वां 1
देवेषु यज्ञो सर्तीय भूषन्‌ दक्षाय रायः पुभषु नव्य॑;
श्रिये जातः भिय आ निरियाय श्रियं वयो! जरित्रभ्यो दधाति ।
शरियं वसाना अमृतत्वमायन्‌ भव॑न्ति सत्या समिथा मितद्रौ
हषमूर्जमभ्य पाश्वं गामुरु ज्योति : क्रणुहि मल्ि देवान्‌ ।
विश्वानि हि सुषहा तानि तुभ्यं पव॑मान बाध॑ते सोम रान्‌ ५ [४] (3)
(९५)
५ प्रस्कण्वः काण्वः । पवमानः सोमः । त्रिष्टुप्‌ ।

कनिक्रन्ति हरिरा सुज्यमांनः सीठृन्‌ वन॑स्य जठरं पुनानः


मृभिंवैतः कणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः
हारः सजानः पथ्या
मृतस्ये-
यतिचाच॑मर्तिव नाव॑म्‌ ।
देवो केवानां गुह्यानि नामा-ऽऽचिष्डरणोति वर्हिपिं प्रवाचें
अपामिवेदू्मयस्ततुराणाः प्र नीपा रते सोममच्छ ।
ससस्यन्तीरूपं च यन्ति सं चा 55 च॑ विङन्तयु्तीरुडान्त॑म्‌ # (<)
` छग्ेद्‌ः । अ० ७, ल० ४, ष० ५]
[8०८] [म॑० ९, ए १५, १९ ५

तं म॑मुजानं महिषं न साना-वंशु दंहन्दयुक्षणं गिरिष्ठाद्‌ ¦


तं वा॑वज्ञानं मतयः सचन्ते चितो निंमर्तिं वरणं खञु
इष्यन्‌ वार्चमुपवक्तेव होतुः पुनान इन्दो वि ष्ण दे ४
मनीषासू ।
इन्द्र॑श्च यत्‌ क्षय॑थः सोम॑गाय सुवीरय॑स्व पत॑यः स्यास ५ [५] (क)
(९६)
२४.दैवोदासिः परतर्दवः । पवभानः खोधः। शिष्ट ।
प्र सेनानीः शरो अरे रथानां गभ्यन्नेति हैते अस्य
सेना ।
अदरान्‌ कूण्विनद्रहवन्‌ त्सरिग्य आ सोमो वला रसानि दत्ते
समस्य हरिं हर॑यो मृजन्त्य श्वहयैरनिंशितं नसेभिः । १
आ तिष्ठति रथमिन्द्रस्य सखा विद्र एना सुम॒तिं यात्य
च्छ॑ २
स नो देव ववताति पवस्व महे सोम प्रस इन्द्रपानः ।
कृण्व्चपो वर्षयन्‌ दामूतेमा -मुरोरा नो दरिवस्या पुना
अजीतयेऽदह॑तये पवस्व॒ स्वस्तय सदत।तये रहते 1 नः ३ |
तदुशन्ति विश्वं इमे सलांय -स्तदृहं द॑रिमि पवमान ।
सोम ४
सोम; पवते जनिता म॑तीनां ज॑निता द्वो ज॑निता पुंथि
व्याः |
जनिताद्ेजनिता सूर्य॑स्य॒ जानितनद॑स्य जनितोत विष्णो.
५ [६]
बह्मा देवानां पदवीः कवीना गषिविरपाणां महिवो
बरगाणा॑म्‌ |
स्येन गाणां स्वधितिना सोम॑; पवित्रमत्येति र॑ ६
परावींविपट्राच ऊर्मि न सिन्धु भिरः सोमः पव॑मानो
मनीषाः । |
अन्तः परय॑न्‌ वृजनेमाव॑श-ण्या तिष्ठति वृषभो गोषु
जानन्‌ ७
स म॑तषरः प्छ वन्वन्नवातः सह्रेता अभि वाज॑
सघै । |
इन्दयिन्तो पव॑मानो मनी ष्य॑+शोरूरभिभीरय भा हषण्यन्‌
परिं परियः कलरों वृववा॑त इन्द्राय सोमो रण्यो मदाय < ।

6 न सप्तिः सम॑ना जिगाति
सपू ज्जाः ९
मूजानो अप्सु दुदृहानो अद्रौ ।
अभिशस्तिपा सुव॑नस्य राजा क पवमानः |
|
१० [५]
त्वया हि नः पतरः सोम पूवं करमणि चः प॑वमान धीर; 1
॥। वन्वन्नवातः परिधीरपीणु॑वीरेभ िरधवर्मघमघव वां मवा नः “
११ <
ॐ० ७, नण ४,व० ८] [६०९ | [ स्वेदः । म॑० ९, सू ९दे) मे० १२

यथापवथा मनवे वयोधा अ॑यिहौ द॑स्विविद्धविप्मांन्‌ ।


एवा पवस्व द्रविणं दधान इनद् सं तिष्ठ जनयायुधानि 11

ऽपो दसानो अधि सानो अव्ये 1


अदिन्तमो मत्र इन्द्रपानः
दृष्टि दिवः जतधारः पवस्व॒ हृघसा वाजयुर्ववीती ।
से सिन्धुभिः कल वावज्ञानः समुध्रिया॑भिः प्रतिरन्‌ न आयुः
एष स्य सभो स॒तिर्भिः पुनानो त्यो न वाजी तरतीदरातीः ।
पयो न दुग्धमरदितेरिपिर दुर्विव गातुः सुयमो न वो

स्वायुधः सोतृभिः एवमांनो ऽर्य॑षं गुह्यं चार नाम॑ 1


अभि वाजं सततिरिि श्रवस्या ऽभि वायुमामि गा दैव सोम
यि
शिरं जज्ञानं हर्यतं श्र॑जन्ति शुम्भन्ति वहं मरुतो गणेन ।
केलिगींभिः काव्येना कविः सन्‌ त्सोम; पवित्रमत्येति रेभ॑न्‌
ऋषिमना य ऋषिन्‌ सर्वाः सहस्रणीथः पवृवीः कवीनाम्‌ ।
तर्तीयं धाय महिषः सिपांसन्‌ त्सोमो विराजमनं राजति ष्टुप्‌
चमूपच्छथेनः शंङ्नो विभृत्वा गोविन्दु्प्स आयुधानि बिभ्र॑त्‌ ।
अपामूमिं सच॑मानः समुर तुरीयं धाम॑ महिषो विवक्षित
मयो न शुभ्रस्तन्वं मृजानो त्यो न सत्वां सनये धनानाम्‌ ।
वृपेव यधा परि कोड्ामर्न्‌ क्निक्रद्च्चम्बोधरा विवेरा
पवस्वेन्दो पव॑मानो महोभिः कनिक्रदत्‌ परि वारौण्यर्ं ।
कील॑रम्बो$रा विंश पयमान इन्द्रं ते रसो मदिरो म॑मततु
परास्य धारा व्रहतीर॑सय् ल्क्तो गोभैः कलो आ विवेश 1
साम्‌ कृण्वन्‌ त्सा॑मन्यो। विपश्चित्‌ कर्द॑ननेव्यमि सख्युने जामिम.
अपद्नैपि पवमान शाच्रुन्‌ प्रियां न जारो अभिगीत इन्दुः ।
सीवृन्‌ वनेधु शकुनो न पत्वा सोम॑ः पुनानः कलेषु सत्ता
आ ते रुचः पव॑मानस्य सोम॒ यो॑व यन्ति सुदुघाः सुध।राः ।
हरिरानीतः पुरुवारो अप्स्व -चिक्रदत्‌ कल देवयूनाम्‌ २४ [१०६७)
क्ु० ७9
कषगबेद्‌ः। अ० ७, ० ४, वर १ | [६१०] [मं ९, स्‌० ९७, म त

(९७ ) [ षष्ठोऽनुवाकः ॥६॥ सऽ ९७१०]


(५<) १-३ भत्रावरणिर्बसिष्ठ, ४-६ वाखिषठ इष््धरमतिः, ७-९ वासिष्ठो घृषगणः,
१०-६२ वाकतिष्टो मन्युः, १३-१५ वासिष्ठ उपमन्युः, १६-१८ वािष्टो व्वाघ्रपाद्‌,
१९-२१ वासिष्ठः शक्तिः, २२-२९ वासिष्ठः कणध्रुद्‌, २५-२७ बालिष्टो सट्टकः,
| २८-३० वासिष्ठो वक्रः, ३१-४४ परादारः शक्त्यः, ४५-५८ कुत्स
| आङ्गिरसः । पवमानः सोमः । चरिष्टप्‌ ।
अस्य प्रेषा हेमनां पूयमानो ठेवो दृदेभिः समक्त रस॑म्‌ ।
~ ~ 9, <

सुतः पवितं पर्ति रेभ॑न्‌ मितेव सद्म॑ पडुमान्ति होता १


मद्रा वच्रां समन्या वसानो महान्‌ कविनिवच॑नानि दस॑न्‌ !
आ व॑च्यस्तर चम्वोः पूयमानो विचक्षणो जागूतविर्दववीती २
समुं परियो भज्यते सानो अन्य यजञस्त॑रो यकस दतो! अस्ये 1
अभि स्व॑र्‌ धनवां पूयमानो यूयं पांत स्वस्तिभिः सदां नः ३
प्र गौयताभ्य॑चमि दवान्‌ तसो हिनोत महते धन।य ।
स्यादुः पवाते अति वारमव्यमा सीदाति कल॑ देवयुः ४
इनदरदैवानामुपं सख्यमायन्‌ त्परस्र॑धारः पवते मदाय ।
मूमिःच्लवानो अनू धाम पएरषै-मगन्निन्द्रं महते सौम॑गाय ५ [११]
स्तोत्रे राये हरिरर्षा पुनान इनदरं सदो गच्छतु ते मरांय ।
देवेयीहि सरथं राधो अच्छ यूयं पांत स्वस्तिमिः सदां नः #
पर कान्य॑मुशनव बरुवाणो देवो देवानां जनिमा विवक्ति ।
महितः शुचिबन्धुः पावकः पदा व॑राहो अभ्येतिरे

भर हेसरास्॑तृपलं मन्युमच्छा -माद्स्तं वरपगणा अयासुः ।
॥ आङ्गष्य+ पव॑मानं सखाथो दुर्म साकं प्र व॑दन्ति वाणम्‌ <
र । स रहत उरुगायस्य जति वथा करीढन्तं मिमते न गावः ।
|| रीणं छ्णुते तिम दि हदो नवतंमृजः
इन्दुर्वाजी प॑वते गोन्योचा इन्दे सोमः सह इन्वन्‌ मदाय । ४
हन्ति रक्षो बाधते परती विवः कृण्वन्‌ वृजन॑स्य राजां १०१९]
अच्‌ वार्था मध्वः धचान्‌ स्तिरो रोम॑ पवते अद्रिदुग्

इनदरिन्स्य स्यं जुषाणो तेवो देवस्यं मससरो धः ।


॥ १ र 1

मदय ५
०७, ०४, वर १३] [९११] [क्रग्येदः 1 मं० ९, सू ९७, म० १२

अभि प्रियाणि पवते पुनानो दवो कवान्‌ स्सवेन रसेन पश्चन्‌ ।


इन्दुरधमौण्युतुधा वसानो दज क्षिपो अव्यत्‌ सानो अव्य किव९
रुषा शोणो अभिका | य॑ननेति प्रथिदीम॒त दाम्‌ ।
इन्द्र॑स्येव वग्नुरा जुंण्व आजौ प्रतरन्ति वाचमेमाम १३
रसाय्यः पय॑सा पिन्व॑मान ईरय॑ननेणि मधुंमन्तमेशयुम ।
एव॑परानः संतनिरेपि कण्व चन्द्राय सोम परिपिच्य्मान १४
एवा पवस्व मदिरो सदायो- दय्ाभस्य॑ नसय॑न्‌ वधन्नैः
परि वर्ण भरमाणो रुक्तं गव्यु अपं एरिं सोम सिक्तः १५ [१२]
जुक्षी न॑ इन्दो सुपथं सुगान्युरौ प॑वस्व वरिवांसि कण्वन्‌ ।
घनेव विष्वग्ुरितानिं विश्च न्धि प्णुनां धन्व॒ सानो अव्ये १६
वष्टि ने अर्ष छिव्यां जिगल्नु- सिव्छ॑वतीं छंगयीं जीरदानुम ।
स्तुव बीता ध॑न्वा विचिन्वन्‌ बर््रि्मो अवरौ इन्दो वायून्‌ १७
शन्धिन विष्यं गितं पुनान ऋजुं = यातुं वरजितं च सोम ।
अच्यो न क्रढू हरिरा स्ुजानो मर्यं देव धन्व पस्त्यावान्‌ १८
जुष्टो सदय दृवता इन्दो परि ष्णुनां धन्व सानो अव्य । ह
सहद॑धारः सुरभिर॑न्धः परं घव वाजसातौ नृषदं १९.
अररमानो येऽरथा अयुक्ता अत्यासो न स॑सृनानासं आजौ ।
एते शुक्रासो! धन्वन्ति सोमा देवांसस्तौ उप॑ याता पितर्य २० [१५]
एवा न॑ इन्दो अभि देववीतिं परिं खव नभो अर्णश्चमूषु ।
सोमो अस्मभ्यं काम्यं वहन्त रिं ददातु वीरव॑न्तमग्रम्‌ २१
तक्षद्यदी मन॑सो वेन॑तो वाग्‌-ज्येष्ठंस्य वा धर्मणि क्षोरनीके ।
आदींमायन्‌ वरमा वांवज्ञाना जष्टं पतिं कले गाव इन्टम्‌ २२
भर दानुदो विन्यो दानुण्न्वि ऋतमृताय॑ पवते सुमेधाः
धमा भुवदजन्यस्य राजा प्र रङ्मिभिदंशभिभारि भूम २२
पवित्रेभिः पव॑मानो न॒चक्षा राजां दृवानाम॒त मर्त्यानाम्‌ । |
दविता भुवद्रयिपतीं रयीणा- भरतंभरत्‌ सुभं चार्विन्दुः २४
अर्व" इव भ्रव॑से सातिमच्छे- न्दर॑स्य वायोरमि वीति ।
स नः सहस्रा बृहतीरिषो दा भवां सोम दविणोवित्‌ पुनानः २५ [१५] (८९)
®
केदः । ५० ७,५०१,०० २९] [९९] [९,८.०१
वाच्या नः परिषिच्यमानाः कवं सुदीरं धनदस्तु सोमाः ।
आयज्यवः सुति दिश्ववारा होतारो न दिंियजें मन्द्रत॑स
| एवा दव देवति पवस्व महे सोम्‌ प्सर॑से देदएानं; 1 ९६
| महा्षिद्े प्मसिं हिताः संम उ सष्ठीन रदृ पुनानं
अश्वो नको वृण्भिदुनानः ९७
सिंहो न भीमो मनं जदीयान्‌ ।
अवांचीनैः पिरि रजिष्ठा आ प॑वस्द सौमनसं नं हन्द
शतं धारां कैवजांता असुग्रन्‌ रद
त्सहस॑मेनाः कदय मृजन्ति ।
इन्दो सनिं छिव आ पवस्व॒ पुरएतासिं महती धनस्य
तिवो न सगां अससूथमह्ां राजा न चित्र प्रभिनाति धीः २९ |
पितुं पुः कर्ुभिर्यतान आ पदस्व विद अस्या |
अजीतिम्‌ ३० [१६] |
परते धारा मधुमतीरसुय्न्‌ वारान्‌ यत परतो त्यव्यव्या॑नू
1 |
पमान पवस धाम्‌ गोना जज्ञानः सूध॑मपिन्यो अर्के
कानक्रडदृमू पन्थामृतस्य शुक्रो वि मास्यण्रत॑स्य धाम ३१ |
¦ |
स ईन्द्राय पवसे मत्सरवान्‌ दिन्वानो वाचं मतिभिः कवोनाम्‌
न्यः छृपणाऽव चक्षि सोम॒ पिन्वन्‌ धाराः कर्मणा ४२ |
देववीतौ 1 |
न्दा वरा कलरों सोमधानं कन्द्॑िहि स्थस्योपं रदिमिम्‌
तिस्रो वाचं ईरयति पर बाहव कतस्य धीतिं बह्मणो < ` |
मनीषाम्‌ ।
‡ गावा यान्त गोपति प्च्छमानाः सोमं यन्ति मतयो वावशानाः |
सा गावो धनवो वावज्ञानाः सोमं विप्रा मतिभिः पच्छमांनाः ३४ ।
सोमः सुतः पएयते अज्यमानः सेमे अकौखिष्टुभः सं न॑वन्ते |
२५ [१५]
४ एवा नः साम परिषिच्यमान आ प॑वस्व परय्मानः
+ स्वास्ति । |
इमा [श उहता रवेण वर्धया वाच॑ जनया
आ जागुविर्वभं कता म॑तीनां
पुरंधिम्‌ २९
सोमः पुनानो असदच्चमूषु |
सन्त्‌ च मथुनासो निकामा अध्वर्यवो ।
राथिरासं सुहस्ता स
स नान उप छर्‌ न धातोमेअंभा रोद॑सी
रया चयस्य भिवसास ऊती स तू धनं कारिणेविष आवः ।
स वर्धिता वर्धनः न ग्र यंसत्‌ ९८
पूयमानः सोमो मी आभे नो ज्योतिंपावीत ।
येना नः पूर्वं पितरः पवृज्ञा स्वर्विदो अभि गा अदवभृष्णन्‌ १९ ९%

"
``
|
०७, ब० ४, व० १८] [६१३] [ पदेव्‌ः । पं० ९, सू० ९७, य° ४०

अक्रन्‌ त्ससुदः प्रथमे विधर्म--नयन्‌ प्रजा भुव॑नस्य॒ राजां ।


वृषं एविन्ने अभि तान अन्यै श्रत्‌ सोय वावरे सुवान इन्दुः ° [१९]
गहत्‌ तत्‌ सोते 2 ठिवश्वकारा ऽपां यटूर्मोऽ॑लीत देवान्‌ 1
सँ ज्योदिरिनदुः

= धदिन्दिे एलः ४१
पिततदरूष्मा प्रयरमान्‌ः 1
> छादौएणिषीं दव सेय ४२
ऽपासीता वावारो स्रधश्च ।
जा दित्तद्य त्वं तव॑ वरय सला
लार्‌ च त आ पतस्छा धश्च ।

चिं ख ल आ षठस्वा सटुदरात्‌ ४४


{ निस्तसि वाज्यक्षाः ।
आ योरि दन्ययस्चदत्‌ धुानः समि नटर्गभिरखरत्‌ समद्धिः [१९]
एष स्य तँ एत दन्द सोष॑-श्च भूष्‌ धीरं सते तव॑स्वान्‌ ।
स्वर्चश्मा कारो न ये दवयताफस्॑जि ४६

वसानः सा सिदसस्थयप्सु दोव यातितिसम॑नेष रेभ्ध्‌ ४५७५

रू नस्त्वं ईधिरे दैव सोम॒ परि खव चस्दौः एयमनः


अपु स्वादिष्ठो मधु ऊताव। देवो न यः संदिता सत्यमन्मा ४८

अमि वायं वीत्य॑रय गृणानो ऽभि मिन्रावरूणा पएयनांनः ।


अभी नरं षीजव॑न रथेष्ठा ममी वृष॑णं वदाम्‌ ४९
अभि वत्र सुवसनान्य्॑ा--ऽि येनः सुट; पएयमनः ।
अभि चन्द्रा कवे तरो हिरण्या ऽभ्य्वान्‌ रथिने देव सोष [२०]
अमी नो अ दिव्या वसरं न्यमि रिश्वा पार्थिवा एयसानः
अभि येन द्रतिणमरश्चवासा-ऽभ्यर्वियं जंसदधरिवच्ः १
अया पवा प॑वस्तैना वसूनि रमोशचत्व दन्दो सर॑सि प्र म्व ।
बुधश्च वातो न जूदः पुंरुमेधंशित्‌ तकवे नरं कत्‌ ५२
उत न॑ एना एवया प॑वस्वा-ऽथिं शरुते श्रवाच्य॑स्य तीर्थं 1
षष्टिं ससं नैगुतो वसूनि वक्ष न पक ध्रुनवद्रणाय भरे (९२०)
~ थ ४
क्रग्वद्‌: । 40०७, घन ४, द० २२१ { €? 1
५ {+
{म्‌ स्‌० ९७,१०५

महीमे अस्य॒ वृपनामं शेपे रमोश्चतवे वा प्रदाने दा वर्ध॑ !


अस्वापयशचिगुत॑ः छेहयचा ऽपि अणादिते अडेत ५४
सं ती पवित्रा वित॑तान्येण्य त्वेकं धावसि एयमांनः !
अमि भगो असि दृत्रस्वं दाता ऽसि सवां सदय इन्दे ५५ [२१]
एष विश्ववित्‌ प॑वते मनीषी सोमो विश्व॑स्य मदनस्य राज 1
द्रप्सो ईैरय॑न्‌ विदधेषिन्दु-रवि वारमव्यं समाति याति
५६
इन्दं रिहन्ति महिषा अदृन्धाः प्दे रेभन्ति कवयो न युधा: 1
हिन्वन्ति धीरां दुामिः कषिपाभिः समते खएयणं रदेन
५७
त्वयं वयं पव॑मानेन सोम॒ भरं कृतं वि चिुयाम्‌ श्वत ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः एथिदी उत यौः ५८ [२२] (४५)
(९८)
१९ अम्बरीषो वाषौगिरः, जिन्वा भारद्(जच्व । पद्सानः द्दोभः
। अजुष्टुष्‌, ११ दती ।
अमि नो वाजसातमं
नां

रयिं पुरस्प्हस्‌ ।
1» 1 €

इन्दो सहस्॑मर्णसं॒तुवियुप्ं दिम्बसहम्‌


परि ष्य सुवानो अव्ययं १
रथे न दमा्यत ।
इन्डुरमि दरुणा हितो हियानो धाराभिरक्षाः
परि प्य सुवानो अक्षा र
इन्दुरव्ये मद॑च्युतः ।
धाराय ऊर्ध्वो अध्वरे भ्राजा तैति गव्ययुः
सहि त्वं दव श्वे #
वसु मतय दृशु ।
इन्दो। सहस्रिणं रयिं जतात्मानं विवाससि
वयं तेः अस्य वुंत्रहन्‌ वसो वस्व; परस्परः । ८
नि नेदिंठतमा इवः स्याम्‌ सुघ्नस्याभिगो
द्र्य पञ्च स्वय॑शसं स्वसारो अद्रिसंहत ५
म ।
प्रियमिन्द्रस्य काम्यं प्रस्नापर्यनतयूमिण॑म्‌
६ [२९]
परि ववं ह॑तं हरिं बमं पुनन्ति वरण ।
यो देवान्‌ विश्वौ हत्‌ परि मदेन सह गच्छ॑ति
अस्य वो ह्यव॑सा पान्तं दक्षसाधनम्‌। ५
यः सूरिषु भ्रव वरहद वृधेस्वणं हरत
ः (%११)

अ०७, भ ४, वर २४ | [६7५] [ ऋग्वेदः । ०९, सू० ९८, १०९

स वौं यज्ञेषुं मानवी इन्दुर्जनिष्ट रोदसी ।


दैवो दवी गिरिष्ठा अधन्‌ तं तुिष्वणिं ९
इन्द्राय सोम॒ पात॑वे वृनचत्रे परं पिच्यसे 1
नरं च दक्षिणावते दैवाय सदनासदे १०
ते प्रता व्युष्टिषु सोमाः पवित्रे अक्षरन्‌ 1
अपप्रोथन्तः सनूतहर्चित॑ः प्रातस्तौँ अप्र॑चेतसः १९
तै स॑लायः पुरोरुचै यूयं वयं च॑ सूरयः ।
अयाम वाजगन्ध्यं सनेम वाज॑पर्स्यम्‌ १२ [२४] (९३७)

(९९)
८ रेभसूनू काङयपौ । पवमानः सोामः। अनुष्टुप्‌, १ बृ्ती 1
आ हताय धृष्णवे धनुस्तन्वन्ति पोँस्व॑म्‌ ।
शुक्रं व॑यन्त्यसुराय निर्णिज विपामभं महीयुवः १
अध क्षपा परिष्करतो वाजा अभि प्र गाहते 1
यरद विवस्वतो धियो हरिं हिन्वन्ति यात॑वे २
त॑स्य मर्जयामसि यवो य हंन्दपात॑मः 1
यं गाव॑ आसभिवृधुः पुरा सूनं च॑ सूरयः २
ते गाथ॑या पुराण्या पुनानमभ्यनूषत ।
उतो छरषन्त धीतयो वेवानां नाम्‌ बिभ्र॑तीः ४
तसक्षमांणमम्यये वारे पुनन्ति धर्णसिम्‌ ।
दूते न परवीचिंत्तय आ शसते मनीषिणः ~€ [२५]
स पलानो मदिन्तमः सोम॑शचमूषुं सीदति ।
परो न रेत॑ आवत्‌ पतिं्वचस्यते धियः ६
स मुज्यते सुकर्ममि वो येभ्यः सुतः ।
विदे यदासु संदृदि- महीरपो वि गाहते ७
सुत इन्दो पवित्र आ जरभिर्वतो वि नीयसे 1
इन्त्रय मत्सरिन्त॑म-श्वमूष्वा नि षीदसि ९ ८ [२६] (९४५)
श्चग्वद्‌ | अ० ७, भग ४) ब० २७]
॥ ६१ 1
॥मृण ९, सु* १००९ |

(१००)
| ९ रेभसूनू कादयपौ । पवमानः स््ेमः। सदष्टुप्‌ ।
अभी न॑वन्ते अदुः प्रियमिन्द्रस्य कार्य ¦
वत्सं न पूवं आयुनि जातं रिहन्ति मातरः १
पुनान ईन्दुवा भर 1 -&, श 2.
6४2 ट
तवं वसुनि पुष्यसि विभ्वानि दायो गृहे
^~="
तवं धियं मनोयुज सृजा दम्धिन त॑न्यतुः । 1

त्वे वसूनि पार्थिवा दिव्या च रोस पुष्यसि


परिं ते जिग्युषो! यथा धारां सुतस्य धादाणि ।
रंह॑माणा व्यव्ययं वार वाजीव सानसिः
कवे दक्षाय नः क्वे पव॑स्व सोम धार॑या , ४ |
इन्द्र॑य पात सुतो मित्राय वरूणाय च
५ [२५]
पवस्व वाजसात॑सः पवित्रे धार॑या सुतः ।
। इन्द्राय सोम्‌ विप्णवे दैव्यो सधुसत्तसः |
त्वा रिहन्ति मातरो
६ |
हरिं एवित अदुः ।
वत्सं जातं न धेनवः पद॑मान्‌ दिध॑मणि |
पव॑मान महि श्रव॑-श्ितेभिरयासि रर्मिभिः । - |
| रार्धन्‌ तमांसि जिघ्नसे विश्वानि कृषं गृहे |
त्वं द्यां च॑ महिवत परथिवीं चाति जभिवे < |
1
प्ति द्वापिर्ममुच्वथाः पवमान महित्वा
4; ९ [२८] (९५५
---6<=
| [ पञ्चमोऽध्यायः ॥५॥ व० १-३३ ]
(१०१)
1 (१६) १-३ अन्धीणुः दयावा, ४-६ ययात :
िनाहुषः, ७-९ नहषो मानवः, १०-१२१
४। न १३.१ ९ वैश्वामित्रो वाच्यो वा परजापतिः । पवमानः सोमः। १ |
(| अजस्ष्‌, २-३ गाय |
पुरोजिर
ती अन्ध॑सः सुताय॑ माद्यितव 1
1/1
|
अप॒ श्वानं रथिष्टन सखायो दीर्वभिह्वय॑म्‌ |
५ | यो धार॑या पावकया १
| दरों चकपा परिम
सयनदति सुतः । इन्दुरश्वो न क्यः
। त रोपममी नरः सोमं विश्व ाच्यां धिया । यज्ञ हिन्वन्तयद्विभिः २
२ (गे `
०७, म५ ५, द 1] [६१७] [ कण्देदुः । म० ९, स० १०१, मे* ४

सुतासो सधुंमत्तसाः सोमा न्द्रायमन्दिनः 1


पविच्रवन्तो अक्षरन्‌. तवान्‌ गच्छन्तु दो मदः
इन्दुरिन्द॑य पठत इतिं दासों अज्तुवन्‌ ।
वाचस्पतिर्खस्यते विश्वस्येरान ओज॑सा ५[१]
स॒हस्र॑धारः पवते रख
सोम॒ः पतीं रीणां श
अयं पषा रयिर्भगः सौः पुनानो
पतिर्विश्वस्य सूय॑नो उखख्यदरोदुसी उभे
सथं रया अंरूषत गा मदाय पुष्यः ।
सोमासः क्रण्ठते पथः पद॑मानासु इन्द॑वः १।

य ओ्जिष्ठस्तसा भ॑र॒ पव॑घान श्र॒वाय्य॑म्‌ !


यः प्रं चर्षणीरभि रथिं येन॒ वना॑महे
सोमा वन्तु हन्द॑लो ऽस्मभ्य॑ गातुकित्तुमाः ।
मित्राः सुवाना अरपस्‌; स्वाध्यः स्वर्विदः

सुष्वाणासो व्यर्रिभि शिराला गोरधि त्वदि 1


हष॑मर्मभ्व॑मभितः सम॑स्वरन्‌ वसुविदः ११
एते प्रता विपश्चितः सोमासो दध्याशिरः ।
सूर्यीछो न दुशतासो। जिगतवो भुवा घृते १२
पर छन्वानस्यान्ध॑सो मर्तो न त तद्वच॑ः ।
अष श्वानमराधस॑ हता मखं न भवः १३
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः
सरज्जारो न योष॑णां वरो न योनिमासदम्‌ १४
सष वीरो दुश्रसाध॑नो वि यस्तस्तस्म रोद॑सी ।
हरिः एविद्रे व्यत॒ वेधा न योनिमासदम्‌ १५
अव्यो वारेभिः पवते सोमो गव्ये अधिं तराचि ।
कनिक्रृरषा हरि-रि््र॑स्यम्येति निष्कृतम्‌ १६ [२](९७०)
च० ७८
ऊमबद,। ज० ७०५१ ब" ७] [8६८] [०९,य्‌०१.९,१)
1

(१०२)
< त्रित आप्त्यः । पवमानः सोमः 1 उष्णिक्‌ ]
क्राणा रिशहीनं हिन्वन्रृतस्य दीधितिम्‌ । विश्वा परं प्रिया मंवदधं दविता १
उपं जितस्य पाण्यो४-रभ॑क्त यदहं पदम्‌ 1 य॒ज्ञस्य॑ सत्त धाम॑भिरधं प्रियम्‌ २
त्रीणि चितस्य धार॑या ष्ठे्वेर्या रयिम्‌ । मिमीते अस्य योज॑ना वि सुक्रतुः ३
जज्ञानं सप्त मातरो वेधाम॑रासत धिये अयं ध्रुवो रयीणां चित यत्‌ ४
अस्य वते स॒जोष॑सो विषे देवासो अद्रुहः 1 स्पा भ॑वन्ति रन्त॑यो जुषन्त॒ यत्‌५ [४]
यमौ गर्भषृतावृधो। इदो चारुमजींजनन्‌ । कवि मंहिष्डमघ्ठर ररस्पह॑म्‌ ६
समीचीने अभि त्मनां॑यद्वी कतस्य मातर । तन्वाना यज्ञमानुषग्यरद॑श्जते

क्रतां शुक्रेभिरक्षभि- कणोरपं वजं क्वः । हिन्वन्नतस्य दीधिति पराध्वरे ८ [५] (९८)
|
(१०३) |
8 धित आप्त्यः । पवमानः सोमः । उष्णिक्‌ 1
|
भ्र पुनानाय वेधसे सोमाय वच उद्य॑तम्‌ ! मृतिं न भ॑र मतिभिर्जुजोषते ।
परि वाराण्यव्यया गोभिरञ्नानो अपीति । जी पधस्थां पुनानः करणुते हरिः
परि कोशं मधुश्चुतमव्यये वारं अपति । अभि वाणीरकषीणां सप्त नूंपत
परं णेता सतीनां विग्वरदैवो अद्भ्यः । सोम; पुनानश्चम्बोविशद्धरिः
परि दैवीरमुं स्वधा इन्द्र॑ण याहि सरथ॑म्‌ । पुनानो वाघद्राघद्धिरम॑त्यः ~€
«छ

९)
„~<

परि सप्ति वाजयु दैवो देवेभ्यः सुतः । व्यानशिः पव॑मानो वि धावति ६[६] (९८)
१४ |
(“~ [सप्तमोऽजुवाकः॥७॥ सू० १०४-१६
९ प्तनारदौ काण्वौ, कारयप्यौ शिखण्डन्यावप्सरसो वा । पवमानः सोमःध । उम्णिक्‌ ॥
~ ०

सखाय आ नि षीदत पुनानाय प्र गायत । शिं न यतेः परिं मूषत भिये
समी वत्सं न मातृभिः सृजतां गय॒साध॑नम्‌ 1 देवाव्यं. मर्वमाभि द्विशवसम्‌ १
पुनाता दकषसाध॑न यथा शरधौथ २
वीतये । यथां मित्राय वरुणाय हौत॑ंमः ९
अस्मभ्यं त्वा वसुविद्‌ मभि वाणीरनूषत । गोर्भिष्टे व्णैमामि वासयामसि ४
स ने। मदानां पत॒ इन्द] तेवप्स॑रा असि । सखेव सख्ये। गातुव
सनेमि कृष्य स्मदा र्षसं कं चिदृि्णम्‌ ित्तमो भव॒“
॥ अपादेवं दयुमंहो युयोधि नः & [५] ८५०
० ७, न० ५) व० ८ | [६१९ ] [ऋग्वेदः 1 मं०९, सू० १०५, म॑० १

(९०५)
& पवैतनारदौ काण्वौ । पवमानः सोमः। उष्णिक्‌ ।
तं व॑ः सखायो सदाय पुनानघ॒भि गायत॒ । शिश र यज्ञ स्वद्यन्त गूर्तिभिः १
सं वत्स इव सातरभि--रिन्दुरदिन्वानो अ॑ज्यते 1 देवावीर्मदो मतिभिः परिषकरतः २
अयं दक्षाय साधनो अयं राधीय वीत्यै । अयं देवेभ्यो मधरंमत्तमः सृतः ३
गोम्॑न इन्द अश्ववत्‌ सुतः सुदक्ष धन्व । शचि ते वर्णमधि गोपं दीधरम्‌ ४
सनो हरीणां एत॒ इन्दो देव्सरस्तमः । सखव सस्ये नर्या सचे भव ५
सनेमि त्वप्रस्मद अदैवं कं चिदृतिण॑म्‌ । साह इन्तो परि वाथो अपं्युप्रई्‌ [<] (९९६)

(१०६)
(९४) १-३,१०-१४ अ्चिश्चाश्रुषः, ४-६ चश्रुमानवः, ७-९ मनुराप्सवः। पवमानः सोमः । उष्णिर्‌ ।

स्तार्विदः ?
इन्दमच्छं सुता इमे व्रष॑णं यन्त हररवः =। श्रुष्टी जातास इन्द॑वः यथां
। सोमो ज्र॑स्य चेतति विदे २
अयं भर॑य सानसि-रिन्द्र॑य पवते सृतः

अस्येदिन्द्रो मदेष्वा यामं गृभ्णीत सानसिम्‌ । व॑ च वृषणं भरत्‌ सरमप्पुनित्‌
प्र धन्वा सतोम जागृवि रिनद्रयन्दो परिं घव ॥ दयुमन्तं खष्छमा रा स्वरविद॑म्‌ ४
। सहस्॑यामा पथिकरचक्षणः ५ [९]
इन्दर वर्षणं मवौ॑ पव॑स्व विश्वद॑शेतः
अस्मभ्यं गातुवित्तमो देवेभ्यो म्ुमत्तमः । सहं याहि पथिभिः कनिक्रदत्‌ ६
॥ आ कलं मधुमान्‌त्सोमनः सदः ७
पव॑स्व दैववीतय॒ इन्दो धाराभिरोजसा
। तवां दैवाधो अष्ृतांयकं पपुः <
तवं दरप्सा उवुधुत्‌ इन्र मदाय ववृधुः ९
आ न॑ः सुतास इन्दवः पुनाना धावता रविम । वृष्टि्यावो रीत्यापः स्वर्विदः
रदत्‌ १० [१०]
सोभः पुनान आर्भेणा व्यो वारं वि धावति । अरे वाचः पव॑मानः कनिक्
वने ऋीवन्तमत्य॑विम्‌ । अभि विपृष्ठं मतयः सम॑स्वरन्‌ ११
धीभिर्हिन्वन्ति वाजिन
भी्े सप्तिर्नवाजयुः पुनानो वाच॑ जनयन्नसिष्यदत्‌ १२
असिं कलशं अभि
पव॑ते ह्यतो हरि रति हरौसि रहय 1 अभ्यन्‌ स्तोतृभ्यो वीरवयशः १२
अया प॑वस्व देवयुर्मधोर्धारा असृक्षत । रेभन्‌ प॒विद्रं पर्षि विश्वतः १४ [११] (१०१०)
@
श्म्देदः ! सः० ७, ध० ५, ष १२ |
{६२० | [२० ९,स्‌० १,५३.१
(१०७)
| २६ सपतथंयः ( १ भरहयाजो वाररपत्यः, २ कदयपो
पारचः, ३ गोतो राष्टगण, ४ भोपोऽपरि,
५ विश्वाभरिघ्ो गारिनः, § जभदश्चिमौरवः,
+
९ [>
७ सेत्रालचणिवेलिठः ) । पवमानः सोमः।

भगाथः= (१, 8, ६, <, ९, १०, १२, १४,


१७ बहती २, ५,
१५, १८ सतोध्टवी, ) ३, १६ हिष्दा विर्‌; १९२६ ७, ११, १३,
( विषा सदी, खलः सलतोवृदटतीं )1
परष्मथः=
परीतो तिंच्वता सुतं॑सेो्ो य संल हानिः !
इधन्वो सो न्यौ अच्स्व4न्तरा सवात सोर
ननं
£ पुना
~ नोऽदिमिः पि छवा--ऽ (मध
2

1
| सुतेचिद्‌त्छान्जु म॑दातो अल्सडण्‌


२१
पुनानः सोम धार॑या ऽफे वरतो अकति 1
आ रत्ना योनितस्यं सीद्‌ स्य॒त्सो। देव दिरणययुः

इहान ऊधर्दिव्यं मधु रियं प्रं सधरथमास॑द्‌त्‌
!
आपृच्छ्यं धरुणा वाज्यंवीति नभतो विंखष्णः ५ [१२]
एनानः स्ख जागुवि र्यो दरे परं छवः ।
तवं विर अमवोऽचचिरस्तम्ने सध्व यन्ञं धिमिश्च
वः #
| सोमो यीद्गान्‌ एवते गातुवित्तम ऋषिर! विचक्षणः ।
॥ स्वं कािर्मवो देडवीत॑मर॒ आ सूर रोहयो ङि
सोमं उ पुवाणः सोरभि रपि ष्णुभिरवींना ४
स्‌ ।
अश्वयेव हरित याति धारया मन्द्रय{
पी याति धार्या 3
अन्रपे गोमान्‌ गोभिर; सोमं दुगषा्िरक्षाः ।
समुरं न संवर॑णान्यबन्‌ न्वी ध
मदय तोह्ञाते
1# | आ सोम सुवानो अ्रिमि- स्तिरोवारंण्यब्ययां - ४
॥| जलो न परि म्वविजा्धरिः सो वनै वभि ।
४.1 स मजे तिरो अण्वानि मेष्यो मीके रप्तिनं
१० [११]
वाजयुः ।
अघ मा पल॑
मसोम देववमानीतोयेगजीपिभ
सिनध
िः सोमो विभिःनिः ११
अंशोः पय॑सा मरि न जाुनगवदिये अता ।
ि रणा को मधुश्चुतम्‌ नश
(0
&० ७, ल० ५, ० $४् | [६२१) [ ्दद्‌ः । भ० ९, द° १००, मं० १६

भव्यत्‌ मिय सनुनं भज्यः ।

स्वुद्रस्याधिं विष्टपं घमीपिण सत्वराः स्वविदः १४


त॑त्‌ समुद्रं पव॑मान ऊर्मिना राजां देव ऊतं दहत्‌ ।
अर्॑न्मिच्स्थ॒ वरणस्य ध्ैणा पर नान ऋतं वहत्‌ १५ [१५]
सृभियमानो र्यते विचघ्णो राजां देवः संमद्रिद॑ः १६
इन्द्राय पवते मुः सोमो मरुत्वते सुतः ।
सहस्रधारो अत्यव्य॑माति तमीं मरजन्त्यायव॑ः 41
पुनानश्वभरू जनयन्‌ सतिं कविः सोमो देवेषु रण्यति ।
अणे दसाजः परि गोभिरुत्तरः सीढम्‌ वनेष्तव्यत ट

तवाहं सेस शरभ ख्य इन्दो दिवेदिवे 1


एुखणिं बो मि सरन्ति भामव॑परिधीरति तो इहि १९
उताहं नक्तमुत सोम ते दिवां ष ख्याय वभर ऊधंति।
घ्रूखा तयन्तमति भूयं परः राना इद एतम २० [१५]

मृज्यमानः सुहस्त्य समुद्रं वास॑मिन्वसि ।


रथिं पिदाङ्गः बहुलं परुसपहं पव॑मानाम्य॑षसि २१
मूजानो वारे पवमानो अव्थये इवाव चक्रव वने ।
देवान सोम पवमान निष्कृतं गोभिर्खानो अपसि २२
पव॑स्व वाज॑सातये ऽभि विश्वानि काल्यां ।
त्वं सुरं प्र॑यमो षि धारयो ददेभ्यः सोम मत्स॒रः २३
स त्र प॑वस्व परि पार्थिवं रजे दिव्या च॑ सोत्र धर्ममिः
त्वां विपरासो मतिभिर्विचक्षण जुं हिन्वन्ति धीतिभिः २४
पव॑माना असक्षत पवित्रमति धारया ॥
मरुत्वन्तो मत्सरा इन्धिया हयं मेधामभि प्रयोसि च २५
अपो वर्तनः परि कोदंमर्षती न्दु्ियानः सोत्भिः ।
जनययोतिंन्दन। अवीवञाद्‌ गाः क्ण्वानो न निरभिज॑म्‌ २६ [१६] (१०३६)
ऋग्‌; | ॐ० ७, ज० ५, वर १० |
भ घ,
[६९२] ॥
[मे ९, सू० १०८, ]

(१०८)
( १-१६ ) १-२ गौहिदीतिः शाक्त्यः; ३, १४-१६ शक्तिवीसिष्ठः) 8-५ ऊर्रा्षिरसः,
६-७ ऋजिश्वा भारद्वाजः, ८-९ ऊर्वस्य आङ्किरखः, १०- ११
रतयश्चा आक्षिरसः,
१९-१३ ऋणचयो राजर्षिः 1 पवमानः सामः । काङ्भः प्रमथ ( विषमा
कुप्‌, तमा सतेषृ्टती ), १३ यवसघ्या गायत्री ।
पव॑स्व मधुमत्त इन्द्राय सोम करुवित्त॑सो सद॑ः \ महि युक्षतंमो मदः १
यस्य॑ ते पीत्वा वृपभो वंपायते ऽस्य पीता स्ठरयिद॑ः ।
स सुप्रकेतो अभ्य॑क्रमीदिपो ऽच्छा वाजं तत॑ः २
त्व ह्यङ्ग देव्या पव॑मान जनिमानि युमततमः ! अमृतत्वाय घोषयः ९५
येना नकवो दृध्यङ्कपो्ुते येत विप्रस आपिरे ।
ववानाँ सुक्ने अृत॑स्य चारणो येन श्रवास्वानञ्यः ४
एष स्य धार॑या सुतो ऽन्यो विभिः पवते मदिन्तमः । करी्ूमिरेपामिव ५ [१७]
य उचिया अप्या अन्तरदम॑नो निर्गा अदरन्तदोज॑सा ।
अभि वजं त॑तने गन्यमरव्यं वर्मी धृष्णद्ा शूज द
आ सता परि पिश्चता-ऽश्वं न स्तोममप्तुरं रजस्तुरम्‌ ! वनक्रक्षधवषुत॑म्‌ ७
सहस्रं वृषभं पयोवृधं भियं केवाय जन्म॑ने ।
ऋतेन य ऋतजातो बिवावृधे राजां डेव ऋतं सुहत
अमि य्न बह्यग॒ इरष॑स्पते दिदीहि दद देवयुः 1 वि कोरौ अ
अध्यषं युव ९
आ वच्यस्व सुदक्ष चम्वोः सुतो विदां वदिन विपति: ।
बृष्टि विवः प॑वस्व रीतिमपां जिन्वा गविष्टये धिय;
१० [१९
एतमु त्यं म॑पृच्युतै॑सह्॑धारं वृषमं दिवो। हुः । दिश्वा वसूनि षिग्र॑तम्
वृषा वि
‌ ?१
ज॑ज्ञे जनयन्नम॑त्यः प्रतपञज्योतिषा तम; ।
स सुष्टुतः कविभिंिर्णिजं द्ये वरिधात्व॑स्व दंससा
स सुन्वे यो वद्नं यो रायामानिता य इ्टानाम्‌ । सोमो १२
यः सुश्चितीनाम्‌ १३
यस्य॑ नइन्दः पिब्रा्स्य॑ मरुतो यस्यं वार्यमणा भगं; ।
आ येन॑ मिव्रावर॑णा करामह एन्द्रमवसे महे
इनाय सोम पात॑वे नृभ्यः स्वायधो मदिन्तमः । परद॑स्व मधुमत्तमः १४
इन्द॑स्य हाद सोमधानमा विक समुद्रमिव १५
सिन्ध॑वः
बटो भिधाय करणाय वायव तिवो विष्डम्मः स्मः ।
१६ [१९]८०५१
अ० ७, भ० ५, द० २० | [६९३] [ क्तस्वेद्‌ः । मं० ९, बू० १०९, म॑० 1

(१०९ )

२२ अद्चयो धिष्य्या देश्दरयः । पवमानः सामः ।द्विपदा विराय्‌ ।

परि प्र धन्वेन्द्राय सोमर स्वादुभित्रायं पूष्णे भगाय ~

इन्द्रस्ते सोम सुतस्य पेयाः क्रववे दक्षाय विश्वै च देवाः ॥१॥


एवामृताय महे क्षयांय॒ स शुक्रो अरप दित्यः पीयुष;
पव॑स्व सोम महान्‌ त्स॑गुदधः पिता देवानो विश्वाभि धाम ॥२॥

शुक्रः प॑वस्व देवेभ्यः सोम॒ दिवि पंथिव्ये रं च॑ प्रजायै -<


५७
<९

दिवो धरती शुकः पीयूषः सव्ये विधर्मन्‌ वाजी प॑वस्व ॥३॥

पव॑स्व सोम युघ्नी सुधारो सहामवीनामतं पूरवः 1


नृभिर्येमानो ज॑ज्ञानः परतः क्षरद्विश्वाति मन्दरः स्वर्वित्‌ ))४॥ ५©क
इन्दुः पुनानः प्रजामुराणः करद्वि्वंनि द्रविणानि नः
पव॑स्व सोम्‌ क्रत्वे दक्षाया ऽश्वो न निक्तो वाजी धनाय ॥ 41 2(
=© [२० |

ते ते सोतारो रसं मद्‌।य॒ पुनन्ति सोम॑ महे युन्नाय ११

रिश जज्ञानं हरि मृजन्ति पितरे सोमं देवेभ्य इन्दुम्‌ ॥६॥ १२


इन्दुः पविष्ट चारर्मद्‌॑या--ऽपामुपस्थेः कविर्भगाय १२
विभति चार्वन्र॑स्य नाम॒ येन॒ विश्वानि वृत्रा जघानं ॥५७}) १५
पिबन्त्यस्य विष्व केवासो गोभिः श्रीतस्य नर्भिः सुतस्यं १५
प सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्य॑म्‌ ॥<॥ १६
स वाज्यक्षाः सहरघरेता अद्धिग्रलानो गोर्भिः श्रीणानः १७

पर सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥९॥ १८

असंजिं वाजी तिरः विच्च मिन्द्रांय सोम॑ः सहद॑धारः १९

अन्यन मध्वो रसेने-नरय वरष्ण इन्दुं मद्य ॥ १० २०

वैवेभ्यस्त्वा वृथा पाज॑से ऽपो वसानं हरिं मृजन्ति २१


इ्दुरिन्दाय लेोक्षाते नि तोशते श्रीणन्नुयो रिणन्नपः ॥११॥ २२ [२१|(१०७४)
शष्वद्‌ः | ओ० ७, ४०५, ० ९२ |
| ६२४ | 1 १०९०११५१.
(११०)
१९ तयङ्णद्वृष्णः, भसदुस्युः पाङ
यः । पदम्रानः सोधः। १-३ पिषीलिक्षमध्या अनुष्टुप,
४-९ त, १०-१२ विराट्‌ !
पव पु भर भन्द्‌ वाजसातये परं दूत्राणिं सक्षणिः
द्विषस्तरध्या कणया म यसे

अनु हि ववां सृतं सोम मदामसि सहे समराज्ये ।
वाजो अमि पवमान प्र गाहसे

अजीजनो हि प॑वमान सर्य विधारे राक्म॑ना एय;
गोजीरया रंह॑माणः प्रध्या

अजीजनो अमृत मर्त्येष्व ऋतस्य धर्वच्मत॑स्य चारण
सदासरो वाजमच्छा सर्निष्यदत्‌

अभ्यभि हि श्रवसा ततावथो त्वंन कं चिजनपानमध्ितम्‌ ।
शर्याभिनं मर॑माणो गभ॑स्त्योः

आठ के चित प्देय॑मानास्च आप्यं व्वरुयो दिव्या अभ्य पत ।
वारं न देवः सविता च्यत |
६ [२]
त्वे सोम प्रथमा व्रक्तवहिषो महे वाजाय श्रव धिर दधः
( सतवे नों वीर बीयीय चोद्य
विवः पीय पूय यदुक्थ्यं महो गाहाद्विव आ निरधुक्षत श
| 1
इन्द्रमभि जाय॑मानं समस्वरन्‌
<
४ अध यद्वि प॑वमान रोद॑सी इमा च विश्वा मु्बनामि म॒ज्मना ।
यथे न निःष्ठा वृंवमो वि तिष्ठसे
¦ |. ९
सोम॑ः पुनानो अग्यये वरि शिशनं करीठ्छन्‌ पव॑मानो अक्षाः ।
[६ सहस्रधारः जतव।ज इन्दु
| एष नानो मधमो ऊतावेनायेन; पवते स्वादुरूरमिः (४
वाजसनिरवरिवोविद्रयोधाः

‡ ११ प
` स प॑वस्व सह॑मानः पतन्धून्

स्वायुधः ससवान्‌ तसोम शन्‌ त्सेधन्‌` रक्ास्यपं =दुर्गहांणि ।
१२ [२१८५ ।
०७, स० + व० रथ] [६२५] [ क्रग्येद्‌ः 1 म॑० ९, सू० १10, म॑० १

(२९)
३ अनानतः पाचच्छेपिः ' पचमानः सोमः । अत्यष्टिः ।
अथा रुचा हरिण्या पुनानो विश्ा्रेषांसि तरति स्वयुग्वामिः सूरो न स्तयुग्दमिः।
धारां सुतस्य॑ रोचते पुनानो अरुषो हरिः
विश्वा यटरूपा प॑रियात्यदाभिः सपास्य॑भिरछर्रभिः १ कनै
त्वं त्यत्‌ पणीनां विद वसु सं सातृभिमर्जयमि स्व आ द्भ धीतिभिर्दम ।
परावतो न साम्न तद यजत्रा रण॑न्ति धीतयः ।
डिधातुभिररुषीमिर्वयो के रोच॑मानो वयो। दधे २
पर्वामतुं पदिह याति चेकनित॒त॒ सं ररमिभिर्यतते द्जतो स्थो हव्यो दूतो र्थः ।
अग्म्॑ुक्थानि पौंस्ये
-नंजैचाय हर्षयन्‌ ।
वञ॑श्च यद्धव॑थो अन॑पच्युता समत्स्वन॑पच्युता ` ३ [२४] (१०८९)
(१६२) .
8 श्ि्युराङ्गिरसः । पवमानः सोमः । पश्क्तिः। ।
नानानं दा उनो धिवो ति वरतानि जनानाम्‌ ।
तक्षां रिष्टं सतं भिषग्‌ हय सृन्वन्त॑मिच्छरती -्दरयेनदो परि घव ॥
जर॑तीिरोष॑धीभिः पर्णेभिः शाक्नानाम्‌ 1 |
कामरि अङ्मभिद्युभिः-र्दिण्यवन्तमिच्छती
-न्द्रायन्दो परि घ्व २
कारुरहं ततो भिषगुपलप्रक्षिणी नना 1
नानाधियो वसूयवो ऽनु गा ईव तस्थिमे- नदरयन्दो परिं खव ३
अश्वो वोवव्हां सुखं रथ॑ हसनागरुपमन्तिर्णः ।
रेपो रेम॑ण्वन्तौ भेदौ वारिन्मण्डूक इच्छती न्द्रयिन्रो परिं खव ४ [२५](२०९३)
(११३)
१९ कश्यपो मारीचः । पवमानः छामः । पङ्क्तिः ।
शर्यणाव॑ति सोभ मिन्द्र॑ः पिवतु वरहा \
बलै दु्धान आत्मनि मह
करिष्यन्‌ वी दिन्द्रयिन्दो परि सव १
आ प॑वस्व दिशां पत आर्जीकात्‌ सोम मीः ।
कतवाकेनं स॒त्येन॑ श्रद्धया तप॑सा सुत॒इन्दरयिन्तो परिं खव २
पर्जन्यवु्धं महथ तं सूथैस्य दुहिताभरत्‌ । ।
तं ग॑न्धवः पत्य॑गृभ्णन्‌ तं सोमे रसमादं॑धु रिन्यन्ो परं खव ८
ऋ० ७९.
कम्वर: । अ०७) ० ५, वर २६ | {६२६ ]
[भं० ९, घ्‌०११२,२,१
कतं वरद्॒तचयुञ्न॒ सत्यं वन्‌ त्सत्यकर्मस्‌ ।
श्रद्धां वरन्‌ त्सोम राजन्‌ णाता सोर परिष्कृत
मत्यमगरस्य वहतः सं द॑घन्ति संस्रवाः ।
सं यन्ति रसिनो रस पुनानो वह्म॑णा हर दल्द्र॑येन्दो परि वं
यत्रं बह्मा प॑वमान छन्दस्य४वाचं वदन्‌ ¦
गराव्णा सोमे महीयते सोभेनानन्दं जनय-लिन्द्रयेन्ञो परि सवं
यत्र ज्योपिरजघं यस्मिन्‌ लोकते स्वरितम्‌!
तासम्‌ मां धेहि पवमाना-ऽप्ते लोके अक्षित इन्दन्ो परि खद
यञ्च राजां वैवस्वतो यशरावरोध॑नं दिवः!
यत्रामूह्वतीराप- स्तत्रमामग्रतं क्‌न्दरयन्द
धी परिं सव
य्रानुकामं चरणं चरिनके चिदिवे दिवः ।
लोका यत्र ज्योतिष्मन्त- स्तत्र मामसूतं कूधी- न्द्रविन्दो एरिं खव
यञ्च कामां निकामाश्च यच्च॑ जघनस्य विष्टपम्‌ ।
स्वधा च यत्र वुपतंश्च॒ तच्च मामत कुधी ्द्रयन्दो परिं छल
यत्रानन्दाश्च मोदाश्च सुद; प्रव आसते ।
कामस्य यराः कामा- स्तत्र मामत क श-न्द्र॑ये्ठो परि खव| ११ [२०१०
(११४)
8 क्यपो मारीचः। पवसानः घमः । पङ्क्ति) ।
य इन्दोः पव॑मानस्या-ऽन धामान्यक्रमीत्‌ ।
तमाहुः सुरन इति यस्ते सोमाविधन्मन इन्द्रधिन्दो परि घव

कथं मन्तरङता स्तोभः करय॑पोद््यन्‌ गिर 1
सोम॑ नमस्य राजानं यो जन्ते वीरा पति रिन्द्रयिन्को परि घव २
सपर दो नानासूर्याः सप्त होतार ऋतिविजः ।
दैवा आदित्या ये सत॒ तेभिः सोमामि र्न इन्दरधिन्दो परिं खव र
यत्‌ त राजज्चृतं हवि स्तेन सोमामि रश्च नः ।
`अरातीवा मा न॑स्तारी-न्मो चं नः किं चना॑म-दिन््रायिन्वो परि खव ४ [२८1५
॥ इति नवमं मण्डलं समाप्‌ ॥
मनरसंर्या
अष्टममण्डलस्यान्तपयन्तं ७९९८
नवसमण्डटस्य १५
सर्वयोग, ८५९८
०७, ४० ५, ६० २९ | [६२७] [ ्तश्वेदः | म० १०, सू० १, ०9

अथ दशमं वण्डलम्‌ |
(६) [ प्रथमोऽदुवाक) ॥१॥ सू= १-१६)]
७ त्रित आयः । अग्निः । चिष्टप्‌ ।

अप्र दृहश्चुपसामूरध्वो अ॑स्था-्निर्जगन्वान्‌ तर्॑सरो ज्योतिषागात्‌ ।


अभिमीनुना रुदता स्वङ्ग आ जातो विष्ठा सद्मान्यप्राः
स जातो गर्भो असि रोद॑स्यो-खे चारर्विभरत ओषधीषु ।
चिन्नः शिशुः परि तमास्यक्तून्‌ प्र मातृभ्यो अधि कनिंकदद्राः
विष्णुरित्था प॑रमम॑स्य द्द्रा-आातो ब्रह्मि पाति तृतीयम्‌ ।
आसा यद॑स्य पयो अत॒ स्व॑ सदैतसो अभ्व॑चनत्यत्
अत॑ उ त्वा पितुभ्रूतो जनित्री रल्नावृधं प्राति चरन्त्यन्नैः ।
ता ई प्रत्यपि पुन॑रम्यरूपा असि त्वं वि मानुषीषु होता -
होतारं चिन्नथमध्वरस्य॑यज्ञस्य॑यज्ञस्य केतु रुशन्तम्‌ ।
भव्य ैवस्॑देवस्य महवा श्रिया व्वमिमतिंथिं जनानाम्‌
स तु वस्त्राण्यध पानानि वसानो अयिनीमां पृथिव्याः ।
अरुषो जातः पद्‌ इव्छंयाः पुरोहितो राजन्‌ यक्षीह दैवान्‌
आ हि दावांपरथिवी अ उमे सदं पुव न मातां ततन्थं ।
भ याह्यच्छोशतो य॑विष्ठा-ऽथा व॑ह सहस्येह दैवान्‌ 3 [९५] ७)
(२?
७ रित आप्त्यः । अग्निः । त्रिष्टुप्‌ ।
प्थिीरि ववो उजतो य॑विष्ठ विद्व ऊर्ततुपते यजेह ।
ये दैन्यां कवििजस्तेर्भिरग्रे त्व होत्र॑णामस्वाय॑जिष्ठः
वेपि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा ।
स्वाहां वयं कृणवामा हृदींपिं ववो केवान्‌ य॑जत्विरदैन
आ देवानामपि पन्थामगन्म यच्छक्तवांम तदनु प्रवोव्हुम्‌ ।
अभिरविद्ान्‌ त्स यजात्‌ सेद्‌ होता सो अध्वरान्‌ त्स ऋतून्‌ कंपयाति (१०)

प्ग्वेद्‌ः। अ० ७, भ० ५, व° ६०] [ ६२८} [ म० १०, सू० २१०६

यद्रो। वयं प्र॑मिनाम॑ वरतानि विषां देवा अ्िदुष्टरासः ।


अयिष्टद्िश्वमा पंणाति विद्वान्‌ वेभिर्दूवौ ऊुभिः कल्पयाति
यत्‌. पाका मन॑सा दीनदक्षा न यन्ञस्य॑ मन्वते मर्त्याः 1
अग्िष्टद्धोतां कतुविद्िनानन्‌ यजिष्ठो ववौ ऋतुशो य॑जाति
विरवेषां द्य॑ध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान ।
स आ य॑जस्व नृवतीरनु क्षाः स्याह इषः क्षुमतीर्विष्वज॑न्याः &
य॑ त्वा द्यावाप्थिवी यं त्वाप-स्तवष्डा यं त्वां सुजनिमा जजानं 1
पन्थामनु प्रविद्वान्‌ पितूयाणं दुमदंगरे समिधानो वि माहि ७ [३०] (
(३)
७ तरित आप्त्यः । अद्चिः । रिट ।
इनो राजन्नरतिः समिद्धो रौद्रो दर्षाय सुपुर्मो अदिं ।
चिकिद्वि माति मासा हता ऽसिक्रीमेति रुशतीमपाजन्‌
कृष्णां यदेनीममि वर्प॑सा भरू-ज्जनयन्‌ योपा बृहतः पितुर्जाम्‌ ।
ऊर्ध्व मानु सूर्य॑स्य स्तभायन्‌ दवो वसुभिररतिर्वि भांति
द्रो भद्रया सच॑मान आगात्‌ स्वसारं जारो अभ्यैति पश्चात्‌ ।
सुपरकरतेदयुभिरमिितिष्ठन्‌ रुदांद्धिर्वणेरभि राममस्थात्‌
अस्य यामास बृहतो न वग्नूनिन्धाना अये: सखः गिवस्य॑ ।
ईड्य॑स्य वृष्णो वहतः स्वासो भाम॑सो यामंतचक्तदनरिकित्र
स्वना न यस्य॒ भामासः पव॑न्ते रोच॑मानस्य उहतः सुदिवः ।
जयष्ठमियस्तेजिष्ठः क्रीुमद्धि वरषिषठेमि्मातुभिर्नक्षति याम्‌
अस्य शुष्मासो व्हजानप॑बे जेह॑मानस्य स्वनयन्‌ निवुदधिः।
्रतेभिरयो ररंद्ि्ेवत॑मो वि रेभद्धिररतिभाति विभ्वा ६
स आ व॑क्षि माहि न आ च॑ समि दवसपिरयोरतिृ्योः ।
अभिः सुतुकः सुतुकेभिरश्वे रम॑स्व्वी रभ॑स्वौ
एह म॑म्याः ७ [३१] (१)
(8)
७ न्नित आप्त्यः । अग्निः । जिष्टुप्‌।
श्र त यक्षि पर त॑ इयम मन्म॒ सुवो यथा वन्
धन्वन्निव पपा असि त्वम्॑र॒इय्षव पूरवे प्रत्नय नो हेषु । १ (११)
राजन्‌
र्बेद्‌ः 1 ७, ० ५, ४० ६२] [६२९] [० १०,सू० ४, मं०२

य॑ त्वा जनसो अमि संचरन्ति गावं उष्णमिव व्रजं य॑विष्ठ 1


दूतो कैवानाससि सत्यीना-बन्तर्थहौश्च॑रसि रोचनेन २
रि्री न त्दा जेन्यं वर्धन्ती साता विभति सचनस्यमराना ।
धनोरथि प्रवता यासि हय--सनिगीते एशुरिवावंशष्टः इ
मप अमूर्‌ न उवं चिकित्वो महित्वम त्वमङ्ग वित्से ।
शय वतरिश्वर॑ति जिह्वयादन्‌ ररते! युवतिं विेपतिः सन्‌ ४
कूचिज्नायते सनयासु नव्यो वनँ तस्थौ पलितो धूमदेतुः ।
अस्नातापो ज्ृषभो न प्र वैति सचैतसो यं प्रणय॑न्त मती; ५
त्यजत तस्करा वन्‌ र॑जञनाभिदशाभिरभ्य॑धीताम्‌ ।
इयं ते अग्ने रव्य॑सी मनीषा युक्ष्वा रं न शुचय॑द्धिरङगः ६
वह्यं च ते जातवेदो नभ॑श्चयंच गीः सदमिद्वर्धनी मृत्‌ ।
रक्षां णो अघर तन॑यानि तोक्ञा रक्षोत न॑स्तन्ो अप्रयुच्छन्‌ ७ [३२] (२८)
(५)
७ न्नित अपत्यः । अग्निः ।व्रिष्टप्‌ ।
एकः समुद्रो धरुणे! रयीणामस्मद्धृदो भूरिजन्मा वि चट ।
सिपकतयरध्निण्योरुपस्थ उत्स॑स्य मध्ये निहितं पदं वेः १
समानं नीढं वृष॑णो वसानाः सं जग्मिरे महिषा अर्वतीभिः ।
ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि २
तापिनी सायिनी सं द॑धाति मित्वा शिख जज्ञुर्वधय॑न्ती ।
विश्व॑स्य॒ नाभिं चर॑तो भरवस्य॑कवेश्ित तन्तुं मन॑सा वियन्त॑ः ३
ऋतस्य हि दर्तनयः सुजात॒ मिपो वाजाय प्रदिवः सच॑न्ते ।
अधीवासं रोद॑सी वावसाने पुतैरव्ररवाव्रधाते मधरुनाम्‌ ४
सप्त स्वभुररूपीर्वावङ्ञानो विद्वान्‌ मध्व उज्नमारा शे कम्‌ ।
अन्तर्मे अन्ता पुराजा इच्छन्‌ वत्रिम॑विदत्‌ पूषणस्यं ५
सप्त मयौदाः कवय॑स्ततक्षु-स्ताखामेकामित्‌भ्य॑हुरो गात्‌ ।
आयोह स्कम्भ उपमस्य नीष्ठे पथां विसर्गे धरुणेषु तस्थौ (३
अस॑च्च स॑ परमे व्योमन्‌ दक्षस्य जन्मन्नदितेरुपस्थे ।
अग्नि नः प्रथमजा ऋतस्य पर्वं आयुनि वृषभं धेनुः ७ [३३] (३५)
-->°---
स० ७, न° ६, व० १] [६२०] [ ग्देद्‌ः । सं० १०, स्‌० ६,१.॥
। [ षष्ठोऽध्यायः ॥६॥ व° १-२८ |] ( ~ध |
७ श्रित आप्त्यः । अस्निः। चिप ¦

अयं स यस्य शार्भनवोभिः रथ्ेरेध॑ते जरिताभिष्ठै ।


ज्यष्ठैभिरयो भानुभिक्तपरणां पर्येति परिवीतो विभाव १
यो भानुभिर्विभावा विभा त्विदम कतावाजंस्ः ¦
आ यो विवायं सख्या सखिभ्यो ऽपित अत्यो न सपि २
ईे यो विश्व॑स्या केववींते रीर विश्वायुरुषसो व्युष्टौ !
आ यस्मिन्‌ मना हर्वीप्यग्ा वर्ष्टरथः स्कभ्नाति दूषिः इ
शूषिभिदरधो जुंवगाणो अर्द
दर्वा अच्छां रघुपत्वां जिगाति ।
मन्दरो होता स जुह्वा यजिष्ठः दसमि्टो अधिरा जिघर्ति देवान्‌ ४
तपसामिनदरं न रेज॑मान मधि मीर्भि्नमोधिरा छरणुध्वस्‌ 1
आ यं विप्रासो मतिभिगुंणन्ति जातवेदसं जुं सहानस ९)
सं यस्मिन्‌ विश्वा वचन जग्ध कौजे नाश्वाः सतीवन्त एवैः ।
अस्मे ऊतीरिन्द्रवाततमा अवाचीना अश्च आ करणुप्व ६
अधा हमर महवा निषद्यां सयो ज॑जानो हव्यो। बभूथ ।
तं ते देवासो अनु केत॑माव- ल्नधांवरधन्त प्रथमास ऊमाः ७ [१] (+?
(७)
७ जित आप्त्यः । अग्निः ।त्रिष्टुप्‌ ।
स्वस्ति नों वरिवो अमन प्रथिव्या विश्वायुर्धेहि यजथा॑य देव ।
| सचेमहि तव दस्म प्रकेत र॑रुष्या ण उरुभिर्देव दासैः

इमा अग्रे मतयस्तुभ्यं जाता गोभिरश्वैरभि गंणन्ति राधः ।
यदा ते मतत अनु भोगमानड्वसो दानो मतिभिः सुजात
<
अपिं मन्ये पितरममिमापि- मधि भ्रात॑र सवृमित्‌ सखायम्‌ ।
अग्ेरनींकं हतः संपरयं॑ दिवि शुकं य॑जतं सूर्यस्य

सिधा अग्न धिवोंअस्मे सनुत्रीर्यं जाय॑से दुम आ नित्यहोता ।
ऋतावा स रृहिदृम्यः पुरु -दयुभिरस्मा अहंभिर्वामम॑स्तु ४ (८
ॐ०७, स ९, वन २] [ ६३१] [ छम्वद्‌ः । म॑० १०, च्‌० ०, ० ५

युभिर्हितं पि्रतिद प्रयोग प्रतमृत्विज॑मध्व॒रस्य॑ जारम्‌ ।


गाहुभ्याच्ि्ायदेऽजमन्त॒ विक्षु होत न्य॑सादयन्त
स्वयं यजस्व दिदि क्षि ते पक्षः करणवदुषरचेताः 1
य॑जस्व तस्व शुजात
११ भवा वयर्करदुत ने -बयोधाः 1
चास्वोत नस्तन्वो अप्रयुच्छन्‌ ७ [२] ४९)

(८)
९ द्विर्वा: । अञ्चि, ७-९ इनदरः । त्रिष्‌ ।

केतुना धृहता य॑त्यशि-रा रोद॑सी बषभो रोरवीति ।


दिवि स्ते उदान-छपामरपस्थे महिषो व॑वर्ध 1

मसोद्‌ गर्भो इवभः ककरा नसमा वत्सः शिमीर्वा अरावीत ।


स देवताप्युद॑तानि श्ट
श = यद्यतानि
कृण्वन्‌ त्सवेषु कषचषु प्रथमो जिगाति
आ यो दधानैनपिपिच्नोरढ्ध व्यध्व द॑धिरे खरो अर्णः 1

अस्य्‌ पत्वचसवीरश्व॑ुधरा ऋतस्य योै† तन्वो जुचन्त
ररवदीर्‌
उषडघो हि व॑सो अग्रमेषि त्वं यमर्योरमवो विभाव ।
ऋताय सप्त दृधिये पठानि जनयन्‌ मिच्च तन्वे स्वां
सुकशवकर्मह कतस्य गोपा भुवो वरूणो यहताय वेपि ।
भुवो! अपां नप॑ज्नातवैदो भुवो! टूतो यस्य॑ हव्यं जुजोषः
भवो यज्ञस्य रज॑सश्च जेता यत्र निुद्धिः सच॑से शिवाभिः ।
हिवि मूर्धानं दधिषे स्वर्षां जिह्वाये चक्र्षे हन्ववाह॑म्‌
अस्य जितः करतुना वत्र अन्त-रिच्छन्‌ धीतिं पितुरवैः परस्य ।
सचस्यमानः पिद्नोकरूपस्थ/ जामि चरुवाण आयुधानि वेति
स पिञ्याण्यायुधानि विद्रा निनद्रपित आप्त्यो अभ्यंयुध्यत्‌ ।
जिीर्षाणं सपर॑शिप जघन्वान्‌ वारस्य विनिः स॑सृजे चितो गाः (¬

भूरीदिन्द्र॑ उदिनंक्षन्तमोजो ऽवांभिनत्‌ सत्प॑तिर्मन्य॑मानम्‌ ।


ववषट्स्यं चिद्विश्वरूपस्य गोनां-माचक्राणखीणिं शीर्षा परां वक ९ [४] (<)
ऋ्बेद्‌ः । अ० ७, न० ९,द० ५ | [ ९२२] [० १०, ० १,१.॥
(९)
९ चिश्तिरारत्वाष्ट, खिन्धुद्धीप अस्वरीपो वा । अपः । गायन्ती; ५ वर्धमरस्ना गाद,
७ प्रतिष्ठा ययत्री, <-९ अनुषटप्‌ ।

आपो हि ष्ठा म॑योमुव- स्ता न॑ ऊर्जे द॑धातन । यहे रणाय चक्ष॑से १


यो व॑ः शिवत॑मो रस॒स्तस्य॑ भाजयतेह नः । उज्ञतीरिव मातर २
तस्मा अरं गमाम वो यस्य॒ क्षयाय जिन्व॑थ । आपो जन्या चनः १
ठं नौ ववीरभि्टय आपो भवन्तु पीतये । ह योरभि सर॑बन्तुनः ४
ईशाना वायीणां क्षवन्तीश्र्णीनास्‌ । अपो याचरमि मेकम्‌ ५
अष्डु मे सोमो अत्रवी न्तर्विश्वांनि मेयजा ! अधि च॑ विश्वं भुवम्‌ ६
आपः पृणीत भेषजं वरूथं तन्वे मम॑ । ज्योक्‌ र सुद हरो ७
इदमापः प्र व॑हत॒ यत्‌ किं च॑ दुरितं मयि \
यद्वाहमभिदुद्रोह यद्रा जेप उतानरुतम्‌ &
आपे। अघ्मान्व॑चारिषं रसेन सम॑गस्महि ।
प्यस्वानद्र आ ग॑हि तं मासं संन वच॑सा ९ [५] (9

<
(१०) 0)
१४ नवमीवन्यौनामयुजां पष्ठ्याश वैवस्वती यमी श्तपिक्रा । यमः । षष्टीवज्यनां
युजा नवस्याश्च वैवखतो यमः ्षिः। यमी 1शिष्‌, १३ चिराटस्थाना ।
र यु (2 [9 ५9

ओ चित्‌ सखायं सख्या व॑वरत्यां तिरः पुरू चिदर्णवं ज॑गन्वा्‌ ।


पितुर्नपातमा द॑धीत वेधा अधि क्षमि प्रतरं दीध्यानः १
न त सखा सस्यं व॑ष्ट्येतत्‌ सलक्ष्मा यद्विषुरूपा भांति ।
महस्पुच्ासो असुरस्य वीरा क्वो धती उर्विया परि ख्यन्‌ २
उशन्ति घा ते अमृतास देकंस
एत ्य चित्‌ तयजसं मस्य ।
नि ते मनो मन॑सि धाय्वस्मे जन्युः पतिस्तन्वमा विंविदयाः #
न यत्‌ पुरा च॑कूमा कद्ध नूना मृता वद॑न्तो अनतं रपेम 1
गन्धर्वो अप्स्वप्या च योघा सा नो नाभिः परमं जामि तन्नो ४
गर्भ नु नौ जनिता दंप॑ती वस्त
क ्ट। सविता विश्वरूपः 1
नरषिरस्य॒ भ मिनन्ति व॒तानि वेद॑ नावस्य परथिवी उत यौः [न
अ०७,अ० ६, व ० | [६३३] |ऋग्ेद्‌ः । मं० ०, स्‌० १०,म० ६

को अस्य वेद्‌ प्रथसस्याह्यः क ई ददर्श क इह परवोचत ।


वृहन्मि्स्य वरुणस्य धाम॒ कदु वव आहनो वीच्या नन्‌ &
यमस्य सा यभ्यं¶ कास आग॑न्‌ त्मने योन सहो्याय ।
जायेव पत्थ तल्यं रिरिच्यां वि चिदेव रथ्यैव चक्रा ७.
न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पदां इद्‌ ये चर॑न्ति 1
अन्येन मदाहनो याहि तयं तेन वि वह र्येव चक्रा ८
रात्रीभिरस्मा अर्हभिरदशस्येत्‌ सूरस्य चक््हुरुन्मिमीयात्‌ ।
शिवा पथिव्वा विंथुना स्व॑नधरू यमीर्यमस्य विभरवाद्जामि ९
आ घा ता ग॑च्छाुत्तसा युगानि यत्रं जामय; कुणवन्नजांमि ।
उप॑ बहि वृषभाय बाहु -यन्यमिंच्छस्व सुमगे पतिं मत्‌ १० [५]
कं भ्ातासदनाथं भवाति क्किमु स्वसा यन्नितिर्नगच्छंत्‌ 1
काम॑मूता बवेतर््पाभि तन्वा मे तन्वं¶ सं पिपृग्धि ११
न वा उं ते तन्वां तन्व॑† सं प॑पच्यां पापमाहुर्यः स्वसारं निगच्छ।त्‌ ।
अन्येन मत्‌ परदः कल्पयस्व॒ न ते भ्रात सुभगे वष्ट्येतत्‌ १२
बतो बतासि यम॒ नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्ष्ैव युक्तं परं ष्वजाते लिगरुनिव वृक्षम्‌ १३
अन्यमू ए त्वं य॑म्यन्य उ त्वां परि प्वजाते लिबंजेव व॒क्षम्‌ ।
तस्य॑ वा त्वं मन॑ इच्छा स वा तवा-ऽधा कृणुष्व संविदं सुभाम्‌ १४ [<] (<)
(११)
९ आ ्ग्विर्थानः। अग्निः । जगती, ७-९ त्रिष्टुप्‌ ।
इष वृष्णे दहे दोह॑सा दिवः पथांसि यद्वो अदितेरद्॑भ्यः

विश्वं स दकु वरणो यथा धिया स यज्ञियो यजतु यज्ञियो तून
रषदरनधर्वरप्यां च योष॑णा नदस्य नादे परि पातु मे मनः ।
इष्टस्य मध्ये अदितिनिं धातु नो भ्राता नो उ्येष्ठः प्रथमो वि वोचति २
सो चिनु म्रा क्षुमती यडंस्वा-स्युपा उवास मन॑वे स्वर्वती !
३ (८४)
यीमशन्त॑म्ातामनु करतुं मभि होतारं विदथाय जीज॑नन्‌
° ८0
ऋगवेद । अ०७) म ९ व० ९] ॥ ६३४ ] [० १०, चूर ११२११

अध त्वे द्रप्सं विभ्वं विचक्षणं विराभररा


(~ अ~प


| सदासि रण्वो यव॑सेक पुष्य॑ते
| विप्र॑स्य वा यच्छ॑राद्रान उदध्यं)) ५ [९]
| उदीरय पितरां जार आ भग वियंक्षति हर्यतो हत्त ध्यति ।
विवक्ति वाहः स्वपस्यतं मखस्तविष्यते असुरो दद॑ति स॒ती ६
। यस्ते अग्र सुमातिं मता अक्षत सह॑सः सूनो अति स घ यण्वे !
|
| इपं दधानो वहमानो अश्वैरा स दुमो अ॑वान्‌
५ ( [8 = ५ 1
भदाति चन्‌
[3
छूः ७ |
यद्र एषा समितिर्भवाति कवी वेवेषुं यजता य॑जत्र !
रतां च यद्विभजासि स्वधादो भागं नो अच्र वद्ुमन्तं वीतात्‌ < |
शृधी ने अग्र स्दने सधस्थ युक्ष्वा रथ॑मत॑स्य दुिलुम्‌ ।
आ नो बह रोदसी ववत माकिवेवानामपं भूरिह स्या ९[१०] (१
(१६)
९ अद्गिदीविरधानः । अग्निः ।शिष्टुष्‌ ।
द्यावा ह क्षामां प्रथमे कतना --ऽमिश्रावे भ॑वतः सत्यवाचां ।
देवो यन्मर्तान्‌ यजथांय कृण्वन्‌ त्सीवृद्धोतां प्रत्यङ्‌ स्वससुं यन्‌ 1

देवो दैवान्‌ प॑रिभ़तेन वहा नो हव्यं ्र॑थमभ्िित्वान्‌ ।


धूमकैतुः समिधा माक्रजीको मन्दरो होता नित्यो वाचा यजीयान्‌ २
स्वा्ेवस्यामृतं यदी गोरतो! जातासो! धारयन्त उर्व 1
११ विश्वे देवा अनु तत्‌ ते यजुईहेयदेनी दिव्यं घृतं वाः
र |
अर्चामि वां वधीयापें वृतस्त॒ यावामूमीशृणुतं रोदसी मे 1
अहा यद्‌ दावोऽसुंनीतिमयन्‌ मध्वा नो अचरं पितरां रिकीताम्‌
| ५
हिं सिननो राजां जगृहे कदृस्या-ऽति रतं च॑कृमा को वि
मित्र्चद्धि प्म जुहृ द । ष
राणो दैवा-उ्रोको न यातामपि वाजो असिति
५.
॥ दुमन्वत्नामृत॑स्य॒ नाम॒ सलक्ष्मा यद्विषुरूपा मर्व
ाति । (९4)
यमस्य यो म॒नव॑ते सुमन्त्रे तमृष्व
पाद्य्युच्छन्‌

`
|
"
अ०७, ल० ६, व० १२] [६२५] { ऋग्वेदः । मं० १०, सू० १२, म० ७

यस्मिन्‌ ठेवा विदथे! मादयन्ते विवस्वतः स्दने धारयन्ते !


र्थे ज्योतिरदधूर्ास्य५ वतन परं चयोतनिं च॑रतो अज॑घा ७
यस्मिन्‌ ठेवा सन्स॑नि सं~स्त्यपीच्ये
चर न वयम॑स्य विद्य ।
भिन्नो नो अत्राद्तिरनांगान्‌ स्तविता कृवो वर्णाय वोचत <
शरुधी नो अग्रे सदने सधस्थ युष्ष्वा रथ॑मगृत॑स्य द्रवित्नुम्‌ ।
आ ने वह रोद॑सी दवपुत्े माकिंरदवानासपं मूरिह स्याः ९ [१२] (९९)
(१२)
५ आङ्गिदैविर्धानः, विवस्वानादित्यो वा । दाविर्धानि ।त्रिष्टुप्‌, ५ जगती ।
युजे वां बह्म॑ पूर्व्य नमोभिरव श्टोकं एतु पथ्येव सूरेः ।
शृण्वन्तु विश्व अमृतस्य पुत्रा आ ये धामांनि दिव्यानि तस्थुः १
यमे इव यतंभाने यदेतं भ वाँ भरन्‌ मानुषा देवयन्तः ।
आ सीदतं स्वगं लोकं विदनि स्वासस्थे भवतमिन्द॑वे नः २
पञ्च॑ पदानि रुपो अन्व॑रेहै चतुष्पदीमन्वेमि वतेनं ।
अक्षरेण, प्रति मिम एता-म॒तस्य नाभावधि सं पुनामि ९

देवेभ्यः कम॑वृणीत मृत्युं प्रजाये कममूतं नाघ्रणीत ।


बृहस्पातिं' यक्लस॑क्रण्वत्‌ कार्षि प्रियां यमस्तन्वं +परारिरेचीत ४
सप्त क्षरन्ति शिवे मरुत्व॑ते पित्रे प्रासो अप्य॑वीवतचरृतम्‌ ।
उभे इदस्योभयस्य राजत उभे यतते उमय॑स्य पुष्यतः ५ [१३] (९०४)
(१४)
१६ वैवस्वतो यमः । यमः, & अङ्गिरःपित्रथवेभरगुसोपाः, ७-९ छिस्गोक्तदेवताः, पितरो चा,
१०-१२ श्वानौ । तरिष्टुष्‌, १३, 2४.४६. अनुष्टुप्‌, १५ वुहती ।
परेयिवांसं प्रदतो। महीरनु बहुभ्यः पन्थामनुपरुपः.स।
वैवस्वतं संगमनं जननां यमे राजानं हविषां दुवस्य श
यमो नो गातुं पथमो वेक्‌ नैषा गब्यतिरप॑मर्तवा उ ।
यत्रां नः पूर्व पितरः परेयुरेना ज॑जानाः पथ्या* अनू स्वाः २
मात॑ली कल्यैयमो अङ्खिरोभि-र्वहस्पातिक्छकरमिवविधानः
यो ववा वात॒धर्येच॑ केवान्‌ त्स्वाहान्ये स्वधयान्ये मदन्ति ६ (९७७
प्रग्धेदः। अ० ७, ० ९, ठ० १४] [ ६३६ ] [ मं० १०,च्‌० १,४,१
इमं य॑म प्रस्तरमा हि सीदा--ऽङ्गिरोभिः पितृभिः सैविदानः !
आ त्वा मन्त्रा; कविशस्ता वंह
-न्तवेना राजन्‌ हदिवां शाद्यस्ख ४
अद्धिरोभिरा गहि यक्तियैमि यम॑ वैरूपैरिह प॑द्यस्व ।
विव॑स्वन्तं हवे यः पिता ते ऽस्मिन्‌ यज्ञे वर्ष्य! निव ५ [१५]
अङ्गिरसो नः पितरो नवग्वा अ्थ॑र्याणो भृग॑वः सोम्यास ।
तेषां वयं सुमतो यक्तियाना-मपिं मद्रे सौमनसे स्याम ६
हि परि पथिभिः पूरव्यभि-र्यतरां नः पूव पितर॑ः परेयुः ¦
उभा राजाना स्वधया मदन्ता यमं पश्यासि वरस॑णं च ठेवष ७
सं गच्छस्व पित्रभिः सं यमेनेष्टापूर्तेन परमे व्योमन्‌ ।
हित्वायावद्यं पुनरस्तमेहि सं ग॑च्छस्व तन्वां सुवचीः <
अपेत वीत वि च॑ सपैतातो ऽस्मा एतं पितरों लोकभ॑कन्‌ ।
अहोभिरद्धिरक्तुभिव्यैक्तं यमो ददात्यवसानमस्मै | ९
अति दव सारमेयौ श्वानौ चतुरौ शबलौ साधुनां पथा ।
अथ पितृन्‌ त्सुिदर्ो उपि यमेन ये सधमादं मदन्ति १० [१५]
यो ते श्वान! यम रघितारौ चतुरक्षौ पिरक नृचक्षसो ।
ताभ्यमिनं परि देहि राजन्‌ स्सवस्ति चा॑स्मा अनमीवं च॑ येहि ११
उचूणसावसुतृपां उदुमरलौ यमस्य दूतौ च॑रतो जनौ अनुं ।
तावस्मभ्यं हाये सूर्य पुनदातामसुमयह द्रम्‌ १९
यमाय सोमं सुनुत यमाय॑ जुहुता हविः ।
यमं हं यज्ञो ग॑च्छ व्यभिदूतो अरैकृतः । १३
यमाय॑ पृतवंद्धवि जुहोत पर च॑ ति," ` 4
स ने वेष्वा य॑मद्‌ दीर्घमायुः पर ॐ

यमाय मधुमत्तम राज्ञ हव्यं जुहोतन ।
इदं नमर कपिभ्यः पूर्वजेभ्यः पर्वेभ्यः पथिकर्य; १५
तरिकद्रुकेभिः पतति पद्र्वरिकिमिद्रहत्‌ ।
विष्वा यत्रीछन्दसि सव ता यम आहिता `
१६ [१९ ८

4
=
भ० ७, भ ६, द° 1७] [६६७] [ करमवेद्‌ः | मं० २०, सू० १५, मं 4.

(९५)
१४ शङ्खा यासायनः । पितरः ।त्रिष्टुप्‌, ११ जगती ।

उदीरतामवर उत्‌ पर॑स्॒उन्म॑ध्यमाः पितरः सोम्यासः ।


असुं य दयुरघृक। ऋतक्ञा-स्ते नोऽवन्तु पितरो हवेषु
इदं पितभ्यो नमो! अस्त्वद्य ये पर्वीसो य उपरास ईयुः
ये पार्थिवे रजस्या नि्त्ता ये वां सूनं सवजनासु विक्षु
आहं पितन्‌ त्सुविदर्नँ। अवित्वि नपातं च विक्रमणं च विष्णः ।
बर्हिषो ये स्वधया सुतस्य॒ भज॑न्त पित्वस्त इहागमिषाः 1

वर्हिषद; पितर ऊत्य4


बी गिमा वो हन्या च॑करमा जुपध्व॑म्‌ 1
त आ गताव॑सा ज्॑त॑मेना-ऽथां नः श योररपो द॑धात
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिं परेषु ।
त आ ग॑मन्तु त इह श्ुन्त्दे
धि बरुवन्तु त॑ऽवन्त्वस्मान्‌ „€ [१५]
आच्या जातं दक्षिणतो निपद्येमंयज्ञममि गुंणीत विश्व ।
मा हिंसिष्ट पितरः केन॑ चिन्नो यद्र आग॑ः पुरुषता कराम
आसीनासो अरुणीनामुपस्थे रयिं, ध॑त्त दाशुषे मत्यौंय !
पत्रेभ्यः पितरस्तस्य वस्वः प्र य॑च्छत॒ त इहोर्जं दधात
ये नः पर्व पितरः सोम्यासो नरहरे सोमपीथं वसिष्ठाः ।
तभियमः सरराणो हवी्य ु प्रतिकासम॑तु
-राखुशाद्धः
ये तातृषुदैवत्रा जेह॑माना होत्राविवृः स्तोमतष्टासो अकः
आर याहि सुविदत्रभिरर्वाङ्ग सत्यैः कव्यैः पित्रभि्मसद्धि
ये सत्यासो हविरदो हविष्पा इन्द्रेण वेवैः सरथं दधानाः
आगर याहि सहसरं देववन्दैः परैः पूरवः पित॒भिर्मसन्धि
अथिष्वात्ताः पितर एह ग॑च्छत॒ सर्द॑ःसद्‌ः सदत मुप्रणीतयः ।
अत्ता हवीँपि प्रय॑तानि वहिष्याःथांरयिं स्वैवीरं दधातन
त्वम॑श् हईषितो जातवेदो ऽवांङव्यानिं सुरभीणि कृत्वी ।
प्रादाः पित्रम्य॑ः स्वधया ते अक्ष ज्द्धिंतवं दैव प्रय॑ता हवींपि
ये चेह पितरोये चनेह र्यश्च विद्धर्योडंच नप्रविद्म ।
तवं वैव्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं ज॒पस्व १३ (१३३)
ऋग्बेद्‌ः । अ० ७, ण० ६, द० १९ ]
[६३८]
[० १०,१्‌,१५६ |
ये अंभधिवृरधा ये अन॑गनिद्ग्धा मध्यं दविः स्छधयां साद्यन्ते ।
तेभिः स्वरा्टंनीतिमेतां यथावशं तन्दं कल्पयस्व |
१४ [१९] (॥ |
(१६)
१४ दमनो यामायनः। अग्निः । त्रिष्टुप्‌, ११-१४
अलुष्ुष्‌।
मेन॑म्डे वि दहो माभि शोचो मास्व त्दचं विक्षिणे मा शरीर ।
खदा जतं कृणवो जातवेदो ऽथैमेनं प्र हिणुतात्‌ पित्भ्व॑ः
शृतं यदा करसि जातवेदो ऽथेभेनं पारि दत्तात्‌ पतिभ्यः
यदू गच्छात्यस्ुनीतिमेता-मथां ठेवानां श्ञनी कषवाति
स्य चष्ठगच्छतु वातमात्मा यां च॑ गच्छ परथिवी च
पर्जणा ¦
अपो वां गच्छ यद्धि तचर॑ते हितमोषधीषु पतिं तिष्ठा लरीरैः
अजो भागस्तप॑सा तं त॑पस्व॒ तं ते शोषिस्त॑पतु तं
तै अर्षिः।
यास्ते शिवास्तन्वो जातवेवृ-स्ताभिवहैन सुकरता लोकम्‌
अवं सृज पुने पित्र्यो यस्त आहुतश्चरति स्वधाभिः

आयुर्वसान उपं वेतुशेषः सं ग॑च्छतां तन्वा जातवेदः
यत्‌ ते कृष्णः जंकुन आतुतोद पिपीलः सयं उत वा
श्जाप॑दः।
अभिष्टदिश्वाद॑गदं कृणोतु सोमश्च यो बाह्मण
आ{विवेदां
अग्नव॑मै परि गोभिव्ययस्व॒सं प्रोणु्व पीद॑सा
मेद॑सा च ।
नेत्‌ त्वां ष्णसा जहृषाणो दधूग्बिधक्षयन्‌ परवङ्खयति
इममे चमसं मा वि जिंहरः भियो केवारनामुत ५
सोम्यानाम्‌ ।
एष यश्चमसो दवपान- स्तस्मिन्‌ ठेवा अशत माद्य
क्व्याद॑मभिं पर हिणोमि दूरं यमराज्ञो न्ते &
गच्छतु रिप्रवाहः ।
इहेवायमित॑रो जातवेदा वेभ्यो हन्यं व॑हतु प्रजा
यो अग्निः कष्यात्‌ भर॑विवेश। वो गृह मिमं पर्यन्नित॑नन्‌ ५


हमि पियं वं स उममिनवत्‌ परम र रं जातवेदसम्‌ ।
१० [९॥
यो आभिः कंब्यवाहैनः पितृन्‌यक्षंहतावृध; ।
रु हव्यानि वोचति देवेभ्यश्च पित्॒भ्य आ
=3
उरान्तस्त्वा नि धीमद्युशन्तः समिधीमहि । ११
उश त आ व॑ह॒ पितृन्‌ हविषे अक्त
१९
अ० ७, ल० ६, घ० रर | [६२३९ [ छग्बेद्‌ः । मं० १०, सू० १६, म० ११

यं त्वसि समदंह स्तु निवौपया पुन॑ः ।


कियाम्ब्वत्र रोहतु पाकदूर्वा व्य॑टकका १द्‌
शीतिके शीतिकावति दके छादिकावाति ।
अष्टका सु सं ग॑स॒ इमं स्थि हक्य १४ [२२] (१४८)
(१७) [ द्ितीयोऽयुवाकः ॥२॥ स्० १७.२९]
१९ देवश्चवा यामायनः । १-२ सरण्यु'.३-६ पूषा, ७-९ खरस्वती, १०-१४ आपः,
११-१३ सोर वा । त्रिष्टुप्‌, १३-१४ भनुष्डु्‌, १३ पुरस्ताद्‌वृद्ती बा ।

तवष्ट दिदे हतुं छणोती तीदं विश्वं भुव॑मं समेति ।


खमस्य॑ लाता पुह्यमाना यहो जाया विव॑स्वतो ननाश्ञ १
अपागूहन्नमृतां र्त्वैभ्यः कृत्वी स्वर्गामददुविविस्वते ।
उताष्विनांवभरखत्‌ तदासी दज॑हादु द्वा मिथुना सरण्यूः ९)
पषा त्वेतरच्यावयतु भर विद्धा
ननष्टपञुव॑नस्य गोपाः 1
स तवेतेभ्यः पार ददत्‌ पितरभ्यो ऽ्िर्ेवभ्यंः सुविदृच्रियभ्यः ३
आदुरवश्वायुः परि पासति त्वा पषा त्वां पातु भ॑य पुरस्तात्‌ ।
यच्नासंते सुक्रतो यत्च ते ययुस्तत्र त्वा दैवः सविता द॑धातु ४
एवेमा आज्ञा अनं देव्‌ सीः सो अस्मो अभ॑यतमेन नेषत्‌ 1
स्वस्तिदा आधरणिः स्ैवीरो ऽगरयुच्छन्‌ पुर एतु प्रजानन्‌ ~€ [२३]
पथे पथार्मजनि् पूषा प्रप॑थे दिवः प्रप॑थे पथिन्याः ।
उभे अभि प्रियतमे सधस्थे आ च परां च चरति प्रजानन्‌ ६
सर॑स्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमानि ।
सर॑स्दतीं सुक्कते। अह्वयन्त सर॑स्वती दृशे वार्यं दात्‌ ७
सर॑स्वति या सरथं ययाथं॑स्वधा्िरदैवि पित्भिर्मद॑नती 1
आसद्याभिन्‌ बर्हिषि मादयस्वा-ऽनमीवा इष आ धेद्यस्मे <
सरस्वतीं या पितरो हर्वन्ते द्षिणा यज्ञमभिनक्षमाणाः 1
सह्रार्धमिको अच॑ मागं रायस्पोषं यज॑मानेषु धेहि ९
आपो अस्मान्‌ मातरः शुन्धयन्तु घृतेन॑ मो घृतप्वः पुनन्तु । |
दैवी ्यः शुचिरा पूत एमि
विश्वं हि रपं परवहन्ति रुषिदाम १० [२४] (१८८)
| ग्वेद्‌ः । अ० ७, न° ६, व० २५] [३8० ]
[ म १०१, १०७,५०॥

॥ द्रप्सश्चस्कन्द परथरमो अनु दर-निमं च योनिमनु यश्च परः ।


| समानं योनिमनु संचरन्तं ॒द्रण्सं जुहोम्यतुं सप्त होजा॑; ११
| यस्ते द्रप्सः स्कन्द॑ति यस्ते अंशु-र्बाहुच्छुतो धिषणाया उपस्थात्‌ ।
| अध्वयौवां परि वा यः पविच्वात्‌ तं ते जुहोमि मन॑सा वव॑टरकतम्‌ १२
| यस्ते द्रप्सः स्कन्नो यस्ते अंशुरवश्च य: प्रः सचा ।
। अयं दवो वृहस्पतिः सं तं सिवतु राध॑से १९
| पय॑स्वतीरोप॑धयः पयस्वन्मामकं वच॑ः 1
| अपां पय॑स्वदित्‌ पय-स्तेन मा स॒ह शुन्धत
| १४ [२५] (
| (१८)
|| २ सक्को यामायनः । १-४ सूत्युः, ५ धाता, ६ त्वष्टा, ७-१९ पिदमेध,, १९ भरजापतिवा।
॥ तरिष्टप्‌, ११ प्रस्तारपङ्क्ः, १२ जगती, १४ अनुष्टुप्‌ ।
परं मृत्यो अनु परह पन्थां यस्ते स्व इत॑रो देवयानात्‌ ।
| चश्वुप्मते गुण्वते ते ववीमि मा न॑ः प्रजां रीरिषो सोत वीरान्‌ १
| मत्योः पदं योपयन्तो यदैत॒द्राधीय आयुः प्रतरं दधानाः ।
( आष्याय॑मानाः प्रजया धनन शुद्धाः परता भ॑दत यज्ञियासः २
| इमे जीवा वि मूतैराकरच- जनमृदधद्ा देवहतं अय ।
। प्रां अगाम नृतये हसाय द्राघीय आयुः परतरं दधानाः ३
। इमं जीवेभ्यः परिधिं द॑धामि मेषां नु गाद्प॑रे अथमेतम्‌ ।
शतं जीवन्तु शरद॑: पुरूची रन्तभ्यं द॑धतां पतेन

यथाहान्यनुपूर्वं भव॑न्ति यथ॑ ऋतव ऋतुभिर्यन्ति साधु ।
यथा न पूर्वमपरो जहात्येवा धातरा्यूपि कल्पयैषाम्‌ ~€ [२९] ।
आ रोहतायु्रसं वृणाना अनुपवं यत॑मान ।
| ा यति ष्ठ ।
इह ववष्टा सुजनिमा सजोषां दीर्धमायुः करत
ि जीवसे वः ५
॥ इमा नारीरविधवाः सुपत्नी रा्नेन सर्पिषा सं विङन्तु ।
अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु
जन॑यो योनिम
उदीर्ष्व नार्यभि जीवलोकं गतासुम ४
ेतमुप शेष एहिं ।
हसत ामसय॑ दिधिषोस्तवेदं पत्यननित्वमामि सं ब॑भूथ ।
5
अं० ७, अ० ६, ष० २७] [६8४१] [शम्ेदः 1 मं० १०, स्‌० ९८, ०९

ुर्हस्ती ददा मृतस्या -ऽस्म क्षत्राय वचस तरलटाय ॥


तव त्वमिह वयं सुवीरा विश्वाः स्पृधो अभिमतीर्जयम ९
उप॑ सर्पं मातरं भमिभुता-भुरुव्य्॑सं प्रथिवीं सशोवम्‌ ।
ऊणन्नदा युदतिदक्षणावत एषा ववां पातु निक्तेरुपस्थात १० [२७]
उच्छरस्व पृथिवि मा नि वांधथाः सूपायनास्मै मव सपवश्चना ।
माता पुत्रं यथां सिचा ऽभ्यैनं भरम ऊर्णुहि ११
उच्छश्छमाना परथिवी सु तिष्ठतु सघनं मित उप हि श्रय॑न्ताम्‌ ।
ते गृहासो धृतश्रुतो। भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र १२
उत्‌ तें स्तश्रामि प्रथिवीं तत्‌ परीमं लोगं निदधन्मो अहं रिषम्‌ ।
एतां स्थरणां पितरों धारयन्तु तेऽत्र यमः सादना ते मिनोतु १३
प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः ।
प्रतीचीं जग्रभा वाचमश्वं रञानयां यथा १४ [२८] (१७६)
ट 0य+
[ सत्तपाऽध्यायः ॥७॥ ब० १-३० ] (१९)
८ मथितो यामायनः, श्रगुरवाणिदव, भार्गवर्च्यवने। वा । अपः, गावो वा,
१ उत्तराधंचंस्य अग्नीपोमो। अनुष्टुप्‌, ३ गायत्री ।
+ ् ~ ्

नि वर्तध्वं मानु गाता-ऽस्मान्‌ स्विषकत रेवतीः


भ्रीपोमा पुनर्वस्र्‌ अस्मे धारयतं रयिम्‌ : १
पुनरेना नि वतय पुनरेना न्या कुरु ।
इन्द्र॑ एणा नि य॑च्छ त्वथिरेना उपाजतु २
पुनरेता नि वर्तन्ता- मस्मिन्‌ पुभ्यन्तु गोप॑तौ ।
इहेवप्रे नि धास्येह तिष्ठतु या रयिः ३
यक्ियानं न्यय॑नं संज्ञानं यत्‌ परायणम्‌ ।
आवर्तनं निवरतेनं यो गोपा अपि तं हवि ४
य उदान उ्यय॑नं य उदान परायणम्‌ ।
आवर्तनं निवतन-मपि गोपा नि व॑तताम्‌ र
आ निवर्ते नि व॑र्तय॒पुननं इन्द्र गा देहि । जीवामिंभुनजामहे 1 (१८२)
च० ८१
अ० ७, म० ७, व० |] { ६४२ ] [मं० १०, स्‌ १९०

परिं वो विश्वतो दध ऊर्जा घृतेन पय॑सा । |


ये देवाः के च॑ य्॒तिवा-
स्तेरण्या सं सरजन्तु नः ७ |
आ निवर्तन वर्तेय॒नि निवर्तन वर्तेय 1 |
भूम्याश्चतच्ः प्रदिशः स्तास्यं एना मि द्वय
॥ अ दत्य

॥ < [१] (५
(२०)
१० देनद्रो विमदः, प्राजापत्यो वा, वाघुक्तो वखुकृद्टा । अग्निः । गायत्री, १ एकपद्‌। विरा
(एष मन्तः शान्त्यथेः ) २ अनुष्टुप्‌, ९ विराट्‌ १० त्रिष्टुप्‌ ।
भद्रं नो अपिं वातय॒ मन॑ः


अगिमीष मुजां यविष्ठं ज्ासा मि दुर्धरीतुम्‌ ।
यस्य॒ धर्म॑न्‌ तस्वरेन सपर्यन्ति मातुरूधः २
-=---
यमासा कृपनीकं भासाकेतुं वर्धयन्ति ~ भ्राजते श्रेणिदन्‌ ३
अया विं गातुरेति प्र यदानड दिवो अन्तान्‌ ! कविरभं दीनः ४
जुषद्धभ्या मा्ुषस्यो ्वस्त॑स्थावभ्वां यज्ञे मिन्वन्‌ त्सं पुर एति ५ र
स हि कषिमों हविर्॑ज्ञः शुष्टीद॑स्य गातुरेति अगिं देवा वाङींमन्तम्‌ ६ [२
यज्ञासाहं दुव॑ इवे ऽगनिं पूषैस्य शेव॑स्य । अद्वैः सूनुमायुमाहुः ४
नरो ये के चास्मदा विश्वेत्ते वाम आस्यः । अभि हविषा वधैन्तः ८
कृष्णः श्वेतोऽरुषो यामो अस्य॒ वध्र ऊज उत ज्ञोणो यज्॑स्वान्‌ ।
हिरण्यरूपं जनिता जजान
%
= एवा त अग्ने विमदो मनीषा मूज) नपादुमृतेमिः सजोषा; । ध
गिर आ वषत्‌ सुमतीरियान इषम सुभितिं विश्वमा १० [६] ।
दन (२१९)
<ये विमव्‌ः, प्राजापत्यो वा, वासको वखुङृ्ा । अग्नि
ध.
ः। आस्तारपङ्क्तिः ।
आभं न स्व्रक्तिभि- होतार त्वा वृणीमहे ।
यत्य स्तर्णवरदिषे वि वो मद ओरं पावकरो विषंविवक्षसे ॥
त्वामु ते स्वाभुवः श्रुम्मन्त्यश्व॑राधसः ।
वेति त्वामुपसेचनी वि वो मद्‌ कजींतिर्र आहुतिविव्षस र्‌
तवे धर्माण॑ आसते जुह्रभिः सिखतीरिव ।
कृष्णा रूपाण्य्युना वि वो मव विश्वा अधि भियं धिषे विवक्षसे # #
शे०७, न ७०४ | [६8३] [ ऋष्देद्‌ः। मं० १०, सू २१, ०४

दुनि सन्य॑से रयिं सहसपवन्नस््यं ।


तका मो वाज॑सातये ति ठो सद यक्ञेषु चिघ्रभा भ॑रा विरक्षसे ५
अधि्जातो अथर्वणा वदिद्धिश्ानि काव्यां ।
हूतो विवस्व वि को सद॑ धियो य॒मस्य॒ क्यो विव॑कषते ५ [४]
त्वां यज्िष्वीदते ऽर परयत्यध्वरे ।
त्वं वदनि काथ्या विडो मदे विश्व दधासि दाशुषे विवक्षसे ६
त्वां येषयुवविजं चारमप्रे नि येदिरे।
घृतप॑तीकं सुखो ति बो भदौ शकं चेतिष्ठमक्षभिर्ववक्षसे ७
अदर शक्रेण शोदिदो-5 प्रथयसे प्हत्‌ ।
अभिक्दुस्‌ वृषायसे वि व भद गर्भं दधासि जामिषु विवक्षसे ८ [५] (२२)
(२२)
१५ दन्दो विशदः प(ज(पत्यो बा, बाञ्रो वदुरुद्व ।शद्रः 1 पुरस्तदूबृ्ती; ५,७,९ अनुष्टुप्‌; १५ त्रिष्टुप्‌ ।
कुं शरुत दन्दः कस्ज्ञय सने मित्रो न शूयते ।
ऋषीणां का यःक्षये गुहां वा चरटरषे गिरा १
इष श्रुत इन्दो! अस्मे अद्य॒ स्तवे वद्युचींपमः ।
धिननो न यो जनेष्वा यज्श्चक्रे असाम्या ९

सहो यस्पतिः शव॑सो असाम्या महो नृम्णस्य तूतुजिः 1


मत वज॑स्य धृष्णोः पिता पुत्रमिव परियम ३
युजानो अश्वा वात॑स्य धुनी देवो देवस्य विवः ।
स्यन्ता पथा विरुक्मता चृजानः स्तोष्यध्वनः ४
दं त्या विद्धातस्याश्वागां कजा त्मना वह॑ध्ये 1
ययोदवो न मर्त्यो यन्ता नकिर्विदाय्यः ५ [६]
अध ग्मन्तोदानां पृच्छते वां कदर्था न आ गृहम्‌ ।
आ ज॑ग्मथुः पराकाद्‌ दिवश्च मश्च मर्त्यम्‌ (३
आ न॑ इन्द पक्षस ऽस्माकं बह्मोयतम्‌ ध
तत्‌ ता याचामहेऽवः शुष्णं यद्दन्नमानुषम्‌ ७ (२०९)

रवेः । अ० ७, ण० ७,ब०० | [९४४] [ मे० १०, ष्‌, २२,१.८
अकर्मा दस्युरभि नो अन्तु -रन्यतरतो असानुएः ।
त्वं तस्यामिव्रहन्‌ वध॑दुसिस्थं दम्भय ~
तवं नं इन्द शुर शु-रुत त्वोतांसो बर्हण! ।
पुरुा ते वि पूर्तयो नव॑न्त क्षोणयं था ९
त्वं तान्‌ बृहत्यै चोदयो तरन्‌ | कार्पाणे शुर वञिवः ।
गृहा यदीं कवीनां विशां नक्षतरकावसाम्‌ १० [७]
मश तातं इन्द काना्र॑स आक्षाणे शुर वजिवः ।
यद्ध शुष्ण॑स्य कुम्भयोः जातं विश्वं सयाव॑धिः ११
माकुध्य॑गिनद शर वस्वीरस्मे भव्तभिष्ठ॑यः ।
=-=
---.--
वयंवयं त आसां सुत्ने स्यांम वजिवः १२
अस्मे ता तं इन्द्र सन्तु सव्या ऽदिंसन्तीरुपस्पशः 1
विद्याम यासां भुजेः धेनूनां न व॑जिवः
१३
अहस्ता यकप वर्धत क्षाः शाचीं्िर्वखानाम्‌ ।
शुष्णं परं परदश्चिणिद्‌ विष्वा्यवे नि शिश्नथः १४
पिवापिवरदिनर खर सोमं मा रिषण्यो वसवान वसुः सन्‌ ।
उत चायस्व गृणतो मघोनो महश्च रायो रेवत॑स्क्धी चः १५ [<] (५
(२३)
=
७ येन्दो विमदः प्राजापत्यो< वा, वासुक्रो६ वसुकृद्धा ।इन्द्रः । जगती;= १, ७ त्रिष्टुप्‌,
> अमिसारिणी।
५ भमिसािणी
यजामह इन्दं वज॑दक्षिणं हरीणां रथ्यं, विव्र॑तानाम्‌ ।
ण उमश्र दोधुवदू्वंथां भृद्‌ वि सेनाभिर्दयमानो वि राधसा
हरी न्यस्य या बनें विदे वस्विन्द्रो मधै्मघवां वृत्रहा भवत्‌ १

कभुवीजं कमृक्षाः पत्यते दावो ऽव॑ क्ष्णौमि दास॑स्य नाम॑
चित्‌ ४
यदा वं हिरण्यमिदथा रथं हरी यम॑स्य वह॑तो वि
सूरिभिः ।
आ! तिष्ठति मघवा सनंशरुत॒॒ इन्द्रो वाज॑स्य दीर्घश्रवसस्पतिः
सो 7
चिन इषया स्वा स्वो इन्दः इमश्रूणि हरिताभि प्रष्ुत र
ददधनोनि
अव वात सुक्षयं सुते मधू दिद े!
्धु नोति वातो यथा वन॑म्‌ ४
चा वाचा विवाचो मृभवाचः पुरू सहस्राशिवा जघानं ।
तदिदस्य पस्य गणीमसि =
तत्तदस् य तास्थ गृणीमसि पितेव यस्तव वावृधे शव॑ ५
२२९)
|
अ० ७, ०७, वण ९ ] [६४५ ] [ऋर्बेदः | म १०, स्‌० २६, म०६

स्तोम॑त विमदा अजीजन न्न्य पुरुतमं सदानवे ।


निद्या हस्य भाजनविनस्य यदा प न गोपाः करामहे ६
साक्तिनं एना सख्या वि वीरपु स्तवं चेन्द्रं विमदस्य च करः
विद दिते परमतिं देव जामिवदस्मे त सन्तु सस्या शिवान ७ [९] (६२४)

(२४)
६ देनो विदः, पराज्ञापल्यो वा, वुको वसुकुदध। ।इन्द्रः, ४-६ अश्विनौ ।
आस्तारपङ्क्तिः, ~ अवप 1
इन्दं सोरमिमं पि मधुमन्तं चमरू सुतम ¦
अर्मे रथिं नि धारय वि वो मद सहि पुरूवसो विवक्षसे “ (८
स्वां थज्ञेभिरुर्थे-रुप हव्येभिरीमहे
शचौपते शचीनां विषो मदे भ्रष्ट नो येहि वार्यं विव॑क्षसे ९१

भसि रधस्यं दोदिता ।


यस्एतिर्तायीणा-
इन्ध स्तोत्रणामकिता वि वो मद द्विपो न॑ः पाह्यंहसो विवक्षसे ३
युवं शक्ता सायादिनां स्रीची निरमन्थतम्‌ ।
विमदेन यदींदिता नास॑त्या निरम॑न्थतम्‌ ४
विन्त देवा अकृपन्त समीच्योर्नष्पतन्त्योः ।
नासं॑त्याव्ुवन्‌ डेवाः पनरा व॑हतादितिं
सधुषन्मे पराय॑णं मधुमत्‌ पुनसय॑नम्‌ ।
ता नो देवा वेदतया युवं मधुमतस्कृतम्‌ £ [१०] (९३०)
(२५)
१९ देन््रो ।ेमद्‌ः, धाजापत्यो वा, वासुक्रो वखुशृद्या । सोमः । आस्तारपङ्क्तिः । -
म्र नो आपि वातय॒ अनो दद्ष॑मुत करतुम 1
अधां ते सख्ये अन्ध॑सो वि वो मदे रणन्‌ गावो न यवसे विव॑क्षसे १
हरदिस्पशंस्त आसते विर्वैषु सोम धाम॑सु ।
अधा कामां इमे ममर वि वो मदे विरतिष्न्ते वसूयवो विव॑क्षसे
उत तानि सोम ते प्राहं भिनामि णाङ्या 1
अधां फितेव॑ घुने वि वो मद मृब्टा ने! अभि विद्रधादिव॑क्षमे ३ (२३३)
पछरग्वेद्‌। । अ० ७, स= ७, व० ११ 1 [६४६ | ४ ।
[४०१९० १ सू० २५, ५१ ॥।
|
|
समु प्र यन्ति धीतयः सगौसोऽवतौं इध । ।

क्रतुं नः सोम जीवसे वि वो मद धारयां चमस 8 विदश्चते


तव व्ये सोम्‌ शक्तिभि- भिकांमासो ब्युण्विर 1
गृत्सस्य धीरास्तरवसो वि वो मद्‌ व्रजं गोमन्तमम्विने विवक्षसे
परु न॑ः सोम रक्षि पुरुत्रा विष्टिं जग॑त्‌ ।
समाङकणोषि जीव्से वि वो मदे विश्वा तंपक्यन्‌ भुव॑ना विव॑क्षसे
त्वं न॑ः सोम विश्वतो गोपा अदाभ्यो भव ।
सेधं राजन्नप दिध वि वो मढ मानों दुःलंसं ईशता विदक्षस
त्वं नैः सोम सुक्रतु-र्वयोधेयांय जागृहि ।
कवविततरो मनुषो वि ठो मद्‌ दहो न; पाह्यंहसो विव॑क्षसे
तवै नें वृत्रहन्तम न्दर॑स्येन्दो शिवः सख ।
यत्‌ सीं हवन्ते समिथे वि वो मते युध्व॑मानास्तोकसांतो विवक्षसे
अयंघस तुरो मद्‌ इन्द्र॑स्य वर्धत रियः ।
अयं कक्षीद॑तो महो वि वो मदे मतिं दिस्य वर्धयद्विवक्षसे १०
अयं विप्राय दाशुषे वाजा इयति मोम॑तः ।
अयं सप्तभ्य आ वरं विवोय प्रम्धंश्रोणं च॑ तारिषद्विवक्षसे ११ [१२ (५

(२६)
९ पेन्द्रो विमदः, प्राजापत्ये; दा, वासको ग वसुर । पूषा । अलुष्टुप्‌, १, ४
उश्णर्‌ ।
पर हयच्छां मनीषाः स्पाहौ यन्ति नियुतः ।
भर कृचा निगुदरंथः पूषा अविष्टु माहिनः
यस्य त्यन्म॑हित्वं॑वाताप्य॑मयं जन ।
विप्र आ वसद्धीतिभि श्वत सुष्टुती
नाम् ‌
स वद्‌सुष्टुतीना मन्दन पषा वषा ।
अमि प्सुरः पुपायति वज न आ ्र॑
पायति
असीम त्वा वयमस्माकं देव पषन्‌ ।
मतीनां च साधनं विप्राणां चाधवम्‌ ४
भव्॑धिर्ज्ानां -मश्वहयो रथानाम्‌ ।
ऋषिः स यो मनुर्हितो विभ॑स्व याव घ्‌[१(11 (२४६ )
यत्सखः
[ ४७ | ॥ ऋग्चदः । म॑० ०, सू० २६, म० ६
अ ७, ज० ७, त° १४ ]

आधीष॑माणायाः पततिः जुचायांश्च जयुचस्यं च ।


वासोवायोऽवीनामा वासा मर्भरुनत्‌
इनो वाजानां पति--रिनिः पु॑ष्टीनां सर्खा 1
प इ्मधरं हर्यतो दषोद्‌ वि वथा यो अद्भ्यः
आ ते रथ॑स्व पूष जरजा धुरं वतृतयुः ।
दिश्व॑स्वार्थिनः खख सनोजा अन॑पच्युतः
अस्सारकसूर्जा रथ॑ पषा आंविष्ठु माहिनः ।
सुवदाजानां वृध इसं नः जृणवद्धव॑ष्‌ ९ [१४] (२५०)

(२७)
२४ चेन्द्रो वसुक्र! न्द्रः । त्रिष्टुप्‌ ।

असत्‌ सु से जरितः साभिवेगो यत सुन्वते यज॑मानाय शिक्षम्‌ ।


अनाज्ञीदौमहम॑स्मि भ्हन्ता सत्यध्वृतं वरजिनायन्तंमाभुम्‌
यदीदहं युध्य स॑नया-न्यदेधयुन्‌ तन्वा‡शञनानान्‌ ।
अमा ते तुरं षभ चानि तीतर सुतं प॑चचददां नि पिचचम्‌
नाहं तं दद य इति ववी त्यद्न्‌ त्समरंणे जघन्वान्‌ ।
यदावाख्य॑त्‌ समर॑णमधव दादिदधं मे वृषमा प्र बवन्ति
यदजञतिषु वरजनेष्वासं॑ विष्व सतो मववानो म आसन्‌ ।`
जिना देत्‌ कषेम आ सन्त॑मासुं॑प्र तं क्षिणां पवते पदृगृहय॑
1
न वा उ मां रजन वारयन्ते न पर्वतासो यवृहं म॑नस्ये
भम॑ स्वनात्‌ कधुकर्णो भयात वेदन न्‌ जिरणः सर्मेनात्‌
दजनेच्वत्र शृत अंनिन्दरान्‌ वक्षः शे पत्यमानान्‌ ।
चुं वा ये निगदः सखायमध्यू नवैषु पवयो वत्र
अमूर आरन दषु पव अरे चु दवत ।
द्रेपवस्ते परि तै न मू यो अस्य परे रज॑सो विवेष
गावो यवं परयता अर्यो अघ्नन्‌ ता अंपर्यं सहगोपाश्चरन्तीः ।
# (२५८)
ह्वा इयौ अभितः समायन्‌ किय॑दासु
|
कर्वेद्‌ः । ज० ७, भ० ७, व० 9३ |

सं यद्रयं यवसादो जनानामहंयवाद उर्व अन्तः ।


[६४८ ]
[म॑० १०, सू* २३५४ ) म०६
||
अत्रा यक्तोऽवसातारमिच्-छा
दथ अकतं युनजद्ववन्वान्‌
अने मे मेस सत्यमुकतं॒ द्विपाच्च चतुष्पात्‌ संसजानिं । |
सखीमिर्या अच वृष॑णंप्रतन्या- युद्धो अस्य वि भ॑जाति वेदः
१० [१६]
यस्यानक्षा दुहिता जात्वा कस्तां विद्वा आपि स॑न्याते अन्धाम्‌ ।
कतरो मेनिं प्रतितं मुंचति यच § वहातियडईवा वरेयात ११
कियती योषां मर्यतो वधूयोः एरिीता पन्य॑सा वर्येण ।
भद्रा वधूर्भवति यत्‌ सुपेशाः स्वयं सा मिनन वनुते जने चित
पत्तो ज॑गार प्रत्यञ्चमत्ति शीर्णा शिरः परति द्रौ वरूथम्‌ ।
आसीन ऊर्ध्वामुपसिं क्षिणाति न्य्तानामन्वेति भरमिंम्‌
बृहन्नच्छायो अंपलाडो अर्व तस्थौ साता वितो आत्ति ग्॑ः।
अन्यस्यां वत्सं रिहती मिमाय कयां मुवा नि खधे धेनुरूधः १४
सप वीरासो अधरादुदाय जनष्टोत्तराततात्‌ सम॑जग्मिरन्ते ।
नवं पश्चात्‌ स्थिविमन्तं आयन्‌ दश भाक्‌ सात वि तिरन्त्य्च १५ [१५]
कृ्ानामेकं कपिलं संमानं॒तं हिन्वन्ति क्वे पार्याय ।
गर्म माता धितं वक्षणा स्ववैनन्तं तुषयन्ती बिभर्ति
१६
पीवानं मेषमपचन्त वीरा न्या अक्षा अनुं वीव आसन्‌ ।
द्वा धं बहतीमपस्व१
||
न्तः पवित्रवन्ता चरतः पुनन्ता १४
वि क्रोशनासो विप्व॑श्च आयन्‌ पर्चति नेमों नहि पक्षदर्धः

अयं म॑ देवः संविता तदह ५ इष्वनवत्‌ सर्पिरन्नः १८
अपर्य यामं वह॑मानमारा द॑चकयः स्वधया वर्तैमानम्‌ ।
सिषक्त्यर्यः भ्र युगा जनानां सद्यः शिश्ना प्रमिनानो
एतौ मे गावौ मरस्य युक्तौ मो षु प्र सेधीयुहुरिन्ममननवीयान्‌
्धि ।
~आप॑श्चिदस्य वि नंशन्त्यथ॑ सरश्च मकं उप॑रो बमूवान्‌ २० [१८]
अयं यो वजः पुरुधा विचर॑त्तो ऽवः सूरस्य बहतः पुरीषात्‌ ।
नि भव॒ इदेना रो अन्यदस्ति तद॑व्यथी जरिमाणस्तरन्ति २१
कषे निय॑ता मीमयद्रौ स्ततो वयः भ प॑तान्‌ प्रुषाद्‌; ।
अथेदं विश्वं मुव॑नं मयात्‌ इन्द्राय सून्वहष॑ये च रिक्षत्‌ (९७१
२२
अ० ७, भ ७, च०.१९ | [ ६४९] [ क्वेद्‌ः। मं० १०, सू° २०, म॑०२३

वेदानां माने प्रथमा अतिष्ठन्‌ कन्तव्रिवामुपश उदूयन्‌ 1


त्रयस्तपन्ति थिवीम॑नूपा द्रा वुनरकं बहतः पुरीषम्‌ २३
सा तै जीवातुरुत तस्य॑ विद्धि मा स्मतादगपं गृहः सम्य ।
आपिः स्व॑ः कृणुते गूहति सुसं स पादुरस्य निर्णिजो न मुच्यते २४ [१९] (२७४)
(२८)
(१२) १ इन्द्रस्छुबा वखक्रपतली ऋषिका; २,६,८,१०,१२ न्द्र कषिः; २,४.५,७,९,११ पेन्द्र वसुक्र कविः।
२,६,८,१०.,१२ पेनद्रौ वसुक्र देवताः १,३.४,५,७.९११ इन्द्रो देवता । ष्टुप्‌ ।
विच्छो छाभन्यो अरिराजगाम समेदह श्वशुरो ना ज॑गाम !
जक्षीयाद्धाना उत सोम॑ पपीयात स्वांशितः पुनरस्तं जगायात ?
स रोरवद्रवस्तिग्चंजगो वरण्मन्‌ तस्थौ वरिमन्ना पुथिव्याः ।
विन्तष्दनं वरजर्नैषु पामि सोय कुक्षी सुतसोमः प्णातिं २
अद्रिणा ते मन्दिनं इन्दर तयान स्ुन्वन्ति सोमान्‌ पिर्बपि तवमंपाम्‌ ।
पच॑न्ति ते वर्मा अल्वि तेषा पक्षेण यन्स॑घवन्‌ हूयमानः ३
इदु स॒ स जरितरा विकरिद्धि प्रतीपं शापं नयों वहन्ति 1 र
लोपाशः सिंहं परत्यथ्च॑मत्साः क्रोष्टा वराहं निरतक्त कक्षात ४
कथा त॑ एतदहमा दिकेतं गृत्सस्य पाकस्तवसो मनीपाम्‌ ।
तवंनो विदो कतुथा वि वोचो यमर्धं ते मघवन्‌ क्षेम्या धूः ५
एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बरहत उत्तरा धूः ।
पर सहस्रा ति दिदि साक म॑शघरं हि मा जानता जजानं ६ [२०]

एवा हि मां तवसं जज्लरुगं कर्भ॑न्कर्भन्‌ वृष॑णामिनद्र दैवाः 1


वधीं तत्रं वण मन्दसानो ऽप॑ व्रजं मंहिना दगु वम्‌ ७
देवास आयन्‌ परर्रबिश्न्‌ वनां वशवन्तो। अभि विङ्धरंयन्‌ ।
नि सूदं दध॑तो वक्षणासु॒यत्रा कृषीटमन्‌ तदहन्ति <
शः क्षुर प्रत्यञ्च जगारा--ऽद्रं लोगेन व्यभेदमारात्‌ ।
हन्तं विहते रन्धयानि वयरतसो वरषमं शवानः ९
सुपर्णं इत्था नखमा सिणाया-व॑रुद्धः परिपदं न सिंहः ।
निरुद्धश्चिन्महिषस्त््यावांन्‌ गोधा तस्म अयथं कषदेतत्‌ १० (९<४)
क० र्‌
करग्वेद्‌; [|अ० ७, ० ७, स० २१ ] [६५०] [म० १०,१्‌,२८.५ #
५,
तेभ्यो गोधा अयथं कर्षदेत-ये बह्यण॑ः प्रातिपीयत्तयन्नैः
सिम उक्ष्णोऽवसृष्टौ अदन्ति स्वयं वर्लानि तन्व॑ः णानाः ११
एते शमीभिः सृरामीं अभवन्‌ ये हिन्विरे तम्य: सोष॑ उक्थैः
सृवद्वृन्ुपं नो माहि वाजान्‌ दिवि भवो दृष नामं वीरः १२ [२१] (८
(0)
८ णेन्द्रो ब्धक्रः । इनदरः । निष्टुप्‌ ।

बनेन वा योन्यधापि चाक-ञ्चुवि्ती स्तो भुरणावजीमः ।


यस्यदिन्दरः पुरुदिनेषु होतां नर्णां नर्यो सृत॑मः क्षपावान्‌ ॥
भरते अस्या उषसः पाप॑रस्या सृतो स्वास्‌ त्रत॑सस्य नृणा ।
अनर विशोकः जतमाव॑हच्रृन्‌ त्तेन रथो यो अस॑त्‌ खसवान्‌ २
कस्त मर्द इन्द्र रन्तय भू हुरो गिरं अभ्यु$यो वि धाव ।
कद्वाहो अवागुप मा मनीषा आ त्वां शक्याङ्गपमं रायो अश्रः
=~~

कदु युन्नमिन्द्र त्वाद॑तो नन्‌ कयां धिया करसे कन्न आभ॑न्‌ ।
मित्रो न स्य उरुगाय भृत्या अन्नं समस्य यदसन्‌ सनीषाः ४
परस्य सृरो अथं न पारं ये अस्य काभ जनिधा इव ग्मन्‌ 1
गिर॑श्च ये तें तुविजात पूर्वा-्नरं इन्दर परतिरिष्षन्त्यन् ५२९]
माच तु ते सुमित इन्द्र पूर्वी दयौर्भज्मनः पथिदी काव्यैन । =
वराय ते घृतवन्तः सुतासः स्वादर॑न्‌ भवन्तु पीतये मधूनि ¢
आ मध्वो अस्मा असिचन्नमच्र मन्द्राय पर्णं स हि सत्यराधाः
=
ज स वावध वरिमन्ना पुंयिव्या अमि क्रत्वा नर्यः पैस्वश्च ५
य्यानढिन्दः पृत॑नाः स्वोजा आस्म यतन्ते सखायं परी । श
आ स्रा रथं न पूरत॑नासु तिष्ठ॒ यं मदय सुमत्या चोद्यासि ८२
०-४९
(३०) [कलीवोऽखबाकः ॥ ३१ स्‌० ^
१५ कषप देषः । सपः, अपां न पात्‌ वा ।त्रिष्डुष्‌ ।
मर दना बहणे गातेर॑-
तवो अच्छा मनसो न प्रसत । १ 1,
सही मित ्य वरुणस्य धासिं पथुजय॑से रीरधा सुवृक्ति
म्‌
[६५१ ] [ कर्दः | म॑० १०, स्‌० २०, ,
अ० ७, जम ७, व° २४ 1

अध्वर्यवो हविष्म॑न्तो हि भूता-ऽच्छराप ईतोजतीरुङान्तः !


अव याश्चष्टं अरूणः सुपर्ण -स्तमास्व॑ध्वमूर्मिमया सुहस्ताः २
अध्वर्यवोऽप इता समुद्रमपां नप॑तं हविषां यनध्वम ।
स वो ददृद्य सुप्तं तस्मे सोमर मधुमन्तं सुनोत ३
यो अंनिष्मो दीदुयदुष्स्व१न्त-ं दिपरास्‌ रैवते अध्वरेषु ।
अपाँ नपान्मधुमतीरपो दा याभिरिन्द्रो वावरच वीर्याय ४
याभिः सोमो मोदते हते च॒ कल्याणीभिर्युवतिभिनं मयः ।
ता अध्वर्यो अपे अच्छा फेषहि यद्ासिश्टा ओष॑धीभिः पुनीतात ५ [२४]
शवेचने युवतयो नसन्त॒ यदीशु्ंगतीरित्यच्छं ।
सं जनते म्ना सं दिक्ति्े ऽध्वर्यवों धिषणापश्च वृवीः
यो वों दृताभ्यो अङ्गणोदु लोकं॑यो बे मह्या अभिशंसतेगत ।
तस्मा इन्द्र॑ मरधुमन्तभूरमिं देवमानं भ दिंणोतनापः ७
प्रसत हिनोत सधरमन्तसूर्णिं गर्भो यो व॑ः सिन्धवो मध्व उत्तः ।

परृतष्टमीड्य॑मध्वरेष्वा--ऽऽपो रेवतीः जुणुता हवं मे
तं सिन्धवो मत्सरमिन्पान॑-मूरभं प्र हंत य उमे इयति ।
यद्च्युत॑मौजाने न॑मोजां परं चित्तु विचरन्तमुत्सम्‌ ९
आवर्तीरध चु द्विधास गोषुयुधो न निंयवं चरंनीः।
ऋवे जनिंतीरुव॑नस्य॒ पल-रपो व॑न्दस्व सत्रधः सयोनीः १०[२५]

हिनोत नो अध्वरं देवयज्या हिनोत वह्यं सनये धनानाम ।


ऋतस्य योगे वि ष्य्॑वमूधः शरुष्टीवरमूतनाभ्म्य॑मापः ११
आपो रेवतीः क्षय॑थ हि वस्वः क्रतुं च मद्रं विभूधाश्तं च।
रायश्च स्थ स्वपत्यस्य पत्नीः सर॑स्वती तदरुणते वयो धात । १२
परति यदापो अद॑श्रमायतीः पतंपर्यासि बिभ्रतीर्मधूनि ।
ऊध्वयुभिर्भनंसा संविदाना इन्द्राय सोमं खतं मरनतीः १३
एमा अंग्मन्‌रेवतीर्जीवधन्या अध्व॑र्यवः साद्य॑ता सखायः ।
१४
नि विषं धत्तन सोम्यासो ऽपां न्त्र संविदाना एनः
आग्मन्नाप उातीवीर्दिरदं॑न्य॑ध्वरे असदन्‌ देवयन्त: ।
[9 + 0

१५ [२६]?
अध्व॑र्यवः सुनूतिन्द्राय सोममभूदु वः सुका द्वधया
1 = <
र,

@
कमयेद्‌ः। अ० ७, भ ०,द० २०] [ त५२] [म १०, य्‌, २।,१) |
|
.- (३९)
११ कवष पेषः । दिश्वे देवाः । विष्टप्‌ ।
आ नो देवानामुप देतु हसो वि्बेभिस्तुरेरद्े यज॑नः ।
तेभिर्वयं संपखाये। भदेम्‌ तर॑न्तो विभ्वां दुरि
ता स्याम १
परि चिन्मर्तो द्रविणं मन्या तस्य॑ एथा नम॒सा विवा
रेत !
उत स्वेन कुना सं ददित श्ररयसं वृक्षं मन॑सा जगभ्वात्
‌ र
अधायि धीतिरसंसूग्रमदाा-स्तीरथे न दृस्सघ्ुपं यन्त्सा!;

| अभ्यानदम सुितस्यं श॒पं नवेदूसो अगतानासभूम
। नित्य॑श्चाकन्यात स्वप॑तिर्दमला यस्मा उ ददः सवित ३
ः जजान ।
| भगो वा गोभिरर्यमे्यनज्यात सो अस्मे चाईङ्छद्यहुत
स्यात्‌ ४.
| इयं सा भ्रया उपसा॑मिव क्षा यद्धं क्षुमन्दः राव॑सा समायन्‌ !
अस्य स्तुतिं ज॑रितुभक्ष॑माणा आ न॑: जञारमास्च उप॑ यन्तु वाजाः ५ [२५
अस्येदेषा सुमतिः पप्रथाना ऽभवत्‌ पव्या सना मोः ।
। अस्य सनीन्छा असुरस्य योनौ समान आ सरणे विग्रगाण
|
ःः ६
करिंखिद्रनंकडस वृक्ष आंस यतो यावापथिवी निष्दश्चुः 1
| संतस्थाने अजरं इतङंती अहानि पर्दीरुपसों अरन्त
। नैतावदेना एरो अन्यदस्त्युक्षा स यावापरथिवी र
विभि ।
॥ त्वचंपवि णुत स्वधावान्‌ यदीं सूरय न हरितो वह॑न
स्तेगो न ्त
क्षामत्येति पृथ्वीं मिहं न वातो वि हं वाति श्रमं &
मितो यत्र वणो अज्यमानो ऽग्रिर्वने ।
न अयस शोकम्‌
सतररयत्‌ खतं स्यो अज्यमाना व्यथिरव्यथीः णुत ४
स्वभोपा 1
पुत्रोयत्‌ पूर्वैः पिवोजनिष्ट ञम्या गौर्जगार यद्ध पच्छान्‌
उत्‌ करणं वृषदः पुत्रमा रुतउयावो धनमादल वानी ५९
भ कृष्णाय रुद्पिनव॒तोध॑--ऊतमञ्च नक्रिरस्मा ।
अपीपेत्‌ ११[९५।
(३२)
९ कबथ पेदटरषः । इन्द्रः । जगती, ६-९ चिष्ट्‌।
प्र सु मन्ता धियस्नानस्य्‌ सक्षणि! करेभिर्रौ
अभि
अस्माकमिन्द्र उभयं जुजोषति यत्‌ सोम्यस्यान्धुसो पु श्रसीद॑तः । (१
बुबोधति १
०७, ४० ०८०२९] [६३] [३ | म० १५०,स्‌० ३२, म० र

वि पार्थिवानि रज॑सा पुरुष्टुत ।


ते घु वन्वन्तु वग्वनाँ अराधसः
यञ्नानं पिचोरधीय॑ति 1
स उद्रो व॑हतुः पर्प्करतः
गाद्‌ यच्छासच्‌ वहतुं न नवः

मेको स्द्रेभि्याति तुर्वणिः ।


यः सिख्छता मधु
निधीयमांनमपंगूच्हमप्सु १ में केवानां व्रतपा उंवाच ।
इन्र विदँ अनु हि तवां चचक्ष॒तेनाहम॑रे अनिष्ट आगांम
अक्षुखवित्‌ क्षे्चविवुं हयप्राट स परति क्षे्रविदानुशिष्टः
एतद्रे भद्रम॑ुशासनस्या-त सुति विन्दत्यञ्जसीनाम्‌
अधु प्राणीदमंमन्निमाहा ऽततो अधयन्मातुरूधः
ए॑ंनघाप जरिषा यु्तान- मदन्‌ वसुः सुमना वभूव
एतानि भद्रा कलश्च क्रियाम्‌ कुररश्रवण ददतो मघानि ।
कृषन इद्वो स्वानः सो अ- स्तव्यं च सोमो हृदि यं विभा , [३०] (३२९)
><
[ अष्टमोऽध्यायः ॥<॥ व० १-२९] (३३)
उपमश्चवा मश्रातिथिः।
९ कवष देषः! १ विश्वे देवाः, २-२ इन्द्रः, ४-५ कुरश्रवणस्त्रासद्श्यवः ६-९
१ तरिष्टप्‌ः प्रयाधः= ( २ वृद्टती, ६सतोद्दती ), ४-९ गायत्री ।

प्रमां युयुजे प्रयुजो जनानां वहामि स्म पूषणमन्तरण ।


विश्वे देवासो अध मामरक्षन्‌ दुःशासुरागादिति वोपं आसीत
सं मां तपन्त्यभितः सपलींरिव परावः
नि बांधते अम॑तिर्न्यता जस वेनं ववीयत मतिः
मृषो न शिश्ना व्य॑दन्ति माध्यः स्तोतारं ते दातक्रता ।
नो भव
सक्रत्‌ सु नो मयवननिन् मृ्छया--ऽधा 1पतत्‌
कुरुश्रवंणमावूणि राजानं जासद्स्यवम्‌ ॥ मंहिष्ठं वाघतामूपिः
यस्य॑ मा हरितो स्थे तिस्रो वह॑न्ति साधुया । स्तव सहघदक्षिणे 0 [१] (३३६)
===

` कऋर्वेद्‌ः | अ० ७, मर ८, व०२ |]
[६५
~ 4 ५[
[र १०, सू० ११,ग०॥।
यस्य भरस्वांदूसो गिर॑ उपमश्र्सः पितुः । ष तं
6

अधि~ पुत्रोपमश्रवो( मपान्ि


वानि

त्राति~यिरिहि
रि
। पितुष्टे1 अ
1
चता ७
यदीकञीयामृताना- मूत वा सत्याना । जतेदिन्घदा भवं ८
।। न दवानामतिं वरतं जतात्य। चन जीवति । तथां युजाविक््ेते ९ [२] (१0
(३४)
९४ कवष देलूघः. अक्तो मोजवान्‌ वा । १,७, ९, १२ ध्नः, ९३ रषि)
९-६, ८, १०, ११,
१६ अश्न-क्रिरव-निन्दा । शिष्ट&
प्रावेपा मां बृहतो मादयन्ति प्रवातेजा इरिणे वद्ैतानाः ¦
०० सोम॑स्येव मौजवतस्य भक्षो विभीदको जागरविरमलयमच्छान्‌

। नमां मिमेथ न जिंहीढ एषा शिवा सखिभ्य उत मल्य॑म
ास्षीत ।
| अक्षस्याहमेक परस्य हेतो-रतु्तामपं जायामरोधम्‌
॥| दष २
षटि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मडितर॑म्‌ ।
| अभ्वस्येव जरतो वस्न्य॑स्य नाहं विन्दामि कित्स्ख भोगं

। 4 अन्ये जायां रिं यन्त्यस्य यस्यागुंद्वदने वाज्यक्षः ।
। पिता माता भ्रातर एनसा जानीमो नय॑ता बद्धमेतम्‌
| ४
यदादीध्ये न दविषाण्येभिः परयद्धुयोऽवं हीये सदिभ्व ।
| युता बभवो वाचमक्रत एमीदेषा निष्कृतं जारिणीव
५ [९]
॥ सभामेति कित॒वः पृच्छमानो जेष्यामीति तन्वा शद्जानः ।
॥॥ अक्षासो अस्य वि तिरन्ति कामं प्रतिदीत्रे दध॑त आ कृतानि
^
॥| अक्षास इव्ुरिने। नितोदिनों निङ्कत्वानस्तप॑नास्तापयिष्णव; ।
कमारदप्णा जय॑तः पुनर्हणो मध्वा संपकताः कितवस्य वर्णा
तिपञ्वाशः कीति वातं एषां वव इव सविता सत्यधर्मा

!
उयस्यं चिन्मन्यवे ना न॑मन्ते राज चिदेभ्यो नम्‌ इत्‌ णोति
नीचा वर्तन्त उपरि स्फुरन्त्य हस्तासो ८
हस्त॑वन्तं सहन्ते ।
दिव्या अङ्गारा इरिणे न्याः जीता:
सन्तो हदयं निहन्ति ५
जाया त्॑यते कित॒वस्य॑ हीना भाता पत्र
स्य चर॑तः क्रं स्वित्‌ ।
रणावा बिभ्यद्धनमिच ्छमनो <न्येशामम्तमुप नक्तमेति |
१० [४] (४
अ० ७, न० ८, व० ५] [६५५] [ ज्तग्वेद्‌ः । म० १०, सू० २४, मं १३

लियं दृष्ठायं कितवं तताय -ऽन्वेष जणं सुक्रतं = योनिम्‌


परवाह अश्वान्‌ युजुजे हि षश्रून्‌॒स्खो अग्र्ये वृषलः प॑पाद्‌ ११
यो व॑ः तेनाली्हतो गणस्य राजा वातस्य प्रथमो भूदं 1
तस्म कृणोमि न धनां रुणध्मि दशाहं प्रायीस्दष्टतं व॑दामि १२
अष्षैम दन्यः कूषिभित्‌ कषस्व॒ वित्ते र॑मस्व बहु मन्य॑मानः ।
तन्न भावः कितव तच्॑ जाया तन्मे वि च॑ष्टे सवितायपय १३
भिन्नं कृणुध्वं खलं पकता नो मा नो घोरेण चरताभि धृष्णु ।
निजे युःअन्यर्विलतासरति-रन्यो ब॑भणां प्रसितौ न्व॑स्तु १५ [५] (र)
(३५)

१४ लुशो धानाकः। तरिश्वे देवाः । जगती, १३-१४ त्रिष्डुष्‌ 1

अधश त्य इन्द्रवन्तो अद्रयो ज्योतिर्भरन्त उपसो व्युष्टिषु ।


दी ाव्प्थिवी चततामपो द्या कवान्नामव आ बंणीमह १
विदस्परयिग्योरव आ वुंणीसहे मातृन्‌ स्सिनधून्‌ परवताञ्छरय॑णावतः
अनागास्त्वं सूथैमुवासंमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः २
छाव नो अद्य एथिवी अनागसो यही तयेतां सुविताय मातरा ।
उषा उच्छन्त्यप॑ बाधतामरधं॑स्वस्त्यमं संमिधानर्म।महे ३
इयं न॑ उचा प्र॑थमा सुवेव्य॑रेवत्‌ सनिभ्यो। रेवती व्युच्छतु ।
आरे मन्यं दुरविद्॑स्य धीमहि सवस्त्य मिं संमिधानमींमहे ४
प्रयाः सिति सूर्ैस्य ररिमिभि-ज्योतिर्भरन्तीरुषसो यष्टिषु ।
भ्रा न। अद्य श्रवसे व्युच्छत स्वसत्यं संमिधानमींमहे ५ [६]

अनमीवा उपस्र आ च॑रन्तु न॒ उवृ्ये जिहतौ ज्योतिषा बहत ।


आयुक्षातामश्विना तूतुजिं रथ॑ स्वस्त्य4 गनं संमिधानमींमहे &
ष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि तधा असिं ।
रायो जनित्री धिषणामुप छैव स्वस्त्य4ग्नं समिधानमीमहे ७
पिष॑तुं मा तट्रतस्वं प्रवाच॑नं॑देवानां यन्मनुष्या* अमन्महि
विश्वा इदुस्राः स्पट्दैति सूर्यः स्वस्त्यषिं समिधानमीमहे < (३६३०)
ऋग्वेदः | अ०७, म० ८, च ७] [ ६५६]
[मं०१०,्‌, २५१,
| अद्वेषो अद्य वा्हिपः स्तरीमाणि ग्राव्णां योगे
मन्ध॑नः खाधं हमरे
आदित्या शर्मणि स्था भुरण्यसि सवस्त्य चिं |
र धानीं ९ |
| आ नो बाहः सधमादे परहद्िवि वा ई सादया सतत
हतन ।
|। इन्र मिं वर्णं सातये भर्भ॑स्वस्त्विं स धान्ये
१० [५] |
त आदित्या आ ग॑ता सर्वतातये वृधे नो यज्ञम॑नता सजोषसः
। |
बरहस्पाते परपणमण्ठिना भग॑ स्वस्त्यपनिं संमिधानर्मासहे
११
| तन्ना द्वा यच्छत सुप्रवाचनं छर्दिरादत्वाः सभरं मृपाय्यपर
| । |
पश्व तोकाय तन॑याय जीवसे स्वस्त्य+ थि समिधानमीमदे
१२ /
॥ विश्व अद्य मसतो विश्वं ऊती विश्वै भवन्त्य समिद्धाः
। विश्व नो दवा अवसा गमन्तु विन्व॑मस्तु द्रविणं वाजां अस्मे
१३ |
यं देवासोऽव॑थ वाज॑सातौ य॑ जा्ष्वेयं पिप्रथात्य॑हः
( याचा गोपीथे न भयस्य वेद 1
ते स्याम देववीतये तुरासः १४ [< (# ।
। ५ ३६)
| १8 टुशो धानाकः । विभवे दैवाः । जगती, १३-१४ चिष्डप्‌ |

उपासानक्ता वहती सुपेशसा द्यावाक्षामा वरणो मितो अर्यमा ।
॥ इन्दं हवे मरुतः पवता अप॒ आदित्यान्‌ द्यावांपुथिवी अपः स्व॑ः १
1 चराश्च नः प्राथरुती च प्रचेतस -ताद॑री रक्षतामंह॑ंसो रिषः
| मा दुविदा निक ईशत तदेवानामवों अद्या वृणीमहे र
। | वश्यस्माज्ना अदितिः पाववहसो माता मित्रस्य वरुणस्य रेवतः
| स्वर्वजज्योतिररकं नसीमहि तदेवानाम्ो अया वंणीमहे
चा वृष रक्षामि सेधतु द्वयं निरतिं विन्व॑मविण॑म्‌ ६
| आद्त्य राम मरुतामज्ञीमहि तहेवानामवो अव्या वृणीमहे ।
+
एन्दो वर्हिः सीदतु पिन्व॑तामि्छा बहस्पतिः साम॑मिर्कक्रो
सुप्रकेतं जीवसे मन्म॑ धीमहि तदेवानामवां अद्या अ॑चतु । [
बंणीमहे ५ [५]
दिविस्था यज्ञमस्माकंमग्ध
िना जीराध्व॑रं कृणुतं सुश्नमिष्टये
पराचीन॑रडिममाहृतं ध्रतेन तंदेवानामवो अद्या वृणीमहे

(१५)

अ०७,ज० ८, वर 1° | [६५७ ] | क्रग्वेद्‌ः । म॑० 1०, सू० ३६. मं० ७

उप॑ हये सुहवं मारुतं गणं पांवकमष्वं सख्यायं जभुव॑प्‌ ।


रायस्पोषं सीश्रव्साय॑ धीमहि तद्‌ कृवानामवों अया वुंगीमहे ७
अपां परं जीवधन्यं भरामहे देवाव्यं सुहव॑मध्वरभ्रिय॑म्‌ ।
सुरस्मि सोमभिन्धियं य॑मीमहि तद्‌ देवानामवो! अद्या वुंणीमहे १,

सनेम तत्‌ संसनितां सनित्व॑भि-


धयंजीवा जीवपुत्रा अनागसः
वह्यद्रिणो विप्वेने। मररत॒तद्‌ देवानामवो अद्या वृणीमहे ९
ये स्था मनेो्ञियास्ते शुंणोतन द्रो देवा ईम॑हे तदंदातन 1
जेघरं कतुं रयिमद्री ख्य स्तद देवानामवो अद्या वर॑णीमहे १० [१०]
महवुद्य महतामा व्र॑णीमहे ऽवों देवानां बृहतामनर्वणाम्‌ ।
यथा वरुं वीरजातं नशामहै तद्‌ देवानामवो अद्या वृणीमहे ११
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये ।
ष्ठं स्याम सवितुः सवीमनि तद्‌ देवानामव! अय्या वृणीमहे १२
ये सवितुः सत्यसवस्य विश्वै मित्रस्य वते दरुणस्व दवाः 1
ते सोभ॑गे वीरवद्रामदप्नो दधातन द्रविणं चिच्रसस्मे १३
स॒विता प॒श्चात्‌ सविता पुरस्तात्‌ सवितोत्तरात्तात्‌ सविताधरात्तांत ।
सविता न॑ः सुवतु सर्वतातिं सविता नोँ रासतां दीर्घमायुः १४ [११] (३८)
(३७)
१२ सौयोंऽभितपाः । सैः । जगती, १० त्रिष्टुप्‌ ।
नमो मिस्य वरुणस्य चक्ष॑से महो देवाय तहतं स॑पर्यत ।
देहे देवजाताय केतव दिवस्पुत्राय सूर्याय शेसत
सा मां सत्योक्तिः परं पातु विश्वतो द्यावां च यत्रं ततनच्चहानि च ।
वि्व॑मन्यन्नि विंङाते यदेज॑ति विश्वाहापें विश्वाहदति सूर्यः २
न ते अदैवः प्रदिवो नि वासते यदेतज्ोभिः पते रथर्यसिं ।
पराचीन॑मन्यदूनुं वर्तते रन उदन्येन ज्योतिषा यासि सूयं
येन॑ सयं ज्योतिषा बाध॑ते तमनो जग॑च्च विश्व॑मुद्यर्पिं मानुनां ।
तेनास्मद्विश्वामनिरामनांहति-मपामींवामपं दुष्वप्न्यं खव
विश्वस्य हि भरापितो रशच॑सि वरतमदैवयनरुचरंसि स्वधा अनुं ।
यदृद्य त्वां सूर्योपववांमंहे तं नां दवा अनुं मसीरत क्रतुम्‌ ५ (३८५)
श ८३
्रण्वेदः | अ० ७, भ० ८, व० ६२ ] [ ३५८] [ म॑० १०, १० २०,४। |

ते नो द्यावापृथिवी तन्न आप इन्द्रः शण्वन्तु मरूतो ह वचः ।


मा शयने भ्रम सूरस्य संहि भदरं जीव॑न्तो जरणा॑र्ञ हि ६ [१२]
विश्वाहा त्वा सुमन॑सः सुचक्ष॑सः प्रजावन्तो अनमीवा अनागसः 1
उच्यन्त तवा मित्रमहो दिविदिवे ज्योग्जीवाः प्रतिं परयेस सूर्य ७

महि ज्योतिरविभ्रतं त्वा विचक्षण भास्वन्तं चक्चुपेचक्ये पय॑; ।
आरोहन्तं बहतः पाज॑सस्परिं वयं जीवाः प्रतिं पठ्येपर सूरय < |
यस्य॑ ते विश्वा भुव॑नानि केतुना पर चेरते नि चं विन्त अक्तुभिः ।
| अनागास्त्वेन हरिकेश सर्या-ऽ्वाह्ा नो वस्य॑सावस्यसोदिंि ९
शनो भव चक्ष॑साशंनो अहवा हो मानुनाहो हिमा यृणिन॑ ॥
यथा शामध्वञ्छमसंद्‌ दुरोणे तत्‌ सयं द्रविणं धेहि चित्रम्‌ १० ।
। अस्माकं देवा उभयाय जन्म॑ने राम यच्छत द्विपदं चतु॑प्पदे । |
॥ अदत्‌ पि्ूजय॑मानमाक्ञितं तदुस्मे शं योश्रपो द॑धातन ११ |
॥ यद्र देवाश्चकृम जिह्वयां गुरु मन॑सो वा प्रयुती देवहेव्यनम्‌ । |
॥ अरावा यो नो अमि दुच्छुनायते तस्मिन्‌ तदेनं द्वो नि धैतन १२ [१२] |

|

(<)
। ५ मुष्क्रवानिन्द्रः। इनद्रः। जगती ।
|
। अस्मिन्‌ न॑ इन्दर पुससुतौ यंस्यति शिमीवति कन्दृसि प्रावं सातये ।
। यत्र गोषाता धृषितेषु खादिषु विष्वक्‌ पत॑न्ति विदयवों तषा १
स नः क्षुमन्तं सद॑ने गयूणुहि गोअर्णसं रयिभिनद्र श्रवाय्यम्‌ ।
स्याम ते जयतः शक्र मेदिनो यथ। वयमुरममि तद्व॑सो कधि र
यो ना दास आय वा पुरुष्टुताऽदैव इन्द्रं युधये चिकेतति 1
अस्माभिष्टे सुषहाः सन्तु शात्रव स्त्वया वयं तान्‌ व॑नुयाम संगम र
या वुभ्रभिहव्यो यश्च भूरिभिर्यो अभीके वरिवोविच्चपाद्ये ।
तं विखादे सम्निमदय शरुते नर मर्वा्छमिन्द्रमकसे करामहे ५
स्वघरजं हिं त्रामहामिन्द्र ुधरवां-नानु वर॑पम रधचोद॑नम्‌ । ५ [१५] (+
भ मुच्वस्॒ परि कुत्सादिहा ग॑हि किमु त्वावान्‌ मुष्कयो्द्ध आसते
अ०७, ल० ८, व° ५५ | [ ६५९ | [ ऋग्वेदः । मं० १०, सू० ३९, म॑० १ -

(३९)
१६ कश्चीवती घोषा । अद्धिवनो । जगती, १४ वरिष्टप्‌।
यो वा परिज्मा सुष्रद॑श्विना रथे दुवामृपासो हव्यो हविष्मता ।
शश्वन्तमादरस्त्चं वामिदं वयं पितुर्न नामं सहं हवामहे १
चोदयतं सुनता: पिन्व॑तं धिय उत्‌ पुरधीरीरयतं तदइमसि ।
यरार भाग छइणुतं नो अशिना सोभरं न चारं मघवत्सु नस्करतम्‌

असायुराश्चदद्धवथो यदं भगो ऽन्यरोशिदवितारापमस्यं चित 1
अन्धस्य चिन्नासत्छा कृ शस्यं चि--युवामिदार्भिषजां रतस्य चित ३
यदं च्यदानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः । ~
निष्ठौययमूहशुरद्यर्परि विश्वेत्‌ ता वां सव॑नेषु प्रवाच्या ४
पराणा बो वीयां ध जवा जने ऽथा हासथुभिषजां मयोभुव 1
तानु नज्याववसे करामहे ऽयं नासत्या श्रदरिर्यधा दध॑त्‌ ‰ [छ
श्यं वाद्व शृणुतं भ अग्विना ॒पुतायैव पितरा मय॑ रिक्षतभ्‌ ।
अनापिरजञ। असजात्यामतिः पुरा तस्व अभिदासते स्पृतम्‌ द्‌
युवं रथेन विभरदायं गुन्ध्युवं॒न्युहथुः पुरुमित्रस्य योष॑णाम्‌ ।
अदं हवं वधिमत्या अगच्छतं युवं सुषुति चकथुः पुरंधये ७
पुव त्रेषस्य जरणामुपेयुषः पुनः कठेरक्रणुतं युवद्वयः
यव वन्द॑नमृदयदावुदपथु - यवंस्यो विरपलामितवे क्रथः द
धव हं रेभं वृषणा गुहां हितमुदैरयतं ममूवांस॑मग्विना 1
युवमृबीसमुत तप्तमच॑य ओमन्वन्तं चक्रथुः सप्तवधये 0
पव अतं पेदवेऽश्विनाश्वं नवभिवजिर्नवती च॑ वाजिन्‌ ।
चषटत्य दृदधु्ादयत्संखं भगे न नृभ्यो हव्यं मयोभुवम्‌ १० [१६]
न ते राजानावदिते कुतश्चन नांहो अश्नोति दुरितिं नकिर्भयम्‌ ।
यमाश्वना सुहवा रुद्रवर्तनी पुरोरथं णुः पलयां सह ११
आ तेन यातं मन॑सो जवीयसा रथं यं वा्भव॑शचकुरभ्चिना ।
यस्य योगे दुहिता जाय॑ते द्विव उमे अह॑नी सुदिने विवस्वतः १२
ता वति्यीतं जयुषा वि पवैत-भविन्वतं गये धेनुम॑ग्विना । |
वृकस्य विद्तिकामन्तरास्य। युवंशचीभिर््रसिताभयुख्तम्‌ १३ (४१०)
1

छरगवेद्‌; । अ० ७, भ० <, व° १७ | [६६०] [ मेण १०, स्‌ ३९, १० ॥

एतं वां स्तोम॑मन्विनावकर्मा


त॑क्षाप भृग॑वो न रथ॑म्‌ ।
न्य॑रक्षाम येषंणां न मर्ध नित्यं न सूनुं तन॑यं दधानाः १४५ [१५] (भ
(४०)
९६ काक्षीवती घोषा । अद्धिविनौ । जगती ।
रथं यान्तं कुह को हंवां नरा प्रति दयुमन्तं सुवितायं भूपति ।
प्रातर्यावाणं विभ्वं विरोरविो वस्तोर्वस्तोर्वंहमानं धिया शामिं
कुहं स्विद्‌ कोपा कुह वस्तोरश्विना कुहाभिपित्वं
ॐ करतः कुहेपतुः ।
को वौं शायत्रा विधवेव दृवरं मर्य न योषं कृणुते स॒धस्थ आ
|

प्रातर्जरेथे जरणेव काप॑या वस्तोर्वस्तोर्यजता गच्छथो गृहम्‌ 1


कस्य ध्वा भ॑वथः कस्यं वा नरा राजपुत्रेव सवनाव गच्छथः
युवां गेव वारणा मुंगण्यवे दोषा वस्तेहविषा नि हं
यामहे ।
युवं होतरामृतुथा जुह्वते नरे पंजनाय वहथः शुभस्पती
युवां ह घोषा पथश्विना यती राज्ञं ऊचे दुहिता पृच्छे वा नरा 1
भूतं मे अद्र उत भूंतम्तवे ऽ््वावते रथिने डाक्तमध॑ते
युवं कवी प्ठः पथग्विना रथं विरो न कुस्सों जरितुम्ायथः ¶
युबोहे मक्षा पयग्चिना मध्वासा भ॑रत निष्कतं न योष॑णा
युवं हं भुज्युं युवमभ्विना वहो युवं जिश्रार॑युश्नामुपांरथुः ।
युवो ररावा परि सख्यमासते युवोरहमवसा सुश्चमा च॑के
युवं हं कृशौ युवम॑न्विना डाय युवं विधन्तं विधवामुरुष्यथः
युवं सनिभ्यः स्तनयन्तमण्चिना ऽप वरजमू्ण॑थः सप्तास्यम्‌
जनिष्ट योपा पतय॑त्‌ कनीनको वि चारुहन्‌ वीरुधो दंसना अनुं ।
आस्म रीयन्ते निवनेव सिन्ध॑वो ऽस्मा अद्र भवति तत्‌ प॑तित्वनम्‌
जीवं रुदन्ति वि म॑यन्ते अध्वरे वुीरघामनु परसितिं दीपिदु्नरः ।
वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्या जन॑यः परिष्वजे १० [१९ ]

न्‌ तस्य तद्य तदुपु प्र वोचत युवां ह यद्युवत्याः क्षिति योनिपु ।
पिवाल्लयस्य वृषभस्य रेतिनो गृहं गमेमाश्विना त्ुरमसि ११
आ वामगन त्सुमतिवाजिनीवम्‌ न्य॑श्विना हस्सु काम। अयंसत । (४ ॥
अभ्रतं गोपा (मथुना शुभस्पती प्रिया अर्यम्णो दुर्यां' अङ्ीम्हि =>९१
अ०७, भ०८, व° २०] [6६१] [कगबेद्‌ः | मे० 2०, सू० ४०, म० १३

ता मन्दसाना सनुपो दुरोण आ धत्तं रयिं सहर्वीरं वचस्यवे ।


कृतं तीर्थं सुप्रपाणं जंमस्प्ते स्थाणुं पथ्ष्ठामपं दुर्मतिं ह॑तम्‌ 1

ही स्विद्य कतभास्वण्िन। विक्ष दघरा मादयेते श्चभस्पतीं।


न ्
क ईनि कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम १४ [२०] (४२५)
(६?)
२ सुहस्त्यो घौेयः 1 अद्धिनौ । जगती ।

समानम्‌ व्यं पुरुूतमुकथ्यं! रथं त्रिचक्रं सव॑ना गरनिरमतम्‌ ।


परिज्मानं विदुर्यं सुवरिति
धयं व्युष्टा उपसो। हवामहे
प्रातयुजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहने रथ॑म्‌ ।
चिन्नो येन गच्छथो यज्व॑रीर्नरा कीरश्चिद्यजतं होत्रमनतमभ्विना
अध्वर्यु वा मध॑पाणिं सहस्त्य॑-मयिधं वा धृतदक्षं दम्रनसम्‌
विप्र॑स्य वा यत्‌ सव॑नानि गच्छधो ऽत आ यातं मधुपेयमभ्विना ५५ [२१] (४२८)

(४२)
११ ष्ण आङ्गिरसः । इनदरः । तरष्डु्‌।

अस्तेव सु प्र॑तरं लायमस्यन मूप्॑निव प्र भ॑रा स्तोम॑मस्मे 1


वाचा विप्रास्तरत वाच्यो नि रामय जरितः सोम इन्द्र॑म्‌
दोहेन गामुप शिक्चा सखायं प्र बोधय जरतजारामन्द्मू ।
कोशो न पर्णं वसुना न्य॒ष्ट-मा च्यावय मवद्याय शूरम
किमङ्ग त्वां मघवन्‌ भोजमाहुः रशिष्ीहि मा ड्य ता जरुणाम्‌ ।
अप्नस्वती मम धीर॑स्तु शक्र॒ वसुविदं भगमिन्द्रा भरा नः
त्वां जनां ममसत्येष्विन्द्र संतस्थाना विं ह्यन्ते समाक ।
अचा युजँ कृणुते य हविष्मान्‌ नार्घुन्वता स॒ख्य वष्ठ जरः
धनं न स्यन्द्रं धरहृलं यो अस्मे तीवान्‌ त्सोमा आसुनाति प्रयस्वान्‌ ।
तस्म शाच्नून्‌ स्सुतुकान्‌ प्रातरद्रा नि स्वष्ट्रान्‌ यवात्‌ हन्ति व्रम्‌ [२२]
यः शिश्राय मघवा काममस्म ।
~~ ॥ ४०

य्न वयं द॑यिमा रोसमिन्दे


आराच्चित सन भयतामस्य शच -न्यस्मे चुश्ना जन्या नमन्ताम्‌ ६ (६४३६)
क्वेद्‌ः । अ० ७, ण० <, ० २६ |

[६६२]
(~
[मे १०, स्‌, ४९१९१

आराच्छन्ुमपं बाधस्व दूरमुग्रो यः शस्व परुदूत तेन्‌ ¦


अस्मे धेहि यव॑मद्रोम॑दिन्द कृधी धियँ जपति वारजर्रामू त
पर यम॒न्तवरैषसवासो अग्म॑न्‌ तीव्राः सोम दहुलान्तांस् दन्द ।
नाह कामान मघवा नि यंन ज्ञि सुन्दते द॑हाति भूरिं काप <
1 दीव्यां
॥ ~ यर 7) (+= =
उत प्रहामतिदीव्या जयाति कृतं यनच्छुघ्ी
12
दिचिनोतिं काले \
यो देदक्ामो न धनां रुणद्धि समित्‌ तं राया सजाति स्वधादान्‌ ९
मोभिंष्टरमाम॑ति दुरेवां यवेन क्षुधं परुट्ूत दिश्व।मू 1
वयं राज॑भिः प्रथमा धनान्यस्माकेन कृजनना जयेम १०
बहस्पतिनैः परं पातु पश्च!-दुतोत्तरस्माद्‌ ध॑रादघ।योः ।
इन्द्रः पुरस्तादुत म॑ध्यतो नः सखा सखिभ्यो वरदः कृणोतु ११ [२३] ५

(४२) [ चतुर्थोऽवाकः ॥8॥ स्‌० ४२९०] |


|
११ रृष्ण आश्गिरखः। इन्द्रः । जगती, १०-११ न्रष्टुप्‌। |

=-----~
{ अच्छा म इन्दर मतय; स्वविदः सथीचीर्िष्वां उजञातीरनूषत ¦ |
॥ परं ष्वजन्ते जन॑यो यथा पतिं मयुं न शुन्ध्युं मघवानमूतये! १
। न घां तवद्रिगपं वेति मे मनस्त्वे इत्‌ कार्म पुरूहूत शिश्रय ।
1 राजेव दस्म नि षदोऽधि बर्हिध्यस्मिन्‌ त्सु सोमेऽव्रपानंमस्तु ते ६
विपुवदिन्द्रो अम॑तेरुत क्षुधः स इद्रायो मधवा वस्व॑ ईदाते ।
तस्यव प्रवणे सप्त सिन्ध॑वो वयो वर्धन्ति वृषभस्य शुष्मिणः ३
वयो न वृक्ष सुपलाशमासंदून्‌ त्सोमां्च इन्द्र॑ मन्दिनश्चमूषदः ।
प्ेषामनीकं शव॑सा द्वियुत-द्विदत्‌ स्वमन॑वे ज्योतिरा ४
वृतं न श्वन्नी वि चिनोति देवने संवर्ग यन्मघवा सूर्यं जयत्‌ ।
न तत ते अन्यो असूं वीर्यं शाक न्नपुराणो म॑घवन्‌ नोत नूत॑नः ५ [२५]
विंहोविहौ मघवा परश्ञायत॒ जनानां घेनां अवचाकञदषां ।
1 ~ ह
यस्याहं शकः सव॑नेषु रण्य॑ति स तीतः सोः सहते( पृतन्यतः ह्‌
आणे न ~)सिन्धुमभ> ि यत्‌ समहन
2
त्सोमा॑स इन्द्रं कुल्या इव हदम्‌ 1
ब्ेन्ति विप्रा महो अस्य सादने यञ न बष्ि्वयेन दारुना ६९)
५ ॥
अण्न ८०२५] [६६३] [ऋग्वेदः । मं० १०, स= ४२, म॑०८

वृषा न करुद्धः प॑तयद्रजःस्वा ये! अर्यप्॑नीरकरणोदिमा अपः।


स सुन्ठते मघवां जीरद्‌नदे ऽ्िन्ुज्ज्योतिरमन॑वे हविप्म॑ति <
उज्न।यतां परशरज्योततिया सह॒ भूया तस्य॑ सुदुघां पुराणवत्‌ ।
वि रोचतामरुषो भारूना शुचिः स्वर्ण शुक्रं शुशुचीत सत्प॑तिः ९
गोरभिष्टरेमाम॑तिं दुरेवां यदेनं श्चं पुरु्रूतं विश्वाम्‌ ।
वयं राज॑भिः प्रथया धन।- न्यस्भाकिन व्रजनेना जयेम १०
बृहस्पतिर्नः परं पातु पश्वा-दुतोत्तरस्मादध॑रादधायोः ।
इन्द्रः पुरस्तादुत स॑ध्यतो नः सखा सखिभ्यो वरिवः क्रणोतु ११ [२५] (४५०)

(४४)

१९१ ष्ण आङ्गिरसः । इन्द्रः । जगती; १-३, १०-११ त्रिष्टुप्‌ ।

आ यालिन्दरः स्वर्पतिर्मद्य॒यो धर्मणा त्तुजानस्तुविप्मान्‌ ।


प्रत्वक्षाणो अति विश्वा सहास्य णारेणं महता व्रष्ण्यैन (
सुष्ठामा रथ॑ः सृयमा हरी ते मिम्यश्च वज पते गम॑स्तौ 1
सी राजन्‌ स्सुपथा याद्वा वर्म ते पपुपो वरप्ण्यानि २
एन्द्रवाहो नृपतिं वज॑बाहु -मयमुास॑स्तविषासं एनम्‌ ।
प्रत्व॑क्षसं वृवभं सत्यजप्म -मेम॑स्मत्रा संध्रमादों वहन्तु. ३
एवा पतिं द्रोणसाचं सचैतस मजः स्कम्भं धरुण आ च॑पायस्‌ ।
1
ओज॑ः कृष्व॒ सं गंमाय॒ त्वे अप्यसो यथां केनिपानामिनो वधे
गम॑ज्स्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।
त्वमीशिषे सास्मिल्ा संस्सि वर्ष्यं -नाधूप्या तव पात्राणि धर्मणा ५ [२६]

प्रथक्‌ प्रायन्‌ प्रथमा दवहतयो ऽङण्वत श्रवस्यानि दुष्टरां ।



न ये छोकुर्य्ियां नाव॑मारुहं -भरगव ते न्य॑विशन्त॒ केप॑यः
एवेवापागर्षरे सन्तु दूढ्यो ऽश्वा येषा दुर्युज आयुज ४ ।
पुरूणि यत्र॑ वयुनानि भोजना ७
. इत्था ये प्रागुधरे सन्ति कवने
गिररज्ान्‌ रेज॑मान अधारयद्‌ योः कन्ददन्तरिक्षाणि कोपयत्‌ ।_
< (४५८)
समीचीने धिषणे वि ष्कभायति वृष्ण॑ः पीत्वा मदं उक्थानि रौंसति

|

ऋग्धेद्‌ः | भ०७, यन ८, ब० २७ | [ ६६४] [मे० 1०, म्‌० ५५.११


इमं वरिभगिं सुक्रतं ते अङ्कं येनारुजासि मघवञ्छफारुजः ।
अस्मिन्‌ त्सु ते सव॑न अस्तवोद्यं सुत इष्ट म॑घवन्‌ बोध्याभगः ९
गोभिष्टरेमामतिं दुखं यवेन क्रुधं पुरु्रत विश्वाम्‌ ।
वयं राज॑भिः प्रथमा धनान्यस्माकेन व॒जनैना जयेम १०
रहस्पतिनः परि पातु पश्वादुतोत्तरस्मादध॑रादधघायोः !
इन्द्रः पुरस्तादुत म॑ध्यतो नः सखा सखिभ्यो वरिवः क्रणोतु ११ [२५] (कष)

(४५)

१२ बन्सप्रिमिन्द्नः। अग्निः । चिष्डुप्‌ ।

दिवस्परि प्रमं ज॑ज्ञे अभ्नि-रस्मद्‌ द्वितीयं परि जातवेदाः ।


तृतीयमप्सु नृमणा अजघ मिन्धान एनं जरते स्वाधीः ?
विद्मा तं अग्ने जधा जयाणिं विद्मा ते धाम विभ॑ता पुरुचा 1
विद्धा त नामं परमे गुहा यद्विद्मा तमुत्सं यत॑ आजगन्थ २
समूद तवां नृमणां अप्स्व न्त-रृचक्षां इथे दिव अं ऊधन्‌ ।
तृतीयं त्वा रज॑सि तस्थिवांसं मपासुपस्थे महिषा अवर्धन्‌ ३
अग्रन्दवृधिः स्त॒नय॑न्निव यौ: क्षामा रेरिहद्रीरुधः समरन्‌ ।
सद्यो ज॑जञानो वि हीमिद्धो अख्यदा रोद॑सी भानूनां भात्यन्तः ४
श्रीणामुदारो धरुणों रयीणां म॑नीपाणा प्राणः सोम॑गोपाः ।
वसुः सूनुः सह॑सो अप्सु राजा वि भात्यग्र उषसामिधानः ४
विश्वस्य केतुर्भुवनस्य गभ आ रोद॑सी अप्रणाज्नायंमानः ।
वीदं चिदद्रिमभिनत परायना यदभिमयंजनत पञ्च ६ [९५]
उशिक पावको अंरतिः सुमेधा मर्तैप्वभिरग्रतो नि धायि ।
इयत पूमम॑रुपे मरशर -दुच्चुकरेणं जोचिषा द्यामिनक्षन्‌
हश्ानो रुक्म विया व्य्ोद्‌ दु्म्मायुः भिये सचान: र

अभिरमतेत अमवद्रयोतभि- यदेनंयीर्जनय॑त्‌ सुरेताः

यस्ते अद्य कृणव॑द्धदरशोचे
|

^ 7 ऽपरं दव धृतव॑न्तमयरे ।
म ०,


=|

भ ते नय परत्र वस्या अच्छ्राऽभि सुक्र देवभ॑कतं यविष्ठ ९


(४०
्ष०७, भ० ८, च० २९ | [६६५] { ऋम्चेद्‌ः) मं० १०, स्‌० ४५, मे० १०
आ त॑ भन सौध्रवसेव्व॑म उदंथङक्थ आ भज जस्यमनि।
प्रियः खयं णिवो अय्या भ॑वा ल्युज्जातेन मिनद्द्ज्ानिदः १०
त्वागे यज॑माना अनु द्यून्‌ विश्वा वसुं दधिरे वायौणि ।
त्वयां ख॒ह दविंणाभेच्छाना वजं गोमन्तमुशिजो वि वुः १९१
अस्ताव्यधिर्नरां खरोवो वैश्वानर कपिभिः सोम॑गोपाः ।
अद्वेषे यावाप्रथिवीं हुवेम॒ देदां धत्त रयिमस्मे सुवीरंमू १२ [२९] (धर)
॥इति सप्तमो ऽकरः ॥७॥ न
॥ अथाटमोऽ्टकः ॥८॥
[प्रथमोऽध्यायः ॥१॥ व° १-३०] (८४६)
१० वत्सप्रिमोलन्दनः। अग्निः । तिष्टुप्‌ ।
प होता जातो महान्‌ न॑मोषि चपट सीददपामुपस्थे 1
वुधिर्यो धायि स ते वर्योसि यन्ता वदमि विधते त॑नूपाः १
इमं विधन्तं अपां सधस्थे प्लु न नष्टं पदैरनु गमन्‌ ।
गुहा चतंन्तम्राशिजो नमोभिरिच्छन्तो धीर म्रग॑बोऽविन्दुन्‌ २
इमं वितो भरयैविन्द्दिच्छन्‌ वैभूवसो पूरधन्यद््यायाः ।
स दधो जात आ हर्म्येषु नाभिर्युवां मवति रोचनस्यं
। होत॥ [= 1 ध] ५, | ॥

मन्दं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम्‌ ।
विशाङ्ण्व्ञरतिं पावक॒ हव्यवाहं दध॑तो मानुपिषु ४
प्र मूर्जय॑न्तं म॒हां विपोधां मूरा अभर पुरं दर्माणम्‌ ।
नयन्तो गर्भ वनां धिय॑ धु-िरिदमशरं नावींणं धन॑म्‌ ५[१]
नि पस्त्यासु चितः स्त॑मूयन्‌ परिवीतो योनैं सीदवृन्तः ।
अत॑; संगृभ्या विं दमूना विधर्मणायन्त्ररीयते तृन्‌ ६
अस्याजरासो वृमामरि्रा अर्चद्धूमासो अग्मय॑ः पावकाः ।
श्वितीचयः श्वात्रासो भुरण्यवो वनर्पदू। वायो न सोमाः
प जिह्नयां भरते वेपो अधिः प्र वयुनानि चेत॑सा प्रथिव्याः ।
तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम्‌ <
यावा यमां पुंथिवी जनिष्ठा मापस्त्वष्टा मृगवो यं सरोभिः ।
हन्य पथमे मांतरिण्व॑देवास्त॑तकर्मन॑वे यज॑त्रम्‌ ९
य तवां देवा दिर हश्यवादं पुरुसो मुपासो यनम्‌ ।
स याम॑न्नम्रे स्तुवते धयो घाः पर दैवयन्‌ यसः सं हि पर्वः १० [२] (४५३)
ऋ ८8
ऋग्येदः । अ० ८, भ० १ चद०३ ]
{ 8६६ 1 [सं० २० सू० ५७।५,
1 ।

{४७}
< सप्तयुरा गरलः । वैेङ्कण्ठ हृद्रः । वरिष्टुए्‌ ।

जगृभ्मा ते दक्षिणमिन्द्र हस्त॑ वसुथवों वसुपते वक्रात्‌ 1


विद्या हि त्वा गोप॑तिं खर गानां-मस्मभ्यं चिन्न दषणं रयिं दाः १
स्वायुधं स्वव॑सं सुनीथं चतुःसमुद्रं धरुणं रयीणाम्‌ ।
चक्रैतयं शंस्यं भूरिवार मस्मभ्यं चिच वृष॑णं रयिं दाः २
सवरह्माणं दैवव॑नत बरहन्तं मुरुंगभीरं परधुवधमिन्दर ।
शरतक्रपिमुग्रम॑भिमाति समस्मभ्यं
पाहं चिन्न ्रप॑णं रथिं दा; ३
सनद्वाजं विप्रवीरं तरुत्रं धनस्पतं जुजुवांसंसुदक्षम्‌ ।
दस्युहनं प्रभिदमिन्द्ं सत्यमस्मभ्यं चिच्च वष॑णं रयिं दाः ४
अर्वावन्तं राधि वीरवन्तं सहधिणं शतिनं वाजमिन्द्र ।
मदरवातं विध्रवीरं स्वपौ मस्म चित्रे वृष॑णं रथिं दाः ५[३]
प्र सप्तगुमृतधीतिं सुमेधां वृहस्पति मतिरच्छा जिगाति ।
य आश्गिरसो नम॑सोप्संदो ऽस्म्यं चिन वरष॑णं रथिं द्‌ <
वनीवानो मम॑ दूतास इन्द्र॑ स्तोमाश्चरन्ति सुमतीरिधानाः ।
हृदिस्पर्ो मन॑सा वच्यमाना अस्मभ्यं चिच्च ्रप॑णं रथिं दाः ४
यत्‌ त्वा यामि दद्धि तन्नं इन्द्र॑ वृहन्तं क्षयमसमं जनानाम्‌ । र
अभि तद यावांपृथिवी गृणीतामस्मभ्यं चिन्न व्रणं रथं दाः < [४५] ८
(४८)
११ वेङ्गण्ठ इन्द्रः । इन्द्रः । जगती; ७, १०-११ च्िषटुप्‌।
अहं भुवं वसुनः पवयस्पतिं रहंधनानि सं ज॑यामि शश्व
मां ह॑वन्ते तः ।
पितर न जन्तवो ऽहं दाशुषे वि भ॑जामि भोज॑नम्‌ ॥
अहमिन्द्रो रोधो वक्षो अथर्वण खिताय गा अंजनयमहेरधि

अहं दस्युभ्यः परं नृम्णमा ददे गोत्रा शिक्षन्‌ दधीच
महं वष्ट वच॑मतक्षदायसं मयि देवासोऽतरजन्नपि मातरिभ्व॑ने

क्रतुम्‌ ।
ममानीकं सूर्यस्येव दुष्टरं मामार्धन्ति क्रतेन कर््वैन €
च द
अ० <, भ० $, व० ५ | [६६७] [ छष्वेद्‌ः । मं० १०, सू० ४८, म० ४

अहमेतं गव्ययमश्व्यं पं पुरीपिणं सायकेना हिरण्ययम्‌ ।


पुरू सहा नि रिज्ञामि दृाड्े यन्पा सोमास उक्थिनो अमन्दिषुः
अहमिन्द्रो न परा जिग्य॒ इद्धनं न मत्यवेऽवं

तस्थे कदू चन ।
#
सोममिन्सा सुन्वन्तो! याचता कसु नमे पुरवः सल्ये रिषाथन

अहमेताञ्छाश्वसतो दद्रधंये वचँ युधयेऽक्रण्वत ।


आहवय॑मानौ अव हन्मनाहनं इब्ा वङन्नन॑मसपनमरिविनः
अभीशदसेकमेकों अस्मि निप्पा-छभी द्रा किमु चयः करन्ति 1
खले न पर्षान्‌ प्रतिं हन्मि भूरि किं मां निन्दन्ति शत्रवोऽनिन्द्राः
अहं गृ्कभ्यो अतिथिग्वमिष्कैर--मिवं न वरतरं विधु धारयम्‌ ।
यत्‌ पर्णयद्च उत वां करञहे प्राहं महे वरंजहव्ये अग्य्वि
प्रभरे नमीं साप्य इपे भुजे भूद्रवामें सस्या कणुत द्विता ।
दिद्युं यदुस्य समिथेषु मंहय-मादिदनं होस्व॑मुकथ्वं करम्‌
भ नेम॑स्मिन्‌ दहे सोमे अन्त रगोषा नेम॑मािरस्था करणोति ।
स तिग्भजङगं वृषभं युयुत्सन दटस्त॑स्थौ बहुल बद्धो अन्तः १०५

आदित्यानां वदनां रूदिथाणां ठेवो देवानां न भिनामि धाम ।


ते मां भद्राय वसे ततक्षु-रप॑रनितमम्धरतमपाव्हम ११ [६] ५०२)
(६५)
११ वेङ्कण्ट इनदरः । शद्रः । जगतीः २, ६९ त्रिष्टुप्‌ ।

अहं दौ गृणते पूर्व्यवस्वहं बहा करणव मह वर्धनम्‌ ।


अहं भुवं यज॑मानस्य चेदिता-ऽय॑ज्वनः साधि विश्वस्मिन्‌ भरं
मां धूं नाम॑ दैवतां॑ दिवश्च गभश्वापां च॑ जन्तवः ।
अदं शी वृषणा विव॑ता रघू अहं वनं शवे धृष्णवा द॑दे
अहमत्कं कवये शिश्नथं हथ रहं कुत्स॑मावमाभिरतिभिः ॥
दस्यवे
अहं युष्ण॑स्य श्रयिता वध्॑यमं॑ न यो रर आर्थ नाम्‌
अहं पितेव॑ वेतसरभिष्टये तुं कुतसांय स्मदिंभं च रन्धयम्‌ ॥
अहं भुवं यज॑मानस्य राजनि प्र यद्धर तुज॑ये न प्रियाधूषे
४ (५७8)

®
छरग्वेद्‌ः। अ० <, म० १, व० ७] [ ६६८]
[ म॑० २०, सू०४ ९, म०५

अहं रन्धय भगे शुतवैणे यन्माजिंह


~ ॥
71जंह्‌ीत वयुन चनानुपङ 1

अहं वे न॒म्रमायवेऽकर
प्रंसव्याय पञ्चभिमरन्धयस्‌
५ [५]
|| अहं स यो नववास्त्वं ब्र॑ध॑सं वृतेव दासं वृ्रहारजम्‌ ¦
। यदर्धयन्तं ्रथर्यन्तमातुपम्‌
रेपारे रज॑सो रोचनादरम्‌
अहं सूर्यस्य परि याम्या्मिः पैतशोभिरबह॑मान ओज॑सा ।
यन्मां सावो मनुष आहं निर्णिज ऋध॑क्‌ कृपे दासं क्रत्व्यं इथं
अहं सप्तहा नहपो नहुष्टरः प्ाभ्रंवं शव॑सा तुर्वशं यदुम्‌
अहं न्य+न्यं सह॑सा सहस्करं नव वाध॑तो नवतिं च॑ वक्षयम्‌
अहं सप छवतो धारयं वरषां॒दरविल््व॑ः पृथिव्यां सरीरा अधि 1
अहमर्णीसि वि तिरामि सुक्रतुं युधा विदु मनवे गातुमिष्टये
अहं तदासु धारवं यदसु न॒दवश्चन त्वष्टाधारयदुशषत ।
सपाहं गवामधः वक्षणास्वा मघोधु श्वात्यं सोम॑मारिर॑म्‌ १०
एवा दवो इन्द्रो विव्ये मृत्‌ प च्योतेनं मघवा सत्यराधाः !
विश्वेत्‌ ता ते हरिवः शचीवो ऽभि तुरासः स्वयो गुणन्त ११ [८] (५५)

(५०)
७ वैकुण्ठ इद्रः । इन्द्रः । जगती; ३, 2 अभिसारिणी, ५ जिष्डप्‌।
प्रवो महे मन्दमानायान्धसो ऽचां विश्वानराय विश्वाभुवे ।
इन्दस्य यस्य सुम॑खं सहो महि रवो नृम्णं च रोद॑सी सपरत;
सो चिन्नु सख्या नै इनः स्तृत-शच्तय इन्द्रो माव॑ते नर ।
विश्वासु धु वाजकरत्यैषु सत्पते वृत्रे वाप्स्व+
भि जर मन्दसे
केतेनरंइन्दयेतं पे येते सूनं सन्य मियक्ान्‌ ।
के ते वाजायासु्यीय दिन्विरे के अष्ष स्वासूर्वरासु पोस्यं
भुवर्वमिन् वह्म॑णा महान्‌ सुवो विश्वेषु सव॑नेष
ु यज्ञिय॑ः ।
सुवो वंश्च्यौनो
विश्व॑स्मिन्‌ भरे ज्येष्ठश्च मन्तो विश्वचर्षणे ।
अवालु क ज्यायान्‌ यज्ञव॑नसो मही त आमां
कृष्टयो विदुः ।
असो नु कमजरो वधीश्च विश्वेवेता सव॑ना तूतुमा कषे (+ (५१4)
अ०८, न० १, व० ९] [६६९] [ ऋन्ेद्‌! । म॑० १०, सू० ५०, मं० ६

एता विश्वा सर्वना ततुमा कपे स्खयं सुनो सहसो यानि दाधिपे ।
1 ५ ् > न

वरय ते पाञ्च धर्मणे तनां यज्ञो मन्त्रो बह्योदयतं वच॑ः ¬


येत विप्र व्रहयक्रृतैः सुते सचा वसूनां च वसुन दने ।
प्रते सुरस्य स्सा पथा वन्‌ मदं सुतस्य सोम्यस्यान्धसः ७ [९] (५२०)

(५१)
< देवाः,
(९) १, ३, ५, ७, ९ देवाः; २.४,६१८ सौचीकोऽधचिः। २,४, ६,
२, २, ५, ७, ९ अन्निः1 विषटुप्‌ ।

महत्‌ तडं स्थिरं तद॑सी-चेनाविष्टितः प्रविवेशिथापः 1


विश्वां अपर्यद्रहुधा ते अग्र जारंवेदस्तन्वो देव एकः १
पर्य्‌ ।
को मा दृं कतमः स देवो यो भ॑ तन्वो वहुधा ानीः =>)
५1 देवय 1
(~~ धो
= ्ि्वाः~ समि
=-यर
भ त्य
क्ियन्
काह 1 मित्रावरुणा नि
रेच्छौम त्वा बहुधा जातवेदः परविष्टमग्ने अप्स्वोप धीपु ।
नो दशञान्तरुप्यादतिरोचमानम्‌
~ ~ ॥ ३
क्र~िचिवभानिक
तेत त्वां यमोने अकिचि
मां य॒नजन्नत्र वाः ।
होचादुं वरुणा दिभ्य॑दायं॑ नेदेवएतमर ४
तस्य॑ मे तन्वो बहुधा निविष्टा ्थं न चिकेतादमथिः
ऽरङृत्या तम॑सि कषष्य्रे। |,
एहि मुरदवयु्यज्ञकामो ५ [१०]
यानि सुमनस्यमानः
सुगान्‌ पथेः करणुहि देवयानान्‌ वहं हव्
्वानमन्वावरुः ाया । {1 -7,

अभेः पव भ्रात॑रो अथ॑मितं = रथी8वाध ~ ~ 1 ~ ज्य


५ 3 |
> 1 १

िन ज्या याः
(~
ं &
माय ं गौर ो न कषप ोरव
तस्मांद्धिया व॑रुण दूर
~=

तो जातवेवृा न ण् ५ य ^॥
~ - 1,

मस्त आयुरजरं यरद € यथां युक्0


(3 1. ~
~ ~


्यो हविषः सुनात
अथां वहासि सुमनस्यमानो भागं वेभ तस्वन्तं हविषो दत्त भागम्‌ ।
प्रयाजान्‌ मे अनुयार्जश्व1. केव॑ला तर्दीर् ८
देवाः
| तु =
[कघमायुरस्

घृतं= चापां पुरषं चोप॑धीना-मग्शचं ई


:2 ^

तव॑ प्रयाजा अनुयाजाश्च केव॑लं ऊ्ैस्न्तो हविषः सन्तु मागा" । ९ [११] ५२९)
सर्व ुभ नमन्तां प्ादेशशचत॑सः
तवा यज्ञयमस्तु स्त
कण्वेद्‌ः। अ० €, अ० १,व० ६२ |
् ् अ

[६७०] [० १०५द्‌, ५२१ ।


(५२)
३ सौचीकोऽभनिः। विश्वे देवाः। त्रिष्टुप्‌ ।

विश्व देषः शास्तन मा ययेह होता वृतो सनते यज्चिपद॑ ।


प्रभे व्त भागधेयं यथांवो येन॑ पथा हव्यमा वो वहनि

अहं होता न्यसीदं यजीयान्‌ विवे ठेवा मरुतो मा जुनन्ति ।
अर्हरहरण्िनाध्व्॑यवं वां व्या समिद्ध॑वति साहुतिर्वाम्‌ , २.
अयं यो होता किरु स य॒मस्य॒ कमप्युहे यत्‌ समञ्जन केवाः 1
अर्हरहजयते मासिमास्यथा देवा द॑धिरे हव्यवाहम्‌

मां देवा दधिरे हव्यवाह मप॑म्लुकतं बहु कृच्छ्रा चरन्तम्‌ ।
अभिरव्रान्‌ यज्ञं नः कल्पयाति पञ्च॑यामं चिवतं सप्ततन्तुम्‌

आ वों यक्षय्रृतव्वं सुवीरं यथां वो देढा वरिवः करणि ।
आ बहोर्वजमिनदर॑स्य येया-मयमा विध्वाः पृतना जयाति

त्रीणि ञाता जी सहघ्ण्ययिं विंशं कवा नव॑ चासपर्यन्‌ ।
ओक्षन्‌ पूतैरसतृणन्‌ बिर्मा आदिद्धातार न्य॑सादयन्त
६ [१२] ५५५

(९)
११ देवाः, ४-५ सोचौकोऽभगिनिः। अग्निः, ४-५ देवाः । १-५, ८ रिष्‌;
3 ~

६-७, ९-११ जगती[३ ॥

यमेच्छाम्‌ मन॑सा सो यमागा- यज्ञस्य विद्रान्‌ परुषश्िक्षित्वान्‌ ।


स नों यक्षद्‌ वैवतांता यजीयान्‌ नि हि षतमदन्त॑रः पवौ अस्मत
अराध ्‌
ि होतां निषदा यजीया--नमि प्रयामि सुधितानि हि ख्यत्‌ । ॥
यजामहे यज्ञियान्‌ हन्तं ठेवा देव्य॑महा ईड्यो आज्यैन
= २
नो अद्य ॒यज्ञस्यं जिद्वाम॑विदाम्‌ गुह्य॑म्‌ ।
स आयुरागात्‌ सुरभिर्वसाना

भद्राम॑कर्दवहतिं नो अद्य
तवृद्य वाचः भ॑थमे म॑सीय॒ येनासौ अभि देवा असा
ऊर्जौद्‌
म ।
उत य॑ज्ञियासः पञ्च जना ममं हों जुषध्वम्‌
पञ जना मम॑ होवें जुन्तां गोजाता उत ये य्यः › ५
पृथिवीं नः पार्थिवात्‌ पाववं्हसो ऽन्तरिक्षं दिच्धात्‌ पात्वस्मान्‌ )
= ५ [१६] ।
अ० <) भ० १, व° 1४] [६७१] [ऋग्वेदः 1 मे १० सू० ५३, ५० 2

तन्तंत तन्वन्‌ रज॑सो


1.
भानुमन्धिहि
11.
ज्योतिप्सतः
~~)
पथो६.1.रक्ष धिया कृतान्‌ ।
अनुरखणं व॑यत जोगुवामपो मनुर्भव जनया दैव्यं जन॑म्‌ क)

अक्षानहो नद्यतजोत सभ्या इष्करणुध्वं रञ्जना ओत पिडात ।


अष्टावन्धुरं वहताभितो रथं येन॑ देवासो अनयन्नभि परियम ७
अदमन्वती रीयते सं र॑भध्वमु्तिष्ठत प्र त॑रता सखायः 1
अन्ना जहाम ये असन्नरोत्राः निवान्‌ वयमुर्तरेमामि वाजान्‌ । ५,

तवष्टा माया वेदपसामपस्तमो विभ्रत्‌ पात्र दवपानांनि हौत॑मा 1


रिीति नूनं पलं स्वायसं येनं वृश्चादेतशो वह्य॑णस्पतिः ९
सतो नूनं कवयः सं दिश्ीत॒वाींभिर्याभिरमृतांय तक्षथ
विदरासः पदा गुनि कर्तन॒ येनं देवासो अमृतत्वमानशुः १०
गर्भ योामदंधूवत्समास-न्य॑पीच्यन मन॑सरोत जिह्वयां ।
स ति
स दिश्वाहा सुमनं योग्या अभि सिंपासनिर्वनते कार उजितिम्‌ ११ [१५४(५४६)

(५९ )
द ृदुकथा वामदेव्यः । ष्ट्रः । चिषटुप्‌ ।
अहयेताम ।
अह ५,

यत तां भीते रादसी


(- [+

तां सु त कीतिं म॑ववन्‌ महित्वा


न > ~

प्रावो दरवो आर्तिरो दासमोजः प्रजाये त्वस्य यद्रिक्ष इछ (


[+ 7 3 यें > ~),
| न ५

, यदचरस्तन्वा वावृधानो वर्॑नीन्द्र पवुवाणो जेप ।


जनु पुरा विवित्स र
मायेत्‌ सा ते यानिं युद्धान्याह-रनाद्य दाँ
क उ नु ते महिसन: समस्या--ऽस्मत्‌ पुवं ऋषयोऽन्तमापुः ।
ल 1
ते

-मज॑नयथास्तन्व4:स्वायाः ३
यस्मातरं च पितरं च साक
ष ॥८
¬ (~ ५॥

चत्वारिं ते असुयीणि नामा ऽद्भ्यानि महिषस्य सन्ति । |



त्वङ्ग तानि विश्वनि वित्से येभिः कर्मणि मववछकर्थ
त्वे विश्वां धिपे केवलानि यान्यावियी च गुहाध वसनान्‌ ।~ ^, 1
{> ~ ~ =. (न
+

त्वमिन् द्रासि दृता ५


काममिन्मे मघवन्‌ मा विं ताशी स्तवमांज्ञाता

यो अदधाज्ज्योतिषि ज्योतिरन्त-यो अगजन्मधुना सं मधूनि
नभ असंजन्म 1, ५
~~

अधं प्रियं शूषमिन्द्राय मन्म॑ ब्रह्मकृतो बहईुकंथाद्वाचि ६ [१५] (५५२)


| स १०१९ [९७२] [ ऋ्वेद्‌ः। म० १०, ०५५३ ।

(५५)
< इृदुक्थो वामदेव्यः 1इन्द्रः । त्रिष्टुप्‌ ।
दुरेतन्नाम गृह्य पराच र्यत त्वां भीते अहये दयोधे ।
उदस्तभ्नाः प्रथिवीं दयाम॒भीके भ्रातुः पुत्रान्‌ म॑चवन्‌ तित्विषाणः १
महत्‌ तन्नाम गुं पुरुर्पृग्‌ येन॑ भूतं जनयो येन मन्प॑स्‌ ।
प्रतनं जातं ज्योतिर्यद॑स्य प्रियं प्रियाः सम॑विरन्त पञ्च॑ २
आ रोद॑सी अप्णादोत मध्य॑ पञ्च दैवो तुः सप्तस॑प् ।
चतुखिराता पुरुधा वि चष्टे सश्पेण ज्योतिषा वित॑तेन ३
यदप ओच्छः प्रथमा विभाना-मज॑नयो येन पष्टस्यं पुष्टम्‌ ।

| यत्‌ ते जामित्वमवरं परस्या महन्सहत्या असुरत्वमेकम्‌


विषु द॑दाणं सम॑ने बहूनां युवानं सन्तं पलितो ज॑गार ।
वेवस्यं परय काव्यं महित्वा ऽदछा सार स द्यः समान

५ [१६]

|
शाक्मना शाको अरुणः सुपर्ण आ यो सहः शः खमादलीव्टः 1
यचिकेतं सत्यमित्‌ तन्न मोघं वसु स्पारहत जेतोत इतां ६

। एभिर वृष्ण्या पोस्वानि येभिरोक्षरचहत्यांय जी !


ये कर्मणः भियर्माणस्य सह्न॒क॑तेकर्ममुदजांयन्त देवाः
युजा कमीणि जनयन्‌ विश्वौजां अङ्ञस्तिहा विश्वम॑नास्तुरापाद्‌ ।


पीत्वी सोम॑स्य द्वि आ वरंधानः ररे निर्टुधाध॑मदस्य॑न्‌ < [१५]
(५६)
७ वृहवुक्थो वामदेन्यः । विश्वे देवाः ।शिष्‌, &-६ जगती ।
इद्‌ त एकं पर ऊ त एकै त्रती्ेन ज्योतिषा सं विशस्व !
संवेशन तन्व4श्वारुरोधे प्रियो देवाना परमे जनित्र १
तनूष्टे वाजिन्‌ तन्वं+नय॑न्ती वाममस्मभ्यं धातु दाम तुभ्य॑म्‌ 1
अदहूतो महो धरुणाय देवान्‌ दिवीव ज्योतिः स्वमा मिमीयाः र
वाज्यासे वाजिनेना सुवेनीः सुवितः स्तोम सुवितो दिव गाः ।
वाज्यसि
1. ~ ~ ~ स्तो ~ ~~, ~

सुवितो धमं प्रथमां सत्या सुवितो देवान्‌ त्सुवितोऽु पतम्‌ ॥


महच एषां पितर॑नेदिरे ठेवा देवेष्वदधुरपि कर्तम्‌
रत यान्यव्विु तनूषु नि विवियुः पैः
समैविव्यचुरुत


म०८) भ० १, व० १८ |] [६७३] [ ऋम्बेद्‌ः। म० १०, सू° ५२, म० ५

सहोभिर्विश्वं परं चक्रमू रजः पर्वा धामान्यमिता मिर्मानाः 1


तत्रषु विश्वा भुव॑ना नि यैमिरे प्रासारयन्त पुरुध प्रजा अनुं ४
द्विधा सूनवोऽसुरं स्वरविद्‌- मास्थांपयन्त तृतीयेन कर्णा 1
स्वां प्रजां पितरः पिच्य सह॒ आवरेष्वद्धुस्तन्तुमात॑तम्‌ ६
नावा न कषोदः प्रदिशः परथिव्याः स्वस्तिभिरति दुर्गाणि विश्वां 1
स्वां प्रजां बृहदुक्थो महित्वा 55 व॑रष्वद्धादा एरु ७ [१८] (६०)

न्धुः वन ~ गोपि
(५७)
६ बन्धुः श्रुतवन्धुविप्रवन्धुर्गोपायनाः । विश्वे[कादेवाः । गायत्री^ ।
माप्र गाम एथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तः स्थुर्नो अरातयः १
यो य॒ज्ञस्य॑ प्रसाधन स्तनतरदवप्वात॑तः 1 तमाहुतं नशीमहि २
मनो न्वा हवामहे नाराजंसेन सोमेन । पितृणां च मन्म॑भिः ३
आ त॑ एतु मनः पुनः क्रतवे दक्षाय जीवस । ज्योक्‌ च सूर्यदरो ४
ुन॑नैः पितरो मनो ददातु दैव्यो जन॑ः 1 जीवं व्रात॑ सचेमहि ५
वयं सोम व्रते तव॒ मन॑स्तनपु बिभ्र॑तः ॥ प्रजावन्तः सचेमहि & [१९] (५७)
(५८)
१२ वण्युः श्रुतवन्धु्विप्रवन्धरगोपायनाः । मन आवतनम्‌ । अच्डुष्‌ 1
यत्‌ त यमं वैषस्वतं मने। जगाम दूरकम्‌ । तत्‌ त आ व॑तयामसी-ह क्षयांय जीवसे १
यत्‌ ते दिवं यत्‌ परथिवी मनो जगामं दूरकम्‌ । तत्‌ त आ वं॑तंयामसीह क्षयाय जीवसं २
यत्‌ तेशमि चतुष्ट मने जगामं दूरकम्‌ । तत्‌ त॒ आ व॑तयामसीह क्षयाय जीवस ३
यत्‌ ते चतः प्रविो मे| जगाम रूरकम्‌ । तत्‌ त॒ आ व॑तयामसरीह क्षयांय जीवस ४
यत्‌ ते समुदम्णवं मनो जगाम दकम्‌. । तत्‌ त आ व॑तयामसीह क्षयाय जीवस ५
यत्‌ ते मरीचीः प्रवतो मनो जगाम दरकम्‌ । तत्‌ त आ व॑तंयामसी-हक्षयाय जीवसे ६ [२०]
यत्‌ ते अपो यदोषधीर्मनो! जगाम॑ दूरकम्‌ । तत्‌ त॒ आ वर्तयामसीह क्षयाय जीवसे ७
यत्‌ ते सूर्यंयदुषसं मनो जगा दूरकम्‌ । तत त॒ आ वर्तयामहक्रयाय जीवसं <
यत्‌ तेपर्वतान्‌ बृहतो मनो जगामं दूरकम्‌ । तत्‌ त आ दर्तयामसीह क्षयाय जीवसे ९
यत्‌ ते विर्वमिदं जगन्मनो जगाम॑ दूरकम्‌ । तत्‌ त॒ आ वर्तयामसीह क्षयाय जीवसे १०
यत्‌ ते परः परावतो मनो जगाम रकम्‌ । तत्‌ त आ वर्तयामसीह क्षयाय जीवसं ११
यत्‌ ते मूतं च भर्ग्यं च॒ मनो जगाम हरकम्‌ । तत्‌ त॒ आ व॑तयामसी-ह क्षयाय जीवसे १२
न [२१] (५८५)
१9 ५
> क््बेद्‌ः 1 अ०.८, ० १, च० ३२ ]
[६७४]
॥ म १०, सूर ॥

(५९)
१० बन्धुः श्रुवचन्धुरविप्वन्धुगेपायनाः { १-३ निरतिः,
॥>~
४ बिश्चतिः सभव, ५-६ \
७ पृथिवी-दवबन्तरिक्ष-सोम-पूच-पथ्वा-स्दस्तयः, <-१० चावापृथिदी, १० (पूबोधसव)
इनद्र-चयावाएृयिव्यः । शिष्टुप्‌, < पक्तिः, ९ सद्ापषक्तिः,
१० पद्वक्त्युचरा ।
प्रतार्य प्रतरं नवीयः स्थात क्ततुदता रथ॑स्य ¦
अध च्यवान उत्‌ त॑वीत्यर्थः परातरं ख निक्छतििहीताम्‌ १
सामान्‌ सु राये निंधिमद्वन्नं॑ करामहे सु पुरुध श्रवसि ।
ता नो विश्वानि जरिता भ॑सन्ु परातरं सु निर्ति्जिहीताम्‌ २
अभी प्व+यः पोस्यैभवेम दीन भूमिं गिरयो नाजा ।
तानो विभ्वानि जरिता चिकेत परात॒रं सु नि्तिर्जिहीताष्‌ ३
मो षु णः सोम मृत्यवे परां दाः प्येम चु सूर्सुरन्तम्‌ ।
दयुभिर्हितो जरिमा घु नो अस्तु परातरं सु निक्रतिर्जिहीताम्‌ ४
असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः
रारन्धि नः सूर्यस्य संहं पृतेर त्वं तन्वं वर्धयस्व ५ [र्‌
असुनीते पून॑रस्मासु चक्षुः पुनः प्राणमिह नो चेदि भोम॑म्‌ ।
ज्योक्‌ पश्येम सु्मुचर॑न्त- मलुंमते मृचछय नः स्वस्ति &
पुनन असं प्रथिवी द॑दातु पनयेवी पुन॑रन्तरिक्षम्‌ ।
एुननैः सोम॑स्न्वं ददातु पनः पया पथ्यां‡या स्वस्तिः र
शं रोद॑सी सुबर्धवे यही कतस्य मातरां ! ।
भरतामप यद्रपो दयौः पंथिवि क्षमा रपो मो पु ते किं चनाममत्‌ ८
अवं दके अवं चिका दिवश्चरन्ति भेषजा ।
~ तिं नाम १
कषमा च॑रिष्णवैककं भरतामप यद्रपो दः पयिवि क्षमारफा मो पुते कि
समिन्द्रेरय गाम॑नङ्गाहं य आवंहदु्ीनरौण्या अन॑ । [२९] (५
मरलामष॒ यद्रपो दयौः पुयिवि क्षमा रपो मो षुते किं चनाममत्‌ १९
री
(९०) ५, ६ असमा"
१२ बन्धुः शरुतवन्धर्विवन्धुगौपायनाः, ६ भगस्त्यस्वसा एषां माता षिका । 9 ]
~ ^ धनद्रः, ७-१९ जीवः, ६२ दस्तः । अनुष्टुप्‌, १-५ गायत्री, <-९
आ जनं व्वेषसंहशं माहीनानामुप॑स्तुतम्‌ । अग॑न्म॒ बिभ्र॑तो नम॑ः
असमाति नि
असमातिंप नितोदानं
वेषं निययिनं रथ॑म्‌
त्वेषंनिययिनंध क
। मजेर॑थस
कि
्य सत्प॑तिम्‌ स
अ० €, =० $, व० २४] [६७५] [ छण्वेदः । म॑० १०, सू्‌० ९०, ०३

यो जनान्‌ बदिर्षा वा-ऽतितस्थी पवीरवान्‌ । उताप॑वीरवान्‌ युधा ३


यस्वे्वाकुरुपं ठते रेवान्‌ धाप्येते । दिवीव पञ्च॑ कुष्ट ४
इन्र ्षचासंमातिबु रथप्ेष्टेपु धारय । दिवीव सूर्य टरो - प्‌
अगस्त्य॑स्य नद्धः स्त युनक्षि रोहिता ।
पणीन्‌ न्युक्रमीरधि विश्वान्‌ राजन्नराधसंः ६ [२४]
अय सरतिाय (पिता ऽय जावातुरागमत्‌ । उदं तव प्रहपण सुव॑धवाह निरिहि ७
यथा युग तर्य नद्धान्त धरुणाय्‌ कम्‌ ।
एवा दाधार तै सनो जीवातवे न मृत्यवे ऽर्थो अरिष्टतातये ८
यथेयं पर॑यिवी शहौ दाधरिमान्‌ वनस्पतीन्‌ ।
एवा द्‌॑धार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ९
यमाठ्हं वधस्दतात्‌ सुबन्धोर्मन आभरम्‌ । जीवातवे न मृत्यवे ऽथे अष्प्टितातये १०
१९१
न्य¶भ्वाोऽ६ वाति न्य॑क्‌ तपति सूर्यः । नीचीनमघ्न्या हि न्यग्भवतु ते रपः
अयं ञे हस्तो भगवानयं मे भग॑वत्तरः । अयं मे विष्वर्भेषजो ऽयं शिवाभिमर्शनः १२
[२] (६०७)
(६१) [ पञ्चमोऽुवाकः ॥५॥ स्‌ ६१-६८ ]
२७ नामनिद्रष्ठो मानवः। विदे देवाः ।त्रिष्टुप्‌ ।
इदमित्था रेद्रं मैवचा बह्म क्रत्वा शच्यामन्तराजा ॥
पर्षत्‌ पक्थे -अहन्ना सप्त हीत्रन्‌ ।
णा यदस्य पितरा मंहनेष्ठाः 1

स इद्ानाय दभ्याय वन्वञ्च्यवानः सूदेरामेमात वादम्‌ ।


ष्ैयाणो गूर्तव॑चस्तम्रः क्षोदो न रेत॑ इतऊति सिशत, २
मनो न येषु हवनेषु किरम विपः श्यां वनुथो द्रवन्ता ।
< ३
आ यः रायाभिस्तुविनम्णो अस्या-ऽश्रीणीताद्छिं गमस्तो
कृष्णा य्ो्व॑रुणीषु सीदद द्वो नपाताश्विना हवे वाम्‌ ।

वीतं म यज्ञमा ग॑तं मे अन्न॑ ववन्वांसा नेषमस्मरत्
प्रथिष्ट यस्य॑ वीरकर्ममिष्ण द्नुष्टितं लु नयां अरपीहत्‌ ।
पुनस्तदा वहति यत्‌ कनाया ददितृरा अमृतमनवां ~€ ९)क)४
411

मध्या यत्‌ कर्त्वमभ॑वकूमीके काम कृण्वाने पितार युवत्याम्‌ !


्तं सुकृत स्य याना ६ (९)
मनानगेतं जहतुर्वियन्ता सानौ निषिक
@
ऋग्वेदः । अ० ८, ज० १, षै० २७ ]
{ ६७६ ] [मं०१०,्‌* ६।, १०४
पिता यत्‌ स्वां दुहितरंमधिष्कन्‌ कषमया रेत॑ः संजग्मानो नि विचत्‌ ।
स्वाध्ये।ऽजनयन्‌ ब्रह्म॑ ववा वास्तोष्पतिं बतपां निरतक्षन्‌ ७
स ईवृषा न फेन॑मस्यद़ाजौ स्मदा परैदष॑ दृम्रचेताः
-------

सरत्‌ पदा न दक्षिणा परावरृडः न तानु मेँ पृान्यों जगृभ्र ~,
| श्ल न वद्धिः प्रनाया उपब्दि मिंन न्य उप॑ सीदृटूरः ।
| सनतभ्मं सनितोत वाजं स धर्ता ज॑ सह॑सा यवीयुत्‌
| ९.
अध कनायाः सख्यं नवग्वा ऋतं वद॑न्त ऋतयुंकितिमग्मन्‌
!
। वहो य उप॑ गोपमागु-रदक्षिणासो अच्य॑ता दुदुक्षन्‌
| १० [२५]
| मश्च कनाया; सख्यं नवीयो राधो न रेतं ऋतमित्‌ तुरण्यन्‌ ।
| खचि यत्‌ ते रेक्ण आय॑जन्त॒ सवरदूघायाः पय॑ उसिय॑याः ११
| पन्वा यत्‌ पश्चा वियुता बुधन्तेति बवीति वक्तरी रराणः
| वसेविसुत्वा कारवोऽनेहा विभ्वं दवेष्टि द्रविणमुप क्षु
| तद्वसव परिषद्वानो अग्मन्‌
१२
पर सदन्तो नारदं बिभित्सन्‌ ।
| 14 अप्णस्य संग्रथितमनवा विदत्‌ पुरुप्रजातस्य गुहा यत्‌
। १२
भगा ह नामोत यस्य देवाः स्वरणं ये बिंषधस्थे निपिदुः ।
| अरिहं नामोत जातवैदाः श्रधीनो होतकतस्य होताधुक्‌ १४
उत त्या म्‌ रद्राव्चिमन्ता नासत्याविन्द्र गर्ये यजं॑ध्ये ।
वहृक्तवर्दषे रराणा मन्द्र हितप्रयसा विषु यज्य
१५ [२९
2 स्वृतो राजा बन्दि वेधा अपश्च विप्रस्तरति
|
स्वसेतुः ।
स कक्षविन्त रजयत्‌ सो अभि नेमिं न चकमव॑तो रघुवर
{ स द्विबन्धुरवेतरणो यष्टा॑ सबधु धेनुमस्वं दुहध्य । १६
} स यान्मतरावरुणा व उक्थे ्जयष्ठोमिर्यमणं
| वरूथे ४
तद्धनुः सूररि तै धियंधा नाभानिदिष्ठो रपति
सा ता नाभः परमास्य वां वाऽहं तत्‌ पश्चा क॑तिथप्र वेनन्‌ ।
भ्रिदास १<
इयं मे नाभिरिह मे सधस्थमिमे म ववा अयम॑स्मि सर्वः

जा अहं परथमजा कतस्यद्‌धनलुरदुहज्जायमाना
अधाषु मन्दो अंरतितिभावा व्‌ स्याति दविवतैनि १
ऊध्वं यच्छरणिन
्ैनेषाट्‌ । ] (५
े शिशुदैन्‌ मष स्थिर शेवृधं सूत माता
९ (1६.
भ० ८, भ० १, व० ३० | [६७७] [ कम्येद्‌! । म॑० १०,्‌० ६१, ० २१

अधा गाव उपमातिं कनाया अनुं शान्तस्य कस्य॑ चित्‌ परुः ।


श्रुधि त्वं सुद्रविणो नस्त्वं या-ट्टाश्वघ्स्यं वाव॒धे सनतांभिः २१
अध त्वमिन्द्र विद्धय+ स्मान्‌ महो राये नुपते वञ्र॑बाहुः ।
रक्षां च नो मघोनः पाहि सरी ननिहसस्ते हारिवो अभिष्टौ २२
अध यद्राजाना गविष्टौ सरत्‌ सरण्युः कायें जरण्युः ।
विप्रः प्रष्ठः स येषां वभूव॒ परा च वक्षदुत परदेनान्‌ २३
अधा न्व॑स्य॒ जन्यस्य पुष्टौ वुधा रेम॑न्त ईमहे तद्‌ नु ।
सरण्युरस्य सूनुरश्वो विष॑टचामि श्रव॑सश्च सातौ २४
युवोर्यदि सख्यायास्मे शाधाींय स्तोम॑ जुजुपे नमस्वान्‌ ।
विश्वजन यस्मिन्ना गिर॑ः समीचीः पूर्वीव गातुद्त्‌ सूनृतयि २५
स गुणानो अद्धि्देववानितिं सुचन्धुर्नम॑सा सूक्तैः ।
वधेदुक्र्वचोभिरा टि नूनं व्यर्ध्वैति पय॑स उचि्यांयाः २६
तऊपषु णो महो य॑जत्रा भूत देवास ऊतये सजोषाः ।
ये वाजो अन॑यता वियन्तो ये स्था निचेतारो अमराः २७ [३०] (६२४)
-->>°<€<--
{द्ि्तीयोऽध्यायः ॥ २॥ व० १-२४] (६२)
११ नाभानेदिष्टो मानवः । विश्वे देवाः, १-६ अङ्गिरसो वा, <-१९ सावणेरदानम्‌ । जगती;
५, ८, ९ अनुष्टुप्‌; प्रगाथः (६ ब्रहती, ७ सतेटृदती); १० गायत्री, १६ त्रिष्टुप्‌ ।
ये य॒न्ञेन दश्चिणया सम॑क्ता दन्दस्य सख्यममृतत्वमानश ।
तेभ्यो भद्रमङ्गिरसो वो अस्त॒ प्रतिं गृभ्णीत मानवं सुमेधसः १
य उदाजन्‌ पितरो गोमयं वस्व तेनाभिन्दन्‌ परिवत्सरे वलम्‌ 1
वीघीयुत्वमङ्किरसो वो अस्तु प्रतिं गृभ्णीत मानवं सुमेधसः २
य कतेन स्यमारोंहयन्‌ दिव्या ्र॑थयन्‌ पराधिवीं मातरं वि ।
सुप्रनास्त्वमद्धिरसो वों अस्तु प्रति गृभ्णीत मानवं सुमेधसः ३
अयं नाभां वदति वल्गा वों गृहे देवपुत्रा कषयस्तच्छणोतन ।
सुब्रह्मण्यमद्धिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमधसः ्
विरूपास इदषय-स्त इदरम्भीरेपसः । ते अङ्गिरसः सूनवः स्तेअभ्रः परि जजञिरं ५ [१]
ि
ये अग्नेः पारि जजिरे विरूपासो दिवस्परध
नवग्वो नु दृरग्वो अङ्भिरस्तमः सचा व षु मेहते त (६००)
छेदः । अ० ८, ० २, ८०२] [९७८] [०१५२० ९,४.५
इन्द्रेण युजा निः सजन्त वाघतो वजं मोम॑न्तण्वित॑य्‌ !
सहस मे दद॑तो अष्टकरण्य‡: श्रवो देवेष्वक्रत ७
भर नूनं जायतामयं मनुस्तोक्मेव रोहतु । यः ससं शताश्वं सयो कृनाय संते
न तमश्नोति कश्चन दिव इव सान्वारभम्‌ ।
सावण्यस्य द्चिणा वि सिन्धुरिव पप्रथे ९
उत दासा परिविषे स्महिष्ठी परीणसा । यदुस्तुरवदचं मामहे १०
सहघदा ग्रामणी रिषन्मनुः सूर्यैणास्व यतमानैतु दक्षिणा
सावर्णवँवाः प्र तिरन्तवायु -र्यस्मिलनशवान्ता अरनास वाज॑म्‌ ११ [२] (६)

(६३ )
१७ गयः शतः 1विश्वे देवाः: १५-१६ पथ्या स्वदितिः । जगती, ९५ व्रिष्टुव्वा; ९६-१७ व्िष्टुप्‌।

परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः ।


ययतिय नहुष्यस्य बर्हिपिं ठेवा आसते ते अर्धं जुवन्तु नः १
विश्वा हि वों नमस्यानि वन्यया नामांनि देवा उत यत्तियानि वः ।
ये स्थ जाता अदितिरग्यस्परि ये पुथिव्यास्ते म॑ इह श्रुता हव॑म्‌ २
येभ्यो माता मधुमत्‌ पिन्व॑ते पय॑ः पीय॒पं दयोरदितिररिबहः ।
उक्थशुष्मान्‌ वृपभरान्‌ त्स्वभ्र॑स-स्तँ आदित्यौ अनुं मदा स्वस्तये र
तरचक्षसो अनिमिषन्तो अर्हणां बृहदेवासो अमृतत्वमानशुः ।
ज्योतीर॑था अहिमाया अनांगसो ववो वर्माणं वसते स्वस्तये ४
सम्राजो ये सुवृधो यज्ञमाययु रपरिह्ता दधिरे दिवि क्षय॑म्‌ ।
तौ आ विवास नम॑सा सुदक्तिभि महो आदित्यौ अदिति स्वस्तय॑ ५ [२]
को वुः स्तोम राधति यं जुजोषथ विश्वै देवासो मतुपो यति ष्ठन॑ ।
को वोऽध्वरं तुविजाता अरं करद्‌ यो नः परषद्तयहः स्वस्तय ` ६
=-=
येभ्योहोत्रं भथमामायेजे मनुः सभिद्धापरिन॑सा सपर होतुमिः।
त आदित्या अम॑यं शर्म यच्छत सुगा नः कतं सुपथा सवस्तये
~


य ददिरेमुव॑नस्य प्रचैतसो विश्व॑स्य स्थातुरजगंतश्च मन्त॑वः । ६५१)
ते नः कृतादृरतेदिनसस्पयं
यादेवासः पिता स्वस्तये 4
अ० < भ० २०१] [६७९] [ ऋग्बेद्‌ः । स० १०, सू० ६२, म० ९

मोषिन्द्रं स्वं हवामह -ऽहोभचं सुक्रतं दैव्यं जन॑म्‌ ।


अपिं मिं वरुणं सातये मलं चावापथिवी मरुतः स्वस्तये ९
सुत्रामाणं थिवी छाव॑नेहसंसुकमीणमरदितिं सुप्रणीतिम्‌ ।
वीं नाव स्वरिवरासनांगस- सस॑दन्तीया रुहेमा स्वस्तये १० [४]

विष्व सजला अधिं घोचतोतये चाय॑ध्वं नो दुरेवाया अभिदत ।


सत्ययं वो देवहर॑त्या वेम जृण्वतो देषा अव॑से स्वस्तय ५ ११
अपामींवाए दिश्वामनांहुति-सपारांतिं दुर्विद्मघायतः 1
आरे दवा द्वेषो अस्भदययोतनो-रु णः शर्म यच्छता स्वस्तय १२
अर््टिः स मर्तो विश्वं एधते प्र प्रजाभिर्जायते धर्मणस्परि ।
यमादित्यासो नय॑था सुनीतिंमे--रति विश्वानि दुरिता स्वस्तय १३
यं दवासोऽव॑थ वाज॑सातौ यं श्यूर॑साता मरुतो हिते धने ।
प्रातर्यावाणं रथ॑मिन्द्र सानसि मरिष्यन्तसा रुहेमा सवस्तये १४
स्वस्ति न॑; पथ्यासु धन्व॑सु ॒स्वस्त्य पु वरजने स्वर्वति ।
स्वस्ति न॑ः पुकृथेषु योनिषु स्डस्ति राये म॑रुतो दधातन १५
स्वस्तिरिद्धि प्रर॑थे श्रेष्ठा रेकण॑स्वत्यमि या वाममेतिं 1
सानो यमा सो अश्णे नि पातु स्तवे भ॑वतु दैवगोपा १६
एवा प्लतेः सूतुरवीवृधष्ठो विश्वं आदित्या अदिति सनीषी ।
ईजानास नरो अम्॑त्वैना--ऽस्तावि जनो| दिव्यो गयेन १७ [५] (ददर
(६४ )
3
१७ गयः छातः 1 विश्वे देवाः । जगतीः १२, ६६, १७ त्रिष्टुप्‌ ।

कथा देवानां कतमस्य यामनि सुमन्तु नामं ण्व मनामहे ।


1 1
= 1

कतम ऊती अभ्या ववर्तति १


व॑वतति र
1

को मद्वाति कतमो नो मय॑स्करत्‌


म्ु्ठाति = ष्व्‌

कतूयन्ति क्रत॑वो ह्सु धीतयो वेन॑न्ति वेनाः पतयन्त्या दक्षः 1



न म॑डिता विद्यते अन्य एभ्यो कैवेषं मे अधि कामां असत
नर॑ वा हसं पषणमर्गोह्य मिं वैवेद्धमभ्य्॑से गिरा ।
सूर्यामासा चन्द्रमसा यमं द्विवि तितं वातंमुपसंमवतुमभ्विनां ३ (६६५)
ऋष्द्‌; | अ० ८, भ०२,व० ६ ] [ ६८०]
[०१० प्* ५११}
कथा कविस्तुवीखान्‌ कय। गिरा वृहस्पतिरवाव्धते सुवृक्तिभिः
अज एर्कपात्‌ सृहवैभिर्छकभि रहः गणोतु बुध्योर हवींमानि
क्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि ।
अतूर्तपन्थाः पुरुरथो! अर्यमा सप्तहोता विषुरूपेषु जन्म॑सु
ते नो अर्वन्तो हवनश्रुतो हव॑ विश्वे शृण्वन्तु वाजिर्ने मितद्रवः
सहघ्सा मेधस॑ताविव त्मनां॑महो ये धनं समिथेषु जभिरे
प्रवो वायुं रथयुजं पुरंधिं स्तोमः कृणुध्वं सस्याय पषण॑म्‌ ।
ते हि देवस्य सवितुः सवीमनि क्रतुं सच॑न्ते सचितः सचेतसः
त्रिः सप्त सस्रा न्यो! महीरपो वनस्पतीन्‌ पर्ता अयिमरतयं

कृशातुमस्तन्‌ तिष्यं सधस्थ आ रुद्र रुद्रेषु रुद्रियं हवामहे
सरस्वती सरयुः सिन्धुरूमिोभ मेहो
- महीरवसा य॑न्तु वक्षणीः ।
वेवीरापों मातरः सूदयिल्वों घृतवत्‌ पयो मधुमन्नो अर्चत
डत माता ्रहदिवा रंणोतु न- स्त्वष्टा ेवेभिर्जनिभिः पिता वर्चः ।
ऋभुक्षा वाजोरथस्पतिर्भगो रण्वः शंस॑ः शङामानस्वं पातु नः १० [५]
रण्वः संहण्टौ पितुमाँ इव क्षयो मद्रा रदराणां मरुतामुपस्तुतिः ।
गोभिः ण्याम यशसो जनेष्वा सद्‌! देवास ११
इवछया
यामे पियं मरत्‌ इन्द्र देवा अद॑दात वरुण सचेमहि
तां पीपयत्‌ पय॑सेव धेनुं कुविद्रिरो अथि मित्र यूयम्‌ 1
ङविवङ्ग भति रथे वहौथ
यथां विदृस्य न॑ः सजात्यस्य मरुतो बु धथ ।
नामा यत्र प्रथमं संनसांमहे ततर जामित्वमदिंत १३
ते दहि चावापरथिवी मातरां मही देवी देवान् िरईधातु नः
म॑ना यज्ञिये ऽतः ।
उभे बिभृत उभय ं भरीभाभिः परू रेतांसि पितृभिरच सिश १४
वि षा होवा विश्व॑मश्चोति वार्य॑ बृहस्प ्चतः
तिररमतिः पनीयसी ।
गराव
ा यत्र॑ मपपुदुच्यते बृहद्वींवङन्त मति
भिरमनीषिण; १५
एवा कविस्तुवीरव। ऊतज्ञा द्विणस्यद
्रविंणसश्चकानः ।
उक्थेभिर
त्र मतिभिश्च विपो -ऽपीपयद्
एवा प्लतेः सूनवीवृधद्रो विभ्वं आदिरयो। दिव्यानि जन्म
$शानासो नरो अभ्येना-ऽस्तांवि त्या अदिते मनीषी । १५ [4]
जनों विज्य गयेन
०८ मर २व०९|| [६८१] [ करग्वेद्‌ः | मं० १०, ष्‌० ६५, म० १


(8)
१५ वसुकर्णो वासुरः । विद्व देव1: । जगती, १५ श्चि ।

अधिरिन्रो वरुणो भिचो अर्यमा वायुः पूषा सर॑स्वती सजोप॑सः 1


आदित्या विष्णुर्मरुतः स्व॑रहत॒ सोमे जरो आदितिर्ह्मणस्पतिः ।

इन्द्रा वुचहत्येयु सत्प॑ती मिथो हिन्वाना तन्वा समोकसा ।


अन्तरिक्षं मद्या पंपरुरोज॑सा सोमो घृतशरीमहिमान॑मीरय॑न्‌ ९!

तेषां हि म॒ह्ना स॑हताम॑नर्वणां स्तोमां इ्यम्धृतज्ञा तावु ।


ये अप्सवमर्णवं चिच्ररधस
स्तेनो रासन्तां महये सुमिञ्याः
स्व्र॑ण॑भन्तरिक्षाणि रोचना द्यावाभूमी पुथिवीं स्कम्भुरोजसा ।
पक्षा ईव महय॑न्तः सुरातयो देवाः स्त॑वन्ते मनुषाय सूरयः
मिच्राय॑ शिक्ष वरूणाय दृशे या सम्राजा मन॑सा न प्रयुच्छतः ।
ययोर्धाम धर्मणा रोचति ब्रहद ययेोरमे रोद॑सी नाधसी वृत
या गौ्वतीनिं पर्ति निष्कृतं पयो दुहाना वतनीर॑वार्तः ।
सा प्र॑ुवाणा वरुणाय दृाशुपौ दवभ्यो दाशद्धविपां विवस्वते
विवक्षसो अग्निजिह्वा कतातृध॑ कतस्य यानिं विमृान्तं आसत ।
द्यां स्कीमित््य¶प आ च॑करुरोज॑सा यज्ञं ज॑नित्वी तन्वीं नि ममुः
परिक्षितां पितरं पर्वजाव॑री ऋतस्य योना क्षयतः सर्मोकसा 1
द्यावाप्रथिवी वरुणाय स॒त्र॑ते घृतवत्‌ पयो महिषाय पिन्वतः १)

पर्जन्यावाता वरषभा पुीपिणे द्रवाय वणो मित्रो अर्यमा ।


वैवं आर्त्या अदितिं हवामहे ये पार्थिवासो दिव्यासो अपु ये
तष्टं वायुमर॑मवो य ओह॑ते दैव्या होतारा उपसं स्वस्तय ।
वृहस्पात वृत्रखादं सुमेधस-मिन्दियं सोम॑ धनसा उ ईमहे १॥ ५
बह्म गामश्वं जनयन्त ओप॑धी-र्वनस्पतींन्‌ प्रथिवीं पवता अपः ॥
सू दिवि रोहयन्तः सुदान॑३॒ आय ठता विसूजन्तो अथि क्षमं ११
मज्युमेह॑सः पिपरथो निर॑म्बिना इया पुत्रै व॑धिमत्या अजिन्वतम्‌ ।
कमद्युवं विमदा्योहधूर्युवं॒॑विष्णाप्वं+ विश्व॑करायावं सृजथः १२
पावीरवी तन्यतुरेकपादजो वरिवो धरत सिन्धुरापः समुद्रियः ।
विश्व देवासः गुणवन्‌ वचांसि मे सर॑स्वती सह धीभिः पुर॑ध्या १ (६९२)
० ८९
व| अ०८५०२८२१५] = [६] [११५९८५५१
विभ्वे दैवाः सह धीमिः पुर्या भनोर्य्ज॑ना-जमृतां ऊतक्ञाः ।
रातिषाचो अभिषाचः स्र्विवुः स्वभे घल सूक्तं उुवेरत
१४
| देवान्‌ वसिष्ठो अमृतान्‌ वधन्छे ये विष्वा भुदनाभि भ्रतस्थुः ।
| ते नें रासन्तामुरुगायमय यूयं पात स्दस्तिभि खद नः १५ [११] (५
(६8 )
१५ वल्ुकणोँ व्राखुक्रः 1 दिवे देवाः । जगती, १५ त्रषटप्‌ ।
देवान्‌ हुव वरहच्र॑वसः स्वस्तय ज्योतिष्छते अध्वरस्य प्रचेतसः ।
ये वधुः प्रतरं विष्ववैदूस दन्दज्येष्ठासो अष्तां ऋतावृधः १
इन्दसूता वश्णप्रशिष्टा दे सूर्यस्य ज्योतिषो खाग्म॑नुः 1
मरुद्रण वरजने मन्म॑ धीमहि मानि य॒ज्ञं ज॑नयन्त सर॑ः २
इन्द्रो वसुभिः परं पातु नो गय॑-मारित्ैनो अदितिः कभ यच्छतु ।
रो रदेभवो मरलयाति नस्त्वष्टा नो पाभिः सुदितायं जिन्वतु . १
| अदितिर्यवांपृथिवी ऊतं मह दिना रतः व॑हत ।
। वो आदित्यौ अव॑से हवामहे रश्रन्‌ रदा त्स॑ठितारं सुदंससम्‌
4
| सरस्वान्‌ धीभिर्वरणो धृतव॑तः परवा वि्णु्हिमा वायुर्न । ध
। वह्करतो अमृतां वि्वर्वेदः शाम नो यंसन्‌ तनिवड्थमेहं्ः
५[१९]
1 रपं यज्ञो वरष॑णः सन्तु यक्लिया =दष॑णो ठेवा वरष॑णो हविष्कृत ।
षणा चावपथिवीकतां घरवा परजलो पणो वरषस्ुमः (
अभरीपोमा षणा वाज॑सातये पुरुप्रशस्ता वर्षणा उप॑ तवे ।
| यावीजिरे वृष॑णो देवयज्यया ता नः शाम तिव्थं वि य॑सतः

| धृतव्रताः क्षत्रियां यज्ञनिष्कृतों बृहदिवा अध्वराणामभिभियः।
। अभनिोतार उतसापो अदहो ऽपो अ॑सृजन्नु वृचतय
५ <
दयावाप्रथिवी जनयन्नभि वरता ऽप ओषधीवनिनानि यज्ञिय
॥ ।
अन्तरं स्व¶रा पुूतये व देवासस्तन्वी नि मामृजुः ध
1 धतारों वरि ऋभवः सुहस्ता वातापजन्या संहिषस्य॑ तन्यतोः । ३]
~ आष ओपी भर तिस्तु जो मिते मगो रतिानिनो यन्तु मे हव॑म्‌ १० [१
०८, भर २, व १४] [६३] [ @न्वेद्‌ः । मं० १०, सू ६६, म० ११

समुदः सिन्धू रजो अन्तरिक्षमज एकपात्‌ तनविलनुरर्णैवः ।


अर्ह्य गणव्द्रचासि यै विष्वं देवास उत सूरयो ससं ९१
स्याम वो घनवो दृव्वीतये प्राच नौ य॒ज्ञं प्र ण॑यत साधुया ।
आदित्या रुद्रा वसंब: खद्‌। इमा बल्यं जस्यमानानिं जिन्यत १२
कैव्ण होतारा प्रथमा परहित ऋतस्य पन्थामन्वेमि साधया ।
कषेत्रस्य पतिं परतिवेह्सीमहे विष्ठा॑न्‌ दैवा अमृतौ अप्रयुच्छत १३
वसिष्ठासः पितृवद्वाचमक्रत दैव दन्ना कपिवित्‌ स्वस्तये ।
प्रीता इव जातयः कासमेव्या-ऽस्मे द॑वासोऽवं धूनुता वसु २४
देवान्‌ वसिष्ठो अघ्रतान्‌ ववन्छे ये विश्वा भुव॑नामि प्रतस्थुः
ते नौं शसन्ताघुरूगायस्रय यूयं एत स्वस्तिभिः सद्‌ नः १५[१४](७०९)
(६७)
२२ अवास्य आङ्गिरसः । वृहस्पतिः । शरिष्टप्‌।
इमां धियं सपती्णी रिता न॑ तध्रजातां वरहतीमविन्दते ।
तुरीयं स्विजगयष्टिष्दजन्यो ऽवास्यं उव्थसिन्द्राव दसन्‌
क्रतं रोस॑न्त ऊनु दीध्याना दिवस्पुत्रासो असुरस्य वीगः।
विप्र॑ पदपद्धिरसो दधाना य॒ज्ञस्य॒ धाम॑ प्रथमं म॑नन्त
हैसेरिव सखिंभिरवाव॑दद्धि -रदयन्मयानि नहना व्यस्य॑न्‌ ।
धृहस्पातरथिकनिक्रवृद्धा उत प्रास्तीदुच विद्धौ अगायत्‌ ।
अवो द्वाभ्यां पर रक्षया गा गृहा तिष्ठन्तीरनरतस्य सेत ।
बृहस्पतिस्तमसि ज्योतिरच्छि-श्ुदुसा आकर्वि हि तिस्र आरवः
विभिद्या पुरं जञयथेमपांचीं निखीणिं साकमुंृधेर्न्तत्‌ ।
बरहर्पतिरुपसं सूयं गा-मर्क विवेद स्तनयन्निव यीः
इन्दर वलं रधितारं दुघानां करेणैव वि च॑कता वेण ।
स्वेदाञ्िभिराहिमिच्छमानो ऽरोंदयत्‌ पणिमा गा अमुष्णात्‌ ६[१५]
स ईसत्येभिः सिभिः शुचद्धि गोधायसं वि ध॑नसैर॑ददेः।
नहः्णस्पतिवपमिषराहि वमस्वेदेमिर्रविणं व्यानद्र
त सत्येन मन॑सा गोप॑तिं गा इयानास इषणयन्त धीभिः ।
वहस्पतिमिंधो अंवद्यपेमि -श्दुधियां अभजत स्वयुग्भिः < (७१७)
.
कग्बेद्‌ः | अ० ८, अ° २, व० १६]
|

|
[ ६८४ ]

ते वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नान॑दतं सधस्थे ।


बृहस्पत वृष॑णं शूर॑सातौ भेर॑भरे अनुं मदेम जिष्णुम्‌
य॒दा वाजमसंनष्िश्वरूपमा


- दामर॑क्षदुत्तराणि सदं ।
बृहस्पति वर्षणं वर्धयन्तो नाना सन्तो बिभ्र॑तो ज्योतिरासा
सत्यामाशिषं कृणुता वयोधै कीरिं चिद्धयवथ स्वोभिरवैः ।
पश्चा प्रो अप॑ भवन्तु विश्वा स्तदरोदसी शणुतं विश्वमिन्वे
इन्द्र/ महया महतो अर्णवस्य ११
विं भर्धानमभिनद्दस्यं ।
अहन्नहिमरिणात सप्त सिन्धरन्‌ वेवेयीवाप्रथिवी
प्राक्त नः १२[१६](७)
(९८)
१९ अयास्य आद्भिरसः। वृहस्पतिः । श्रिष्टुप्‌ 1
उवृधतो न वयो रक्षमाणा वाव॑दतो अभ्रियस्येव योपा
गिरि

भ्रजो नोर्मयो मद॑न्तो उहस्पातिमभ्यकां
+ अनावन्‌ ।
सं गोभिराङ्गिरसो नक्षमाणो भगं उवेद्य मणंनिनाय ।
जने मित्रो न दंप॑ती अनाक्ति रहस्पते वाज
या्खाजी
साध्वर्या अतिथिनीरिषिराः स्पार्हाः सुवर्
णं अनवद्यरूपाः
बहस्पतिः पवैतेभ्यो वितूर्या॑नि्ग ऊपे
यव॑मिव स्थिविभ्यः;
आपरुपायन्‌ मधुन कतस्य योनिंमवक्षिपन्चक उल्कामिव योः
बहस्पतिरुद्धरन्नरम॑नो गा भूम्यां ।
उद्वेव वि त्वच॑ विभेद्‌
अप॒ जोतिषा तमो अन्तरिक्षा दुद शीपालमिव वात॑
बरहस्पतिरनुम
्रर्यां वलस्या ऽभ्रामिव वात॒ आ
आजत्‌।
चक आ गाः
या बलस्य पीय॑तो जसुं भेद इहस्पातिरापरतपोभ
िरकैः ।
दद्धिनं जिह्व परिविषटमाद-क़ावितिरधी
ीर्ृरणोदुधियांणाम्‌ ६ [१५]
इहस्पतिरमत हि त्यदासां नाम
आण्डेव भित्वा संकुनस्य गभ ्‌ स्वरीणां सद॑ने गुहा यत्‌ ।
मु
जभ्रापनं मधु पर्यपर्य न् ेदुभियाः पदैतस्य॒ त्मनाजत्‌
मत
निष्टज्नभार चभसं न शाद् स्यंन दीन दानि सियन्त॑म्‌ ।
‌ वृह स्पतिर्विरवेणां विङ्कत्य॑ ८ ` ७५)


=
~
क्न०८ भ० २) वे १८ 1 [६८५] [ कम्वेदः। मं० १०, सू ६८, म० ९

सोषा्विन्येत्‌ स स्व+: सो अथं सो अरकरेण वि ब॑बाधे तमसि ।


ृहस्पतिरगोव॑पुपो
वपुषो वलस्य मिर्यज्नानं न पर्व॑णो जभार
नव॑ पर्णा मुषिता वनानि वृहस्पतिंनाकरपयद्रलो गाः ।
अनानुकृत्यम॑पुनश्वकार यात सूर्यामासा रिथ उचरौतः
भ्न शयावं न क्रदनिभिरणश्वं॒ नक्ष॑त्रेभिः पितरो यामपि ।
र्यां तमो अरद॑धुर्ज्योतिरहन्‌ ब्रहस्पति्भिंनदद्ं विदद्राः
इदम॑कम नमो अभ्रियाय यः पूर्वीरन्वानोन॑वीति ।
बृहस्पतिः स हि गोभिः सो अश्वः स वीरेभिः स नृभिनौ वयो धात्‌
(६९) [ पष्ठोऽव।कः ॥६॥ सू० ६९-८४]
१२ खुमिन्नो वाध्यदवः । अग्निः । च्िषटुप्‌, १-२ जगती ।
भद्रा अगरेषैधयरवस्य संहशो वामी प्रणीतिः सुरणा उप॑तयः ।
यदीं सुमित्रा विज्ञो अग इन्धते घृतेनाहुतो जरते दविययुतत,
धृतमगरेवध्यरुवस्य वर्ध॑नं घृतमन्नं घुतस्व॑स्य मेद॑नम्‌ ।
यृतेनाहत उविया वि पप्रथे सूरय इव रोचते सर्पिरासुतिः
यत्‌ ते मनुर्यदनीकं सुमित्रः संमीये अग्रे तदिदं नवीयः ।
सरच्छोच स गिरो जुषस्व॒ स वाजं दपि स इह शरवे धाः
पत्वा पूरवमीलितो व॑भ्यश्वः समीधे अग्रे स इदं जुपस्व ।
प नै स्तिपा उत म॑वा तनूपा द्रं र्सद्ध ते असमे
भवां युती वाभ्यरोत गोपा मां त्वां तारीकृभिमातिर्जनानाम्‌ ।
इव भृष्णुरच्यव॑नः सुमित्रः प यु वेच वाभय॑शवस्य नामं
सयां पत्या वसूनि दास वर्ण्याय जिगेथ ।
इव प्षणुर्यवनो जनानां त्वमे परतनारयूरभि प्यः
ीषतवह्॑ायममिः सहस्रस्तरीः शतनीथ कभ्वां ।
य्‌बुमतु चृभिमज्यमांनः सुमित्रेषु दीदयो देवयत्ु ||
ल र सुदृषा जातवेदो ऽसश्चतेव समना संक 1
व िणावदधिसे सणतिभिरियत देवव
|

्‌॥
यत्‌ ५ अमता जातवेदो महिमानं वध्यश्च प्र वोचन
रच्छं मानुषीर आयन्‌ तवं मृभिरजयस्तवावुध ेभिः
ऋष्वेदः। अ० ८, भ २, व० २० 1
[६८६ }
[ मण १०, सूर ६९. ॥

पितेव पुतरम॑निभरपस्थे त्वामर वधयश्वः स॑ए्यन्‌ ।


जुषाणो अस्य समिधं यविष्ठोत पध अवमे बाधतश्चित्‌
राश्वदािदभ्यभ्वस्य शाचून्‌=मृभिर्जिगाय सुतसोमवद्धिः ।
सम॑नं विददहाध्चेचभानो ऽव वाधन्तमभिन्धश्चित
अयमिर्वभरयश्व्यं वुचहा॒ संनङात्‌ रधो नम॑सोपठ
सनो अनारत वा विजामीनभि तिष्ठ शतो वायश्च
१२ [२०] (*
(७०)

|
[3
६६ सुमिनर ो बाध्यदवः । आभीलृक्तं=( इध्म, समिद्धोऽग्निवा, २

|
£ बर्हिः, ५ देवीर्दारः ६ उगाखानक्ता, ७ दैव्यौ दतै भरदेत नराशंसः, ३ १८्ः,
सौ, ८ तिखो देग्यः
सर्वतील्राभारलयः, ९ त्वष्टा, १० वनस्पतिः, ६१ स्वाहारूतयः)
। जिषटुष्‌ ।
इमां मे अरे समिधं जुपस्पे रणे पति हर्या घृताचीम्‌ 1
र्न्‌ परथिन्याः सदिनत्वे अहव
-ूध्वो भ॑व सुक्रतो देदथज्या
आ दवानमग्रयविह यातु नराश दिभ्व्पेणिरन्व; ।
कतस्य पथा नम॑सा मियेधो देवेभ्यो देवतमः सुषूदत्‌
आ्वत्तममीकते दत्यांय॒हकष्म॑न्तो मनुष्यासो अग्निम्‌ ।
वहिष्ठेरश्ः सुवृता रथेना ऽऽ देवान्‌ छि नि षदेह
तां
वि प्रथतां ेवजुष्टं तरथा दुर्य द्राघ्मा सुरभि भूत्वस्मे ¦
अददता मन॑सा देव बर्हिरिन्रज्येष्ठा उशतो
यक्षि दवान्‌
ठो बा सानुं स्ता वरीवः पुधिव्या वा मार्या
विं ध॑यध्वभ्‌ ।
उजातीद्रौरो महिना महद्धि र्पुवंरथं रथयु
धीरयध्वम्‌ `
दैवी दिवो दुहितरं सुशिल्पे उषासानक्ता सदता
ं नि योनी ।
आ वां वेवा सं उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे
ऊर्ध्वा यावां रहदभिः समिद्धः प्रिया धामान्यदितेरुपस्
परोहितावृ्विजा यज्ञे अस्मिन्‌ विदुष्ठ॑रा द्रविणमा थे ।
तिचा दवीप य॑जेथाम्‌
वरीय आ सीदत चक्मा वः स्योनम्‌ ।
व हवीषतर ी देवी धूत॑दी जुपन्त
९ चष्डयद्ध चारुत्वमान-उ्यदह्गिरस
स देवानां पाथ उप्र विद्रा नृश ामभ॑वः सचाभूः ।
न्‌ यक्षि दविणोदः सुरः
० €, ७८ २, ८० ३२ | [६८७ ] [ऋन्वद्‌ः 1 म० १०, सू० ७०, मं० १०

व्॑सपते रञ्जनयां मियूय दवा पाथ उप॑ वक्षि विद्रान्‌ ।


स्वदि वव कूणव॑द्धवीं -स्यदतां चावांप़थिवी हरं मे १९

आद्रे दह वर॑गिष्टये च॒ इन्र दिवो मरुतो अन्तरिक्षात्‌ ।


सी्वन्तु वहैर्विश्च आ यज॑ज्ञाः स्वाहां दैदा अमृता माद्यन्ताम्‌ ११ [२२] (७६)
(७१)
११ बुहद्पतिराङ्गिरखः। शानम्‌ । शिष्‌, ९ जगती ।
बृहस्पते प्रथमं वाचो अग्रं यत्‌ प्ेर॑त नामधेयं दधानाः ।
यदं ष्ठं यदरिषमासीत्‌ प्रेण तदैषा निहितं गुहाविः
सक्तुमिव तित॑उना पुनन्तो यछ्र धीरा मन॑सा वाचमक्रत ।
अन्ना श्वाः सख्यानि जानते सदैषौ लक्ष्मीर्निहिताधं वापि
यतेन वाचः प॑दृवीय॑मायन्‌ तामन्व॑विनदृनरापिषु प्रविष्टाम्‌ ।
तामाभृत्या व्व॑दधुः पुरु्ा तां सप्त रेमा अभि सं न॑वन्ते
उत तवः पयन्‌ न ददुजी वाचयत त्वः जरृण्वन्‌ न बरणोत्येनाभ्‌ ।
उतो त्वस्मै तन्व॑4 वि स॑स्रे जायेव पत्य॑ उज्ती सुवासाः
तैन दिन्न्त्यपि वाजिनेषु ।
उत त्वं सख्ये स्थिरपीतमाहु
अधेन्वा चरति भाययैव वाच॑ शुभौ अंफलाम॑पष्णम्‌
यस्तित्याज सचिविदं सखा॑य॑न तस्य॑ वाच्यपि मागो अंस्ति 1
यक्ष शरणोत्यल॑कतं श॒णोति नहि परवेद ख॒कृतस्य पन्थाम्‌
अश्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभतुः ।
आवृघ्नास उपकक्षास उ त्वे हदा ईव सत्व उ त्वे दभर
हदा तष्टेषु मन॑सो जवेषु यद्वाह्मणाः संयजन्ते सखायः 1
ते
अवाहं लं वि ज॑हर्वैयाभि-रोहंबह्मणो वि च॑रन्तुसुतेकरस
इमे ये नार्वाह्क परश्चरन्ति न बांह्मणासो न ः ।
त एते वाच॑मभिपदय। पापया! सिरीस्तन्त्रं तन्वते अप्र॑जज्ञय ः १

सं नन्दन्ति यशसाम॑तेन सभासाहेन सरूया सखायः 1 १०


जिल्विषस्पत्‌ पितुषणिरछणा-मरं हितो मर्व॑ति वाजिनाय
ऋचां त्वः पोष॑मास्ते पुपुष्वान्‌ गायत्रं तवो। गायति ङाक्तरीषु 1
व्रह्मा त्वो वद॑ति जातविद्यां यज्ञस्य मात्रां वि भिंमीत उ लः ११ [२४] (७६७)
कग्वेष्‌ः।स० ८, भ० १, व° १ |
[६८८] [म० १०) स्‌०७२) म ॥

[वतीयोऽध्यायः ॥३॥ घ० १-२८] (७२)


९ लोक्यो बृहस्पतिः, वृहस्पतिराङ्गिरसो वा, दाक्षायणी
अदि तवा
~ ९ ५
। देवाः
केवानां तु वयं जाना प्र वोचाम विपन्यया! !
उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे
जहमणस्पतिरेता सं कर्मारं इवाधमत्‌ ।
देवाना पुय युगे ऽस॑तः सद॑जायत
देवानां युग प्रथमे ऽस॑तः सदजायत ।
तवाज्ञा अन्व॑नायन्त॒तदुत्तानप॑दृस्परि
भूर्जज्ञ उत्तानपदो मुव आशां अजायन्त 1
आदितो अजायत॒ दश्षद्रदितिः परि
अदितिरज॑निष्ट॒दष्ष या हुंहिता तव॑ 1
तां वैवा अन्व॑जायन्त भद्रा अगुत॑बन्धवः
यैवा अवः सटिलि सुसंरब्धा अतिष्ठत ।
अचरां वो लृत्य॑तामिव तीव्रो रेणुरपायत
यैवा यत॑यो यथा भुवनान्यपिन्वत ।
अवरां समुद्र॒ आ गृहामासूरयमजमर्तन
अष्टो पुत्रासो अदिति जातास्तन्व\
स्परि ।
र्वा उप प्रत्‌ सप्तभिः परा माताण्
डमस्यत
सप्तभिः पुत्रैरदितिरुप प्रेत परं युगम्‌ । [८

प्रजा
यै यवे त्वत पुनमार्ताण्डमाम॑
रत ९ [र] (७७१)
(७३)
१९ गौरिवीतिः शाक्त्यः । हनदरः। तिष्ट ।
तुराय मन्दर अ बहुलाभिमानः ।
1 ोजिष्ठों

०८ भ० ३, व० ३] [5 <९ ] [ ऋच्वेद्‌ः । मं० ३०, सू० ०३, मं ४

समना त्रणिरूपं यासि यज्ञमा नास॑त्या स॒ख्याय॑ वक्षि ।


वसाव्यामिन्द्र धारयः सहा ऽश्विनां शुर द्दतुमृवानिं
मन्द॑मान कलादि प्रजायै सचिभिरिन्दरं इपिरेमिरशर॑म्‌ ।
आभिर्हि माया उप॒ दस्युमागा- स्मि प्र तग्रा अवपत तमांसि ५५१६

सन।माना चिद्ध्वसयो न्वस्मा अर्वाहिन्द्र॑ उसो यथान; ।


कष्वैर॑गच्छः सखिभिनिक्मिः साक प्रतिष्ठा हया जघन्थ
तलं ज॑घन्थ नगुदिं सखस्य दासं कृण्वान ऋषये विमांयम्‌ ।
त्वं चकर्थ मनवे स्योनान्‌ पथो दवाव यानान्‌
त्वमेतानि पप्रिषे वि नामेशान इन्द्रं दधिषे गभ॑स्तौ ।
अनुं त्वा देवाः शव॑सा न्त्युपरिशवान्‌
मद्‌ वनिन॑श्चकर्थं [१।

चक्रं यदस्याप्स्वा निव॑त्त मुतो तदस्मे सध्विचच्छद्यात ।


पथिव्यामतिंपितं यदूधः पयो गोष्वद॑घा ओष॑धीषु
अण्दादियायेति यद्र न्त्योज॑सो जातमुत मन्य एनम्‌ ।
मन्योरियाय हर्म्यं तस्थौ यत्तः प्रज्ञ इन्द्र अस्य वेद्‌ १०

व्यः सुपर्णा उप॑ सेदुरिनद्रौ प्रियमेधा ऊप॑यो नाधमानाः 1


अपं ध्वान्त्रहि
५,
पूर्धि चश्च
र्मुगध्य॥
स्मान्‌निधयेव वद्धान्‌ ११ [४] (७८)

(७४)
६ गौरिवीतिः साक्त्यः। इन्द्रः । निष्टु९।

वसूनां वा चक्रुष इय॑क्षन्‌ धिया वा य्वा रोद॑स्योः ।


अर्वन्तो वा ये र॑यिमन्त॑; सातौ वनुं वा चे सुधुणं सुधृतो धुः
हव॑ एषामसुरो नक्षत दयां श्रवस्यता मन॑सा निंसत क्षाम्‌ ।
चक्षाणा यत्र॑ सुविताय॑ देवा यौन वारेभिः कृणवन्त स्वैः
इयमेपाममरतानां गीः सर्वताता ये कृपणन्त र्र्‌ ।
त नो धान्तु वसव्य+मसा॑मि
धियं च यज्ञं च साधन्स्ते
आ तत्‌ तं इन्द्रायवः पनन्ता-ऽभि य ऊर्वं गोम॑न्तं ति॑त्सान्‌ ।
सकस ये परुपत्ां महीं सहस्रधारं इती ददक्न्‌ ४ (७९९)
० ७
करग्यद्‌ः 1 अ० €, भ० ३, व० ५ ]
[ ३९०] [ मं० १०, स्‌० ७१,०५

शचीव इन्द्रमवसे क्रणुध्व-मनांनतं दमयन्तं पृतन्यन्‌ ।


कमृक्षणं मघवां सुवक्तिं भती यो वं नर्यं पुरुश्चः ५
यद्रावानं पुरुतमं पुरापातर- वुहेन्दरो नाम॑न्यपाः ।
अचेति प्रासहस्पतिसतुविष्मान्‌ यदीमि कर्वे करत्‌ तत ६ [५] (ज)

(७५)
९ सिन्धुक्षित्‌ प्रेवमेधः । नद्यः । जगती ।

प्रमु वं आपो महिमानमुत्तमं कारुका चाति सदने विवस्द॑तः । ॥

प्रसप्तसंत् वेधा हि च॑करमुः प्र सृत्वरीणामति सिन्धुरोजसा



पर तेऽुद्ररुणो यात॑वे पथः सिन्धो यद्रा अभ्यद्रवस्त्वम्‌ ।
भूम्या अधि प्रवता यामि सानुना यदेषामगं जग॑तामिरज्यसि

द्विवि स्वनो य॑तते भूम्योपर्यनन्तं. शुप्ममुदियति मानुना। !
अभरारदिव प स्त॑नयन्ति वृष्टयः सिन्धुर्यदेति व्रपमों न रोरुवत्‌

अभि वां सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पय॑सेव यनव:

राजव युध्वां नयामि त्वमित्‌ सिचौ यदासां प्रवतामिनक्षसि
४ |
इमं मे गङ्गे यमुने सरस्वति छत स्तोमं सचता परुष्ण्या ।
अशिना मरे वितस्तया ऽऽ्गकीये गुणुहया सुपोम॑या ५ [६]
तृष्टामया प्रथमं यात॑वे सजूः सुसर्त्वां रसया श्वेत्या त्या
!
ववं सिन्धो कुभ॑या गोमती कमं मेहल्वा सरथं
याभिरीयसे ६
ऋजीत्येनी रुडांती महित्वा परि जयाति
भरते रजांसि ।
अद्श्चा सिन्धरपसामपस्तमा ऽश्वा न चित्रा वपुषीव दहता
स्वश्वा सिन्धुः सुरथा सुवासां हिरण्ययी सुद् ७
कृता वाजिनीवती ।
ऊणावतीयुवतिः सीलमावत्युताधि वसत सुमग। मधुवृधम् ।
सुखं रथ॑युयुजे सिनधुरश्विनं तेन वाजं सनिषवृस्मिन्नाजो ‌। ४
महान्‌ हयस्य महिमा पनस्यते दग्धस्य स्वय॑रासो विरष्डिन॑ः (८१ |
९ [५]
[६९१] [ ऋणवदः ॥ मं० १०, सू० ७६, म०१
८ (न
(७६) ॥

८ सप परावतो जरत्कणः ! ग्रावाणः । जगती ।

आ द॑ कञस ऊर्जा व्युष्टि ष्विन्द्र मरुतो रोद॑सी अनक्तन ।


उमे यथा नो अह॑नी सचाभुवा सदःसदो वरविस्यातं उदधि
तदु भे्ठं सवनं सुनोतना-ऽ्यो न हस्त॑यतो अद्रिः सोतरि ।
विदद्धययोअभिभूति पैस्य॑ महो राये चित्‌ तरुते यद्व॑तः ९)

तदिद्धच॑स्य सव॑न विवेरपो यथां पुरा मनवे गातुमश्रैत 1


गोअर्णसि व्वाप्मरे अश्वनिर्णिजि प्रेमध्वरेप्वध्वरौ अशिश्रयुः
अपं हत रक्षसो भङ्गराव॑तः स्कभायत निक्रतिं सेधतामतिम्‌ ।
आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत्‌ श्छोकमद्रयः
दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदृाश्वपस्तरेभ्यः ।
वायोश्चिदा सोम॑रभस्तरेभ्यो ऽपेशचिदर्च पितुकृर्तरिभ्यः

भरन्तु नो यरासः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता ।


नरो यत्र दुहते काम्यं मध्वा घोपयन्तो अभित मिथस्तुरः
सुन्वन्ति सोम॑ रथिरासो अद्र॑यो निरस्य रसं गविपो दुहन्ति त ।
दृहन्तयध॑रुपसेच॑नाय कै नरों हव्या न मर्जयन्त आसाभः
\9

एते नरः स्वप॑सो अभूतन य इन्द्राय सुनुथ सोममद्रयः


वामंवामं वो दिन्याय धाम्ने वसुवसु वः पाथिवाय सुन्वते < [९] (<>)

(७७)
ी।
< स्युमरदिमभागव । मरुतः । त्रिष्टुप्‌, ५4 जगत

न यज्ञा विंजानुषः ।
अभ्रप्रुषो न वाचा प्रपा वसुं हविष्मन्तो
ोण्यषा न भसे
सुमारुतं न वह्माण॑महस गणमस्त त्‌ क्षपः
भ्रिये मयीसो अररिकरण्वत सुमारुतं न एवीरा
आदित्यास॒स्त्‌ अक्रान वाव्रधु
विवस्पुव्रास एता न येतिर
त्मना रान्न अभ्रान्न सूयः
प्रये द्विः पंथिव्या न बर्हणा (८९३)
पाज॑स्वन्तो न वीराः प॑नस्यवं रिङाद॑सो न मया आभवः <
@
कगैद्‌ः । अ० ८, स० ३, व० १० 1
[६९२]
[० १०, सू ७७, म॑ 1

युष्माकं बुधे अपां न याम॑नि विथुर्यति न म॒ही रथर्यति ।


अश्वप्डुयज्ञो अवागयं सु वः प्रय॑स्वन्तो न सत्राच आ ग॑त
शव धूर परयुजो न रस्मिभि ज्योतिष्मन्तो न भासा ज्युष्टिषु

स्वनासौ न स्वयशसो रिशादसः प्रवास न प्रासितासः परिष;
भ्र यद्वहध्वे मरुतः पराकाद्‌ युयं महः सेवरंणस्य वसथ;
~€
[१०]
िङानासा वसवो राध्यस्या-ऽऽराच्चिद्‌ दवेषः सनुत
युयोत
य उहाच यते अध्वरष्ठा मरुद्धयो न मानंपो दद्‌रा
त्‌ ।
रवत्‌ स वया दृघते सुवीरं स देवानामपि गोपीथे
अस्तु
ते हि यज्ञेषुं य्तियांस ऊमा आदित्येन नाप्ना
ज पविष्ठाः
ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकान
ाः ४ [११] ८८
(७८)
€ स्यूमरदिमभागवः । मरुतः। अष्टम्‌, २, ५-७ जगती |
विप्रासो न मन्म॑भिः स्वाध्यों देवाव्यो न येः स्वक्सः
राजाना न विचः सुसंहराः क्षितीनां न मय अरेपस्‌ 1
आयन ये भ्राजसा रुक्मवक्षसा कातासो न स्वयजः सद्यऊतयः ।
शनातार न ज्येष्ठाः सुनीतयः सुरामीणो न सोम
ऋतं यते
बातासा न ये भुनयो जिगलवोः ऽग्रीनां न जिह्व ९॥
ा विरोकिणः
वम॑णवन्ता न योधाः रिर्मीवन्तः पितृणां न शंसा
; सरातयः
स्थान न यराः सनाभयो जिगीवांसो न
शूरां अभिद्यवः
वरयवा न मया धृतप्रुपो ऽभिस्वतरिं
अर्क न सुष्टुम॑ः
अश्वासो न ये ज्येष्ठास आव दिधिषवो न रथ्यः
सुदान॑वः
ओ न निननरुद्भिजिंगतरवो! विश्वरूपा
अङ्गिरसो न साम॑भिः ©,
(=)।
ाव।णो न भ्रयः सिन्धुमातर आदद ८
िरासो अद्र॑यो न विश्वहा ।
शिश्रूला न क्रीव्टय॑ महाय्ामो न याम॑नरुत त्विषा
डपा न केतवोऽध्वराभिय; शुभ
यवो नाञिभिरव्यभ्वितन्‌ ।
सिन्ध॑वो न ययियो ्राजहष्टयः
परावतो न योज॑नानि ममिरे
सुभागान्नो देवाः कृणुता सुरता -नस 9
्मान्‌ तस्तोतृन्‌ म॑रुतो वावृधानाः
आध स्तोत्रस्य सख्यस्य गात
सनाद्धि वों रत्नधेयानि सन्ति < [१३] «८९
[६९३ ] [ ऋग्वेदः । मं १०, स्‌० ७९, म= 9
०८, ज० ३, ६० १४ ||

(७९)

५ 4
% ग्नि्व॑भ्वानसो वा, सातिवाजमर वा । आगन । त्रष्टुष्‌ ।

अर्प्यसस्य महतो स॑हित्व-मम्यस्य मरत्यीसु विश्वु ।


नना हन्‌ विभ॑ुते सं भरते असिन्वती व्सती मूरयत्तः १
गुहा शिरो निर्हितमृध॑गक्षी असिन्वन्नत्ति जिह्वया वन।नि 1
अन्नाण्यस्ते पड़मिः सं भ॑रन्त्युत्तानहस्ता नमसाधि विक्ष
प्र मातुः प्रतरं गह्यमिच्छन्‌ कुमारो न वीरुधः सपदुवाः
ससं म पक्तभ॑विदच्छरचन्तं रिष्हांसं रिप उपस्थं अन्तः
तद्रतं सदसी प्र व॑वीमि जाय॑मानो मातरा गमा अत्ति ।
नां वृवस्य मत्य्॑रिकेता-ऽगभिरङ्ग विचैताः स परचता ४
यो अंसमा अन्नं तप्वाभद्धा-त्याञ्यतेजुहोति पुष्यति ।
तस्यै सहस॑मक्षमिवि चक्षे अये विश्वतः प्रत्यङ्सि त्वम्‌
किं वैदेषु त्यज्‌ एन॑श्चकर्था-ऽग पच्छामि नु त्वामावद्रान्‌ ।

अग्रींखस्‌ कीढ्छन्‌ हरिरततवेऽद्न्‌ वि पवेडश्चकतं गामवासः
दिषो अर्वान्‌ युयुजे वनेजा कजीतिभी खानाभिगृमातान्‌ ॥
सरमानूधे पर्भिववधानः ५ [१५] (८3)
चक्षदे मित्रो वसुभिः सुजातः
(८०)
वा । अग्निः । नषु ।
अ [~ ~

७ सोचीकोऽग्निः वैश्वानरो वा, स्षिवौजभगे


1
म र क,

अग्निः ससि वाजंमरं ददा व्यथिर्वरं शरुत्यं कमनिः्ाम्‌ ।


पुरधिभ १
अम्र रोद॑सी वि च॑रत्‌ समञ्चन वीरकि[वश ।
अभनेरप॑सः समिदस्तु भद्रा र्मही रोद॑सी आ २
अभिरेकं चोदयत्‌ खम स्स्वधिवृत्राणि द्यते पुरूणण
्‌ ।
अग्रिई त्यं जर॑तः कणैमावा-ऽसिरद्भचो निरद्हननरूयम =
अभिरत्र घमं उ॑रुष्यदृन्त रथिर्नमिधं प्रजयांरजत्‌ सम्‌
अधिरवद द्रविणं वीरष॑शा अभिकषिं यः सहा सना ।
र (८७)
विगता पुरु्ना
अभि्दिवि हव्यमा त॑ताना- ऽयेधामानि
ऋग्वेद्‌ः | अ० <, म० ३, ष० १५]
[६९8]
॥ मं १०) सू० ८०, १ ५
अग्निमुस्थेकषंयो वि हयन्ते ऽं नरो याम॑नि बाधितासं
ः ।
अगिं वयो अन्तरि पत॑न्तो ऽयिः सहा परिं याति
गोनाम्‌
अथि वि ईन्त मा्ुपी्या अगिं मन॑पो नह॑पो मि जाताः
अग्निगान्धवीं पथ्यामृतस्या-ऽयेगव्यतिरघेत आ निषत्ता
अथय वह्यं कभव॑स्ततक्षरगिं - महामवोचामा सुवक्तिम्‌ ।
अभ्र प्राव जरितारं यविष्ठा गरे महि द्रविणमा यजस्
व ७ [१५] (८)
(८१)
७ विश्वकमा भोवनः। विश्वक्षमा । व्ष्टुप्‌, २ विराड्रूपा ।
य इमा विश्वा भुव॑नानि नुह
हपिरहोता न्यसीदत्‌ पिता न; ।
स आशिषा दविणामिच्छमांनः प्रथमच्छदरवरौ
आ विवेका
क्कि स्विदासीद्थिष्ठान॑मारम्भ॑णं कतमत्‌ स्वित्‌ कथासींत्
‌ ।
यतो भूमिं जनयन्‌ विश्वक्मा॒विं दयामोर्णोन्महिना विन्व
विश्वतश्चक्षुरुत विभ्व्तोमुखो
र्चक्षाः
विश्वतोंबाहृरुत विष्व
सं बहभ्यां धमति सं पतत्र र्यावामूमी जनयन्‌ तस्पात्‌ ।
देव एकं
क वद्नं क उस वृक्ष असि यतो द्यावाप्रथिवी
निष्टतक्षुः ।
मनंविणा मन॑सा पृच्छतेदु तद्‌ यदृध्यति्ठद्धुव॑
नानि धारयन्‌
वा ० धामान्‌ परमाणि यावमा या मध्यमा
विश्वकर्मन्तेमा ।
(रा ससिभ्या हविषि स्वधावः स्वयं यजस्

(==कर्थन्‌ हविषा वाव्धानः स्वयं य॑जस्व तन्वं वधान;
यहयन्त्वन्य अभितो जनास इहास्माद पृथि वीमुत याम ।
मघवां सूरिरस्तु
वाचस्पतिं विश्वकर्माणमूतये मनोजवं
स नो विश्वानि हव॑नानि जोषद्‌
वाजं अद्या हृवेम ।
विश्वशमभूरव॑से साधुकर्मा € [ १६] (८४०)
(८२)
9 विश्वमा मौवनः। विश्वकमा
चः पता मनसा हि धीरो पृतमेने । क्नष्टुप्‌ ।
यदेदन्ता अदहहन्त्‌ पर्व अजनन्नद्भमाने ।
आद्हचावा पृथिवी अप्रथेताम्‌
द्व्मा विमना आद्वहांया
धाता विधाता परमोत संहक्‌
तेषामिष्टानि समिषा मदन्ति यत्रां सप्तकपीन्‌ पर ।
एकमाहु र (८४९)
अ० ८, ल० १, व १७|| [६९५] [ऋग्वेदः । म० १०, स्‌० ८२, मर्ह

यो नः पिता ज॑निता यो विधाता धामानि वेद्‌ भुव॑नानि विश्वां ।


यो ववान नाम॒धा एकं एव ते संप्र मुव॑ना यन्त्यन्या ९५)

त आय॑जन्त द्रविणं समस्या प॑यः पूर्वःजरितारो न भूना ।


अत स्त रज॑सि निषत्ते ये भूतानि समद्रण्वन्निमाि
परो दिवा प्र एना प्रधिव्या परो दवेभिरसुर्यदस्ति ।
के खिद्रं प्रथमे द॑ध आपो यत्रं देवाः स॒मप॑ञ्यन्त विश्व॑
तमिद परथमं दध आपो यत्रं देवाः समगच्छन्त विर्व ।
अजस्य नामावध्येकम्पितं यस्मिन्‌ विभ्वांनि भुव॑नानि तस्थुः
सतं विदाथ य इमा जजाना-ऽन्य्युप्माकमन्त॑र वभूव ।
नीहारेण प्रावृता जल्प्या चा-ऽसुतृपं उक्थशासश्चरन्ति © [१७] (<“४)
(4३)
७ मन्युस्तापसः । मन्युः ।त्रिष्टुप्‌, १ जगती ।

यस्ते मन्योऽविथद्ज सायक॒ सह ओज॑ः प्यति विश्वमानुषक्‌ ।


साह्याम दासमार्यं त्वया युजा सहस्कृतेन सह॑सा सह॑स्वता
मन्युरिन्द्र। मन्युरेवास दवो मन्युर्होता वरुणो जातवेदाः 1
मन्यं विहं शते मानुीर्याः पाहि नो मन्यो तप॑सा स॒जोषाः
अभीहि मन्यो तवसस्तवीयान्‌ तप॑सा युजा वि ज॑हि श्चत्‌ ।
अगित्रहा वहा द्या च॒ विष्वा वसून्या भ॑रा त्वं नैः

तवं हि म॑न्यो अभिभूत्योजाः स्वरभूरमामो अभिमातिषाहः
विभ्वच॑पणिः सहुरिः सहावानस्मास्वोजः पृत॑नासु धेहि
मागः सन्नप परेतो अस्मि तव क्रतव तविषस्य प्रचेतः ।
्छा
तं त्वां मन्यो अक्रतुरभिदीवहंस्वातनूर्बलदेयाय मेहि
अयं त अस्म्युप मेदय्वाड प्रतीचीनः संहुरे विश्वधायः ।
मन्यो वजिन्नमि मामा व॑रतव॒ हनाव दस्युरुत बोध्यपिः
अभि प्रहि दक्षिणतो म॑वा मे ऽधा वृत्राणि जङ्कनाव्‌ मूर ।
जुहोमि ते धरुणं मध्वो अथ॑-मुमा उपा प्रथमा पिबाव ७ [१८] (८६१)
ऋग्वेदः | भ० ८, घ० ३, द० १९ 1 [६९६] [मं०१०्‌. 5

(4४ )
मन्युस्ताप्रसः। मन्युः । जगती, -३ त्रिष्टुप्‌।
त्वया मन्यो सरथमारुजन्तो हर्पमाणासो धृषिता म॑रुत्वः ।
तिग्मेषव आयुधा संशिशाना अभि प्र य॑न्त॒ नरो अिशू
पा
आ्मास्व मन्यो विपितः सहस्व सेनानीर्नः सरे हरत एंयि ।
1

हत्वाय शब्रून्‌ वि भजस्व वेद ओजो मिमानो वि मधो!


नदस्व २
सहस्व मन्यो अभिमातिमस्मे रुजन्‌ मृणन्‌ प्रमृणन्‌ मेहि शच्च॑न ।
उयते पाजो नन्वा रुरुधे वज्ञी वरँ नयस एकज त्वम

एको बहूनाम॑सि मन्यवीषितो विशविशो य॒धये सं शिशाधि ।
अछ्त्तरक्‌ त्वया युना वयं मन्तं वोप विजयायं कृण्म
हे ४
विजेषक्रादिन्दर॑ इवानवल्रवो‰ ऽस्माकं मन्यो अधिपा भवेह ।
वते नाम सहुर गृणीमसि विद्मा तमुत्सं यत॑ आघ्मथः
आभ्वा सहजा वज सायक र)
सहो बिभर्प्यभिभरत्‌ उत्तरम्‌ 1
कत्वा नो मन्यो स॒ह मेद्ययि महाधनस्य॑ पुरद्रत संसजिं 61
सच धनमुभयं समाक्रत मस्मभ्यं दत्तां वर॑णरेच मन्यः

भिं दधाना हद॑येषु शत्रवः पराजितासो अप नि ल॑यन्ताम -७ [१९] (<
(<) [सप्तमोऽचुवाकः ॥७॥ ख्‌° ८५-९१
9७ सावित्र सूर्या ऋषिका । 7-५ सोमः, ६-२६ सूर्याविवाहः, १७ देवाः, १८
समाक, १९ चन्द्रमा,
२०-२< णां विवादभन्ता आङीः््रायाः, २९-३० वधूवासःसं स्पदानिन्दा,
२१ दम्पत्योर्थक्ष्मनादानं, ३२-४७ सर्यां सावित्री । अनुष्टुप्‌; १४, १९२१,
२२-२९,
२९ २६-३७, ४५ भिष्टुष्‌, १८, २७,४३ जगतो; ३४ उरोब्रहती ।
सत्यनोत्त॑भिता भूमिः सरयेणात्तमिता यौः

ऊतेनावित्यासनषठन्ति इषि सोमो अधि भित
सोभ॑नादित्या बाठिनः
ः ९
सोमेन पाथेवी मही ।
अथी नक्षत्राणामेषा-मुपस्थे
सोम आहितः
साम मन्यते पपिवान्‌ यत्‌ संपिषन र
्त्योपयिम ।
सोमं य वह्माणो विदुनेतस्याश्ना
ति
आच्छद्वधानेगुणितो वाहते: सो कश्चन र
म रधितः
आन्णामिच्छरण्वन्‌ तिष्ठसि न त अश्नात
ि पार्थिवः ४ &“
[६९७] [ ऋग्वेदः । मं० १, सू° ८५, मर

ततु आ प्यायसे पुनः । 7


समना मास्‌ आकूतिः ¦ [२० ५\-)

चिसिरा उपय्ह॑णं स अ ॥
स्तोमं आसन्‌ प्रातिधय॑ः कुरीरं छन्दं ओपशः ।
ऽचिरंसीत्‌ पुरोग व र
सूर्याय! अग्विनां वरा ॐ
ात ९
सोमो वधयर॑भव--दृश्विनांरतामुमा वरा । सूया यत्‌ पल्य शपतन्ता मन॑स सवितादद
ां यदयात सूया गृहम्‌ १०[२६]
मनो अस्या अन॑ आीद्‌ दोरा॑सीदुत च्छदिः रुक्रावनङ्ाहावास्त

ऋकश्ामाभ्यांमभिरितौ गावैं ते सामनावितः 1 ॐ


श्रोत्रं ते चक्षे आ॑स्तां दिवि पन्थाश्चराखर ११
शचीं ते चक्ते यात्या ग्यानो अक्ष आहतः। अना मनस्मव सूयां ऽऽरोंहत्‌ प्रयती पतिम्‌ १२
सूर्यायां वहतुः प्रागात्‌ सविता यमुवास्रूनत । अवास्‌ हन्यन्त नावा ऽ्जन्योः प्यते १३
यदग्विना पच्छमांजावयातं चिचक्रेण बहतु सूयायाः
विश्वे देवा अनु तदरामजानन्‌ पुत्रः पितरावडणीत्‌ एषा र~
€न [२९]
यदयातं शुभस्पती वरेयं सूयौयुप ।केक चक्रं दामासीत क देदटायं तस्थथुः १५

द त चक्त सूयं तह्याणं ऋतुधा विदुः 1 अधं चकं यदह तदद्धातय इद्विदुः १६
सूर्याय देवभ्ये! मित्राय वरुणाय च ।ये भूतस्य परचेतस ई तेभ्योऽकरं नमः १७
परवापरं च॑रतो माययैत शिग्र कऋीचछन्तौ परि यातो अध्वरम्‌ ।
तरयो विदधन्नायत पुनः १८
विभ्वा॑न्यन्यो भुवनाभिचष्ट
नवोनवो भवति जाय॑भानो ऽद ऊतुरुपसमत्य्र॑म्‌ ।
भागं देवेभ्यो वि दृधात्यायन्‌ प्र उन्द्रमास्तिरते दीर्घमायु १९
सुकिंशुकं शल्मलिं विश्वरूपं दिरण्यवर्ण सुवृतं सुचक्रम्‌ । २० [२३]
आ रोह सूर्ये अमत॑स्य लोकं स्योनं पत्य वहतुं णुष्व
उवीष्वातः पतिवती छयेध्पा॒विन्वावसु नम॑सा गीरभिरीढे । २९
अन्यार्िंच्छ पितृषदं व्यक्तां सते भागो जुषा तस्य॑ विद्धि
उदीरव्वातों दिश्वावसो नम॑सेकामहे त्वा ।
२२ (८९०)
अन्यामिच्छ प्रफन्ध५ सं जायां पव्या चज
ऋ० €
कम्बवः । अ० ८, अ° ३, व० २४ |
{ ३९८] [ म० १०, घ्‌० ८५ ६
अव्रक्षरा कजवः सन्तु पन्था येभिः सखायो यन्ति भरो
वरेयम्‌
समयमा सं भगो नो निनीयात्‌ सं जास्पत्यं सुयममस्तु
देवाः
त्वा मुञ्चामि वरुणस्य पाञाद्‌ येन तवार्॑रात्‌ सविता
सोव॑; ।
कतस्य योनौ। सुकृतस्य लोके ऽरिण्टां त्वा सह पत्य! दधामि
मतो मुच्ामि नामतः सुबदद्धाममुत॑स्करम्‌ ।
यथयामन्दर मीद्ः सुपुत्रा सुभगासति
२५ [२४]
पूषा चेतो न॑यतु हस्तगृह्याश्विना त्वा पर व॑हतां रथेन

गृहान्‌ गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा व॑दासि
हं छव प्रजया ते सम्रध्यता-पासिन्‌ गृहे गाहिपत्याय जाग ६
हि 1
ना पत्य तन्वे+ सं सजस्वा-ऽधा जिव्री विद्धमा व॑द
चालत्मरा
ः २७
हत भवति कृत्यासक्तिव्ध॑ज्यते ।
एधन्ते अस्या जातयः पतिर्बन्धेषु बध्यते
परा देहि शामुल्यं उह्मभ्यो वि भ॑जा वस । भ
कत्येषा पद्रतीं मृत्न्या जाया विति पतिम
अरा तनभवति रुङंती पापयामुया । २५
पतिवद्रध्वो वास॑सा स्वमङ्गमभिधित्स॑त
२० [२५]
य वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादन
। ‡
पुनस्तान्‌ यज्ञियां केवा॒नर्य॑न्त॒ यत आग॑ताः
मा विदन्‌ परिपन्थिनो य आसीदन्ति दंप॑ती । ३१
सुगाभदुगमतीता-मपं दरान्त्वरातयः
सुमङ्गलं वधूरिमां समेत पदय॑त श

सौभाग्यमस्यै दृच्वाया--ऽथास्तं वि
परेतन
तृष्टमेतत कटुकमेतदपाष्ठवद ६
मर्या ।
यो वह्मा विद्यात्‌ स इद्वाधूयमर्हति
आश्सन विशसनमथो अधिषिकर् २४
तेनम्‌
सूर्यायां: पर्य रूपाणि तानि ह्म तु । शुन्धति २५ [२६]
गृभ्णामि त सोभगत्वाय हस्तं मया
पत्या जरदष्टिर्यथासः ।
भगो अर्यमा सविता पुरं धिर्मह्यं त्वादुगाहपत्याय केवाः
२६९ (९९५
[६९९] ° [ ऋरवेदः। मं० १०, सू० ८५, म० ३५
क्ष० €, भ० १, व° २७ |

ता प॑षच््िवित॑मामेस्यस्व यस्यां रीजं मनुष्या वपन्ति 1


या न॑ ऊरू उशती विश्रयति यस्य।युलन्तः प्रहराम रपम ३७

तुभ्यमग्रे पर्यवहन्‌ त्पूर्या वहतुना सह ।


पुनः पतिभ्यो जायां दा अचे ध्रजयां सह
पुनः पतरीसमिर्वा-दायुपा सह वच॑सा ।
वीरघायुरस्या यः पति-र्जवांति जरः शतम्‌
सोम॑ः प्रथमो विविदे गन्धर्वी विविद उत्तरः ।
तृतीयो अभिषटर पतिं स्तुरीय॑स्ते मनुष्यजाः ४० [२७]

सोमो। दददरन्धर्वीय॑ गन्धर्वो दंदव॒रये"1


रां च॑पूत्ौश्वादा वृमिर्म्यमथो इमाम्‌
इव स्तं मा वि यष्ट विश्वमायुवश्चुतम्‌ ।
करील्टन्त पूत्रैनप्तुभि-रमोदमानो स्वे गृहे
आ न॑ प्रजां ज॑नयतु प्रजापतिराजरसाय सम॑नक्तवरयमा ।
अदु्मद्गलीः पतिलोकमा विश॒ ङं ने भव द्विपवृ शं चतुष्पदे
अोंरचक्ुरप॑तिध्योषे शिवा पदयुभ्य॑ः सुमनाः सुवचः
दीरसूववक।मा स्योना शं नो भव द्िपठृ शं चतुष्पद्‌
इमां त्वमिन्द्र मीहूः सुपुत्रां सुभगा इणु ।
दङ्ञास्यां पुत्राना पहि पपिमेकावृशं कराध
सम्राज्ञी श्वदूरे मव॒ सम्राज्ञी श्वश्वां भव ।
सम्राज्ी अधि वृषु ४६
ननान्दरि सम्रा्तीं भव॒
स्मखन्तु विश्वं केवाः समापो हृद॑यानि नौ ।
सं मातरिश्वा सं धाता सम्‌ देष्ट्री दधातु ना ४५७ [२८[७६५)
~~~

[चतुथा ऽध्यायः ॥४॥ व° ९-३१] (८8) 1 पङ्क्तिः ।


(२२) इद्र, ७, १३, २३ दन्दो दृषाकपि २-९९-१०, ५.१८ ९०/०१ । ¶
वि हि सोतोरसुक्षत॒ नेन्द्र दृवमम॑सत । १ (९१६)
र्यः पुष्टेषु मत्स॑खा विश्वस्मादिन्द्र उत्तर
यत्रामदुदरषाकपि
केदः । अ० €, ० ४, व० ५ | [७००] [० १०,य्‌* ८६, १०३
परा हीन्द्र धाव॑सि व्रपाकपेरति व्यथिः ¦
नो अह प्र विन्दस्यन्यत्र सोम॑पीतये वि्व॑समादिनद उत्त॑रः
किमयं त्वां वृषाकपि श्चकार हरितो मगः
यस्मा ईरस्यक्तदु न्वयो वः पुष्टमद्रसु विभ्व॑स्ादिन्टु उत्तरः
यामिम त्वं वरृपाकपिं प्रियभिन्द्राभिरक्षसि
“वा न्वस्य जाम्भप दपि करणी वरा्यु -र्व
ि्ठस्मादिन्दि उत्तरः
परिया तष्टानि मे कपि व्य॑क्ता व्य॑दददत्‌ 1
शिश न्वस्य राविपं॑न सुगं दुष्कृते भुवं विभ्व॑स्मादिन््
उत्तरः
न सते ख सुभसत्तरा न सुयाञ्युतरा मुवत्‌ ।
न मत प्रतिंच्यवीयसी न सवध्युद्॑मीयशतौ दिष्ठ॑स्मा
दिन् उत्तरः
उवे अम्ब सुलाभिके य्रवाङ्क भ॑विष्यति ।
भसन्मे अम्बर सदवथिमे रिरोंमे वीव्‌ हष्यति
विश्व॑स्मादिन्द उत्तरः
कि सुबाहो स्वङ्खरे पुष्टो परथुनाघने ।
कि शूरपनि नस्त्वमभ्यमीषि वपाक
विश्व॑स्मादि् उत्त॑रः
अवारामिव मामयं जरारुूरमि म॑न्यते ।
उताहमस्मि वीरिणी -न्दर॑पफि मरुत्सखा विन्दस्पादिन्द्र उत्तरः
सहोतं स्म॑ पुरा नारी सम॑नं दावं गच्छाति ©


बधा ऋतस्य वीरिणी नदर॑पत्ी महीयते
विश्वस्मादिन्द्र उत्तरः १०[२]
इन्दाणामासु नारिषु सुभग।महम॑श्रवम्‌

नह्यस्या अपरं चन॒ जरसा मर॑ते पत र्वििश्व॑स्मादिन्ध उत्तरः
नाहाभन्द्राणि रारण॒ सस्रवुपाक॑पे ११
क्ते
यस्येदमप्यं हविः प्रियं वषु गच्छति
विभ्व॑स्मादिन्दर उत्तरः ५
वृषाकपायि रेवति सपु आद्‌
सुस्नुषे ।
वसत्‌ त॒ इन्दं उक्षणः परियं काचित्करं हाविर्विश्वस्मादिन्द् उत्तरः
उक्ष्णो हि मे पञ्चदश १३
साक्त पचन्ति विंञतिम्‌ ।
उताहमन्नि पीच इदुभा कुक्षी परणन्ति मे विभ्व॑स्मादिन्द
वृषभा न तिग्मशु्गो उत्तरः १४
ऽनतयथेष रोरुवत्‌ ।
सनधसतं इद ं हुते चं तं सनोति मयुदिवादि उत १५ [१] (९
भण ४, वर ४ ] [७५१] [ छम्तेद्‌ः । मं० १०, स्‌० ८६, मं० १६
अ०८,

रम्बते ऽन्तरा सध्या कत । थरादिन्ं


न सो यस्य॒ रोम उत्तरः १६
सदी यस्य॑ निषेदुषो विजुम्भ॑त विश्व॑स्
न से यस्य॑ रों न्पिदुपो विलुभ्भ॑ति ।
इदीश रस्य रम्ब॑ते न्तरा सद्या कद्‌ विश्वस्मादिन्द्र उत्तरः १५
अयविन्द्र वरषशपिः पर॑स्वन्तं हतं विदत्‌ ।
असिं सनां नव चर -मदेधस्यान्‌ आचित व॑ स्मादिन्द्ं उतत १८
अयति विचाकशद दृसपराम्‌ ।
ऽधि धीरया विश्ठ॑स्मादिनदर उत्त॑रः १९
कपिं स्वित्‌ ता दि योज॑ना 1
स्तमेदि गँ उप॒ विश्व॑स्मादिन्द्र उत्तरः २०
पनर कटएयावंहै ।
य एष स्दध्ननजञनो ऽस्तमेपि एथा पुन -र्विश्व॑स्मादिद्ध उत्तरः २१
यददो वृषाकपे गृहमिन्द्राजंगन्तन 1
कभ स्य पुल्वघो मृगः कूस॑गश्तनयोपनो विभ्व॑स्मादिन्द्र उत्तरः २२
पद नमं सावी ` साकं ससत विंशतिम्‌ 1
न् उत्त॑रः २३ [४] (९३८)
म्र भ॑ल त्यस्या अभूद्‌ यस्यां उद्रमाम॑यद्‌ विश्व॑स्मादि
(८७)
प्‌ ॥
२५ पायुर्मारद्यालः। रकषादाग्तिः ।वरिष्टप्‌, २२-२५ आनुष्ड
रस ।
रक्षोहणं वाजिनमा जिघर्मि भित्र प्राथष्टुमुप याम
ः पतु नक्तम्‌
शि्ानो अग्निः करतुभिः समिद्धः सनो दिवि सर्प
<

अयो अर्चिषां यातुधाना- रुपंस्पृ जातवेदः सामद्धः ।


्यपि धत्स्वासन्‌ र
आ जिह्वया मूर॑देवान्‌ रमस्व॒कछव्यादोंवुक्ल

उभोभयाविचुपं धेहि दंष्ट्रः शिज्ञानोऽवर पर च
यातुधानान्‌ ३
उतान्तरिक्षे परं याहि राज अम्भः सं ध्याम
नाभाष्दहानः
यत्तैरिषः संनममानो अये वाचा शल्या अश्ा ४
ताधिर्विध्य हदये यातुधानान्‌ प्रतीचो बाहून्‌ भरात्‌ अङ्ध्येषाम्‌
अग्ने त्वचं यात॒धान॑स्य भिम्धि हिंस्राशानिहरसा हन्त्वनम्‌ ।
व्यात्‌ क्रविष्णुवि दिनोतु बक्णम्‌ ५ [५] (९४२)
प्र पदींणि जातवेदः शुणीहि
कौग्वेदः । अ० ८, भ० ४, व० ६ ]
[७०२]
[म॑० १०, स्‌० ८७,.॥
यत्रेदानीं परय॑सि जातवेद स्तिष्ठ॑न्तम् उत वा चर॑न्तम्‌ ।
यदवान्तरकषे पथिभिः पतन्ते तमस्ता विध्य शर्वा शिकानः
उतालब्धं स्पृणुहि जातवेद आलेभानाटष्टिभिंयातुधानांत्‌ ।
अश्र पर्वा नि ज॑हि शोशुचान आमादः क्षिङ्कास्तम॑वृन्तेनीः
इह प्र बरूहि यतमः सो अये यो यातुधानो य इदं कृणोति ।
तमा र॑भस्व समिधां यविष्ठ नृचक्ष॑सशचक्चपे रन्धयैनम्‌
तीक्ष्णेन चक्षुपा रक्ष यज्ञं॒प्रां वसुभ्यः प्र ण॑य प्रचेत ।
हिरं रक्षास्यभि शोशुचानं मा त्वां दभन्‌ यातुधाना त्रचक्षः
नृचक्षा रक्षः परं परय विक्षतस्य जीणि प्रतिं श्ुणीह
्यया ।
तस्याम पूष्टीहैरसा गरणीहि वेधा भरल यातुधान॑स्य वश्च
१० [६]
विर्ातुधानः प्रसितिं त एतं यो अभ अतिन हन्ति ।
तमर्चिषा स्पूर्जयःातवेदः समक्षमेनं गृणते नि वङ्कि
११
तद्र चक्षुः प्रतिं धेहि रेभे शफारुजं येन पर्यसि यातुघान॑म्
‌ ।
अथवेवज्ज्योतिंषा दैव्येन सत्यं धू्वन्तमचितं न्योष
१२
यदग्रे अद्य मिंधुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः

मन्योर्मनसः शरव्या जाय॑ते या तयां विध्य हृदये यातुध
ानान्‌ १२
परां शुणीहि तप॑सा यातुधानान्‌ पर रक्षो हर॑सा शुणी
हि ।
परार्चिषा मूरंदेवाञरणीहि परासुतृपो। अभि शोचानः
पराद्य ववा वृजिनं श्रंणन्तु प्रत्ये शपथां यन्तु तुष्टाः

वाचास्तैनं रारव कच्छन्त॒ ममेन्‌ विभ्वस्यैतु परसितिं यातुधानं
१५ [५]
यः पोस्पेयेण कविषां समद्धे यो अदव्येन पञ्युनां
यातुधान ।
यो अ्न्याया भर॑ति क्षीरम्॑रे तेपां शीर्षाणि हरसापिं वृश्च
१६

विषं गवां यातुधानाः पिबन्त्वा वरच्यन्त


१७
ामादितये दुरेवाः ॥
परनान्‌ देवः सविता द॑दातु परां भाग
मोषधीनां जयन्ताम्‌ १८
सनादग्ने मृणसि यातुधानान्‌ न स्वा रक्
अय दह सहमूरान्‌ कव्यावो मा ते षसि परत॑नासु जिग्युः ।
हेत्या मुक्षत दर्वायाः १९ (९५५)
अ० < भ ४,व० ८] [७०३] [ ऋग्वद; म० १०, सू० ८७, म॑०२०

तवं न! अग्ने अधरादुदक्तात ववं पश्चादुत रक्षा पुरस्तात ।


प्रति ते ते अजरांसस्तपिढा अवरं शोशुचतो दहन्तु २० (<
पश्चात्‌ पुरस्ता॑दधरादुदक्तात्‌ कविः काव्येन परिं पाहि राजन्‌ 1
सखे सर्खायम्रजयों जर्म्णि ग्रे मीं अमं््य॑स्त्वं नैः -२१
परं त्वाये पुरं वय॑ विग्रं सहस्य धीमहि ।
धृषद्रर्णं दिवेदिवे हन्तारं भङ्गुराव॑ताम्‌ २२
किणं भङ्गुरावतः प्रतिं ष्म रक्षसो दहं ।
अग्रं तिग्मेन जोयिषा तपुर्राभि करिभिः २३
र्ये मिथुना द॑ह॒ यातुधाना किमीदिना ।
सं त्वं शि्ामि जाग -दयद्॑धं विप्र मन्म॑भिः २४
प्रत्यग्र हर॑सा हः ञणीहि विश्वतः प्रतिं ।
यातुधानस्य रक्षसो ब्रलं वि रुज वीर्यम्‌ रष [९] (९द्द)
(4८ )
१९ आङ्गिरसो भूर्धन्वान्‌, वामदेव्यो वा 1 खूय-वेभ्वानराऽग्निः ।त्रिष्टुप्‌ ।
हदिष्पान्त॑मजरं स्वर्विदि दिविस्पदयाहते जुष्ट॑मौ ।
तस्य॒ मर्भे भुव॑नाय देवा धर्मणे कँ स्वधयां पप्रथन्त १
गीर्ण भुव॑नं तमसापगृच्ह मावः स्व॑रभवज्जाते अग्न ।
| तस्य॑ ववाः पुथिवी दौरुतापो ऽरणयन्नोष॑धीः सख्ये अस्य

वैवेभिन्धिपितो यत्तियेमि-रथि स्तोषाण्यजरं वहन्तम्‌ ।
यो भानुन। पुथिवीं द्ामुतेमा-मा॑ततान रोद॑सी अन्तरिक्षम्‌ ३
यो होतासीत्‌ प्रथमो दैवजु्टो यं समाओन्ाज्य॑ना वृणाना; । %
- रमग्निरकृणोज्जातवेदाः
च्छरत
स प॑तवरीतवरं स्था जगय्य
यन्तवेवन मुरव॑नस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन ।
ते व्वाहिम मतिभिंगीर्भिरुक्येः स यक्लियों अभवो रोदिपराः ५ [१०]
मधा भुवो भ॑वति नक्त॑मभि- स्ततः सूर्यौ! जायते प्रातरुद्यन्‌ }
मायाम तु यक्तियानामेता- मपो यत्‌ त्र्िश्र॑ति प्रजानन्‌
हशेन्यो यो महिना समिद्धो रोचत विविरयोनिविभावां ।
तस्िनचमो सुंक्तवाकेन्‌ वेवा॒ हविर्विश्व आजुंहवुस्तनूपाः ७ (९७०)
क्बेद्‌ः | ॐ० €, भ० ४, व० १ ] [७०४] [म॑०१०य्‌० 08,

सूक्तवाकं प्र॑यममादिदृधि- मादिद्विरजनयन्त दवाः ।


स एषां यज्ञो मवत तनूपास्तंचर्व त पुयिवी तमाः ५४
यं देवासोऽज॑नयन्ताधरि यस्मिन्नाजुवुर्भुव॑नानि विश्वं ।
सो अर्चिषां प्थिवीं द्यामुतेमा- परजयरमानो अतपन्महित्वा ९
स्तोमेन हि दिवि देवासो मजीन
अमि नज्छदिभी रोदसिप्राम्‌ !
तमं अकृण्वन्‌ तरेधा भुवे क॑ स ओद॑धीः पदाति विश्वरूपाः १० [११]
यदेदेनमदधर्यञियांसो दिवि वाः सु्॑मादितियम्‌ ।
यदा च॑रिष्णि मिथुनावभूतामादित परापरयन्‌ भुवनानि विश्वा

विश्वस्मा अग्रं भुव॑नाय ठेवा ॒वभ्वानरं केतुमहा॑सक्रण्वन्‌ 1 =>


आ यस्ततानोषसो विभातीरपो ऊर्णीपि तों
अर्दिषा यन -2 |
वेश्ञानरं कूवर्यो यज्ञियासो ऽं देवा अंजनयन्नजु
र्यम्‌ }
नक्ष परतममिनचरिष्णु यक्षस्याध्य्॑ष तदि न्त् |
अहन ‌ १३ |
देश्वानरं विष्वहा दीदिवांसं मन्तरर्चिं कविसच्छा! वदामः
। |
यो मंहिस्ना प॑रिवभवोर्वी उतावस्तौहुत ढेवः परस्तात्‌
दि घ्ुती अंगणवं पित्रणाः . १४ |
महंदेवाना॑य॒त सत्वनाम्‌ ।
ताभ्यागिदं विश्वमेजतं समेति यदन्तरा पतिर मातरं
च १५ [१९]
दे संसीची भिभृतश्चरन्तं शीर्षतो जातं मन॑सा विभरष्टम्‌ ।
स प्रत्यङ्‌ विध्वा मुदनानि तस्था वप्॑युच्छन्‌ तरणिर
्श्राज॑मानः १६
यत्रा वर्देते अव॑रः पर॑श्च यज्ञन्योः कत्रो गो विवेद ।
आ शौकुरित्‌ सधमादं सखाया नक्ष॑न्त यकं क इदं
वि वोचत १७
कत्य्मयः कति सूर्यीसः कत्युषासः कत्यु
स्विदाप॑ः ।
नोपस्पिजं वः पितरो वदामि पच्छा वः कदयो
विद्मने कम १८
यावन्मात्रमुषसो न परतीकं॒सुपण्याई वसते मातरिश्वः ।
तहास यज्सायन्‌ वहमणो होतृव॑रे निषीद॑न १,१९१.०
(८९ )
१८ रेणुरवभ्वामित्रः। इन्द्रः, ५ इन्द्रासोमौ 1 तरष्ड
्‌ ।
इद्र स्तवा तरत॑मं यस्य॑ महा , विवनाये रोचना वि ज्मो
आयः परी च॑र्षणीधद्ररोभिः अन्तान्‌ ।
प्रसिन्धुभ्यो रिरिचानो म॑हित्ा
4 (९
अ० ८, न० ४, वर ४४] [५७०५] [ ऋग्वेद ‡। मं० १०, सू० ८९, म०र्‌

स सूर्यः पर्यु वग॑स्ये-


न्ट ववुत्याद्रथ्य॑व चक्रा ।
अति्न्तसपस्यं!न सर्ग॑ कृष्णा तमांसि व्विप्यां जघान
समानम॑समा अनपावुद््च॒क्मया द्वो असमं बह्म नव्य॑म्‌ 1
दि यः पठेव जनिमान्यर्य हन्द्रं्िकाय्‌ न सखांयभीपे
हृ्द्रांय भिरे अनिक्षितस्रगा अपः पररय समरस्य बुध्नात्‌ ।
यो अक्चेणव चक्रिधा दाचीभि-र्विष्व॑क्‌ तस्तम्भ पथिवीमुत द्याम
आरान्तमन्युस्तरपलप्रभरमा धतिः शिमीवाञ्छरमौ रजीषी ।
सोमो वि्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः [१४
न यस्य॒ द्यादांपुभिवी न धन्व॒ नान्तरिक्षं नाद्र॑यः सोमों अक्षाः ।
यदस्य मन्युरंधिनीयमांनः शणाति वीट रुजति स्थिराणिं
जघासं धुं स्वधितिर्बनैव सरोज पुरो असदन सिन्धरन्‌ ।
विभेदं गिरिं नवतिन्न कुम्भ-मा गा इन्द्रो अक्रणुत स्वयुग्भिः
तवं ह व्यह॑णया ईन्द्र धीरो ऽसिर्न पर्वं व॒जिना चणासि 1
प्रये मिस्य वरुणस्य धाम॒ युजं न जनां मिनन्ति मित्रम
प्रये भिन्न प्रा्यमणैं इरवाः प्र संगिरः प्र वरुणं मिनन्ति ।
न्यतासन्रपु वधामन्द्र तम्र
५1
वपन्‌ व्रपाणसरुषप शाहं
इन्द्र/ दिव इन्द्रं ईशे प्रथिव्या इन्द्रो अपामिनद्र इत पवतानाम्‌ ।
इन्दर वृधामिन्द्र इन्मेधिराणा-मिन््ः क्षमे योगे हव्य इन्द्रः १०
[१५
तुभ्य इन्द्रः प्र वरधो अहभ्यः प्रान्तरिक्षात्‌ प समुद्रस्य धासः 1
प्र वात॑स्य प्रथसः प्र ज्मो अन्तात्‌ प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः १९
केत ्वा ते वर्ततामिन्द्र हेतिः
पर होख॑चेत्या उषसो न र॑सिन
अर्मैव विध्य दिव आ सुजान स्तर्पिष्ठेन हेषसा द्रीधमित्रान्‌ १२
अन्वह मासा अन्विद्रना-न्यन्वोपधीरनरु पवतासः। -
न्विन्द्रं गेद॑सी वावछ्ञाने अन्वापो अजिहत जायमानम्‌ १२
कहिं खित सा त इन्दर चेत्यासं- दुघस्य यद्धिनदो रश्च एषत्‌ 1
प्रथिव्या आप्रगमृया रायन्त १४
मचक्रुवो यच्छसने न गावः
श्रयन्ते अभि ये नस्ततस्रे महि बाधन्त ओगणास इन्र ।
अन्धेनामिनास्तम॑सा सचन्तां सुज्योतिषो अक्तवस्तो अमि प्य २५ (९९७)
¶्० ८९
ऋग्वेदः | अ० € ग० ४, व०
१६ ] [७०६ ॥
{ मर १५, सू० ८९, भर १६

पुरूणि हि त्वा सव॑ना जनानां बह्म॑णि मन्दन्‌ गुणताम्रषीणास्‌ ।


इमामाघोषन्नवसा सरति तिरो वि्वौ अर्च॑तो यार्ड १६
एवा ते वयमिन्द्र मुखतीनां विद्याम्‌ सुमतीनां नव।नाय्‌ 1
विद्याम वस्तोरवसा गृणन्तो! विश्वारमि्ा उत त॑ इन्द्र लभ्‌ १७
शुनं ह॑वेमं मघवांनमि्द्र मस्मिन्‌ भरे नृत॑मं वाज॑सातौ ।
|
शृण्वन्तमुयमूतये समत्सु नन्तं वृत्राणि संजितं धनानाम्‌
१८ [१६] (१००)
(९०)
१६ नारायणः । पुरपः । अनुष्टुप्‌, १६ त्रिष्टुप्‌ ।

सहरी पुरुपः सहस्राक्षः सहस्॑पात्‌ ।


स भूमिं विश्वतो त्त्वा ऽत्य॑तिष्ठदशाङ्गलम्‌ १
पुरूष एवेदं सरद यद्भूतं यच्च भव्य॑म्‌ ।
उतामरतत्वस्ये्ञानो यदन्नेनातिरोहति र्‌
एतावानस्य महिमा ऽतो ज्यार्यध्च पूरुषः ।
पादोऽस्य विभ्वां मतानि विपार्द॑स्यामृतं दिवि
विपाटूध्वं उदैत्‌ पुरुषः पादेऽस्येहाभ॑वत्‌ पुन॑ः ।
रे
ततो विष्वङ्‌ व्य॑कामत्‌ साशानानछाने अभि ४
तस्माद्विराब्ट॑नायत विराजो अथि पूरुषः ।
स जातो अत्य्॑च्यति पश्चाद्भूमिमथो पुरः
५ (१५
यत पुरुषेण हविषा ठेवा य॒ज्ञमत॑न्वत ।
वसन्तो अस्यासीदाज्यं गरीष्म इध्मः ठरद्धाेः

तं यज्ञं बहिपि पो्न्‌ पुरुषं जातम॑यतः ।
तेनं देवा अयजन्त साध्या कष॑यश्च ये ७
तस्मांज्ञात्‌ संहतः संभृत परषठाज्यम्‌ ।
पदन तश्च वायव्या नारण्यान्‌ याम्याश्च ये <
तस्मायज्ञात्‌ संहृत कचः सामानि जिर ।
छन्दसि जक्षि यजुसतस्मा्तस्मादजायत
तस्मादश्वा अजायन्त ये के चोभयादतः । $
गावो ह जजिरे तस्मात्‌ तस्माज्जाता अजावय १० [१८८०
1 [७०७] [ शुग्धेदः। म० १०, सू ९०, म० 9
० +

यत्‌ पुरषं व्यधः कतिधा व्य॑ल्पवन्‌ ।


मुख क्रि्म॑स्य कौ शहर का ङ्ख पादां उच्येते
वाह्मणोऽस्व मुख॑सासी -द्वाह्र स॑जन्व॑ः कृतः ।
ऊरू तवस्य यदरैरयुः पद्धंवां शष्ट अजायत
चन्द्रमा भन॑सो जात -श्क्षोः सूर्या अजायत्‌ ।
मुखादिरशतनिश्चं॑प्राणाद्वायुरंनायत
नाभ्यां आीवृन्तरिक्षं॑ज्नीष्णों खः समवर्तत ।
पधं मरिर्दिलः श्रज्नात्‌ तथां लोको अकल्पयन्‌
सप्तास्यांसस्‌ चरिधय लखि; ख॒ समिधः कृताः ।

मेदा यदत तन्ना अव॑घन्‌ पुरषं पशुम्‌
यज्ञेन यक्षभ॑यजन्त दैवास्तानि धर्माणि प्रथमान्यासन्‌ ।
ते ह माक महिमानः सचन्त॒ यत्र पूर्वसाध्याः सन्ति देवाः १६ [१९] (२०९६)
॥ अष्टमोऽदुराकः ॥८॥ ख्‌ ९१-९९ ]
(९१)
१५ अणो दैतदन्यः। अभ्निः। जगती, ५ तरिष्टुए्‌।

सं जांगृवद्धि्जरमाण इध्यते दमे दमूना इषयश्चिसपे ।


पिम्वसय होत दविक वरैण्यो विमुर्िमावां सुषखां सखीयते
1

स दृत्ोरतिंयिह्ृहि ववने शिभिये तववीरिव ।


विराम्‌
ज्जन जन्म नाति सन्यते विज्ञ आ क्वेति विश्यो विक्ं

सुय दषः करतुनासि सुक्तुरय कविः काव्येनासि विश्ववित!


वी च पुष्य॑तः
वसुं क्षयसि त्वभेक इद्‌ चावां च यानि परथि दः 1मासं
परजानन्न त योनिमृ्विय -मिव्मंयास्पदे घृतव॑न्त
आ त चिकतिन्न उपसांम्वित॑यो ऽरेपसः सु्स्येव रमयः
ां न केतवः ।
तव॒ भियो व्य॑स्येव विद्युतं -शवित्रा्चिकित्र जुपस
ये
यदपधीरभिो वनांमि च॒ परि स्यं चितये अन्नमास्
„€ [२०]
तमोषधीर्दधिरे गर्मभश्िय तमापो अभि जनयन्त मातरः ।
च विश्वहा|
तमित्‌ समाने वनिनश्च वीरुधो ऽन्तवैतीश्च सुव॑ते
वातोपधूत इषितो वर्गो अन॑ तषु यदन्ना ेविंषद्ितिष्ठसे ।
धक्षतः
आ ते यतन्ते रण्यो यथा पृथम्‌ र्धस्वम अजराणि
9 (१०२३)
क्ष्वेदः । अ० ८, भ० ४, व० २१ | [५७०८] [ मे १०, सू० ९१०८

मेधाकारं विद्धस्य प्रसाधन मनं होतारं परिभूतमं मतिम्‌ ।


तामिदर्भ हविष्या संमानमित्‌ तमिन्महे वंणते नान्यं तवत्‌ <
त्वामिदच्रं व्रणते त्वायवो होतारम विदथेषु वेधसः ।
यदैवयन्तो दध॑ति प्रयासि ते हविष्मन्तो मन॑वो व॒क्तवंरहिवः य
तवागे हों तव॑ पोत्रमृवियं॑ तवं नेष्ट्रं त्वमिदं तायतः ।
तव प्र्ाखर त्वम॑ध्वरीयक्षि बह्मा चासिं गृहपतिश्च नो द्मे १० [२९१]
यर्तुभ्य॑मय्रे अमृताय मर्त्यः समिधा दाशदुत वां हविष्छरति ।
तस्य होता मवसि यासिं दूत्य! -मुपं वरे यज॑स्यध्वरीयसिं १९
इमा अस्मे म॒तयो वाचो अस्मर्दौ ऋचो गिरः सुष्टुतयः सम॑ग्मत ।
वमरयवो वस॑वे जातवेदसे वृद्धासु चिद्रर्ध्ो यासं चाकनत्‌ १२
इमां भरनायं सुष्टुतिं नवीयसीं वोचेय॑मस्मा उडाति शृणोतु नः 1
भूया अन्तर हृदयस्य निस्पँ जायेव पत्यं उङाती सुवासाः १३
यस्मिन्नश्वास ऋषभास उक्षणो वका मेषा अवसष्टास्‌ आहुताः ।
कीलालपे सोम॑पष्ठाय वेधस॑हृदा मतिं ज॑नये चासम्य
१४
अहन्यगे हविरास्ये ते सुचीव घतं चम्वीव सोम॑ः ।
। वाजसाने रयिमस्मे सुवीरं प्रशस्तं पहि यशसं बरहन्त॑म्‌ १५ [२२] (१०३
(९२)
१५ शा्यातो मानवः। विदे देवाः । जगती ।
यज्ञस्य वो रथ्यं विदां विशां होतारमक्तोरतिथिं विभावसुम्‌ ।
शोचजप्कासु हरिणीपु जर्भुरद्‌ वपां कनु्यजतो याम॑सायत
ऽममस्पा मुभयेअक्रण्वत धर्माणं #
विद्धस्य साधनम्‌ ।
अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस
्य निंसते र
बलस्य नीथा वि पणेश्च मन्महे वया अस्य
प्रहता आसुरत्तवे ।
यदा घोरासो ॐ तत्वमाञता दिज्जनस्य दैव्य॑स्य किर
न्‌ #
तस्य हि मरितिर्योरुरु व्यचो नमो मह्य4रम॑ति
ः पनीयसी ।
इन्द भिवरो वरुणः सं विकिर ऽथो मगः सविता परतदक्षसः ४
१ उदेणं यथिना यन्ति सिन्यस्रोमहीमरमतिं दधन्विरे । त
वमिः परिमा परय जथो वि रोरबन्नठ विनवे ५ (२५०)
अ० €, ज० ४, ० रथ] [७०९] [ ऋण्वेदः । मं० १०, सू० ९२, ० ६

क्राणा रद्रा मरुतो विश्वकरष्टयो दिवः श्येनासो असुरस्य नीव्छयः ।


तेभिहचष्टे वरुणो मिचो अर्यमे- न्द्रो देवेभिरवहोभिरवशः ६
न्दे भुज शशमानास आरत खरा हराक वपणश्च पास्य।

प्रये न्वस्य॒ाहणा तत्षिर य॒ज्‌ व्र गृषदनपु कारवः 1

स्रश्चिदा हरितो अस्य रीरम- दिन्द्रदा कथचिद्धयते तवींयसः 1


भीमस्य वृष्णो! जठरादभिश्वसो दिवर्दिवे सहरिः स्तन्नवांधितः <
स्तोषं घो अद्य रुद्राय शिक्वसे क्षयद्वीराय नम॑सा दिदिष्टन ।
येभिः जिवः स्वी एवयाव॑मि-र्ईवः सिष॑क्ति स्वयं निकामभिः ९
तेहि प्रनाया अभरन्त वि श्रवो वृहस्पर्वृपभः सोम॑जामयः ।
यत्ञरथ्॑वा प्रथमो वि धांरय-हेवा दश्षभूमवः सं चिकित्रिरे १० [२४]

ते हि द्यावापाधिवी भूरिरेतसा नराशंसश्चतुरङगो यमोऽदितिः ।


देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो दिष्णुरिर ११
उत स्य त॑ उरिजार्विया कविरहिः शरणोतु बुध्यो हवीमनि ।
सूयामासां विचरन्ता दिविक्षिता धिया रामीनहूुषा अस्य बोधतम्‌ १२
प्रन प्रपा चरथ॑ विश्वरदेव्यो ऽपां नपादवतु वायुरिष्टयें ।
आत्मानं वस्यो! अमि वातमर्चत तर्दन्विना सुहवा यामनि श्रुतम्‌ १३
वि्ामासामभ॑यानामपिषक्षित गीरभिंरु स्वय॑शसं गृणीमसि ।
ग्ाभिर्विश्वभिरदिंतिमनर्वण॑-मक्तोर्युवानं सृमणा अधा पातिम्‌ १४
रेभद्र॑ जुषा पर्वा अद्धा यावांण ऊर्ध्वा अभि चक्षरध्वरम्‌ ।
येभिर्विहाया अभ॑वद्विचक्षणः पाथ॑ः सुमेकं स्वा्धितिवनन्वतिं १५ [२५] (१०४३)
(९३)
अबुष्डष्‌, ९ अक्षर पंक्तिः,
~ ]

१५ तान्वः पार्थ्यः । विश्व देवाः । धस्तारपोक्तिः; २, ३, १२


१९ न्यङ्कसारिणी, १५ पुरस्ताद्‌चृदत। ।

महि यावाप्रथिवी भूतसुर्वी नारीं यह्वी न रोद॑मी सदे नः ।


तेभिनः पातं सद्यस॒ एभिनः पात शूषाण ट
ाव आविवासाव्यनान्‌ २
यज्ञेयज्ञे स मर्त्यो देवान्‌ त्सपयति । यः सुक्तद
न्र्दीधिश्रत्तम
विभ्वैषामिरज्यवो देवानां वार्महः । विश्वे हि विश्वमहसो विश्व यज्ञेषुं यज्ञिया: ३ (१०४९)
क्श्वर्दः । अ० ८, अ० ५, च० २६] [७१०] [मे० १०, सू ९६, १०४

2” घा राजानो अग॒त॑स्य मन्द्रा अथेमा मिघ्रो वरणः परिज्या !


कटौ दरृणां स्तृतो सरतः पषणो भग॑ः ४
उततमनो
नो नक्तमपां धषण्वस्‌ सयमिास्ला सद॑नाय सथल्यां
सचा यत्‌ स॑एा- सर्वेषु बध्यः ५ [२६]
उत नो देवावश्विना शुभस्पती> धाष॑भिर्धिजावरुणा उरुष्यताम्‌ ।
महः स राय एएते ऽति धन्देव
1 दुरिता ©

उत नो रुद्रा चिन्ष्व्टतामष्विना विन्दे वेदासो रथर्पतिर्भग; ।


ऋभुर्वाज ऋभुक्षणः परिज्मा विग्वदेदृसः ७
कभू्युक्षा कमुविधतो मवृ आ ते हरीं ज॒जुदानस्यं वानिम्‌। !
इष्टं यस्य साम चिः हधग्यज्ञो न मानुषः <
कुधी नो अरह॑यो देव सवितः स रं स्त्ये अोरष्न्‌ । =
ठो च इन्द्रो वह्विभिर्न्य॑षां चर्षणीनां चक्रं रस्थि न युवे <~"
एषु यावापराथिवी धातं मह कुस्म वीरेषु बिश्वचर्धणि भ्रव
पुक्षं वाजस्य सातय पक्षं रायोत तर्वणे १० [२५]
एतं शंसंमिन्द्रस्मयुष्र॑॑ कूचित सन्तं सहसावन्नमिष्टये सदं पा्भिष्ट॑ये 1
मेद॑त्तौ वेदतां वसो ११
एतं मे स्तोमं तना न सूर्य॑ दयुतद्यामानं वावृधन्त व्रणाम्‌ 1
संवननं नाङव्यं॑तष्टेवान॑पच्युतम्‌ १२९
वाघते येषाँ राया युक्तां हिरण्ययीं । नेमधिता न पस्या वर्थेव विष्टान्ता १३
प्र तदहुःशीमे परथवाने वेने प्र रामे वे।चमसरे मघव॑त्सु ।
ये युक्त्वाय पञ्छं उता स्मयु पथा विश्राव्येषाम
१५
अधीच्वत्र सप्तति च सप्त च॑ ।
सचा दिदिष्ट तान्वः सद्यो विंदिष्ट पार्थ्यः सदो दिदिष्ट मायवः १५ [२८] (१०६९)

(९४)
१५ अलुद्‌, काद्रवेयः सैः ब्राबाणः। जगती ५, ७, १९ त्रिष्टुप्‌ ।
मेते व॑वन्तु भ्र वयं व॑दाम गरावभ्यो वाच॑ वद्ता वरदन्यः ।
यवुदरयः पर्वता; साकमाशवः उलोकं घोषं भरथेन्द्राय सोमिनः ईशे
१ ^“ (हि
अ० €, स० ४, व० २९] । [७९९] [ ऋग्वेदः । मं १०, सू° ९४, म० २

एते व॑दन्ति जञतव॑त्‌ सरस्व दुभि क॑न्दन्ति हरितेभिरासभिः ।


विष्ठी ावांणः सुक्रतः सुकृत्यया होतुधित्‌ पं हविरद्य॑माङत ।४

एते द॑ुलत्यविंदन्नना सध च्यन्ते अधिं पक्त आर्भिपि !


वृक्षस्य शाखामरुणस्य नप्स॑त स्तेसूभ॑वा वृमाः परमराविपुः
करोड न्नना मधुं}
रहदन्ति मदिरेण सन्दिने नं न्तोऽविद
संरभ्या धीराः स्वसंभिरनतिषु-राघोपय॑न्तः प्रथिवीम्ुपग्दिभिः
सुपर्णा वाच॑मकतोप यव्याखरेकृष्णां इषिरा अनर्तिषुः ।
न्य{ट यन्त्युपरस्य निष्कृतं पुरू रेतो! दधिरे सूर्यभ्वित॑ ~€ [२९]
डया द॑व प्रवहृन्तः समाय॑मुः साकं युक्ता वृषणो विभ्रते धरः 1
यच्छरसन्तों जयखाना अरविुः शृण्व एवां प्रोथथो अर्व॑तामिव
दज्ञावनिभ्यो द्तकक्षयेभ्यो दंयोक्तरेभ्यो दश॑योजनेभ्यः 1
दशंमीशचभ्यो अर्चताजरेभ्यो दहा धुरो दां युक्ता वहंद्धधः
ते अ्धैयो द॑यन्बास आशवस्तेषामाधानं पर्वति हर्यतम्‌ ।
त ऊ सुतस्य॑ सोम्यस्यान्ध॑सो -ऽशोः पीय प्रथमस्य भेजिरे
ते सोमादो हरी इन्द्र॑स्य निंसते ऽगुं दुहन्तो अध्यासते गवि ।
तेभि्धं पपिवान्‌ त्सोम्यं मध्वि-न्दोवर्धते परथते वृषायते
वृष वो अंगम किल रिपाथते--व्ौवन्तः समित्‌ स्थनारिंताः ।
सत्येव महं्ा चार॑वः स्थन॒ यस्व ग्रावाणो अजुंषध्वमध्वरम्‌
्यवः 1
तृदिला अतरदिलासो अद्र॑यो ऽ्रमणा अगंधिता अमरुत
िता अतुं ष्णजः
अनातुरा अजराः स्थाम॑विष्णवः सुपीवसो अतरष

भुवा एव व॑ः पितरो युगेयुगे क्षिम॑कामाघ्रः सर्॑सो न युत
अजुयसिं हरिषाचे। हष्परिव आ दां रवण पथिवीस॑शुभ्वुः
ददर्भः ।,
ताददन्त्यद॑यो विमोच॑ने यामं्॑नशजस्पा ईव चेदुप
वपन्तो बीज॑मिव धान्याकृतः पर्छन्ति सोमं न भिनन् ति बप्सतः
तुदन्त॑ः ।
सुते अध्वरे अथि वारचसक्रता ऽऽ ्रीव्छयो न मातरं
विपु म्वा सुषुवुषो! मनीषां वि वर्तन्तामदर॑यश्चायमानाः १४ [३४.1 (१०७५)

+
~
ऋर्वेद्‌ः | अ० <) भ० ५, व० १] [७१२] [मे० २०, सू ९५७ 6

[ प्र्चमोऽध्यायः ॥५॥ व° ?-२७ ] (९५)


१८ पेखः पुरूग्वाः । उर्वशी देवता । २,४-५,७, १९, १३, १५-१६, १८,
|
उर्वशी पिका । पुरूरवा देवता । बिष्डृप्‌ ।
हय जाये मन॑सा तिष्ठं घोरे वचसि मिश्रा णद टै मु
न नो मन्त्रा अनुदितास एत॒ मय॑स्करन्‌ परतरे चनाहं
ध १
किमेता वाचा करणवा तवाहं पराक्रमिपमुपसांमणियेव !
पुरूखः पुनरस्तं परंहि दुरापना वातं दवाहम॑म्मि ९)
इपुनं श्रिय इषुधेरसना गोपाः शतसा न रंहि
अवीरे क्रतौ वि दविद्युतन्नो-रा न मा चितयन्त धुनय ९५
सा वसु दधती श्वञ्ुराय वय॒ उपो यदि वप्ट्यन्धिगहात ।
अस्त ननक्ष यस्मिञ्ाकन्‌ दिवा नक्तं श्रथिता वेसन्‌

तिः स्म माह्नः श्रथयो वतसेना-त स्म मेऽ्य॑ल्ये पणा ।
|
परूरवीऽनुं ते केत॑मायं राजां मे वीर तन्व१स्तदासीः
~ (| |
या सुनूर्णिः प्रेणिः सुन्नआपि-दरदेचक्षर्न य॒न्धिनीं चरण्युः ।
ता अञयोऽरुणयो न संसु: श्रिये गावो न येनवोऽनवन्त
&
समस्मिखायमान आसत या उतेम॑वर्धन्‌ नद्य+: स्वग॑ताः ।
| महे यत त्वां पुरूरवा रणाया ऽवर्धयन्‌ दस्युहत्याय देवाः
| ४
सचा यदासु जहतीप्वतक- ममांनपीपु मानो निषेवे ।
अप स्म॒ मत तरसन्ती न भृज्यु-स्ता अंत्रसन्‌ रथस्पञो नाश्वाः
<
| यदासु मता अमृतासु निस्प॒क्‌ सं कषोणीभिः क्रत॑भि्न पङ्ते

। ता आतव न तन्वः शुम्भत स्वा अभ्वांसो न क्रीठ््यो
दन्द॑शानाः सः
| न्न या पतन्ती द्विद्यो द्धशन्ती मे अप्या काम्य
ानि)
॥ जनिष्टो अपा नर्यः सनातः पोर्वजञौ तिरत दीर्घमायुः
१० [२] |
जजिष इत्था गोपीथ्याय दि दधाथ तत्‌ पखूखो म ओजः
असस त्वा दुष सस्मिन्नहन न म आशुंणोः किमभुग्वदासि
१९
दा शतुः चतर जात इच्छा च्चक्रन्नश्रं वर्तयद्रिजानन्‌ ।
का द्पती समनसा वि ययो द्ध यदुभिः श्वशुरषु दीदयत ध)
१२ (१०
अ० €, ज० ५, व० ३ | [७१३ ] [करग्वेदः । मं० २०, सू० ९५, मं० 1३ `

#
प्रति जवाणि वर्र्यते अश्रु चक्तन्‌ न कन्द्ाध्य॑ जिव ।
प्रतत ते! हिनवा यत तै अस्मे परेद्यस्तं नहि प्रर मापः
सदैवो अच परपतेदनावत्‌ परावतं परमां गन्तवा ॐ 1

अन्तरि~
अन्तरिक्षप्रा रज॑सनीं
हृद॑यं तप्यते मे १७
म,

उप॑ त्वा रातिः स


(~ 1

इतिं त्वा देवा इम आहरे यमतद्धव॑सि मुत्युच॑न्धुः 1


प्रजा ते देवान्‌ हावैष{ यजाति स्वर्भ ड त्वमापिं मादयासे १८ [४] ६०९३)
(९६ )

प्रते म॒हे विदधे दौसिवं हरी भर ते वन्वे वनुपों टर्यतं मद॑म्‌ ।


घतं म यो हरिभिश्चारु सेच॑त॒ आ त्वां विङन्तु हरिवर्पसं गिरः
सर्वः
हरि हि योनिमभि ये स॒मस्व॑रन्‌ हिन्वन्तो ह व्यं यथा
आ य पृणन्ति हरिंभिनं धेनव इन्द्राय शुपं हरिवन्तमर्चत
सो अस्य वजा हरित य आयसो हरिनामा हग्सि गभस्त्योः
युर सुशिप्रो हरिमन्युसायक दे नि खूपा हरिता मिमिक्ष
द्विषि न ऊतुरधि धायि हरतो विन्यचदरञ्ो हरितो न रं ।
तुददहि हरिशिप्रो य आयसः सह॑शोका अमवद्धरिभरः
त्वत्वमहर्येथा उप॑स्तुतः पूर्भिरिनद्र हरिकेश यज्व॑भिः ।
तं ह्॑यीसि तव विश्व॑मुक्थ्य+-मसांमि राधो हरिजात हतम्‌
५ [५]

ता वजिण मन्दिनं स्तोम्यं मवृ इन्द्रं रथ वहतो हता हरीं
पुरूण्य॑समे सव॑नानि हैत इन्द्र॑य सोमा हरयो दधन्विरे
अरं कामाय ह्यो दधन्विरे स्थिराय हिन्वन्‌ हरयो हरीं तुरा ।
अद्यो हरिभिजोषमीयंते सो अस्य काम हरिवन्तमानरो
म (१९००)
६० ९०
काग्वदः। अ० €, भ० ५,व० दु ]
[७१४] [संर १०० ९६०
हरिमशार्हर्किश आयसस्तुरस्पेये यो हंरिपा अवर्धत

अवैद्धिर्या हरिभिर्वाजिनीवसु
रति विश्वां दुरिता पारिषद्धरी
सुवे यस्य॒ हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः

प्रयत कृते च॑मसे मर्मृजद्धरी पीत्दा मदस्य हर्यत
स्यान्धंसः
उत स्म॒ सद्म॑ हर्यतस्य पस्त्यो $-रत्यो न वाजं हरिव
अचिक्र देत्‌ ।
महा चिद्ध ि धिपणाहं्दोज॑सा उद्यो दािषे टरयत्िदा
<~ ~ ~. ~
~+

१०[६]
आ रोद॑सी हर्धमाणो महित्वा नव्यनव्यं हर्यसि सन्म नु प्रियम्‌ ।
भ्र पुत्यमसुर हर्यतं गो-राविष्क्रषि हये ्ूयीय1
११
आ वां हरन्त परयुजो जनान र्थे दन्त इरिकिप्रभिन्ड
पित्रा यथा प्रतिभृतस्य मध्वो हन्‌ यक्तं
= यज्ञं सधमा दोण १२
(1

१३ [७] (®)
(९७)
२३ आधवैणो सवर्‌ । ओषधयः । असु्टुष्‌ ।
या ओषधीः पवौ जाता देवेभ्यं पुरा ।
मने नु बभ्रूणामहं शाते धामानि सत्त च॑
शते बो अम्ब धामानि सहस॑मृत वो रुः

अधां शतक्रत्वो यूयमिमं म अगदं करत
ओष॑धीः प्रतिं मोदध्वं पुष्पवतीः परसूवरीः ।
अश्वां इव सजित्व॑री- वीरुधः पारयिष्णवः
ओपधीरितिं मातर स्तद्ों देवीरुप
ठे ।
सनेयमश्वं गां वास॑ आत्मानं तव॑
परुष
अश्वत्थे वों निषद॑नं पर्णे वों वसतिष्कर
ता ।
गोभाज इत क्रिलौसथ॒ यत. सन्ध परषम्‌
५ [<]
यत्रोपधीः समग्मत राजानः समि
विधः स इच्यते भिषग्‌ र्ोहाम ताविव ।
ीौवचात॑नः द (१९९
[७९५ | [ ऋम्चेद्‌ः। मञ १, सू ९५, मं०४
अ० ८) भ० ५, व० ९ 1

अश्वावतीं समावती मूर्जय॑नतीमुदोजसम्‌ । आवित्मि सवा ओषधीरस्मा अरिष्टतातये


उच्छुष्मा ओ॑धीनां भाव गोष्ठादिवेरते । धनं सनिप्यन्तीना- मात्मानं तवं परुष


५५,

इषकरतिरनामं वो साता ऽधो यूयं स्थ निष्करतीः ।



सीराः पत्िणींः स्थन॒ यदामय॑ति निर्करथ
अति विश्वाः परिष्ठाः स्तेन दव वरजमक्रमुः । ओपंधीः ्राचुच्यव र्यत फिं च॑ तन्धो$ रपः १०९]
यत्िमा व।जय॑न्नह-मोष॑धीर्हस्तं आवृधे । आत्मा यक्ष्मस्य नउयति परा जीवगृभो यथा ११
यस्यौषधीः प्रसपथा- द्रमः पर॑ष्परुः । ततो यक्षम वि बाधध्व उग्रो म॑ध्यमङीरिव १२
साकं य॑म प्रपत चापिण किकिदीविना ।
साकं वात॑स्य भाज्य! साकं न॑श्य निहाकया
५ ॥ 1 1 >
१३
अन्या वे। अन्याम॑व-तन्यान्यस्या उपावत 1
ताः स्वी: संविक़ाना, इदमे परावता वच॑ः १४
याः फलिनीर्या अफला अपुष्पा याश्च॑ पुष्पिणीः
स्ताने। मुछन्तवंह॑सः
बरहस्पतिपरसृता-
मु्न्तुं मा शपथ्या ‡-दथों वरूण्यादुत १६
अथो यमस्य पडलात सर्व॑स्मादेवकिल्िपात,
न सरष्याति पूरुषः । १७
अवपत॑न्तीरवदन्‌ द्विव ओप॑ययस्परि । यं जीवमश्नवामहै १८
त्वम॑स्पत्तमा-रं कामाय रं हृदे
या ओष॑धीः सोम॑रा्ञी हीः शतविचक्षणाः । तासां १५
अस्थे सं द॑त्त वीर्यम्‌
या ओषधीः सोभैराज्ञी-रविष्ठिताः प्रथिवीमनुं । उहस्पतिप्रखता २०
ष्पदृस्माकं सर्ैमस्त्वनातुरम्‌
मा वो रिषत्‌ खनिता यस्तप चाहं खनामि वः 1 द्विपतु २१
वीरुधो ऽस्यै सं द॑त्त वीर्यम्‌
याश्चेदमुपदण्वन्ति याश्च॑ दर परंगताः । सर्वाः संगत्प॑ २२
मणस्तंरजन्‌ पारयामसि
ओष॑धयः सं व॑दन्ते सोमन सह राज्ञा । यसम कृणोति बाह्
तवमुत्तमास्योषधे तवं वृक्षा उपस्तयः ।
२३[११॥६१२९)
उपस्तिरस्तु सोऽस्माकं यो अस्मो अभिदासति
(९८)
१२ आशिनो देवापिः उिकापः) । देवाः । बिट्‌ ।
~
वासि पषा ।
1
मित्रो वा वद्र
न 3
बहैस्पते प्रति मे देवतामिहि
3 ~

१.५

आितयेवहा यद्रसुभिमेरु्वान्‌ त्स पर्जन्ं शंतनवे ं वृषाय


८ होतनवे
%ग्वेदः | अ० €) ० ५, च० ५२] © नि)क) ~)
[७६
[स० १५, सू° ९८ मेण (.

आ देवो दूतो अंजिरक्चिकिलान्‌ व्वदैवापे अमि भा्मगच्छत ।


प्रतीचीनः प्रति मामा ववृह्स्व॒दरधामिते दयुमतीं वाचबासन्‌ २
अस्मे धेहि युमतीं वा्चमासन्‌ वृहस्पते अनमीदाभिविरास्‌ ।
यया व्राप्ट शोेतनवे वनाव इवो द्र्सो मधुरम आ दिवे ३
आ नें दरप्सा मधुमन्तो विजन्त्वि-न्द्रं दे्यधिरथं सहस्र॑स्‌ ।
नि पाद्‌ होत्रमरतुथा यजस्व ठृवान्‌ दवापे हविषां सपर्य

आाष्छणा होचश्नापानपीदन्‌ देवापिदेवसुमातिं चिकित्वान्‌ \
स उत्तरस्मादधरं समुद्रमपो दिव्या अंसजद्रष्दौ अभि प्‌
आस्मन्‌ त्समुदर अध्यत्तरस्मि -न्नापों द्वेभिनिंदरता अतिष्ठन्‌
ता अदरवन्नाप्य्रणन सृष्टा देवापिना प्रेषित मृक्षिणीषु ६ [१२]
देवापिः शेतनवे पुरोहितो
[भ्य ५ ॥ न 1

होचायं वृतः कपयन्


वु

नदीः मेत्‌ ।
1

न =
देवश्ुतंबृष्ठिवनिं रणो वुहस्पविर्वाच॑मरमा अयच्छत्‌
यं ववां देवापिः जुशुचानो अग्न॒ आण्डिवेणो मनष्यः समीध ४५
े ।
विश्वेभिरववेर॑नुमयमांनः प्र एर्जन्य॑मीरया वष्ठिमन्त॑म्‌
तवा रव कपया गीभिरयन्‌ त्वामध्वरे पुरुहूत <
दिष्य
सहघाण्याधरथान्यस्मे आ नें यज्ञं रोदिदृश्वोप याहि
एतान्यद्च नवतिनव त्वे आहुतान्यधिरथा सहसरा । ९
ताभवधस्व त॒न्वः शूर पर्वी ईव नो वृष्टिमि
पितो रिरीहि ^
एतान्यम्न नव॒तिं सहा सं प्र य॑च्छ वप्ण इन्द्राय भागम्‌ ¦
विद्वान्‌ पथ ऋतुशो देवयानानप्यौलानं दिव
ि दैवेषु धेहि ® ५
अ बाधस्व वि मृधो वि दुर्गहा ऽपासीवामप
रक्षांसि सेध । (२१५)
अस्मात समुद्रृहतो हिवि नो ऽपां भूमानमुप
नः सृजेह १२ [१६]
९९)
१२ वम्रो वैखानसः । न्द्रः ।त्रिप ।
क नावचागपण्यासि चिकित्वान्‌ पंथानं
वाश्रं वावधध्यं ।
कत तस्य दातु शवसन व्युष्टौ तक्षद्र्ं
व॒ुचतुरसपिन्दत्‌
सदि द्युता विद्युता वेति सामं
पथं थनिमखुरत्वा

स सनाभिः प्रसहानो अस्य्‌ स॑साद ।
भ्रातु्न कते सप्तर्1थस्य मायाः
= ८4५५,
9 1 {७६७ ] [श्ग्वेद्‌ः 1 सं १०, सू० ९९, मथ
` अन्द) भम ५, व०

रि षदत्‌ सनिष्यन्‌ 1
वा अभि वरा भूव २
स यह्वयो ४ऽवनी्ेप्वर्वा ध॒
अपादो यत्र युज्यासोऽरथा होण्य॑श्वासत ईरते घृतं
त्वी गयं मरेअवचछ आगात ।

स इ्ासं तुवीरदं पातर्दन्‌ पंडकषं तिजीर्पाणं दमन्यत्‌ !
अस्य चितो न्वोज॑सा वधानो विपा व॑राहमयोंजग्रया हन्‌ ६ [१४]

स दहने सुप ऊर्ध्वसान आ सविपककसानाय शरस्‌ ।


स नृत॑मो नहुपोऽस्मत सुजातः पुरौऽभिनदैन्‌ दस्युहवयं ७
सो अभ्रियो न यदस उदुन्यन्‌ क्षयाय गातुं विन्न अस्मे ।
उप यत्‌ सीदद शरः च्येनोऽ्ोपाष्टदन्ति दस्यन्‌ <
स बाध॑तः शवसानेभिरस्य त्सय शुष्णं कृष्णे परादात्‌ ।
मल्क यो अस्य सनितोत नृणास्‌
अयं कविम॑मयच्छस्यमान- ९
अयं द॑जस्यन्‌ नरयौभिरस्य॒ दुमो देवेभिर्वरुणो न माधी ।
अयं कनीन ऋतुपा अवि य्भिमीताररं यश्चतुष्पात्‌ १०
अस्य स्तेभिमिरशिज कजिश्व। व्रजं दरयद्रूमेण पिप ।
१९
सुत्वा यद्यजते दीदयद्रीः पुरंइयानो अभि वसा भूत्‌
एवा महो अ॑सुर वक्षथाय वज्रकः पद्रूपं सप॑दिनदर॑म्‌ ।
इषम सृतिं विश्वमाभाः
(9 क, ्
॥,
१२ [१५] (९१५२)
स इयानः करति स्वस्तिम॑स्मा
2

( १००) [ नवमोऽचुवाकः ॥९॥ सू० १००-११२ ]


१२ दुवस्युवनदनः । विवे देवाः । जगती, १२ व्षट्‌ ।
इन्ध हल्यं मघवन्‌ ववावदिद्धन इह स्तुतः सुतपा बोधि ने वृधे
देवेभिर्नः सविता प्राव॑तु श्रुत-मा सर्वतातिमदितिं वरणीमहे
4

भराय सु भ॑रत भागमव्वियं॑प्र वायवे खचिपे @न्दादिष्टये ॥


गौरस्य यः पय॑सः पीरिमानश आ सर्वतातिमदितिं व्रणीमहे २ (६१८५)
वेदः । अ० <, भ० ५, व० १६ | [५६८] [ मे १०, स्‌०१००,१.६
आ ने कैवः सविता सांविषद्रय॑ ऊज्यते यज॑मानाय सुन्वते ।
यथां देवान्‌ परतिमूषेम पाकवदा सर्वतातिमदितिं वृणीमहे

इन्दो अस्मे सुमनां अस्तु विभ्वहा राजा सोम॑ः सुवितस
्याध्येतु नः ।
यथायथा मित्रधितानि संदृधु-रासर्वतातिमदितिं व॒णीमहे

इन्द उक्थेन शव॑सा पर्दू रह॑स्पते प्रतरीतास्यायुषः ।
यज्ञो मनुः प्रम॑तिर्नः पिता हि कमा सर्वत।तिभदिंतिं उणीभह
े ५
इन्द्॑स्य नु सुकरतं द्यं सहो ऽधिरगृहे ज॑रिता मेधिरः कविः ।
यज्ञश्च भृष्िदधे चारूरन्त॑म॒ आं सर्थतातिमरदितिं कुणीषहे ६ [१६]
नवो गृहां चचरम सूरिं दषकृतं नाविष्ट्यं वसवो देवहेद॑नम्‌ ।
माकिर्नो देवा अनंतस्य वरप आ सर्वतातिमदितिं वणी ७
अपामीवां सविता सविपद्
+-ग्वर
रयींय इदप॑ सेधन्त्वद्रयः
यावा यत्रं मधुषुदुच्यते वह -दा सर्वतातिमदितिं वृणीमहे ।
<
ऊध्वो भरावा वसवोऽस्तु सोतरि विध्व वेषौसि सनुतर्युयोत ।
सने कवः संवित पायुरीड्य आ सर्वतातिमदितिं वृणीमहे ९
ऊज गावो यव॑से पीवो अत्तन कतस्य याः सद॑ने कोर अङध्वे ।
तरेव तन्वो अस्तु भेषजमासर्वतातिमदितिं वृणीमहे
१९
कतुभावां जरिता क्व॑तामव॒ इन्द हृदा परमतिः सुता्॑ताश्र ।
पूर्णमूधर्दिव्यं यस्य॑ सिक्रतय॒ आं सर्वतातिमदितिं वृणीमहे
१६
चित्रस्ते मानुः क्॑तुपा अभिष्टिः सन्ति स्पृधो जरणिप्रा
अधर्टाः ।
रजिष्ठया रज्यां पश्व आ गोःस्ततर्पति पर््र दुवस्युः
१२ [१५1५५
( १०१)
१६ बुधः सौम्यः। विदे देवा, ऋष्वो वा । रिष्‌; ४, ६ गायती, ५ बृहती; ९, ६२ जगती ।
उद्यतं सम॑नसः सखायः समनिमिन्ध्वं बहवः सनीव्ठाः ।
कूधिकरामम्निमुषसं च वेवीमिन्दरवितोऽव॑े नि हये वः

मन्द्रा णुष्व धिय आ त॑नुध्वं नावमरचिपरणीं क्रणुध्वम्‌ ।
इषणुध्वमायुधारं कृणुध्वं पराख्यं र ण॑यता सखायः + ^ ९. (4
|>
2, सू० १०१, म० ३

आद्वतम्‌

प्रीणीताश्वा॑न्‌ हितं ज॑याथ स्वस्तिदा रथमित्‌ करणुध्वम्‌ ¦


द्रोणाहावमवतमरदसवक्त -मंस्॑ोकं सिश्चता नृपाणम्‌
वरजं छणुध्वं स हि वों नृफाणो वम सीव्यध्वं बहुला परनि ।
परः छृणुध्वमाय॑सीरधष्टा मा व॑ः सुघोचमसो हंता तम्‌
देवां देवीं यजतां यक्लियामिह ।
[3
आ बो धिव चजञियां वरत ऊतये
सा नो दुहीययवसेद गत्वी
॥।
खदहस्रधार एयसा सही गाः
आ तू पिं हरिमीं द्रोरुपस्थे वाीभिस्तक्षताङ्मन्मयीभिः ।
पर व्वजष्वं दृद कक्ष्याभिरुभे धुरो एति वाहवे युनक्त
१०

उभ पुरो वहिरापिव्दमानो ऽन्तयानेवं चराति जानिः


वनस्पतिं बन आस्थापयध्वं
8| ति मि पू द॑धिध्वमख॑नन्त उत्स॑म्‌ १९१
कुननर ः कपृथमुद्ैधातन ९. चोदयत खुदत वाजसातय ।
निष्यः पुत्रमा च्यावयोतय हन्द सवाध इ सोम॑पीतये
~
१२१९१९७०)
( १५२)
१२ मुदो भार्म्यद्बः। दुघण, इनदरो बा। विषटुप्‌, १,३, ६२ वृहती ।
प्रते रथ॑ मिथूकरत मिन्द्रऽवतु धृष्णुया 1
अस्मिन्नाज पुरर श्रवाय्यः धनमक्षषु नोऽव
उत्‌ स्म वातो! वहति वासो अस्या अधिरथं यदु्जयत्‌ सहस्रम्‌ ।
रथीर॑भून्मद्रलानी गविष्टौ भरं कृतं व्य॑चिदिन्दसेना
अन्तर्यच्छ जिघांसतो वज॑मिन्द्राभिदास॑तः ।
४ (११८०)
दास॑स्य वा मघवन्नार्यस्य वा समुत्वया व॒धम्‌
च्ूग्वेव्‌ः | स० <, भ० ५, व० २० ] [७२०] (1; ८ |
८० १०,स्‌० १०२, ०५

उद्वो हदमपिवरनर्ह॑पाणः कू स्म तृहद्भिमांतिमेति ¦


भ मुप्कभागः भ्रव इच्छमांनो ऽभिरं बाह अभरत्‌ सिपांसल्‌
नय॑करन्दयन्नपयन्तं एनममेहयन्‌ वष॒भ मध्यं आजेः ।
तेन समव ञतव॑त सहव्रं॑ गवां मद्रलः प्रधने जिगाय
ककर्दवे व्रपभो युक्त आ।सी- द्वावचीत्‌ सा्थिरस्य शी ।
ुधेुक्तस्य द्रव॑तः सहानस ऋच्छन्ति ण्मा निष्पदों मुद्रलामीड्‌
उत प्रधिमुद॑हन्नस्य विद्रा मुर्पायुनग्ंसंगभच्र शिक्ष॑न्‌ ।
इन्द्र उदा॑वत्‌ पतिमघ्या॑ना-मरह पर्याभिः ककुद्मान्‌
शुनमष्ट्राञ्य॑चरत्‌ कपर्दा व॑रव्राय दारवानद्य॑मानः !
मृम्णानिं कृण्वन्‌ वहवे जनाय गाः पस्पश्ानस्तविंषधत ीर
इमं तं प॑र्य वपमभस्य युञ्जं काष्ठाया मर्ये दुघणं शायानस्‌

येन जिगाय शतवत्‌ सहघ्नं॑ गवां दलः पतनाज्यैवु
आरि अवा को न्विभत्था द॑द यं युन्ति तस्वा स्थापयन्ति ।
नास्मे तरुणे नोदकमा भरन्त्युत्तरो धुरो व॑हति परदेदिशत
परिवुक्तेवं पातिविदय॑मानद्र्‌ पीप्याना करच॑करेणेव मिञ्छन्‌ ¦
एषेष्यां चि्थ्यां जदेम सुमङ्गलं सिन॑वदस्तु सातम्‌
तवं विश्वस्य जम॑त-श्रक्चरिनद्रासि चक्षुषः ।
वृषा यक़ाजिं वरपणा सिषाससि चोदयन्‌ वधिणा य॒जा १२ [२१।१८)
(१०३)
१६ यनद्रोऽपरतिरथः ।एनद्र, 8 बृदस्पत8िः, १२ जप्वा रदेवी, १३ मख्तो= दा ।चष्ट, १३ अवषम
९्‌।
आशः शिङ्ानो दरषमो न भीमो घ॑नाघनः क्षोभ॑णश्चर्षणीनाम्‌ ।
संक्रन्दनोऽनिमिष एकवीरः ङतं सेन। अजयत साकमिन्द्रः
संकन्द॑नेनानिमिषेणं जिष्णुनां॑युत्कारेणं दुश्यवनेनं धृष्
णुना 1
तदिन्
द्र॑ण जयत तत्‌ संहध्वं युधो नर इषुहस्तेन वृष्णा
स इषुहस्तैः स निषद्धिभिर्बशी संखप्टा स युध
संसष्टजित्‌ सोमपा बाहुडिध्यु+ -गध॑न्वा प्रतिह इन्द! गणेन । ३ (११९ ९)
िताभिरस्ता
[७२१ ] ॥ ऋग्वेदः | मं० 1०) सू० १०३, म०थ४
अण) सम ५) दर रर ॥

हस्यते परि दीया रथ॑न रखोहामिन्रौ अपएनाधमानः


प्रम्न्ततेनाः पमृणो युधा जयं-ननस्माकमेध्यविता रथानाम <

बलविज्ञायः स्थविरः प्रवीरः सहस्वान्‌ वाजी सहमान उग्रः


अभिवीरो अभिसत्वा सहोजा जच्मिन्द्र रथमा तिष्ठ गोवित,
गोघ्रमिद गोविदं व॑ं जय॑न्तमज्मं परम्रणन्तमोज॑सा 1
हमे स॑जाता अन्नं वीरयध्वमिन्द्रं सखायो अनु सं रमध्वम्‌
अगि गोज्ाणि सहस्या गाहमाना ऽद्यो वीरः गतमस्युिनद्रः ।
च्यवनः पर॑तनावाददुध्यो ४ ऽस्माकं सेनां अवतु प्र यु
इन्दं आसां तेता ब्रहस्पति -दृश्विणा य॒ज्ञः पुर एतु सोमः
देवधेनानांमभिमञअतीनां जय॑न्तीनां मरुत यन्खग्रम्‌ ४४

दन्य वृष्णो वरूणस्य राज्ञ॑ आदिव्यानां म॒रुतां राध उयम्‌


म॒हाम॑नसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात
उद्ध॑षय मघवन्नायुधान्युत सत्व॑नां मामकानां मनासि ।
उदट॑बहन्‌ वानिनां वाजिंना-्युदरधानां जयतां यन्तु वपाः
अस्माकमिन्द्रः सम॑तयु ध्वजे प्वस्मामे या इषवस्ता जयन्तु ।
अस्माकं वीरा उरसरे भव--न्तवस्मो उ दंवा अवता हवपु
अमीषां चित्तं प्रतिलोमय॑न्ती गृहागाङ्खान्यप्व पराह ।
अभि प्रेहि निद॑ह हस्पु जञोकरै-रन्धन।मितास्तम॑सा सचन्ताम्‌
मेता जय॑ता नर॒ इन्द्रो वः श्म यच्छतु । १३ [२३] (६२८२)
उया व॑ः सन्तु बाह्वोः ऽनाधृष्या यथासथ
(१०५)
२९१ अणक वेदवामिवः ।इन्द्रः ।त्रिष्टुप्‌ ।
असावि सोम॑ः पुरुहूत तुभ्यं हरिभ्यां यज्ञ याहि त्रयम्‌ ।
तुभ्यं शिरो विप्रवीरा इयाना द॑धन्विर इन्द्रं पिबा सुतस्यं
अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठर पणस्व ।
र्यमद्रय इन्द्र तुभ्यं तेभिर्वधस्व मदमुस्थवाह
भोगां पीतिं ण्ण इयाम सत्यां श्रये सुतस्य हयश्व तुभ्य॑म्‌ ।
शच्या गृणानः ३ (१२०५)
इन्द धेनाभिरिह मांदेयस्व॒ धीभिर्विश्वाभिः
ष्० ९९१
` छऋग्वेदुः | अ० < भ० ५, च० रभ] [७१२] ॥म० १९, सू» 1०४, स०॥

ऊती शचीवस्तव वीयेण वयो दधाना उशिज ऋतज्ञाः ।


प्रनावदिन् मपो दुरोणे त्थुर्मृणन्तंः सधमादः
प्रणीतिभिष्टे हरयश्च सुष्टोः #
सृधञ्चस्य पृररुचो जनासः
नाहठा्रति तिर्‌ इषानाः स्तोतारं इन्दर तवं सूनृताभिः ५ [२५]
उप ब्रह्माणि हरिवो हरिभ्यां सोम॑स्य याहि पीतये सुतस्
न र य ।
इन्द्र त्वा यज्ञः क्षममाणमानद्‌ द्वौ अर {चरस्य 1 प्रकेतः ६
#॥

सहस्नवाजमभिमातिपाहँ सुतेरणं मघवानं सुवुक्तिस॒


उप भषन्ति गिरो अप्रतीत मिन्द्रंनमस्या ज॑रितुः
प॑नन्त ७
सप्तापो देवीः सुरणा अमंक्ता यामि; सिन्धमत॑र अन्य
पर्थितर ।
नवतिं घोत्या नव॑ च सव॑न्ती-दविभ्यों गातं सने
च विन्दः ^
अपा महाराभिरस्तरमश्ो ऽजांगरास्वपिं देव एकः
इन्द्र यास्त्वं वृत्तये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः
गरण्यः क्तुरिन्दः सुजस्ति-रुतापि धनां परुहतर्म ९
ीि ।
आदयह्रजमकृणोहु लोकं ससाहे शक्रः परत॑ना अभिद्ि
गुनं हवम मरथर्वानमिनद्र-मस्मिन्‌ भरे नलम वाजसातो 1 १०
शरण्वन्तमूम॒तये समत्सु चन्तं व्नाणिं संजितं धनान
ाम ११ [२५] (१)
( १०५)
कला दुमिजः सुमिध्रो वा। इन्धः। उष्णिक्‌; २ गायन्न
बा, २, ७ पिपीलिकमध्या) ११ तिष्टुप।
कदा उसो स्तोत्रं ह्यत आदं रमा रषद्राः । वर्सुतंध वाताप्याय १
ह यस्य सुयुजा विव्र॑ता वे-खन्तानु शेपा । उमा रजी न केशिना
अप याणः पापज आमर्तो पतिर् दन २
न शश्रमाणो व्रिभीवान्‌। शमे यद्ुयुजे तविषीवान्‌. ३
कचायाण्न्छशवक्रण ओं उपानसः सपर्यन्‌ । नदयो्विव॑तयो; शर इन्द्र
आधि पस्तस्था केशवन्ता व्यचस्वन्ता न पुष्टयै । वनोति ]
शिपर्यां शिपरिणीवान्‌ ५ [२६
प्रास्तीडप्वोनां ऋषवेभिं स्ततश्च शूरः काक॑सा । कमुनं क्रतु
ंभिमीतारिश्वां
चं वश्चकरे सुहनाय दस्यवे हिरीमहो हिरीमान्‌ । अरुतहलुर
अन ना वरजना शशी यृचा व॑नेमानृचः । ना्॑हमा यज्ञ ऋधग्जोष॑ ्धतं न रज॑ः
ऊर्ध्वा यत ते ञेतिनी भू-यज्ञस्य धुं सद॑न । सजूर्न
ति त्व
ावं स्वय॑शसं सचायोः ५
@ल)
=© (१९९९)
अ०८, घ ५, व २७] [७२६] [ऋष्वेद्‌ः। मं १०, सू १०५, म १०

च्य दर्विररपाः) यया स्वे पात्रे सिश्चस उत {०


श्रिये ते प्श्चिरुपसच॑नी भ्र
ङतं वा यदसुर्य प्रतिं व्वा सुमित्र उत्थास्तीद्भित्र उ्थास्तीत्‌ ।
आवो यद॑स्यहस्ये कुत्छप्ं प्रावो यद्स्युहत्य कृत्सवत्सम ११ [२५] (२४)
-- >{*ुङ<--
[षष्ठोऽध्यायः ॥६॥ ० १-२७|] (१०
२४ भूतांशः कादयपः अदिविनो । वरिष ।
उमा उ नने तदिद॑र्थयेये वि तन्वाथे धिया वरत्रापस॑व ।
1 ~

सभीचीना यातवे प्रेम॑जीगः सुदिनव पृक्ष आ तसयथ १


ण्डा फर्वरेषु श्रयेथे प्रायागेव श्वाच्या शासुरथः
दूतेव हि ष्ठो यासा अनैव माप॑ स्थातं महिपवावपानात २
साकंयुजा शकुनस्यैव पक्षा एष्वेव चित्रा यजुरा गाप्यम्‌ ।
अधिरिव देवयोर्दीदिवांसा परिञ्मानेव यजथः परवा
आपी वो अस्मे पितरेव पत्रो गेव रुचा लूपतीव तुर्य ।
व पुष्टये किरणंव भुज्यै शरष्टीवानव हवमा गमिष्टम्‌ ५
वैसंगेव पूषा शिम्बातां मित्रेव छता जतरा शातपन्तो ।
वाजैवोखा वय॑सा वर््य॑ष्ठा मेपेवेषा सपया> पुरा ५ [१]
सृण्येव जर्भरी तुर्फरी नैतोशेव तुफरा पफराक] ।

उदृन्यजेव जमंना मवृ ता म जराय्वजर मरायु
पञ्चैव चर्च॑रं जारं मराय॒क्षढोवारथषु ततरोथ उध्रा ।

कम्‌ नाप॑त्‌ खरमज्ञा खरं वायुम परत क्षयद्रयीणाम्‌
‌ ।
धर्मेव मधुं जठरं सने भगेविता तुर्फरी फारिविस्म्
नन्या न जगा
५४
पतरेव चचरा चन्द्रनिर्णि-उगमन॑क्रङ्गा
तरत विदाथः
बहन्तैव गम्भरेषु प्रतिष्ठां पा्दृव गाध ९
नां भजत चित्रम
कणौव शास॒रनु हि स्मराथो--ऽरेव
आरङ्गरेव सध्वेयेथे सारवेव गवि नीचानिवार ।
क्षामिवोजा खयत्सात्‌ संवेधं
१०
कीनरव स्वेद॑मासिष्विकाना
नो मन्त्रं सरथेहोप चातम्‌ ।
ऋध्याम स्तम सनयाम वाजमा ंश अश्विनोः काममपः ११ [२] (२१३५)
यज्ञो न प्च मधु गोष्डन्तरा भरता
॥)
शग्बेद्‌ः । अ० ८, भ० ६, ब० ३ | [७२४] [ मं० १०० ६०५,

(१०७)

११ दिव्य आङ्गिरसः, दक्षिणा वा प्राजापत्या ।


दक्षिणा, दक्िणाष्रासासे शा ।
ष्टुप्‌, 8 जगती।

आविरभून्महि माघोनमेषां विभ्वं जीवं तस॑सो निई्मोचि !


महि ज्योतिः पित्रभिवत्तमाग{-दुरुः पन्था दक्षिणाया अदिं
उचा दिवि दक्षिणावन्तो अस्थु रयैअश्वदाः सह ते सूर्येण ।
हिरण्यदा अमृतत्वं भ॑जन्ते वासोदाः सोम पर तिरन्त आयुः
देवीं पूतिरदकषिणा देवयज्या न कवारिभ्यो नहि ते पणन्तिं
\
अथा नरः प्रय॑तदक्षिणासो ऽवद्यभिया बहवः पृणन्ति
शतधारं वायुमर्कं स्वर्विदं तरचक्षसस्ते अभि च॑क्षते हविः 1
ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम्

दक्षिणावान्‌ प्रथमो हूत एति दक्षिणावान्‌ यामणीरथभिति

तमेव मन्ये नृपतिं जनानां यः परथमो द्क्षिणासाकवायं

तमेव कपिं तमुं वह्माणंमाहु-य॑जञनयं सामगभुस्थशासम्‌ ।


स शुक्रस्य तन्वो वेद्‌ तिस्रो यः प्रथमो दक्षिणया राधं
दक्षिणाश्च दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद्धिरण्यम्‌ ।
दक्षिणान्नं वनुते यो न॑ आत्मा दक्षिणां वम करणुत े विजानन्‌
न भोजा मधन न्यथमींयु-नं रिष्यन्ति न व्य॑थन्ते
ह भोजाः ।
इदं यदिच सुवनं स्व॑
तत्‌सर्व द्वणिभ्यो ददाति
भोज ा जिग्युः सूरमिं योनिमये भोना जिग्युध्
वं+ या सुवास; ।
भोजा जिग्युरन्तःेयं सुराया भोजा जिग्युर्ये
अहताः प्रयन्ति
मोजायाश्वं सं मुजन्त्यां भोजायास्ते कन्
या शुम्भ॑माना ।
मोजस
्थेदं पु्करिणीव वेदम परिष्कृतं देवमानेव
ं विम्‌ १०
भोजम्वाः सुष्ठुवाहो वहन्ति
सुबुद्रथो वर्तते दक्ष
मोजं दवासोऽवता रेषु भोजः शन्रूत्समनीकेषु िणायाः ।
जतां ११ [४] (१९५९
०८, नम द, ४०५ [७९५] | ऋण्वेद्‌ः । मं० १०, सू° १०८, स 4

(१०८ )

१९ पणयोऽखुराः। सरमा देवता । २, ४, ६, ८, १०-११ सरमा देवश्युनी ऋपिका ।


पणयो देवना । त्िष्टुप।

किमिच्छन्ती सरथा प्रेदमानड्‌ द्रे दयध्वा जगुरिः पराचैः ।


कारमेहितिः का परिंतकस्यासीत कथं रसायां अतः पर्यासि
इन्द्र॑स्य दूतीरिषिता च॑रामि मह इच्छन्तीं पणयो निधीन्‌ व॑ः 1
अरिव्कदो भियसा तन्न॑ आवत्‌ तथां रसायां अतरं पयसि
कीरिः सरमे का ह॑ज्ीका यस्येदं दूतीरसरः पराकात्‌ ।
आ च गच्छा्धित्रमेना दुधामा-ऽशरा गवां गोप॑तिनो भवाति
नाहं तं वैदे दभ्यं दृमत्‌ स॒ यस्येदं दूतीरस॑रं पराकात, ।
न तं गहन्ति छरवते। गभीरा हता इन््रैण पणयः शयध्वे
इमा मादः सरमे या रचः परि दिवो अन्तान सुमे पतन्ती ।
कस्तं एला अवं सूजादृयध्यु -तास्माकमायुधा सन्ति तिग्मा

सन्तु पापीः ।
असेन्या व॑ः पणयो वचाँस्य-निषव्यास्तन्वः
न म्यात्‌
अष्टो ब एत॒वा अस्तु पन्था बृहस्पतिं उवा
टः 1
अयं निधिः सरमे अद्रिबुध्नो गोभिरश्ैमिरवसुमिन्य्
ा ज॑गन्थ
रक्ष॑न्ति तं पणयो ये संगोपा रेकु पदमलकम
नवैरवाः ।
एह म॑मनरष॑यः सोम॑शिता अयास्यो अङ्गिरसो ित,
त एतमूर्वं वि भजन्त गोना-मभरेद्रचः पणयो वमचन
एवा च त्वं स॑रम आजगन्थ प्रवाधिता सह॑सा दैव्येन 1
स्वसारं त्वा कूृणदवेमा पुन॑गी अपं ते गवाँ सुभगे भजाम
नाहं दद तृं नो स्व॑सूलव-मिन् विदु रङगिरसशच धोरा ।
मोकामा मे अच्छदयन्‌ यदाय॒-मपातं इत पणयो वरीयः
१०

दूरमित पणयो वरीय उद्रावों यन्तु मिनतीरतेन ।


बृहस्पतिया अविन्यन्निगृब्हाः सोशे ग्रावाण ऋषयश्च विप्रः ११ [€] (९९५)
भग्धेद!। भ० ८, भर ९, व० ५]
{७२ |] [ मै० १०द्‌० १०९, १०१.
( १०९ )
७ जुहव्जाया, त्राह्मः ऊर््वनाभा व। । विभ्वे देवाः
। वरिषटुप्‌, ६-७ अचुष्टुप्‌।
तेऽवदन्‌ प्रथमा ब॑ह्यकिल्विषे ऽङूपारः सलिलो सातरिष्ड

बीटुहरास्तपं उग्रो म॑योभ रापों देवीः प्रथमजा ऋतेन

सोमो राजां प्रथमो ब॑ह्मजायां पुनः पायच्छदह॑णीयमानः ।
अन्वर्तिता वरुणो भिव आसी दृम्निहोतां हस्तगृह्या निना
य २
हस्तेनैव याह्य आधिरस्या बह्मजायेयमिति चेदवोचन्‌ ।
न दूतायं प्रह तस्थ एषा तथां टरं गुपितं क्षतिय॑स्य
दवा एतस्यामवदन्त पूरव सप्तकषयस्तप॑से ये निषेदुः ! ३
भीमा जाया बंह्मणस्योप॑नीता र्षा द॑धाति परमे व्योम
न्‌ ४
बह्मचारी च॑रति वेविंपद्िषः स देवान भवत्येकमङ्गम्‌ ।
तेन॑ जायामन्व॑वि्वहहस्पतिः सोमेन नीतां जुहु॥न देवाः

नवँ वेवा अद्दुः पुनर्मनुष्या उत ।
राजानः सत्यं छरण्वाना जंह्यजायां पुन॑र्ददः

पुनदय॑ बरह्मजायां कृत्वी देवे्निकिल्विषम ।
ऊर्ज प्रथिष्या भक्त्वायो-रुगायमुपांसते
७ [७] (१९)
( ११० )
११ जमदग्निभागंवः, जामद्गनयो रामो वा । आभीसूक्तं = ( १ ह्मः
२ इव्ठः, £ वर्दिः, ५ देवीद्धारः, ६ उषासा
समिद्धोऽभिवा, २तनूनपात्‌,
नक्ता, ७ दैव्यौ होतारौ धचेतसौ, ८ तिन्लो वेषयः
सर्स्वतीव्छाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतः
)। जरिष्डुप्‌।
समिद्धो अद्य मपो दुरोणे दवो देवान्‌ य॑जसि जातवेदः ।
आ च वहं मित्रमहश्चिकित्वान्‌ ववं दूतः कविर
तसूनपात्‌ पथ कतस्य यानान्‌ मध्वां समओन्त्स॑मि भरवेताः १
्वद्या सुजिह्न 1
मन्मानि धीभ
िरुत यज्ञन्धन्‌ देवत्रा च कृणुह्यध्वरं न॑ः
आजुह्वान ईडचो वन्दश्वा 55 याहार वसुभिः सजोषा: । र
त्वं केवानामसि यह होता स नान्‌ यक्षीपितो
यजीयान्‌ ५
प्राचीनं बर्हिः परदिशा पराधेष्या वस्
थते वितरं वरीयो देवेभ् तोर स्य ा बज्यते अरे अहम्‌ ।
यो अदितये स्योनम्‌ ८
६८)
[७९७] [ ऋम्धद्‌ः। मं० १०, मू ११०, मं०५
भ<, भर ६, वर ८]

धयच॑स्वतीर्विया दि श्रयन्तां रपरतिभ्यो न जन॑यः जुम्भ॑मानाः 1


वी्राते व्रहतीर्विन्वमिन्वा देवभ्ये भवत सुप्रायणाः ५ [<]
आ सष्दरयन्ती यजते उपाक उषासानक्ता सदतां नि योनौ! ।
दिव्ये योष॑णे ब्रहती सुरुक्मे अधि भिदं शुद्छपििं दधानि कौ

व्या होत॑सा ब्रथमा सुवाचा मिमाना यज्ञं ममुपो यज॑ध्यै ।


प्रचोदय॑न्ता विदथेषु कार प्राचीन उयोतिः प्रदिशां वन्ता


आ न यज्ञं भासती त्रय॑मे-वविन्डं मनुष्वदिह चेतयन्ती ।
तिस्रो देवीरवर्दिरेदं स्योनं सर॑स्वतीं स्वपसः सदन्तु
य इमे दयावएथिवी जनित्री च्वैरपिन्ादधव॑नानि विश्वा ।
तमद्य होंतरिपिते यजीयान्‌ दैवं तवष्टारमिह यक्षि विद्वान
उपाव॑सूज त्मन्या समञ्चन देवानां पाथ ऋतुधा हाप ।
वनस्पतिः शमिता दैवो अभिः स्वदन्तु हव्यं मना वतन
१०

सद्यो जातो व्यभिसीत यज्ञ सग्निैवानामभकत्‌ परागाः


म्वाहाक्रुतं हविन्तु कृबाः ११ [९] (१२७५)
अस्य रोः प्रदियतस्य॑ माचि

१० वैरूपाऽदेष्टः । द्रः । तिष्डुर्‌ ।


्‌ ।
मनीरिणिः पर भरध्वं मनीषां यथायथा मतयः सन्ति तूणम
इन्द्र॑ सल्येरेरयामा कृतेभिः स हि वीरो भिर्वणस्युविदानः
ऋतस्य हि सद॑सो धीतिरदयौत सं गर्यो वृधो गोभिरानटर्‌ ।
याच रन सि
उदतिष्ठत्‌ तविपेणा खैण॒ महान्ति वित सं विव्
पथिक्रत, छया ।
इन्दः किल शरतयां अस्य वैद स हि जिष्णुः
न्मेनाँ कण्वन्नच्यतो भुवद्रोः पतिर्विवः सनजा अभरत,
नः
इन्द्रो! मह्या महतो अण बस्य व्रतामिनादद्धिरोभिर्गृणा
पुरूणिं चिन्नि त॑ताना रजासि वधार यो धरण सत्यताता
हन्ति युष्म्‌ ।
इन्दर छिवः भ॑तिमानं परथिव्या विश्वं वेद्‌ सवनाकम्म॑नेन स्कभीयान्‌ ~€ [१९]
चित
महीं चिद्‌ द्यामात॑नोत सूर्येण चस्कम्भ
शुवानस्य भायाः
वज्रेण हि इत्हा वत्रमस्त- रवस्य भवा मघवन्‌ बाह्मोजाः # (१२८९)
वि ष् णो अचरं धृषता जघन्धा ऽथा
क्तगवेव्‌ः । म० <) भ० ६, व० ११ 1
[७२८ ]
[ स॑० १०, सू० 11२, म, ५
सच॑न्त यदुषसः सूरण चित्राम॑स्य कतवा राम॑विन्दन्‌
1
आ यन्नक्षच्रंद॑हो दिवो न॒पुन॑यतो नकि
द्धानुवेद
ह्र कल प्रथमा जग्मुरासा- मिन्द्रस्य याः
प्र॑सव सराय;
कं सिविदय क्र बुध आंसा- मापो मः क्र
वो ननमन्त;
धनः सिनपूरहिना जयसारनौ आदिेताः
प्र विंविजे जवेन ।
क्षमणा उत या भुमुत्रे ऽपे्ेता न रमन्
ते नितिक्ताः
सभीचीः सिन्धमुशातीरिवायन्‌ त्मनाज्ज
ार आरितः प्रभिंदासाम्‌ ।
अस्तमा ते पार्थिवा वस न्यस्मे जमः
सनतां इन्द्रं पर्वी १० [११] (१८)
(११२)
१० वैरूपा नभःमेद्नः । इन्रः । त्रिष्टुप्‌ ।
इन्द पिव परतिकामं सुतस्य॑प्रातःसावसतव
हि परवपीतिः
हपस्व हन्तवे शर शत्र-नुक्थेभिे
वीर्याय प्र त्वाम
यस्ते रथो मन॑सो जवीयानेन्द्र तेन॑ सोमप 1>
ेयाय याहि ।
तूयमा ते हरयः प्र द्र॑वन्त॒॒वेमि्यासि
तरृषभिर्मन्द॑मा
हरित्वता वर्चसा सूर्थस्य भ रूपस्तन्वं
स्पर्ोयस्व ।
अस्माभिरिन्द्र सिंभिरहुवानः संथीचीनो
मादयस्वा निषद्य
यस्य त्यत्‌ ते महिमानं मदं-ष्िमे महा
रोदसी नाविंविक्ताम्‌ ।
तदाक आ हरिभिरिन्द्र यक्ते परिये
भिर्याहि प्रियमन्नमच्छ॑
यस्य शश्व॑त्‌ पपिवाँ इनदर राच्
-ननचानुकृत्या रण्या चकर्थ ।
सते पुरंधिं तविषीमियर्ति सत मदा
य सुत इन्दर सोम्‌
इदं ते पां सन॑वित्तमिन्द्र॒ पिबा सोममेन
ा इातक्रतो ।
पूर्णं आहावो मंदरस्य मध्वो यं
वि इरदभिहरन्ति वेवाः
वि हि त्वा्िन्््‌ पुरुधा जना॑सो
हित
अस्माकं ते मधुमत्तमानीमा भुव प्रयसो वृषम्‌ ह्वय॑ ते ।
न्त्सवना तेषु हर्य
प्रतं इन्द्र पुरव्याणि प्र ननं
वीय वोचं प्रथमा कतानि ।
सतीनमंनयुरश्रथायो अग्र सुव
ेवुनारमक्ृणोर्बह्णे गाम्‌ ट (१९९१)
ज्०८, ० ६, ०१३) [७९९] [ क्रज्वदुः । ० १०, स्‌० ११२, म०९

निषु सीद्‌ गणपते गणदु व्दामाहूर्विभ॑तमं कवीनाम्‌ ।


न छते त्वत्‌ कियते किं चनारे म॒हासरक म॑ववदख्िज्मंरच ९
अमिर्या नो मघवन्‌ नाध॑मानान्‌ त्सं बोधि व॑सुपत्‌ सखीनाम्‌ ।
रणं कपि रणकृत्‌ सत्वशुष्य ऽभ॑क्ते चिदा भ॑जा राये अस्मान्‌ १० [१६](६९९५)
(११२) [ दशमोऽद्लषाकः ॥१०॥ स० ११३-१२८]
१० वैरूप शातपरभेदनः 1 इन्द्रः । जगती, १० त्रिदटुप्‌ ।
तम॑स्व द्यावापृथिवी सचैतस्ा॒विष्ड॑भिविरनू ष्ममावताम्‌ ।
यदैत्‌करण्वानो म॑हिमान॑भिद्धियं॑ पीत्वी सोम॑स्य॒ क्रतुर्मो अवर्धत १
तम॑स्य विष्णुमेहिमानमोज॑सां ऽश द॑धन्वान्‌ मधुनो वि रष्डाते ।
देवेभिरिन्द्रो मघवां सयाव॑भि वतं ज॑घरन्वा अंभवदररण्यः र
त्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शसंमाविद ।
विश्वे ते अत्नं मरुत॑ः सह रमना अरव॑धनुग्र महिमानमिन्धियम्‌ ३
जज्ञान एव व्य॑बाधत स्पृधः प्राप॑दयद्रीरो अभि पेसयं रण॑म्‌ ।
अघरश्वद्विमवं सस्यदः सृज-दस्त॑भ्नान्नाकं स्वपस्यया पृथुम्‌ ४
आदिन्द्रः सत्रा तविषीरपत्यत वरी्ो द्यावाप्रथिवी अबाधत ।
अवामरद्रूपितो वज॑मायसं रवै मित्राय वरूणाय वशे ५ [१४]
इन्स्यात्र तदिंषीभ्यो विरष्डिन॑ ऊधायतो अरंहयन्त मन्यते ।

वृं यदु व्यवरश्वदोज॑सा ऽपो बिभ्रतं तम॑सा परीवृतम्‌
या वी्यौणि प्रथमानि क्वौ महितवमिर्यत॑मानौ समीयुः ।
ध्वान्ते तमोऽव दध्वसे हत॒ इन्द्र मह्य परवह्तावपत्यत
विश्वे देवासो अध दष्ण्यानि ते अव॑रधयन््सोम॑वत्या वचस्ययां 1
<
धं वृ्रमहिमिन्द्रस्य हन्म॑ना ऽगनिं जम्भर्तृष्वज्नमावयत्‌
भूरि द्षैमिरवचनेमिरूकमिः सख्येभिः सस्यानि प्र वोचत ।
्तये ९
इदो धुनिं च चुमुरिं च दृम्भय॑-ज्रद्धामनस्या शुणुते कृमीर
तवं पुरूण्या भ॑रा स्वश््या॒येभिर्मसै निवच॑नानि शंसन्‌ ।
सुगेभिर्विश्वा दुरिता त॑रेम॒ विदो घु णं उर्विया गाधम्य
१० [१५९३ ऽप)

ऋ० ९२
शश्वद्‌ । अ९ €, ०, द ११ 1] {७६० ]
[पं १०, चूर ५५४ ,म॑५॥

( १९६)
{० वेरूपः स्रः, तापसो घर्मो वा । विभ्वे वेदाः ।शरिषटप्‌,
§ जगकती ।
वर्मा सम॑न्ता चिवरतं व्यापतु-स्तयोर्जुष्मि मातरिभ्वां जगाम ।
विवस्पयो दिधिषाणा अवेषन विदुर्देवाः सहसा॑मानमरकम्‌
पिस दृष्ट्रा निक्तीरुपासत दीवेशरुतो षि हि जानन्ति वद्य: 2

तासां नि चिक्युः कवयो निदानं परेषु या ग्येषु वते
चतुष्कपदां युवतिः सुपेशा घरृतप॑तीका वयुनानि वस्ते । ९)

तस्या सुपर्णा वष॑णा नि पेतु र्त देवा द॑धिरे भागधेयम्‌


एकः सुपर्णः स समुद्रमा वदेन्न स इदं विष्वं भूर्वने दि चष्टे ¦
तं पाकेन मन॑सापश्यमन्तित- स्तंमाता रेन स ठ रेह सातम्‌
सुपणा विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति !
छन्दौसि च दध॑तो अध्वरेषु ग्रहान्त्सोमस्य मिमते दादा
प्रिव चतुरः कल्पयन्त- न्दौ
सिच दध॑त आद्वाकृरम्‌ !
यज्ञं विमाय कवयो मनीष चसक
्सा
चतुरान्ये म॑हिमानो अस्य॒ ते माभ्या प्र र्थं वर्तयन्ति
धीरां वाचा प्र ण॑यन्ति सप्त ।
आमा नं तीर्थं क इह प्र वोच येनं पथा
सहचधा प॑कृशान्युक्था यावद्‌ दार्वाप्रापने सुतस्यं
सहस्रधा महिमानः सहं एथिदी तादित तत ।
यावद्धह्म विष्ठितं ताव॑ती वाक्‌
कञ्छन्दसां योगमा वेर धीरः को पिष
्ण्या परति वाच॑ पपाद ्‌ ।
कमरविजामप्डम माहुरी इन्द
||
॥| भूम्या अन्तं पके चरन्ति रथ॑
्र॑स ्य नि चिक ाय का स्थित ९
| स्य भूषु युक्तासे। अस्थुः ।
श्रमस्य वायं वि भ॑जन्त्येभ्यो यदा यमो १० [१५]
भव॑ति हर्म्ये हितः
(११५)
९ वाह्य उपश्तुतः। अग्निः । जगती, ८ तरिष्टप्‌,
९ शारी ।
चिच इच्छिशोस्तरूणस्य वक्षथो
न यो
अश्रा य जीजनदधा च व॒वक्ष॑ सद्मात रा॑वप्येति धातव
यो मदि द्य चन

अं नाम॑ धायि वृह्नपस्त॑मः
अभिपुर जु स्वध्वर इनो नसं यो वनां युवते भस्म॑ना दृता । २९ (१
परोथमानों यवसे वृषा
०८) ८९ ६, घ 4८ | [७३१] [ ऋन्वेदः । म॑० १०, सू० 1१५, मे० ३

त॑वोविंन दुष तैवमन्धंस इन्दुं परोध॑न्तं भरदप॑न्तसर्णवद्‌ 1


आसा वह्निं न जोचिषां विरष्डिनं मर्हि्तं न सरजन्तमध्वनः
वि यस्य॑ ते जयघ्ानस्यष॑नर धक्षोर्म वाताः परि सन्त्यच्युताः ।
आ रण्वासो युयुधयो न स॑त्वनं चितं न॑शन्त प्र भियन्तं इष्टये
स इवृधिः कण्व॑तम॒ः कण्व॑सखा ऽरयः परस्यान्त॑रस्व तरपः ।
अधिः पतु गृणतो अभिः सुरी नयिरददातु तेषामर्वो नः
वाजिन्त॑माय्‌ सद॑सि सुपिञ्य तुषु च्यवनो अनुं जातवेदसे 1
अनुद्रे चिद्यो धंषता दर सते महिन्त॑माय धन्वनेदविष्यते त)

एषाधिर्मतिः सह भरिभि-र्वखः ष्टवे सहसः सूनरो वभिः ।


मित्रासो न ये सुधिता ऋतायवो द्यावो न युचनैरमि सन्ति मानुषान्‌
ऊर्जो नपात्‌ सह्ावन्नितिं तवो- पस्तुतस्यं वन्दते वृषा वाक्‌ ।
त्वां स्तोषाम त्वयां सुदीरा॒दाघींय आगुः परतरं दधानाः १)

शतिं त्वन वृष्डिहव्य॑स्य पुत्रा उपस्तुतास ऋष॑योऽवोचम्‌ ।


तशं पाहि गूंणतश्च सूरीन्‌ यपङ्षन्ितयध्वसिं अनक्षन नमो नम सयूय्वासि। अनक्षन्‌ ९ [१९]
(१९९) (१३०६)

९ स्थौरोऽग्नियुतः स्थौरोऽग्नियृपो वा । इषः । ्रिष्टप्‌ ।


पिबा सोम॑ महत इन्दियाय पिबं वराय हन्त॑वे शविष्ठ ।
पिब मध्व॑स्तृपदिन्रा उपसद १
पिबं राये शव॑से हूयमानः
नद्धसोम॑स्य वरमा सुतस्य ।
अस्य पिब क्षुमतः परस्थितस्ये- २
स्वस्तिवा मन॑सा माद्यस्वा-ऽरवायीनो रवते सोम॑गाय
मन्तुं त्वा द्यः सोमं इन्द्र॑ ममत्तु यः सूयते पार्थिवेषु ।
३ ९
ममत्तु येन वरिवश्चकशथ॑ ममतु येनं निरिणासि शन्न
1
आ द्विष अमिनो याविन््रो वृषा हरिभ्यां परिषिक्तमन्धः ष
मरुञाहा वृषस्व
गषटया सुतस्य प्रभूतस्य मध्व॑ः सजरा सेदां
नि तिग्मानि ्राशयन्‌ भ्रार्या- न्यव स्थिरा त॑नुहि यातुजूनाम्‌ । ५ [२०१३९९)
उग्राय ते सहो वल ददामि प्रतीत्या श्रन्‌ विगदेषुं पश्च
पे
क्वेः । अ० ८, ० ए, च० २६]
[७६९]
.[ मं० १०,य्‌७ १1६, मं०।
व्ययं इन्द्रं तनुहि ्रवांस्वो-ज; स्थिरेव धन्व॑नोऽ
भि्ातीः
अस्सर्यग्वावृधानः सहभि -रनिंभृष्टस्तन्दं वदध्वं
इदं हविर्ववन्‌ तुभ्यं रातं प्राति सन्राठ्हण्तने शुभा
य ।
तुभ्यं सुतो म॑घञ्न्‌ तस्य॑ पद्व ऽद्धीन्द् पिव च प्रस्
थितस्य
अद्धीर्दिनद प्रस्थितेमा हदीपि चों दधिष्व पचतोत सोम्
‌।
प्रय॑स्वन्तः प्रतिं हर्यामसि त्वा सत्याः सन्तु यज॑मानस्य काम;
भरद्राधिभ्यां सुवचस्याभियामि सिन्धाविव प्रेरयं सादरः ।
अया इव परि चरन्ति वेवा॒ये अस्मभ्यं धनदा उद्धिटश्च ९[२१](१)
( १९७ )
९ भिश्वुराङ्गिरसः । धनादानं । त्रिष्टुप्‌, १-२ जगती ।
` नवा उ दवाः शछ्ुधमिद्धं दूदु-रुताशिंतसुपं गच्छन्ति मृत्यव
ः।
उतो रथिः प्रणतो मोप॑ द्स्व-व्युताप॑णन्‌ स्धितारं न विन्दत

य आभायं चकमानाय पित्वो ऽन्नवान्त्सम्‌ रंफितायेपजण्
युपे ।
स्थिरं मन॑ कृणुते सेवते पुरो-तो चित्‌ स मंता न विन्दते
स इद्धो यो गृहवे दवा-त्यद्कामाय चरते कृशायं ।
अरमस्मै भवति यामंद्रता उतापरीषु कृणुते सखाय
म्‌
न स सखा यो न ददति सख्ये सचामुवे सच॑मानाय
पित्व ।
अपांस्मात्‌ भयान्न तदोको अस्ति पणान्तभन्यमरणं विदिच
्छेत्‌
पूणीयादिन्नाधमानाय तव्यान्‌ द्राघीयांसमनू पद्येत
पन्थाम्‌ ।
ओ हि वतैन्ते रथ्यैव चक्रा न्यन्यं तिष्ठ
न्त राय;
मोघमन्नं विन्दते अप्र॑चेताः स॒त्यं ब॑वीमि वध दत्‌ स तस्य॑ ।
नाधमणं पुष्यति नो ससांयं॑केव॑लायो भवति केवलाद ी
कृषशनित्‌ फाल आशितं कृणोति
यन्न्वानम
वदन्‌ वह्माव॑द्‌तो वनीयान्‌ परणन्नापिरपुंणन पं वृङ्क्ते चरितः ।
्तमामि ष्यात्‌ ©
एकपाद्ूयों द्विपदो वि च॑कमे द्विपात्‌ िपा
दुमरभ्येति पश्चात्‌ ।
चतुष्पादेति सेपरय॑न्‌ पड्क्तीर॑पतिष्ठ॑मानः (१९४१)
. अ० ८, घ० ६, च० २३ | [७३३] [ ऋरगेद्‌ः। म॑० १०, सू ११०, न° ९

सौ विद्धस्तौ न समं विविष्टः संमातरां चिन्न समे दुहाते ।


यमवोँधिन्न समा वीणे ज्ञाती वित सन्तौ न समं प्र॑गीतः ९ [२६] (१३४२)
(११८)
९ उरुश्चय आगद्टीयधः । रश्षोदाऽन्निः। गायत्री 1
अग्ने हैष स्य4निणं दीदन्धर्सुष्वा । स्द क्षय शुचित्रत
उत्तिष्ठसि स्वाहुतो धृतानि भतिं मोदे । यत्‌ ल्वा सुचः समस्थिरम्‌
स आहतो वि सचते ऽगिरीलेन्यो गिर॒ । शुचा परतीकमज्यते ५

„<

पतेनामिः सम॑ज्यते सधूपरतीक आवतः । रोच॑मानो विभावसुः


जरमाणः समिध्यसे देवेश्यै; हव्यवाहन । तं त्वां हवन्त मत्यीः [२४]
ते मत अर््॑य॑ पतेन स॑पर्यत । अद्भ्य गृहपतिम्‌
अदु॑भ्यिन जोचिषा श्च रक्षस्त्वं द॑ह॒ । गोपा ऋतस्य दीदिहि
स तवश प्रतीकेन प्रत्यप यातुधान्यः । उरुक्षयेषु दीय॑त्‌
तं= तवा गीभिहरक्षया
भिं॥ ॥
हव्यवाहं~ स्ीणिरे
_ 1
1 यिच्छ
~
सापि1 जने
जने €©न [२५] (९२५९)
¢^^„८

(१६१९)
१३ रेस्तो कवः । आत्मा ( शः )। गायत्री ।

इति वा इतिं भे मनो गामश्वं सतुखाभितिं 1 कुवित्‌ सोमस्यापामिति


प्रवातं हव दोधत उन्म पीता अयसत । कुवित्‌ सोमस्यापामिति
उन्मा पीता अयंसत॒ रथमश्वा इवाशवः । कुवित्‌ सोमस्यापामितिं
उप॑ मा मतिरस्थित वाश्रा पतरामिव प्रियम्‌ । कुवित्‌ सोमस्यापामिति
अहं तष्टेव वन्धुरं पचामि हदा मतिम्‌ । वित्‌ सोमस्यापामितिं
नुः प कृष्टयः । कुवित्‌ सोमस्यापामिति
नहि मै अनिपच्चना-ऽच्छौ [२६]
नहि मे रोद॑सी उमे अन्यं पक्षं चन प्रति । कुवित्‌ सोमस्यापामिति
अभि यां महिना सुंद-मभीमां थवीं महीम ।। कुवित् ‌ सोमस्यापामिति
हन्ताहं परथिवीमिमां नि दधानीह वरह व कुवित सोमस्यापामितिं
वा ॥। कुवित सोमस्यापामितिं
जपामि पूथवीभटं जहनानीह वेहचीककषम िति १०

्‌ । कुवित सोमस्यापाम १९ दश)


हिवि मे अन्यः प्नो$ ऽधो अन्यम॑
ऋग्वेदः । ५० ८, म० ६, च० २७ 1
[ ७३४ ] [प° १० ्‌० ११९, १. ¢
अहम॑स्मि महामहो ऽभिनभ्यमृदीपितः
कुवित्‌ सोमस्याणमितिं १२
गृहो याम्यरकरतो देवेभ्यो हव्यवाहनः
छवि? सोमस्वापामितिं १३ [२७ |,
[सप्तमोऽध्यायः ॥७॥ व< ९-३०]
( १२० )
९ आथर्दणो चृहदिदः । शद्रः । व्रिष्
ट्रप्‌ ।
तदिदास मुव॑नेषु जयेष्ठं यतो जज्ञ उग्रस्तेषनम्णः ।
स॒द्यो ज॑जञानो नि रिणाति राच्च ननु यं विशे मदुन्
्युमा; १
बा्धानः शवसा भूर्योजाः राशचसाय भियसं दधात
ि ।
अब्य ॑नच व्यनच्च सस्नि संते नवन्त प्रभुता सेषु
त्वे कतुमपिं वृानति दिष्ठे दवि्यकेते चिर्भवन्तयुयां; २

स्वादो; स्वादीयः स्व्रादुनां सुजा स णदः सुमधु
सधुंकामि योधीः दे
इति बिद्धि त्वा धना जय॑न्तं मदेमदे अनुमदन्ति
किपः ।
ओजीयो शरप्णो स्थिरमा त॑नुष्व॒ मा त्वां दमन्‌
यातुधाना इवा ४
त्वया वयं शांशङ्हे रणेषु प्रपरय॑न्तो युधेन्यानि
भरि ।
चोदयामि त्‌ आधा वचोभिः सं त लिङा वह्य॑णा
दथौसि ५ [१]
सतुषेय्यं परुवरसमरम्व॑-मिनतमयाप्तयमाप्त्यानम्‌

आ दधते शव॑सा सत दुमून्‌ भ्र साक्षते पातिमानानि
मरं ६
नि तदवषिषपेऽवरं पर॑ च यस्मिन्नाविथाव॑सा दुरोणे ।
आ मातरां स्थापयसे जिगस॒ अतं इनोपि कर्वरा पुरूणि
इमा वहं वरहिवो विवक्तीन्द्राय शषम॑गि ५
यः स्व्पीः ।
महो गोत्रयं क्षयति स्वराजो दुरश्च विश्वां अवृण
ोदप स्वाः <
एवा महान्‌ बरह्दिवो अथर्वा ऽ्वोचत स्वां तन्द+ भिन्दरुमेव ।
स्वसारो मात्रिभ्व॑रीररिपर हिन्वन्ति उ ठाव॑सा
वर्धय॑न्ति च °[२] (११५१ !
(१२६)
९० दिरण्यगर्मः प्राजापत्यः । कः ( ग्रज
ापतिः )। तरिष्डुप्‌ ।
| दिरण्य॒गर्मः समवर्तत भूतस्य॑ जातः
| स दाधार पृथिवीं यायृतेमां `कस्त केवा पतिरेक आसीत ।
यं हविषां विधेम
य आंस्दा व॑लदा यस्य॒ विश्व उपा
संते

यस्य॑ छायामृतं यस्य॑ मृत्युः कस्म ठेवा प्रशिषं यस्यं देवाः । १५)
य॑ हविषां विधेम
`
अ०८, ००, चद ] {५६4 ] [ ऋग्देव्‌!। भ० १०,३० ९२१, म० ६

यः प्रणतो निमिते म॑दितवैऊ द्राजा जग॑तो बभूव ।


च इशे अस्य द्पद्श्तुष्पद्ः कस्म देवाय॑ हविषां विधम ९५

यस्येमे ठिमरव॑न्तो महित्वा यस्य॑ समुद्रं रसया सहाहुः ।


यस्येमाः प्रदिः यस्य॑ लाह करस टवाव॑ हविषां विधेस
येन सौरुघ प्रथिवी च॑ इवा ये>} स्व॑ः स्थितं यन नाकः \
। ~ < ५ [३]
यो अन्तरिछ्चे रज॑सो विमानः कर दवाय हविषां विधम
=

यं छन्दसी अव॑सा तस्तभाने अभ्यकषतां मनसा रेजमलि ।


याचि क्रूर उदितो विभाति करै दवाव हविषां वियेम
आ ह यहतीर्वश्ठमायन्‌ यरं दुधना जनरवन्तीरधिम ।
तते देवां सम॑वततासुरकः कस्मै देवाय॑ हविषां विधेम
यश्चिदापो! महिना पर्यप॑रयद्‌ दक्षं दधाना जनयन्तीय्म्‌. ।
यो दवष्दधि तैव एक आसीत्‌ कर दरेवाय॑ हविषां विधेम १)

मानै हिसीजनिरा यः पएयिव्या योवा दि सत्यध॑मा जजान ।


यश्वापशवन्दा बुहतीर्जजाम कसर वेवाय॑ हविषां विधेम
मजौपते न तवदृतान्॒न्यो विभ्वा जातानि परि ता वभूव । १० [।)]](१३८३)
यतर्‌ कामास्ते जुमस्तननो अस्तु वयं स्याम पतयो रयीणाम
( ध्यय)
८ चि्नमह। वासिष्ठः। अग्निः। जगतीः १, ५ विष्डप्‌।

वसु न चित्रम॑हसं गृणीषे वाम शेवमतिधिमद्वयेणयम्‌ ।


ऽधित गृहपतिः सुवीयम्‌
1न
स रासते गुरुधो। विश्वधांयसो
जुषाणो अ भति हवं म वो विष्ठौनि विद्वान वयुनानि सुतो । ९)
घृत॑निर्णिबहमणे गातुमेर॑य॒तव॑ देवा अंजनयन्ननु वरतम
सष धामाति परियल्म्॑यौ दारंदाशुपे सुक्रतुं मामहस्व ।
सरण रपिणाभनि सवाभुवा यस्त॒ आनंद समिधा ते जुपस्व
यज्ञस्य॑ केत भ्रथमं पुरोहितं हविष्मन्त ईकते सप वाजिनम्‌ । ४ (१३८७)
ण्वि तठमु्ाण पृणन्तं दवं पणते सुवीरम
फम्बेद्‌ः |अ० <, भर ७,च५९] [ ७३६]
[ स० १०; सू० १२२, म ५

तव॑ दूतः प्रथमो वैण्यः स हूयमानो अभ्रतांय मत्स्व ।


तां म्॑यन्‌ मरुतो दाशुषो गहे तवां स्तोमेभिर्ृगंवो वि रुरुचुः
५ [५]
इषं दुहन्त्मुदुधां विश्वधायसं यज्ञप्रिये यज॑मानाय खुक्ततो ।
अगन पृतस्तुखिक्षतानि दीद ्रतिरयजं परियन्त्सुतयसे
त्वामिदृस्या उपसो व्युष्टिषु दृतं क्रण्वाना अंयजन्त॒ साना: ।
तवा ववा म॑हयाय्यांय वावृधु-राज्य॑मगन निम्रजन्तो अध्वर
नि त्वा वसिष्ठा अहन्त वाजिन गृणन्तो अग्ने विदथेषु वेधसः ।
रायस्पोषं यज॑मानेषु धारय॒ युयं पात स्वस्तिभिः सद्‌ नः < [६] (१९१)
(१२३ )
< घनो भायः 1 वेनः। क्रिष्टुष्‌ ।
अर्यं वनश्वोद्यत्‌ पृश्विगर्भा ज्योतिर्जराय रज॑सो विमान ।
इममपां संगमे सूर्यस्य रिं न विप्रा मतिभी रिहन्ति 1

समुद्रदूर्भसुदियतिं वेनो न॑भाजाः पृष्ठ हं्यतस्य॑ दृशि ।


ऋतस्य सानावाधे विष्टपि भ्राद्र्‌ संमानं योनिंमभ्य॑नूषत्‌ बाः
समानं परवीरामि वावशाना स्तिष्ठ॑न्‌ वत्सस्य मातरः सनीवगः ।
ऋतस्य सानावाधि चक्रमाणा रिहन्ति मध्वे! अभरत॑स्य वाणीः
जानन्तो रूपम॑करपन्त॒ विपरा मृगस्य घोपं महिषस्य हि ग्मन्‌ ।
कतेन यन्तो आधि सिन्धुमस्थु -विदद्रन्धवो अघरतांनि नाम॑
अप्सरा जारमरपसिप्मियाणा योषां विभर्ति परमे व्योमन्‌ ।
चरत प्रियस्य योनिषु प्रियः सन्‌ त्सीद॑त्‌ पक्ष हिरण्यये स देन
नाकं सुपर्णमुप यत पत॑न्तं हृदा वेन॑न्तो अभ्यचक्षत त्वा !
हिरण्यपक्षं वरणस्य दूते यमस्य योनों शकुनं भुरण्युम्‌
ऊर्वो ग॑नधर्वो आधि नाक अस्थात्‌ प्रत्यङ्‌ चित्रा बिभ्रदस्यायुधानि ।
वसानो अस्व सुरभिं हृदो कं॒॑स्व णी नाम॑ जनत प्रियाणि \9

दरप्सः सं॑मद्रममि यजिगति पडयन्‌ गुध॑स्य चक्षसा विधर्मन्‌



म्रानुः शक्रेण शोचिषा चकानः स्तृतीये! चक्रे रज॑सि प्रियाणि ८ [<] (१२९१ |
०८, ० ७,च॥०९ | [७३७] [ ग्वेद! । सं० १०, सू० १२४, ०१ `

-वरन-सोामाः। १ अग्निः; २-£ अग्नरार्मा; 4 ७-८ वरुणः


सोमः, ९इन्द्रः । जिष्डुप्‌, ७ जगती !

रथ॑ नो अद्र उप खः
अस हव्यवाह्ुतं
अरदवाेवः प्रदता
शिवं यत्‌ सन्तप्तो जहमि स्वात्‌ सख्याद्रणीं
<{- नामिभेमि 1

पश्य्न्यस्या अविधिं यायां ऋतस्य धाम्‌ दि भिम पुरूणिं


शंसि पिरि अद्ध॑रय लेद-सयजियाय््तिवं भागमेमि
बहीः सम{ अकरसन्तर॑स्मि चन्द वणान पितरं जहामि ।
अभ्रिः सोमो करणस्ते च्य॑दन्ते परयविद्रष्टि तद॑वास्यायन्‌
निरमा उ स्थे अदुर अभूवन्‌ लवं च॑ मा वरुण कामयासि 1
तेतं राजननतं विकि्वन्‌ मस्‌ रारस्याधिपत्यमेषि ~€ [९]
इवं स्व॑रिदभिद॑ धाममयंअ्॑काश उर्वन्तरिक्षम्‌ !
ह॑ बलं भिरेहि सोम॒ हविष्वा सनतं हवियां यजाम
किः कवित्वा शिवि पमान द्रमूतीवरुणो निरपः सुजत्‌ ।
क्म कृण्वानः जन॑यो न सिन्ध॑व स्ता अस्य॒ वर्णं शुच॑यो मरिभ्रति
ता अ॑स्य ज्यष्दुमिन्धियं स॑चन्ते ता ईमा क्षिति स्वधया मदन्तीः 1
ता ह विनो न राजा॑न वणान बीभत्सुवो अप॑ वृत्रादतिष्ठन्‌
बीम्सूनां सयुजं हैसमांहु रपांदिव्यानां सख्ये चर॑न्तम्‌ 1
अनुष्टुभं चदुर्यमंण- मिनदरनि विकयुः कवयो मनीषा © [१० ] (१४०८)

(१९५)
< वागाभ्थ्रणी । आत्मा । निष्डुप्‌, २ जगती ।

अहं स्ेभिर्वसुभिश्वरा- म्यहमांदित्यरुत विश्व्दवः ।


स्थहमिन्द्रागी अदमण्विनोभा
अहं मिघ्रावरू्णोमा विम
अहं सोम॑माहनसं विभ म्यहंव्टारमुत पषण भग॑म्‌ !
अहं द॑धामि द्रविणं हविष्मते सुप्ान्ये यज॑मानाय सन्त (१४१०)
क° ९३
छम्वेदः । अ० <) म० ७, व० ११ |] [७३८] [मं० १०,द्‌ १२५ म. १
अहं राष्ट्रा सगमनां वसनां चिकितुषी परथमा याज्ञयानाम्‌ ।
ता मा द्वा व्यदधुः पुरुत्रा मूररस्थाचरा भूर्यवशय॑न्तीम्‌

मया सो अन्नमत्ति यो विपरय॑ति यः प्राणिति य ई दणोत्य॒क्तस्‌ ।
अमन्तवो मां त उप॑ क्षियन्ति श्रुधि श्रुत श्रद्धिवं तै वदामि

अहमव स्वयमिदं वदामि जुष्टं ठेवेभिंरुत मानपषेभिः
यं कामये तंतमुं कृणोमि तं बह्माणं तमृषिं तं सुमेधाम्‌ ५ [११]
अहं रुद्राय धनुरा त॑नोमि बह्मद्विपे शर॑वे हन्तवा ड ।
अहं जनाय समदं करणो म्यहं यावांपृथिवी आ विविक्ष

अहं सुवे पितरमस्य मूर्धन्‌ मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वो तामं द्यां वर्ष्मणोप स्पक्ञामि

अहमेव वातं इव प्र वाम्या-रभमाणा भुवनानि विश्वां ।
परो दिवा पर एना पथिन्ये ताव॑ती महिना सं ब॑भव
< [१२]
( २६ )

< श्प कुर्मलवादेषो, वामदेव्या ऽदोमुगधा । विश्वे द्वा । उपरिटादृगृहती, ८ नरष्डु१।
न तमहा न दुरितं देवासो अष्ट मत्य॑म्‌ ।
सजोषसो यम॑यमा मित्रो नय॑न्ति वरूणो अति द्विषः १
तद्धि वयं वृणीमहे वरुण मित्रायैमन्‌ ।
येना निरंह॑सो यूयं पाथ नेथा च मत्व॑मति द्विष॑ः २
ते नूनं नोऽयमूतये वरणो मित्रो अमा ।
निष्ठा उनो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः द
य॒य वेश्च पारे पाथ वरुणो मित्रो अर्यमा ।
युप्माकं शर्मणि प्रयि स्याम सुप्रणीतयोऽति द्विषः

आदृत्यासो अति सिधो वरुणो मित्रो अर्यमा 1
डय मरुद्भी रुदं हवे न्द्रयं स्वस्तयेऽति द्विषः
नेतार ऊ पु णस्तिरो त
वरुणो मिज अधमा ।
अति विश्वानि दुरिता राजानश्र्षणीनामति दविष
ः &
शुनमस्मभ्यम्रतये वरुणो मित्रो अयमा ।
शम यच्छन्तु स॒प्रथ॑ आदित्यासो यदीम॑हे अति द्विषः (१५९)

ॐ [७३९] [ ऋमेदः ! मं १०, सू्‌० १२०, ० ८ -
० ८, अ० ७, व० 9]

यथा! ह त्यद्व॑सवो गोौर् दित॒ पदि पिताममंखता यजत्राः ।


एवो प्व्मन्मुंखता व्यंहः प्र ताये प्रतरं न आयुः < [१३] (९४२४)

( १२७)

शिकः सौभरः, रात्रिर्वा भारद्वाजी । गात्रः । गायत्री ।

रघ्वी व्य॑स्यदायती पुंता देव्यक्षभिः । विश्वा अधि भ्ि्योऽधित १


ओषप्रा अमत्य निवतो दव्य द्त॑ः 1 ज्योतिषा बाधते तमः २
पसं देव्यायती
निरु स्वसा॑रमस्करृतो । अपदुं हासते तम॑ः ३
साने अद्य यस्यां वयं नि ते यामन्नविक्ष्महि । वृक्षे न वसति वयः 1
नि गरामासो अविक्षत निपद्वन्तो निपक्षिणः । नि इवेनासंश्रिद्िनः €

यावया बुक्यं4 वृक॑ यवय स्तनभूरम् 1 अथां नः सुतरां मव ६


कृष्णं व्यक्तमस्थित । उप॑ ऋणेव यातय ७
उप॑ मा पेपिशत तम॑ः < [१४] (९४३२)
उषुते गा इवाक्षरं॑ वृणीष्व दुहितर्दिवः । राति स्तोमं न जिग्युषे

(१८)
जगती ।
९ विव्य आङ्गिरसः । विशे देवाः ।तरिषटुप्‌, ९
ममि वर्चो" विहवेष्वस्तु वयं ववन्धांनास्तन्वं पुषेम । १
महयं नमन्तां प्रिज्ञश्चतघ-स्त्वयाध्य्॑षेण प्रतना जयेम
मम॑ देवा विहवे संनत सवै इन्द्रवन्तो मरुतो विषणा:
म्य वातः पवतां काम अस्मन्‌ २
ममान्तरिश्षमरुलोमस्त॒
मयि ववा द्रविणमा यजन्तां मय्या्ीरस्त॒ मयं वेवहृतिः
, ३
दैव्या होतार वनुषन्त प्रवं ऽरिष्टाः स्याम तन्वा सुवाराः
म अस ।
महयं यजन्तु मभ यानि हव्या ऽऽकतिः सत्या मनसो ा न ४
एनो मा नि गां कतमच्चनाहं विश्व देवासो अधि बाचत
देवीः पटवीरुरु न: कृणोत॒ विशव देवास इह वीरयध्वम्‌ । ९, [५
मा हौस्महि प्रजया मा तन्नभि-मारधाम द्विषते सोभ राजन्‌
यस्त्वम्‌ ।
अग्न मन्य प्रतिनुदन्‌परया मदन्धो गोपाः परं पाहि ६ (१४२८)
रस्यञचों यन्तु निगुतः पनस्ते-ईभेषां वित्तं १३ विरत ्‌
॥1
ऋग्वेदः । अ० ८, म० ०, व° १६|| [ ७४० ] [मे० १०, सू १२५, म०५ .

धाता धारणां भुव॑नस्य यस्पति रदवं तातार॑समिमातिषाहम्‌ ।


इमं यज्ञमग्विनोभा ब्रहस्पति वाः पान्तु यज॑मानं न्यर्थात्‌ ७
उरुव्यचा नो महिषः शारभं यंस दुस्मिन्‌ हवे पुरुहूतः पुरुक्षुः ।
स न॑ः प्रजाये हरश्च मद्येन्धमा नो रीरिषो सा परा दाः <
ये न॑ः सपत्ना अप ते भ॑वन्ति रामिभ्यामवं बाधामहे तान्‌ ।
वस॑वो रुद्रा आदित्या उपरिसपशं भोगं देत्तारमधिराजमकन्‌ ९ [१६] (१४४१)
(१२९) [पक्रादश्चोऽद्वाकः ॥१९१ सू° १२९९१५१] ।

७ व्रजापतिः परमेष्ठी । मादनरत्तम्‌ ।त्रिष्टुप्‌ ।

नासदासीन्नो सदासीत्‌ तदानीं नासीद्रजो नो व्योभा एरो यत्‌ ।


किमावरीवः कुह कस्य शमे-न्नम्भः किमांसीटृह॑नं भभीरम्‌ १
न भल्युरासीवुमूतं न तर्हि न राञ्या अहं आसीत्‌ केतः ।
आनीववातं स्वधया तदेकं तस्माद्धान्यन्न परः क्रि चनास २
तम॑ आसीत्‌ तम॑सा गृहम ऽप्रकेतं सलिलं स्वमा इदम्‌ ।
तुच्छधेनाभ्बपिंहितं यदासीत्‌ तप॑सस्तन्म॑हिनाजांयतैक॑म्‌ ष
कामस्तदग्रे सम॑वतैताधि मन॑सो रेत॑; प्रथमं यदासीत्‌ ।
सतो बन्धुमसति निरविन्दन्‌ हदि प्रतीष्या कवयो! मनीषा ४
तिरश्चीनो वित॑तो रदमिरेपा- मधः स्विदासीेदुपार स्विदासीत्‌ !
, रेतोधा आसन्‌ महिमानं आसन्‌ त्स्वधा अवस्तात्‌ प्रय॑दिः परस्तति ९।
को अदात्‌ क इह प्रवोचत्‌ कुत आजाता कुतं इयं विसृष्टिः ।
अर्वाग्देवा अस्य विसर्जनेना--ऽथा को वेव यतं आबभूव &
इयं विसृतं आतरभ्रव॒ यदं वा दृधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्‌ त्सो अङ्ग वेद यदिवा न वेषु © [१७] (१४४८)

|
(१३०)
» यक्ञः थाजापल्यः । माववृत्तस्‌ । भिष्डु्‌, ९ जगती ।
यो यज्ञो दिश्वतस्नतमिस्तत एकदातं देवकर्मभिराय॑तः |
इमे व॑यन्ति पितरे य आययुः पर वयाप वयेत्यासते तते १ (१9५९)
< ५
न्र०८) ००, व 9८ |]
[७६१]
[ ऋग्वेद्‌ः मेण १०, सू १३०, म० २

मौ एनं ततुत्‌ उच्‌ करंणतति पमान्‌ वि तलने अधि नाके अस्मिन्‌ ।


डमे मखा उप॑ सेदु सदः सामानि चक्रुस्तसंराण्योतवे र

कासीत्‌ प्रमा प्रतिसा किं निदानमाज्यं क्रिमासात्‌ पाराधः कर आंसीत्‌ ।


छन्वुः किमासीत पड किमुदथं
~.
यदेवा दृवमयजन्त्‌ वि
अ्र्गायञ्य॑भदत्‌ सयुग्वा-ण्णिहया सविता सं वभ्रूव ।
अनुष्टुभा सोम॑ उवथमेहंस्वान्‌ पृसपतंतरहती वाचमावत
धिराण्मिच्रावरूणयोरधिश्रीः रिन्द्रस्य विष्टुविह भागा अह्नः ।
विभ्वां वेवाश्चमत्या विवि्ला॒तेनं चाक्लभ्र कषयो मनुप्याः
चाक्टुमरे तेन ऋष॑यो सनुप्यां य॒ज्ञे जति पितरो नः पुराणे 1
परय॑न्‌ मन्ये मन॑सा चक्च॑सा तान्‌ य इमं य॒ज्ञमथजन्त्‌ र्व
सहस्तोमाः सहछन्दस आवृतः सद॑ कपयः सतत देव्याः 1
रश्मीन्‌ [१८] (९६५५)
पूर्वषां पन्थांमनुश्य॒ धीरां अन्वालेभिरे रथ्यो न
©

(१३१)
विनो । भिष्टुप्‌, £ अचेष्ट्प्‌।
७ सुकीतिः काक्षीवतः । इन्द्र ४ ५4 अश्

अभिभूति तुस्व ।
अप प्राच्‌ इन्द्र विभ्वी अमिन्ना-नपापाचो
अपोदीचो अपं श्यूराधराच॑ उरो यथा तव शर्मन्‌ मदम
दान्त्यनुपरव 1ववूय ।
कुषिवृग य॑मन्तो यव॑ विदथा
ऋषौ करणुहि भोज॑नानि ये बर्हिषो नमेवुक्ति न जगुः ११

पु ।
नहि स्थूधैतुथा यातमस्ति नोत श्रवो विविद ंसंगमवाजय न्तः
सख्याय विपां अश्वायन्तो वृषण
गव्यन्त इन्द्र॑
युवं सुराममग्विना नमुचावासुरे सचा ।
विपिपाना श्यभस्पती इन्द्रं क्स्वावतम्‌
पुत्रमिव पितरांवन्विनोभे-न्दरावथुः काव्वदंसनाभः
मधवन्नभिप्ण्ग्‌
यत्‌ सुरामं व्यपिबः शचीभिः सर॑स्वतीं त्वा
इन्रः सुजामा स्ववाँ अवोभिः मको भ॑वतु विश्ववेदा ।
(९६४६१)
पतयः स्याम
कप
बाधतां देषो अभ॑यं करुणोतु सुवीर्यस्य
ण्वेदेः । अ० ८, ० ७, व० १९ | [७४२ ] [सं० १०, सू० १३१,.५

तस्य॑ वयं सुमतौ यक्ञियस्या-ऽपिं भरे सौमनसे स्यम


स सूत्रामा स्वरवो इनदरो अस्मे आराच्चिद दषः सनुतर्युयोतु ७ [१९] (र्वे
(र्रर)
७ शकपूतो नार्मधः। मिजाचरुणौ, १ दयुभूम्यश्विनः। विराड्पा, १ न्यङ्कुसारिणी,
२, & प्रस्तारपङ्क्तिः, ७ महासतोचृष्टती ।
$जानमिद्‌ योर्गूरताव॑सु-रीजानं भामिरमि प्भृषणिं ।
जानं केवावग्विनां-
वमि सुतैश्वरधताम्‌ १
ता वां मित्रावरुणा धारयष्छिती सुषु्नेषित्वतां यजामसि ।
य॒वोः क्राणायं सख्यै रमि ण्यांम रक्षस; २
अधां चिन्ु यदिधिषामहे वामभि प्रियं रेक्णः पत्य॑मानाः ।
दृद्व वा यत्‌ पुष्य॑ति रेक्णः सम्वा॑रन्‌ नकिरस्य मघानि ३
असावन्यो अर सूयत दयौ स्तवं दिश्वैषाः वरुणासि राजां ।
रधा रथ॑स्य चाकन्‌ नैतावतैन॑सान्तक धुक्‌ ४
असिमिनःसवेतच्छकंपत एनो हिते मित्रे निग॑तान्‌ हन्ति वीरान्‌ ।
अवोवां यद्धात्‌ तन्ष्वव॑ः प्रियासु यज्ञियास्वर्वा च
युवोर्हि मातादिंतिविचेतसा चौ भ्रमिः पय॑सा पुपतनिं ।
अवं प्रिया दिदिष्टन सूरो निनिक्त ररिमभिः ह
यं हयप्नराजावसीद्तं॒तिष्ठदरथं न धूषद वनपम्‌ ।
ता नः कणाकयन्तीं मेध॑स्तत्रे अंह॑सः सुमेधस्तत्रे अहसः ७ [२०] (१४९९)
(१३३)
७ खदाः पैजवनः ।इन्दः । दाश, ४-६ मदाप्कतिः, ७ निष्ट ।
भो ष्दस्मे पुरोरथमिन्द्राय शूपम॑चत ।
अभीके विदु लोकङ्कत्‌ संगे समत्सु व॒च्रहा ऽस्माकं बोधि चोदिता
नभन्तामन्यकेषां ज्याका अधि धन्व॑सु १
तवं सिन्धूरवांसुजो ऽधराचो अहन्नहिम्‌ ।
अश्रि जक्तिि विष्वं पुष्यसि वा्य॑तं त्वा परं ष्वजामहे
` नभन्तामन्यकेषां ॒ज्याका अधि धन्व॑सु ८ २ (५०९
[७६३] [ कममेदः। म० १०, सू १२३, म०३
भ०८, भ ०, व० २१]
4
विषु विश्वा अरातयो अयो नङ्ञा्त नो धिय॑ः ।
अस्तांमि श्चैव वधयो ल॑ इन्दर जिघाँसति याते रातिर्ददिर्वसु
नम॑न्तामन्यकेषां ज्याका अधि धन्व॑सु 1

यो न॑ इन्द्राभि तो जनो व्रकायुरादिरदशति ।


ु ४
अधस्पदं तभी छरुथि विवाधो असि सासहिः नैभ॑न्तामन्यकेषा ज्याका अधि धन्व॑स
यो न॑ दृन्द्राभिदास॑ति सनाभिर्यश्च निष्ट्यः ।
महीव छीर त्मना नम॑न्तामन्यकेषौ ज्याका अधि धन्व॑सु ५
अवु तस्य॒ बलँ तिर॒
वयमिन्द्र त्वायवः सखित्वमा र॑भामहे ।
ज्याका अधि धन्व॑सु ६
तस्य॑ नः पथा नया-ऽति विर्वानि दुरिता नभ॑न्तामन्यकेषौ
अस्मभ्यं सु त्वमिन्द्र तां शिं्च॒ या दोहे प्रति वरं जखिति 1
७ [२१] (१४७६)
अच्द्रो्ी पीपयद्यथां नः सहस्रधारा पय॑सा मही गोः
( १२६)
७ गोधा षिका ।इन्द्रः ।
७, १-६ (पूरवा्श्य ) मान्धाता यौवनाश्वः, ६ (उत्तरार्धस्य)
मदाप्तिः, ७ पक्तिः ।

उभे यदिन्द्र रोद॑सी आपप्राथोषा इव ।


`द्राजनिंञयजीजनत्‌
महान्तं त्वा महीन सम्राजं च्पणीनां दैवी जनित्यजीजन १
अव॑ स्म दुर्ेणायतो मर्त॑स्य तनुहि स्थिरम्‌ ।
अधस्पदं तमीं कराणि यो अस्मो आदिदेशति देवी जनिञ्यजीजनः व्रा जनिञ्यजीजनत्‌ २
अब त्वा बरंहतीरिषों विश्वश्चन्द्रा अमित्रहन्‌ । न
न जानञ्यजजनत्‌
ी विश्वामिरूतिभि-दैवी जरनिज्यजीजद्रा ६
शचीभिः शक्र धूनुरद्र
अव॒ यत्‌ लवं इौतक्तसचां विन्द्र विश्वानि धूनुषे । चासन
सहसचिणीमिूर्त मि-्वेवी जनिंत्यजीजनख जनिञ्यजीजनत ४
रयिं नन्वते
र १ सचां सहिणीमिकूतिभि ठ
अव॒ स्वेद इवाभितो विष्वक्‌ पतन्तु विवःवी ।जिञ्यजीज ा ंञ्यजीजनत्‌ = "५
नद्रजनि
-दध
रूव ीया इव तन्त ॑वो भ् स्म
य दैत ु दुम ति र्
ुमः । 2
वीर ह्रं य॑था शाक्तिं बिभ॑षि मन्त दा जान ६
परवेण मघवन्‌ पदा ऽनो वयां यथां यमोसि_दैवमन ी जनिज्यजीजन
्यं चरामसि ।
नकिवेवा मिनीमसि नकिरा योपयाम ७[२२] (१४८३)
ि-मि सं र॑भामहे
रतरा
पकषेभिरपिकश्षेभ

छग्देदः । अ० ८, भ० ०, व० २३] [७४} ॥ म० १०, सू० १३५, ब --

(१३५)
७ द्धारो यासायनः 1 थसः 1 अदुष्टुष्‌ ।
यसिन्‌ वृक्ष सुपारो देः संपिवते यमः ।
अत्रं नो विदपदिः पिता पुशर्णो अनुं वेनति

पर्णो अनुदरनन्तं चरन्तं पापयामुया । असूयञ्चभ्य॑चाकजञौ तस्मा अस्पष्टं पुनः २
यं शुमा नव॑ रथ॑
-मचवं मनसा्रृणोः ! एषं दिष्टठ प्रा-पप्दयन्नधिं तिष्ठसि ३
यं कुमार पराव॑तयो रथं क्मरिभ्यस्परिं } तं सामा प्रावर्तत सजितो नाष्याहितम््‌

कः कुमारमजनयद को निर॑वर्तयत्‌ । कः स्ठित्‌ तकख नें दूय -दुपुदेयी यथात्‌ ५
यथामवदूमुदेयी ततो अग्र॑मजायत । पुरस्ता आत॑तः पश्वान्नरय॑णं कूतम्‌ ६
इदु यमस्य सार्व॑नं॑ देवमानं यदुच्यते ।
इयमस्य धम्बते नाव्ठी -रयंगीर्भिः परण्छरतः ७ [२३] (९९१)
(६२६ )
[७] १ जूतिः, २ बासजुतिः, ३ धिपजूतिः, ४ षषाणफः, ५ करिक्रतः, ६ एतशः, ७ कष्यनद्
(पते षालरशना सनयः ) । केशिनः अन्नि-सदयं -वावः । अचुष्टुए्‌ ।
केयं केशी विषं केरी विभर्ति रोद॑सी ।
केरी विश्वं स्वे केरीहुं ज्योतिरुच्यते १
मुनयो वाताः पिङ्गा वसते सला! ।
वातस्यानु धाभ यन्ति यद्ेवासो अविक्षत्‌

उन्म॑दिता भोनैयेन॒ वातौ आ तस्थिमा वयम्‌ 1
शरीरेदृस्मा् ययं मर्तासो अमि प॑श्यथ श्‌
अन्तर्षिण पतति -विश्वां रूपावचाक॑डात्‌ ।

सरनिर्दवस्वेवस्य सौ्त्याय सखा हितः

वातुस्याश्वो वायोः सखा ऽथो देवेषितो मुनिः
उमो संदावा कषेति यश्च प्र उतापरः

अप्सरसौ गन्धरवीणां मूगाणां चरणे चर॑न्‌ ।
के केत॑स्य विद्वान्‌ त्सखां सवादुमदिन्त॑मः &
वायुरसमा उपांमन्धत्‌ पिनष्टि स्मा कुनन्नमा ।
केशी विषस्य पात्रेण यदुदरेणापिवत्‌ सह ७ [२४] (१४९७)
{५६५} [ गविद्‌ । म॑० १०, सृ० ६३७, भ॑० 9
व्ली
(१३७)
७,१ भरद्वाजः, २ कद्चयपः, ३ गातमः, 8 अच्चिः, ९ चिश्वामिन्रः, $ जमन्‌न्निः,
1 अचष्ट ।
७ व्रक्तिष्ठः । चिष्च देवाः

. ५
|

दृते अस्य ओ ््रातुं पः यद्र २
आ बात वाहि भेदनं चि वात वाहियद्र
त्वं हि दिश्दभदजो ट ३
आ स्वीगकतं शन्तातिभि रधो अषि
व ते दशाम परा यक्षम सुपि ते ४
आय॑न्तामिह देवा--दाय॑तां मरुतां गणः ।
आर्थन्त विश्वा भूतानि यथायमरपा अस॑त ५
आप॒ इरा ३ भेषजी -रापों अभीवचात॑नीः ।
आपः सद॑स्य भेषजीस्तास्ते क्रण्डन्तुं भेषजम्‌ 2
हस्ताभ्यां दकाशाखाभ्यां जिह्वा वाचः पुरोगवी ।
अनामयिततुभ्यौ त्वा ताभ्यां ववोप॑ स्श्ञामामि ७ [२५]९५०४)

(१२८)
६ अङ्क ओरवः । इनदरः । जगती ।
व्दू्र्बलम्‌ ॥
तवर त्य इन्द्र सख्येषु बदह्वय॒ ऋते म॑न्दाना १
दंसयः
यत्र दसयन्त रिणज्चपः कुत्साय मन्य मधतरिम्‌1
श्वश्चयों गिरी नुदा उच्चा आ
अदसुजः प्रस्वः २
गिरा
अवर्धयो वनिनो! अस्य दंससा शुशोच चय क
्रतिमानमाः ।
वि ससौ मध्ये असुखद्रथं दिवो विदासायं ३
स्यञ्कुवौँ ऊजिश्व॑ना
इव्हानि पिप्रोरसुरस्य मायिन इन्डो व्या ‡॥
अनांधृष्टानि धृषतो ग्यास -चचिीरदवो ज
ररुणादिरुक्म॑ता ४ (१५०८)
मासे सूर्यो वसु पुमा ददे गृणानः शत्
क० ९8
कवेः । अ० <, भ० ०, व० २९] ( ७४६ | [ ० १०, सू० ११८. ०५
अयुद्धसेनो विभ्वां विभिन्वुता दार्त्हा तुज्यानि तेजते ।
इन्द्र॑स्य वजादविभेद्भिश्थः प्ाक्रामच्चुन्धयूरज॑हादुषा अनः
एता त्या ते शरु्यानि केव॑ला यदेक एकमङणोरयन्ञम्‌ ।
मासां विधान॑मदधा आपि दयवि स्वया विभिन्नं भरति प्रधि णिता
६ [२६] (१५६०)
(१३९)
६ देवगन्धर्वो विश्वावसुः । साधेता, ४-६ आत्मा । त्रिष्टुप्‌ ।
सूर्ररिमर्हरिकशः पुरस्तात्‌ सविता ज्योतिरुदुयो अजस्रम्‌ ।
तस्य॑ एषा प्॑सवे याति विद्वान्‌ त्संपदयन्‌ विश्वा भुव॑नानि गोपाः
?
नृचक्षा एष दिवो सध्य॑ आस्त आपप्रिवान्‌ रोद॑सी अन्तरिक्षम्‌

स विश्वाचीरभि चष्टे घृताचीं-रन्तरा एदमप॑रं च केतुम्‌

रायो बर्रः संगम॑नो वसनां विश्वा रूपाभि च॑ष्टे शासीमिः।
कैव इव सविता सत्यधरमो-न्ो न त॑स्थौ समरे धनानाम्‌ ९५
विश्वावसुं सोम गन्धर्वमापो दहशुषीस्तहतेना उयन्‌ 1
तदृन्ववेदिनदों रारहाण आसां परि सूर्य॑स्य परिधींपश्यत्‌

विश्वावसुरभि तन्नो गृणातु ॒दिव्यो ग॑न्धर्दो रजसो विमानः ।
यद्र वा सत्यमुत यन्न विद्म॒ पियो हिन्वानो धिय इन्न। अव्याः

स्निमविन्दुरंणे जदीना सपाृणोहुरो अद्म॑वजानाम्‌ 1
भासा गन्धवा अम्रतांनि वोच दिनो दक्षं परि जानादृहीन।म्‌
£ [२५] ५१९)

(१४०)
& भग्निः पाकः । अग्निः । सतोबृहती, १-२ विष्टरपञ्क्ितः, ६
उपरिष्टाजज्योतिः ।
अध्ने तव भवो वयो महि भराजन्ते अर्चयो विभावसो
बद्धान शव॑सा वाज॑मुक्थ्यं! दधति कुर कवे ।
पावकवर्चाः शुकरव॑ची अननवचौ उदिया्षि मानन । ॥
पत्रो मातर विचरन्नुपावसि पणि रोदसी उभे
ऊज नपाज्नातवदः सृहस्तिभि मन्द॑स्व धीति र्‌
भिर्हितः ।
तवे इषः सं दुपर्भूरवपंस-श्चिबो्तयो वानज।ताः
३ (१५१९)
अ० €, ० ०, व० २८ | [७४७ | [ऋग्वेद ; | मं० ९०, सू० १४०, मं

इरज्यन्नमरे प्रथयस्व जन्तुभिरस्मे राय अमर्त्य ।


स दृशीतस्य दर्पुपो वि रजसि परणक्षि सानसिं करत॑म्‌
इष्कर्तरमध्वरस्य प्रचेतस क्षय॑न्तं राध॑सो महः ।
रां वामस्य समगौ महीमिषं दधासि सानसिं रयिम्‌ |

तावन सदिं विध्वद्ीत- मग्रं सुराय दधिरे एरो जनाः ।


रुदर सुप्रथ॑स्तसं त्वा गिरा॒दवयं मानृषा युगा ६ [२८] रर)
(४१)
६ अग्निस्तापसः । विश्वे देवाः अच॒ष्टुष्‌ ।

अपने अच्छ वदेह सैः प्रत्यङ्‌ न॑ः सुमनां भव ।


प्रमं यच्छ दिङञास्पते धनद असि नस्त्वम्‌
प्रन सच्छत्द्थेमा प्र मगः प्र वृहस्पतिः ।
प्र देवाः परोत सूरत रायो दैवी द॑दातु नः
सोषं रजनसव॑से ऽधि गीर्भिंहवामहे ।
आदित्यान्‌ दिषु सृध॑वह्माणं च बृहस्पतिम्‌
इन्वम्‌ बृहस्पतिं सुहवेह हवामहे ।
यथां नः सर्व हृजनः संभ॑त्यां सुमना असत्‌
अर्यमणं बहस्पति- मिन्द्रदानाय चोद्य । च
वातं सिणयुं सद्वती सितारं च वाजिन॑म्‌
त्व नो असने अथिभि-र्बहयं यज्ञं च वधय । ६ [२९](९५२८)
लवं ने। देवतातये रायो दानाय चोदय
१४९ )
३-४ द्रोणः,
८ शङ्गा १-२ जरिता, त्रिष्टप्‌, ५8 सारिकः, ७-८ स्तम्बमिरः। अग्निः ।
१-२ जगती, ७-८ अचष्टुप्‌ ॥

अयमन जरिता वे अभूदपि सह॑सः सूनो ग्य 7 ध


आरे
मद्रं हि का िवर्थमस्ति त॒ साचीव दिध्वा सुव॑ना न्यसे ।
प्रवत्‌ त अग्रे जनिमा पतित ा २ (९५३०)
म्र सतयः प्र सनिषन्त नो धिय॑ः पुरश्रन्त पशप इव त्मन
`काम्याय
कमकक
कन्नकक
व ॐ
क्ग्वेद्‌ः ! ० €, ० ०, व० ३० | [७६८] ॥ +
{सऽ १०, चूर १४२, मर ६.

उत बा उ परि वृणि बप्-द्रहोर्र उलपस्य स्वधावः ।


उत खिल्या उर्वराणां भवन्ति मा तें हेतिं तविषीं चक्का
यददो निवतो यापि बस्त परथ॑गेपि प्रगार्धनीव सेना \
यदा ते वातो अनुवातं शोषिते उमश्रुं वपसि प्र भूम्‌
प्रत्यस्य भ्ेणंयो टश्च एक नियानं वहवो रथासः ।
बाह यदग्रे अननमस्रजानो न्ुतानामनवेण भराभ॑म्‌
उत्‌ ते शुष्मा जिहतामुत्‌ तँ अर्चि-रत्‌ त अये शकसानस्य
वाजाः ।
उनच्छरस्व नि न॑म वर्धमान आ त्वाद्य विश्वे वस॑वः सदन्तु
अपामिदं न्ययनं समुद्रस्य निवेङनम्‌ ।
अन्यं कणुष्वेतः पन्थां तेन॑ याहि वनँ अदु
आय॑ने ते प्राय॑णे दीं रोहन्तु पुष्पिणीः ।
दश्च पुण्डरीकाणि समुद्रस्य गृहा इमे
< [१० ](१५३६)
----०<~----

[अष्टमोऽध्यायः ॥<॥ ० १-४९] (१४६१)


९ अश्रिः सस्य: । आभ्विन। । अुष्डुप्‌।
स्यं चिद््विमृतल्ुर मर्थमश्वं न यातवे ।
क्षीव॑नतं यदी पुना रथ न क्ुणुधो न्म्‌
[+
त्यं चिद्श्वं न वाजिनमरेणवो यमत॑त ।
ब्व्हं यन्थि न वि प्य॑त-मचिं यदिष्ठमा रज॑;

नरा देसिष्ठाव्र॑ये रभ्रा सिपांसतं धिव; ।
अथा हिवां द्वि न॑रा पुनः स्तोभोन विशस
चिते तद्वां खराधसा रातिः संमतिरंन्ना ।
^
आ यन्नः सद॑ने पृथौ समन पर्थो नरा
युवं भुज्यु समुद्र आ रज॑सः पार.ईद्धितम्‌ ।
यातमच्छां पत॒चिभि- नास॑त्या सातये कृतम्‌
९।
आवां सुशनैः डय्‌ इव॒ मिष्ठा विश्ववेदसा ।
समस्मे भषतं नरो-त्सं न & [१] (१५४२)

१९
` अ०अ० वर] {७६९ | [ कव्चैदः | अं० १०, उू० १४४, ० १

( १६४)
६ तायः षणः, चामायन अध्यकशनो वा । इन्द्रः । गायत्री, २ वृष्टी,
^ सतोव्रूटती, ६ विष्टारपङ्क्तिः ¦

अयं हि ते अरब॑स्व॑हन्दुरस्यो न पत्य॑ते । दषो वि्वर्र्वधतें 1

अयमस्मासु काव्य ऊसुर्वजो दास्यंति ।


अयं विसृर्वकशनं द॑-भ्रुमै कल्यं मद॑म्‌ २
पुः शयेनाय छत्व आदु स्वासु वंस॑गः । अव॑ दीधेदहीशुवः ३
य॑ पर्णः परावतं; श्येनस्यं पुत्र आभ॑रत्‌ । तच यो४ऽद्यो वर्तनिः ४
यं तै इयेनश्वारुसदकं पदाभरदरुणं मानमन्ध॑सः ।
एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता ५
एवा तदिन इन्दुना देवेषु विद्धारयति महि-व्यर्जः ।
करत्वा वयो वि तार्यायुः क्षतो त्त्वायमस्मदा सुतः & [२] (१५४८)
(१४५)
६ इन्द्राणी । सपत्नीवाधनम्‌ ( उपनिषत्‌ )। अनुष्ुष्‌, ६ पङ्तिः ।

इभा ख॑नाघ्योपथिं वीरुधं बल॑वत्तमाम्‌ ।


यथां सपतीं बाधते यथां संविन्दते पतिम्‌ १
उत्त।नपणौ सुभ॑गे देव॑जते सहस्वति ।
सप मे परां धम पतिं मे केव॑लं कुर २
उत्तराशर॑तर उदरेुत्त॑राभ्यः ।
अथां सपत्नी या ममा-ऽधरा साध॑राभ्यः #
नद्॑सया नाम॑ ग॒भ्णाषि नो अस्मिन्‌ ईमते जने । प
परंभिव परावतं सप गमयामसि ४
अहम॑स्मि सह॑माना ऽथ त्वम॑सि सासहिः । क
उमे सह॑स्वती भूत्वी सपं मे सहावहे
उप॑ तेऽधां सहमाना-ममि त्वांधां सहीयसा । -
मामन प्रते मनो वत्सं नौरिव धावतु पथा वाखि धावतु - 8 [३] (९५५४)
ऋग्वेदः । ० ८, ० ८,व०४ 1
[७५०]
[ भण १०, भू० 1४१, मे०।

( १६६)
६एेरम्मदो देवमुनिः । अरण्यानी । अनुष्टुप्‌

अरंण्यान्यर॑ण्या -न्यसौ या परव नङ्य॑सि ।
कथा याम न पुच्छसि नत्वा भीरि विन्दती
वृषारवाय वद॑ते यदुपाव॑ति चिच्चिकः ।
आघाटिरभिरिव -न्
धावयं
नरण्यानिभहीयते
उत गावं इवाद्‌-न्त्ुतवेश्मेव हर्यते ।
उतो अरण्यानिः सायं शकटीरिव सर्जति
गाम॒ङ्गैष आ ह्यति दावङ्गेषो अपावधीत्‌ ।
वसंननरण्यान्यां साय-मलषषदिति मन्यते
न वा अरण्यानि नतयन्यश्न्नामिगच्छति ।
स्वादोः फलस्य जगध्वायं यथाकामं नि प॑द्यते
आञ्जनगन्धि सुरभिं बंहन्नामक्रषीवलाम ।
प्राहं मगाण मातर मरण्यानिमशंसिषम्‌
& [४] (१५९०)
( १४७ )
५ खुवेदाः डोरीषिः। इन्र: । जगती, ५ ्रिष्टप्‌।
रत्तं दधामि प्रथमाय मन्यवे ऽहन्य्रचं नर्य॑
विवेरपः ।
उमे यत्वा भव॑तो रोद॑सी अनू रेज॑ति शुप्मात्‌
पृथिवी चिदद्रिवः
त्वं मायाभिरनवद्य मायिनं श्रवस्यता मन॑स
ा वतरम॑दैयः ।
त्वामिन्नरो वृणते गर्िष्टिु त्वा विभ्वासु हल्या
स्विष्टिषु
एेषुं चाकन्धि पुरुहूत सूरिषुं॑व्रधासो ये
म॑घवन्नानशर्मधम्‌ ।
अर्च
न्ति तोके तन॑ये परिष्टिषु `मेधसाता वाजिनमहये धने
स इन्यु रायः सुभरंतस्य चाकन न्मवृं
यो अस्य र्यं चिकेताति ।
त्वाव॑धो मघवन्‌ वुश्व॑ध्वरो मक्षू स वाजं मरते धना
तरिः
त्वं शा्धाय महिना गंणान उरु ईषि मघवचज्छाणि रायः ।
त्वं नं मिन्नो वरुणो न मायी पित्वो न द॑स्
म दयसे विमक्ता ५ [५] (९५६५)
क |
+ [८५१ ] [ ऋ्ेद्‌ः। मं० १०, स्‌० १५८, म० १
अ० ८, भ० ८; वे ६

( १४८)
५ पूषुवन्वः । घ्रः । चिष्टप्‌ ।
सुष्वाणास द्र सतुत त्वा ससवांसश्च तुविनृम्ण वाज॑ ।
आ नै भर सुवितं यस्य॑ चाकस्‌ त्मनः तनां सनुयाम त्वोत।ः १
ऋष्वस्त्वाभिन्दर छूर जातो दाखीर्विज्ञः चर्यण सहयाः ।
गुहां हितं गुं मृष्वहथप्ड॒॒िंभूमसिं प्रसव॑णे न सोम॑म्‌ प
अयौ वा गिरो अभ्व्॑च द्वा नृषीणां विग्रः सुमतिं च॑क्रानः ।
त स्याम ये रणय॑न्त॒ सभ
सोभ रेनोत
रमे तुभ्यं रथो मक्षः २
हमा चयेन तुर्यं दसि दा नृभ्यो नृणां शूर शव॑ः 1
तिर्मव सक्त्य चाक न्तुत त॑यस्व गृणत उत स्तीन ४
रधी हव॑मिनद््‌ शुर पथ्य उत स्त॑वसे वेन्यस्याकैः ।
आ यस्ते योनिं घरृतव॑न्तमस्वा- खिन निन्द वयन्तवक्ता: ५ [६] (१५७०)
(१४९)
५ अर्चन्‌ देरण्यस्तूपः । सविता । निषटुष्‌ ।
सविता यनतः ध्यिवी॑रम्णा-दस्कम्भने संविता यामहंहत । १
मूर्ष त बद्धं सविता संमदम्‌
अग्व॑मिवाधुक्षद्धानिमन्तरिक्
तस्य॑ वेद्‌ ।
यत्रां समुद्रः स्कभितो ग्यौन-दपौ नपात्‌ सविता २
अतो भरतं आ उस्थितं रजो ऽतो दावांप्रथिवी अप्रथेताम्‌
पश्ेदूमन्यद॑भवययज॑त्र-ममं्त्यस्य भुव॑नस्य भूना । ३
ानु धरम
सुपर्णो अङ्गः सवितुर्गरत्मान्‌ पूवीं जातः स उ अस्य ।
गाव॑ इव रमं युयुंधिरिवा्वान्‌ वाभ्रेवं उत्सं सुमना दुहाना ४
पतिरिव जायाममि नो न्यैतु धरती दिवः सविता विश्ववारः
हिरण्यस्तूपः सवितर्यथा त्वा ऽऽ द्विरसो जु वाज अस्मिन्‌ ।
५ [७] (<)
एवा त्वार्चन्नव॑से वन्द॑मानः सोम॑स्येव भराति जागराहम्‌
(१५०)
४-५ उ परि्ाउज्योतिः, 8 जगनी बा ।
५ सलीको वासिष्ठः । अग्निः । बरदती, ५

समिद्धश्चित्‌ समिध्यसे देवेभ्यो हन्यवाहन =। < १ (७8)


आवितय स्ैवसुमिन आ ग॑हि कायं आ गहि
छग्बद्‌ः 1 अ० <, अर ८, ० <] {७५९
[ मऽ १०,० १५०, म॑०्य्‌

इमं यज्ञमिदं वचां जुजुषाण उपागहि ।


मतीसस्त्वा सामिधान हवामहे शष्धीकायं वसह

ववार जातवेदसं विभ्वतरं गणे पिया ।
अपने वैव आ व॑ह नः ग्रियद॑तान्‌ मृष्ीक्तायं पियन्त

अथिेवो देवानामभवत्‌ पुरोहितो ऽं म॑नुप्या ऋष्यः
सषि ]
|
अभ्रिं महो धन॑सातावहं हवे मीक धनसातये
अभिरत्र भांजं गविठिरं॑प्रावन्नः कण्दं जसदस्युमाहवे

अधिं वसिष्ठो हवते पुरोहितो मृट्धीकाय॑ पुरोहितः
५ [<] (६५०)
( २५१)
^ ब्रा कामायनी । अद्धा । अनुष्टुप्‌ ।
शरद्धया समिध्यते श्रद्धयां ह्वयते हविः ।
श्रद्धां भग॑स्य मूर्धनि वचसा वेदयामसि

प्रियं शरद्धे दद॑तः प्रियं श्रद्धे दिद्ितः ।
परियं भोजेषु यज्व॑स्ि-दं मं उदितं छथि

यथां डवा असरु ॒श्रद्धाुयेषुं चाकर ।
एवं भोजेषु यर्ज्वस्वा स्मार्तं कथि
श्रद्धां देवा यज॑माना वायुगोपा उपासते । ३
शद्ध हृष्
4यावतय्या श्रद्धयां विन्दते वसुं

शरद्धा प्रातहेवामहे शरद्धां मध्यंदिने परि ।
शद्धा सूर्यस्य निम्रुचि भद्ध श्रद्धापयेह न॑ः
५ [१ (६५८)
. (९५२) (वादशोऽददाकः ॥१२॥ स्‌० १५२-१९१)
५ रासो भारद्राजः । इन्द्रः । अवुष्टेप्‌ ।
शास इत्था महो अस्य मित्रखादो अद्धुतः 1
न यस्य॑ हन्यते सखा न जीय॑ते कद्‌। चन १
स्वस्तिदा त्रिशस्पतिं वहा विमृधो वी ।
अक
एक

षेः पुर एतु नः सोमपा अमयंकरः |




भ<) ०८, व° १०] [७५३] [ कषग्येदः। भ० १०, सू० १५२, मं० ३

विरो वि मधो! जहि वषि व्रस्य हनरंरुज ।


चमिच॑स्याभिदास॑तः `
वि भन्युभिन्द्‌ वृत्रह ३
वि न॑ इन्द्र भध जहि नीचा य॑च्छ पृतन्यतः 1
यो अस्म अभिदासत्यधरं गमया तम॑ः ्
उपनव द्विषतो भरो ऽप जिज्यासतो वधम्‌ ।
वि मन्योः क्म यच्छ वरीयो यवया वधम्‌ ५ [१०] (५९०)

(१५३)

५ वेषजामय इन्द्रमातरः 1 शद्रः । गायत्री ।

हय॑न्तीरपस्युव दन्रँ जातमुपासते । भेजानासः सुवीयैम्‌ त


त्वमिन्द्र बलादधि सह॑सो जात ओज॑सः । त्वं वृषन्‌ शपदसि २
त्वमिन्ासि पतरहा व्यन्तरिक्षमतिरः । उद्‌ दयामंस्तम्ना ओज॑सा ३
त्वािन्द सजोष॑स-
मर्द बिभर्षि बाह्लोः । वज्ज रिशांन ओज॑सा ४
त्वभिन्राभिभूरीमि विश्वां जातान्योज॑सा । स विश्वा भव आभ॑वः ५ [११] (१९५)
( १५४8 )

५ यमी वैवस्वती । मावश्त्तम्‌ 1 भचुष्टुप्‌ ।

सोम एभ्य; पवते घृतमेक उपासते ।


येम्यो मधुं प्रधाव॑ति तधैव गच्छतात्‌ १
तप॑सा ये अ॑नाधष्या-स्त्पसा ये स्व्॑युः ।
तणो ये च॑क्रिरे मह-स्तोँ्िदेवापिं गच्छतात्‌ र
ये युध्य॑न्त प्रथनेषु शरसे ये त॑नूत्यज॑ः 1
ये वां सहस्॑दक्षिणा- स्ताशचिंदेवापिं गच्छतात्‌ #
ये चित्‌ परव ऊतसाप॑ ऋतावान ऋतावृधः । ५
पितन्‌ तप॑स्दतो यम॒ तेर्िदृवापिं गच्छतात्‌
सहरणीथाः कवयो ये गेपायन्ति सम्‌ ।
ऋषीन्‌ तप॑स्वतो यम॒ तपोजो अपिं गच्छतात्‌ ५ [१२] (१९००)
० ९५
` कमरेदुः। अ०् <) भर ८) वर १९] [७५४ ] [ सं० १०, षू १५५, मेर ।

(ष्य)

"९ हिरिभ्विढो भारद्राजः। अलक्षमघस्‌, २-३ ्रह्मणस्पतिः, ५ विश्वे देवाः । अनुष्टुप्‌ ।

अरांपि काणे विकटे गिरिं ग॑च्छ सदान्वे ।


शिरिम्निठस्य सत्व॑भि-स्तेभिष्ठा चातयामसि (
चत्तो इतश्च्ामुतः स्वी भ्रूणान्यारुषीं ।
अरा्य बह्मणस्पते ती्ष्णगङ्खोद्रषन्निंहि र्‌
अदो यदारु प्रव॑ते सिन्धोः पारे अ॑परुषम्‌ ।
तदा र॑भस्व दुर्हणो तेन गच्छ परस्तरम्‌ ३
यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः \
हता इन्द्र॑स्य शातरैवः सरव ुददयांशवः ४
परीमे गाम॑नेषत॒ पर्यग्निमंहूषत ।
दवेप्व॑क्रत्‌ श्रवः क इमौ आ दधर्षति £
\ [१३] (१६०५)
( १५६)
५ कैतुरान्नेयः। अग्निः। गायत्री ।

अधिं हिन्वन्तु नो धियः सिमाश्मिवाजिषुं । तेन॑ जेष्म धन॑धनम्‌


यया गा आकरामहे सेनयाग्ने तवोत्या ॥ तां नें हिन्व मघत्तये २
आग स्थूरं राथ भ॑र॒पुं गोम॑न्तमग्विन॑म्‌ । अङ्कं खं वर्तयां पणिम्‌ ३
अगन नक्षत्रमजरमा सूर्यं रोहयो विवि । दधज्ज्योतिरजनेभ्यः । ४
अग्रं कतुरविशाम॑षि भरष्टः शरेष्ठं उपस्थसत्‌ । बोधा स्तोत्रे वयो वध ५ [१४] (१६१०)
( १५७ )
५ भुवन अप्त्यः, साधनो वा भौवनः। विभ्वे देवाः । दिषदा त्रिष्टुप्‌ ।
इमा नु कं सुना सीषधामेन्द्रश्च विश्वै च वेवाः १
यज्ञं च॑ नस्तन्वं च प्रजां चां ऽऽदि्यैरिन््र॑ः सह चीक्लपाति ॥१॥ २
आदित्येरिन्रः सग॑णो मरुद्धि रस्माक॑ भूत्वविता तनूनाम्‌ ३
हत्वायं ववा असुरान्‌ यदायन्‌ देवा देवत्वम॑मिरश्चमाणाः ॥२॥ ४
राद्ति स्वधामिषिरां पथ॑परयन्‌
रत्यच्छमर्कम॑नयञ्छचींभि- ॥३॥ ५ [१५] (९4५)
[७५५] ॥ ऋग्वेदः । मं० १०; सू० १५८१ ० १
०८, य ८) बर १६ ॥
( ९५८ )
५ चनः सौर्यः । खयः । गायत्री, २ स्वराट्‌ ।
वाते अन्तरिक्षात्‌ 1 अगिन; पार्थिवेभ्यः ?
सूर्यौ नो वस्तु
पत॑न्त्याः २
जोब सवितर्यस्य ते हरः जातं सर्वो अरति । पाहि नो विद्युतः
च्च देवः संविता॒चश्चनं उत पर्वतः । चक्षुर्धाता द॑धातु नः
। संचेदं वि च॑पदयेम ५
चश्च येहि चक्षुवे चक्षविख्ये तनूभ्यः [१६|(१६२०)
संदँ त्वा व॒यं प्रतिं पटयेम सूय 1 वि पंयेम त्रचक्ष॑सः =
ध (१५९ )
) ।अनुष्टम्‌ ।
६ पौलोमी शची । सची ( प्रत्मानं तुष्टाव
उदृसौ सूर्यौ अगादुदयं मामको मर्गः । १
अहं तष्ंहला पाति-मभ्यसाक्षि विषासहिः
जह कतरह मूर्धा ऽहमुा विवाच॑नी । र्‌
ममेदनु कतुं पतिः सेहानायां उपाचरेत्‌
मम॑ पुत्राः हनरुहणो ऽथो मे दुहिता विराट्‌ ।
(1
उताहमस्मि संजया पत्यौ मे श्लोकं उत्तमः
यनन्द्े| हावषां कृरव्य -भ॑वद्‌ दुन्ुंतमः 1 ४
इदे तद॑क्रि देवा असपत्ना किलामुदम्‌
अशपत संपतनप्नी जय॑न्त्यमिमूरवरी । ५
आकषमन्यासां वचो रा! अस्थयसामिव
सरमभेषिमा अहै सपत्नीरभिभूवी । ६ [१७] (१६२६)
यथाहमस्य वीरस्य॑ विराजानि जनस्य च
(९०)
५ पूरणो ्भ्वामिघ्रः। इन्रः । त्रिष्डप्‌।
इहं यच । |
तीबस्याभिव॑यसो अस्य पौटि स्वस्था वि हरीुभ्यमिमेसुतासः ५.
इन्द्र मा त्वा यज॑मानासो अन्ये नि रमन्‌
हयन्ति ।
तुभ्य सूतास्तुम्॑म सोत्वासस्त्वां गिरः श्वाय आ २
इनरदमद्य सद॑नं जुषाणो विभ्व॑स्य शसु
य हाता मन॑सा सोम॑मस्मै स्ववा द (९९९९) ,
ज गा इन्द्रस्तस्य परा वदाति स्तमिचारंमस्म कृणोति
0.
केदः । भ० < भ ८, य= १८] [५५६] [मे १०.३० १९०,१.४
अनुस्पष्टो भवत्येषो अस्य॒ वो अस्म रेवान्‌ न सुनोति सोम॑म्‌ ।
तिर॑रत्रौ मघवा तं दधाति वद्यद्रिषो हन्त्यना॑नदिषटः ४
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
आभूषन्तस्ते सुमतो नवायां वय्मिनद््‌ त्वा शनं हविस ५ [१८] (न्ब
(१६१)
^ प्राजापल्यो यक्ष्मनाद्रनः। इन्द्रारना, राजयक्ष्मन्च वा। चेष्ट्‌, ५
भवुष्टु

मुच्वामि त्वा हविषा जीव॑नाय क--म॑ज्ञातयक्ष्माईत राजयक्ष्मात्‌ ।


ग्राहिर्जग्राह यादि वेतदनं तस्यां इन्द्राग्नी प्र भरम॒दतमेनम्‌ ?
यदि क्षितायुर्यदि वा परेतो यदि म॒त्योर॑न्तिकं नीत एव ।
तमा हरामि निक्तेरुपस्था-दस्पमेनं जतरा॑रदाय २
सहघ्ाक्षेण आतज्ारदेन शछञातायुंपा हविषाहार्षमेनम्‌ ।
शतं यथेमं जरौ नयातीन्द्रो विश्व॑स्य दुरितस्य पारम्‌ ६
शतं जीव आरद वध॑मानः छातं हमन्ताञ्छतमुं वसन्तान्‌ ।
ातमिनदामी संविता बहस्पतिः शतायुषा हविपेमं पुन ४
आहां तवाविदं ता पुनरागाः पुनर्नव ।
सवीङगः सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम्‌ ८
~€ [१९] (१६३९)
( १६२)
६ ब्राह्मो रक्षोहा ।रक्चोकष । अनुष्टुप्‌ ।
बह्मणाभिः संविकानो रक्षोहा वधतामितः।
अमीवा यस्ते गर्भ॑ दुणामा योनिमाशये

यस्ते गर्भममीवा दुर्णामा योनिमाराये ।
अगिष्टं बह्मणा सह॒ निच्करव्यादृमनीनदात्‌ ९
यस्त हान्ति पतयन्तं निषत्स्नुं यः सरीसृपम्‌ ।
जातं यस्ते जिघौसति तमितो नांशायामसि

यस्त ऊरू विहरत्यन्तरा दंप॑ती शये 1
योनिं यो अन्तरारोन्दहि तमितो नादायामसि
यस्त्वा भ्राता पतिमूत्वा जारो भत्वा निपर्यति 1 ४
प्रजां यस्ते जिघांसति तमितो नांदायामास् 6 (१६४१)
[७५७1] [ऋर्देदः। मं० 2, धू° १६२ मन०६
अ५८भ०८ द० २०]

यस्त्वा स्वेन तस॑स्ा॒मोहायित्वा निप॑ति ।


तमितो नांदायामसि ६ [२०] (१६४२)
प्रजां यस्ते जिघांसति
(९६३)
६ विन्द काद्यपः । यक्षमनारानम्‌ । अनष्ट्प्‌ ।
अक्षीभ्यां ते नासिकाभ्यां कणींभ्यां चुघुंकादा्धं |
यक्षम हर्षणं अस्तिक ज्जिद्वाया वि वुंहामिते १
ग्रीवाभ्यस्त उष्णिहभ्विः कीक॑साभ्यो अनूर्यात्‌ ।
यक्ष्म दोषण ्य वाहुभ्यां वि व्रंहामि ते
4मैसांभ्यां २
आन्त्रेभ्य॑सते गुद\भ्यो वनिो्हद॑यादधिं ।
यमं मतस्नाभ्यां यक्तः प्ठारिभ्यो वि वृहामि त ३
ऊरुभ्यां ते अष्ठीवद्धथां पाण्णिभ्यां प्रपदाभ्याम्‌ ।
यक्ष्मं भोणिभ्यां भास॑वा- द्धसंसो वि वहामि ते ४
मेहनाद्नंकरणा-लो स॑भ्यस्ते नखेभ्यः ।
!
यक्ष्मं स्वस्माक़ात्मन-स्तमिद वि वहामि ते
अद्॑दङ्गाहोर्रोलोश्नो जातं पवणिपर्वणि 1
यक्ष्मं सस्मादात्मन-स्तमिदं वि वहामि ते ६ [२१] (१६६४८)
( १६९४ )
३ त्रिष्टुप्‌, ५ पङ्क्तिः ।
५ प्रचेता आ1दगिस्सः। दुःस्वप्ननाशनम्‌ । अवृष्डुप्‌,
अपेहि मनसस्पते ऽप॑ क्राम परश्चर ।
परो नित्या आ च्॑व॒बहुधा जीव॑तो मनः १
भद्र वै वरं वृणते भद्रं यन्ति दक्षिणम्‌ ।

भदरं वैवस्वते चक्षु बहता जीवतो मनः
पारम जाग॑ता यत्‌ स्वपन्तः 1
`सो
यवासा निःशसाभिङ
अभनर्विश्वान्यपं दुष्कृता-न्यजुष्टानयारे अस्मद्‌ दधातु र
यदिन्द्र बह्मणस्पते ऽभिद्रोहं चरामास ।
प्रचैता न आङ्गिरसो द्विषतां पालवहस
अजैष््राद्यास॑नाम चा--ऽभूमानांगसो वयम । क
जायत्स्वप्रः संकल्पः पापो यं द्विप्पस्तं स ऋच्छतु यो नो दवष तशरच्छतु + [२२] (१६५)
< श्रग्येद्‌ः | अ० €, भ०८ , ष० २३] [७५८] [ भं० १०, सू० १६५,म० १ -

( १६५ )
५ नेकरेतः कपोतः। विश्वे देवाः । भष्टुपु ।
देवां; कपोतं इषितो यदिच्छन्‌ दतो निशरत्या इदमाजगाम ।
तस्मां अचौम कूणवांम निष्ठरतिं ह नो। अस्तु हिप श चतुष्पदे १
शिवः कपोतं इषितो ने अस्त्व नागा दवाः शकुनो गृहेषु ।
अभिहि विप जुषतां हविनः परिं हेतिः पक्षिणीं नो वृणक्तु २
हेतिः पक्षिणी न द॑मात्यस्मा- नाष्य पदे कणुते अथ्रिधाने ।
शं नो गोभ्यश्च पुरपेभ्यश्वास्तु मा नो हिंसीदिह देवाः कपोतः ३
यदुलूको वद॑ति मोघमेत यत्‌ कपोतः पदम्नौ कृणोतिं ।
यस्य॑ दूतः प्रहित एष एतत्‌ तस्म यमाय नमो अस्तु मृत्यवे ४
ऋचा कपोत नुदत परणोदमिषं मदन्तः परि गां न॑यध्वम्‌ ।
संयोपयन्तो दुरितानि विश्वां॑हित्वा न ऊर्जं प्र प॑तात्‌ पतिं्ठः ५ [२३] (१६८)
( १६६)
५ ऋषभे वैराजः, षभः गकरो बा । सपत्नघ्रम्‌ । अनुष्टुप्‌, ५ महापदक्तिः ।
ऋषभं मां समानानां सपत्नानां विषासहिम्‌ ।
हन्तारं शत्रूणां कापि विराजं गोप॑तिं गवाम्‌ १
अहमस्मि सपलनहे- न्द्रंइवारिष्टो अक्ष॑तः ।
अघः सपत्नां मे पदोरिमे सरवै अभि्ठिताः २
अत्रैव वोऽपिं न्याः म्युमे आर्त्नी इव ज्यया ।
वाच॑स्पते नि पैधेमान्‌ यथा मदध॑रं वदा॑न्‌ ६
अभिभूरहमागमं ॒विश्वकर्मेण धाम्नां ।
आ वंशचित्तमा वों वत मा वोऽहं समितिं द्दे ४
योग्षमं व आदाया-ऽहं भरयासमुत्तम आ वो मूरधान॑मक्रमीम्‌ ।
अधस्पदानम उदरदत॒ मण्डूका इवोदृका-नगणडूकां उतृकार्व = ५ [२४] (१९६१)
( १६७ )
६ विशवामित्र-जमद्भ्नी । इन्द्रः, ३ सोम-वखण-गृहस्यति-अनुमति-
मधवत्‌-घाता-विघातारः। जगती ।
तु्यदिन्र पर षिच्यते मधु॒त्वं सुतस्यं कलस्य राजसि ।
त्वं रथि पुरुवीरौमु नस्कृधि `त्वं तप॑; परितप्यांजयः स्वः १ (४
मर
[७५९] [ ऋग्वेदः । मं० १०, स्‌° १६०५
अ० ८) मण ८, वण २५ ॥
सूरतौ उप॑ 1
स्वर्जितं महि अन्दानमन्ध॑सो हवामहे परं ज्र
नमीमहे
इमं नो यज्ञमिह बोध्या गंहि स्पृधो जयन्तं मघवा शर्मणि 1
ंमत्य ा उ
सोम॑स्य राज्ञो वरुणस्य धर्मणि बहस्पतेरनु
अभक्षयम
तवाहमद्य म॑घवन्नुप॑सतुतौ धातर्विधातः कलदतौ†
सूतो भक्षस॑करं चरावपि स्तो चमं प्रथमः सुरिरन्मजे ।
री दमं [२५] (१६९७)
सुते सतिन यद्यामं वां॒प्रति विश्वामित्रजमद््
०८

( १६८)
४ अनिलो वातायनः । वायुः । तरि्डप्‌ ।

घोपः ।
वात॑स्य तु म॑हिमानं रथ॑स्य॒ रुजन्नेति स्त॒नय॑न्नस्य॒
रेणुमस्य॑न्‌
वषिस्पग्यात्यरुणानिं कृण्व च्रुतोएति प्थिव्या
सम॑नं न योषाः ।
स परते अनु वात॑स्य विष्डा एनं गच्छन्ति भुव॑नस्य राजां
ताभिः सयुक्‌ सरथं देव ईयते ऽस्य विश्व॑स्य
९!

े कतमच्चनाहः ।
अन्तरिक्ष पथिभिरीयमानो न नि विशत बभूव
अपां सखां प्रथमजा ऋतावा क्रं स्विज्जातः ऊत्‌ आ
च॑रति देव एषः ।
आत्मा देवानां मुव॑नस्य गर्भो यथाव ां विधम < [२६] (१६७१)
घोषा इदस्य शण्विरे न रूपं तस्तरे वातय हविष
(१६९)
निष्टुप्‌ 1
% द्वायर। काक्षीवतः । गतिः ।
ोष॑धीरा रिशन्ताम्‌ 1
मयोभूवाति अभि वातृ ऊ्ैस्वतीर र रद्र मव
ं पद
पीव॑स्वतीर्जीवध॑न्याः पिब-न्तवसाय ्रिरिष्ठथा नामानि वेदं ।
ांम
याः सरणा विरूपा एकरूपा यासयः पर्जन्य महि काम यच्छ
स्ताभ्
या अद्धिरसस्तपमेह चकु
विभ्वां ङूपाणि वेदं!
या कवषं तन्वभरेरयन्त॒ मानयासाःां सोप्रमोनाव॑तीरिनद्र गेट रिरीहि २
ता अस्मभ्यं पय॑सा पिन्व॑
दवः पितृभिः संविदानः ॥
प्रनाप॑तिर्महामिता ररंणो विर्व॑ ं वयं प्रजया सं ४ [२७] (१६७५)
ाकस्तासा
शिवाः सतीरुप नो गोष्ठम
ऋम्बेष्‌; । अ० ८, भ० ८, व° २८ | [७६० ] [ मे० १०, च्‌० १७०१०

(१७०)
8 विखाद सौयंः । ख्यः । जगती, ४ आस्तारपङ्क्तिः ।
विभा वृहत्‌ पिबतु सोम्यं मध्वायुदधंयज्ञप॑तावविंहतम्‌ ।
वातजूतो यो अंभिरकष॑ति त्मन। प्रजाः पुपोच पुरुध{वि ा राजति १
विभ्राड्‌ बत्‌ सुमुतं वाजसात॑मं धर्मन्‌ ववो धरुणे सत्यम्पितथ्‌ ।
अभिवह व्हा द॑सयुेत॑मं॑ज्योतिज॑ज्ञे असुरहा सपत्नहा र
इदं भ्ष्ठं ज्योतिष ज्योतिरुत्तमं विंश्वजिद्ध॑नजिुच्यते बत्‌ ।
विश्वभरा भ्राजो महि सूयी हरा उरु प॑पथे सह ओजो अच्युतम्‌ ३
विभ्राजञयोतिंषा स्व¶-रगंच्छो रोचनं विवः 1
येनेमा विश्वा मुबनान्यामुता॒विश्वदीर्मणा दिभ्वेदै्यादता ४ [२८] (१९५९)
(१७१)
8 टो भागैवः। इन्द्रः । गायग्री ।
त्व त्यमिटतो रथ मिनद प्राव॑; सुताव॑तः । अद्युणोः सोमिनो हव॑म्‌
त्वं मखस्य दोधतः दिरोऽव॑ त्वचो म॑रः । अग॑च्छ;
सोमिने। गहम्‌
त्वं त्यमिन्द्र मत्य माखबु्नायं वेन्यम्‌ । मुहुः श्रधा मनस्य
वे
त्वं त्यमिन्द्र सूर्य॑ पश्वा सन्त पुरसछथि । देवानां वित्तिरो वर॑म्‌ न्<
„९
„५
~< [२९] (१९८१)
(१७२)
8 सवतं आङ्गिरसः । उषाः । द्विपद्‌ा विराट्‌ ।
आ याहि वन॑ंसा सह॒ गाव॑ः सचन्त वीनि यदूषभिः
आ याहि वसत्या धिया मंहिष्ठो जारयन्म॑खः सुदानुभिः
पितुभृतो न तन्तुमत्‌ सुदानवः प्राति दध्मो यजाम ॥१॥
सि
उषा अप॒ स्वसुस्तमः सं व॑र्तयति वतीनिं सुजातता
॥२॥ न९१
८५
=< [३०] (१६८०)
( १७३)
६ धसव आङ्किरसः। राजा । अनुष्टुप्‌ ।
आ तवांहारषमन्तेशथि धुवस्तिष्ठाविचाचलिः !
विशस्त्वा सवीं वाञ्छन्तु मा तवद्राषटूमधि भ्रदात्‌ १ (१९८९)
[७६९१] [ क्रय्वेष्ः। म॑० १०, सू° १७१, म०२
अ० ८, भर €) व° ३५ ]

वैषि माप॑ च्योष्ठाः पर्त इवाविचाचलिः 1


इन्दंइवेह धृवसिषटे-हरट धारय २
इममिन्द्र अदीधरद्‌ भुवं प्रुवेण। हविषां ।
तस्यै सोमो अधि ववत्‌ तस्था उ वह॑णस्पर्तिः ६
रवा धोर्धुवा पुंथिवी भुदासः पर्वतो इमे ।
धवं विश्वमिद जग॑द्‌ धुवो राजा विाययम्‌ ४
वं ते राजा वरणो धवं दैवो वृहस्पतिः ।
धुवं त इन््र्॑वापिश्च॑ राष्ट्रं धारयतां धुवम्‌ \
वं धूवेणं हविषा ऽभि सो शरामसि ।
अथो त॒ इन्द्रः केव॑ली विशो बलिहत॑स्करत्‌ ६ [३१८९१९९
( १७४)
५ अभीवर्तं आङ्गिरसः । रजा । अचु्टप्‌ ।

अभीवर्तेन हविषा येनेन्द्रो अभिवाुते ।


तेनास्मान्‌ ब॑ह्मणस्यते ऽभि राष्ट्राय द्तय १
अभिवृत्यं सपत{--नमि या नो असंतयः ।
अभि ्रतन्यन्तं तिष्ठा-ऽभि यो नं इरस्यति २
अभि त्वां देवः सविता ऽभि सोमो अवीवृतत्‌ ।
आमि त्वा विश्वां मूता-न्य॑मीवर्तो यथास॑सि ३
यननद्र/ हाविषां कृत्व्य-म॑वद दुरनयुं्तमः । ष
‌ '
इदं तद॑क्रि देवा असतः किलाभुवम् |
विषासहिः ।
असपत्ः संपतरहा॒ऽभिरा्टर ५ [३२] (१९९८)

यथाहमेषां भूतान विराजानि जन॑स्य
(९७९)
श्राषाणः। शायश्री ।
8 ऊ्वैम्रावा सष मवुदिः ।

भरो गरावाणः सविता दवः सुवतु धर्मणा । पू जयध्वं सुतृत
गरावाणो अपं दुच्छुना-मपंसेधत दुर्मतिम्‌ । उतरा कर्तन भेषजम्‌ ९.
~
ऋग्वेदः । अ० ८, भ० ८, व० ४३ |] [ ७६९ | [ मं० १०, स्‌० १७५, ०६

गरात्रांण उर्परप्वा महीयन्ते सजोषसः । वृष्णे दध॑तो घच्ण्य॑म्‌ ३


ग्राव|णः सविता तु वो देवः सुवतु धर्मणा । यज॑मानाय सुन्वते ५ [२३](१७०१)

(७)
8 सूचुरा्मेवः । { ऋभवः, २-४ अग्निः 1 अचुष्टुप्‌, २ गायत्री ।

प्र सूनव ऋभूणां वुहन्नवन्त वृजना ।


ॐ बहन्न॑
॥ वन्त ॥

क्षामा ये विभ्वधायसो ऽश्नन्‌ धेनुं न मातरम्‌


्र देवंदृव्या धिया भरता जातवेदसम्‌ ।
हव्या नो वक्षदानुषक्‌ २
अयमु ण्य प्र देवयु हतां यज्ञाय॑ नीयते ।
रथो न योरभीद्र॑तो घृणींवाञ्चेतति त्मना ३
अयमामिररुण्य-त्यमृतादिव जन्म॑नः ।
सह॑सश्चित सहीयान. देवो जीवातवे कृतः ४ [३४](१७०६)
(१७७ )
३ पतङ्गः प्राजापत्यः । मायामेद्‌ः । चरिष्टुप्‌, १ जगती ।
पतङ्गमक्तमसुरस्य माययां हृदा प॑श्यन्ति मन॑सा विपश्चितः ।
समुद्रे अन्तः कवयो वि च॑क्षते मरीचीनां पदमिच्छन्ति वेधसः ?
पतद्धो वाचे मन॑सा बिभार्ति तां ग॑न्धर्वोऽववृद्धमै अन्तः 1
तां द्योतमानां स्वथं मनीषाः मृतस्य पदे कवयो नि पान्ति र
अपंडयं गोपामनिपद्यमानमा च परां च पथिभिश्चरन्तम्‌ ।
स सभीचीः स विषूचीर्वसान आ व॑रीवर्ति मु्॑नेष्वन्तः ३ [३५८९०
( १७८)
३ अरिष्टनमिस्ताक्षयः। त्यः । त्रिष्टुप्‌ ।
त्यमू पु वाजिनं देवजूतं सहावानं तरुतारं रथानाम्‌ 1
अरिष्टनेमिं परतनाज॑माशुं स्वस्तये ताष्मिहा हुवेम ५
इन्स्येव रातिमाजोहंवानाः स्वस्तये नाव॑मिवा रुहेम ।
उर्वी न प्रथ्वी बहुले गर्मीरि मा वामेतौ मा परत रिषाम = €"
[७६९] [कऋरगवेदः । म० १०, स्‌० १७८०३
अ०८, भ० ८, व० ३६]

स्यामनिद्यः दावं पञ्च कृष्टीः सू इव ज्योतिषापस्ततान ।


ं न श्याम ३ [३६](६७१२)
सहसाः श॑त॒सा अंस्य रंहि-नंस्मा वरन्ते युवति
(६७९)
। इन्द्रः । त्रिष्टुप्‌. १ अनृषटप्‌ ।
३ क्रमेण गिविरौीनरः, कचि राजः प्रतर्दनः, सैदिदभ्बो वचुमन।;
्‌ 1
उिष्टतावं पयते दस्य भागमूवियम १

यदि श्रातो जुहोतन यदश्रातो ममत्तन
सूरो अध्वना विम॑ध्यम्‌ ।
श्रातं हादिो च्वि प्र याहि जगाम २
परं लासते निधिभिः सखायः कुलपा न व्राजपति चर॑न्तम्‌
नवीयः
श्रातं म॑न्य ऊधनि श्वातमस्नौ सुश्रौतं मन्ये तदत ३ [२७](१५१५)
्‌ परुङृ्जुपाण
माध्यंदिनस्य सव॑नस्य वृधः पिदर किन
(१८० )
ष्ट ।
३ जय चेन्द्रः । इन्द्रः ।ति

भ्र स॑साहिषे परहरत शघ्रू -5्यष्ठ॑सते शप ३६ रा्िरस्तु । १


इन्दा भर दक्षिणेना वसूनि पत_ि सिन्धैनामसि रेवतीनाम्‌
अ! ज॑गन्धा पर॑स्याः
मृगो न भीमः कुचरो गिरिष्ठाः परावतं नुदस्व २
शा य पाव िभि नद् रं ति म वि शरन ताच््हि वि मृधो
सकं सं ।
ऽजायथा वपम चर्षणीनाम्‌ ३ [३८1९०१५
इन्द्रं क्षच्रमभि वाममोजो तरुवेभ्यो अक्रणोर लोकम्‌
अपानुदो जन॑ममिच्रयन् -मु
( १८१ )
ः । टप ।
भारद्वाज वक्षः सौरः । विश्व देवा
३ कमेण प्रथो वासिष्ठ सभ्रथो
ुष्डुमस्य हविषो हविर्यत्‌ ।
परथ॑श्च यस्यं सप्रथश्च नामा--5ऽन वरिष्ठ १
धातदयुतौनात्‌ सवितुश्च विष्णो रथन्तरमा ज॑मारा
य्ञस्य धार्म परमं गुहा यत्‌
अविन्वन्ते अतिहितं यदासी २
भरराजो
धातुरयुतानात सवितुश्च विष्णा-र् ह
ः ष्कन्नं प्रथम देवयानम्‌ ।
तेऽविन्वुन्‌ मन॑सा दीध्याना यजु २ [३१](१७२१)
सूर्यादभरन्‌ घर्ममरते
घातु्युतौनात सवितुश्च विष्णोरा
क्रग्ेष्‌ः। स० ८, ल० ८, धे० ४० ] [७३४ | { म॑ १०, सू० 1८२, म॑ |
(१८२)
३ तपु वादैरपत्यः। वृदस्पतिः । चिष्टप।
ृहस्पतिनयतु दुर्गहा तिरः पुननेषदृधदसाय सन्म ।
क्षिपदस्तिमपं दुर्मतिं त्रथां
ह करद्यजमानाय ङं योः १
नराशंसो नोऽवतु प्रयाजे रशं ने अस्त्वनुयाजो हयैपु ।
धिपदश्ञास्तिमप दुर्मतिं हन्नथा करद्यज॑मानाय हां योः १
तपुमधा तपतु रक्षो ये व॑ह्यद्धिषः शर॑वे हन्तदः ३ !
िपदहास्तिमपं दुतं ह
त्रां करयज॑मानाय हौ योः ३ [४०] (१७२४)
(१८२)
३ प्रजावान्‌ भाज(पल्यः। १ यजमानः, २ यजपरानपद्ली, ३दोत्रारिषः । जिषटुप्‌ ।
अप॑रयं त्वा मन॑सा चेकितानं तप॑सो जातं तष॑सो विभ्ुतम्‌ ।
इह प्रजामिह रपं रराणः प्र जायस्व प्रजया पच्काम १
अपरयं त्वा मन॑सा दीध्या॑नां स्वायां तनू कल्ये नाध॑मानामू ।
उप मामु युवतिर्भूयाः प्र जायस्व प्रजयां पुत्रकामे २
अहं गभ॑मदधामोष॑धष्वहं
ी- दिष्येषु भुवनेष्वन्तः
अहं प्रजा अजनयं परथिव्या महं जनिभ्यो अपरीषु पुत्रान्‌ २ [४१(१५९०)
( १८६ )
२ खष्ट। गभेकर्ता, विष्णुवां प्राजापत्यः । १ विष्णु-खष्ट-पज(पति-ध।त।रः, २ लिनीकाठी-
सरस्वत्यदिवनः, ३ आदवनो । अनुष्टुप्‌ ।
विष्णुयोनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिंखतु प्रजापति र्थाता गरं दधातु ते

गभ धेहि सिनीवाणि गर्भ धेहि सरस्वति ।
गर्भं ते अन्विनैं देवावाध॑त्तं पुष्करस्रजा

हिरण्ययीं अरणी यं॑निमेन्ध॑तो अग्बिनां। ,
तेते ग हवामहे दमे मासि सर्तवे ३ [४२](१७१०)
८५ )
९ खल्यधृतिबांखणिः । आदित्यः ( सखश्त्ययनम्‌) । गायत्री ।
महिं ीणामवे|ऽस्तु यक्षं मितरस्यांयेम्णः ` । दुराधर्षं वरुणस्य १
[७६५] [ऋग्वेदः । से० १०, सू° १८५) म०३
ध ८, भ० ८, व० ४३ |

महि तेषाममा चन॒ नाध्व॑सु वारणेषु । $ रिपुरथशसः <

ष जीवसे भरत्यीय ज्योतिर्यच्छन्स्यजसम ३ [४२](१०२२)


यसम पुत्रासो अर्दितैः
( १८६ }
३ वातायन उः । वायुः । गायत्री ।

वात॒ आ वातु भेषजं मु म॑योभुनोष्े । प्रण आपि तारिषत्‌ १

उत वात पताति न उत भ्रातोत नः सखा । स मे| जीवातवे कृधि



। ततोँ नो देहि जीवे ३ [४४] (१७३६)
यवो वात ते गहे ऽमूरस्य निधिर्हितः
(१८७)
५ आस्नेयो वत्सः 1 अन्निः । गायती ।

1 स नैः प्वद्ति दविषः १


र्ये वाच॑मीरय वृषभां क्षितीनाम्‌ २
यः पर॑स्याः परावतस्तिरो धन्वातिरोचते । स नै: पदि द्विष॑ः

यो रक्षसि निजधैति वृचा शुकरेणं जोव । स नः प्वद्ति दविषः ४
, यो विश्वाभि विपदयति भुव॑ना सं च पश्य॑ति । स नैः पर्षदति द्िषः ५ [४५](१७४१)
यो अस्य पार श्ज॑सः शुक्रो अधिरजायत ॥ स नैः पर्वति द्विषः
( १८८ )
गायती ।
३ आग्नेयः द्येनः। जातवेद्‌। अञ्चिः।

वाजिनम्‌ । इ ने बर्हिरासदं श्‌


म नूनं जातवेदस मश्चहिनोत
वीरस्य मीन्न्ुष॑ः । महीम सुष्टुतिम्‌ २
अस्य प्र जातवेदसो विप्र ३ [४६] (१७४९)
या रुषे जातवेदसो देवत्रा हध्यवाहंनीः ॥ ताभि यज्ञमिन्वतु
(१८९)
वा। गायश्री |
३ सा्षैराक्षी । आत्मा, सूर्या

आयं नोः पृश्विरकमी दसंदन्मातरं परः 1 पितरं च यन्तः
्यन्महिषो 0 र्‌
अन्तश्चरति शेचना ऽस्य प्राणाद॑पानती . 1 दय॑ख ३ [४७](९७४७)
े प्रति वस्तोरह दयुभः
्धामर वि राजति वाक्‌ पतङ्गाय धीयत
विशद
्रगवेदः | अ० ८, अ० ८, च ५८ ] [७६६] [० १०,स्‌० १९०, म । ~.

(१९०)
३ माधुच्छन्दसोऽघमर्वणः । म(ववृत्तम्‌ । अनुष्टुप्‌ ।

क्तं च॑ सत्यं चाभीद्धात्‌ तपसोऽध्यजायत । ततो रात्॑जायत तत॑ः समुद्रो अणवः १


स॒भदरादुर्णवादधि संवत्सरो अजायत॒ ! अहोरात्राणि विदध विश्व॑स्य मिषतो वही २
सूयचिन्द्रमसौ धाता य॑ापरव्मकल्पयत । दिव च प्रथिवी वा-ऽन्तरिक्षमथो स्व॑ः २[४८]({७५०)
(१९६)
४ संवनन आङ्गिरसः । ९ अग्निः, २-४ संन्नानस्‌ । भवुष्डुप्‌, ३ श्रिष्टुष्‌ ।
संसमिद्युवसे वुष-न्ये विश्वान्यर्य आ 1
ह्टस्पदे समिध्यसे स नो वसून्या म॑र १
सं गच्छध्वं सं व॑द्ध्वं॑सं वो मनासि जानताम्‌ ।
देवा भागं यथा पूर्व॑ संजानाना उपासते २
समानो मन्त्रः समितिः समानी संमानं म्न: सह चित्तम॑षास्‌ ।
समानं मन्त्र॑ममि म॑न्त्रये वः समानेन वो हविषां जुहोमि ३
समानी व आककरूतिः समाना हृद॑यानि वः।
समानमस्तु बो मनो यथ वः सुसहासति ४ [४९](१७५४)
॥ इति दश्ञमं मण्डलं समाप्तम्‌ ॥

॥ ऋग्वेदसंहिता समास्ता ॥
मन्रसख्या
नवममण्डलस्य(न्तपयेन्तं ८७९८
१७५ _
दक्षममण्डलस्य _
)सवयोगः १०५५.
ने (1

(
बाकलिल्यसदितः
वाखलिल्यमन्त्राः ==
( वाललिल्यरहितः) सर्वयोगः १०४०
[७६७ ]

ऋग्वेदे मण्डलानुसरेण भन्त्रसंख्या ।

सृक्तसंख्या 1 मन्त्रसंख्या ।
मण्डलानि ।
१९१ २००६
त्रथभमण्डखड्य
४३ ४२९
्वितीयमण्डलस्य ६१७
ततीयमण्डलच्य ६२
५८ ५८९
खलुथैमण्डलस्य ७२७
पञ्चसमण्डलस्य ८७
७५ ७६५
षष्ठमण्डलस्य
१०४ ८४१
सखप्तममण्डलस्य
९२ द्रे
अष्टमप्रण्डलस्य
११४ ११०८
नवममण्डरुस्य
दश्चममण्डटस्य १९१ _ १७५४ _
१०१७ १०४७२

११ = ~
वालखिस्यसूक्तानाम्‌ प्तय १०५५२

अष्टकालुसारेण सन्त्रसंखूया ।
ऋचः । अक्षराणि ।
सूक्तानि । वगाः ॥
अष्टानाम्‌!
१३७० ४८९३१
२६५
प्रथमाष्टकस्य १२१
११४७ ५१७१८
२११९ २९१
हितीयाष्टकस्य २९५ १२०९ ४७६३६
सुतीयाष्टकस्य १२२ ४९७६२
२५० १२८९
चतु्ा्टकस्य १४० १२६३ ४८०२२
१२९ २३८
पञ्चमाष्टकस्य १६५० ४८४१२
१२४ ३१३ ४७५६२
षष्ठाष्टकस्य २४८ १९६३
सप्तमाष्टकस्य १९१६
१२८९१ ५२१७८ _
१९६ २७१
अष्टमा्टकस्य २००६ १०४७२ ३९४२२९१
१०१७
८० ३०४४
१८
बारखिल्यसुक्तानाम्‌ १९ १०५५२ ९९७२६५
१०२९८ २०२४
[७६८ ]

ऋग्वेदे गायत्थादिच्छन्दसां जन््रंड्थ! ।


छन्दोनामानि । अक्षरसंख्या 1 छन्दसां मन्धसंख्या । अक्षराणि ।
१ गायत्री २ २४४९ ५८,७७०
२ उष्णिक्‌ ८ २९८ ११,१४४
२ अनुष्टप्‌ ३२ ८५८ २७,४५६
8 वृहती ३६ ३७९ १।,| ३ णद्‌
५ पङ्क्ति 89 ४९८ १९.९२०
5 र्ट्‌ 88 ४२५१ १,८७.००४
७ जगती ४८ १३४द्‌ ६8,६०८
< अतिजगती १७ ८८४
९ श्क्षरी १९ १,०६४
१० अतिश्चकरी १० १००
११ अष्टिः ७ 88८
१२ अल्यष्टि; ८२ ५,५७६
१३ धतिः १४४
१४ अतिधृतिः ७६
१५ दिपदा गायत्री ४८
१६ द्विपदा विराट्‌ - २,७८०
१७ द्विपदा च्िष्टुप ३०८
१८ विपदा जगती २४
१९ एकपदा विराय्‌ ५५९

२० एकपद त्रिष्टुप्‌ 6.
@-6
--€
~क)
<
~
+€
५ल
धप-५)
-+0
+
©

०0
0
-ल

1
< व १६१
२०४७२ २,९४१२२१

वारखिस्यादि सूक्तानां छन्दसां मन्प्रसंखूया ।


छन्दोनामानि । अक्षरसंख्या । छन्दसां मन्ञसंख्या । अक्षराणि ।
१ गायती २४ ७ च >)

२ अनुष्टुप्‌ ३ य न्ठ
३ बृहती ३६
89
५६ २१ ©6)
4४८


४४ ३५८

४८ ८. ~ ३२६

३०६४

सर्वयोगः १०५५२ २९५७२६५


० [७६९] [ परिशिष्टानि ।`

अथ परिशिष्टानि ।
( अध बिलघुक्तानि ! )
र (१) [ऋ° ° १-४-८ ] [ऋ° म० १।५० सूक्स्यानन्तरम्‌ ]
जानैधिवद्य सूर्येणा-ऽऽदित्येन्‌ सहीयसा । अहं यस्विनां यो विद्याङ्पमपा द॑दे १
उदय वि नो भज पिता पत्रेभ्यो यथां । वुर्वायुलवस्य हरिये तस्य॑ नो धेहि सूर्य ₹
उद्यन्त त्वा मित्रमह आरोहन्तं विचक्षण । पदेयैम ञरद॑ः शत॑ जीवभ शरदः तम्‌ ३
(२) [ऋ० म ०२-५-६] [कख्रदस्य प्रभममण्डलस्थान्ते ||
मा भिभेर्न म॑रिष्यसि परं त्वा पामि सर्वतः । घनेन हन्मि वृश्चिमहिं
क दृण्डेनाग॑तम्‌ १
आद्त्यरथवेगेन विष्णु्बाहुवलेन च । गरुडपक्षनिपातेन भूमिं ग॑च्छ महायशाः २
गरुडस्य पात॑माघ्रेण चयो लोकाः प्रकंपिताः प्रकंपिता मही सरव सक्ेलवनकान॑ना २
गगनं नण्ट॑चन्द्राई ज्योति न प्रकारे ।
देवता भ्य॑भीताश्च मारुतो न प्लवाय॑ति [ मारुतो न प्ठवायत्यों नम॑ः ] ४
मो स्प भ॑व भद्रं त दरं ग॑च्छ महाविष । जन्मजयस्यं यज्ञान्ते आस्तीकवचनं स्म॑र ५
आस्तीकवच॑नं श्ुत्वा॑यः सर्पो! न निवि । रात॑धा मिद्ध मूर्धि शिरातरकषफलं य॑था ६
नर्मवाये न॑मः प्रात रनरमदायि नमो निशि । नमोऽस्त नदे तुभ्यं जाहि मां विषस्प॑तः ७
यो जरत्कारुणा जातो जरत्कार्वां महाय॑शाः । तस्य॑ स्मरामि मद्रंतेदूरंग॑च्छ महाविष <
[असिति चाथ॑सिद्धं च सुनीतिं चापियः स्म॑रेत्‌। विवा वा यादं वा रात्रौ नास्ति सर्पभयं मवेत्‌ ९५
अगस्तिमर्धिवश्चैव मुचद महामुनिः । कपिलो निरस्तीकः फते सुखशाथिनः १०५]
मा
लिरुरक्षणं= “ परशाखीयं स्वशालायामयेक्षावशात्पव्यते त्लिलसुच्यते । ' . =
[म० भा शां० ३२३।१० (कु ) नीरूकठ-टीका |
स्‌० १ पाटभेदा-- शने१ शनेदिचत्सु ्येण भा० । ०रूपाण् या ददे
दे । २ । वेदि
देहि (
( दै° ्रा० ७।६।२२ ) ) ।
२ जातमात्रेण । 8 भयविरस्ता ।
स्‌० २ पाठभेवाः- १-०मदं दण्डेना० । [ १ घनेन०। भयव १०४।९बहुषु] पुस्तके षु न पलभ्येते । ]
५ महायशाः । जनमेजयस्थ । १० अगस्त्यो माघव० । [ * ९-१०
( ५-६ महाभारते आदि० ५८२५-६ कु० )-- .,
सपौपसपं भद्रं ते गख्छ सर्पं महाविष । जनमेजयस्य यान्ते आस्तीकवचनं स्मर ॥
यथा ॥
आस्तीकस्य वचः श्रुत्वा यः सपा न निवतेते । शतध। मिधते मूधो हिशाब्क्षफरं
€ जरत्कारुण।जजातो, जगत्कारणाज्जातोतो । भूमिं गच्छ । महायशा प
( महयभारते आदि० ५८।२४ क० ) यो जरत्कारुणा जावो जरत्कारौ मदायश(;।
८।२३ ङु० ) र
८९
~ 6 स्मरेत्‌। दिषा वा यवि रात्रौ वा नास्य सर्पभयं भवेत्‌ ॥
ऋ० ९७
भभ्वदस्य | [७७०] [ १० ० २।५।१५) म॑० २।१२

( ३) [ऋ०भ०९-9-९५] [प०म०२-३२्‌ सूक्तस्यानन्तरम्‌। ]

< दिरण्यगभः। १-.२ इः, ३-४ अनुमतिः, ५-८ धाता ।


चष्टुप्‌, ५ गायत्री; ३, ९, ७ अनुष्टुप्‌ ।

कुहमहंसुवृतं विद्मनापसमस्मिन्‌ यज्ञे सुहवां जोहवीमि ।


सानो ददातु श्रव॑णं पितरणां तस्व ते देवि हविषां विधेम ॥
कुहर्ैवानामगरत॑स्य पतीं हव्या ने अस्य हविष॑ः शुणोतु !
सं द्रप क्रिरतु भूरिं वामं रायस्पोषं यज॑माने दधातु २
अनुं नोऽद्यानुमतिः
यज्ञंदैवेषु मन्यताम्‌ ।
आतश्च हव्यवाहनो भव॑तं दृशे मय॑ः ३
अन्विदनुमते त्वे मन्यांसे हं च॑ नस्कृधि 1
क्रववे दक्षायमोदहिन प्रण आर्ुपि तारिषत ¢
घाता द॑धातु नो रपि मीनो जग॑त॒स्पतिः । स न॑ः पर्णेन वावनत्‌ ५
धाता द॑दातु दाशुषे वघूनि प्रजाक्।माय मीब््ुषे दुरोणे ।
तस्म देवा अमृताः सं व्य॑यन्तां विभ्वं देवासो अदितिः सजोषा; ६
धाता ददातु दाशुषे प्राचीं जीवातुमक्चिताम्‌ ।
वयं देवस्यं धीमहि सृमतिं वाजिनीवतः ७
धाता प्रजानामत राय ईरो धातिदं विश्वं मु्॑नं जजान ।
धाता कृष्ठीरनिमिवाभिचष्टे धात इद्ध्ये घृतवज्जुहोत ८
(४) [० भ° २-८-१२] [वरेदसयद्ितीयमण्डलसप। |
मद्रं वद दक्षिणतो मद््ुततरतो वद्‌ । भद्रं परस्तांत्नो वद्‌ भद्रं पश्चात्‌ करपिन॑ल १
भद्रं वंद पुत्रै-र्भद्रं व॑द गृहेषु च । मद्रमस्माकं नो वद्‌ भद्रं नो अभ॑यं वद्‌
भद्रमधस्तान्नो वद्‌ मद्रमुपरिष्टान्नो वद । अद्रंभ॑दे न आ व॑द भ्रं न॑ः सर्वतो व॑द
असपत्नः पुरस्तां्नः शिवं द॑क्षिणतस्करुधि । अभ॑यं सत॑तं पश्चाद्‌ मद्रमुं्तरतो गृहे
यौवनानि महय॑सि जिग्युपामिव दुंदुभिः । शकुतक प्रदक्षिणं शतप॑त्रामि नो वद्‌ ‰
-
=

आवदुस्त्वं राकुने भ॒द्रमा व॑द्‌॒तूष्णीमासींनः सुमातिं चिकिद्धि नः ।


यदुत्पतन्‌ वद॑सि कक॑रिैथा बहदरदेम विदे सुवीराः
= = =
स्‌ ४ पाभेद्‌।- १ क-पिगलः ( निर० ३।४।१८ ) । ₹ ऽस्माकं वद्‌, ठमयं कृधि । ४ असपर्ल
६ ( ऋ° २४३३ ) ॥
[७७१] [परिश्ानि ।
श्र° भ० ४।२।२५; मं० ५1४४ |

(५ ) [० भर 8-२-२५] [ऋ० म ० ५।४६ सू्स्यानन्तरम्‌। ] .

जागर त्वं भुव॑ने जातवेदो जागर यत्र यज॑ते हविष्मान्‌ ।


दं हविः श्रदधानो जुहोमि तेन॑ पालि गयं नाम॒ गोनाम्‌ 1

८६) [ऋ० ण० ४-३--२] [० म ० ५।४९ सूक्तस्यानन्तरम्‌। ]

सकतान्तेऽस्येत्ंणान्यभरा-विरिणे वोधृकेऽपि वा ।यङृसतर्भिरधीतं तत्‌ तृणानि भवति धवम्‌ १


वापीकूपतडागानां समुद्रं गच्छ स्वाह॑ [ अग्नं ग॑च्छ स्वाहां ] £ २

(७ ) [० भ० ४-३-७] (० मे० ५।५१ सूक्तस्यानन्तरम्‌।]

खस्त्यय॑न ताक्यमरि््नेमिं महद्भूतं वायसं दैवतानाम्‌ ।


असुरघनमिन्दर॑ससं समत्स॑दृहदयन्ो नाव॑भिवा रुहेम १
अंलिमुच॑मरा्धिषसं गयं च॒ स्वस्त्यात्रेयं मन॑सा च ताम्‌ 1
प्रय॑तपाणिः हरणं प्र पये स्वस्ति संब्ापिष्वभ॑यं नो अस्तु २

(८) [ ऋ° अ ° ४-४-२९] [ऋ° ५८४ सृक्तस्पानन्तरमर्‌। ]

वर्षन्तु ते विभावरि दिवो अभरस्य॑ विदुत॑ः । रोहन्तु सर््यीजा- न्यव वह्यद्रिषो। जहि
(८९ ) [०७ ८४-४-३४] [कम्येदस्म १्१५ण३रस्यान्ते । ]

आते गर्भो यो्निभेतु पुमान्‌ बाणं इवेधुधिम्‌ ।


आ बीरो जायतां पुत्रस्तं दश्मामास्यः १
करोमि ते प्राजापत्यमागभा योनिमेतु ते
अनूनः पूरणो जायता-मदलोणोऽपिंशाचधीतः २
ु्मस्ति पुत्रो नारित पुमरानुंजायताम्‌ ।
तानि भद्राणि बीजां न्युषभ। जनयन्ति नी ३
यानि भद्राणि बीजा न्युषभां जनयन्ति नः ।
तेस पत्रान्‌ विन्दस्व सा प्रसर्थतुका भ॑व
र. +| ॥ "=.
४ ।
त्तल्परयत्नेन त्यक्तेऽन्यत्र
सू ५।१ ( ऋ० ५।३।३) ^ तेन पाकि" । स्‌० ६ पठमेदाः-- १ । निक्षिप
भयवद्म्‌ । ( कर्विधाने )। ९ तृणं दस्ते शरः! उद्‌ निक्षिरे
॥ त्‌। ] यत्‌ स्ठगेर ध्वयनं तद्वीते स्दणानिं
। स °्मयं च न। ।
भव ते भव । सू० ७ पाथ्मदाः- १ मददूतं
रः
ऋश्वेदस्य ] [७७२ ] [ ० ज० भाणद४ु म॑० ५८७ ,

कामुः समृंद्धयतां मह्य मपर।जितमेवं मे ।


य॑ कामं काम॑ये केव तंमे वायो समद्धय ५
( १० ) [० अ० ४-६.-३४ ]|ऋ्वेदस्य पण्ठममण्डकस्प।न्े ]]
अिरेतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चत मत्यपाशात्‌ ।
तदयं राजा वरुणोऽनुमन्यतां यथेयं खी पौच्र॑मघं न रोदात्‌ १
इमाम॒निखायतां गाह॑पत्यः प्रजामस्ये न॑यतु दीर्घमायुः ।
अगरून्यापस्था जीवतामस्तु माता पात्रमानन्दमभि प्रबुद्धयताधियम २
माते गृहे निशि घोष उत्था-दन्वन्न ववदुह॑त्यः सं विंडान्तु ।
मा द्वं विकरदयुर आवपिष्ठा जीवपत्नी पतिलोके विराज
परय॑न्ती प्रजां सुमनस्यमाना ३
अप्रजस्तां पोतर॑मृत्युं॑ पाप्मानमुत वाचम्‌ ।
लीरप्णः घजमिवोन्मुच्य द्विप॑द्धचः प्रतिमुश्चामि पाकम्‌ ४
दैवकृतं बराह्मणं कल्पमानं तेन॑ हन्मि योनिपद्‌ः पिडाचान्‌ ।
कन्यादो मूत्यूनधरान्‌ पातयामि दीर्घमायुस्तव॑ जीवन्तु पुत्राः ५
॥ (६१) [ऋ° अ० ४-४-३४] [ऋरबेदस्य पञ्चममण्डस्वान। |
॥ अथ श्रीसूक्तम्‌ ॥
( क्रपयः- आनन्द्र्कद्‌म--श्रीद्‌-चिङ्कीताः शरीपत्राः ॥ देवत(- श्रीरञ्चि)
छन्दः अचुष्टुप्‌, £ ब्रहती, ५-६ त्रिष्टुप्‌, १५ आश्तारपंस्तिः )

हिरण्यवर्णां हरिणीं सुव्णीरजतसंनाम्‌ । चन्दर हिरण्मयीं लक्ष्मी जातवेदो म॒ आ व॑ह !


तां म्‌ आ व॑ह जातवेदो ल्ष्मीमन॑पगामिनींमू । यस्यां हिरण्यं विन्देय॑ गामश्वं पुरुषानहम्‌ २
अश्वपूवा रथमध्यां हस्तिन दप्मोदिनीम्‌ । भियं देवीमुप हये श्रीमा दवी जुषताम्‌ २
कां सोस्मितां हिरण्यप्राकारा ज्वलन्तीं त॒तं तर्पयन्तीम्‌ ।
पदरेस्थितां पद्मवणां तामिहोप॑ हये श्रिय॑म्‌ ४
चन्द्रां भभासां यजसा ज्वलन्ती श्रियं लोके वेवजुष्टामुकाराम्‌ ।
तां पननिनीमां शरणं प्र पद्ये -ऽलक्षमीरम नश्यतां त्वां वृणे ५ [१]
सख ११ पाठभेद! १ °सजम्‌; ममा वद्‌ । २ अभ्वपूर्णा; °प्रवोधिनीम्‌) देवीजं० । ५ प्रमि, पद्मनेमी।
शरणमहं भ्र>) बरणोमि ।
क अर ४।४।२०; म॑० ५८० | [७७३] [ परिशिष्रानि।

आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ चिल्वः 1


, तस्य फलांनि तपसा सुदन्तु या अन्त॑र याश्च॑ बाह्या अलक्ष्मीः >
उतु मा दैवस्रलः-- कीर्तिश्चमणिना सहं । ्रादु्मतोऽस्मि राष्ट्रेऽस्मिन्‌ कीर्तिमृद्धिं दृदातुंमे ७
<
ुत्पपासाम॑लां ज्येष्ठा-म॑लकष्मीं नाशयाम्यहम्‌।अभ्रुतिमसंृद्धिं च सर्वा निर्णुद मे गृहात
गन्धद्ारं दुराधर्षा नित्यपुष्टां करीपिणींम्‌ । ईश्वरीं स्वूतानां तामिहेपे ह्ये धिय॑म्‌ र
मन॑सः काममाकूतिं वाचः सरत्यस॑शीमदि । पना रूपमन्नस्य मयि श्रीः श्र॑यतां यक्षः १० [२]
कर्दमेन प्र॑जा मूता मयि संभव करदैम । भ्रं वासयं मे कुले मरतं पद्ममालिनीम्‌ ११
आपः सृजन्तु चविग्धानि विद्कीत्‌ वस॑ मे गृहे । नि च॑ देवीं मातरं भिय वासयं मे कुले १२
१६
आद्र पुष्करिणीं पुष्टिं पिङगला पद्ममालिनीम्‌।चन्द्रा हिरण्म॑यीं लक्ष्मी जात॑वेदो म्‌ आ व॑ह
आ यःकरिणीं यष्टिं सुवर्णा हेममालिनीम्‌।सूर्या हिरण्म॑यीं लक्ष्मी जात॑वेदो म॒ आ वंह ६४
ताम्‌ आ व॑ह॒ जातवेदौ लक््मीमनपगामिनीं्‌ ।
यस्यां हिरण्यं प्रभृतं गावो द़स्योऽर््वान्‌ विन्देयं पुरुषानहम्‌ १५ [३]

यः शुचिः प्रय॑तो भूत्वा जृहयौदाज्यमन्व॑हम्‌ । सूक्तं पश्चद॑शर्च च श्रीकामः सततं ज॑पेत्‌ १६


पद्मानने प॑द्मविप॑ड्मपत्रे पद्ये पद्मदलायताक्षि ।
१७
दिभ्व॑मिये विष्णुमनोंऽलुकूले व्व्पाद्पदमं मणि सं निं धत्स्व १८
हम्‌
पद्मानने पद्मऊरु पद्माक्षं पद्मसंमवे । तन्मे मजस पद्माक्षि येन सौख्यं लभाम्य॑
सर्वकामाश्च देष मे १९
अश्वदायै गोदायि धनदापि महाधने । धनं मे जुप॑तां देवि
आयुष्मन्तं करोतु मे २०
पुत्रपोत्रध॑नं धान्यं हस्त्यवांश्वतरी रथम्‌ । प्रजानां म॑वसि माता = २१ [४]
धरनमभिधचैनं वाय-ुधनंसूरयो धनं वसुः । धनमिन्ो हस्पति-वरुणो धनमन्विना
नो मह्यं ददातु सोमिनः २२
वैनतेय सोमं पिव्र॒सोम पिवतु वृत्रहा । सोमं धन॑स्य सोमि
न क्रोधो न चं मात्स न लोभो नादुमा मतिः 1
भक्त्या श्रीसूक्तजापिनाम्‌ । २३
भव॑न्ति कृत॑पण्यानां = =
६ मा यान्तरा०, ममान्तया। ७ भूतःखु, ० भतोऽस्त, ०मृतोऽसि। दिर० दधि, वृदि। १९ |
खजन्ति । १३ यष्करि०। यट पुष्टी । पिङ्गलां पश्म०, चन्द्रा । ममा चद्‌ । १४, त ॥
१२ खजन्तु,
स्मौमव
पुष्करिणीं यष्टी, यःकरिणीं यि, पुष्करिणी पुष्टी पुष्करिणी फुष्टच १५१
१६ श्रियः पञ्च । १८ पद्(सने पद्म । पद्मिनि पद्मपत्र । १९ अभवद्‌ च गदि ते, °च मपु ॥
२० दस्व्यभ्वादिगवैडकम्‌। करोतु मां । २१ वर्णं घनस्तु म, वरण धनममस्त॒
शीश्लतं जपत्‌ ।
९२ मधे । २३ भरीसक्तजपकारिणाम्‌; सक्तानां
श्ग्वेदस्य ] [७७४ | [ ० ल ४।४।६०; मं०५।९७
सरसिजनिलये सरोजहस्ते धवलतरांशुकभंधर्माल्यजञोभे ।
भगवति हरिम मनोज्ञ तिभुवनभरतिकरि भ॑ सीद मह्यम्‌ २४
विष्णुपीं कषमा देवीं माधवीं माधदध्नियाम्‌ । लक्ष्मी प्रियसलीं भमिं नमाम्ब॑च्युतवलभाम्
‌ २५
महालकषम्ये च॑ विद्म विष्णुपल्ये च॑ धीमहि ! तन्नो लक्ष्मीः प्र चोदयात्‌ २६
आनंदः कर्दमः श्रीद शिद्ीतं इति विशरंताः । कषयः भियं: पराच ध्ीरदेधीदैवता म॑ताः २७
कणरोगादिवारि्य पाप्षदपमृत्य॑वः । भय॑श्ोकम॑नस्तापा नरयन्तुं मम्‌ सदा २८ [५]
शीवरचसवमयुष्वमरोगमाविंघा-च्छोम॑मानं महीयते ।
धनं धान्यं पशं बहुपुत्रलाभं उतरसँवत्धरं वीर्यमायः २९
॥ इति धरीषक्तम्‌ ॥ >

९8 धवलतरा । सभगन्धमार्यश्लोभे, °य्यकगन्धमाल्यशो(द)मे । ०मूतिकरो। २५ विष्णोः रिवर॥


२६ पहदिव्ये । ९७ मा विघच्छुभमाने, ०दाविधाच्‌ छ्युभमानं । २८ अनन्दक्दमश्रीदचि० । २९ रोगशो०।
» श्रीसुक्तस्यान्ते पते लोकाः केषुचित्युस्तकेषु दद्यन्ते--
(६) ५ ओ
विश्वेभ्वर विरूपाक्ष विश्वरूप सदाशिव । शरणं भव भूतेश करुणाकर होकर १
हर शंभो महादेव विभ्वेशामरवलभ । शिव शंकर स्वात्मन्‌ नीलकंठ नमोऽस्तुते २
मद्युजयाय रुद्राय नीलक्तंठाय शंभवे ! अमृतेशाय शर्वाय महादेवाय ते नमः म
एतानि शिवनामानि यः प्ठन्नियतः सकृत्‌ । नास्ति मृत्युभयं तस्य पापरोगादि किंचन ४
(२)
यज्ञेशाच्युत गोविन्द्‌ माधदानन्त कैरव । कष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते १
कृष्णाय गोपिनाथाय चक्रिणे मुरवैरिणे । अमृतेश्ञाय गोपाय नोविन्धाय नमो नमः २
एतान्यनन्तनामानि मण्डलान्ते ( सदा ) पठेत ।

(३)
वासनाद्‌ वासुदेवोऽसि वासितं ते जगत्वयं । सर्वभूतनिदासोऽसि वासुदेव
नमोऽस्तु ते
दश सप्त च नामानि मण्डलान्तेषु यः पटेत्‌ । स शिवस्य पदं गत्वा शिवलोके महीयते ?

पतानि शिबन।मानि मण्डलान्ते सरूत्पठेत्‌ ।
(१) ३ श्रीमददेवाय० ।
न+ भ० ४।१।९०। मं०६।४४ | [७७५] [परिश्च्टनि ।

( १२ )[० अ० ४-७-२०] [० मं० २।५४ सूनस्यानन्वरम्‌ ।]


चक्षुश श्रोत च मनश्च वाक्‌ च॑ प्राणापानौ देह इदं शरीरम्‌ 1
द्रौपरत्यश्चावनुलोमौ विसर्गवितं तं म॑न्ये दहयन्छमृत्स॑म्‌ (4
नस॑श्च पृष्ठश्च करी च गहर जंघे चोरू उद्र शिरश्च ।
रोमाणि सासं रुधिरंस्थिमज्जमेत॑च्छरीरं जलददोप॑मम्‌ २
वी ललाटे च तथा॑ च कर्णौ हनरं कपोलौ चुबुकैस्तथा च॥
ओष्ठै। च वृन्ताश्च तधैव जिह्वा मे त॑च्छरीरं मुखर॑तलकोशम्‌ द्र

(१३ ) [क० ० ४-८-9] [ऋ० मं°६४८ सूक्तस्यानन्तरम्‌। |


ूक्तान्तेऽस्यचंणान्य्रा- विरिणंवोदक्रेऽपिं वा । यदृस्तरधीतं तत्‌. तृणानि भवति धुवम्‌ १
वापीकूपतडागानां समुद्रं गच्छ स्वाहा [ अरिं ग॑च्छ स्वाहां ] २
(१९) [क० भ० ५-३-३०] [च० म ° ७।३५ सूक्तस्यानन्तरम्‌ ||

हव॑तीः पारयन्त्येते तं पुच्छन्ति वचो युजा । अभ्यारं तं यमाकरैतुं य एवेदमिति तरव॑न्‌ ?


मासादतुं परितं भार॑तीर्बह्मव्॑नीः । संजानाना मही माता य॒ एवेदमिति ववत्‌ २
-येनेमे रोद॑सी उमे
इन्द्रस्तं करं विभु प्रभु भानुनेयं सरस्वतीम्‌ 1 येनं सूर्यमरचय ३
जुपस्व अङ्गिरः काण्वं मेध्यातिथिम्‌ । मा ता सोम॑स्य॒ बहत सुतस्य मधुमत्तमः ४
ववम अद्धिरः ज्ञोच॑स्व देववीत॑मः। आ हतम्‌ दतिमाभि-रभिष्धिभिः जान्तिः स्वस्तिम्॑वत ५
शं नः कनिक्रदद्‌ देवः पर्जन्यो अमि व॑षतु ।
शंनो दार्वापरथिवी जो प्रजाभ्यः शं न॑ एधि द्विपदे शं चतुष्पदे त
(१५) [ऋ० ०५-8४-२२] [ऋ० म॑० ७।५८ सूक्त्यानन्तरम्‌।]
वि त जांथियाम
महम्‌ १
स्वप्र स्वप्रायिकरंणे सव नि ष्वापया जन॑म्‌। आसूयमन्यान्‌ त्खापया-व्युषं |

त्वा स्वापयामसि २
१ 1

हि सर्पः
सर्पिरविषो महान्‌ । तस्मिन्‌सपीत्‌ सुधित स्तन
= =

अज॑गरो नाम सः ॥
सर्पिरविषो महान्‌ । तस्य सर्पौत्‌ सिन्धव स्तस्य गाधम॑लीमहि ः ३
नां नयु ~,
सैः सर्पे! अजग॑रः
पृष्टिश्च । लोमानि । २ दयुः।
सू० १२ पाठभेदाः २ उरश्च पृषठीश्च, उरख्च पृष्टश्च, उर्वयरस्ृणेरष्ययनस्तद्‌
१३ पाठमेदाः- १ यस्तृणेरध्ययनं तदघीति 9; धीतं स्दणानि भक्ते भव ।
सू
स्तृणाग्य ° । यत्‌ स्तृणेरभ्ययन० । सकतन्ते सतृणानयशनो० ॥ २॥ ( पद्य षष्ठं परिशिष्टम्‌ )
सू १४ पाठभेद्‌ः- ९ नयन्त्येतं तं, यन्त्येतेदं । अभ्यारं सं । ब्रवत्‌ । २ पुरस । ३ सरस्वती ।
५ शाति स्व०; शांति स्व०। र ्कलिधव ०॥
सू° १५ पाटमेदाः- १ स्वः, यामिन । ०बरधुष यद्व,ुशकं। २ यस्य शयुष्कार
ऋभ्बेदुस्य ] [७०६ ] [० अ० ५।६।२०, म, ७९

काष्िको नाम सर्पो नवनांगचहस्॑व्ः । ययुनहदे हंसो जातो यो नांरायणवाहनः »


यादं कालिकदूतस्य यदि काःकाछिकाद्ध॑यात्‌ 1
जन्म॑भूमिभतिक्तान्तो निपा याति कारिकः ५
आ यहीन्द्र पथिभिरीस्ितिभिं यज्ञमिमं नो भागधेयं जुषस्व ।
तृं जहुमौतुस्येव योषा मागस्ते वेतर्॑वसेयीं वयामिव ६
यशस्करं बलवन्तं प्भुत्व॑ तमेव रांजाधिपतिर्मभूव ।
संकरीर्णनागाश्वपतिंनैराणां सूमेगल्यं सततं दीर्घमायुः ७
कर्कोटको नाम सर्पो यो हषटीविष उच्य॑ते । तस्यं सर्पस्य॑ सर्पत्वं तस्मे स नमोऽस्तु ते ८
येऽदो रोचने हवो ये वा सूर्यस्य रर्मिषुं । येषा॑मप्घु सदस्कृतं ॒तेभ्यः सर्पेभ्यो नमः ९१४
या इष॑वो यातुधानानां ये वा वनस्पतीन । ये वांवेषु शोर॑ते तेभ्य॑ः सर्पेभ्यो नस, १०
नमो अस्तु सर्पभ्यो ये के चं प्रथिवीमतुं । ये अन्तरे ये विवि तेभ्य॑ः सर्वमयो नम॑ः ११
उग्रायुधाः प्म॑तिनः प्रवीरा मायाविनो बलिनो मिच्छमानाः 1
ये देवानसुराः पराभवम्‌ तांस्त्वं वज्रेण मववन्‌ निवा॑रय १२
८ १६ ) [कअ ०५।६।२०] [क० भ ° ७।९६ सूक्तस्यानन्तरम्‌।]
यस्य॑ वतं पवो यन्ति स्वै यस्य॑ त्तमुपतिष्ठन्त आपः ।
यस्य॑ वते पुष्टिपतिरमिविष्ट-
स्तंसरस्वन्तमव॑से हुवेम ॥
( १७ ) [० ०५।७४] [ऋ० मं ७।१०३ सूक्तस्यानन्तरम्‌ ।]
उपषुद॑त मण्डूकि वर्षमा व॑द्‌ तादुरि । मध्य हृदस्य प्लवस्व निगृह्य चतुरः पदः १
( १८) [क०म० ७।२।१८] [०० ९।६७ सूक्त्मानतन्धरम्‌॥]
पावमानीः स्वस्त्यय॑नीः सुदुघा हि पूतशचुतः। कपिभिः संमतो रसो बाह्मणेष्वमृतं हितम्‌ १
पावमानीर्दिशन्तु न` इमं लोकमथे। अमुम्‌ । कामान्‌ त्सम॑र्धयन्तु नो वेीरववैः समाहिताः

येनं वेवाः पवित्र॑णा- तमान पुनते सदौ । तेन॑ सहस्रधारेण पावमान्यः पुनन्तु माम्‌। ३
8 य्रामुनहदे संजातो ह।५ काकाल्िकाद्धयात्‌, काकराख्ठिकाद्धयम्‌, काःकाट्टिकाद्भयम्‌ ।
° भूमिपरिक्छन्ताती।
‰ ९-११ ये वामी ( वा० य० १३-८,७, ६ )1 (१६) १ [ भ्रौ सू° पू
स्‌० १७ पाठभेद्‌ भ० ३८ |
ाः- १ उपश्वद्‌ । मण्डूकी । पवस्य । विगृह्य । परः ।
स्‌० १८ पाठमेदाः- २ म हमे । देवैदेवीः । ३ खद्खेण येण ।
रु ७।२।1८} भ° म० ९।६० ] [७७७ ] [परिशिष्टानि ।

प्राजापत्यं पवित्रँ जतोवयामं हिण्सय॑म्‌ । तेन॑ जह्यविदो वयं पतं वह्यं पुनीमहे ४
। हृ पुतीती सह मा एनातु सोमः स्वस्त्या वरुणः समीच्या ।

। यमो राजां परगृणाभिः पुनातु मा जातवेद मर्जय॑न्त्या पुनातु
| ऋषयस्तु त॑पस्तेएः सर्वे स्व्॑गजिगीपवः । तपन्तस्तपसोयैण पावमानीक्रचोऽद॑वन्‌ £ [१]
` यन्मे गभं वस॑तः पापमुप यज्जायमानस्यं च किञ्िद्न्यत्‌ 1
जातस्य च यच्वापि च वधैतो मे तत्‌ पाौंवसरानीभरहं पामि
मातापितर्यचच छ्र॑तं वचो मे यत्‌ स्थावर जङ्गम॑मावभूवं 1
विश्व॑स्य तत्‌ प्रहपितं वचो मे तत्‌ पावसानीभिरहं पुनामि
४५

। भोष्ात्‌ तस्व॑रत्वात्‌ सखीद॑धायच्च किल्िपम्‌ ।
पापकं च चर॑णेभ्य॒स्‌ तत्‌ पौवमानीभिरहं पुनामि
बह्मवधात्‌ सुरांपानाच स्व॑रणस्तेयाद॒वृष॑ठिगमनमेधुनसंगमात्‌ ।
गुरोदपराथिगम॑नाच्च तत्‌ पांवमानीभिरहं पुनामि
बालध्नान्मातरपितृवधाद्भूभितस्करात सर्ववर्णगमन मधुनसंगमात्‌ 1५।
११
-पापिमय॑श्च प्रतिग्रहात्‌ सद्यः प्रहरति सरवद्कृतं तत्‌ पावमानीभिरहं पुनामि
८ ५
(त [>

क्रव॑विकया्योनिदोपाद भक्षाद्धोज्यांत्‌ परति्हात्‌ ।


असेभोजनाचापि नृशंस॑ तत्‌ पावमानीर्भिरहं नामि ५२
। दर्भं दुर॑धीतं पाप॑ यचाज्ञानतो कतम्‌ ।
॥ 1. ५ "काः ५ न

। अयाजिताश्चासंयाज्यास्‌ तत्‌ पांवमानीभिंहं पुनामि „५


। अमन्तरमन्नं यत्‌ किंचि द्धयत च हुतानि ।
|
संव॑त्सरढरतं पाप॑ तत पावमा< नीभिंरहं पुनामि १४५
कतस्य योन॑योऽमृतस्य धाम॒ विष्वं देवेभ्यः पुण्यगन्धाः 1 त
ता न आपः प्र वर्ह॑न्तु पापं शुद्धा ग॑च्छरामि सुकृता लोकं॑तत्‌ पांवमानीभिरहं पुनामि १५[२]
पावमानीः स्वस्त्यय॑नी -र्याभिर्गच्छति नान्वुनम्‌ ॥
पुण्याश्च भक्षान्‌ भ्॑षय- त्यमृतत्वं च॑ गच्छति १६
पावमानीः पितृन्‌ देवान्‌ ध्यायेद्ध॑श्च सरस्वतीम्‌ । स्स्व वर्तत
शीरं सरपिमधककम्‌ १७ _
१८ बषच्छि(ली)गमन० । १० दारादि ग०, दाराभेग०।
५ खनीती, पुनीहि । मां । मोजैयन्त्य, ऊजेयन्त्या।
१७ पावमानीः, पावमानी, पावमानं । ऋषीस्तस्याप तिष्ठे०॥
ऋ० ९८
|
(4
ऋग्वेदुश्व । [ ७७८ ] [सर चर ६।७।२०) म. ९।६।५

पावमानं पर जहा शूकं ज्वोतिः सनातन्‌ । पपलस्योषं तित वीरं सपिधवृकम्‌ १८


पावमानं प॑रं बह्म ये पद॑न्ति मनीषिणः । लं जन्य अवष्ठिभो धनाय वेवृपार॑गः
१९
द्रोत्तराण्युचांशचैव पावमानीः शतानि षट्‌ । एतज्जुहन्जपेन्‌ सन्त॑वोरभृत्युमयं हरेत्‌ २०
एततयुण्यं पापहरं रोगरतयुमाष॑हम्‌ । पठता शु्व॑तां शैव ददाति परां म॑ति्‌। २११]
( १९) ['०ग ०६।७।९०] [ग०म० ९।३।५ मनत्रस्यानम्तरम्‌]
इेव वामनु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः ।
घृतपदी शक्ररी सोभपूष्ठो-प॑ यज्ञमस्थित वैश्वददी १
वैश्वतरेवी पुनती तव्या गा-चस्वांमिमा बहय॑सतन्वों वीतपर्ठाः ।
तया मदुन्तः सधमादेषु वयं स्याम पत॑यो रयीणाम्‌

( २० ) [ऋ ०भ ०७५२८] [ऋरषेदस्प नदममण्डलस्पानते ||
यत्र तत्‌ प॑रमं पदं विष्णोलकि म॑हीयते ।
दवेः सुकृत॑कर्मभि- स्तत्रमाममृतं कृधी न्द्रीयिनतो परि खव १
यत्र तत्‌ प॑रमाप्यं॑भतार्नामधिपतिमू ।
मावभावी च योगींश्च॒ तन्न मामतं कृधी नद्ायेन्डो षरं व २
यत्र॑ लोकास्त॑नूत्यज॑ः शरद्धया तप॑सा जित:
तेज॑श् यत्र बह्म च॒तत्र माममृतं कुधीः न्द्रयिन्दो परिं घ्व ३
यत्र॑ देवा म॑हात्मरानः सेन्द्राश्च समरुद्र॑णाः ।
बह्मा च यत्र विष्णुश्च तन्न माममृतं कधी- न्द्रयिन्ो परिं ख्व ४
यत्र॑ गंगा च॑ यमुना च॑ यत्न प्राची सरस्व॑ती । ।
यच सेमिभ्व॑रो वेव स्तत्रमाममृतं कृधी- न्द्यि्तो परि खव ५
यञ्च तद्विष्णुर्महीयतं नराणांमधिपरतिम्‌ ।
यज शङ्खचक्रगदाधरस्मरंणं मुक्तिश्च त्र मामरगुतं कुषी- न्दरायेन्तो परि खव &
(२९) [ऋण्ज०७।६।५] [्०म० १०।९ सस्मार)
स्ुषीस्तद॑पसो दिवा नक्ते च ससूषीः । वरेण्यकत्रहमा ठेवीरवंसे हवे १
१८ विनुस् वर्ते। ६९
तस्सतज योप
। स एन
रण्वृबश्चैषः घोरं सू० । सु० १९ पाठमेवाः- १ पष ।
पदेषु न । शष्ठ] स्‌० २० षाठमेदाः- २ ०माव्यं । आतानामधिपतिः, देव(नामधिपति, मूतानामधिषति
भावभावि। च योगी च, वयो गौश्च । ३ त्यजाः । बरह्मा । 8 ब्रह्म च । [१९।२्‌] ( वा० य० १९४४ )

`"
/
[७७९] [ परिकषिष्ठानि । -
क्र ल ८।३।६; म० १०।०५ ]

। ( २२ ) [ऋ०म०८।३।द्‌] [० १०।७५।५ मन्त्रस्यानन्वरम्‌|]


सितासिते सरिति यत्र॑ संगथे तत्रुताश्रो दिवमुप॑तन्ति ।
दे 8 तन्व॑१ वि सजन्ति धीरा-स्ते जना॑सो अमृतत्वं भ॑जन्ते
~> 1 भ

(२३) [ऋ०अ०८।३।२८] [०म°१०।८५ सूरस्थानन्तरम्‌ ।]
अविधवा भवं दर्पाणि जातं सायं तु सुव॑ता । तेजसी च यशस्वी च॒ धर्मप॑ती पतिव्रता ?
ायणः २
जनयदहूपुत्राणि णा च दुःखं लभेत्‌ कंदित्‌ । मती ते सोम॑पा नित्य भवेद्धर्मपर
अष्टपुत्रा भव त्वं च॒ सुभगां च तिव्िता ! भतुधवैव पितृभ्रीतु दैदयानंदिनी सदा ३
इनस्य तु यथेन्द्राणीं श्रीधरस्य य॒था श्रिया । ह़करस्य यथा गौरीं तद्धपीरपि मतैरि ४
उत्रर्ययातुखया स्याद्‌ वसिष्ठ॑स्याप्यरुन्ध॑ती । कौशिकस्य यथा सतीं तथा त्वमपि मर्तरि
धृवैपि पोष्या मपि म्यं त्वाकृरहस्पतिः । मया पत्यं प्र॒जाव॑ती सं जीव ठरद॑ः जतम्‌ &
(२४ ) [ऋ०अ०८।५।२३] [ऋ०म०१०।१०२ सृक्तस्पाननतरम्‌ ।]
असौ या सेन मरुतः परेवाम-म्यैतिं न ओज॑सा स्पर्धमाना ।
ता गृहत तमसाप॑वतेन॒ यथामी्षांमन्यो अन्यं न जानात्‌ #
अन्धा अभिन्ना भवता-श्र्षाणा अहय इव ।
तेषां बो अगनिदग्धाना- मरिमून्दानामि न्दरोहन्तु वरवरम्‌ २
्यानन्तदम्‌ |]
(२५ ) [ऋ०म०८।६२] [ऋ०म० १०१०६ सूक्तस
हविभिरेके स्वरितः सच॑न्ते सुन्वन्त एके सर्वनषु सोमान्‌ । १

हासीमव॑न्त उत दुक्िणाभि- नैज्निहायन्त्यो नरके पता
।]
(२६)[श्न०भ ०८७१६] [ऋ ०मं° १०।१२७ सूक्त्ानन्धरम्‌
॥ अथ रात्रीसूक्तम्‌ ॥

आ राच्च पार्थिवं रज॑; पितरः पायु धाम॑भिः ।


4 १
विवः सवि वहती वि तिष्ठस आ त्वेषं वर्तते तमः ,
क) व॑र्तते 1,

तै सप्त सप्त॑तीः २
ये त सात्र नूचक्ष॑सो युक्तासो नवतिनव॑ । अशीतिः सतवय उतविश्वस्य जगतो निशाम्‌ ३
रीं र पञ्चे जननी" स्भरतनिवशंनीम्‌ । अं मगवतींदष्णा
स्‌० २९ पाठभेद्‌ाः-. १ सरितो । संगते । य० १७४७.
ीषा अन्यो ।, १ [ अध ९
सू० २३ पाठमेद्‌ः- ३ ०नेद्नी । [सू० २४] ९ यथाम
१८७१] [स्‌०९५] नर । न स रषैपाठभेदा १ पितुर४ ः

साम? १८६० ] २ [ अथ० ६।६७२; खाम० प्राय, । २ सन् य । सप्तति ः, सप्तति । ३ द्शा।
भरयि, पितरधायु, पितरभायि, पितरः

भ्वेदेस्य । [७८० ] [ ° न ८।०।१५े. १०।१३२०

संवेशिनीं संयमिनीं ग्रहनक्षत्रमालिनीम्‌ ।


प्पनचोऽहं शिवां रावी मदे पांरमरीम॑हि [मदर पारबशीमल्यौ नम॑ः] त
स्तोष्यामि प्रयतो दैवीं रण्यं बहचप्रियाम्‌ ।
सहघसंभितः दुर्गा जातदेदसे सुनवाम॒ सोम॑म्‌ ५[१]
शान्त्यर्थं तद्‌ द्विजातीनां -मरषिभिंः सोम
पाभरैताः ।
कर्वे तवं संमुतयन्ना -ऽरांतीयतो नि दहाति वेद्‌; ६
ये त्वाँ दैवि प्र पद्यन्ति बाह्मण हव्यवाहनम्‌ ।
अविद्या बहुविदा वा॒स नः पषेदृतिं दुर्गाणि विभ्वां ७
ये अभरिवर्णा शुभां सौम्यां कीर्तयिष्यन्ति ये द्विजाः ।
तास्तारयति दुगीणि नावेव सिन्धुं दुरितात्यभिः ८
दर्गेषु विषमे घोर संग्रामे रिपुसंकटे । अ्िचोरनिपातेषु दष्टग्हनिवरिंणि ९
दरगेषु विषमेषु त्वौ संग्रामेषु वनेषुं च ।
मोहयित्वा प्रं पद्यन्ते तेषां भ अभयं कुरु [तेषां भ अभयं कुरवो नम॑ः ] १०२]
केशिनीं सर्वभूतानां पञ्छ्मति च नाम॑ च ।
सा मां समा निशा देवीं सवैत॑ः परि रक्ष॑तु [सर्वतः परि रघषत्वों नम॑ः] ११
तामभ्रिव॑र्णा तप॑सा ज्वलन्तीं वैशेचनीं कर्मफलेषु जुष्टँ ।
दुर्गा देवीं ारणमहं प्र प॑ये सुतरसि तरसे नम॑ः सुतरसि तरसे नम॑ः १२
इगौ दरगु स्थानेषु जं नो देवीरभिष्टये । य इम द्गास्तवं पण्यं रात्रं सदा पत्‌ १३
[रात्रिः कुशिकः; सोभरो रात्रि भारद्वाजो रात्रिसखवो गायत्री । |
राजीक्तं जेकचतयं तत्काल॑मुपपद्यते ।
न योनिं पुनरायाति सर्वप॑पिः परमुच्यते । `
१४
सू० ९६ पाठभेदाः-- ४ संवेशन, संयमन! । गृद० । ६ समुपाश्रिताः । ७ त्वां
< अग्निवर्णां सोम्यां । ९ ०दुषटहनिवोरण, घु सर्वग्रहनिवारणे, अग्निचोरनिपातेदेव । प्रपद्यन्ते स नः ।
च सरव्र्ट-न
िवारण
(शिण) सर्वं (दष्ट) ब्रहनिवार (रि) ण्य नमः । १० त्वां रु तषांमेअभयं कुरवा (कण्वो)नमः । ११ नमत

समां दिशादेवादेवी । १३ युग्यं । राख जपेत्सद्‌! । १४ रानि; कुशिकः सौभरो राविस्तवो गायत्र,
रात्रि शूशिकं सौभरे रात्रिवां भारद्वाजी रात्रिस्तघं गायत्र; राधिः छुशिकसोभरो रात्रिस्तवो
तत्का उपपद्यते । गायत्री ।
त्र अ= ८।०।१४। म॑०१०।१२०] [७८१] [ परिशिष्टानि ।
विदटेपित
~
क्षीरेण स्नापिता दुर्म चन्दनेन विलेपिता
विल्व॑पन्रङरतापीडा नसो दर्ग नमो नमः १५ [३]
सवैमृतपिजाचेभ्यः सर्वसर्पसरीसपैः ।
दैवेभ्यो मा्ेभ्यश्च उभयभ्योऽभिरदं माभ ४ १६
या ऊग्विदे स्तुता दैवी कारयन उदाहंता ।
जातवेवृप्रभां गौरी जातवेदसे सुनवास सोम॑म्‌ १७
सुर॑सुर्विनवरैः पिदार्चोरगराक्षतैः ।.
अरांतिमय। उत्पन्ने अरातीयतो नि दहाति वेद॑ः १८
गजं्रिऽप॑थे घोरे संग्रामेषु च गोतमी ।
सर्व रक्षतु दुरितं स न॑ः पर्षदति दुर्गाणि विभ्वां १९
महामये समुत्पन्ने स्मरन्ति च जपन्ति च ।
सर्वं तारयते दुर्गा नावेव सिन्धुं दुरितात्यभिः २० [४]
य इमं दुरगास्तैवं पुण्य गण्वन्ति च जपन्ति च ।
चिषुं लोकें विख्यातं चिषु लेकेषु पूजितम्‌ २१
अपुत्रो ल॑ पुत्रान्‌ धनहीनो धनं लभेत्‌ ।
अरच॑षुलम॑ते चक्च-्बद्धो मुच्येत बन्ध॑नात्‌ २२
व्याधितो मुच्य॑ते रोगा दरोगी भ्रियमाप्तयात्‌ ।
द्वति काभिंतं सर्व॑ कात्यायनि नमोऽस्तु ते ~ २३ [५]
[उदूकयातुं शुञुूकयातुं॑ जहि श्वयातुमुत कोकयातुम्‌ । ।
सुपर्णयातुमुत गृ॑यातुं दषदेव पररुण रक्ष इद्‌ [त° ° ७।१०४।२२्‌] १
पिदोम॑मृषडिमममृणं पिशाचिमिन्द्र सं मण । सरव रक्षो निर्वह ] [० १० ९१३३५] २
( २७ ) [ऋ ०भ ०८७१६] [ऋ०म०?०१२८सृकस्यानस्तरम्‌||
, ११ जगती ।
११ सनक -सनन्दुन-सनाननादयः । हिरण्यम्‌ । मनुष ;५, <-९ त्रषुए, ० अतिशकरी
पिमाम्‌ १
आयुष्यं वर्चस्य॑रायस्पोषमो द्वदम्‌ । इदं हिरण्यं वर्चस्व जैत्राया विंशता
उच्र्वाजि प्र॑तनाषाद्र्‌ स॑मासाहं ध॑नंजयम्‌।
= २
सवः सम॑ग्ा ऋद्ध॑यो हिरण्येऽस्मिन्‌ समाहिताः न योग्यौ । ]
[ उछयातु० १-२ इमौ मन्त्रो के दय डु गणयिघठं
( बा० य° १४।५०) २ त्समादिता।
सू० २७ पटमेव्‌॥- १ विशतादु मां०।
ऋग्देदस्य ] [७८३ ] [ श्व ज० ८०१६ म० 1०१२८
शनमह हिरण्यस्य पितुरमनिव जयभ॑ । तेन मां दूर्यत्वच- मकरंपरुं प्रियम्‌ ३
सम्राजं च विराजं भिष्टिर्
चा या च॑मे धरुवा ।
लक्ष्मी राष्ट्रस्य या मुखे तया माभिन्ह सं चज ४
अग्नेः प्रजातं परि यद्धिरण्य मभूतं यन्ते आणे मरत्वषु ।
य एन्व्‌ स हदनमहेति जराग्रतयुभ॑वति यो विर्व ५ [१]
वें राजा वरुणो यदु देवी सरस्वती । इनदरो हा दैद तन्मे व्च आदुपे ६
न तद्रक्षसि न पि्ाचाश्वरन्ति देवानामोज॑ः प्रथमजं छेतत्‌ ।
यो विमतिं दाक्षायणा हिर॑ण्यं स कृवेषु णुते दीर्घमायुः स मनुष कृणुते दीर्धमायुः ५
यदाब॑भन्‌ दाक्षायणा हिर॑ण्यं शतानीकाय सुमनस्यमाना 1
तन्न आ ब॑धामि शतशांखाया- युष्मान्‌ जरदृष्टि्यथास॑त्‌ <
धृतादुलप्तं मधुमत्सुव्णी धनंजयं धरुणं धारयिष्णु ।
णक्‌ स॒पलनादर्धरांश्च कृण्वद्‌ा-ऽऽरोह मां महते सौम॑गाय ५
भिं मां कुरु देवेषु॑ियं राज॑सु मा कुरु । गिं विश्वै गोप्वरेषु यिं येहि रुचा रुच॑म्‌ १०
आपिरयेनं विराज॑ति सूर्यो येन॑ विराजति ।
विराज्येन विराजति तेनास्मान्‌ ब्र॑ह्मणस्पते विराज समिधं कुरु ११[२]
( २८ ) [त° भ ८19१६] [कर म० १।१२८ सूक्तस्य
( विह्य आंगिरसः । इन्द्रः । जगती । )
अर्वाश्मिनर॑ममुतों हवामहे यो गोजिरनमिद॑श्वजिद्यः 1
इमं नो हव्यं विहवे जुंषस्वा-ऽस्म कलमो हरिवो भेदिन त्वा १
(२९ ) [० म० ८।७।१६] [क म १०।१९८ सूकसयनशय|
यां कल्पयन्ति नोऽर॑यः ऋूरां सूत्यां वधूमिव 1
तां बरह्मणाप॑ निण्यः पर्य॑क्करतामृच्छतु १
शीरषण्वतीं कर्णवतीं विषुरूपं भयंकरीम्‌ ।
यः प्राहिंणोद्हाद्य तां वितं तवं योजयासुभिः र्‌ ~,
- (रस स भः == जल चन्र
[२७] ३ दिरण्यस्वपितुमानेव, । नामेव । पुरषभियं । ५ इदेयमेति, ‡ पएवेदमदंति, श्वन्‌दतिर ॥
७ दाक्षायण दिरण्य । -( वा> य० ३४।५१ ) < ०मानाः । तन्म मा, तत्ते, तदा । यथासन्‌, ०सन्‌,० सद्‌ व,
यथासम्‌। (वा० यञ २४।५२) ९ छृतादुलतं, घछतादल्तुघ्ं । सपत्नानघ०। ॥
( अथ० १९।९२।१ ) ५ गोत्रे
१९१ विराब्यन । [ ते° सं० ४,७१४।४) त° व्रा २।४।३।३ ]
श्म ब ८५१६ संर १०।१२८ | [ ७८३] [परिशिष्टानि । `

येन दिष्टेह व॑हपि प्रतिंकूलमवाधिनि ।


तमेवेतो निवर्तस्व भास्मान्‌ गुच्छो अनांगसः
अमिवैस्व कतीरं॑निर॑स्तास्माथिरोज॑सा ।
आयुरस्य निकरन्तस्व प्रजं च॑ पुरुपादिंनि
यस्त्वा क्ये चकह॒तं त्वं ग॑च्छ पुनर्नव ।
असरंतीः क्त्ये नाङाय सर्वश्च यातुधान्यः
क्षर कृत्ये निव्तस्व॒करपरेव गृहान्‌ प्रति 1
पशैवास्यं नाराय वीराश्वास्य नि बर्हय
यस्त्व कृत्ये प्रजिघाय विद्र अविदुषो गृहान्‌ ।
तस्येवेतः परत्याञ्चु॒तलुं कधि परुप्पसः
प्रतीचीं त्वापसैधतु वह रोचिप्ण्वमिच्रहा ।
अभधिश्च कृत्य रक्षोहा रहा चाज एकपात्‌
यथा व्वाद्धिरसः पव॑ मूर्गवश्चापं सेधिरे 1
अर्॑यश्च वसिष्ठांश्च॒ तथैव त्वाप सेधिम
यस्ते प॑रपि सन्द॑धौ रथस्येव विभुर्धिया ।
तं गच्छ तच्र तेऽय॑न-मन्ञात॑स्ते अयं जनः
यो नैः कश्िद्रणस्थो वा॒कश्िद्ान्योऽमि हिंस॑ति ।
तस्य॒ त्व दरोषिविद्धोऽग्रि- स्तनूमच्छस्व हेषिता
मतरवा वरवहलि- मस्त पापक्त्वने ।
हर॑स्वती त्वं च॑ कृत्ये मोच्छिषस्तस्यं किंचन १२
यो नः कश्चिदृहाराति मन॑सा प्रतिमूषति ।
दर॑स्थो वान्तिकस्थो वा॒ तस्य॑ हद्यमसुक्‌ पिब १३
येनासि छृत्ये प्रहिता दर्नास्मभ्जनिघांसंया ।
१४
तस्य॑ ष्यानच्चांग्यानच हिनस्तु हर॑साशनिं
ये न॑ः शिवासः पन्थानः परायन्ति परावत॑म्‌ ।
राज्याः कृत्या नो १५ [२]
यि षं द्िपद्यस्मान्‌ यदि वैषि चतुष्यवी ।
१६.
निरंस्ततो व्र॑जास्माभिः करष्टा्पदी गृहान्‌
त ऋभ्बेदस्य ] € [७८६ ] [च० अण ४।७।१६; मं १०|१२,
1१२८

यो नः शणादश॑पतो यश्च नः शपतः शापन ।


वृक्षमिव विदयुदाशु तमाम्रूलादनुं होदय १७
यं द्विष्मो यश्च॑ नो द्वे
प्ट्यवायुर्यश्चं नः शफात्‌ ।
शुने पिष्टभिव क्षाम॑ तं प्रत्य॑स्य स्वमृत्यवे १८
यश्च सापत्नः डापथो यश्च यामीं पाति नः।
ब्रह्मां च यत्‌ कुद्धः शपात्‌ सर्वं तत्‌ करध्यधस्पदम्‌ १९
सबन्धुशवाप्यबन्धुश्च यो अस्मो अभि दास॑ति ।
तस्य॒ त्वं भिन्ध्य॑धिष्ठाय॑ प॒दा विस्फरयं तच्छिरः २० [४]

अभि प्रहि सहस्राक्षं युक्त्वा तु शपथं रथे ।


शत्रूनन्विच्छती कृत्य वरकीवांविमतो गृहान्‌ २१
परि णो वृधे शपथान्‌ द्॑षभिरिव हदम्‌ ।
शतरूनेवाभितो ज॑हि दिव्या वृक्षभिवाशानिः २२
शनन मे प्रोथ शपर्थात्‌ कृत्याश्च सुहंवोऽसुद॑त्‌ ।
जिह्मः इल्ष्णाश्च दहक्ः समिद्धं जातवेदसम्‌ २९२
असपत्नं पुरस्तान्नः शिवं दक्षिणतः कथि
अभ॑यं सत॑तं पश्चात्‌ मृद्रं्तरतो गृहे २४
परह कृत्ये मा तिष्ठ॒ विद्धस्यैव पदं नय ।
मृग॑स्य हि मंगारिप्रो नत्वा नीक॑र्तुमर्हति २५ [५]
अघ्न्यास्यैव वोररूपे विुंरूपेऽविनारिनि 1
जम्भिता प्रतिगृभ्णीप्व स्वयमादाय चा्ध॑तम्‌ ` स
त्विन्द्रो यमो स्त्वमापोऽग्निश्थानिलः।
वरुण `
त्वं बह्मा चेवं रुद्रश्च त्वष्टा चव प्रजा्प॑तिः <
आव॑तध्वं निव॑र्तध्व-मृत॑वः परिवत्सराः 1
अहोरात्राश्चाब्दाश्च त्वं दिः प्रदिरहाश्च मे स
त्वं यमं वरुणं सोमं त्वमापोऽगिर्मथानिल॑म्‌ ।
अच्राहृत्य पश्वेव मुतपाद॑यसि चाद्धतम्‌ २९
ये दम दारुग्भं शयानं धिया सहितं पुरुष निजंहुः ।
कुम्भीपाकं, नर॑कं गरीवब॑द्धं॑ हता एवं पुंरुषासो यम॑स्य . ३० [६]
० भष्ट० ८।७।१६; मं० १०।१२८ ] [७८५ ] [ परिकषिष्टानि ।
अभ्यक्ताक्ता स्व॑लङ्कता सर्वं नो दुरितं द॑ह ।
जानीथाश्चवं कृत्यानां कर्तन॒ नृन्‌ पापचेतसः
यथा हन्ति पुरासीन॑ तथवेषवं सर्र ।
तथा त्वया युजा वयं निकरण्म॒ स्थास्तुं जङ्गमम्‌
उत्तष्ठैव परीतो ऽत्तति किमिच्छसि । `
ग्रीवास्त कृत्ये पातौ चा-ऽमि क॑त्स्यामि विद्र॑व
स्वायाः सन्तिं नोऽसये। विद दव परूपि ते ।
तैस्ते नि्रण्मस्तानयुये यदि नो जीवयस्वरींन्‌
मास्योच्छिषो द्विपदं सोत किञिच्चतुष्परदम्‌ ।
मा ज्ञातीननुंजान्‌ पूर्वान्‌ मा वेशि प्रतिवेशिनौ
शत्रूयता प्रहितासि दृ्येनाभि यथायत; 1
ततस्तथा तवा तुदतु योऽयमन्तर्मयिं भितः ३६
एवं त्वं निकतास्साभि रबह्मणा दवि सर्वशः ।
यथेतमाश्चिता गत्वा॒पापधीविव नो जाहि ३७
यथा विद्युद्धतो वृक्ष आघ्रूलाद्नु शुप्य॑ति ।
एवं स प्रतिशुण्यतु यो भ पापं चिकीर्षति ३८
यथा प्रतिंशुको भूत्वा तमेव प्रतिधाव॑ति ।
पापं तमेवं धावतु यो भ पापं चिकीषति
योनःस्वो अरणो यश्च निष्ट्यो जिघांसति ।
वास्तं स्व धूर्वन्तु वहम वभ ममान्त॑रम्‌
उत्त्वा मन्दन्तु स्तोमा करणुष्व राधों अद्रिवः । अव॑ बह्यदविषो। जहि
कैर ते भ्ंलं रौद नन्दिन्नांनन्वृमावंह ।
ज्बरसरत्युम॑यं घोरं विरा नाशय मे जवम्‌ ४२
भं कोतिं पटीर यो गृहे यो ग्वने ।
यो भे केशान॑से कुर्कृ
याखे दन्ताव॑ने ४२
पतिसर भातिथाव ऊुमारीवं पितुर्गहान्‌ 1
ूषीन॑मेष
१ ां स्फोट
स्फोटय य पमां
पद्मा कलेकवि ४४
+ [ २९।४० ] ० ६।७५१९। अथ० १।१९।३ ( पर्मिदेन )
० ९९
ऋग्वेदस्य | [७८६ ] [ ० बर ८1०७1१६ मै° १०।१२८

ये नो रयिं दुश्चरितासो! अग्ने जहुर्मतौसो असतं वदन्तः \


तेषां वर्य्विंधां जातवेदः शुष्कं न वृक्षमभि सं द॑हस्व ४५
कृष्णवर्णे म॑हदूपे वृहतकर्णे महद्धये ! देवि देवि स॑हादेवि सम रत्रन्‌ विनाक॑य ४६
खट फट्‌ जहि म॑हाकृव्ये विधूमांयिसमप्र॑मे ।
जहि श्रखिंूलेन करुष्यस्वं पिव दोणिंतम्‌ ४७
ये दुद्युकजवे मह्य॑सम्रे कदाधियो दुर्मदा अरम॑नासः ।
आवरध्येतांन्‌ गोचिषां विध्य तन्तून्‌ वैवस्वतस्य सदनं नयस्व ४८ [९]
(३० )[० भ०८७।३०] [ऋ मे ° १०१४२ सुक्तस्पानन्रम्‌।]

हिमस्य॑ त्वा जरायुणा शाठे परि व्ययामसि । [उत हृदो हि नो धियो ऽप्निदातु भेषजम्‌"]!
हीतहृदो हि नो धियो ऽभिरदैदातु भेषजम्‌ । अन्तिकामयिप्नजन॑य दवीः शगरााग॑मत्‌र
अजातपुत्रपक्षायां हृद्यं मम॑ दूयते । विपुलं वनं बह्वाकाशं चरं जातवेवृः कामाय ३
मां च रक्ष पुत्रश्च ₹हार॑ंणममूत्‌ तव॑ । पिंगा लोहितयीव कृष्णवर्ण नमोऽस्तु त ५
अस्माननिबरहैरस्येनां सागर॑स्योर्मयो य॑था । इन्द्रः क्ष्रं द॑दातु वरुणम पिंचतु क
नावो निधनं यान्तु जय त्वँ बह्मतेज॑सा 1 ९१
कपिलजरीं स्वैभक्षं॑चामनिं प्रत्यक्षदैव॑तम्‌ ॥ ‰
धरुणं च वज्ञाम्ये मम पुंव रक्ष॑तु [मम पुरश्च रक्त्वों नमः ।] &
सां वर्षात जीव पिब खाद्‌ च मोदं च थ
दुःखितां द्वजांशरेव प्रजां च॑ पदु पालय ५
याव॑दादिसयस्त॑पति यावंद्धाजति चन्द्र॑माः । यावदायुः प्रवायति तार्॑नीव जयां^
सृ० ३०पाठभेदाः- १ जरायुणाम्ने। सुबोऽग्नि०, तुबोऽग्नि०, भवोऽग्नि०, भियोऽश्नि०। ९ स
शीतहद्‌। । °जरदृषीदः,०जनयद्‌बौखः, ०जनपूवौद्‌ः, ०जनयदर्वादः ०जनयदुर्वारः । ५
३ धूयते, श्यते । 8 मांश्च । ५ अस्मदि वहं स्योनं, अस्याननिवंहरस्योनां, मसान इलित
अस्माक्निवेरस्योनं, अस्मान्वि वजय स्थानं । इन्द्र, नदर शख । ६ जयस्स्वं, जय वं । १० ॐ
च, दुःखितत०, ०तान्न। १९१ वायुः प्रबाजति । जय तावज्ीव जया जय ।
> [२९ १] नेष मन्त्रस्य मागः, पाटमेद्‌ एषः 1
क्० अ० ८।७।१६; म० १०।१२८ |
[७८७]
[ प्रिशिष्टानि।
= #3 । (~ न ॥
यन कृन्‌ प्रक्रारेण „का
को हि नाम स जीदति ।
(प

परपामुप॑कारार्थं॒यज्जीव॑ति स॒ जीवति । एतां वैश्वानरीं सर्वदे


वान्नमोऽस्तु ते १२
न चोरभयं न चं सर्पभयं न च॑ व्याध्रमयंन चं मृत्युभयम्‌ ।
यस्यापमत्युनं च प्रत्युः सर्वै लभते सक्ष जयते
१३ [र]
(३१) ्र०भ०८।८।९] [ऋ०म० १०।१५ प्सूनस्थानन्गरम्‌।]
अथ मेधा-सृक्तम्‌ ।
मेधां मह्यमद्धिरसो मेधां स॒प्त ऋष॑यो ददुः । मेधामिन्द्रश्ायश्चं मेधां
धाता दृदातुते ?
मेधां ते वरुणो राज मेधां देवी सरस्वती । मेधां तं आशिनां देवा-वा
धत्तां पुष्करस्रजा २
या मेघा अभ्मरस्सुं गन्धर्वेषु च यन्मनः । दवी या मात॑पी मेधा सा मामा विशताङ्ि
माम ३
यन्म नोक्तं तदर॑मतां शक्यं यद्‌ ।
निशामतं नि शमह मायि वतं सह वरतेषु भ्रयासं॑वह्॑णा सं ग॑मेमहि
01
शरीरं मे विचक्षणं वाङ्‌ मे मधुमद दुहाम्‌ ।
अबरद्धमहमसे सूर्यो बह्मणानी स्थ॑ः श्रुतं मे मा प्रहासीः
[१]
मेधां दैवीं मन॑सा रेज॑मानां गन्धर्वजुष्टां प्रातिः नो जुपस्व ।
मह्यं मेधा वकृ मह्यं धिय॑ वद मेधावी भंयासमजराजरिषणु &
सद॑सस्पतिमध॑तं प्रियमिन्द्रस्य काम्य॑म्‌ । सनिं मेधामयासिषम्‌ €
यां मेधां केवग॑णाः पितरंश्चोपास॑ते । तया मामदयमेधया ऽर मेधाविनं कुस <
मेधाभ्य१हं सुमनां: सुप्रतीकः श्द्धाम॑नाः सत्यम॑तिः सुशेव; ।
महायज्ञा धारयिष्णु; प्रवक्ता भूयासमस्मे जरयां प्रयोगे ९
सू्‌० ३० पाठमेदाः-१२ विनामनु, हि नाम न, वीनामदु, दीनमन्‌ । वश्वानरं०, वेश्वानरंदेवं स्ेदेच ।
अनि वैश्वानरं बन्दे सर्थदैव नमोऽस्तु ते । १३ यस्यापि ० । स सव लभते स सर्व श
सू० २० पाठमेदाः- १ मेधां मह्य० दधातुते, ददातु मे ।२ मेधांमे। ३ अप्छरास्‌, अप्सरसे, अम्सरषु ।
मानुषी युगा। सा माया; मेधा विशतादुमां, मामा विशताद्‌ 1. ४ तद्रमतां ।यद्नुद्रवे । निशाम
माथे बतं सह ब्रह्मणा सगमेप्रि, °निशामयि मयि... परयेण भूयासं च०। ५, विचक्षण, मधुमद,
मद्रा, भमदरदा, मधुमत्तमा । अवृतम०। भ्र दासीत्‌। ९देवीमनसो, द्वी समनस । मेधावि।
०जरिष्णुः । < ०मेधया मेधा०, नमामहयमेधाग्ने मेधाविनयं ९ समन, मेभ्रावयंसगणः, मेधावयं
खमनः। ऽमनाः सत्यवप: खु०, ०मनाश्य्रमरतिं खुवीरः। पविक्ताभूयासमस्ये, ° समयं, खधया भयोगे
३९१७-८ ( वा० य० ३२।१३-१४ ) २ (वा० य° ३२।१५ सदशः)
@
ऋग्वेदस्य 1 [<< 1 [ ष्० भ ८।८।९; म० १०।१५

नालापित्री प॑लाङस्या-रुष॑सौ पथिकामसु । अशो ततस्य यष्ष्मांण-मएाप रोगनाश्चिनी १०


जद्वृ्ष पलाश त्वं॑ शद्धा मेधां च दहि मे। दूषाधिप न॑मस्तेऽस्तु अच वं संनिधौ भव ११२]
( ३२ ) [० अ०८।८।१९] [ऋ० सं°१०१६१ सूकत्मानम्तरम्‌]
ऊध्वैरेखा प्र दहन्ते दिष्णुरिमणिन्दरा्री अप्त जुषेथाम्‌ ।
मह्यं दधाना उप दीर्घमायुरस्मे धन्तं पुरुभुजा पुरन्धिः ।
( ३२ ) [पर०५० <।८।२९] [न० म° १०।१६६्‌ सूक्तस्मानन्तरम्‌]
येनेदं भूतं भुव॑नं भदिष्यत्‌ परि गृहीतसतन स्म्‌ 1
येनं यज्ञस्तायते सप्होता तन्मे मन॑ः जिवसंकल्पम॑स्तु १
येन्‌ कर्मौण्यपसो, मनीषिणो! यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदुप यक्षमन्तःप्रनानां तन्ते मन॑ः शिवसैकल्पसस्तु २
यज्जाग्रतो दूरमुदेति दैवं॑तहु॑ सुरस्य तथैवेति ।
रंगं ज्योतिषां ज्योतिरेकं तन्मे म्नः शिवसंकल्पमस्तु ६
यत्‌ परजञान॑मुत चेतो धृतिश्च यज्ज्योतिरन्तरमरतं प्रजासु ।
यस्मान्न कते किञ्चन कर्म क्रियते तन्मे मन॑ः शिवसंकल्पमस्तु ४
यस्मिन्रचः साम यजँषि यस्मिन्‌ प्रतिष्ठिता रथनाभाविवाराः
यस्मिश्चित्तं सर्वमोतं प्रजानां तन्मे सन॑ः शिवसंकल्पमस्तु ५
सुषारथिरश्वानिव यन्मनुष्यान्‌ नेनीयतेऽभीकभिवीजिनं हव ।
हसर्तिष्ठं यदजिरं यविष्ठं तन्त्रे मन॑; शिवसंकल्पमस्तु ६ [१]
ये पञ्च॑ पञ्चाशतः गते च॑ सहस्रं च नियुतं वादं च॑ ।
ते य॑ज्ञचिततेष्टकाटं शरैर तन्मे मन॑ः िवसंकल्पम॑स्तु ७
वेवाहमेतं पुरुषं महान्त मादित्यवर्णं तम॑सः पर॑स्तात्‌ ।
तस्य॒ योनि परिपञ्यन्ति धीरा- स्तन्मेमन॑ः शिवसंकल्पमस्तु <
येन कर्माणि परच॑रन्ति धीरा विप्रां वाचा मन॑सा कभ्र॑णा वा 1
यत्‌ सरां दिङंमनू संय॑न्ति प्राणिन- स्तन्मे मन॑ः गिवसंकल्पम॑सतु ९
येमे मनो हदयं ये च॑ ठेवा ये अन्तरिक्षं बहुधा कल्पय॑न्ति ।
ये शरो च च्चुपी संचरन्ति तन्मे मन॑: शिवसंकल्पम॑स्तु १९
| ३३।१-६ ] ( बा० य० ३४।१-६ )। € ( वा० य° ३१।१८ )
शऋ० ० ८८२४; ने" १०१६६ | [७८९] [ परिश्टानि ।
यस्येदं धीराः पुनन्ति कवयो उह्माणमेतं व्यत्त इन्द्‌ ।
स्थावरं जङ्गमं च दौरा तन्मे मन॑ः शिवसंकल्पमस्तु
११ [र]
येन चीरुया प्रथिवी चान्तरिक्षं येन पर्व॑ताः प्रदिज्ो दिर

येनेदं सर्वं जग्रा प्रजानत्‌ तन्मे मनः शिवसंकल्पमस्तु १२
अभ्यक्तं चाभर॑मेयं च व्यक्ताव्यक्तपरं शिवम्‌
सूक्ष्मात्‌ सूष्ष्मत॑र जेयं तन्मे मनः शिवसंकल्पमस्तु
१३
केलासरिर्खरे रग्ये शंकरस्य गृहालयम्‌ ।
देवतास्तत्‌ भ॑मोदुन्ते त्म मन॑ः शिवसंकल्पम॑त
आत्ववणं तप॑सा ज्वलन्तं
१४
यत्‌ परय॑सि गुहासु जा्॑मानः ।
शिवरूपं गिवमुदितं गिवालयं॒॑तन्मे मन॑ः शिवर्सकल्पभ॑स्तु
येनेदं सर्वं जग॑तो वभव
१५
यदेवा अपिं महतो जातवेदाः ।
य्रवायं तप॑सो ज्योतिरेकं ` तन्मे मन॑ः शिवसंकल्पम॑स्तु १६ [३]
गोभिरष्टो धनेन दयायुवां च वठेन॑ च ।
प्रजयां पशुभिः पुष्करा्थ॑तन्मे मन जिवसंकल्पमस्तु
योऽसौ स्वेषु वेकेषु पठयतेऽनद्‌ ईश्वरः । १७
अकर्यो निैणो ह्यात्मा तन्म मनः शिवसंकल्पमस्तु
१८
यो वेदादिषु गायन्री सर्वव्यापी महेश्वरः । |
तदुक्तं च यदा जेयं तन्ते मन॑; शिवसंकल्पम॑सतु १९
पयतपाणं ओंक्ारं॑प्रणवं च महेश्व॑रम्‌ ।
यः सं यस्य॑ चित्‌ सर्व॑ तन्मे मनः शिवसैक ल्पम॑सत
२०
यो वै वेद्‌ म॑हादवं॑प्रणर्॑ पुरुषोत्तमम्‌ ।
ओंकारं परमात्मा तन्मे मन; शिवसंकल्पमस्तु २१ [४]
ओकारं च॑तुभुजं लोकमांथं नारायणम्‌ ।
स्ैस्थितं सर्वगतं सर्वभ्यापं तन्मे मन; शिवसंकल्पमस्तु २२
त॒त्‌ परात्‌ परतो ह्या तत्‌ परात्‌ परतो हरः 1
परात्‌ परत॑रं जञानं तन्मे मनः शिवसंकल्पमस्तु २३
य इदं शिवसंकल्प सदाधींयन्ति बाह्मणः । 5
ते परं मोक्ष॑माप्स्यम्ति तन्मे मन॑ः शिवसंकल्पमस्तु र
भरग्वेदस्य ॥ [७९०] [ क० लर <<1रणु म० १०१६६

अस्ति नासि हशापित्वा सर्वमिदं नास्ति पुनस्तथैव हष्टं ध्रुवस्‌ ।


अस्ति नासि हितं म॑ध्यमं पदं तन्मे मन॑; शिवसंकल्पमस्तु २५
अस्ति नास्ति विपरीत प्रवादो ऽस्ति नास्ति शृं वा इदं सवम्‌ ।
अस्ति नास्ति परात्‌ परो यत्‌ परं तन्मे मन॑: शिवसंकल्पमस्तु २६ [५]
( ३९ ) [ऋ ० ०८।८।९२] [ऋ °मं° १०।१८६सूक्तप्यानन्तरम्‌ |]
त्व्टङ्पकतां ( नेजमेषः ) विष्णुः। अनुष्टुप्‌ ।

नेज॑मेष परां पत सुपुत्रः पुनरा प॑त । अस्यै में पुत्रकामाय गर्भमा पेहि यः पुमान्‌ १
यथेयं प्र॑थिवी मत्युं त्ताना गर्भमादधे 1 एवं तं गभमा धेहि द्छामे मासि सूत॑वे २
विष्णो; भ्रष्टेन ख्पेणा--ऽस्यां नार्यां गवीन्याम्‌ । पुमौसं पुत्राना धेहि दामे मासि सूत॑वे ३
(३५) [ऋ०ज०८।८।४५] [ऋ०मे ° १०। १८७घुकतसथानन्तरम्‌।]
वत्स आधेयः । अश्चिः। गायत्री ।

अनीकवन्तमृतयेऽग्निं गीभिर्हवामहे । स न॑ः पर्षदति द्विष॑ः १


(1
(३६ ) [ऋ०म० ८।८/४९] [ ऋगवेद स्थ दकषममण्डलस्पा्त। ]

सं्ञान॑मुशना॑वदत. संज्ञानं वरुणोऽवद्‌त्‌ ।संज्ञानमिन्द्र॑श्चाभिश्च॑ संज्ञानं सवितावदत्‌ ॥


संज्ञानं वः सवेभ्यः संजञानमर॑णेभ्यः ।संज्ञान॑मग्विनं युव॒मिहास्मा॑सु नि य॑च्छताम्‌ २
यत्‌ कक्षीवौँ सेवन॑नं॑पुतो अङ्गिरसां भवेत्‌। तेन॑ नोऽघ् विव कैवाः सं ण्यां सम॑जीजनन्‌९
सं वो मनासि जानतां समाकतिर्मनांमसि 1 असो यो विम॑ना मनः सं समारव॑तंयामसि ४
स्तयं सेनाद्रंणं परि वतमतु यद्धविः । तेनामित्राणां बाह्न्‌ हविषां शोपयामासि `“
परिवत्मीन्येषामिनदरः पषा च सस॑तुः ।
तेषां वो अग्निदगधानामयिग्व्दाना मिन्द्रो हन्तु वश्वरम्‌ ध
= ॥ ~ परौ (4 =
एषु नह्यवृषाजिनं हरिणस्य धिय॑ यथा । परौ अमित्रा एेष त्वार्वाची नौरुपाज॑तु न

पाध्वराणां पते वसो होतर्वरेण्यक्रतो । तुभ्यं गायत्रमृच्यते
सू० ३९ पाठमेदः- १ दशास्यां पुत्राना । र
मः
स्‌०३६ पाठभेद्‌ाः- २ बः स्वेभ्य, वस्वभ्यः, नः स्वेभ्यः ३ श्वासंवननो, °ान्सवननो । °
९सामवेत्‌ समचीचरन्‌ । 8 नमामि । ५ जनस्तं खमावते०।
इ ध ८८४९] सं° १०।१९१] [७९१ ]
[ परिशिष्टानि ।
गोका अन्नकामः प्रजाकाम उत व॑ङ्यपः ।
मूतं भविष्यत्‌ भरस्तैंति सह व॑हकमक्ष॑रं॑वहु्द्ैकमक्षरम्‌ <

यदृक्षरं मरतछरतं विर्वेदेवा उपासंते । महं कषिमस्य॑ गोप्तारं जमदग्रिरकुवतम्‌ १०


जमरदभ्निराप्यायते छन्दभिश्वतुरूरिः । राजा सोम॑स्य मक्षेण बरह्मणा वीर्यावता
११
शिवा न॑ प्रदिो दिकः सत्या न॑ः प्रदिनो दिश ।
अजो यतर्‌तेजो द॑ शुक्तं ज्योतिः परो गुहां १२
यहषिः करय॑पः स्तौति सत्वं ह्म चराचरं धुवं व॑ह चराचरम्‌ ।
उयायुषं जमः कररयपस्य उयायुषम्‌ -ऽगस्त्य॑स्य उयायुषम्‌ १२
यहेवाना उयायुपं॑तन्मे अस्तं उयायुषं॒सर्वभस्तु शतायुषं बलारयुपम्‌ । १४
तच्छंयोरा वर॑णीमहे गातुं यज्ञाय॑ गातुं यज्ञप॑तये ।
दवीं स्वस्तिरस्तु नः स्वस्तिर्मानुपिभ्यः ।
ऊर्व जिंगातु भेषजं शं नो अस्तु द्विपे शं चर्तष्दे १५

॥ इति परिशि्टानि ॥

१३-१४ ( अथ० ५।२८७; वा० य० ३।६२ )


१५ ( तै° सं° २।६।१०२ )
ऋग्वेदस्य ] [७९९] { संदिता-पद्‌-कम-पाटाः ।

=
अथ वदकृ्तयः |
सहितालक्षणम्‌ |
परः सन्निष्टपः हिता । (भ्टाध्यारयां १।४।१०९ पाणिनिः ) ( वर्णानामतिशयितः संनिधिः सेहितासंजञः स्यात्‌)
[१] संहितामन्त्रः।
ओष॑धयःसंव॑दन्तेसोमेनसहगन्ञां । यस्मकृणोतिव्ाह्मणस्तेर।जन्पारयामति ॥
(क्र दक ८,अ० ५, व० १९; मे० १०, सु5 ९७, मं० २९)
(पदच्छेदपर्वको) मंचपाठः 1
ओष॑धयः सं वदन्ते सोमेन सह राज्ञा! यस्त कृणोति बाह्मणस्‌ तं रजन्‌ पारयामसि ॥

पदसंहित।लक्षणम्‌ ।
पद्षिन्छेदोऽसहितः ॥ ( प्रातिशाख्यसूतरे काश्यायनः )
[२] पदपाठः 1
५१ । सं। नन 1 सोमेन । सह । राज्ञा ।
% ५ #
यस्म । कृणोति ।ब्राह्मणः । तं । राजन्‌ । पारयामसि ॥
७ ८ त्‌ १० ९! १२

क्रमलक्षणम्‌ |
(ध्रा ०स्‌०४।१ ८ काल्यायनः)
कमेण पदुद्धयस्य पाठः| कमपे "योगरूढा सद्िता' इल्ुष्यते। “क्रमः स्मृतिप्रयोजनः'
[३] क्रमपाठः ।
ओष॑धयः सं । सं व॑देते । वृते सोमेन । सोमैन सह । सह राज्ञ॑ । राज्ञेति राज्ञा ॥
३ स:
यस्म कूणोतिं । कूणोतिं बाह्मणः । ब्राह्मणस्तं । तं रजन्‌ । राजन्‌ पारयामसि ।
८ द्‌ ९ १० १० १९१ १९१ य्‌ ५

णारयामसीतिं पारयामसि ॥ १ ॥
श १२
पञ्चलन्धिः 1 } [७९३] [ विरूतयः।

[४] पक्चन्धिः।
पञ्चसधिलक्षणम्‌ ।
सजुकमर्चोत्करमर्च व्युन्कमोऽभिक्रमस्तया । सकमश्चेति पद्ैते जटायां कथिताः क्रमाः ॥
क्रः १1१; २ + ३। उक्क्रमः= २ + २:३4 ३ । व्युत्रमः= २५ १; २+२।
आमक्रमः= १५६; २५२ सक्रमः-९+२, >२+३।

(कषः) ( उन्म) ( श्युक्कमः ) ( अभिक्रमः ) ( सकमः)


१-२ २-२ २-? न १-२
ओष॑धयः सं। संसं। समोप॑धयः } ओषधय ओष॑धयः । ओष॑धयः सं ।
(श २१२ २ ६ ९ १ ९
स॑ व॑द्न्ते। ववने वदृन्ते। वृन्ते सं 1 संसं। सं वदन्ते ।
९ ९ ह ३ २ २२ २ ३
वृन्ते सोमेन 1 सोमेन सोमेन । सोमेन वदन्ते । दवृन्त वदृन्ते। ववृन्ते सोमेन 1
९. ४ 8 ३ ५" ९ ९
सोमेन सह । सह सह । सह सोमेन । सोमेन सोमेन । सोमेन सह ।
४ ५५ ५ ध ५ 1 1 ४ ४ ४९

सह राज्ञां। राज्ञा राज्ञा। राज्ञ स॒ह । सह सह। सह राज्ञा ।


< ८ ६ ६6 ६ ५ ९ द < ५
राज्ञेति राज्ञा
६ ६
->०<<--
तस्सवितुषैरेण्ये भर्गो देवस्य धीमहि । ' ( %० भ० ३।४।१०। म ३।६९।१० ) ह्यस्य

पञ्चसन्धिः।
तत्सवितुः । सवितुस्संवितुः । सवितुस्तत्‌। तत्तत्‌ तत्सवितुः ।
सवितुर्वरेण्यं । वरण्यं वरेण्यं । वरेण्यं सवितुः । सवितुस्संवितुः । सवितुवरणयं ।
वरेण्यं भरग॑ः। भर्गो मर्गैः। मर्गो रण्यं । वरेण्यं वैण्यं । ५ ।
भर्ग देवस्य॑ । ववस्य दैवस्य । ववस्य मगैः। मर्गो मर्गः। = मगौ4
दैवस्य धीमहि । धीमहि धीमहि । धीमहि देवस्य । दृवस्य॑ ववस्य । देवस्य धीमहि ।
धीमहीति धीमहि 1 ( एवमभरेऽपि )
६० १००
ऋग्वेद
स्य | [७९8 ] [ जटावाढः ।

विरति -लक्षणानि ।
हे्सिरीये समान्नये व्याल्वरनिव' महरिणा ।
जयाघया विकृतीर्टौ लक्ष्यन्ते नातिविस्तरम्‌ ॥ २ ॥
जटा माका शिखा रेखा ध्वजो दण्डो रथा घनः ।
अष्टौ विकृतयः भक्ताः क्रमपूर्वा भर्िभिः ॥ २॥
अष्टौ विङृतयः करमपूर्वा भवन्ति । तासु जरा-दण्डसंजञके दे विरत मुख्ये । यत एताभ्यामेयान्या
वरिकूतयः संभवन्ति । तत्र जटां शिख।ऽनुसरति । तथा च दण्ड माला-रेखा-ध्वज-रथा अनुसरम्ति ।
घनस्तु जटादण्डावलुसरति 1
[१] जया।
प्रथमं जटारक्चषणम्‌ ।
अनुटोमविलोमाभ्यां त्रिवारं हि पठेत्‌ कमम्‌। विलोमे पदवत्संधि अनुखोमे यथाक्रमम्‌ ॥
द्वितीयं जटालक्षणम्‌।
कमे यथोक्ते पदजातमेव द्विरभ्यलेदुत्तरमेव पूर्वम्‌ ।
अभ्यस्य पूर्वं च तथोत्तरे पदे ऽवसानमेवं हि जटाभिधीयते ॥
जटा= अनुरोमः १-२ + विलोमः २-१ + अनुलोमः १२ ॥ [ फ़मः १-२ + ग्युककतमः २-१ + सेक्रमः १-२]

जटापाठ; |
् ५ दन्त ~ „८ दन्ते
0
ओषधयस्‌ सं, समोद॑धय, ओष॑धयस्‌ सम्‌ ॥ सं व॑द्न्ते, वदन्ते सं, सं वदन्ते ॥
ट र २ ए ६ २ स ९१13
वदृन्ते सोन, सोमेन वदन्ते, वदन्ते सोभैन ॥ सोमैन सह, सह सोमेन, सोम॑न सह ॥
र 8 ६ ३ ४ 7 ध
स॒ह राज्ञा, राज्ञां सह, सह राज्ञा ॥ राज्ञेति राज्ञा ॥
क: १. ५ ५. -६ # #
यस्त कृणोति, कृणोति यस्म, यस्म कृणोति ॥
७9 (4 [4 ७ ७ [4 ।

कृणोति बाह्मणो, बाह्मणः कुणोति, कूणोतिं बाह्मणः ॥


८ ९

९ < ८ ९
व्ाह्मणस्ते, तं ह्मणो, बांह्मणस्तं ॥ तं राजन्‌, राज॑स्तं, तं राजन्‌ ॥
९ १०१० ९ ९ १० १० १९ ` १९ १०१० ११
गजन्पारयामसि, पारयामि राजन्‌, राजन्पारयामसि ॥ पारयामसीतिं पारयामसि ॥ १ ॥
१ १२ त त शर १२ ।
2 ग्याङिना=म्यादिना।
क्रंममालापाठः । | [७९५] [ विङूतयः [
[२] माला।
मालाया द्वौ सदौ पुष्पमाटा-क्रममाला चेति । तत्र क्रममाल।याः लक्षणम्‌-
करम-मालालक्षणम्‌ ।
तरयात्करपविपर्यासावधचस्यादितोऽन्ततः। अन्तं चादि नयेदेवं क्रमम्टेति गीयत ॥

( १ क्रम-माला )
ओष॑धयः सं२ । रज्ञेति
नि
रज्ञां

॥ सं२ व॑नते

।रज्ञां

सह ॥ वदने

सोमेन । सह सोमेन ॥
१ ८ ठ ॥ ५. ६ 8 ५ £ ९\ £
सोमेन
¢
खट५ । सोमेन

दन्ते

॥ स॒ह८] राजञां
6
। वदृन्ते

सं२ ॥ राज्ञेति

राज्ञ!

। समोप॑धयः


यस्म कृणोति । पारयामसीतिं पारयामसि ॥ कृणोति ब्राह्मणः । परयामसि राजन्‌ ॥
छ १२ १९ = ~ छि द्र
बाह्मणस्तं । रा्जस्तं ॥ तं राजन्‌ । तं बरह्मणः ॥ गजन्णरयामसि ।व्राह्मणः कृणोति ॥
९ १० ११ १० १० १९ ० ९ ह ष्य ह
पारयाभसीतिं पारयामसि ॥ कृणोति यस्म ॥
२ १६
+ ऋम~माठा

ओष॑धयः सं! १ २ राज्ञेति राज्ञा


सं व॑दन्ते। ३ ४ राज्ञां खह ।
वृन्ते सोमेन । ५ ९ सह सोमेन ।
सोमेन सह । ७ < सोमेन वदन्ते ।
सह राज्ञां। ९ १० वृन्ते सं।
राज्ञेति राज्ञा। ११ १२ समोपधयः।
= |

यस्त॑ कूणोतिं। १३ १४ पारयामसीति पारयामसि "


कृणोति बराह्मणः । १५ ° व ।
जाह्मणस्तं । १७ १८ राज॑स्तं ।
तंरांजन्‌। ९९ २० तं बांह्मणः।
राजन्‌ पारयामसि ।२१ २२ क बाह्मणः कृणोति ।
पारयामसीतिं पारयामसि । २२ २४ कृणोति यस्मे ।
+ तभमाडाय।: परनक्रमोऽत्रङ्कः प्रदरभितः ।

ऋग्वेदस्य ] [ ७९६ ] [ कमाल पुष्पमाला च ।

( क्रम~माला )
[ आदितोऽन्ततः ] = [ अन्तं चादिं नयेत्‌ ] [ आदितोऽन्ततः ] = [ भन्तं चादिं नयेत्‌ ]
[१] › भोषधयः स -- राज्ञेति राजञा ( [२] ५ यस्मै कृणोति -- पारयामसीति पारयाममि १२
२ स वदन्ते -- राक्ता सह ५ [ कृणोति व्राह्वणः - पारयामसि राजन्‌
३ वदन्ते सोमेन - सष सोमेन ४ © प्राह्मणस्‌ ते -- राजंस्तं
४ सोमेन स्ट ~ सोमेन वदन्ते त्‌ १० तं राजन्‌ -- तं ब्राह्मणः
५ सष्ट राज्ञा -- वदुन्तेस र्‌ ११ राजन्‌ प।रयामति ~ ब्राह्मणः कृणोति
६ राज्नति रात्ता -- समोषधयः १ १२ पारयाममीति पारयामसि - कृणोति वस्म

(२ पुष्पमाला । )
पुष्पमाटा-खक्षणम्‌ ।

मान्दा मालेव पुष्पाणां पदानां प्रमथिनी हि सा । आवतते श्रयस्तस्यां क्रमव्युतकरमसंकरमाः॥


जटावदेव पुष्पमादय भवति । त्न प्रतिपदं विराम इतिकार्वति विशेषः ¦ फेचिश्च पष्पमालाया-
मितिक्षारं पदसन्धिस्थानेऽपि बदन्ति। यथा- “ समोषघय '› इति ‹ सम्‌ ओषधयः !। ^ ब्राह्मणस्तं "
इति 'ब्राह्मणः तम्‌ ' । “ राजंस्तं इति राजन्‌ तम्‌ । इत्यादिः ।

(क्रमः) विरामः ( व्युत्क्रमः) विरामः ( संक्रमः)


१ ओपंधयः सं समोषधयः ओष॑धयः सं । इति । ( विराम )
२ स॑ द॑दन्ते वदृन्ते सं सं वदन्ते 1)
३ वदन्ते सोमेन सोमेन वदन्ते वदन्ते सोमेन 2)
४ सोमेन सह सह सोमेन सोमेन सह 31
५ सह गज्ञां राज्ञ। सह सह राज्ञां 21
& राज्ञेति राज्ञा
७ यस्त कृणोतिं कृणोति यस्मै यस्म कूणोतिं 2}
< कृणोति बाह्मणः ाह्मणः कृणोतिं कृणोति बाह्मणः 21
९ ब्राह्मणस्तं तं ह्मणः बाद्यणस्तं 2)
१० तं राजन्‌ राजंस्तं तं राजन्‌ ५,
११ राजन्पारयामसि पारयामसि राजन्‌ राजन्पारयामसि
१२ पारयामसीतिं पारयामसि ।
(्विलाफाठः। ] [७९७] [विरुतयः

[ ३] शिखा ।
शिखा-लक्षणम्‌।
पदोत्तरं जटामेव शिखामायौः प्रचक्षते ।
ओ॑धयः सं, समोव॑धय, ओष॑धयः सं, -- वदन्ते ।
: ५ 4 १ क्‌ 1

सं वदन्ते, वद्न्ने सं, सं ददन्ते, - सोमेन ।


५ ६ ३: - . २ ४

वदन्ते समन, सेर्भैन वदन्ते, वदन्ते सोन, - सह ।


द (1 1 ४ ४ ४ ५

सोमन स॒ह, सह सोभन, सोभैन सह, - राज्ञा ।


1 ~ ४ ४ प्‌ ६

सह राज्ञा, राज्ञां सह, स॒ह राक्ता ।


५ १ -^2

राज्ञेति राज्ञ ।
&॥ 8
यस्म कृणोति, कृणोति यस्त, यस्म कृणोति, ¬ ब्राह्मणः ।
9 < & ७ ॐ < ९

कृणोति बरह्मणो, ह्मणः कृणोति, कृणोति बराह्मणस


तम्‌।
८ ९ ९ ८ ८ ९ १९

ब्राह्मणस्तं, तं ह्मणो, बाह्मणस्तं, - राजन्‌ ।


९ १०१० ९ त॒ & ५
तं रंजन, राजंस्तं, तं राजन्‌, - पारयामसि ।
१० १९ १९१९०१० ११ १२
राजन्पारयामसि, पारयामसि राजन्‌, राजन्‌ पारयामसि ।
११ १२ १२ ५ स ९२

पारयायरीति पारयामसि ।
१ १२
ऋग्वेदस्य } [ ७९८] [ रेखापाठः। -

[४] रेखा ।
रेखा-लक्षणम्‌ ।

करमवु दवित्रिचतुष्पञ्चपदक्रमसुदादरेत्‌ ।पथकएथग्बिपयस्य टेखामा्ुः पुनः क्रमात्‌ ॥

पर्वारधस्य-
र (3 = = ॥ ओप ५
२ (पदद्वयं) = ओष॑धयः सं । समोर्षधयः ! ओष॑धयः सं ॥
३ (पदश्रय॑) = सं व॑दन्ते सोमेन । सोमेन वदन्ते सं । से व॑दन्ते ॥
४(पदचतष्कं) = ववृन्ते सोमेन ह राज्ञ राज्ञा सह सोमेन वदन्ते । वदन्ते सोमेन ॥
सोमेन सह । सह राज्ञां । राज्ञेति राज्ञा ॥

उत्तरार्धस्य-
< = यस्म कृणोति । कुणोति यस्म । यसं कृणोति ॥
, ॥ कृणोति ब्रह्मणस्ते । ते ह्मणः कृणोति । कृणोति बाह्मणः ॥
ध व्राह्मणस्तं राजन्‌ पारयामसि । पारयामसि राजंस्तं ब्राह्मणः । त्राह्मणस्ते ॥
त राजन्‌ । राजन्‌ पारयामसि । पारयामसीतिं पारयामसि ॥
[यद्वा स्वस्य मन्त्रस्य ]
२ (षददषं ) = ओष॑धयः सं । समोप॑धयः । ओष॑धयः सम्‌ ॥
६ (पदत्रयं ) = सं वदन्ते सोमेन । सोमेन वदन्ते सं । सं व॑दन्ते ॥
४ (षदचतुष्ह ) = वृन्ते सोमेन स॒ह राज्ञ । राज्ञा सह सोमेन वदन्ते । वदृन्ते सोम॑न ॥
`+ (षदप) = समिन सह राज्ञ! यस्म कणोतिं। कृणोति यर्म राजञां सह सोमेन । सोमेन सह ।
& (पदषद्क) = सह राज्ञा यस्म कृणोति बाह्मणस्तं । तं ह्मणः कृणोति यस्म राज्ञा सह ।
5 सह राज्ञ ॥
७ (पवस) = राज्ञा यस्म कृणोतिं बाद्मणस्तं राजन्‌ पारयामास ।
पारयामसि राजंस्तं बाह्मणः कृणोति यस्मै राज्ञा । राज्ञा यसमै ॥
यस्म कृणोति । कृणोति बाह्मणः! ब्राह्मणस्तं । तं राजन्‌ । राजन्‌ पारयामि ।
पारयामसीतिं पारयामसि ॥
५ ध्वजपारः 1 ] [७९२ ] ~

[५] ध्वजः ।

भ्वज-रुश्षणम्‌ । 2

्रयादरादिः क्रमं सम्यगन्त।दुत्तारथेयदि । वर्मे च ऋचि ख। यत्र प्रठनं ख ध्वजः ष्तः ॥

(अदः क्रमः) (अन्तादुत्तारणं)

१ ओष॑धयः ष । २ पारयामसीतिं पारयामि ।


३ सं व॑दन्ते । # राजन्‌ पारयाममि ।
५ बदृन्ते सोमेन । ६ ते राजन्‌ ।
७ सोमेन सह । < वाह्यणस्तं ।
९ सह राज्ञ 1 १० कृणोति बाह्मणः ।
११ राज्ञेति राज्ञा । १२ स्मर कृणोति ।
१३ यस्म कृणोतिं । १४ राज्ञेति राज्ञ
| १५ कूणोतिं बाह्मणः । १६ सह राज्ञं ।
| १७ बाह्मणस्तं । १८ सोमेन सह 1
| १९ तं राजन्‌ । २० वदन्ते सोमेन ।
| २१ राजन्‌ पारयामसि । रर सं व॑दन्ते ।
२३ पारयामसीतिं पारयामसि। २४ ओपंधयः सं ।

अच्र विङेषः।

ट भग्र ध््रजस्य पटनक्रमोऽङकः प्रदुर्भितः'। |


२ यथा मन्तरस्वैकस्मैवं ध्वजो भवति, तथैव पल्च-पट्‌-सक्त-मन्त्रसस्याङस्य वग॑स्ाप्येष
मेव भवजो भवति ।
तत्र बगोदिर्थितस्य पदद्वयस्य वगान्तस्थेन पदेन द्विरुक्तेनेतिकारसहितेन च सवद्धो श।तभ्यः। ॥
यथा 'अभ्निमीले.-. आ गमदिति आ गमत्‌" हति प्रयमस्थ बगेस् ऋग्वेदस्य ऽजो बोद्ध्यः ।

७ सर्गे वा क्षि वा यः स्यात्परितः स प्वजः स्तः । इति वा पाठः ।


शस ( [दण्डपःडः।

[६] दण्डः ।

वण्ड-लक्षणम्‌।

कमुकत्वा विषयस्य पुनश्च कममुत्तरम्‌ । अर्धचौदेवभुक्तोऽयं कमद्ण्डो ऽभिघीयते ॥

पर्वाधस्य-

२= ओषधयः सं ॥ समोष॑धयः ।
३ = ओष॑धयः सं । सं वदन्ते ॥ वृन्ते समोषधयः ।
४ = ओष॑धयः से । सं व॑दन्ते । वदृन्ते सोमेन ॥ सोमेन वदन्ते समोर्षुधयः ।
५ = ओष॑धयः सं । सं व॑दन्ते। ववृन्ते सोमन ! सोमेन सह ॥ सह सोम॑न वदन्त समोष॑धयः।
& = ओष॑धयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा ॥
राज्ञां सह सोमन वदन्ते समोष॑धयः ।
ओष॑धयः सं । सं वदन्ते । वदृन्ते सोमेन । सोमेन सह । सह राज्ञा ॥ राज्ञेति राज्ञा ।

उत्तरार्धस्य-

२= यस्म कृणोति ॥ कृणोति यस्मे ।


३= यस्म कृणोति । कृणोति बाह्मणः ॥ ब्राह्मणः कृणोति यस्मे ।
४ = यस्म कृणोतिं । कृणोति बराह्मणः । वराह्मणस्तं ॥ तं ह्मणः कृणोति यस्म ।
५ = यस्त कृणोति । कृणोति बाह्मणः। वराह्मणस्तं। तं राजन्‌ ॥ राजंस्तं बाह्मणः कृणोति यसम
& = यस्म कृणोति । कृणोति बाह्मणः । ब्राह्मणस्तं । तं राजन्‌ । राजन्‌ पारयामाि ॥
पारयामापि रजसत ह्मणः कृणोति यस ।
यस्मै कृणोति । कृणोति बाह्मणः । जाह्मणस्तंः। ते रजन्‌ ! राजन्‌ पारयामसि ॥
"श पारयामसीति पारयामसि ।
रथपटिः। म)
[ <०१] [ विकृतयः ।.

[७] स्थः।
रथ-लक्षणन्‌ ।
पादशोऽधैचदो बापि सदोक्त्या दण्डवद्रथः।
रथच्िदिधः । द्विचक्रलिचक्तश्वतुश्क्तनेति
। तत्र द्विचक्रो रथोऽश्वो भवति । त्रिचक्
सुपरादुतस्य रायग्रीछन्द्स्कस्यैव मन्त्रस्य ्तु रथः प्रतिपाद समानपद
भवति । चतुश्वक्रो रथत्तु पादृश एुव भवति

(१) द्विदक्तो रथः (अर्चः)
(पला्षः) (न्तरार्धः)
[१] (१) ओप॑धयः स॑ । यस्म कृणोतिं । (मम पङ्पाचतमः)
समोष॑धयः । कणोति यस्म । (ष्डुरूमः)
[र] (१) ओष॑धयः सं । यस्त कृणोति 1
(द्वितीयो द्विपाक्रमः)
(२) सं व॑दन्ते । कृणोति बाह्मणः । +!
वदन्त समो॑धयः ! बाह्मणः कृणोति यसं ।
(गयुकमः)
[९] (१) ओष॑धयः सं । यस्मै कृणोति ।
(कृतीयल्ञिपाच्रमः)
(९) सं व॑दन्ते । कुणोतिं बाह्मणः । ९ ।
(३) वदृन्ते सोमेन । त्राह्मणस्तं । 2
सोमेन वदन्ते समोष॑धयः ।तं राह्मण: कृणोति यस्म । (बुच्मः)
[४] (१) ओष॑धयः सं 1 यस्मे कृणोति ॥
(चतुयश्चत्पामः)
(२) सं व॑दन्ते । कृणोति बाह्मणः 1 ८
(३) वदन्ते सोमेन) बाह्मणस्तं । ह
(४) सोमेन
सह 1तं राजन्‌। ५
सहं सोमेन वदन्ते समोप॑धयः । राजंस्तं ह्मणः कृणोति यस्म । (मः)
[५] (९) ओष॑धयः सं ! यस्त कृणोति । (पमः पजचपास्कमः)
(२) सं व॑द्न्ते । कुणोतिं बाह्मणः । %
(३) बदुनते सोमेन । ब्राह्मणस्तं । ि
(४) सोमेन
सह॒ ॥।तंराजन्‌। ८
(५) सह राज्ञा । राजन्‌ पारयामसि। #
राज्ञेति राज्ञां । पारयामसीतिं पारयामास । (समाः)
ऋ० १०१
ऋग्वेदस्य 1 [८०२ ] [ धिचक्रो रथ।।

(२) द्विचक्रो स्थः।

अथिमीढे पुरोहितं यज्ञस्य देवमृखिजस्‌ । होतारं रव्नघातमस्‌ ए ० २।१।१


॥ न ^ = 4 |

अयं देवाय जन्म॑ने स्तो विपरियिरास्या ! अक्तारि रत्पात॑मः॥ पर० १।२०।१


मन्त्रद्वयस्य सदोक्च्याऽपि द्विचक्रो रथो भवति । सहो पित्पारमेदेन स द्विधा विमय्यते ] चत्र भथमः--

(ऋ०९।१।१) (ऋ० १।२०।९)


[१] अथिर्यीट । अयं दैवाय ॥
इेऽथिं । देवायायं ॥ `
[२] अभ्िमीडे । ई पुरोहितं ॥ अयं देवाय । देवाय जन्म॑ने ॥
पुरोहितमीदेऽधिं । ज्स॑ने दृवायायं ॥
[३] अधिमींे । $> पुरोहितं । परोदितं यज्ञस्य ॥ अर्यं देवायं \ देवाय जन्मनि । जन्म॑ने सतोम॑ः॥
यन्ञस्य॑ परोहिंतमील्धेऽथिं । स्तोमो जन्म॑ने देवायायं ॥,
[४] अ्रिमीड । इढे पुरोहितं ! परोहतं यज्ञस्य । "पुरोहिंतमितिं पुरःऽहितं' । यज्ञस्य देवं॥
अ देवाय । देवाय जन्म॑ने 1 जन्म॑ने स्तोमः । स्तोमो किपरभिः॥
देवं यज्ञस्य पुरोहितमीवेऽथिं ॥ कपिभिः स्तोमो जन्मने दृवायाय
[५] अथिमीरे । $ पुरोहितं । पुरोहितं यज्ञस्य । “पुरोहितमितिं पुरःऽहितं । यज्ञस्य दत ।
देवमूविज ॥
अयं देवाय॑। देवाय जन्म॑ने । जन्म॑ने स्तोम॑; । स्तोमो किपर॑भिः ।विप्रिभिरा्लया ॥
ऋत्विजं देवं यज्ञस्य प्राहितमीद्धेऽथि ॥ आसया विप्रेभिः स्तोमो जन्मन देवायाय ॥
[६] अभि 1 & पुरोहितं ।परोहितं यज्ञस्य । ुरोहितमितिं परःऽहित' । य्सय व ।
९८९. ।
अय दृवायं। देवाय जर्मन । जन्म॑ने स्तोम॑ः 1 स्तोभो विभिः! विधिर '
ऋत्विजभिव्युतििजं । आसयेत्यासया ॥
. [७] होतारं रल्नधात॑मे । अकौरि रत्नधातमः ॥
रत्घ्रातम्‌ होतारं । रल्नधातमोऽकरि
हों रतनधात॑मं । अकारि रत्नधातमः ॥
रत्नधातसमिति रल्नऽधात॑मं 1 रल्नधात॑म इतिं रत्लुऽधात॑मः ॥
दिवो र्थः] [<०३] [विकृतयः ।

(३) द्विचक्रो रथः ।


एबोक्तयोदंयोर्मन्त्रयो; सदोक्तवा दिचक्ो रथो भवति
। तस्य द्वितीयः श्रकसि यथा--

[१1(१) अथि ! अयं दृवाय॑ ॥ |[५] (१) अिमीषि । अयं देवाय ॥


ईऽिं । डेवायायं ॥ (२) ई पुरोहितं । केवाय जन्म॑ने ॥
र २) पुरोहितं यज्ञस्य॑। जन्म॑ने स्तोम॑; ॥
[२](९) अभिमि 1 अयं दैवाय 'ुरोहितमितिं पुरःऽहितं" ।
(र) पूरोर्ितं । देवाय ज्म॑ने ॥ &)यजस्य॑ देवं । स्तोमो विप्रेभिः ॥
पुरोहितीद्छेऽभिं । जन्प॑ने देवायायं ॥ (4) देवमविजं क विप्रीभिरासया .॥
लज कवं य॒ज्ञस्य पुरोहिंतमीन्ेऽयिं ।
[३](१) अन्निमीषट । अं वेवाय॑ ॥| आसया विपरभि; स्तोमो जन्म॑ने ठेवायायं ।
२)ष्द पुरोहितं । देवाय जन्म॑ने ॥ अथिमीै त
0)< य॒ज्ञस्य॑ । जन
=] सोमः ॥ |[९॥८(२)) इ4
पुरोहितं । देवाय(१
जन्म॑ने ॥
यस्य॑ पुरोदितमीवठऽिं ॥ (३) पुरोहितं यज्ञस्य । जन्म॑ने स्तोम॑; ॥
स्तोमो जन्म॑ने ववाया ॥ 'पुरोहिंतमितिं पुरःऽहितं' ।
[४](र)अचिभीने ।८अयं दैवाय ॥ (भ यजस

(२) हे पुरोहितं
2 (५) दैवमृ्य
वं
विजं (५ (६ ॥
। किरेभिरासय ा ॥
। केवाय जन्म॑ने ॥
पुरोह ५ 1 1, |
8) कविज< मिव् युविज । आसयेत्यसया ॥
1
1पुरोहित
1. मितिं
~ 1
व ५-८-42
जन्मन स्तामः
९ [७](९) हतर रनधात॑मं । अकारि रत्नधात॑मः॥
नात पुर्‌,ऽहित । रत्नधातंमं होतारं रेस्नधातमोऽकारि॥
|

(&) यज्ञस्य दैवं । स्तोमो विपरोमिः ॥ होतारं र्नधात॑मं। अकरि रनधार्तभः॥


देवं यज्ञस्य पुरोहितमीटेऽथिं ॥ रल्नधातममितिं रत्नऽधातंमं ।
िपरभिः स्तोमो जन्मने दवायायं ॥ ,
ल ल्त]
रलनधात॑म्‌ इति रलनऽातमः ॥
#
ऋग्वेदस्य ] [ ८०४] [ रथपड।।
(४) चिचक रथः |
विष्णोः कर्मणि पश्यत॒ यतो! तानं परपर । दन्छर॑स्य युज्यः ससा ॥ (० १२२१९ )
ह्यस्य त्रिपदागायत्रीन्दस्कस्य मन्त्रख प्रतिपादं समानपद्संख्यश्वालिचक्रो रथो भवति, यथा

( भरथसः पादः ) (द्वितीयः पादः) ( वृतीयः पादः )


[१] (९) विष्णो; कसीणि । यते वरतानि । इतरस्य युज्यं; । (यमः फर)
कर्माणि दिष्णोः। वतानि यत॑ः ! युज्य इद्र॑स्य । (गयुमः)
[२] (१) विष्णोः कमणि । यते तानि । ईंदस्य युज्यः । . (दवितीयः कमः)
(९) कर्माणि परयत । ततान पस्पशे ¦ युज्यः ११

परयत कमींणि दिष्णे।; । पस्परो बतानि यतः ! 34 ८


सखा युज्य द्रस्य (युतः)
(मथमः षादः) विष्णोः क्सौणि) कर्मणि परयत \ परयतेति परयत । (समातिः)
(दवितीयः ) यतों वरतानि । त्तानि पस्पशे । पस्पशा इतिं पर्प । ६,
(कतीयः ",) दद॑स्य युज्यः । युज्यः सख । सखेति सखा । १1

6
(५) चतुश्चक्रो रथः ।
चतुश्वक्षो रथश्वतुष्पान्मन्द्रस्य पादरश्तो भवति, यथा--

(प्रथमः एाद्‌ः) (द्विवीयः पादः) (वतीयः पादः) (चलथः पादुः)

[१] (४) ओष॑धयः सं । सोमेन स॒ह । यस्मै कृणोति । तं राजन्‌ । (अधमः कमः)
समोष॑धयः । सह सोमेन । कृणोति यस्म । राजंस्तं 1 (बुकमः)
[२] (९ ओषधयः सं । सेर्मेन सह । यस्तं कृणोति ! तं संजन्‌ । (हेयः क
र) सं व॑दते 1 सह राज्ञा । कृणोति बाह्णः । राजन्पारयामाषि । ,
वदते समोष॑धयः। राज्ञ॑ स॒ह सोमेन! बाह्मणः कृणोति यस्मै! पारयामसि राजस्त। (क)
(्रथमः पादः) ओब॑धयः सं। सं वदते 1 ववत इतिं वदन्ते ॥ ^
(दितीवः ” ) सोमेन सह॒ । सह राज्ञा 1 रात्ञेति राज्ञां । +)
(क्वः ° ) यस्मै कुफोतिं । कृणोति बाह्मणः। बाह्मण इति बाह्मणः । ॥
(दथः "> तं राजन्‌ । राजन्पारयामसि । पारयामसीति पारयामसि ।
० # [५] [दिहृतयः।
[<] घनः।
वनश्तु्दिधः | घनो वनवद्भश्च । तौ च प्रवय द्विधा मदतः ]
[१] अधमं घन-लक्षणय्‌।

अन्तातकरम प्ठूवमादि पन्तमानयत्‌। जादिकमं नयेदन्तं घनमार्मनीषिण, ॥


( १) पू्धंस्य ( अन्तादादिपर्वन्तम्‌ )
[१] रज्ञेणि राज्ञा । सह राज्ञा । सोमन चह । वदन्ते सोमेन । स वदन्ते । ओपंधयः सं
(भादितोऽन )
्तपर्यन्तम्‌
स वदन्ते । वदन्ते सोमेन । सोमेन सहं । सह राज्ञा । राज्ञेति राज्ञा ।
(२) उत्तरार्धस्य (अन्ताद्।दिपरयन्तम्‌)

यस्स कऊणोति-
(आदितोऽन्तपर्यन्तम्‌ )
कृणोति बाह्वणः । वाह्मणस्तं । तं राजन्‌ । राजन्‌ पारयामसि । पारवामसीतिं पारयामसि ।

[२] दवितीयं षनलक्षणम्‌ ।


शिखाुक्त्वा विपर्यस्य त्यानि पुनः पठेत्‌ । अयं घन इनि शरोक्त [इ्य्टौ विरतीः पठेत्‌ ] ॥
४ 3 भ } > 1 म छ > ्

[५] शिखापाठः > < तख विपर्यांसः-> -<-ष्पदानां नःपाठः->


ओप॑धयः सं समोप॑घय ओष॑धयः सं वदन्ते वदन्ते समोष॑धय ओषधयः सं वेदन्ते॥
संवदन्ते वदृन्तेसं सं वदन्ते सोमेन सोमेन वदन्ते संसं व॑नते सोभैन ॥
वृन्ते सोमेन सामेन वदन्ते वदन्ते सोमेन सह॒ सह सोमेन वदन्ते वदन्ते सोमेन सह॥
सोमेन सह॒ सह सोमेन सोमेन सह राज्ञा राज्ञ! सह सोमेन सोमेन सह राज्ञ ॥
सह राज्ञा रज्ञ सह सह राज्ञा ॥ राज्ञेति राज्ञा॥

परम कृणोति (र यस्म यस कृणोति बाह्मणो बाह्मणः कृणोति यस्मेयस्म कूणोतिं बाह्मणः॥
कणोति बाह्यणो बरह्मणः कृणोति कृणोति बाह्मणस्तं तं बाह्मणः कूणोतिं कृणोति बाह्मणस्तं ॥
ह्मणस्तं॒ते ब्राह्मणो बाह्मणस्तं॒रांजन्‌ राजंस्तं बाह्मणो बाह्मणस्तं रजन्‌ ॥
ते रंजन्‌ राजंस्तं` ते राजन्‌ पारयामसि पारयामसि राज॑स्तं॑त रजन्‌ पारयामसि॥
जनन पारयामसि पारयामसि राजन्‌ । राजन्‌ पारयामसि ॥ पारयामसीतिं पारयामसि ।
छ्मवेदस्य ] [<०६ | [घनपाठः।
वर्नपाठः ¦
द्वितीयधनलक्षणस्परान्यहुदाहरणम्‌ ।

( १ शिखाषाटः, २ तस्ययिपययः, ३ तस्पदानां च षुनः पा घनः। )

गाय॑न्ति त्वा गावत्रिणोऽन्त्र्कमर्किणः ।


वह्माण॑स्त्वा शतक्रत॒ उद्भंराभिव येमिरे । (क० १।१०।१)
(१) प्रथमोऽ्धः ।

[१] गायंति त्वा, ता गायंति, गाति त्वा, गाये गायत्रिण॑स्त्वा गायेति । गायति तवा
गायत्रिणः ॥
[२] त्वा गायत्रिणो, गायुत्रिण॑स्त्वा, त्वा गायातरिणो,ऽर्ख॑त्य;--ऽ
ति गायधिण॑रत्वा ।
त्वा गायत्रिणोऽ्चति ॥
[३] गायनरिणोऽ्चत्य,--ऽर्चति गायविणो, गायतरिणोऽचत्यफम-ऽकंस्चंति गाय॒तिणो ।
गाय॒निणोऽरवत्यकंम्‌ ॥
[४] अर्च॑व्यकम-ऽकमर्यत्य -ऽधत्यर्कम--ऽक्िणो,ऽर्किणो ऽक मत्य-ऽत्य्कसर्किंणः ॥
[५] अर्कमरकिंणो,-ऽकिंणोऽकम-ऽ कमिण; ।॥ अर्ण इत्यर्किणः ॥
(२) द्वितीयोऽधैः।
[१] बह्माण॑सत्वा, त्वा वह्माणो, बह्माण॑सत्वा, शतक्रतो; शतक्रतो त्वा वह्गणो, ्रहमाण॑स््ा
शतक्रत ॥

[३] शतक्रत उदुच्छ॑तकरतो, शतक्रत उदरंशमिव; वंशमिवेच्छ॑तक्रतो, रातक्रत॒ उर्रशामिव॥


न ञातक्रतो इतिं शतऽक्रतो ॥
[४] उद्वमिव, वंङामिवोदुद्ंशामिव, येमिरे, येमिरे वंशमिवोदु-्शाभिव येमिरे ॥ =“
[~] वमिव येभिरे, येमिरे वंशमिव, व॑शामिंव येमिरे ॥
वदागिवेति वंशामऽहव । ये इति वभि ॥
पञघन्ंपिथुक्तो घनषाडः] [८०७] [ विरुतयः ।
निनि घरपाठः।
यथ्चेसन्धियुक्तो
(षनव्रहमः)
पटरद्धयस्य क्माच्कमन्यु्कमाभिक्दसक्मे; पद्श्रनिधिपायो भवति
। अनुरोमदिलो मानुरोमैजटापाो जायते ।
जटया सहात्तरपदुपाडेन श्िखापायो भवति | छप्यु्त्थ। विपयत्य, युनश्च कमपठे
कृते ध्वजो भवति । जयाद्ण्डाभ्यां
घनपाठः सिद्धयति । सर्वमेवदरपञ्सधिनुते घना वनवलपे समुद्धगरेन
सगच्छते । प्संधियुतेन अन्तादि
तपयत च पाठेन द्वितीयो वनवल्मः किष्परति |

परा यान्त ध्रीतयो गावोन गब्यूतीरनु ]


इच्छन्तारुूर्‌ चक्षस्‌ ॥ (० १२५१६)

मे। दे परा। परा परा। परामे॥


परां मे, मे परा, परां मे, यंति; यंति मे परा, परां मे यंति ॥
[र] मे यंति। यंति वंति । यंति े। म मे। मे वंति ॥
भ यंति, यंति भे, मेय॑ति, धीतयो धीतयो यंति मे, मे यंति धीतय;॥
¦ 1धीतयो धीतयः । धीतये यंति। यंति याति । यंति धीतयः ॥
धीतयो यंति, वंति धीतयो, गा्ो; गावो धीतयो यंति, य॑ति धीतयो गाब॑ः॥
[४] धीतयो गाव॑ः । गावो गाद॑; । गावो धीतयः । धीतयो धीतयः । धीतयो गावः 1
धीतयो गावो, गावो धीतयो, धीतयो गावो, न; न गाद धीतयो, धीतयो गावो न॥
[५] गावोन । नन । न गाव॑; । गावो मावः । गावो न ॥
गावो न, न गावो, गावो न, गन्य-ती;
रगव्यतीनं गावो, गावो न गल्य॑तीः ॥
[६] न गदतः । गबधतीर्म्॑तीः । ग्य॑तीनं । न न । न गबभरतीः ।
न मच््तीर्गव्युतीरन, न गब्यतीर-ऽन्वऽनु
; गतीर, न गब्यतीरनुं ॥
७] गच्यतीरनु । अन्व । अनु गच्छतीः 1गब्तीरगतीः। गबयतीरतं
गब्यतीरन्व-ऽनुगब्यती -रव्यतीरतु ॥ अच्ित्यं ॥
इच्छ॑तीरिच्छतीः
[<] इच्छंतीरुरुचक्षसं ! उरुवक्षसमुरुचक्ष॑सं । उरुचकष॑समिच्छंतींः । इच्छंतीरि च्छंतीः ।
इच्छंतीरुरु च्ष॑सं ॥
इच्छन्तींरुरुषध्य॑स युरुक्पसमिच्छतीं -रिच्छन्तींररुचक्ष॑सम्‌ ॥

उरुचक्ष॑समित्युरुऽच्भसं ॥
ऋग्देद्‌
स्य] [०८ ] पञ्चस्धियुक्तो
ख अटापाड;।
[>
पच्दंसान्धयुक्
ॐ छो जलवाटः

4 पश्चसंधिपाटः-----------~ -<-----जटापाठः-
[१] परमे ।मेञे। मे पर! परा पर॑! पसं मे
[२] म यंति। यंति य॑ति। यंतिमे। भे भे। मेयंति
[३] यंति धीतयः। धीतयो! धीतयः । धीत
यंति धीतयो, धीतयो यंति, यति धीतय॑ः ॥
[४] धीतवो गावः। गवो गाव॑ः । गावे धीतयः ! धीतयो धीतय; । धीतयो गाव; ॥
धातयो गावो, गावो धीतयो, धीतयो गादः ॥
[५] गावोन । नन । न गाव॑ः । गावो गाव॑ः । गावो न ॥ गावो न, न मावो, गावो न ॥
[६] न गव्यूतीः । गबयुतीचय॑तीः। ग्यतीन। नन । न ग्युतीः॥ न गच्धतीरमव्य॑तीनं न गलमतीः॥
[७] ग्छतीरुं । अन्वुं । अनु गञयतीः । गब्यतीरमवयंतीः । गब्य॑तीरन ॥
गब्यतीरन्वनु ग््यतीर्गव्यतीरनुं ॥ अचवित्यनुं ॥
[<] इच्छंतीरुरुचक्ष॑सं । उरुचक्ष॑समरु चक्च॑सं । उर चक्षंसमि इच्छंतीरिच्छंतीः ।।,
इच्छती
रुरुचक्षस ॥
इच्छंतीरुरुवक्षसमुर चक्षसमिच्छंतीरिच्छंतीररु चक्षस ।
उरुचक्षस॒मित्युरुऽचक्षसं.॥

प~

[ पचमेव पञ्नसन्धियुक्ताः स्वा अपि विकृतयः पव्यन्ते वेदविद्भिः । ]


पद्क्रमविदोष्ञो वर्णक्रमविचक्षणः ।
स्वरमात्राविदेषन्ञो गच्छेदाचा्यंसंपदम्‌ ॥
संहितापाटततः पुण्यं द्विगुणं पद्पारतः ।
त्रिगुणं क्रमपाठेन जटापाठेन षड्गुणम्‌ ॥ (वराहषुराणे)
{८०६ ]

4°वद-भन्बाणा वण्निकथद्ची ।
`+ -=+----~

अंशं दुहन्ति स्तनयन्तं ९, ७९, ६ _ [ल


सगोरधाय यव्रिवै <, २६, का
९७; अय, २०,६५,२
सखु च षयः ५, ५४, ९६
असेषत्रा मरतः अस्नन यादि वीवये १,१९.१०; साम. श; ६६०;तै, सं
लादयो ७, ५९, १३; तै, वा. २,८.५५ १५,७,२; €, ते. त्रा. ३,५।,२,
अंषटोयुवस्त> वि व्यः ५, १५, ३
अक्तं ते खतो भूम ६, २ २९, भधर्व. १८,३.२४
ञ्च ज।
चाहास्निनिः <, ९०, १ साम, ५१२; अथव.
२०,१०३.२
अकम दस्युरभि नो मन्तु १०, २२, ८
अकारित इन्द्र गोतमेभिः
भश्च मासूपि पवसे ९,६६.१९; साम. ६२७,१४६४) ९५१८;
१, ६३, ९ दा. च, १९.३८; २५.१९; ते. घ्रा. २,६,२,९; तै. खा
अकारि वरहा सभिघान तुभ्यं ४, ६, ११
२,५.१ त, स. १,३,१४.७,४.२९.१; ५.५.१.९.६.२
भकारि वामन्धसो ६, ६३, ३
अन्न का समिध्यसे ३, २४, २
भक्रम्द्निस्तनवन्‌ १०, ४५, 8; वा. य. १२. ६; तै. स, भ्न दरु भित्र देवाः ५, 8६, २, वा. य. ३३.४८
१,२.१७, २; ४,२, ६१; २,२,२ अम इन्द दुष २, २५, ४
अक्रविहऽता सुकते ५, ६२, ६ भस्म मजिष्टमा भर ५, १०, १ साम, ८१
गक्रनर्मुद्; प्रथमे ९, ९७, 8०; साम, ५२९; १२५३ आञ्चये बह्म ऋभवः १०, ८०, ७
तेत्ति, धार. १५, १, १५; नि, १४, १६ ञ्चा यो मर्यो द्रो ६, १8, ९
शक्रो न वनिः सभिये ३, १, १२; मि. ६,१७ अनि यतुरमप्तुरं ३, २७, ११
अक्षण्वतः कर्ण॑वन्तः सखायो १०, ७९, ७; नि. १,९ भरन वः पूम्य हुवे €, २३,७
अक्ष्नमीमदेत ह्यद ६, ८२, २; सास. ४१५; बा. य. भग्न वः पू्य गिरा €, ३१, १४; ते. सं. १,८,२२,३
२।५१ तै. सं, १, ८,५, २ अर्चि वन्तु नो गिरः ३, १०, 8
शक्षानष्टो नह्यतनोत १०, ५३, ७ अशनिं विश दंकते १०, ८०, &
अक्षास इदं कुरिनः १०, ३8, ७ मिं विश्वा भमि श्वः १,७१,७
अक्षितोति सनेदिमं ९, ५, ९} लध्व, २०,६९,७ अक्षि विश्वायुवेपसं ८, ४३, २५
अक्षीभ्यांतेनासिकाभ्भां १०, १६२, १; अथव, २,३३.१; | वो देवमभिभिः७, २, ९ साम. १२१९
२०,९६,१७ अघ्निंवो देवयञ्यया ८, ७१, १२
अक्षेत्रविस्षत्राविदं १०, ३२; मनं बो षन्तं भध्व्राणाम्‌ ८१०२,७; साम. २९१ ९४६
क्षेमा दीण्यः छषिमित्‌ १०, २४, १३ अर्भ सुदति सुदशे ३, १७, 8 ते. ब. ३, ६, ९. १
अक्षोदयच्छवसा क्षाम 8, १९. 8; तै. मा, २,४,५,२ भनि सुम्नाय दधिरे पुरो जनः ३,२, ५
अक्षो न चक्रयोः शूर ६, २४, ३; नि. १,४ अप्निं सूल सनश्चतं २, ११,
अर्गाश्िदरतुवित्तरा ८, २५, ९ भकं सूतुं सहसो जातवेदसं ८, ७१, १९, साम. १५५५
भगच्छतं कृपमाणं परावति १, ११९. ८ अग्निं स्तोमेन बोधय ५, १६, १, वा. य, २२, १५;
भगच्छरदु विभ्रतमः सखीयन्‌ ३, ३९१, ७ वै. ख. ४, १, ११, 8
अग्निर श्रवो दरहत्‌३.३७,१०; अयव.२०,२०,३२०.५७,६ अभ्निं हिन्वतु नो धियः १०, १५६, १, साम. १५२७
अगम महा नमसा ७, १२, ९ साम. १३०४६) तै, ब्रा. भनि होवारमीकते वसुधितिं १, १२८, ८
३,१९,६,२ अभ्षि होताद्‌ भ्र बरे ३, १९, १
अगब्यूति क्षेत्रमागन्म ६, ४७, २० भन्न होतारं मन्पे दसवत १, १२७, ९ साम. ४६५;
अगरूपः खनमानः खनित्रैः १, १७९, ६ १८१३१ भयव, २०, ९७, २ वा. य. १५, ४७,
भगस्स्यस्य नद्यः १०, ६०, 8 तै. सं, ४, 8, 8, <) निरुक्त ६, €
० १०२.
छरग्वेद-मन्तव्राणाभ्‌

नमि पूर्वेभिक्तष
सैनिकिभिःः १, १,१२ि
१, २; नि.
.७,२६
७, १६ ` ` 1उ्डु :
क््न्इ्दर
अध्वः प्रश्नेन सन्मना €, ४४, १९ लाम. १७१९ तै. ५ |््
४३, २९
२१८५, ६, १ त ष्दिचरसश्चिसापि १७, ७,३ =
लग्नः छचिव्रततमः € ४४, २९, तै. स. १, ३, १७४,,८; क्वामरान्र खदह्वालं १७, १५७, ५
५,५, ३
अग्निः सनोदि दीयौणि ३, २५, ९
भग्निः सक्षि वाजभरं १०, ८०, १
लारिन षतेन वाद्रघुः ५, १४, ६
सप्निनापिः समिध्यते १, १९, ६; साम, <घढ; तै. सं
१,४ ४६, २,३,५.११,५; तै. श. २,७,१२,३ श{इ।र्‌व सर त्विषित १० ८2, ९; सथय० 8,३१ २
भश्निना तुवंशं यदु १, ३६, १८ नि. १,१७
भश्निना रयिम्नवत्‌ १, १, ३ तै. स. ३, १,१९, १, | सच्चिरिष
(-
ांसस्ये ददाह नः ८, ७१, ६६
8१२, १३, ५ ज्निरीले चष्तः क्षत्रियस्य 8, १९, #
अक्गनेन््रेण वरुणेन €, ३५, १ निः ५; प यन्निरीशचे शृतो लध्वरस्य ७, ११, 9
भागनि तं मन्ये यो वसुः ५, ६, १; साम, ४९५; १७६३७; अच्चिरीश्चे वसव्यस्य ४, ५५, €
वा. य, १५.४१ अन्षिर्क्ये युरोषहितः ८, २७, ११ साम, ४८
अगिन वुं शरुणीमहे १, १२, १; साम, ३ ७९०; अथव अभिक्तौषिः पदमानः ९, ६६. २०; सम, १५१९; वा.य.
२०,१०१,१ वे. सं. २,५.८.८५; ते. म्रा. ३,५,२,३ २,६.९२ तै. जा, २,५.२
कर्न दूतं पुरो द॒धे €, 88, ३ ग्नि ज्वार रेजमानः ९ ३१, ६
आग्नि दून प्रचि यदब्दीत न ९, १६९१, ३ घाप्र्जाग।र तश्ुजः कामवन्ते ५.४४. ५; साम. १८३२७
भर्ग देवासो भग्रियं ६, १६, ४८ धञ्िजीला देवानां भक्षिः € ३९, 8
अग्नि देवासो मानुषीषु विष्यु २,४, ३ अन्निजौतो मधवेणः १५, २९, ५
सभि दवेवो योतवै नो गृणीमसि €, ७१, १५ धक्निजौतो मरोचत्त ५ १४, ४
श्नि घीभिमनीपिणः ८, ४३, १९ शक्षिजुषत नो गिरः ५, १३, २; साम. १४०६
जप्निन मा मधितं स दिदीपः ८, ४८, & भश्िद दानि सष्पतिं ५. २५, ६
भक्षं नरो दीभितिभिः ७, १, १; साम. ७२, १३७३; अन्नर्दाद्‌ विण १०, ८०, 9 ते सं. २,२,१९,६
नि. ५. १० धषिददभिमैनुपश्च जतुभिः ३, ३, ॥
सन्निम्िं वः समिधा ६,१५, ६ भक्षदैवेषु राजति ५. ए५, 9
अच्निमप्ि वो धश्रिगुं ८, 8०, १७ धथिर्देवेषु संवसुः ८, ३९, ७
अक्निभरिन हवीमभिः १, १२, २; सान, ७९९) अथव, ऊचरदैवो देवानाम भवत्‌ १०, १५०, ४
२०, १०९, एवे. स. 8, २, १३, भक्ष््ाचाषूयिवी ३, २५, ६
सग्निमच्छा देवयतां ५, १, भश्निधिदा स चेतति ६. १९, १
अग्निमस्तोष्युग्मियं ८, ३९, १; नि. ५, २३ अन्निर ये जसा १०, ७८, रे नि. २, १५
अग्निर्मिघानो सनसा ८, १०६, ९२, साम. १९ श्नि यो वन जा ९, <<, ५
साग्निमीटिप्वावखे €, ७१, १९) साम ४९ भयव. अभ्निनं शुष्कं वन ९, १८. १०
२०, १०३, १ | मन्निरनेता भग इव ३, २०, ४
अग्निमीगेन्यं कविं ५, १४, ५ अश्षिनों यज्ञसु¶ वेतु खाया ५, ११, ४
अग्निर्मे पुरोषठिवं १, १, १; तै. सं, 8, ३, १३, ३; भप्िमधौ दिवः ककुत्‌ ८,४४.१६) साम. २७ १५९२]
नि, ७, १५ वा.य. ३, १२; ११, १४। १५, २०; त॑. स,
आग्निमीमे अजां यविष्ठं २०, २०, २
अग्नियुक्येकवयः ९०, ८०,
१,५,५;११ ४.४, ९, १ तै. भा, ३, ५, ७, १
भप्निवंब् सुवीयंमभ्निः १, ३६, १७

लन
{८१९} वणालुकमघुष्वी ।
मल्निप्राणि जनत्‌ ६, ९६, ३९६ खाम.8; १३९६; | अग्ने कद्र घ जातुप 8, ७, २
वा. ख. ४,३, १३, ९; च. ता. ३,५.६१ अग्ने काविेधा माति ८, ६०, ३
धष्निषल्वं : कर्ण॑म्‌ १०, ८०, ३ नग्ने केतुदिक्चाससि १५०, १५६, ५१ साम १५२१
णन्निष्टै नाम धायि १०, २९५, २ अग्ने दतस्य शीविभिः €, १०२, १६
अश्चिरदिं जानि एव्यः <, ७, ३६ अग्ने चिक्द्धधल्य न:५, २२, ४
भग्ने जरस प्य आयुनि ३, २, ७
अग्ने जरितर्विशपतिः €, ६०, १९; साम ३९
अग्ने जुषस्व नो हविः ३, २८, १
अग्ने जुषस्व भरति यं तद्वतः १, १६४,
मग्ने तमां म स्तोमे; 8, १०, १ साम. 8३8; १७७७}
वा. य. १५, ४; १७, ७७; तै. सं. 8,४,४,
अग्ने तव लयदुक्य्यं १, १०५, १३
रिनि्ौठा न्वसीदत्‌५, १, ६; तै. व. १,३, १8, १ भग्ने तव स्ये भजर ८, २३, ११
धरिनर्हेवा पुरोषितो ३, १९, १ अग्ने तव श्चतरो वयः १०, १8०,१ साम, १८१९) बा. ब,
भरिनश्च यन्महतो ५, ६०, ७ १२, १०९ वे. स. ४,२९२.७, ९
अग्निश्रियो मरतो ३, २६, ५१ तै. वा. २, ७, १२,३ भग्ने तृतीयो सवने टि ३, २८, ५
अग्निष्दात्नाः पितरः १०, १५, ११ अयवै. १८, ३, ४; भग्न श्रीते वाजिना ३, २०,.२; तै.सं, ३, २, ११, १
दा. य. १९, ५९; ते. स. २, ६, ९९, २ अग्ने घ्वं यशा जस्या €, २३, ३०
अरिनस्तिश्मेन शोचिषा ९, १९, २८} साम. एए; बा. प. लगे स्वचं यातुधानस्य १०, ८७, ५ मवं, ८, २, 8
१७ १६; ते. स. ६,8 १,५ मग्ते स्वं नो अतसः ५, २४, १; साम. ४४८) ११०७;
सरिनस्त॒विश्रवस्तमं ५, २५, ५ वा. य. ३, २५) १५, 8८; २५, 8७। 8, सं.
धग्निद्धीगि त्रिधातूनि ८. ३९ ९; ते. स, ३, २, १९१, १,५,९,२४,४,४,८
सग्नीपरजन्याववत ६, ५२, १६ क्षग्ने ष्वमस्धयोधि ५९) १८९ २। तै.भा २, ८, २,
अग्नी रक्षांसि सेधति ७, १५, १०; थव. <, ३, रक; अगन त्वं पारया नभ्यः १, १८९, २} तै, स, १,१,१४.४
ते. बा. २,४, १, ६ तै. ता. २,८, २,५ ते. घा. १०,२, १
अग्नीषोमा चेति तद्‌ ९, ९३, 8} ते, रा. २, ८,७, १० भग्ने दु दाश्च रिं २, २४, ५; ते, सं, २,२, १२, ९
आग्नीषोमा पिष्तं ९, ९३, १२ अग्ने दिवः सूनुरसि ३, २५, ?
अग्नीपोमा य गाहुतिं १, ९२, २। तै, ब्रा. २, ८, ७, १० मग्ने दिवो अणेमच्छा ३, २२, ३; वा, य. १२, ४९;
अग्नीषोमा यो ञ्यवां १, ९२, २ते. बा. २,८,७, ९ तै.स.४,२,४,२
अग्नीषोमावनेन वां १,९३, १० अग्ने दरवा इषा वषट जशानः ९, १२, ३; साम. ७९२
भग्नीपोमाविमसु मे १, ९३, १ तै. स.२,३, १६, ए भयव. २०, १०५९, ३} तै. त्रा. २, ११, ६, २

शग्नापोमाविमानि नो ९, ९३, ११ भग्ने देबा हृष्टा वष्ट सादया १, १५, ४

अग्नाषोमा इषणा वाजं १०, ९६. ७ अग्ने थुम्नेन जागव ३, २४, ९


अग्नीषोमा सवेदसा १, ९३, ९ तै. स. २, २, १६, १ भग्ने धतव्रताय ते ८, ४४, ९५
अग्ने नक्षप्रमजरं १०, १५६, 8; साम. १५३० ।
ते. चा. ३, ५, ७, २
अग्नीषोमा हविषः प्रस्थितस्य १,९३,७;ै. ष. २,३१४.२ अग्ने नय सुपथा राये १, १८९, ; षा, य. ९, ३१;७.४३
भग्ने अच्छा वदेह नः १०, १४७१, १; भयव. २, २०, २}
४०, १6; वै, ख. १, १,१६, २; ४, ४६, १
तै, बा. २, ८। २२; तै.मा. १,८,८) एस. घ्रा.
वा. य. ९, २८) तै. स. ९, ७, १०, २
आग्ने अपां समिध्यसे ३, २५, ५ १४, ८, २, १
शनेः पू ्ातरो १०, ५९, ६ अग्ने नि पाष्ठि नस्स्वं ८, 88, ११
भग्ने इवा समिध्यसे ३, २४, २ अगते नेमिरसं इव ५, १२, 8; ते. स. २, ५, ९,६
ररग्वेद-मन्त्राणाम्‌ { ८१२ ]

नरेपत्नीरिष्ठ
पल्सा वह बट१२२,
१, २२, ९९,ब.
वा. च.पद
१६, र
२० शवेभिरग्निभिः
[वन ््म ्कन३,.२४,
्पदइ --
अग्ने पवस्व स्वपाः २, ६६, २९१; साम, १५२०६ बा. य. खन्ने विष्धेभिरा गदि ५, २६, ४
<, ३८; त. सं.१, ३, १४,८;५, ५, २; ६,९,२, यै => =

ते. वा, २,६, ३, ४; ते. णा. २,५, ९


अग्ने पावक रोचिषा ५, २६, ९; साम, १५२९१; वा. य, अग्ने वृधान बाट ३, २८, ६
१७, < ते, स. १.३, ९४, ८; ५, ५, ३; ४,६.१२
| अग्ने शकेम ते वय ३, २७, मते. ना, २,४,२,५
आग्ने पूत अनृषसो १, ४४, १० भग्ने शर्धदमा गणे ५, ५६, १
भग्ने वाघस्व वि धो १०,९८,१२; ते, चा. २,५,८.९१ खगत छे महते सौमगाय ५, २८, ३; भयव, ७, ७३, १०;
अग्ने भव सुपमिधा ७, १७, १ वाय. ३३, १२. त. २,६,१,१;५,२,४
अग्ने भूरीणि तव ३, २०, २तै- ख, २, १, १९, ६ अग्ने शुक्रेण शोचिषा विश्वाभिः १, १२, १२
अग्ने अ।तः सहस्छरत ८, ४३, १६ भग्ने शुक्रेण शेचिपोह १०, २९, ८
भग्ने मन्मानि तुभ्य कं ८, ३९, ३ अग्ने सक्षेपदतएा ६, २, १
भग्ने मन्युं भरतिनुदन्‌ १०, १२८, ६; गधके, ५,३, ए; भग्ने सन्तमा भर ५, २३, १, त. स. ९, ३, १४, ६
तै. स. ४, ७, १४, २ अग्ने सहस्व एतना ३, २४, १; बा, य, ९, २७
भम्ने मरि ्भयन्निः ५, ६०, ८ अग्ने सुखतमे सये १, १३, 9; साम, १३५०
भरने माकि देवस्य ८, ७१,८ अग्ने सुतस्य पीतये ५, ५१, १
अग्ने सक महो भति 8, ९, १; साम. २३ अग्ने सोयं जुषस्व मे €, ४४, २
भगे यं यज्ञमध्वरं १, १,४; तै. सं. ४, ९, ११, १ अग्नेः स्तोमं सनाभि ५, १३, श: साम. १४०५
अग्ने यजस्व हविषा २, ९, ४ अग्ने हंति न्यष्निणं १०, ११८, १; तै. चा, २,७, १,७
अग्ने यानष्ठो भधर ३, १०, ७; साम. १०० घम्रं षिवा मधूनां खतं ४, ४६, १
अग्ने यत्ते दिवि वचैः ३, २२, २, दा. य. १२, 2८ ते. धा,. अभ्नेगो राजाप्यखनिष्य ९, ८६, ४५; साम, १६१६
8४, २,४, २ अग्रे इन्नुषसासूध्वो १०, १,९१; वा. य. १९, १२;
आग्ने यदय विधो ९, १५, १४; ते. स. ४, ३, १२, £; ते. सं 8, २, १,४
तै.बा, ३, ५,७, ६; ६, १२,२ भगे सिभूनां पवसानः ९, ८६, १२; साम, १०३३
भग्ने याहि वृत्य ७, ९, ५; ते,्रा. २, ८, ६, ४ अघोरवचक्ुरपतिष्म्येधि १०, ८५, ४; अथर्व. १४, २, १७
अग्ने याहि सुशस्तिभिः €, २३, ६ भन्नते विष्णवे व्यं ८, २५, १९
. भग्ने युक्ष्वा हि ये तवा ६, १६, 8३; साम. २५; १३८३; भगावेगाोन्नोलोन्नः १०, १६३, ६; भथ. २, ३३, ७;
वा. य. १३, २६१ ते. स, 8, २, ९, ५ २०, ९९, २२
भग्ने रक्षा गो मंहसः ७, १५, १३, साम. २४, ते. प्रा. ध
अंगिरसो नः पितरः १०, १४, ६ अध्व" १८, १, ५८}
२,४,१, ६ वा.य. १९, पातै. स.२,६, १२, १६ नि. १११९
भग्नेरमसः समिदस्तु १०, ८०, २ भगिरख्न्ता उत विष्णुवंता <, ३५, १8
भग्नेरिन्द्रस्य सोमस्य २,८, ६ अंगिरोभिरा गि १०, १४, ५; भयव. १८, १, ५९;
अग्नेर्गायण्यभवत्‌ १०, १३०, ४
भगनेवेयं भ्रथमस्याखतानां १, २६, २ तै.सं. २,६, १२, १
भविक्तिष्वाच्धिकितुषः १, १६४, ६; भधषै. ९,९.१७ ग
भग्नेवंमे परि गोभिः १०, १६,७) भध, १८) २, ५८) भविक्रदरद्‌ वृषा हरिः ९,२,६; साम. 8९७; १०४२; वा" १८
चै. मा.६, १,
अग्ने वाजस्य गोमतः १,७९, 8 साम. ९९, ३८, २२; ते, भा. 8, ११,६
वा. य. १५, ३५; वे. स. ४;४,४,५ १५६११ भवित्ती यमा ९,५४.३; तै. स. 8, १, १११ १
अचेति दखा ग्युनाक्ण्वथः १, १३९, ४
भग्ने विवस्वदुषसः १, ४8, १; साम, 9; १७८० भवेति दिवो दुहिवा मघोनि ७, ७८, 8
समग्ने विश्वानि वायां ३, ११, ९
मने विश्रभिः स्वनीक ६, १५, १६) तेस. ३, ५, ११,२ अचेलयक्निश्िकितुः ८, ५६, ५) साम, ४४७
भचोदसो नो भग्न्तु ९, ७९, १ सान. ५५५
{ ८१३] यर्गाजकरमदच्ची ।
भष्युहा चिद्रौ अञ्मल्ला <, २०, ५ जैष्मादयासनाप्न च १०, १६8, ५
अच्छ दषे मारतं गण ५, ५२, १४ अज्ञो न षां दाधार थिवी १, ६७, ५
श्रच्छा कति रुमणोगा 9, १६,९ सजो भागस्तपसा तं १०, १६, 2; षथवं, १८, २, <}
भच्टा कोशं मधुड्च्युतं ९, ६६, १९; साम. ६५८ तै, भा. ६, १,९
सच्छाभिरो सत्यो ७, १०, ३; तै. वा. २,८,२,४ भजोहवीदुश्िना तोयो १, ११७, १५
अष्ठा चैना नसा ८, २१, ६ अजोष्टवीदश्चिना विका १, ११७, १६; नि. ५, २९१
लष्छ। नः शीरशोरेषं ८, ७१, १०; साम. १५५४ अजोहवीघ्ासस्या करा वां १, ११६, १३
भणष्छा चचक्षा जसरत्‌ ९, ९२, २ अज्येष्ठासो भकनिष्ठासः ५, ६०, ५
मष्ठा नो दनिरससं ८,२३,१० अन्ने चिदस्मै क्नणुया न्यंचनं ८, २७, १८
मच्छानो मिश्रमहो देव ३,२,१९ अजते भ्यजते ९, ८६, 8३; साम, ५६४; १६१४; अथव,
अष्छा नो मित्रमहो देव देवान्‌ ६,१४,६ १८, ३, १८
मच्छा नो याद्या वह ६, १६, ४४} साम. १३८४ संति त्वामध्वरे ३,८, १३ ते. बा. २, ६, १,१) नि. ८, १८
भष्डा स इन्द्रं मतयः १०, ४३, १; जयवै, २०, १७, ९ अजंवि वं भवयंतो न विप्राः ५, ४३, ७) ते, घा. ४, ५,२
भव्छा मष्ट शदती श्दमा ५, ४३, < उजंस्येनं मध्वो रसेन ९, १०९, २०
अच्छायं बो मरुतः ७, ३६, ९ अत उ घ्वा पितुश्तः १०, १, ४
मच्छा यो गंता नाधमान £, २९, 8 अतः परिज्मन्ना गहि १,.६, ९१ भश्रवै, २०, ७०, ५
जच्छा बदा तन। गिरा १, ३८, १३ भतः समुद्रञुदतः <, ६, २
मच्छा वद्‌ तवसं गीर्भिः ५, ८३, १; तै. ना. २, ४, ५,५ अतः सष्टखनिर्भेजा €, <, ११
अच्छा विदक्रिस रोदसी २, ५७, 8 अतप्यमाने*भवसावंती १, १८५,
अच्छा दो भग्निमवक्ञे ५, २५, १ लतश्िर्दिदढ ण उपा €, ९२, १०; साम. २१५
भच्छा वोचेय शुचां ४, १, १९. धतस्स्वा रयिमभि ९, ४८, ३; साम. ८३८
अच्छा वो देषीसुपसं ३, ६१, ५ अतारिपुभैरता गन्यवः सं ३, ३३, १२
अच्छा सञुतर्भिदवः ९, ६१, १२; साम. ६५९ अतारिष्म तमसस्पारमस्य भ्रति १, १८३, ६; १, १८४, &
धच्छा सिधु सादृतमां ३, ३३, ३ अतारिष्म तम्रसस्पारमस्य प्रति स्तोमं ७, ७३, १
भण्छा हि ववां स्स सूनो ८, ६०, २; साम. १५५३; अतारिष्म तमसस्पारमस्योषा १, ९२, ६
अथर्व, २०, १०३, ३ भतिवृष्टं ववक्षिथा २,.९, २
भण्छा हि सोमः कलशान्‌ ९, ८१, २ अति त्री सोम रोचना ९, १७, ५
अच्छिद्रा शर्म जरितः ३, १५, ५ अतिथिं मानुषाणां <, २२, २५
अष्िद्रा सूनो सहसो नो १, ५८, ८ अति द्रव सारमेयौ १०, १8, १०; भवे, १८, २, १९१
जजा अन्यस्य वषयः ६, ५७, ३ तै, आ, ६, ३, १
अजातशश्रुमजरा स्ववती ५, ३६, १ अति नः सश्चतो नय १, ४२, ७
भजा चत्त न्द्‌ शुरपत्नीः १, १७९, ३ अति नो विषिता पुरु €, ८३, २
भजाश्वः पशचुपा वाजपस्स्यो ६, ५८, २; ते. मरा, २,८,५.४ अति षा यो मरुतो ६, ५२, २; भयव. २, ६२, ६
सजिरासल्तदप यमाना ५, &७, २ अति वायो ससतो याहि १, १३५, ७
अजिरासो हरयो येत आशव €, ४९, € अति वारान्पवमानो सिष्यत्‌ ९, ६०, २
अजीजनघ्र्तं मध्याषः३, २९, १३। ते. 2. १,२,१,१९ क्ातिविद्धा विथुरेणा चिदा €, ९६, २
भजीजनो जतं ९, ११०, 8) साम, १५०८ विश्वाः परिष्ठाः १०, ९७, १०; वा, य, १९, ८४;
अजीजनो हि पवमान ९, ११०, ३; साम. १२९५; तै.सं. ४, २, ६,२
वा. य, २२, १८ मति रिती विरश्चता ९, १४, ६
अजीतयेऽहतये ९, ९६, £ अतिष्ठतीनामनिवेदनानां १, ३२, १०! नि. २, १६
शजेष्मायासनाम च ८, ४७, १८; १०, ९६४, ५ अतीदु छक भोहत <, १९, १९; भथवे. २०, ९२, १९
कगे दु-मन्श्राणास्‌
[१७]
ननन निदलिरः ५, ५३,
र १४
भतीदि मन्युपारिणं <, ३९, २१; साम. २२३ [अददरस्
वक लसदजो
नच वि खानि
्न ५, -
३२,-
१; -
साम, -
३१५;-
-भवष्णुवते वियतम 8, १९, ३ नि, १०, ९
भतो देवा भवन्तु नः १, २२, शद्‌; साम. १६७४ अदि गातुररवे वरीयसी १, १३६, २
तोन भा नृनतिथी ५, ५०, ३ अदक्षि गातुवित्तमः ८, १०३, १; साम, ४७; १५६५
अतो वयमेतमेभियुंजानाः १, १६५, ५ णदान्मे पोरङ्त््यः ८, १९, ३६
अदाभ्यः पुरता ३, १९१, ५; साम, १५५६) चै.वा.
सतो विश्वान्यशुता १, २५, ११
ल्यं हविः सचते स धातु;५, ४४, ३ २,४,८, १
ल्य शजंति कलशे ९, ८५, ७ अदान्येन शोकतिा १०, ११८, ७
अव्यायातमधिना ५, ७५, २; साम. १७४४ यदन्यो शुदनानि ४, ५३, 8
अव्या बृधस्नु रोषिता 8,२,३ यदितिदौाषटथिती नदते १०, ६६,
भत्यासो न ये मर्तः ७, ५६, १९ ते. अदितिधौरदितिरंररिक्ं १, ८९) १०; अथर्व. ७, ६, १;
स, ४,३, १३,७ वाय. रेष, रते. आ. १, १२, २; नि. 8,१६
भस्या हियाना न हेटृिः ९, १३, ६; साम. ११९९
भष्यू पवित्रमकमीव्‌ ९, ४५, 8 १ लविविनं उत्व्यतु €, ४७, ९ तै. सं, १, ५, १९१,५
त्युभिभेत्सरो मद्‌: ९, १७, ३ अलिदिनों दिवा <, १८, ६
भव्यो न हियानो लाभि ९, ८६, ३ अदितिर्ाजनि्ट १०, ७२,५
अस्यो नाजनन्स्परगप्रतक्तः १, ६५, ६ भदिते भिन्न वरुणोत २, २७, १४
भ्रा ते रूपमुत्तमे १, १६३, ७, वा. य, २९, जदिष्संतं चिदागे ९, ५३, ६
१८; भदि्युतसस्तपाषो ६, ११, 8; थध. ३, ३, १
` ते.स,8, ७, २नि.६,८
क्रा चि नेमिरेषां <, ३8, ३; साम. १८०८ जदध्चमस्य केतवः ९, ५०, २६ धवं, १३, २, १८
अघ्राह गोरमन्वत ₹ १.8; १५; साम. २०, 8७, ९५; वा० य० <, ४०
१६७; ९१५ जदृाम्दस्यायती १, १९१, २
अथव, २०.४१३ तै. चा, १, ८, ८, ९ नि. ४,२५ अदेदिष्ट दबरहा गोपतिगाः २, ३१, २१
त्राह तद्वहेथे मण्व लाटुतिं १, १३५, ८
अदेवादेवः श्रचता १०, १२४, २
त्राह ते एरिवसा उ 8, २२, ७
अत्रिमनु स्वराञ्वं २, ८, ५ खदेवेन मनसा २, २३, १२
अदो यदार छटदते १०, १५५, ३
भत्रियदवामवरोहन्‌ ५, ७८, 8
भत्रीणा स्तोमसम्रिवो मह ८, २६, ६ शद्धीदिन्यर प्रस्थितेमा १०, ११६, < नि. ६, ९६
ब्रु मे मंससे स्यसुक्तं १०, २७, १० अद्भिः सोम पष्टचानस्य ९, ७४, ९
भथा चिन्नू चित्तदपो ६, ३०, ३; नि, ४, १७
भ्ररिव णुत पसतुति ८, ३५, १९ भथा दृत ब्रुणीमष्टे १, 88, ३
भत्रैव बोपि नामि १०, १६६, ३
अथा ते सगिरस्रमः १, ७५, २ भ्या देवा उदिता सूय॑स्य १, ११५, ६! षा. य. ३२, ४९
भथा ते अन्तमानाम्‌ १, ४, 2; साम, तै. ब्रा, २, ८, ७, २ |
१०८९; भयव भयाद्या श्वः दन्तः ८, ६९, ९७; सास. १४५८ ४2
२०, ५७, ३; ६८, ३ १४९; तै. प्र,
भथा न उभयेषां १, २६, ९ ध्या नो देव सवितः वि ८२, ४; ४
अदत्रया दृयते वायौणि प्‌, 8९, ३ २,१४ # ३; ते" ना. १५, 09 हि

भददा भभा महते वचस्यवे १, ५१, सथ्य सुरीययदि यातुधानः७,१०8,१५; थव. ८,8,९५
१३ नि.७,३
अद्ञ्ध ददो पवसे ९, ८५, ३
भद्न्बर्य स्वघाकतः €, ४४, २० सचेवु प्राणीदममच्चिमा १०, ३२,८
अदुग्धेभिः सवितः ६, ७१, ३; वा. य, ३३, ६९. छद्विणा वे मन्विनिः १०, २८, ३
८४; अद्रिभिः खत; पवते गभस्त्योः ९, ७१, ३
तै. स, १, ४, २४, १३. वा. २,४,४, ७
अद्ब्धोभदष गोपाभिः ६, <, ७ अद्रिभिः सुतः पवसे पविच्र ९, ८६, २३
अद्रिभिः सुतो मतिभिः ९, ७५, 8
{ ८१५} वर्णाबुकरमसूची
धद्रोधसा वहोक्षतो यविष्ठ्य ८, ६७, सवागो प्रधमं वीव २, १७, ३
अ्रोष स्यं तव तन्मदिव्वं ३, ३९, ९ भधा गाद उपमातिं १०, ६१, २१
अद्रौ लिदरमा अन्तद्धुरोणे १, ७५, £ भक्षा चिन्नु यदिधिषामदे १०, १६२, ३
हषो अय स १०, ३५ अधा ते अप्रतिष्ठं ८, ९३, १२
घदवेषो नो सरतो गाठ ५, <७, € सघा स्वं हि नस्रः ८, ८४, ‰; सास. १५५१
अधः पहयस्व मोपरि <, ३३, ९९ अधा नरो न्योहतेऽषा ५, ५२, १९
भ छष्वा सघवन्तुस्यं देवाः ५, २९, प अधानो विन्तो १,४२, ६
मधक्षपा परितः ९., ९९, २; साम. १६३१ जधा न्वस्य जेत्यस्य १०, ६१. २७
1 देः २२, १९१ जघा न्दस्य सदं जगन्वान्‌ ७, <<, २
श्ना पृच्छतेवां १०, २२ शरष्ठा मन्ये युददबुयनर्‌ ६, ३०, ₹
अधे जिह्वा पापतीति 8, ६, ५; नि. 8, १७ अधा सम्ये श्रत्ते धसा लघा १ १०४, ७
जघ उमा भध दा दिवः €, १, १८; दास, ५२ अघा मही न भायस्यना ७, १५, १४
यतते विश्टमचु हाषदिद्ट १, ५७, २; अथर्व, २० भधा मातुरूषसः सद्ध विप्रा 9, २, १५
सथ्य दरस विभ्वे दिचक्षणं १८,१९, 8} भयव, १८.१.२१ सधा यथा नः पितरः परासः 8, २, १६1 अयव.१८, ३,२९;
गध त्वमिन्द्र विद्धि १०, ६१, २९ वा.य. १९, ९९; त. त. २, ६९, १२, ४
अध व्वष्टा ते सहः ६, ९७, १० अधायि घीतिरसदभ्र १०, ३१, ३
भष ष्वा विश्वे पुरः ६, १७, € अघा यो विश्वा सुवनाधथिः २, १७, 8
धध दिविपीमो चभ्योजसा २, २, २; सास. १४८८ लघाय्यग्निमाुभीषु विष ३, ५, २
अघ धुतानः पित्रोः 8, ५, १० भध्ारयतं एचिदीं ५, ६२२
भष पौधित्ते गपता ६, १७, ९ अघारयंव वह्वयः १, २०, €
भध द्रप्सो अश्चुसस्या उपस्थे €, ९६, १९; भरव, २०,१३७,९ अधासु मन्द्रो अरतिः १०, ६१, २०
भध धारया सधवा ९२, ९७, ११; खास, १०९० अघा ह वहयसघ्ने व्या ४, २, १8
धष प्र अञ्च तरणिम॑मलु १, ९२१, ६ भधा ट यन्तो भश्िना ७, ७४, प
मध ्रिवभिदिराय €, ४६, २९ जधाहि काव्या युवं ५, 88, 8
अध छायोगिरति दासदन्यान्‌ €, १, ३२ सधा हिन्दान इन्द्रियं ९, ४८, ५। साम. ८३९
अधर यच्च।रथे गणे €, 8६,३१ मधा दि विक््वीव्योऽसि ६, २, ७
सध यदिमे पवमान ९, ११०, ९; साम, १४९६ बधा दीन््र गिर्वणः ८, ९८, ७ साम. ४०९; ७१०; भववै,
नध यद्राजाना गविष्ठो १०, ९१, २३ २०, १००, १
भध श्रूतं कवषं दृद्धं ७, १८, १२ भधा होतन्यतीदो ६, १, २१ते. त्र. २, ९, १०, ९
भष शेतं कलशं ९, ७४, ८ मधा हन्न एषां ५, १६, 8
भध श्वेतं कष्टं गोभिरक्तम्‌ 9, २७, ५ अधा ह्यते कवोर्भव्रस्य 8, १०, २; साम, १७७८) वा. च
गध स्म यल्याचंयः ५, ९,५ १५, ४५ तै. सं. 8, ४, 8, ७
भध स्मा ते चेणयो ६, २५, ७ अधा छने सष्ठा निषद्या १०, ६, ७
भध स्मान उदवता २, ३९१, २ जधि चामस्याद्‌ श्वषभो ९, ८५, ९
भष स्मा नो बुधे भव ६, ४६, ११ अधि हयोरदधा उक्यं वदः १,८३.३; भवे. २०,२५,१
भध स्मास्य पनयन्ति ६, १२, ५ भधिन दन्ैपां ८, ८३,७; वा, य. ३३, 8७
भध स्या योषणा मष्टी ८, ४६, ३३ अभि पु्रोपमश्चवः १०, ३३, ७
भष स्वनादुत बिभ्युः १, ९४, १९ अधि पेशांशि वपते चरद्रिव १, ९२, 8
अघ स्वनान्मरुतां विश्च १, ३८, १५ अभि वनुः पणीनां ६, ४५, ३९१
भध स्वस्स्य निर्विदे १, १२०, १२ अधि यदसिमन्वाभिनीव ९, ९४, १ साम. ५३९) तै, स.
भवाङ्णोः एथिवी २, १३, ५ ७, २, २०, १

कि
=
""
`
सरक्ते
कर्ठेद-सन्त्रागाम्‌
{ ८१६ 1
नधि
[ बर्पवी पवन्प
त १०,
१०२१०५,
०५.५ ाम
भधिया चहरो दिवः €, २५,७ धनव्यैरमि चुभिःन
१, ६, <; सथर २०, ४०, २,७०.४
अनवस्ते रथमश्वाय तक्षनू १, ३१, ४) सा, ४३९,
अधिश्ियंनि दधुश्वार्‌ १, ७२, १५ 8४०;
ते, सं, १, ६, १२, ६
अधि श्रिये दुषिता ६, ६३, ५
अनश्चो जातो जगौश्युरवा १ „, ५२. ष्‌
अधि सानौ नि निहतते १, ८०, ६ अनश जातो गनभीक्ु 8, ३६, १
अधीम्न्वन्न सप्ततिं च सक्च च १०, ९३, १५
भनस्वन्ता सक्षतिमौसटेम ५, २७,
अधीव यद्विरीणां €, ७, १४ १
भनागसो अदितये ५ , ८९, ६
अधीवासं परि सात्‌ ९, १६०, ९ अनाधृष्टानि धृषित; १०, १२३८, ४
अधुक्षत प्रियं मधु ९, २, ३} साम. १०३९
अनादौ बुपभो जग्मिः २, २३, १;
अधुक्षत्िष्ठुषीमिष ८,७२, १६
भताजुदो हषभो दोधतः २, २ १,४
भभु दला सय वि क्ठाम्‌ १, ११७, २०
अनायतो अनिबद्ध; कथायं 8, १३, ५; 8, १९, ५
अध्वैव कतना २, १७, ९ अनारम्भणे तद्वीरयेवा १, ११६, ५
अध्वयंवः पयसोधरं २, १४, ९०
अनिरेण वचसा एङूवेन ४, ५, १४
भभ्ववश्वकृवांसो मधूनि ५,४३, ३ अनुकामं तपरयेथां १, १७, ३
भभ्वय॑वा तु हि पिञ्च ८, ३२, २४ सलु ङष्णे दजुधिती जिहाते ३, ३१, १७
अभ्वयेवोऽप इता समुरं १०,.३०,३ भल ष्ण वसुधिती येमाते 8, ४८, ३
भध्वयंवो भरतेन्दाय २, १४, ९ नि.५,१
भल तदुरनौ रोदसी ७, ३९, २४
भध्वर्थवो य उरणं २, १४, £ अजु तश्चो जासपदिः ७, ३८, ६
भध्वयेवो य: रातं शंबरस्य २, १४ , ६ ५.
णलु ते दायि मह ईंद्वियाय ६,२५.८; तै. घ. १,६,१२,१।
अध्वयेषो यः शतं २, १९, ७ त. वा. २, €, ५,७
अध्दयवो यः स्वनं २, १४७, ५ भनु ते मं ठुरथतमीयचः €, ९९, ६; साम. १६३८;
भभ्वयवो यं नरः २, १४, ८
भभ्वयेवो सवै, २०, १०५, २; वा. य. ३२, ६७
यो धपो वचिवांस ए, १४६, २ भचुत्तमा ते मववल्कितै १, १६५, ९; वा. य. ३३, ५९
भभ्वयवो यो दिव्यस्य २, १8, १९; नि, ३,२०
भधघ्वयों यो वुभीकम्‌ २, १६, ३
अचु त्रितस्य युध्यरतः €, ७, २९
अजु रवा सही पाजसी अचे १, १२१, ११
धभ्वरयवोऽरुणं वुगधयश्च ७, ९<, १; अथवे, २०,
८७, १ अनु स्वा रथो भनु मर्यो जवैन्‌ १,१६३,८; वा. य, २९११९
भस्वयंवो हविष्मन्तो हि १०, ३०, २ ते. स. ४,६,७, ३
भ्व वा मधुपाणिं १०,४१, ३ 4
भध्वयुभिः पंचभिः ३, ७,७
भनु व्वा रोदसी उभे करक्षमाणं €, ७६, ११} साम. ९८९;
भथवै, २०, ४२, ९
अध्वयो अरिभिः सुते ९, ५१, १; साम, ४९९; १२९५
बा.य. २०, ३१
; अलु श्वा रोदसी उभे चक्रं ८, ६, ३८
अध्वर्यो द्रावया श्वं ८, ४, १९; साम. ३०८ स्वाहिते घ देव द, १८, १
अध्वर्यो वीर पर मे ६, ४४, ९३ खनु चावा्रथिवी ६, १८, ?५
अनच्छये तुरगातु जीवं १, श६ै४, ३०) भयव, अनु द्रप्खास दद्वः ९, ६, 8
९, १०,८ भजु ह्वा जहिता नयः 8, २३०, १९
खनक्तमम्सु दुष्टरं ९, १६, ३
अनमीवा उपस आ १०, ३५..६ भनु पूर्वाण्योक्वा €, ९५, १७
अनमीवास इक्या मदन्तो ३, ५९५ ३; तै, स. २ १८, ७, अनु प्रलस्यौकसः €, ६९, १८; जथ, 4 ३
अनबौणं इषम मद्रजिह १, १९०, १; नि. ९,२३ अलु भव्नस्यौकसः १,३०.९; साम. ७88; अथे, २०९११
अनर्वा
णो दोषां पन्या <, १८, २ भजु भ्रस्नास आयवः ९, २३, २; साम, ५०२९
अनेरातिं वसुदा स्ति ८, ९९, 8\ साप. अलु भ्र येजे जन भाजो ६, ३६, २
१३२०; धनु यदीं मर्तो मन्दसानं ५, २९ २
अयव. २०, ५८, २; नि, ६ २३
4 अनु ्रत्राय रन्धयश्रपवता १, ५१, ९
{ ८१७]
वणानुकमसूवी
अनु श्चताममर्तिं वर्धत्‌ ५, ६२, ५ । शपन्नन्ो मराग्णः ९, १३,
९! साम. ११९५
भनुस्पषटो सवस्येषः १०, १६०, 8; अधर, २०, ९६, ४ भप्न्ेषि पवमान ९ › ९६, २३
अतु सवधामक्षरनपो १, ३३, १९; वै, घा. २,८,३,४ अपन्न्पवते खधः ९, ६१, एष्‌; साम, ५१०; १२१३
णनु हि ष्वा सुवं सोम ९, ११०, २; साम. ४३२; १३६६
भपतन्पवसे षः ९, ६२, २४; साम. ४९२, १२३७
भनूनोदृत्र हद्यत्रो अद्धि ५, 8५, ७ मपघनन्स्सोम रक्षसः ९, ६३, २९
अनूपे गोमान्गोभिरक्षाः ९,१०७.९; साम, ९९८१ नि. ५,३ ~
भप ज्योविषा तमो १०, ६८५; भयव. २०, १९,
भचक्षरा रजवः १०, ८५, २३; बय. १४. १, ३४ ५
भप यं दृजिनं रिपुं ६, ५१, १३; साम. १०५
भनेनो वो मरुतः ६, १६, ७ अप लयं परिपयिनं १, ४२, ३
अनेदसं वो हवमानसूतये <, ५०, £ अपर स्या लस्थुरनिरा ८, ४८, ११
मनेहस प्रतरणं वि वक्षणं <, ४९, ४ भप स्ये तायवो यथा १,५०, ९ रूथ, १३, २, १७;
भनेहो दात्रमदितेरनर्वं १, १८५, ३
२०, 8७, १४
नेहो न उर्जे ८, ६७, १२ अप द्वारा मतीनां ९, १०, ६ साम, १ १९४
अनेहो भित्रायैमन्‌
<, १८, २१ भप नः गोश्चवद्चं १,९७,१-८) भभव, 8, ३३,१; तै. भा.
अन्तरि रलसो १०, ९५, १७
भन्तरिक्षेण पतति १०, २६, &। भथवं. ६, ८०, १
६, १०, ९। ११, १
भप प्राच इद्‌ विश्वान्‌ १०,१२१,१; भयव, २०, १९५. १
भन्तरिक्ि पथिभिः १०, १६८, ३
भन्तरिष्छति तं जने ८, ७२, ३
ते. मा. २,९४, १, २
सप योरिद्रः पापे १०, १०५, ३
भन्तरैकस्वनयाय ६, ६२, १० अपश्रिदेष विभ्वो दमूनाः ३, २१, १६
अन्ववूतो रोदसी दस्म हैयते ३, ३, २ अपहं गोपामनिपध्मानं १, १९४, ३१; १०, १७७, ३;
भन्वय॑ब्छ जिघांसतः १०, १०२,३ दे. भा, २, $ भयव, ९, १०; १९ वा.य.२७,१७,
भन्त््न दयसे २, ६, ७ तै. था.४,७,१ नि, १७, ३
अन्तश्च भागा आदितिर्मवा ८, ४८, २ अपदं प्राम वमानं १०, २७, १९
अन्तश्चरति रोचना १०, १८९, २; साम. १३७७; मधवे, भपडयं श्वा मनसा चेकितानं १०, १८३,

प, २१, ९ २०, ४८,५} वा. य, २,७। ते, सं. अपश्यं स्वा मनसादीष्यानां १०, १८३, २
१, ५,२, १ भपड्यमस्य मव: १०, ७९ १} नि. ६, ५
भन्ति चित्‌ सवमह ८, ११8 अप स्वसुरुषसो नग्ञिहीते ७, ७१, १
अन्तिवामा दूरे भमित्रसुच्छ ७, ७७, ४ अप हत रश्चसो भंगुरावतः १०, ७६, &
भन्यदद्य कवैरमन्ददु ६, २४, ५ भपाः पूर्वेषां हरिवः १०, ९६, १३१ थवै. १०,३२,२
भन्यमस्मज्निया एयम्‌ ८, ७५, १३; तै. स. २,६, ११,३ भप: सोममस्वमिन्तर ३, ५३, 8
भग्यमू घु षवं यम्यन्य १०, १०, १४) भयव. १८.१.१९; अपागृक्मूृतां १०, १७, २; अथव. १८, २, ३३;
नि. ११, ३४ नि, १२, १०
अन्यत्रतममानुषं <, ७०, ११ अपां गर्म वैतम्‌ २, १, १३
अन्यस्या वस्स रिहती ३, ५५, १३ भपाङ्‌ प्रावि स्वघपा १, १९४, २८; पे, भा. २, ८} मध्व,
न्या बो अस्यामवतु १०, ९७, १8। वा. य, १२, <<; ९, १०, १६; नि. १९, २२
तै. सं. ४, २,६,२ अपादहस्तो भष्रतन्यत्‌ १, ३२, ७
अस्वे, जायां परि्रासयस्य १०, ३४, 8 अपादित उदु नतरित्रतमः ९, ३८, १
अम्योऽन्यमजु गूभ्णाति ७, १०३, 8 अपार्दिद्रो अपादुग्निः <, ९९, ११; मध्व. २०,
९९, €
भन्वपां खम्यतृन्तमोजसा ७, ८२, ३ अपायुशिष्यं धसः <, ९२, 8; साम. १६५
अनस्य स्थूरं वशे पुरस्तात्‌ €, १, २४, , अपादेति प्रयमापदरलीनां १, १५२, २, भयव, ९, १०, २६
अन्वह मासा भन्विद्टनानि १०,८९,१३; तै. स. १,७,१३,१ भपाद्धोत्रादुव पोत्रावमत्र २, ३७, 8
अन्वेको वदति बष्ाति २, १३,३ अपाधमदभिशस्तीः ८, ८९, २; ष।. य. ३३, ९५
ऋ० १०३
करगवेद्‌-मन्त्राणाम्‌ [ ८१८ ]

अपां नपातमवसे १, २२, 8 भञमस्वतीमश्चिना वाचमू १, ११२, २४; वा, व. ३४, १९


अपां नपादा हयस्थादुपस्थं २, ५.९; तै.सं, २,५, १२, १ अप्रक्षितं वसु विभि हस्तयो १, ५५, <
अपान्यदेव्यम्या१ न्यदेति ?, १२३, ७ अप्रतीतो जयति सं धनानि 8, ५०,९
अपामतिषटद्भरुणह्वरं तमः १, ५९, १० अप्रयुच्छच्न प्रयुच्छद्धिरस्ने १, १४२, ८
अपाम सोमममृता नभूम ८,8८.३१ ते. स. ३, २, ५,8 अप्रामिसलय मववन्‌ €, ६१, ४
अपामिदं न्ययनं १०, १४२, ७; मध्व. ६,१०६,२; तै.सं, अप्सरसां गेधर्वाणां १०, १३६, ६
४, 8, १,३; वा. य. १७, ७ अप्सरा जारमुपसिष्मियाणा १०, १२६, ५
भपामिवेवृमंयसतुराणाः ९, ९५, ३; साम. ५६४ अष्ता इन्द्राय वायवे ९, ६५, २०; साम. ९९५
अपामीवां सत्रिता १०, १००, ८ अप्सु स्वा मधुमत्तमं ९.३०, ५
अपामीवामप विश्वां १०, ६९३, १२ अप्सु धूतस्य हरिवः १०, १०४, २; भर्व. २०, ३३, १
अपामीवाप लिधं ८, १८, १०; साम, १०४७ अप्सु मे सोमो भव्रवीत्‌ २, २३, २० १०, ९. 8; धथवे,
अपाञुपस्थे महिषा ६, €, 8; नि. ७, २ १, द, रे९ते,व्रा. २, ५, ८६ ८५ ५
लपामूममिदक्निव ८, १६, १०; अथवै.२०, २८, 8; २९,५ अप्स्वग्ने सधिष्टव ८, ४३, ९; वा.य. १२, २६1 तस.
अपां पेहं जीवधन्यं १०, ३६, ८ ४,२,३,२; १९१, ३
अपां फेनेन नञुचेः ८, १8, १३; साम. २१९१; अथव, अष्स्वन्तरश्टतमप्सु भेषजं १, २२, १९; भध, १, ४, £;
२०,२९, ३; वा. य. १९, ७९१ वा.य.९,४६;त. सं.१,७,७, १
अपां मध्ये तस्थिवांसं ७, ८९, 9 अबुघने राजा वर्णो वनस्य १, २४, ७
भप्राय्यस्यान्धसः २, १२, १ अबुध्रसु ल इन्द्रवंतः १०, २५. १
अपारो बो महिमा ५, ८७, ६ अवोधि जार उषसां ७,९, १
अपि पथामगन्म्ि ६, ५१, एदे; वा. य. ४, २९} ते. सं. अबोधि होता यजथाय ५,१,२; साम. १७६७; नि,९,१३
१,२,९, ९१ अोष्य्मिः समिधा ५, १, १, साम. ७३; १७४९६; भयर,
अपिबरटुव; सुतम्‌ ८, ४५, २६; साम. १३१ १३, २, ४६; वा. य. १५, ए४; ठै. स.
शपि दश्च पुराणवत्‌ ८, 80, ६; अयव. ७, ९०, १ 8, ४,8,१
भपि रुतः सरिता ७, ३८, ३ (श देति सूर्यः १, १५७, १; साम, १७५८
अंपूम्यो पुरुतमानि ६, ३२, १; साम. ३२२ अन्जासुक्यैरहिं ७, ३४; १६; नि. १०, ४४
भवेत वीत वि च सपतातः १०,१४,९; जथर. १८.१.५५; अभागः सन्नप परेतः १०, ८३, ५; भधर. ४. ३९२, ५
वा.य. १२, ४५; तै.सं. 8,२,४.१; ते.घ्रा, अभि कण्वा अनूषत ८, प, २९
१, २, १, १६; ते. भा. १, २७, ५; ६, ६, १ अभि क्रन्द भूर ७, २१, दै; ते. स. ७, 8, ६५, ॥
अपेद द्वितो मनः १०, ९५२, ५} भथवे. १, २१.४ अभि क्रदन्कर्शं ९, ८६, १९; षाम. १०३९ ई
अपेहि मनसस्पते १०, १६६, ?; भथ, २०, ९६, २३: अभि क्रदु स्तनयं ५, ८२. ७; ते. स. २, १.११. ५
नि. १, ९७ अथव. 8, १५, ६
अपो देवीरपह्ये १, २३, १८; भध. १,४,३ अभि क्षिपः समग्मत ९, १४. ७
अपरो महीरभिवास्तः १०, १०४, ९ कभिख्या नो मघवन्‌ १०, ११२. १०
अपो यदा पुरुहूत 8, १६, <; भथ. २०, ७७, € भसि गध्वैमतृणवत्‌ ८, ७७, ५
अपो वसानः परिकोशमपेति ९, १०७, २६ अभि गभ्यानि वीतये ९, ६२, २३; साम, १२९
अग्नो दत्र वाधिवांसं 8,१६, ७; भयव, २०, ७७, ७ अभि गावो मधन्विपुः ९, २४, २; साम. ९१२
पोषा अनसः सरत्सं 8, ३०, १०; नि, १९, 8७ अभि गावो भनूषत योषा ९, २३२; ५ £)
कपो षुण दयं शरः ८, ६७, १५ अमि गोत्राणि सहसा १०,१०२.७; 6, 1 २
अपो सुम्यक्ष वरण २, २८, ६; नि. १३, ९ १९, १३, ७ वा.य. १७, ३९, स" ४, १ `"
अपो हयषाम॒पेत देवाः 8, ३३, ९ अभि जेत्रीरसचंत स्पृधानं ३, ३१; ४
अप्त्य मरुत भापिः ३, ५१, ९ अभि तदेव दी धया मनीषां ३, ३८, ४
[८१९] “ वर्णानुक्रमसूची ।
५ ते मधुना पयः ९, ११, २; साम, ६५२ भानत्रवः सुराधसः ८, ६९, १, साम
२२५; ८११
अभि व्यं वीरं गिर्वणसं ६, ५०, ६ जयव. २०, ५१
अभि व्यं गावः पयसा ९, ८8, ५ अभि प्रवत समनेव 8.५८..८; वा. य. १७,९६; नि.
मभि व्यं पूर्व्यं मदं ९.६, ३ ७.१७
साने प्र स्थाताहैव ७, ३४. ५
अभियं मष्यंमदं ९, ६, २ अभि प्रियाणि काव्या ९, ५७, २: साम, १७६२
आभ्य मपपुरूहूतस्रग्मियं १, ५१, ?; साम. ३७६ मान त्रयाणि पवते ९, ७५,
आम त्रपुद वृपण ९, ९०, २; साम. ५२८;
१ साम. ५५४; ७००
९४०८ अभि प्रियाणि पवते पुनानः ९, ९७
अभि त्वा गोतमा गिरा जातवेदः १, ७८, १२; सास. १०२९
१ भामि प्रिया दिवस्पदं ९, १०, ९, साम १९२७
अभि व्वा गोतमा गिरानूपत ४, ३२, ९ जभि प्रिया दिवस्पदा ९ १२, €; साम, १२०४
=>
~
समि रव। देवः सविताभिः १०, १७४, ३; अथर्व १,२९.३
अभि प्रिया मर्तो या ८. २७ ६
अभि स्वा देव सावितः १, २६. ३; ते.सं.३, ५. ११.३ माभ प्राह दक्षिणतः १०, ८३, ७; नधर्व, ४. ३२.७
भामि स्वा नक्तीरुपसः २,२, १,२ सभि ब्रह्मीरनूपत ९, ३३, ५: साम, ८७9
अभि स्वा पाजो रक्षसः ६, २९ अभि मुवेऽभमिमगाय २,२१.२
अभिसत्वा पूवपीतये €, ३, ७, साम. २५६; १५७३; अभिभूरहमागमं १०, १६६. ४
अवरव, २०, ९९, १ अभि यज्ञंगृणीष्िनः १, १५. ३; बा. गर २९. २१
अभिस्वरा पू्ेपीतये १, १९, ९ नि. १०, ३७ भि य देवी निक्रति; ७, ३७. ७
आमि स्वा योषणो दश्च ९, ५६, ३ भमि यं देन्यदितिः ७, ३८, 8
जमि स्वावृषभा सुते <, 8५, २२) सान, १६१; ७३८; भिये स्वा विभावरि ५, ७९
अध्व. २०, २२. १ भभिये मिथो बनुपः ७, ३८,५
भाभि ष्वा श्र नोनुमः ७, ९२, २२; साम, २३२, ६८०; अभियो मिना दिवं ३,५९.७; वा, य, ३८, १७; ते.
स.
अयव, २०, १२१, १६ वा. य, २७, ३५; तै. सं. ४; १; ठ, ३; त. भा. 8.३,
२,४, १४, २ भनि वचा सुवसनानि ९, ९७, ५०; साम, १४२७५
जामि ग्वा तिंधो शिष्जुमित्‌ १०, ७५. ४ अभि बह्य उतये ८. १२, १५
भभि धां महिना सुवं १०, १९९ भामि वदह्धिरमलः ९, ९, ६
भ।भे युम्नं बृहद्यश: ९, १०८, ९; साम. ५७९; १०१९ अभि वां नूनमश्विना ७, ६७, ३
भमि युर्नानि वनिनः ३, 8०, ७; अयव, २०, ६.७ अभि वायु वीलयपां ९, ९७, 8५: साम. १४२६
अभि द्रोणानि ब्रवः ९, ३३, २; साम. ७१५ अभि विप्रा अनृत गावः ९, १२, २; साभ, ११९७
आभि द्विजन्मा त्रिच्रद्‌ ९. १४०. २ अभि विप्रा भनूषत मूर्धन्‌ ९, १७. ६
भाभि द्विजन्मा त्री रोचनानि १, १४९, &; राम. १७७५. भमि विश्वानि वार्या ९, ४२, ५
भभ्निन दा यूथस्य माता ५, ४१. १९; नि. ११. ४९ भिद्य सपटनान्‌ १०, १७४, २; अथव. १ २९,य्‌
भभि नक्षतो मभियेतं २, २४, १६ सभि वेना अनूषत ९, ६४, २९१
भमि नो देवीरवसा १,२२, ११ अभि वो भवं पोप्यावतो ५, ४१. ८
भभिनो नयं वसु ६.५३ जभि बो देवीं धिव ७, २३४, ९
अभि नो वाजसातमं ९, ९८, १; साम. ५४९; १२३८ अभि वो वीरमन्ध्ो मदेषु ८, ४९, ९६; सान. ९१५
अभि भ्र गोपतिं गिरा €, ९९, ४ साम. १६८; १४८९; अभि भ्ययस्य खदिरस्य ३, ५३, १९
भधवे. २०, २२, ४; ९२. १ अभि ब्रं न, तत्रिवे ८, 8, २५
भन्नि भ्र दुदुजनयो न४, १९, ५ अभिन्कग्या चिदद्विवः १, १३३, २
आभे प्र भर पता षत्‌ ८, ८९. ४ अभि इ्यावं न कृरनेभिः १०,६८६११) भयं २०,१९,१९
भभि प्रयांसि वाहसा ३. १९, ७. साम. १५५७ अभिष्टने ते भद्रिवः १, ८०, १४
जि प्रयामि सुधितानि ६, १५, १५ अभिष्टये सदाडृधं <, ९८, ५
कणेरवु-मन्त्राणाम्‌ { <९० 1

जभि सिप्मो भञिगात १, ३३, १३ तै. >!, २,८,४, 8; ` अस्थाभि हि श्रवसा ९, ११०, ५ साम. १५०अनि. ५,४
नि, ६, १६ घ्व नमाकवत्‌ €, ४०, ४
सभि सुवानास दवः ९, १७, २ भम्यवत सुष्ातिं गभ्यस्‌ ४, ५८, १०} भधवे. ७, ८२, १;
अभि सूयवसं नय १, ४२, € दा. य. १७, ९८

अभि सोमास भायवः ९, २६, 8 भस्य द्यक्ष: ९, २०, ४; साम. ९७९१


अभि सोमा भाववः ९, १०७, १8; उम. ५२८; ८५६ अभ्यषे महानां ९, ९, ४
खमि स्वपूभर्मिथः ७, ५६, २ भ्यं विचक्षण ९, ५९, ५
असि स्वरतु ये तव ८, १३, २८ अभ्यषं सहस्तिणे ९, ६३, १२
भमि स्ववृष्टिं मदे भस्य युध्य १, ५२९, ५ अभ्यषं स्वायुघ ९, 8, ७; साम. १०५३
भमि हि सत्य सोमपाः ८, ९८, ५; सास. १९४८; अथव, अभ्य १घौनपच्टुतः ९, ४, <; साम. १०५४
२०, ६8, २ अभ्यवस्थाः प्रजायते ५, १९, १
अभीक भान्तां पदवीः २, ५६; 8 ` अम्यारमिददरयः ८, ७२, १९; साम. १९०३
जभीरदुमेकमेकः १०, 8८,७; नि. २, १० अभ्यूर्णोति यज्नगनं €, ७९, २
भभी न जा घवृष्स्व 8, ३१, ४ अशपरुषो न वाचा १०, ७७, १
भभी नवते बहुदः ९, १००, १; साम. ५५० अन्नानि शधो मरुतः ५, ५४, ६१ नि. ६, ४
भमी नो अगन उक्थम्‌ ९१, १४०; १३ अभ्रावरो न योषणः 8,५, ५
भमी नो भा दिम्या ९, ९७, ५१; साम. १४९८ अश्नातृष्यो जना ववं ८, २१, १३; साम. २९९) १३८९)
भभीदममष्न्या उत ९, १,९ भर्व. २०, ११४, ९
भभीमवम्बन्त्सवभिष्टिमूतयः १, ५१, २ लश्चातेव पुंस एति १, १२४, ७; नि. २, ५
भमीटतस्य दोहना नूषत १, १४४, ₹ धमयिष्टां भारता ३, २२, २
अभीतस्य विष्टप ९, २४, ५ भमंद्न्मा मरत स्तोमः १, १६५, ११
अभीवर्तेन हविषा १०, १७४, ९; मधवे. १, २९, १ भमेदान्रस्तोमान्प्र भरेम ९, १२६, १। नि.९,१०
अभीवृतं हश्नेविश्वरूपं १, २५; 8; तै. प्रा. २,८,६, ९ भमन्मष्ोदनाशवः ८, १, १४; अयव, २०, ११६, ९
अभी षतस्वदामर ७, ३२, २४; सास. २०९ ताज्यव्रा. ९, १०, १
अभी घु णः सलीनौ 8, ३१, ३; साम. ६८४; अध्व, अमाज्रश्चिद्धवथो युवं १०, २९, ९
२०, १२४, २; वा, थ. २७, 8१; ३६, ६; तै. भा. अमाजूरिव पित्रोः २, १७, ७
४, ४२,३ अमादेषां भियसा ५, ५९, २
अभी पुणस्त्वं रथिं ८, ९३, २९१ अमाय वो मरुतः ८, २०, प
लमीष्व १: पौस्येः १०, ५९, २ भमित्रहा विचर्षणिः ९, ११, ७) साम. १४४७
अभीहि मन्यो तवसः १०, ८३, २ भध. ४, ३२, ३ आघरत्रायुधो मरुतामिव र, २९) १५
भभुग्खु प्र देम्या ८, ९, १६; यवे. २०, १४२, १ अपरिनती दैव्यानि वरतानि १, १२४, ९. १, ११२
अभूदिदं वयुनमो घु भूषत १, १८९, १ अमी य कक्नानि हिताकषः १, २४, १०; त. ना"
अभूदु पारमेतवे १, 8६, १९ नि. ३, २०
अभूदु भा उ भशवे ९, 88६, १९ अमी वे देवा स्थन १, १०५, ५; साम. ३९८
अभूदु वो विघते रए्नधेयं 8, ३8, ४ अमी ये पंचोक्षणः १, १०५, १०
अभूदुषा दव्रतमा मघोनी ७, ७९, ३ अमी ये सत्त रदमयः १, १०५, $
भमीवदा वाखोष्पते ७, ५५, १) नि. १०१ ९५ ९ भै,
भभृूदुषा स्शतष्युः ५, ७५, ९ ,
भमूदेवः सविता वधः 8, ५४, ९; ते. घ्रा. २, ७,९३, 8 अमीषा चतं रति १०/१०३, १९; लाम६,१८९५५ '३६
भभूख बीर गिवेणः ६, ४५, १३ ३,२, ५) वा, य. १७, 88) निः १९; >
अभूरेको रभिपते ६,३९, १ भमूरः कविरदिविः ७, ९, २
जभू्दकिीम्बु, आयुः; १०, २७,७ । अमूरा विश्वा शषणाविमा ७, ६१, ५
[ ८११] वणोलुकमसूची |

भमूरो होषाम्यसादि 8, ६,२ : अयं सु तुभ्यं वरुण खधादः ७, ८६, ८


अमूर्या उप सूरये १,२३.९७ अथर्व, १,४,२; बा. य. ६,२४ भयं सूयं हवोपषद्‌ ९, ५४, २। साम. ७५६
अश््तेन सकता ९, ६९, ५ भयं सो भग्निराहुदः ७, १, ९६
भगतं जातवेदसं ८, ७४, ५ भयं सो अग्नियंरिसन्‌ ३, २२, १; वा.य. १२, ४७) तै. सं.
अमेव नः षटवा २, ३६, ३} वा. य, २६, ४ ४,२,४,२
अम्बयो यन्स्यभ्वामिः १, २३, १६; अयव. १, 8, १ भवं सोम इन्र ह्यं उवे ७, २९, १
अभ्वि्ठमे नदीम २, ४१, १६ भयं सोम इनदर तुभ्यं ९, ८८, १ साम, १६७१
भम्यष्सा ठ द्व्‌ श्रपिरस्मे १, १६९, ३; नि. 8, १५ अयं सोमः कपविने ९, ६७, १९१
अयं सः जये पुरः ४, १५, ४ अयं सोमश्वम्‌ सुतो ५, ५१, 8
भषं यन्तो देवया भयं १, १७७, ४ भयं स्तुतो राजा वंदि १०, ६९, १६
भयं थथा न ला सवत्‌ €, १०२, <; साम. ९४७ धवं स्दादुरिह मदिष्ठः ६, ४७, २
यं यो निश्वल्नमायं षयम्ते 8, ३, २ अयं ह यद्वां देवया उ ७, ६८, 8
अयं यो वध्रः पुरुषा १०, २७, २१. अवं हयेनवा एदं ८, ७६, ४
अवं यो होता किर स १०, ५२. ३ नि. ६, २३५ अयं हि ते ममघव॑ः १०, १४४, १
धयं रोचयद्रचः ६, ३९, ४ भयं हि नेता वरुणः ७, 8०, ४
भयं वां कृष्णो अश्विना €, <५, २ भयं होवा परथमः ६, ९, 8
भयं वाँ घर्मो जश्िना ८, ९, 8; अथवे, २०, ११९४ मयं विरकषिषु ७, 8, ४
अयं वामद्रिभिः सुतः €, २२,८ अयं हृलुरगभीतः ८, ७९, १ ते. बरा, २, ४, ७, ६
अयं घ स तुरो मव्‌; १५, २५, १० “
अयं वां परि पिष्यते ४, ४९, २ तै. भा. ३, २, ११, १
अयं वां भागो निष्ितः €, ५७, 8 अयं चक्रमिपणससूरयस्व ४, १७, १४
अयं वां मधुमत्तमः १, ४७, १; साम, २०६ धयं जायत मनुषो धरीमणि १, १२८, १
भयं बां मिघ्रावरुणा २,४१.४, साम, ९१०६वा. य. ७, १९; शयं त शा षणेघुतः ९, ६७, १२
अयं त इन्द्र सोमः ८, १७, ११। साम, १५९) ७२५
तै.स. १ 8; ५, १
भयं विचपैणिर्हितः ९, ६२, १०; साम, ५०८ अथर्व, २०,५, ५
भयं बिद्चित्रहशीकं ६, 8७, ५ यं ठ एमि तन्वा ८, १००; १
भये विप्राय दा्यपे १०, २५, ११ अयं ते अस्तु यतः ३, ४8, १
अयं विश्वा अमि श्रियः ८, १०२, ९; साम, ९४८ भयं ते भसु्युपमेषषवाङ्‌ १०, ८२, ६; अथव. ४, १९, ६
भयं विश्वानि तिष्ठति ९, ५४, ३१ साम, ७५७ भयं ठे मापे जने ८, ६४, १०
भयं श्तश्वातयते 8, १७, ९ ठ धयं ते योनिक्रःष्वियः २१२९११० भयव, २,२०,१ वा, प्‌.
अयं वेनश्रोदयत्‌ १०, १२३, १; वा, य, ७, १९ तै, सं. ३, १४; १२, ५२] -९५, ५९ ते. सं, १,५,५, ए,
५.
४, २,४) २।७, १३, ५। ते. त्रा. १,२, १,
१, ४, ८, श; नि. १०, १९ २,५,८,८
अयं वो यज्ञ श्रभवः 8, २४, ३
अयं शण्वे भधजयन्नुल ४, १७, १०; ते, मा. २, <, १,१ भयं ते शय॑णावति ८, ६४, ११
अयं ते स्तोमो णप्रिपः १, १६९, ७
अयं सम मा ठन्‌१,१२०, ११ ११००
अयं दुकषाय साधनः ९, १०५, ९। साम
भये स यस्य शर्मन्‌ १०, ६, १ धयं द्षस्यरयेभिः १०) ९९, १९
अयं स यो दिवस्परि ९, २९, ४; साम, ९००
अयं स यो बरिमाणं ६, 8७, 8 अयं दिव हयतिं विश्वं ९, ९८, ९
अयं दीर्घाय वक्षसे ८, ९२, २०
+~ अयं स कित १, १६४, २९; भयव. ९, १०, ७; नि २,९ अयं देवः सहसा ६, 88, २२
अयं सहखशविभिः ८, ३, ४५ साम, १९०८; भयवे, अयं देवान मिपसामपख १, १९०) ४
२०, १०४६, २ वा. य. २३, <३
अयं देवाय जर्मन १, २०, १
भयं स होता यो दविजन्मा १, १४९, ५) साम. १७७६

तरत्वेद-मन्घ्राणाम्‌ [ ८२२ ]

अयं देवेषु जागृविः ९, ७४, ३ अयंमे हस्तो भगवान्‌ १०, ६० १२; भध, 8, १३, ६
अयं चावाष्थिवी ६, ४९, २४ अयांसमभने सुक्षितिं २, ३५, ९५
अयं योतयदयुतः ६, ३९, ३ अया चित्तो विपानया ९, ९५, १२; साम. ८०५
अहं नाभा वदति वल्गु वः १०, ६२, अया ते भन्ने धिधेमोरजे २,६, २
अवं निधिः सरमे १०, १०८, ७ भया ते मग्ने समिधा 8, 8, १५; ते. स. १,२, ९४, ६;
भयं नो विद्वान्‌ ९, ७७, 8
नि. ३, २१
भयमकृणोटुषसः ६, ४४, २३ अया धिया च गव्यया ८, ९३, १७; साम" १८८
भयमग्निः सहक्तिणः <, ७५, 8; वा. य, २१;तै.स. अया निजघ्निरोजसा ९, ५२, २६; साम. १७१५
२, ९, १९१, १४, ४,४, १ अया पवस्व देवयुः ९, १०६, १४; साम. ७७२
भयमग्निः सुवीयस्येदो २, १६, १; साम. ६० अया प्रचरस्व धारया ९, ६३,७; साम. ४९३; १२१६
भयमश्चिररप्यति १०, १७६, 8; ते. से. ३, ५, ११, जया पवा पवस्वना ९, ९७, ५२; साम. ५४१; ११०४
अयमप्न

िवेध्रयश्वस्य १०, ६९, १२ अयाम धीवतो धियः ८, ९२, ११
भयमगने जरिता स्वे १०, १९२, १ भयामि घोष इन्र ७, २३, २; जयवै. १०, १९, २
भयमग्ने खे भ्रपि €, ४४, २८ अयामि ते नमउक्ति ३, १४, २
भयमस्मान्वनस्पतिः ३, ५३, २० अया र्चा हरिण्या ९, ११९, १ साम. ४६३! १५९०
अयमस्मासु काभ्यः १०, १६४, २ अभया वाज देवहितं ३, १७, १५} साम. ४५४; जयथ,
भवमस्मि जरितः पश्य €, १००, ४
१९; १२, १; २०, ६२, ३; १२४, ६
अयमिन्द्र घृपाकपिः १०, ८१, १८; अथव. २०,१२६,१८ अया वीति परि खाव ९, ६९, १ साम. ४९५; १२१०
भयमिन्द्रो मरूसखा ८, ७६. २ -अया सोमः सुकृलयया ९, ४७, ?, साम. ५०७
भयमिह परघ्रमो धायि ४, ७, १ वा.य. ३, ५; ५,२६६; अया. ह ल मायया वाढृधानं ६, २२, द, भवै, २०, ३६१६१।
भयस
३३, ६ ते. स, १,५,५, १ अयुक्त सत शुध्युवः १, ५०, ९; अथव, १३, २, ९४
ते समतसि १,३०.४; साम, १८२; १५९९; जयते. २०, ४७.२९ ते. चा, २,६७५,४
२०, 8५, १ नि. १, १० अयुक्त सक्त हरितः ७, ६०, ३
अयमु ते सरस्वति वसिष्ठः ७, ९५, ६
अयमु त्वा विचर्षणे €, १७, ७; अथर्व. २०, ५ भयुक्त सूर एतशं ९, ६३, <; साम. १२१७
1 (4 अयुजो असमो नृभिः ८, ६२, २
अयु बां पुरुतमो रयीणां ३,६२, २
अयसुशानः पथंव्रिं ६, ३९, २ अयुज्रेत इद्र विश्कृष्टीः १, १६९ २
अयस ष्यप्र देवञुः १०, १७६, ३; तै. स. ३, ५, अयुद्ध दुधा इतं €, ६५, ३; साम, १२९४०
१९, १ अयुद्धसेनो विभ्वा १०, १३८, ५ र
भयस प्य सुमहा ७,८, २ भयुयुरसन्ननवद्यस्य सेनां १, ३२, ^ ध
` `1 अयमेक दृष्या पुरू ८, २५, १६ अयो दष्टो भर्चिषा १०, ८७, २; अथव, + र
यमेप्नि विचाकशत्‌ १०, ८६, १९; भयव, २०,१२६,१९ अयोद्धेव दुर्मद भा हि जद्धे १३२, ते. वा २, ५, ४,२
अय पथा अनुवित्ताः ४, १८, ९
अयं पुनान उपलः ९, ८६, २१; साम. ८२३ >
हि १घ्ना १ सुतेषु नः ८, ९२,९२, २६२६ ,
मरं हि
भयं पूषा रायिभेगः ९, १०१,७; साम, ५४६; ८१८ १०, ९६, ७; अथव. २०, ३१, २
अरं कामाय
भयं भराय सानसिः ९, १०६, २; साम, ६९५ अरं इृण्वसु वेदिं १, ७०, ४ ?
अयं मतवान्छुनः ९, ८६, १३ अरं क्षयाय नो महे ८, १५ १३
भयं मातां पितता १०, ९०,७ + खरण्यान्यरण्यानि १०, १४६, १ ते.प्रा, २,५,५ #
भयं मित्रस्य वरुणस्य १, ९४, १२ नि. ९, ३०
जस्योनिरति जातवेदाः ३, २९, २; साम. ७९
अयं मित्राय वरुणाय शचतमः १, १३६, 8
अयं मिश्रो नमस्यः ३, ५९, 8 तै. घा, २,८,७,५
अरं त इन्द्र कश्चये ८, ९२, २४; साम. १६६९२
अयं मे पीत उदयति ६, 8७, ३ अरं दासो न मी्हुषे कराणि ७, ८९, 9
[८२३ ] वर्णाुक्रमसूषी ।

च ८, २९१, १२ | सवंद्धिरमने भवतो नृभिः १, ७३. ९


अरममाणो जस्येति ९, ७९, ३ अर्व॑न्तो न श्रवसो भिक्षमाणा ७, ९०, ७; ९१, ७
भरमयः सरप्तः २, १३, १२, अवांग्रयं विश्ववारं ते ६, ३७. १
अरमश्वाय गायति €, ९२) २५; साम. ६६८ अर्वाग्रथं नि यच्छतं ८, ३५, २२
अरं म उल्लयाम्ण ४, ३२, २४ अर्वाहहि सोमकामं स्वाहुः १, १०४, ९; अथर्व, २०, ८९
अरं मे गन्तं हवनायास्मे द, ६३, २ अव्‌ त्रिचक्रो मधुवाहनो ?, १५७, रै: साम. १७६०
अरइमानो येऽरथा ९, ९७, २० अर्वाङ्नरा दैडेनावस्ा ७, ८२, ८
अरा इवेदचरमा ५, ५८, ५; त. ब्रा. २, ८, ५,७ अर्वाचीनं सु ते मनः ३, २७, २; अथव. २०, १९, ९
अराधि होता निषदा १०, ५३, २ अर्वाचीनो वसो भव 8, ३२, १४
अराधि होता स्वनिपत्त १, ७०, ८ अर्वाची सुभगे भव 8, ५७, ६; जधरव, ३, १७, < तै, भा.
अरायि काणे विकटे १०, १५५, १; नि. ६, २० 8,६,२
अरावीदृशुः सचमानः ९, ७४, ५ अर्वाच रवा पुरुष्टुत ८, ६, ४५; ३१, २०
अरित्रं वा दिवस्पृथु ९,४६, ८ भर्वाच शवा सुखे रथे २, ४१, ९} भयव, २०, २३, ९
अरिष्टः स मर्तो श्च १०, ६३, १२ अर्वाच दम्य जनं ?, ४५, १०
भरुणप्सुरुपा अभूत्‌ ८, ७३, १६ अर्वाचमच ययं नुवाहणं २, ३७, ^
अरुणो मा सव इकः १, १०५, १८} नि. ५, २६ अर्वाचा वां स्तयो १, ४७, ८
अरूपस्य लुहितरा ६, 8९, ३ अर्वाच्यो भ्या भवता २, २९, ६; वा, य, २३२,५९१
अर्धौ हव श्रवसे सातिं ९, ९७, २५ ४
अरूपो जनयन्गिरो ९, २५, ५
अरूरूचदु रसः परभ: ९, ८३, ३; साम. ८७७ अर्वावतो न आ गहि प्रा ३, ९०, €; भधव. २०।६, ८
अरोरवीद्‌ बरष्णो जस्य २, ११ १० अर्वावतो न आ गद्यथो शक्र २,३७.११; भयव. २०.२०४;
अधेत प्ा्चत ८, ६९, ८; साम, २६२; अथव. २०, ९२,५ ५७, ७
अर्षा णः सोम शं गवे ९, ६९१, १५; साम. १३३७
अव्‌ शपा दृषभिः १, १७३, २ अपां सोम धुमत्तमो ९ ९५, १९} साम, ५०३, ९९४
अर्च॑त एके महि साम मन्वत ८, २९, १०
अहंन्तो ये सुदानवः ५१५२, ५
अचतस्सवा हवामहे ५, १३, १ अष्टन्विभपि सायकानि २, ३२, १०; त, अ।. ६ ५, ७
अचेन्ति नारीरपसो न विष्टिभिः १, ९९, २; साम, १७५७
अचा दिवे ब्रहते शूष्यं १, ५8, ३; नि. ६, १८ अलावृणो व इन्द्र २, ३०, १०; नि, ६ २
अचामि ते सुमति ४, 8. ८; ते. स. १, २ १४, ३ अकाय्यस्य परशुननाश ९, ६७, २०
अवंशे च।मस्तभायव्‌ २, १५, २
अर्चामि वां वर्धायापो १०, १२. ४; भयव, १८, १, ३१
अवः परेण पर एव। १, १६४. १७; अयव. ९, ९, १७
अचौ शक्राय शाकिने शची ९, ५४, २
बः परेण पितरं यः ९, १६8, १८) थवै. ९, ९, १८ त
भणांधि चितप्रथाना ७, १८, ५
अवक्रक्षिणं दषम यथारं ८, १, २; साम, १३९१; भयव.
अथमिद्वा उ भर्थन १, १०५, २
२०, ८५, २
अथिनो यंति चेदर्थं ८, ७९, ५
भरं वीरस्य शृतपां ७, १८, १६ अव कन्द दक्षिणतो गृक्टाणां २, 8२, ३
अमो न कुमारकः ८, ६९, १५; अधे, २०,९२, १२ अव क्षिप दिवो अहमानं २, ३०१ ५
अय॑मणं वरणं मित्रमेषां ४, २, 8 अव चष्ट क्रचीपमो €, ६२, ६
अर्यमणं ब्रहस्पति २०, १४१, ५; थव. २, २०, ७ अव तेहेोवरूणनमोभिः १, २९, शःते,स. १, ५, ११,३
अव श्मना भरते केतवेदाः १, १०४, ३
वा.य. ९, २७ तै. सं. १, ७, १०, २
अयमा णो अदितिः ३, ५४, १८ अव स्या दृहतीरिपो १०, १३8४. ३
अव स्वे हद भवतो ६, 8७, १४
भवंम्ये वरुण मित्य वा ५, ८५, ७ अवद्यमिव मन्यमाना ४, १८, ५
अर्यो वा गिरो धभ्यचचं १०, १४७८) ३
अर्यो विशां गातुरेति १०, २०, ४ अव धुतानः कर्शं ९, ७५, ३; साम, ७५०९
ऋरषेद्‌-मन्त्राणाम्‌ { <९४ ]

शव भ्रप्सो भ्चमतीमविष्ठ ८, ९६, १३; साम. २९३; जवासां मघवञ १, १३३, ३


भयव, २०, १३७, ७; तै. मा. १ १६३ अवासृजः अश्वः श्वय; १०, १३८, १
9. रिष्या खज्नानो ७, ८६, ५ अवासृजत जित्यो न 8, १९० २
भव दके मव त्रिका १०, ५९, ९ अविता नो भजाश्वः ९, ६७, १०
भव नो जिना शिशीि १०, १०५, ८ अवितासि सुन्वतो ८, ३६, १
भवन्तमघ्रये गृहं ८, ७३, ७ सविददक्षं मित्रो ६, 88, ७
भवन्तु नः पितरः सुप्रवाच १, १०६, ३ अविन्दद्दिवो निष्ठितं १, १३०, ३
अघन्मु माञुषसो ६, ५२, ४ अविन्दं ते जतिषटितं १०, १८१, २
भवरपतन्तीरवदन्‌ १०, ९७, १७; वा. य, १२, ९१. सं. विप्रे चिद्धपो दधत्‌ ६, ४५, २
४,२,६,५ अविप्रो वा यद्‌विध्‌ ८, ६१, ९
.भव यण्छयेनो भस्वनीदू छ, २७, २ भविषटं धीष्व्रधिना ७, ६७, ६; त. चरा. २,४, ९,७
अव्र यरवं रातशतव १०, १३४, 8 भविष्टो अरमान्विश्वासु ७, २६, १९
अव यशस्वे सदस्थे ८ ७९, ९ भवील्नो अग्निहग्यान्‌ ७, ३४, १४
अवस्या शुन आात्राणि 8, १८, १३ अवीरामिव मामयं १०, ८६, ९; अथर्व, २०, १२६, ९
अवधयन्‌ सुभगं सप्त यही, ३, १, ४
नि. ६, ३१
भवमंह इब दादि श्वधी नः १, १३३, ६ भवीदषद्ो भता ८, ८०, १५
धवर्पीविषसुदुः ५, ८३, १० अवीष्ुषन्त गोतमा ४, ३२, १२
त्रविद्धं तौगन्यमप्सु १, १८२,.६ अवेयमशवे्ुवतिः १, १२९, ११ 4
भव वेदं होत्रामियैजेत ७, ६०,९ अवोचाम कवये ५,१,१२; वा. य. १५.२५; तं, स, ४,४,४,९
भव सिधु बरुणों रिव ७, ८७, ६ भवोचाम नमो गस्मा १, ११९, ११
भव्छजन्नुप एमना १, १६२, १९१ भवोचाम निवचनानि १, १८९, ८
भवर्ज पुनरभने १०, ९६, ५; मथव. १८, २, १०६३. ना. भवोचाम महते सौभगाय ८, ५९, ५
६, 8, # अवोचाम रहूगणा १; ७८, ५
भव, खजा वनस्पते १, १३, ११ अवो द्वाभ्यां पर एकया १०, ६७, ४; अधर्ष, २०, ९१४
भवसृष्टा पर्‌। पत ६,७५.११; साम, १८६३; अथव. ३,१९.८; भवोरिष्या वां छ्दिंषः ९, ६७, ११
वा.य, १७,९५ ते.स. ४,६,९,४; तै,बा, २,७,६,२३ अवोर्वां नूनमश्िना युबाङ्ः ७, ६७, £
भव स्षधि पितरं योधि ५,३,९ अब्ये पुनानं परि वार ९, ८8, २५
अवस इदंायतः १०, १२९; २; साम. १०९२ अव्ये वधूयुः पवते ९, ६९, २
शव स यस वेषणे ५,७,५ भग्यो वारे परि प्रियं ९, ५०, २; साम, १२०७
अवस्यते स्तुवते कृष्णियाय १, ११६, २३ अग्यो धारे परि प्रियो ९, ७, 8; साम. ११३२
भव स्य शूराध्वनो नान्ते 8, १६, २; भथर्व, २०, ७७, २ अग्यो वारेभिः पवते ९, १०१, १६
अघ स्यूमेव चिन्वती ३, ६१, 8 अशोच्यग्निः समिधानो ७, ६७, २ १२
भव स्वयुक्छा दिव भा शथा १, १६८. ४ अश्नापिनद्धं घु १०,९८,८; भयव, २०,१६,८ न, १०,
भव सराति गगरो ८, ६९) ९; धव, २०,९२,६ जदमन्वती रीयते १०,५६९,८; अथव. १२, २१ २९ वा" 4"
जव स्वेदा इवाभितो १०, १३४, ५ ३५) १०; तै. भ. ६,३, २
सवरा कस्पेषु नः पुमः ९, ९, ७ महमास्यमवतं बरह्मणः २, २४, 8; नि. १०, १३ ८
अवा चचक्षं पद्मस्य सर्व; ५, ३०, २ ७8; तै. स"
स्याम तं काममग्ने ६, ५, ७; वा. य, १८,
गवा लु कं ज्यायान्‌ १०, ५०. ५ १, २, १४, ३
अवा नो भग्न ऊतिभिः १, ७६, ७; साम. १५२४ अहयाम ते सुमतिं देव १, ११४०२
भवा नो वाजयुं रथं ८, ८०, & , अश्रवं हि भूरिदावत्तरा वां १,१०९; २. सं, १,११४.४
„ भवाव्षत धीतयो ९, १९६
नि. ६९,९
{ <९५] बर्णानुकरमसूची

सप्रीरा ठनूभैवति १०, ८५, ३०; गधर्व, १8, १, २७ ¦ घश्चो रथी सुरूप हत्‌ ८, 8, ९: साम, २७७
अश्वव्थे वौ निषदनं १०, ९७, ५: चा. य, १९, ७९; ३५९; अश्वेव चि्रार्पी 8, ५२, २; साभ. १७२६
तै. स.४, २,६, २ अश्वोन कटो वृषभिः ९, ९७, २८
ज्वं न गीमीं रथ्यं ८, १०३, ७; साम, १५८४ शो न कंद्न्जनिमिः ३, २६. २
श्वं न गूलष्टमश्चिना १, १९१७, 8 भश्वोन चक्रदो दृषा ९, ९४, ३
शक्रं न्वा वारवन्तं १, २७, १; साम, ९७; ६२४; भो वोढा खुखं ९; ११२, 8; नि. ९, २
नि.१, २० अश्वस्य रमना रथ्यस्य ४, ४१, १८
भश्चनिः | रथप्रां <) ७४, २० भश्य्यो व।रो मभवः १, २२, १२
शश्व<त्र जनिमास्य २, ३५, ६ अषाज्हं थुतसु एतना १,९१,२९; वा. य. ३४, २०: तै. घ्रा.
शश्वा ्वेदृरषासः ५, ५९, ५ २,४,३,८; ७,४, १
भश्वादियायति यहदरन्ति १०, ७३, १० भवषान्डसुप्र एतनासु ८, ७०, £: साभ, ११५६: भपर्व.
भश्वान या वाजिना ६, ६७, ४ २०, ९२, १९
अश्वावम्तो गग्यन्तो १०, १६०, ५; अथर्व, २०, ९६, ५; भान्हो लगने बषभो २, १५, ४
ते. घ्र, २, ५, ८, १२ अष्टा महो दिवो १, १२१, ८ ष
भश्वावति प्रथमो गोषु १, ८३, ६; भध. २०, २५, १. अष्टौ पुत्रासो भदिवेः १०, ७२, €; तै, भ।. ?, १३, २
अश्वावतीं सोमावती १०,९७,७; बा. य, १२, ८१; त, स. त्य घ्रा. २४, १२, ९
४,२,६, ४ शष्ट व्यख्यत्‌ ककुभः १, २५, < वा. य, २४, २४
भश्वावतीरगोमतीनं ७, ४१, ७; ८०, ३; अध्व. ३, १६१७;
सच्च सच परमे म्योमन्‌. १०, ५, ७
वा. प. ३४, ४०; ते. त्रा. २,८,९ ९ असत्सु मे जरितः १०, २७, ९ .
भश्वावतीर्गोमतीरविश्ववारा १, १२३, १२
असदत्र सुवीर्यं ८, २१, १८
लश्चावतीरगोम तीरविश्वसुविदो ९, 8८, २
अन्नितवे आहवनानि ७, €, ५
भश्वावन्तं रथिनं वीरा १०, ४५ ९
भश्वासो न ये ज्येष्टा १०, ७८, ५ असपत्नः सपत्ना १०, १७४, ५} अधर्ष, १, २९, ६
असप्न सपरनप्नी १०, १५९) ५
भश्वासो ये वामुप ७, ७8, 8 जसम क्षत्रमसमा मनीषा १, ५४, ८
भिना परि वामिषः ३, ५८, €
भिना पिवते मधु ९, १५, ११; ते. घ्रा, २,७, १२१ १ अक्षमातिं नितोशनं १०, ६०, २
असंगो जायसे मात्रोः ५, ११, ३ ते. बा. २,४,३, ३
भश्चिना पुदवंससा १, ३, २ असर्जि कशो भनि ९, १०६, १२: साम, ९४२
अश्विना मधुमत्तमं ९, ४७, ३ असर्जि रथ्यो यथा ९, २६, १; साम, 8९०
भश्िना मशुुत्तमो २, ५८, ९ असिं वक्षा रथ्ये ९, ९१, १; साम. ५४६
भव्िना यञ्वरीरिषः १, ३, १
असां बां स्थविरा वेधा १, १८१, ७
भश्विना यद्ध कर्हिचित्‌ ५, ७४, १० भसाजं वाजी तिरः पवित्रं ९, १०९, १९
भिना यामहूतमा ८, ७३, & भसर्जिं स्कम्भो दिवि ९) ८९, ४९६
भश्विना वर्तिररूद्‌ा १, ९२, देः साम, १७३४ अक्श्रतः शतधारा ९, ८8, २७
भिना वाजिनीवसु ५, ७८,३
असश्रता मघवन्चयो हि ७, ६७, ९
भतिन वायुना युवं २, ५८, ७ असश्नन्ती मूरिषरि ९, ७०, २; नि. ५, २
भश्चिनावेह गस्छतं ५, ७५, ७; नि. २, २० सादि वृघ्रोबदिः ७,७,५
भश्रिनावेह गय्छतं ५, ७८, १
भश्िना खु विचाकशत्‌ ८, ७३, १७ भसाम यथा सुषखाय १, १७३, ९
अघामि हि प्रयज्यवः १, ३९, ९
भशरिना स्वपे स्ति ८, २९, १० असाम्योजो विन्या १, ३९, १०; नि. ६, २३
भश्विना हरिणािव ५, ७८, २ असावन्यो भसुर १०, १२३२, ४
भक्रिनोरसनं रथं १, ९१२०, १०
क० १०४
क्रग्वेद-मन्त्राणाम्‌ [ ८२६ ]

=
ते ञ््चषाणाय ५, ४३, ५ `| अस्तेव सु भ्रतरं १०, ४२, १; अथव, २०,८९, श
असावि देवं गोक्रजीकं ७, २९१, १, साम. ३१३ भस्तोदवं स्तोम्या १, १२८, १३
जसावि सोम इन्द्र ते ९, ८४, १; साम, ३४७; १०२८; अस्थुर चित्रा उषसः , ५१, ए
वै. स. ९,8४, ३९, १ अस्मभ्यं रोदसी रयिं ९. ७, ९; साम, ११३8
असावि सोमः पुरुहूत १०, १०४, १ अस्मभ्यं वाजिनीवसू ८, ५, १२
भसावि सोमो जरुपो ९, ८२, १; साम. ५९२; १३९६ मस्मभ्यं सु स्वामिन्द्र १५, १३३, ७
नसाम्धद्यमेदायाप्सु ९, ६२, ४; साम. 8७३; १००८ अस्मभ्यं सु वृषण्वसू ८, २६, १५
भसिक््यां यजमानो ४, १७, १५ भस्मभ्यं गातुवित्तमः ९, १०६, ६
भसि यमो भल्यादिष्यः १, १६३, ३; वा. य, २९, १९६; भस्मभ्य तददिवो जद्धथः २, ३८, ११
तै. स. ९, ६,७, १ मर्मभ्य तद्सों दानाय २, १३, १२; १४, १९
भसि हि वीर सेन्यो १, ८१, २; साम. १००३; अधर, अस्मभ्यं तां जपा वृधि 8, ३१, १३
२०१५६, २ भस्मभ्य सा वसुविदं ९, १०४, 8} साम. ५७
भसुनीते पुनरस्मासु १०, ५९, ६ अस्मभ्यमिदातिद्रयुः ९, २,९; साम. १०४६
भसुनीते मनो भसासु १०, ५९, ५; नि. १०, ४० अर्मा-भस्मा इदन्धसो ६, ४२, ४; साम. १४४३
सुन्वन्तं समं जहि १, १७६, भस्मा इस्काग्यं वचः ५, २३९, ५
असुन्वामिन्द्र संसद्‌ ८, १8, १५ .अथर्व. २०, २९, ५ जस्मा टु गनाश्चिद्‌ १, ६९, €; भथव. २०, २५,८
भसूत पूर्वा वृषभो २, ३८, ५ अस्मा ददु दनु १,६९, १५; मधं २०, ३५, १५
असूत रभिमंहते १, ९६८, ९ भसा ददु त्यमुपमं १, ६९, ३; अथव. २०, ३५,३
भसक्षतप्रवाजिनो ९, ६४. 8; साम. ४८२; १०३४ भस्मा इदु ववष्टा तक्षत्‌ १, ६१, ६; अथव,
२०,३५, +
भसब्रन्देववीतये ९, ४६, ९ ॥ भस्मा ददु प्र तवसे तराय १, ६१, ९ भधर, २०, २५ ¢
असूमन्देववीतये वाजयन्तो ९, ६७, १७; साम. १८१२ नि. ५, ११ ५
असम्रमिन्दु्रः पथा ९, ७, १; साम. १९१२८ भस्मा इदु प्र मरा ९, ६१, १२; थवै, २०, ६५। १५
जसप्रमिन्र ते गिरः १, ९,४; साम, २०५} अथर्व, नि. 8, २०
२०, ७९, १९ भस्मा इदुः प्रय इव १, ६१, २; अध्व. २०, २५०२९
भसेन्या.वः पणयो १०, १०८, द असा इटु स्षिमिव १, ६९ ५; धवे. २०, ३५, ५
भसौ च या न उवैराद्‌ ८, ९१, ६ जस्मा इदु स्तोमं १, ६९, ४} अथव, २०, २५१४
भसो य एषपि वीरको ८,९१, २ अस्मा उक्थाय पवंतस्य ५, ४५, ३ ध
भसौ यः पंथा आदिल्यो ९, १०५, १६ भस्मा उ ते महि महे ६, ९, १०; ते. ब्रा. ३, ६, १०,
असतननादयामसुरो <, ४२, १; वा. य, ४, ३०; ते, सं, अस्मा उषास आतिरंत <, ९६, १
, ५४१८६ भस्माऊ षु प्रभूतये ८, ४१, ९
सस्तरावी मर्म पूव्यं ८, ५२, ९} साम. १६७७, अथर्व, अस्मा पतदिभ्यर्चव ६, ३8, ४
२०, ११९; १ भस्म! एतन्मद्यागूषं ६, ३8, ५
अखाभ्यग्निः शिमीवज्ञिः १, १४१, १३ अस्माक व इन्दरसुदमसि १, १२९, ४
भखराम्यग्निनरां सुरोबो १०,४५, २२; वा, य. १९, २९ अस्माकं शिप्रिणीनां ९, ३०, ११
अस्ति देवा धहोरुः ८, ६७, ७ अस्माक सु रथं पुर ८, ४५, ९
भस्वि सोमो भयं सुतः ८, ९४, ४) साम, १७४१ १७८५ भसराकं जोष्यध्वरं 8, ९, ७
अस्ति हि वः सजात्यं € २७, १० नि, ६, ९४ भसा रवा मतीनां 8, ३२, १५
भर्ति हि वामिह सतोता५,७४, ६ भसाकं ध्वा सुर्वा उप ८, ६, ४२९
अलि हि घ्मा मदाय १, ३७, १५ अस्माकं देवा उभयाय १०, २७, ११
भस्तीदुमधिमन्थनं ३, २९, १
भसमाक चष्णुया रथो ४, ३१, १४
भस्तु भरोषद्‌पुरो १, १३९; १; साम, ४६१ भस्माकमप्त अध्वरं ५, ४, ८
{ ८२७] बणौलुक्तमसूची
=. मधवस्सु दीदिद्यध ९, १४०, १० भस्मे प्र यंधि मघवन्‌ ३, २६, १०; नि, ६, ७
भसाकमभे मघवस्सु धाल्या ६, <, ६; तै. स. १,५, १९,२ भस्मे रयिं न खर्थं १, १४१, ११
भस्माक्मत्र पितरः 8, ४२, ८ भस्म रायो दिवेदिवे ४, <, ७
भसाकमघ्र पितरो मनुप्या ४, १, १३ मस्मे खा मेहना <, ६३, १२ वा. य. ३३, ५०
भसराकमथ वामयं €, ५, ९८ अस्मे वर्ष परि पते १,७२, ९
भस्राक्मद्यान्तमं ८, ३३, १५ | लस्मे वर्पिष्ठा छृणुहि ४, २२, ९
भसाकमायुवंधैय ३,६२, १५ अस्मे वसूनि धारय ९, ६३, ३०
अस्माकमिर्सु शणुहि ४, २२, १० अस्मे वीरो मरतः ७, ५६, २४
भस्माकभिन्द्रः सष्धतेषु १०, १०३, ११; साम. १८५९; भस्मे श्रेष्ेभिभीनुभिः ७, ७७, ५
अथर्व. १९, १३, ११; वा. य. १७, ४२) तै. स. अस्मे सा वां माध्वी रातिः १, १८४, £
४,६,४,३ भस्मे सोम धिवमधि १, ४३, ७
जस््माकमित्र दुष्टरं ५, ६५, ७ अस्म तिखो भग्यध्याय २, २५, ५
भस्माकमिन्द्र भूतु ते ६, ६५, ६० मस्मै ते प्रतिष्टय॑ते ८, ४३, २
भसाकमिन्द्रावरुणा भरे ७, ८२, ९ ` अस्मे बहूनामवसाय २, ३५, १२
सस्माकमिन्द्ेष्ि नो ५, ३५, € भस्मे मीमाय नमसा ९, ५७, ३; अर्व, २०, १५, ३
भस्माकमुत्तमं कथि ४, २९, १५ अस्मै वयं यद्वावान ६, २३, ५
भस्माकमूजौ रथं ९०, २६, ९ अस्य ऋतया विचेतसो ५, १७, ४
अस्माकं मिघ्रावरूणावतम्‌ २, ३९, ? अस्य घा वीर दंवतो 8, १५, ५
भस्ाकेभिः सर्वभिः २,३०, १० अस्य ते सख्ये वयं ९, ६१, २९; साम. ७७९
भस्मा तविपादीपमाणः १, १७१, ४ भस्य ते सख्ये वयमियक्षतः ९, ६६, १४
भस्म अव॑तु ते शतं 8. ३१, १० भस्य त्रिः क्रतुना १०, ८, ७
भस्मं अविड्ढि विश्वहेन्द्र ४, ३१, १२ अस्य व्वेपा अजरा भस्य १, १४३, २
भस्मा इष्टा बरणीप्व 8, २१, १९१ अस्य देवस्य मीन्हुषः ७, 8०, ५
भस्म।न्त्समयं पवमान ९, ८५, २ भस्य देवस्य ससदि ७, 8, ३
अस्मान्सु तत्न चोद्य १, ९, 8; जधरव. २०, ७१, १९ भस्य पिब ्ुमतः १०, ११६. २
भसिन्न इन्द्र पृतसुती १०, २८, १ अस्य पिबतमश्विना €, ५, १४
भस्मिन्पदे परमे २, ३५, १४ अस्य पिब यस्य जज्हान ६, ४०, २
भरिमन्यज्ञे भदाभ्या ५, ७५, ८ भस्य पीला मदानां देवो <, ९२, &
भसिन्स्समुदरे अध्युत्तर १०, ९८, ६ अस्य पीष्वा मदानामिन्द्रो ९, २३, ७
भरिमनसखे३तच्छकपूत १०, १३२, ५ भस्य पीरवा शतक्रतो १, ४, <; जव, २०, ६३८, <
भस्मे आ वहतं रयिं ८, ५, १५ अस्य भ्र जातवेदो १०, १८८, २
भस्मे हंद सचा सुते ८, ९७, ८ अस्य प्रजावती गृहे ८, २३१, 8
भस्मे इन्दाचरहस्पती 8, 8९, 8; ते, सं. २, २, ११, १ अस्म भरल्नामनु युतं ९, ५९, १; साम, ७५५; बा. य.
भस्मे इन्द्रावरुणा विश्ववारं ७, ८९, ४ ३, १६; ते. स. १, ५,५, १
भस्य प्रेषा हेमना ९, ९७, .१, साम, ५२६; १२९९
भस्मे इन्दो वरुणो ७, ८२, १०} ८३, १० -
भस्मेञघु दृपणा १, १८४, २ अस्य मदे घुर वरपासि ९, 8४, १8
भस्मे तदिन्द्रावरुणा २, ६२, २ भस्य मवे स्वयं दा ऋताय १, १२१, ४
भस्मे तात दन्य सन्तु १०, २२, १३ मदानो मध्वो २, १९, २
भस्मे धेट दमती १०, ९८, ३ अस्य मे थावाषए्धिवी २, २२, १
भ्म धेहि शुमयशो ९, ३२, 8 अस्य यामा वृहलो १०, २,४
भसे धेहि घ्र रहत १, ९, € भधर्व, २०, ७१, १४ भस्य रण्वा स्बदयेव प्रषः २, 8, ४
हिग्रेद-मन्त्राणाम्‌ { २८}

अष्य वामस्वं पटितस्पर १, १६४, १; जधर्व, ९,९, (२) धष राही लगसमनी १०, ११५ ३, सथं
,
नि. 9, २६ अह इद्वाय धुरा १०, १२५ दृ; अथर् ४, ३०,२
भस्य वासा उ अर्चिषा ५, १७, ३ सहं रद्रेभिवसु
व, ४,३०.५
निः १०, १२५, १; भषरव, 8, ३०, 1
भस्य वीरस्य व्टिषि ९, ८६, धह सक्च दतो १०,४९,९
भख ब्रष्णो प्योदन ८, ६३, ९ अहं सषा नहुषो १०, ४९, ८
भस्य घो छवसा ९, ९८, ८ अहं स यो नववारूवं १०, ४९, ६
शस्य व्रतानि नापे ९, ५१, २४ साम, १७१६
घं सुते पितरमस्य १०, १२५, ७; अभव, 8, ३०,
भख न्ते सजोषसो ९, १०२, ५
ॐहं

सूयैरय परि यामि १०,४९, ७
भस्य शासुरुभयासः १, ६०, २
सहं सो धसि यः घुरा १, १०५, ७
भख शुष्मासो ददहानपवे १०, ३, ६
अष्टं सोममाहनसं १०, १२५, २ भधव. 8, ३०,
भस्य श्रवो नथः सक्त १, १०२, ९, ते, प्र, २, ८,९, ९ भषटं हि ते हरिवो व्रह्म ८, ५३, ८
१९
भस्य श्चिये समिधानस्य 8, ५, १५ : अहं हुवान आक्षे ८, ७४, १३
भस्य श्रेष्ठा सुभगस्य ४, १, ६ जदं होवा न्यसीदं १०, ५२, २
भस्य श्रोष॑सवा भुवः १, ८६, ५
अष्ट केतुरहं मूर्धा १०, १५९, २
भख शोको, दिवीयते १, १९०, 8 अहं गभैमदधां १०, १८३, ३
भस्य सुवानस्य मन्दिनः २, १९, २० अद्ं गुक्गुभ्यो अतियिग्वं १०, ४८, ८
अस्य स्तुषे महिमघस्य राधः १, १२२, <
भं च त्वं च वृत्रहन्‌ ८, ६२, ११; तै,
अस्य स्तोमेभिरौशिजः १०, ९९, ११ सं, ७, ४,१५११
„१, 8
भस्य ल्लोम मघोनः ५.१६, ३
अस्य हि स्वयशसः ५, १७, २ अष्ट चन तस्सूरिभिः ६, २६,७
भस्य हि स्वयशस्तरं ५, ८२, २ अहं तदासु धारयं १०, ७९, १०
जस्या ऊ पुण उप सातयः, १३८, ४) नि, 8, २५ भष तष्टेव वन्धुरं १०, ११९, ५
भ्याजरासो द्मां १०, ४६, ७; वा, य, ३३, १; तै. बा, धं ता विश्वा चकरं 8, ४२, ६
२,७. १९, १
अष्टं दा गृणते पूयं १०, 8९, १
अन्नं परिशयान ३, ३२, १९; दात. बा. ४, ५ ३१९
भस्थेदिन््ो मदेष्वा अमं ९, १०६, ३; साम, ६९६
ष्यदिढो मदेष्वा विश्वा ९, १, १० अहह पर्वते रिभ्रियाणे १, ३२, २; अथव, २,५,६।
अस्थेदिन््रो वाृषे वृष्ण्यंश ८, ३, ८; साम, १५७४; ते. प्रा, २,५,8, २
अथव, २०, ९९, २; वा. य, ३३, ९७ अहन्निन्धो अद्भि 8, २८, ३
अस्येदु त्वेषसा १, ६९, ११ भयव, २०, ३५, ११ महन्तं वृत्रतरं म्यसं १, २२,.५; ते. वा, १, ५,४,२;
जस्ये भ्र गहि पूर्याणि १. ६१, १३; भयव. नि. ६,४
२०,३५,१३
अस्येदु भिया गिरयश्च १, ६९, १७; मथव, २०, ३५. १४ भटहन्तुत्रशचीषमः ८, २२, २६
भस्य माहुः सवनेषु ?, ६१, ७; अयव, २०, २५१ ७; अहमत्कं कवये १०, ४९, ३.
नि. ५,४७ अहमपो भपिन्वसुक्षमाण। ४, ४२, ४
अष्येवेव प्र रिरिवे १,६१,९; मथव, २०, ३५, ९) तै.सं. अहमस्ि महामहो १०, ११९, १२
२, ४, १४, २ ॥ भहमसि सपनहेन्प्र १०. १६६, २ ९
अस्येदेव शवसा छषन्त १, ६१, १०१ भयं. २०,३५, १० अहमस्मि ाना १०, १४५, ५ भथवं
जस्येदेषा सुमतिः पप्रथाना १०, ३१, ६. जहमिि सहम
पितुष्परि ८, ६, ९०४ साम, ,१५२
२, 0
भस्वप्रजस्तरणयः 8, 8, १२} ते. सं. १, २,१४,५ अथर्व. २०, ११५, १
भस्वापयदहमीतये ४, ३०, २१
अहमिन्त्रो न परा भिग्य १०, ४८, ५
भं रन्घयं गयं १०, ४९, ५ भहमिन््रो रोधो वक्षो १०, ४८, ₹
भं राजा बश्णो मक्ष 8, ४१, २
¦ भहमिश््रो वसणस्ते महि 8, ४२, २
[ ८२९] वणाणुशसघूषी
महमेव गज्ययसङ्ग्यं १०, ९८, 8 आगन्म वृत्रहन्वमं €, ७8, ४; साम, ८९,
मषटमेताम्छाश्चसतो १०, ४८, & खा गावो लमग्मन्युव ६, २८, १ नय्व, 8, २१, १
मक्षमेद वात दव १०, १२५, €; अथर्व. ४, ३०,८ ते. ब्रा, २,८, ८, ११
गहसेव स्वयमिदं १७, १२५, ५; अयर्व, 8, ३०,३ आ गोमवा नासस्वा रेन ७, ७२; १
अष्टं पितेव देतसूं १०, ४९, & भा ग्ना सग्न इष्टावसे १, २२, १०
महं एुरो मद्सानो ४, २६, ३ आर्गिनि न स्ववृच्छिभिः १०, २१, १; साम. ४९०
अहं भ्रतनेन सन्मना €, ६, १९; सारम. १५०१; अथव, आग्निरगामि मारतो ६! १६, १९
२०, ११५. ए आग्ने गिरे दिव मा ७, ३९, ५
भहं रुवं बसुनः १०, ४८, १ माग्ने याष मरस्सल्ा ८, १०३, १९
भक भूतिसददामायाीव 8, २६, २ सन्ने षष्ट दरुणं १०, ७०, ११
अष्टं मनुरभवं सूर्यश्राहं 8, २६, १ भागने बह हविर्ाय ७, ११, ५
अहन हृष्णमहरजनं ६, ९, १. निः २, ११ भागने स्यूर्‌ रयिं भर १०, १५६, ३; साम, १५९९
भहस्ता यदपदी १०, २२, १४ भागमघ्राए उशवीवैर्िः १०, ३०, १५
जहानि गधरा पर्याव १, ८८, 8 सा आवभिर्न्येभिः ५, ४८, ३
महा यदिन्द्र सुद्विना ७, ३०, ३ मा घ स्वादौ समना १, ३०, १४; साम. १०८५} लयवे,
गहाष्यप्ने हविरास्मे १०, ९१, १५; वा. य. २०, ७९) २०, १२२, २ ह
वै. १,४,२, १ ञ। घा गमद्दि भवत्‌ १, ३०, €; साम, ७४५; अथव,
अहितेन चिव्ैता €, ६२, ३ २०, २६, २
मषटिरिव भोगैः पर्येति ६, ७५, १8; वा, य, २९, ५९ आ षा ता गच्छागुचरा १०, १०, १०; जयवं, १८,१,११,
नि. 8, २०
तै. सं, 8, त ति ५ नि. ९ ५
सहेता मना शरुष्टिं २, २३, ३
भा घा ये मग्निमिन्धते <, ४५, १, साम. १३३; १३३८)
वा, य. ७, ३२; तै. ब्रा. २, 8, ५, ७! नि. ६,१४
अहेढमान उप याहि ६, 8९, १; ते. चा. २,४,३, १२ भा घा योषेव सूनरी १, ४८, ५
अहिम यज्ञं पयासुराणा ७, ७३, २ ला च व्वामेता वृषणा २, ४२, 8
महि्यावारं कमपरयदूं १, ३२, १४ आ चन त्वा चिकिस्सामो ८, ९१, ३
आकरे वसोजैरिता २, ५१, ३ जा च नो बिः सदता ७, ५९, ६ =
भा कशा अनूषत ९, ६५, १४ मा वषंणिपरा वृषभो १, १७७, ११ ते. मा. २,४, २, ११
भा कलशेषु धावति पवित्रे ९, १७, ४ भा च वहासि तां हह १, ७8, 8
ज कषु धावति इयेनः ९, ६8७, १४ मा चष्ट भाषां पायो ७, ३४, १०१ नि. ९, ७
भाकीं सवस्य रोचचात्‌ १, १४, ९ आ चिकितान सुकत्‌५,६९, १
भा ङृष्णेन रजसा वतमानः १, २३५, २} वा. य. २३, ४२; साश्वा जानु दक्षिणतो १०, १५, ९; मथव. १८, १, ५२}
३8, ३९ ते. स, ३,४, १९, २ वा, य. १९. ६२
मकेनिपासो भहमिः 8, ४५, ६ आच्छद्विषनिगुपिवः १०, ८५, 8; मथव. १8, १, ५
भा एन्द्य बरूमोजो त 8७, ३०॥ अथर्व. ६, १२६, २; मा जिर्षन्ति सान्वेषां ९, ७५, १३; वा. य. २९.५०}
वा. य. २९. पू! ते. स. 8, ९, ७,७ तै. स. 8, ६, ६, ५; नि. ९, २०
भाक्षिलू्ास्वपरा २, ५५, ५ भा जनं रेषसंदशे १०, ६०, १
घा क्षोदो महि वृत्ते ६, १७, १२ म जनाय हणे ६, २२, ८} भथवं २०, ३६, ८
भा्ष्णयावानो वहन्ति ८, ७, ३५ आ जागुविर्विप्र ऋता ९, ९७, ३७) साम. १३५७
भागधिता परिगधिता १, ९२६९, ६; नि. ५, १५ मा जातं जातवेदसि ६, १६, ४२, वै, स. ३, ५, ११, ४
भा गम्ता मा रिषण्यत €, २०, १; साम. ४०१ मा जामिर्के म्यत ९, १०१, १8१ साम, १३८७
भागन्देव करतुभिववैधतु 8, ५३, ७ भाजासः पूषणं रये ९, ५५, 8
भागन्नुभूणामिह ४, ३५, २ लाभिुरं सपति विश्च ८, ५२, ६
श्रगबेव-मश््राणाग्‌ [८२० ]
चनन]
आजिपते पते त्वमिद्धि ८, ५४, ६
भा जुहोता दुवस्यता ५, २८) ६; ते. ना, ३, ५,२, ३
माते दक्षं मयोभुवं ९, ९५, २८;
जाते दघामींदियं <. ९२३, २७
साम. ४९८; २१३७
आ जुहोता स्वध्वरं ३, ९, €; नि. £, ९४ आ तेन यातं सनसो १०, ३९, १२
आजुह्वान हंब्वो व॑ः १०, ११०, ३; अथर्व, ५,.१२, ३; जाते पितर्मां सन्न २,२३, द; ते. घा. २,८,६९,९
वा.य. २९, २८ ते. व्रा. २,द्‌, ३,२; नि.८,८
आडह्वानो न दंब्यो देव ?, १८८, ३ जात मह इन्दरष्युब्र ७, २५, १। ते. स. १,७, १३, २
आ ते रश्रस्य पूषन्‌ १०, २६,८ ४
माजेनगान्ष सुरां १०, १४६, ६; ते. बा. २,५,५, ७ भाते रुचः पवमानस्य ९, ९६, २४
भात हृन्दों मदाय कं ९, ६२, २० भाते बसो मनो यमत्‌ ८, ११, ७; साम, <; ११६६;
मात द्द्‌ महिमानं €, 8५, £ वा, य, १२. १९५
आ त एता वचोयुजा ८, ४५, ३९ आ ते इरूषन्‌ वृषणो ६, ४, ०
अ। त पतु मनः पुनः १०, ५७, 8; वा, य. ३५४; तै. स,
आ तेऽवो वरेण्यं ५, ३५, ३
१, ८१५ २
भा तक्षत सातिमसभ्यं १, १६१, ३ जाते छ््मो इषम एतु द, १९, ९ ते, बा. २,५, ८११
जा तत्त इन्द्रायवः; १०, ७8, 8; वा. य, ३३, २८ ८१ ५१९
भा तत्ते दसरमंतुमः १, ४२, ५ भा ते सपं जवसे २, ५०, २
भातं मज सोश्रवेषु १०, ६५, १०; वा. व, २२, १७) भाते सिघ्नामि कक्षयोः €, १७, ५ नर्व, २०,४,२
तै. स॑.४,२,२,३ आ ते सुपणां अभिनन्तं पूतैः १,७९.२; ते. स. ३,१,१६.५
आ तिष्टत सुष्टतं यो रथः १, १८३, ३ आते खस्तिमीमषट ६, ५६, 5
मातिष्ठन्ते परि विशवे ३, ३८, ९; अयर्व. 8, ८, दे; वा. य, भाते दन्‌ हरिवः सयुरशिप्रे ५, ३६, २
३३, २२ तै. प्रा, २.७, ८, ? मास्मन्व्नभो दुद्यते ९, ७४, 8
भा तिष्ट रथं वुषणं १, १७७, ३ भस्मा ते वातो रज ७, ८७, २
मा तिष्ठ इत्रहत्रथं १, <, देः वा. य, €, ३३; तै, त. आत्मा देवानां ञुचनस्य १०, १६८, 8
१,४, २७, १ आतमानं ते मनसा रादजा ९, १६२, ६॥ वा. य. ९९१७
भातूगहिप्रतु दरव €, १३, १४ ` ते.स.8, ६,७, २
आ तू न इन्दो शतदातु ९, ७२,९ मात्मा पितुस्तनूर्वास €, ३, २४
भात्‌ नशन्द्र कौशिक १, १०, ?९ आत्मा यज्ञस्य र्या ९, ६, <
भातु न इन्द्र क्षुमग्तं €, ८१, १ साम. १६७; ७२९८ मा त्वद्य सधस्तुति ८, ?, १६
आत्‌ न दन्द म्यग्‌ २, ४१, १; भथ. २०, २३, १ आ स्व सवघा ८, १, १०; साम, ९९५
आत््न इन्द्र वृत्रहन्‌ 8, ३२, १; साम. १८९; वा, य, आ ष्वहत्रवा गहि ८, ८२, 8
३२, ९५ आ स्वा कण्वा भहूषत १, १६, २
आत्‌ खर माकिरेत २, ३६९, ९; ते. स. २,७, १३, २ आत्वा सा ८, ३४, 2 ००३.४.१३१
भात्‌ पिद्न कण्वमतं ८, २, २२ भा त्वागमं शन्तातिभिः १०, १३७, ध
जा तु.पिञ्च हरिमिन्दो १०, १०१, १०} नि, ४, १९ आ स्वा गिरोरथीरित्ास्थुः <, ९५; १; साम्‌, ३४९
आ तु सुरिभ्र द्स्पते €, ६९, १६; भथ. २०,९२, १३ भास्वा गीभिर्महासुर्‌ ८, ६५, २
ञाते भन्न इधीमहि ५,६९.8; साम. 8१९; १०२२; मथव. भा त्वा गोभिरिव बजं ८, २९, प
१८, ४, << ते. स. ४, ४, ४, ६ आ व्वा मावा वदन्निह ८, ३९, २ साम, १८०९
भाते जघ्न ऋचा हविः ५,.६, ५; साम. १०२३; तै, स, भा स्वा जु्ो रारहाणा भमि १, १३8; ९
४, 8, 8, & आ सवा ब्ुहन्तो हरयो ३, ४२, ९ त
भा त जघ्न ऋचा हविः ६, १६, 8७ अथव,
आ स्वा बुना हरी ८, १७, २, साम, ६६७;
आ ते कारो शृणवामा ३, ३२, १०; नि, २, २७ २०, ३, २; ३८, २ ४७, ८
शमा ते वुशषं वि रोचना €, ९३, २६ भा ष्वा मदच्युता हरी €, २४१ ९ ८

५4
/*;
[ ८३१ ] वणनिक्रमसूची] ˆ `
स्वा रथं यथोतये €, ६८) १ साम. ३५४; १७७१; 4
आदिद्या रद्रा वसवो ७, ३५, १8; भर्व, १९) ११,४
नि. ५,३ आद्या विशे मसूतशच ७, ५१, २
भाष्वा रथे हिरण्यये €, ?, २५; साम. १३९२ आदित्यासो भति छिधो १०, १२६, ५
भावा र्मे न जिव्रयो ८, ६५, २०; नि. ३, २१ भादिल्यासो भदिवयः ७, ५२, १
भाष्वा वहन्तु रयो १, १६, १ भादिल्यासो भदितिः ७, ५१, २
भावा विप्रा अजुष्यदुः १, ४५, € भादिद्यैरिदरः सगणो १०, १५७, २ साम. १११२; अयव,
भा खवा विरान्स्वारावः १,५, ७; अथर्व. २०, ६९, ५ २०, ६३, २; १२४, ५; ते. मा. १, २७, १
भा त्वा विशन्त्विन्दवः ८, ९२.२२; साम. १९७; १६६० आदिर्साघठस्य चरिरन्‌ ८, ५५, ५
भा स्वा द्युक्ता नचुच्यतु; €, ९५, २ आदिद नेम दद्रियं ४, २४, ५
भा स्वा सहमा रातम्‌ ८, १, २४; साम. २९४५; १३९९१ आदिद्धोतारं बृणते १, १४१, ६
खा सवा सुतास इन्दवो <, 8९, २ आदिन्द्रः सत्रा तविषीर्‌ १०, ११३, ५
घा ष्वा हरणो दूषणो ६, 88, १९ आदिन्मातृराविदाद्‌ १, १४९, ५
भा स्वा हयंतं प्रयुजो १०, ९६, १२; अथव. २०,३२, २ आ दिवस्पष्ठमश्वयुः'९, ३६, ६
भा घ्वाहपंमेतरेधि १०, १७२, १; भयव, ६, ८७, ₹; आदीं शवस्यब्रवीद्‌ €, ७७, २
वा.य. १२, १९; ते. सं, ४,२,१,.४; ते, बा. आदीं सो यया गणम्‌ ९, ३९, ३; साम. ७७०
२,४,२,८ आदीं के चिस्पक्यमाना्त ९, ११०, ६; साम, १४९५
आ व्वा होता मनुर्हितो ८, २४, ८ आदीं त्रितस्य योपणो ९) ३२, २; साम, ७७?
भा ष्वेता-नि पीदत १, ५, १; साम. १६४; ७४०; भयव, आदीमश्वं न हेतारो ९, ६२, ६! साम. १०१०
२०, ६८; ११ माद्‌ मे निवरो सुवत्‌ ८, ९२, १५
आप्सोम देद्रियो रसो ९, ४७, ३ मादू नुते अनु कतु ८, ६२, ५
भायवणायाशिना दधीचे १, ११७, २२ आदृध्नोति हविष्कृतिं ?, १८, ८
भा दक्षिणा खजते ९, ७९, १ भा देवानामभ्रयावेह १०, ७०, २ , ै
भादङ्गिराः भ्रथमं दधिरे १, ८३, £} भयव, २०, २५, 8 आ देवानामपि पन्यां १०, २, ३; अथव. १९। ५९) ३;
भा दधिक्राः शवक्षा 8, ३८, १०; ते, सं. १, ५, ११, 8; तै. स. १, १, १६, ३
नि. १०, ३१ आ देवानामभवः केत्रते २, १, १७
भा दशभिर्विवस्वत ८, ७२, ८ आ देवो ददे बुष्न्या ७, ९७ <
भाद्स्य ते ध्वसयतो १, १8७०, ५ आ देवो दूतो भजिरः १०, ९८, २
भावस्य शष्मिणो रसे"९, १8, ३ भ देवो याषु सविता ७, ४५, १ तै, ना, २,८, ६, १
भा दस्युघ्ना मनसा 8, १६, १० आं दैग्यानि पाथिवानि ५, ४१, १६
आ दैम्यानि बता चिकित्वा १, ७०,२
भावह स्वधामनु १,६,४; साम. ८५१} अथव. ०,४०.३
६९, १२ आ दैष्या बरणीमहे ७, ९७, २
भादाय श्येनो अभरत्‌ ४. २६, ७; नि. ११, १ भाय रथं भानुमो ५, १, ११
भादारो वां मतीनां १, ४६, ५ आ द्यां तनोपि रदिमभिः 8, ५२, ७
भादिचचे मस्य वीर्यस्य १, १३१, ५; भयव, २०, ७५१२ अद्रोदंसी वितरं विष्कमा ५, २९, 8
भादित्ते विशे कतुं १, ९८, २ आ द्वाभ्यां हरिभ्यां २, १८, ४; नि.७,६

भादित्पश्चा बुबुधाना 8, १, १८ आ द्विवहौ अमिनो १०, १९६, 8


भादिखत्नस्य रेतसो ८, ६, ३०; साम. २० भा घणैसिद्ंह दिवो ५, ४३, ९३
आ धावता घुष्स्तयः ९, 8९, 8; नि. २,५
भापित्या भव हि ख्यता <, ४७, ११
भादिल्यानां वसूनां १०, ४८, १९ आधीषमाणायाः पविः १०, २६, ६
भाषित्यानामवसा ७, ५१, १ ते. स. २, १, ११, ९ आ पूष्वसम दधाता ७, २8४१8
भादिष्या रद्रा वसवः सुनीथा २, ८, ८ भा घेनवः पयसा ५, 8३; १ ` .

कर्वेद्‌-पन्त्राणास्‌ { ३२ }

भा घेनवो घुनयंताम्‌ ३, ५५, १६ ' भा नूनं रघुवतेनिं €, ९१ < अयव. २०, १६०; क
भा धेनवो मामतेयं १, १५२, ६ आ नूनमश्चिना चुवं €, ९, १, प
-भाभ्रेण वित्द्ेक ७, १८, १७ भा नूनमच्िनोक्रषिः €, ९, ७ ज
मान दढामिर्वेदये १, १८६, १; वा. य. २३, ३४; ४७ जानो धत्ते रथिं भर १, ७९, <} स्फ
प्रान इन्दो महीमिषं ९, ६५, १३ घा नो नघ्चे वयोदधं €, ६०, ११, सा ४३
भा न हन्दो शतग्विनं ९, ६७, ६ आ नो णन्ने सुचेतना १, ७९, ९ साभ. १५२६} तै, प्रा,
भान दन्दो कषतणग्बिनं गवां ९, ६५, १७ ; साम. ८३५ २, ४,५,३
भान र पक्षस १०, २२, ७ नो धद्य समनसो €, २७, ५
भान इन्द्र महीमिषं ८, ६, २३ भानो लश्वावदुश्िना ८, २२, १७
भान हन््राषृ्स्पती 8, ४९, ३ मानो भिना त्रिता १, ३४, १२
खान हन्तो दूरादा 8, २०.९१; षा, य. २०, ४८ जा नो गन्तं रिशादसा ५, ७१, १
<भानदृन््ो हरिभियां 8,२०,२; षा. य. २०,४९ भानो गम्तं रिकादसेमां ८, ८, १७
घा न ऊर्ज वष्टतमश्चिना युवं १, १५७, 8 आ नो गन्तं मयोशुवा ८, ८, १९
भा नः पवस्व धारया ९, ३५, १ आ नो गव्यान्यश्व्या €, २४, १४
ˆ मा नः पवस्व वसुमद्‌ ९, ६९, < आ नो गम्येभिरश््यैः ८, ७३, १8
भा नः पूषा पवमानः ९, ८१, 8 मानो ग्येभिरश्गयैव॑सम्येः ६, ६०, १४
भा नः प्रजां जनयतु १०, ८५, 8३ भानो गि सख्येभिः शिवे ३, १, १९
आ न; छयष्मं नृषाष्यं ९, ३०, ३ मानो गोत्रा ददि गोपते ३, ३०, २१
भा नः सहस्रशो भरा ८, २४, १५ ` भानो गोमन्तमश्चिना ८, ५, १०
मा नः सुतास दन्दवः ९; १०६, ९; साम. १२२८ आनो दधिक्ाः पथ्यां ७, 8४, ५
भा नः सोम पवमानः ढिरा ९, ८१, ३ सानो दिव आ एूयिग्या ७, २४, ३
आ नः सोमं पवित्र मा ९, ६९, २१ भानोधिवो वृतः ५, ४३, १९ तै, स, १, ८ २२, १
भा न; सोम सेयतं ९, ८६, १८; साम. ११५४ आनो देवः सविता श्रायमाणो ६, ५०, ८
भा नः सोम सष्टो जवो ९, ६५, १८; साम. ८३४ आनो देवः सत्रिवा साविशद्‌ १०, १००, ३
भानः सोमे ख्ध्वर €) ५०,५ ` मानो देव शवसा ७, ३०; १
भा नपातः शवसो ४, ३४, ६ आ नो देवानासुप वेतु १०, ३१, १
भा नस्तुज्ञ रये २, ४५, ४ आनो देवेभिरूपं देवहूतिं ७, १६, ३
, आ नेस्ते गन्तु मत्सरः १, १७५, २; साम. १४३३ आनो देवेभिरप यातं ७, ७२, २ ,
भान स्तुत उप वाजेभिः 8, २९, १ ९ आ नो शुम्नैरा श्रवोभिः €, ५, ३२
खा न स्तोभसुप ब्रवत्‌८,५, ७ भा नो तरप्सा म्ुमन्तो १०, ९८, ४
खान स्तोमञ्ुप बरविष्यानो <, ४९, ५ भा नो नावा मतीनां १.४९, ७ प
भा नामभिमैरुतो वक्षि ५, ४३; १० भा नो नियुद्धिः रातिनीभिः ७, ९२१ ५; वा" य, २५१८
भा नायैस्य दक्षिणा €, २४, २९ तै घ्रा. २, €) १२
~ भा नासस्या गच्छतं हूयते १, ३४, १० आ नो निचुद्धिः शतिनीभिः १, १२३५. ३
भा नासस्या त्रिभिः १, ३४, १९; वा. य. ३४, ४७ आ नो बर्हिः सधमादे १०, ३५, १०
भा निरेकञचुत प्रिय €, २४, 8 भा नोबर्ही रिशादसो १, २६, 8
मा निवतेन वतय १०, १९, <; ते. स. २, २, १०. १ आ नो हन्ता बृहतीभि। 8 8१, ११
आ निवतं नि बत॑य घुनः १०, १९, ६ आ नो ब्रह्माणि मरुहः २, ३४, ६
मा नूनं याठमश्चिनां रथेन €, <, २ खा नो मज परमेणु १, २७, ५; साम. १8९९ २५, १8
आ नूनं यातमधिनाश्वभिः €, ८७, ५ ला नो मक्राः कृतवो येतु १, ८९» ए वा, च.
भा नूनंयातमाश्िनेमा ८, ९ १७; अथव, २०) १४१; ति नि. 8१९
{ ८३३} वणानुकरमसूची ।
भानो सर दुक्षिणेनाभि €, ८१, 8 |वापः एगीत भेषजं १, २३, २१; १०, ९, ७; भर्व,
भानो मर भगिदर्‌ ३, ३०, १९; तै, पा. २,५,४, १ | १,६.२३
नि.६,७ | भा प्र्यासो भटानसो ७, १८, ७
भानो भर दृषणं छुष्मं 8, १९, ८ | भाधयो विपययो ५, ५२, १०
भानो भर व्यंजनं €, ७८,६ |मा पुत्राय महिना <, ७०, ६; साम. ८६३; अवं,
भा नो मखल दावने ८, ७, २७ २०, ८१, २; ९२, २९१
थानौ महीमरमतिं ५, ४३, ६ | नापूषी पार्थिवान्युर ६, ६१, ११
भानो भित्र सुदीतिभिः ५, ६९, ५ जाप्ुषी विभावरि ९, ५२, ६
लानो मित्रावरणा पृः ३, ६९, १६; साम. २२० ६६३; मा पप्रौ पार्थैवं १, ८९, ५
षा. १.९१, ८ ते.स. १, ८) २९,३ भा परमाभिरूत ६, ६२, ११
आ नो मिच्रावरणा ठग्यचुष्टिं ७,६५.४; तै, ना. २,८.६,७ आ पव॑त्तस्य मरुतां ४, ५५, ५
भानो यज्ञं दिविस्शृशं ८, १०९, ९ वा. य. ३३, ८५ आ पवमान धारय ९, १२, ९; साम. १२०३
भानो धं नमोतृधं ३, ४३, ३ आ प्रवमान नो भरायो ९, २३,३
छानो क्षं भारतौ १०, ११०, ८; लध्व, ५, १२, ८; मा पवमान सुष्टु ९, ६५, २; साम. ९०६
वा. च. २९. ३२; ते. न. ३, ६, ३, ४; नि.८,१२ आ पवस्व गविष्टये ९, ६६, १५
भानो यक्षाय वक्षत १, १११, २ आ प्रवस्त्र द्विशां पत ९, ११३, २
भानो यातं दिवस्परि <, €, 8 ओ पवस मदिन्तम ९, २५, ए; ५०, ४; साम, १२०८
धानो यातं दिवो भच्ठा 8, ४8, ५; अधर्व, २०, १४३,५ जा पवस्व महीमिषं ९, ४९, £; साम, ८९१५
भानो यातञुपश्चति €, <, ५ आ पस्थ सहल्तिण रथिं सोम ९, ६३, १; साम. ५०१
भानो याष प्राव्तो ८, ६, २६ आ पवस्व सदल्लिणं राय गोमन्तं ९, ६२, १२
घा नो याहि महेमते <, ३४, ७ भा पवस्व सुवीर्यं ९, ६५। ५; साम. ७८६
भानो बाहि सुत्रादतो ८, १७, 8; अधं, ३०, ४, ६ घा पवस्व हिरण्यवद्‌ ९, ६३, १८। वा. य, €, ६३
जानो वुपष्ुति ८, ३४, ९१ भा पद्यु गासि पृथिवीं <, २७, २
शा नो रष्नानि विभ्ता ५, ७५, ३; साम. १७४५ आ पश्चाताच्चासल्य। ७, ७२, ५; ७२,५
भा नो रथिं मदथ्युतं ८, ७, १३ आपश्चिषिष्यु सत्था ७, २३, 8; अथश. २०, १२, ४;
णानो राधांघि सवित ७, ३७, ८ वा. य. ३३, १८
भा भो सद्रत्छसुनवो ६, ५०,४ आपश्चिदरीप पि्वन्त ७, ३४.३
भा नो वायो महे तने ८, ४६, २५ भापश्चिद्धि स्वयशसः ७, ८५, ३
भानो विश्च आस्क १, १८६, ए; तै. मरा. २, ८, ६, २ आपानासो विवस्पतो ९, १०, ५; साम. ११२३
भानो विश्वान्यश्रिना ८, ८, १३ आगरन्तमन्युः १०, ८९, ५) ते, स. २, २,१२. ३;
५ तै. भा, १०, १, ९; नि. ५, १२
णामो विश्वाभिरूतिभिः सजोषा ७, ९४, ४} ते. ना,
२,४, २, ६ ७, १३, ४
आपी वो भस्मे पितरेव १०, १०६, ४
शानो विश्वाभिरूतिभिरिना ८, ८, १ भा पुश्राप्लो न मातरं ७, ४३, ३ ६
भानो विश्वाघु हभ्य ८, ९०, ९; साम. २६९९; १४९१; आपूर्णो भस्य कशः ३, ३२, १५; भवे. २०, ८, २
भ। एूष्चित्रव्टिंषं १, २२, १३
भवे. २०, १०६, २
भा नो विश्वेषां रलं <, ५३, ३ जापो अधान्वरचारिषं १, २२, २३; १०,९, ९; वय.
भा नो विशवे सजोषसो ८, ५४, २ ९०, २२; त. स. १,४,६५,२; ४९, २; ते.मा,
भ( नोऽवोभिमैहतो १, १६७, ₹ ^ २,६,६,५ न
मारभ्यते १०, १६३, ३; अर्व, २,३३,४। ९०,६६,२० आपो भस्मान्मातरः १०, १७, १०} अथव. ६, ५१,२;
भाम्यं दिवो मातरिश्वा १, ९३, ६; ते. स. २, ३, १६१२ बा.य.४,२; तै. स. १,२,१,१
भाष द्रा उ भेषजी १०,१२७,६; अथर्व. २,७,५; ६,९११३ आपो न दरवीक्ष यंति १, ८३, २; भधव॑. २०, २५, २

प््० १०५

|^अ

क्त्ग्वेद-मन्त्रणाम्‌ { <8 ]

जापो न सिधुममि यत्‌ १०, ४३, ७; जवं. २०, १७१७ घा सन्येवासा रते ३, ५८, 8 र
आपो भूयिष्टा देको १, १६११ ९ घा सा पषन्डुप वरव ६, 8८, १९
जापो य वः प्रथमे ७,8७, १ जा सां सित्रावरूणेह ७, ५०, १
नापो रेवतीः क्षयथा १०, ३०, १२ भामासु पक्मैरय €, ८९, ७; साम. १४३९; ठै. पे.
जापो ह यद्‌ बहतीर्धिश्च १०, १२९, ७; मथव. ४, २१६; १, ्, १९, 1 नि प १8
वा. य. २७, २५} २२, ७ ते, सं. २, २, १२, ९ घा मिघ्रावरूणा भने ९, ७, ८; साम. ११३५
४, ९,८,५; ते. था. १, २३, सा भिघ्रे वरणे वयं ५, ७९, १
शापो हि छा मयोञुवः १०, ९, १; साम. १८२७} यथव घामूरज प्रष्याव्ये ६, ४७, २९; अयव. ६, १९९, ३
१,५.९१; वा. य १९, ५०; ३६, १8; ते. स वा. य. २९, पअ चै. स. ४, ६, ६, ७
४,१,५, १; ५,६०१.९; ७, 8,१९.४; तना जा मे अस्य प्रतीश्यं €, २६, ८
४, ४२, 2; ९०,९,११; नि.९, २७ जा मे वचांस्गुघता ८, १०९, ७
भा प्यायस्व मदिन्तम १, ९९, १७: वा. य. १२,११४; आ मे हवं नासल्याश्चिना <, ८५, १
तै. स, १,४,३२, १ ते. आ. ९, १७, १ घा यं टस न खादिनं ६, १६, ४०; ३, सं. २१५, ११४
आ प्यायस्व समेतु ९, ९१, ९६; ९, २१, ४; वारय. धायः पत्नी जायमान ६, १०, 8
१२, १६२} ते. सं. ३,२, ५, ३; ४, २,७,४; भायः परे भानुना ६, ४८,
तांव्य ब्रा. ११५, € आ यः पुरं नार्भिणीम्‌ १, १४९) ३, साम. १७७४
भा प्र द्रब परावतो ८, ८२, १ भायः सोमेन जठरं ५, ३8, २
आाप्रद्रव हरिवो ५, ३९, २; नि.३,२१ घा यः स्व१ण सानुना २,८, 8
आ प्र यात मर्तो ८, २७, < भायं मौ ुषनीरकमीत्‌ १०,१८९,१; साम. ६३०, १३७१;
आघ्रा रजांधि दिभ्यानि ४, ५३, २ अथव. ६, ३१, १ २०, ४८, ४} वा. च. २, ९
आप्रषायन्मधुन १०, ६८, 8; भथवं. २०, १६, ४ वै. सं. १, ५, ३, १
भा इन्दं शत्रहा ८, ४५, 8; साम. २१६ भायजी वाजसातमा १, २८, ७); नि. ९१ २६
भा मद्माने उपके ९, २४२, ७ भा य्च्दैव मलयं ५, १७, १
खा भन्दमाने उषसा २, 8, & भाये जना लमिचक्षे ५, २१, १२
आ भरतं शिक्षतं वघ्रवाहू १, १०९.७; ते.्रा, २,६,९१,१ जा यतपतंखेन्यः ८, ६९, १०; भथ. २०,९९, ७
भा माप्यरिनिरूषसां ५, ७६, ९। साम. १७५२ आ यर्साकं यशसो ७, ३१, ६ ९
आ भानुना पार्थिवानि ६, ६, ६ आ यदुश्वान्वनन्वतः ८, २, ३१
आ भारती भारतीभिः २, ४, ८; ७,२, € मा यर्दिद्रशच ददे ८, २8; ते
आभिर्विधेमाप्नये ८, २३, २३ आ यदिषे नृपतिं तेज मानट्‌ ९, ७१, ८; वा, य" १२१५
आभिष्टे ज गर्भैः 8, १०, ४; ते. सं. ४,४,४,७ वै. स. १. ३, १8, ६ मयर,
आमि स्फषो भिथतीः ६, २५,२; तै. ब्रा. २,८,२३,२ मा यदू दुवः शावक्व० ११२०११५; साम. १०८९;
खभूत्या सष्टजा व्र १०, ८8, ६; थवै, 8, ३९, ६ २०, १२२, २
जामूषेण्यं दो मरतो ५, ५५) 8 भा यद्‌ दुवस्याद्‌ दुवसे न कारः १, १६५५
आभोगयश्र १, ९१९१०, २ भरा यद्धरी इन्दर विव्रता १, ६३,
आ मध्वो मसरा भकषिचन्‌ १०,२९,७; गयव, २०,७६,७ आ यथोनिं हिरण्ययं बरूण ५, ६७,
आ मनीपामन्वरिक्षस्य १, ११०, £ भा यथोनिं हिरण्ययं मञ्चः ९, ९४१ २०
खा मन्द्रमा वरेण्यं ९, ६५, २९, साम. ११३८ शा यहुहाव बरूणश्च नावं ७, ८८) ३
शा मन्द्रस्य सनिपष्यतो३,२,४ भा यद्वन्न इन्त धरते ८, ९६१
ा मंद्ररिद हरिभेः३, 8५, १; साम २४६; १७१८; भा यद्वां योषणा रथं ८, ८, १०
अथर्व. ७, ९१७, १; वा. य, २०, ५३; तै. आ यद्वां सूयौ रथं ५, ७३,
१, १२} भा यद्वामीयचक्षसा ५, ६९, ६
[ ८९५]
वणानुकमसूची ।

धामने ते परायणे १०, १४२, €; जयदं. ६, १०६, ९ भा युवानः कवयो ६, ४९, ११


भावन्वारं सहि स्थिरं €, ३२, १ जा सूयव क्वुमवि पश्वो 8, २, १८; मयं. १८, २, २३
खा सश्च; पत्तीममन्‌ ७, ३8, २० आ ये तन्वन्ति रािमिभिः १, १९,८
भा यं तरः सदानवो ५, ५३, ६; तै. सं. २, ४, ८, १ आ ये तस्थुः पतीषु ५, ६०, २
भा बन्मा वेना भरुहन्दरुवस्य €, २००, ५ भा ये रजांसि तविषीभिः १, १६६, ४
भा यम्ने घञ्वं २, ४, ५; नि, ६, १७ आये विश्वा पार्थिवानि ८, ९९, ९
भायमघ सुकृतं भ्रातरिच्छ १, १०५, ३ भा ये विश्वा स्वपत्यानि तस्थुः १,७९,९; ते.न।,२,५,८,१०
भावयं पणन्ति दिवि १, ५२, 8 भा यो गोभिः सृज्यत ९, ८8, ३
घा ययो चना ९, ५८, 8; साम. १०६० आ योनिमभ्िैतवन्तम २, ५, ७
मा यल्तवन्थ रोदसी ६, १, १९; ते. ता. २, ६, १०, ५ न्ना योनिमरुणो रुहव्‌ ९, 8०, २; साम. ९१५
भा यलस्फौ सुवनानि ९, ८४, २ मायो मूधौनं पित्रोः १०, ८, ३
भा यसे न्न दधते ७, १, ८ आ यो योनिं देवकृतं ७, 8, ५
भा यत्ते सर्पिराघुते ५,७,९ मायो वनां वातृषाणो २,8४, ६
भा यस्मिन्ते स्वपाके ६, १२, २ भा यो विवाय सचथाय १, १५६, ५
भा यस्मिन्रसघ रदमयः २,५, २ भयो विश्वानि वायां ९, १८, 8
भा यस्मिन्हस्ते नया ६, २९, २ भारङ्गरेव मध्वे १०, १०६, १०
भा यश्य ते सष्टिमानं ८, ४६, ३ आ रयिमा सुचेतुनं ९, ६५, २०; साम. ११३९
भा यातं नहुषस्परि €, ८, २ भाराच्छनुमप बाधस्व १०, ४२, ७; लयं. २०, ८९, ७;
भा यात मर्तो दिव ५, ५३, € ठे. बा. २,८, २, ७; नि, ५, २४
धा यावञ्ुप शूषं ७, ७8, २; वा. य. ३३, १८ आ राजाना मह तस्य ७, ६४, २
भा यावं मित्रावर्णा जुषाणा ७, ६६, १९ भा रिख किकिरा कृणु ६, ५२, ७
भा यातं मित्रावरणा सुशसि ६, ६७, ३ आ रुकतैरा युधा ५, ५२, ६; नि. ६, १६
णा याचवद्रः स्वपतिः १०, ९४, १; थव. २०, ९४, १ घा इद्रास इन्द्रवतः ५, ५७, १, नि. ११, १५
भा यात्विद्रो दिविगा ४, २९१,३ भरे भा को न्विरया १०, १०२, १०
भा यार्त्वि्रोऽवस उप ७, २१, १ वा, य. २०, 8७ आरि भस्मदमषिमारे 8, ११, 8
भा याहि कृणवाम त ८, ६२, 8 अरि वे गोप्रसुत १, ११४, १०; तै. स. ४,५,१०,३
खा याहि पर्व॑तेभ्यः ८, ३४, १३ आरे सा वः सुदानवो १, १७२, २
घामाहि पूर्वीरति ३,.४३, २ भारोका हव घेदहो ८, ४२, २
भा याहि वनसा सह १०, १७२, १; साम. ४४३ आ रोदसी भ्रणद्‌ा खः ३, २, ७} वा, य. ३३१ ७५
भा याहि वसून्या धिया १०, १७२, २ शा रोदसी भप्रणा जायमान ३, प, २
भाया राश्वदुराव ६, ४०, 8 भा रोदसी भणादोत १०, ५५, २
भा याहि सुयुमा हि ते ८,१७.१; साम. १९१; ६९९} अयव. भा रोदसी वृहती वेबिवानः १, ७२, 8
२०, २, ११ २८, १8७,७
भा याहीम इन्दवो ८, २९१, ३; साम, ४०२९ मातेदसी हयंमाणो १०, ९६, ११५ अथवे. २०, २९, १
भा रोहल्यायुः १०, १८, ६ भयव, १२, २,२४; तै. भा.
भा यापने प्या मनु ७,७, २
भा यापने समिधानो भवां ३, ४, १९; ७, २, ११ ६, १०१ ८ |
नत्र मरुतः १,५२)
भा
भा
या्यद्रिभिः खुं ५, ४०, १
याये भा परि ८, ३४, १९ ०९८५४.
धाडाक्ता या रुर्शीर््णी ९, ७५, १५
भा याष्यवाद्‌ उप ३, ४३, ? आ ब दनद्रे क्िविं यया १, २३०) १; साम. २१४
मावुर्विश्वायुः परि १०, १७, 8; अयव, १८, २, 4५;
भाष क्स ऊर्ना १९, ७६, १ नि.प, २१
तै, भा. ६, १, २ `
कगभेद्‌ -मन्त्राणाम्‌ {८३6}
. वसते मधवा वीरवद्यश €, १०३, ९; साम. ८७९ ला वामगन््ुमतिवौ १०, ४०, १९; भयर, १४, २,५
भावः इस्समिन्द्र य सिमिन्‌ १, ३३, १४ घा वामश्रासः चयः ९, १८९, २
भावः शमं पमं तुया १, ३२, १५ ला वामश्वासः सुयुजो ५, ६२, 8
अआ। वक्षि रवौ हह विप्र २, ३६, 8; भर्व. २०, ६७,५ आ वामश्वासो सनिमाविषाए ६, ६९, 8
आ वच्यख् महि प्सरो ९,२,२; साभ. १०३८ आ बाजुपस्यमहुहा २, ४१, २१; नि. ९, ३७
भा बष्यस्र सुदक्ष ९, १०८, १०; साम. १०१२ भा वाष्टवाय केशिनी रुष १, १५१, ए
भावदृस्सवं शकुने भव्रमा २, ४३, २ भवां भूषन्क्षितयो जन्म १, १५१, २
आवद्गिद्रं यसुना ७, १८, १९ भा वां मित्रावरूणा इव्य० १, १५२,७; तै. अ. २,८६.५
भावदधेततीरघ जु १०, ३०, १० जा वायो भूष छुचिपा ७, ९२, १; वा, य, ७,७, तै. स,
आवहन्ती पोष्या वार्याणि १, ११३, १५ १, ६, 8, १; २,४,२,१
भावहन््रुणीर्जातिषा 8, १8, २ मा र्विज्तया त्रिशता २, १८, ५
भा वहेथे पराकात्‌ ८, ५, ३१ घा विदयुग्मसचिमैरूतः १, ८८, १; नि. ११, १8
(भा वां येषठा्िना ५,.४१, ३ भा विवाध्या परिरापः २, २६३, ३
भा वां रथं युवतिः १, ११८,५ सादिरभूरमि माघोनं १०, १०७, १
भा बां रथं दुहिता सू्॑स्य ९, ११६, १७ भा विवासन्परावतो ९, २९, ५; साम. ९०९
शा वां रथमवस्या भ्युषट। ७, ७१, २ भाविशन्कखञ सुतो ९, ६२, १९; साम. ४८९
भा वां रथं घुरुमायं मनोजवे १, ११९, १ भा विश्वतः प्रत्यच्र! २,१०,५; वा. य. १९१; ४; ै.स
शवां रथो अश्विना १, ११८, १ ४, १,२.४८
भा वां रथो नियुपवान्वक्षद १, १३५, 8 शा विश्वदेदं सत्पतिं ५, ८२, ७; तै. स, २, ४, ११
भा वां रथो रथानां ५, ७8, € आ विश्ववाराश्रिना गतं नः ७, ७०, ९
भा वां रथो रोदसी ७,६९.१९; ते. प्रा. २, ८, ७, ६ भा विष्ड्यो वैते चारूरासु १,९५.५; तै. वा, २, ८,७,४
भा वां रथोऽवनिनं १, १८१, २ नि. €; १५
भा वां राजानावध्वरे ७, ८8, १ खा वृत्रहणा दव्रहभिः ६, ६०, ई; तै. ता. ३, ६, <, !
आ वां वयोऽश्वासो ६, ६२, ७ भा पसव पुरूवसो ८, ६९, २
भावां बदिष्ठा इह ते 8, १8, 8 आ जुषस्व महामह €, २४, १५
जा वां वाषिष्ठो भश्चिना <, २६, 8 भा वेधसं नीढपूष्ठं चदन्तं ५, ४२, १२। सै. भा, २,५,५.४
शा वां विप्र दष्टावसे ८, <, ९ भा बो धियं यज्ञियां १०, १०१, ९
भा वां विश्वाभिरूतिभिः ८, ८७, ३ धावो मक्षुतनाय कं १, २९, ७
भा वां विश्वाभिरूतिभिः ८, <, १८ आ वो यक्ष्यद्वस्वं १०, ५२, ५
भा वां इयेनासो श्विना वह १, १९१८, 8 भा बो यन्तूदवाहासो ५, ५८, २; ते“ ध्र1. २,५, ५, ३
आ वां सष्टलं हरय 8,९६.३ सावो यस्य द्विवष्टंसो १, १७६, ५ ३, हं
भा वां सुम्ने वरिमनू६,६९, ११ भा वो राजानं भध्वरस्य 8, २, £; साम पि] ९८८
भा वां सुम्ने; शयु.इव १०, १४३, ६ १,२, १६९, १९ `
भा वां प्रावाणो अश्चिना ८, ४२, 8 आ वो रुवण्युमौशिजो १, १२२, ५
भा वाजा यातोप न ऋसुः 8, ३४, ५ आ वो व्टतु सक्षयो रघुष्यदः १, ८५, 8; भय,९०,१३१२
भा वात वाहि मेषजं १०, १३७, ३; जय्व. 8, १३ ३ आवो वाषिष्ठो वष्टु ७, २७, १
दै.मा, २,४, ९, ते. भा.४,४२, १ आ वो होता जोहवीति ७, ५९, १८
भ। वातस्य रजतो ७, ३६, ३ । भा शमे पव॑तानां दणीमषहे <, ३९, १० `
भा वां वानाय वदूतीय द॒ज्ञा १, १८०, ५ सा शम पवंवानामोकापां ८, १८, १६ ५.४
भा वां धियो वनुद्युरष्वरान्‌ १, १३५, ५ आशसनं विशसनं १०, ८५, ३५; भयव, १४, ९
ला वां नरा मनोयुजो ५, ७५, ६ भाशीष्या नवल्याया २, १८, ६
[ 3७ 1 वर्णानुक्रममूची ) `

भाष्य: शिश्लानो वृषभो १०, ¬ 2; साम. १८६९; जा स्मा रथं दरृषपणेषु १, ५१, १२
सयर्व. १९, ९३, २; वा. य, १७, ३३: ते, स. आस्मिन्यिरगमिन्द॒वो ९, २१, ५
8,६, 8, १; नि. १, १५ आ स्वमश्र युवमानो भजरः १, ५८, २
नाश्यं दधिक्तां तसु च, ३९, १ माहं षरस्वतीवतोः ८, ३८, १०
नाष वृतं तिचस्वतो £, ७, 2 आष्ट पितृनटसुविदरतर १०, १५, ३; भयव, १८ 2, 24
भष्युभिक्चिधान्वि २, ३८, ३ वा. य. १९, ५६; ते. सं. २,६, १२,३
भा श्युप्रा यातमश्िता ७, ६८, १ आ हरयः सदज्िरे ८, ६९, ५} साम, १४९०; भथव.
मआश्चुरषं चदन्मते ९, ३९, १, साम. ८९८ २०,२२, ५; ९२, २
भा श्ण्वते भदपिता ४,३, ३ आ हर्यताय ृष्णवे ९, ९९, ; साम. ५५६
भा इयेनस्य जवसा १, ११८, ११; नि. प, ७ आ हर्यतो भरजुने अत्के ९, ?०७, १३; साम. ७६८
आश्चुत्कण श्रुधी हवं १, १०, ९; नि,७, ६ आहार्षं स्वादं वा १०, १६१, ५: अथव, <, १ २०;
भश्विनावश्वावलेया १, ३०, १७ २०, ९६१ १०
भा शरतरेयख जतवो ५, १९, ३ आहि चावाष्रधिवी भम्न १०, १, ७
जासरएतुय ददा €, ४६, २१ भाहि रहतमश्रिना ८, २२, ९
मा संयति नः ६, २२, १०; अयव, २०, ३६, १० भाहिष्मा याति नर्यः, २९,२
भा सखायः सप्रटुंवां ६, ४८, १९१ आ हि ष्मा सूनवे पिता १, २६,२
भा सस्यो यातु मघवं ७, ९8, १; भयव. २०, ७७, १ मा ्ोत। मन्दरो विदयानि ३, १४, १
भा सवं सवितुर्यथा ८, १०२, ६; ते, स. ३, १, ११, ८ इच्छन्त रेतो मिथस्तनूषु १, ६८, ८
भासन्नाणासः श्रवसानं ६, ३७, ३; नि, १०, २ य. २३8, ६८
भा सहस्र पयिभिरिन्् ६, १८, १६ इच्छन्ति त्वा सोम्यासः सखा ३, ३०१ १ वा.
भधर्व,
भासां पूबौसामहसु १, १२९, ९ इच्छन्ति देवाः सुन्वतं ८, २, १८} साम. ७२१;

भासीनासो अरणीनां १०, १५, ७; अथं, १८, २, 8३ २०, १८, २
९१४; भव,
इ्छक्नश्वस्य यच्छिरः १, ८४, १४; साम.
वा. य, १९, ६३ २०, २९,२ ते. बा, १,५,८, १
भा सीमरोहर्ुयमा ३,७, ३
भा सुग्म्याय सुरम्यं <, २२, १५ इनामप्ने ुर्दंसं २, १, २३; ५, ११३ ६९, १९१; ७; १९;
१५,७ २२,५्‌; २२, ५; सान, ७६; वाय,
भा सुते सिचत श्रियं ८, ७२,१३; साम. १९८०; वायः
१२, ५९; ते. सं.४,२,४,३
२२, २९ ३४, १५) तै. सं.
भा सुष्डुती नमसा वर्तयध्ये ५, 8३, २ इकायास्सवा पदे वयं ३,२९.४; वा. य.
भासु षा णो मघवनू ६, 8४, १८ ३, ५, ११, १

भा सुष्वयन्ती यजते १०,११०,६; अयव, ५,१२,६)वा.य. हका सरस्वती मही १, १२, ९; ५» ५,८
भजरं ८) ९९१ ७; साम, २८३; भयव.
२९, ३९ ते. बा. २, ६, ३, ३, नि, <, ११ हत ऊती बो
भा सूर्ये न रहइमयो ्ुवासः १, ५९, २ २०, १०५, ९
२,४
हति चिद्धि ध्वा धना १०) १२०, 8; जथवे, ५,
भा सूर्यो भरहच्छुकरं ५, ४५, १०
आ सूर्यो न भानुमद्धिः ६, 8, ६ इति चिन्नु भनाये ५, 8१, १७
भा सूर्यो यातु स्तावः ५, 8५, ९ इति चिन्मन्युमभ्निजः ५, ७, १०
भा सोता परि पिंचता ९,१०८,७; साम. ५८०; १३९४ इति स्वमन दृषटिद्यस्य १०, ११५, $
भा सोम सुवानो आ्रभिः ९, १०७; १०; साम, इति स्वा देवा इम १०, ९५, १८
इति वा १ मे मनो ५ क श
५१३; १६८९ इति स्तुतासो पथा < ९०»
भा स्तुतासो मरुतो ७, ५७, ७
इतो क १, ६, १०; भयवे. २०, ७०.६९
आस्थापयन्त युवतिं युवानः ९, १६७, ६ १६
द्या धीवन्तम्रिवः ८, ९१ ४०! नि. २,
भाखो बकस्य वतिंकां १, ११६, १४
क्र्रवेद्‌-मन्त्राणाम्‌ [<< ]
त्था यथा त उतये ५, २०, 8 इदा दि त उवो जद्रिसनो ६, ६५, ५
दथा हि सोम नमवे १, ८०, १; साम. ४१० दा टि ते वेविषतः ६, २१, ५
इद्‌ यमस्य सादनं १०, १३५, ७ इदा हि व उपत्तुति ८, २७, ११
दुं वचः पजैन्याय ७, १०१, ५; ते, घा. १, २९, १ इदा हि वो विधते ६, ६५, 8
ददं शचः शतसाः ७, ८, ६ ददाह्वः पीतिं ४, ३३१११
ददं वपुर्निवचनं ५, 8७, ५ इध्मं यत्ते जभर 8, १२, २
इदं वसो सुतमंधः ८, २, १; साम. १२४; ७३९ इध्मेनास्न दच्छमानो २, १८, ३; भयव, ३, १५१३
दं वामास्ये हविः ४, ४९, १; ते, सं. २,३, १९, १ इनो षष्ठ ३, ३८, २
इदं वां मदिरं मधु <, ३८, २; साम. १०७५ हनो राजन्नरतिः १०, ३, १; साम. १५४६
षद्‌ विष्णुर्वि चक्रमे १, २२, १७; साम. २२२; १६६९) हनो वाजानां पतिः १०, २६, ७
मधवे, ७, २६, 8; वा, य. ५,१५; ते. सं, इन्दर्विद्राय वहते ९, ६९, १०
११२११२११; नि, १२, १९ | इन्दुं रिष्टति मष्टिषा ९, ९७, ५७
हद्‌ धरष्ंज्योतिषा ज्योतिरागाच्‌ १,११३.१; साम. १७६९; इन्दुः पविष्ट चःरमदाय ९, १०९, १३। साम, ४३१
नि. २, १९ इन्दुः पविष्ट चेतनः ९, ६8, १०; साम, 8८१ ,
दं भ्रष्ठ ज्योतिषां ज्योतिरुत्तमं १०,१७०,३; साम. १६५५ इन्दुः पुनानः प्रजां ९, १०९, ९
इदं खु मे जरितः १०, २८, 8\ नि. ५, ३ इन्दुः पुनानो भति ९, <,
इदं स्वरिदमिद्‌ १०, १२४, ६ इन्दुरघ्मो न वाजसखत्‌ ९, 8३, ५
दद्‌ ह नूनमेषां ८, १८, १ हन्दुरिदराय तोशते ९, १०९; २२
दं हविमैघवन्‌ १०, ११६, ७; नि, ७, ६ इन्दुरा पवल ९, १०१,५; साम. ८७२ भयव,
इदं शि वां प्रदिवि ५, ७६, 8 २०, १२७, ५
इदं हयन्योजसा २, ५१, १०; साम. १६५; ७३७ इन्ुर्देवानासुपसख्यं ९, ९७, ५
इदं कवेरादिष्यस्य २, २८, ? इन्दुर्वाजी पवते ५, ९७, १०; साम. ५४०१ १०१९
द्‌ त एकं पर ऊ त १०, ५६, १; साम. ६५ अथव, इन्दुषटिन्वानो भषति ९, ६७, 8
१८.३५७; ते. बा. २,७,१,२। तै. भा.६,३,११ ४.२ इन्दुर्हियानः सोतृभिः ९, २०, २
इदं ते पात्रं सनवित्तं १०, ११२, ६ इन्दो यथा तव स्तवो ९, ५५, २; साम, ९७१
इदं ते सोम्यं मघु ८, ६५, ८ इन्दो यददिंभिः सुतः ९, २४, ५; साम. ९९४
इद्‌ श्यत्पात्रमिन््रपानं ६, 8४, ९६ इन्दो म्यव्यमषंसि ९, ६७, ४
इदं चाषाष्थिवी स्यं १, १८५, १९ वै. बा, २,८,४,८ सञुद्रमीखय ९, २५) २ ह
इदं नमो बरषभाय १, ५१, १५ ध २, ४१, १२; भयव, २०१२९०५
दमकमं नमो १०, ६८, १२; अथर्व, २०, १६, १२ ५७) १०; तै, बा. २,५, ३, ११ नि. ६, श ब
हदमप्रे सुधित १, १४०, ११ श्र मासां नेवा १०, १०३१ ८ साम, 0 ४१
इदमापः भ वहत १,२३,२२; १०,९ ,८; -मथवं, ७,८९.३३ १९, १३, ९ वा. य. १७४०; तै. स, 8,९,६१
वा. य. ६, १७ न्द्र इस्सोमपा एक ८, २, 8
इदमिव्या रौद्रं १०,६१, १ ६ य, १,७,२४ सामन. “९७; ० ्
कदस वयखुरुतम ४, ५१, १; नि. 8, २५ २०,३८,५) ४७, ५; ७०, < वे.ना, ११५१८
इदस स्यन्महि मष्टां ४,५, ९ इन्द्र इ महानां ८, ९२, ३; साम. ७१५
इदसुदक पिवतेति १, १६१, ८ इद्र वे ददातु नः ८, ९२, २४; साम" १९९
शवं पित्म्यो नमो भस्तु १०, १५, २} अथव. १८, १, ४६; इन्द्र उक्थेन शवसा १०, १००, ५
वा. य. १९. ६८; ते. स. २,६, १२,४ इन्द्र ऋसुभिवीजवद्धिः २, ६०४ ५
इवं पित्रे मरवा ?, ११४६, ६ इन्द्र कसुभिवजिभिः २, ६०, 9
इदं मे घे कियते ४,५, ६ इन्दर ऋसुमान्वाजवानू ३, ६०, ६
[ ८३९ ] व्णानुकमध्‌चौ।

एन्द्र गोषधीरखनो ३, २९, १०१ अयव. २०, ११, १० इन्द्रं रसो बरव्रहणं १, १०६, ६
न्म वयं मष्टाधन १, ७, "९ साम. १३०} नयत्र, इन्द्र जहि पुमांसं ७, १०४, २४; नयतं, ८. ५, २४
२०, ७०, ११; ते. प्रा, २,७, १३, ? हन््र जामय उत ये ६, २५, ३
द्रं वतु नो गिर ८, १३, १६ इन््रज्येष्ठेनना भरं ६, ४९,५। भधर, २०. €०,
शन््ं वर्धतो भप्तुरः ९, ६३, ५ इनदगये्न्रह्मयः ४, ५४, ५
नप्र वाणीरलुत्तमन्युमेव ७, ३९१, १२१ साम. १७९५ इन्द्ञ्यष्ठा मरद्रणा १, २३, ८; २, ४१, १५
इन्द्रं विश्या भवीदषन्‌ १, १९१, १; साम. ३४२३; ८२७; दृन्रतमा हि भिष्ण्वा १, १८२,२
वा, य. १२, पकः १५, ६१ १७, ६१; ते. स. ह्र तुभ्यमिदद्रिवो ९, ८०, ७; साम. ४१२
, 8, व,३, ४; ते. त्रा. २, ७, १५,५ दृनद्र तुभ्पमिन्मघवन्‌ ६, ४8, १०
इन्दं वृताय हम्तवे देवसो €, १२, २२ इण त्रिधातु शरणं ६,४६.९; साम.२३द्‌; भय्.२०,८३.
एर चूत्राय हन्ते पुरुहूतं ३, २७, ५; भयव, ०,१९.५ इन्दर व्वमवितेदसी ८, १३; २६
हनम वो नरः सस्याय ६, २९, १ हन्द स्वा बृषभं वयं २, ४०, १; भर्व, २०, ?. ६; २,
ग्रं बो विश्वतः परि १, ७, ?०; साम. १६२०; भयवे, ह्र ष्वोतात आ वयं १, ८, ३; जयतं. २०, ७०, ९
, २०, ३९, १ ७०, १६ तै. सं. १, ९, १२, १ इन्र च्य मघवन्‌ १०, १००, ?
इन्दंसोमस्य पीतये ३, ४२, 8; भयव. २०, २४, 8 इन्र षडा यामकोशा ३, २०, १५
एनं सवा नृतमं १०, ८९, १ षद ष्रस्व पूरति ८, ८०, ७
इन्ध: किङ श्रुत्या भस्य १०, १११, २ हन नेदीय पदिहि €, ५३, ५; साम. २८२
इन्दः पू्भिदातिरव्‌ ३,३४,१; भयव.२०,११,१) नि.8,१७ हन्द तं चम ८,७०,२: साम. ९३8; भयव, २०,९२,१७
इन्रः स दामने छत ८, ९३, < साम. १२२३; भय. १०५, ५
२०, ४७, २; १३७, १३; ते. परा. १, ५,८.२३ ह्रंनो नेमधिता७,२७,१; साम.३१८; तै.स,१,३,१२, वी
न्धः समस्सु यजमानं १, १३०, € इन्द्रं नो भप्त वसुभिः ७, १०, 8
हस्वः सष्टखवाल्ना १, १७, ५ हद पिब तुभ्यं सुतो ६,४०, १
श्वः सीतां नि 8, ५७, ७; भयव, ३, १७, 8 द्र पिव परतिकामं १०, ११२, ?
एद्रः सुतेषु सोमेषु ८, १३, १; साम. ३८१ ७४६ द्व्र पिव वुपधूतस्य २, ४३, ७
इरः सुत्रामा स्वरवो ६, ४७, १२; १०, १३१, ९ भयव. हद पिब खधया चिस्सुतस्य ३, २५, १०
७, ९१, १ २०, ९५, पैः वा.य २०, ५९;
दद प्र णः पुरप्तेव ६, ४७, ७
ते. सं. १, ७, १३, ४ ह भ्र णो धितावानं ३, 8०, ३; भयर, २०, ६, ३
न्वः खु एषा बरषणा २, ५७, ए हब भर णो रथमब €, ८०, £
इन्रः सुशिप्रो मघवा ३, २०, ३ हमषूता वरुणप्रशिष्टा १०, ६९६१ २ च
हसः सूर्यस्य रषिमिभिः ८, १२, ९ इद प्रि पुरस्त्वं ८, १७, ९; भयर. २०, ५, ३
हनः खषा जनयन्‌ २, ३४, ४ भयवं, २०, ११, ४; व ब्रहम क्रियमाणा जषस्व ५, २९) १५
तै. प्रा. २,९,३,६ दमभ कतिच्छदा २, १२, 3; साम १७९
'इन्धः स्वाहा पिबतु २, ५०, १ हंदमञ्छ सता हमे ९, १०६, १; साम. ५९६; ९९४
इन्र छुं न भा मर ७, ३२, २६; साम. २५९ १४५४ व मरूव इह पाहि ३, ५११ ७: वा, च, ७. २५६7. य.
अथव, १८.२.६७; २०, ७९, १। तेस, ७,५,७.९ १,४, १८, १
इन्द कषुविवं सुतं २, ४०, २; भवे. २०, ९, र; ७४ हछमिककेशिना हरी ८, १४, १२; भ, २०, २९, २
श्र क्रमभि बामं १०, १८०, ३; भथवं. ७, ८६, 0 हदमिस्था गिरो ३, ४६९, २; भवव, २०, २४, ३
वै. स. १, ६, १२,४ दवमिद्राथिनो बृहत्‌ १,७.१२ साम. १९८, ७९६; भयव.
इन्द्र क्षप्रासमातिषु १०, ६०, ५ २०, ३८, 8, 8७; 8; ७०, ७; तै.सं १,९११९.२२
धर गुणीष उ स्तुषे ८, ६५, ५ तै. त्रा. १,५,८ १ निः७,२
षदं शामा वसूयन्तो 8, १६, १५
ऋगवेद मन्त्राणाम्‌ [ ८४० ]

हुदभिदेवतातय €, २, ५; साम. २४९; १५८०.जद


अथर्व. [इ
इन्द सोमं पित्र प्रतुना २, १५, र
#
२०, ११८, ३ दन्र सोमाः सुता इमे तव ३, ९०, 9; अथव,
दमिद्धरी बहतो १,८४.२; साम. १०३०; वा. य. <,द५; | हन्द सोना: खता इमे २०, ६,४
तान्‌ ३, ६, ५; अयव, २०,२७,५
तै. स. १, ४, ३८, १ इन्दसतुजो वह॑णा मा ३, ३४,८; यवं, २०, ११,५
इदमिद्विमहीनां ८, 8, ४8 इन्द्रस्ते सास सुतस्य ९, १०९, २; साम. १३६९
दद्मिवेदुभये 8, ३९, ५ इन्दर स्थातहरीणां ८, २४, १७; साम, १६८५; भथ,
हद मीशानमोजसाभि १, ११, <; साम. १२५२ ।
दं्सुवथानि वावरधुः <, ६, ३५
२०, ६४, ५
न्दः स्पटठुत बृब्रहम ८, ६१, १५
व क मद्यं ६, 8७, १० दस्य कमं सुकृता पुरूणि ३, ३२, ८
दमेव धिषणा ६, १९, २ द्रस्य दूतीरिपिता १०, १०८, २
द्ध परेऽषरे 8, २५, ८ दस्य नु वीर्याणि प्रवोच १, २, ; खास, ६१२; भयव,
इन्द्रं भवनेन मनमना ८, ७६, ६ २,५५.५ ते. वा. २।५, ४, १; नि,७,२
श्रं प्रातर्हवामह १, १६, ३ दद्रस्य लु सुकृतं दैन्यं १०, १००, ६
इन्दे मतिहृदु ना २, ३९, १ एदरस्य वन्न भायसो निमि ८, ९६, ३
इन्दे भिन्रं वरुणम्निमाहुः १, १६४, ४द्‌; भथ, दृद्रस्य वञ्रो मरुतां ६, ४७, २८; भयर्व, ६, १२५, द;
९, १०, २८; नि. ७, १८ वा, य, २९, ५४९; तै. स. ४,६,६,६
इनं मित्रं वरणमाभिमूतये १, १०६, ६ दस्य दृष्णो वर्णस्य १०, १०३,९; साम,१८५७; मथव,
हन्दयडउनुतेभस्ति८, ८१,८
इन्द्र यथा हयस्ति ते ८, २४, ९
१९, १३, २०; वाभ्य. १७, ४१; तै.सं, ४,६,४१३
द्रस्य सख्यश्भवः ३, ३०, ३
हन्द्र यस्ते नवीयसी ८, ९५, ५; साम. ८८४ हद्रसख सोम्‌ प्रमानं ९, ७६, ३; साम. १२३०
इन्द्र वाजेषु.नोऽव १, ७, 8; साम. ५९८; ७९८; दद सोम राधसे पुनानो ९, ८, २; साम. {६८०
भयव, २०,७०,१०; ते. बा, १, ५, ८, २ इदस्य सोम राधसे ९, ६०, ४
इन्वायू भयं सुतः 8, ४६, ६ दस्य ्टादिं सोमधानं ९, १०८, 2६
इन््रवानू इमे सुता १, २, 8; वा, य, ७, ८} २३, ५६; दृद्रस्यांगिरक्ं चेष्टो १, ३२, ३
तै. स. १,४,8, १ दवस्यात्र तविषीभ्यः १०, ११३, 2
ईनद्रभायू बृहस्पति सुहवेह १०, १४१, ४; भथवं.३,२०.६; दवस्येव रातिमा १०, १७८, २
वा. यः ३२, ८६ इदाकुशसा व्रहमाना रथेन 4, ३२. ९
इन्द्रवायू वृहस्पति मिघ्राभनिम्‌ १, १६, २; वा, य. ३२, ४५ इन्द्रा कोवां वर्णा, 82, १ धः
शन्द्रवायू मनोजवा १, २३, ३ दद्राप्नी भपसस्पयुंप ३, १२, ७; साम, 1495; ९.९
इन्द्र शविष्ट सत्पते ८, १३, १२ वापर अपादियं ६, ५९, ६; साम. २८१; वारय,३२९
इन्र द्धो नभा गि <, ९५, <; साम, १४०३ इद्राभ्री भवसागत ७, ९8, ७ त, ७३९
इन्द्र शद्धो हि नो रयि <, ९५, ९; साम, १४०४ । इ्रा्री जागतं सुतं ३,१२.१; साम,
इन्दग्यातिनः२,९१.१९; मथ्व.२०,२०,६; ५७, ९ कै, स. ९,४, १५, १
इन्द्रश्च
वायवेषां सुतानां ५, ५२, ६ ्व्रा्मी शाहि तन्वते ६, ५९, ७
इन्द्रश्च चायवेषां सोमान 8, 8७, २; साम. १६२९
इद्राप्नी उक्थवाहसा ६, ५९, १०
इन्द्रश्च सोमं पिबतं 8, ५०, १० मथव, २०, १३, ? इदाप्नी को भस्य वां ६, ५९, ५
इन्दश्िदधातदबरवीत्‌ ८, ३३, १७
इच श्वधि खमे हवं ८, ८२, ६ दद्रान्नी जरितुः सचा ३, १२, २; साम. ६७०
द््ाप्री तपति साघा ९,५९, ८ ¢
इन्दर शरष्ठानि वविणानि २, २१, ६
श्रामो तविषाणि वां ३, १२, €; साम, १५७८; १६९५
इन्द्र सोम सोमपते २, ३२, १ १७०४;
इन्द्र सोममिमं पिब १०, २8, १ दाक्षी नवतिं घुरो ३, १२, ६; साम, १५७६;
ते.से, १, २, १४, १
[ 8१ | चणनुक्रमसूषी ।
(1= मित्नावर्ण ३६ वा. य. ३३.४९ इदा युवं वरुणा ४, ४१, 8
द््रान्नी यमव ददा युच वरुणा भूत 8, ४९, ५4
द्रायेटुं ुनीवनो ९, ६२, २९
इद्रास्ी युवापिमे ईदा मरुवते ९, १४, २२॥ साम. ४७२; १०७६
इद्राप्ती युबोरपि ६ इदावरुण न्‌ जुवां१,१
दद्राप्नी रोचन। दिवः ३, १२. ९; साम दू्ावस्गयोरषटं १, १७, १; तै. च, २,५, १२.२९
४२, ११. १ तै. प्रा. ३,.५.७, द्दाबरुण वामहं १, १७, ७
दर्नी वृत्रहयेषु १०, ददावर्णा मधुमत्तमस्य ६, ६८ अध्व. ७,५८.२
श्दराप्नी शतदात्रि ५ इद्धावर्णा यदिमानि चक्रथुः ७, #
षदाप्नी श्णुनंद दृद्रावरणा यद्पिभ्थो दु
ददाणीमासु नारिषु १०, ददावरणा युवमध्वरायो नः ७,८२.९; तै. स. २.५. १२.२९;
तै. मं. १,७.१३. १: नि. १९, ३८ ते, चरा. २,८ नि, ५,२
दाच पूथण। वयम्‌ ६, "43, १। साम. २०२ ईदावरणा वधनाभिरप्रति ७. <३, ४
एन्ढापवंता ब्रृहना रथेन ३, ५३, ६; माम, ३८ ददावरुणावभ्या तपति ७, ८३, ५
हदातरहर्पती
वयं४, ४९, ५ इव्रावरणा सुतपाविमे ९, ६८, १०; अभ. ५, ५८, १
इदा गाव आक्निरं ८,३९, ६; साम. १६९१; नधव, द्ावरणा सौमनसं ८, ५९, ७
२०,०२,३; ९२.६३; तेना, २.७,१३.६ नि. ६,८ हदाविप्णू तश्षनयाय्थं ६, ९९, "4
राय गिरो भनिश्िन ?०. ८९. ४: साम, ३३९; तै, मा. इ्राविप्णू रंहिताः शंबरस्य ७,९९.५; तै. सं. ३,२.११. ३
५.२ दवाविष्ण्‌ पिब ६, ६९. ७
हराय नूनमर्चनो १, ८४. ५; माम. ९५६ ददाविप्णू मदपती ६, ६९, ३
ददार पवने मदः ९, 1०७, १५; साम. ५२० इद्राविष्णू हविषा ६, ९९, 8
दाय मद्रे सुतं ८.९०. १९; साम.१५८- ७२२; जयव,. दासोभातपतं रक्ष उब्जते ७, १०४, ३: भर्व, <.६,१
„ ` १५०८५०५९ इन्द्रासोमा दुष्वो ७, १०४, ३; गधर्व. <, £, ६
दद्रा वृषणे मद्‌ ९. {० हद्रासोम। पकपमामासु ३, ७२, 8
हराय साम गायत ८.९८. $; सात. 244; दू(सोमा परि वां भूतु वि ७, १०४, ६। अधच ८.४, ६
भभव. २०, ३२. ५; नि" ७.२ इदासोमा महि तद्वां ६, ७२, १
दाय सु मर्वितमं ८. १.१९ दद्रासोम। युवमेग ६, ७२, ५
दाय सोम परि पिच्यसे ९, ७८, २ इद्रासोमा वतंयतं दिवस्परि ७, १०४६, ५; भवथ, ८, ४.८
ह््ाय सोम पवसे ९, २३. ६ हासोमा वर्तयतं दिवो ७, १०४, ४; अर्ब. ८. ४.६
दंदाय सोम पातवे नृभिः ९, १०८, १५ हद।घोम।वहिमषः ६, ७२, २
षवाय सोम पातवे मद्य ९, १९१, 4; साम. १६४८ दा क्षोमा वास्तयय ६, ७२, २
राय सोम पातवे वृब्रध्ने ९,९८,१०; साम.१३२१;१६७९ हदासोमा समधशंसं ७, १०४, २; भथ. <. ६, २
दाय सोम सुषुतः ९, ८५, १; साम. ५६१ नि, ६, ११ श

हदाय सोमाः भ्र दिवो ३, ३६, २; ते. मा. २, ४, २,१२ हदा ह यो वरुणा ४, ४१, २
हृदा ह रवं वरणा ४, 8१,३
इद्राय हि चोरसुरो अनन्नत १, १२९ १
३, २७, ९} लध्व, २०, २०, ९
ह्रा याहि चित्रभानो १,३,४; साम, ११४६; अथर्व, हद्वियाणि शतक्रतो
©, ८8, १} वा. य. २०, ८७
५७, ५; तै. सं. १, ६, १२, १ न

दा याहि तूतुजानः १,३ ६; साम. ११६४८} भधवः हदे शक्ना नमो बृहत्‌७,९8, ४, साम. ८००
ददेण याथ सरथ सुते २, ६०, ४
९०, ८४, २; वा. य. २०; ८९ इदेण युजा निःस्‌जत १० ६२, ७
हदा याहि धिपेषितो १,३, ५: साम. ११६७; भयत,
२०, ८६, २६ वा- य. २०) << हेण रोचना दिवो <, १४, ९) भव. २०,२८,२; २९,४

कट १०६
ऋरग्वेद्-मन्त्रागाम्‌ [ ८४९ }
बदरेण सं हि दक्षसे १,६,७; सास. ८५०; जधवे. २०,४०,१; द्रो वा देदियन्मघं ८, २९, १७
७०,३; नि. ९, १२ हदो वाजस्य स्थणिरस्य ६, ३७, ५
दरेणेते तृष्सवो ७, १८, ९५; नि. ६, 8; ७, २ हो विशेवीरय २, ८४, १५
ह्रे सुज शशमानास: १०, ९२, ७ बो वृश्रमद्णोच्छधेनीतिः ३, ३8६, ३। भधर्व, २०.११३;
हवे विश्वानि वीयौ ८, ६३, ६ वा. य. ३३, २६
इदेषिते प्रसवे भिक्षमाणे ३, ३३, २ द्रो चरत्रस्य तविषीं १, ८०, १०
हदि मस्स्यंघसो १,९,१; साम, १८०; जधर्व. २०,७१७; ह्रो बरत्रस्व दोधतः १, ८०, ५
वा. य, ३३, २५ रो हरी युयुजे अशिना रथं ९, १६१, ६
हो अग मषद्धय २, ४९१, १०; साम. २००; अथचे, ददो हयैतमजनं २, ४७, ५
२०,२०,५१ ५७,८ हंधन्वभिधैनुभिः २, २8, ५
द्रो भध्रायि सुध्यो निरेके १, ५१, १8; नि. ६, ३१ हानो भरभ्नं वनवत्‌ २, २५, १ तै. ब्रा. ९, ८,५, २
ह्रो अस्मे अरदद्वज्न माडः ३, ३२, ६; नि, २, २६ हये राजा सम्या ७, <, १; साम. ७०
ह्रो भस्मे समना अस्तु १०, १००, ४ इ्मसा यातर्भिदुवः १, १३७, २
हबोतिभिवंहुराभिनों २, ५३ २९; भधवं. ७, ३१, १ हम व्र भरतस्य २, ५३, २8७
हदो दधीचो भस्थभिः १, ८8, १३; साम. १७९; ९१३; म दवाय सुन्विरे ७, ३२, 8; साम, २९३
अथव. २०,४१, १ तै. प्रा. १,५,८, १ म उ ष्वा पुरुशाक ६, २१, १०
रो दिव दद्‌ ईशे १०, ८९, १०; नि. ७, २ हम उ श्वा वि चक्षते ८, ६५, १६; साम, १३६
इतरो विवः प्रतिमानं १०, ११९, ५ हमं यज्नं सष्टसावन्‌ ३, १, २२
हदो दीघौय चक्षसे १,७, ३, साम. ७९९; अधर, हमं यज्ञ चनो धा ६, १०, ६
२०, ३८, 7) 8७, ४1 ७०, र; ते.भा. १,५,८१२ हमे यक्तं त्वमस्माकं 8, २०, ३
वोन यो महा कमणि ९, ८८, & एम यज्ञमिदं वचो १०, १५०, २
द्धो नेदिष्टमवसा ६, ५२, ६ एम यज्ञमिद्‌ वो १, ९१, १०
दवो ब्रह्मद रषिः ८, १६, ७ एमं यम प्रस्तरमा हि १०, १8, 8; लध्व, १८, १, ६०;
लो मदाय वाद्ये १, ८१, १; साम. 8११ १०८२; तै. सं. २,६, १९, ६
भर्व, २०, ५६, १ मं रथमधि ये सक्त तस्थुः १, १६९, २ मथव. ९,९, ३
दवरो मधु सेग्धेतसुल्ियाय ३, २९, ६ हमं विधतो भपां सधस्थे द्विता २, 8, २
दवो मां हिघुमाशय २, ९१,९ हम विधतो अपां सधस्थे पञ १०, ६९, ९
इ्रो मह्ध। महतो ?०, ६७, १२; भथवे. २०, ९१, १२ इमं स्तोम रोदसी ३, ५8४, १०
द्रो महवा मष्टतो १०, १९९, 8 हमं स्तोम सक्रतवो २, २७, २
इवो महा रोदसी पप्रथच्छव ८,३२.६; साम. १५८८} भथवै. इमं स्तोमममिश्ये ८, १२, ४ =
१०९९;
२०, ११८, ४ हमं स्तोममहंते जातवेदसे १,९४.१; साम, ६९।
बो यज्वने श्रणते ६, २८, २ भव॑. ४, २१,२। ते.मा. अथर्व, २०, १३, ३
२, ८, ८, १९ हम स्वस हदभासु तष्टं २, ३५, २
इदो यातूनामभवव्परा् ७, १०४, २९१ भथ, ८,४.२१ हम कामे मद्या गोभिरश्वैः ९, २०, २०;
३, ५०) ४;
नि. ३, २०, ६, २० ते. व्रा. २,५,४,१
ष्ठो यातो वसितस्य राजा १, २२, १५; ते.ब्ा.२,८,७,३ इमं घा वीरो अस्तं ८, २२, १९
ददो रथाय प्रवतं णोति ५, २१, १ दम च नो गवेषणं ६, ५९, ५
ह्रो राजा जगतः ७, २७, ३; अधं. १९, ५, १ ते, बा. इमे जीवेभ्यः परिधि १०, १८, 8; भधर, १२, ९२१;
२, ८,५,८ चा.य. २५.१५; ते.त्रा.३,७; ११,३; ते.जा.६,१०,१
इतो वल रक्षितारं ९०, ६७, ६; भयव. २०) ९९१, ६ इमं जषस्व गिवैणः ८, १२, ५
ढो वसुभिः परि पातु १०, ६६, ३ इमं तं पूय बषभस्य १०, १०२, ९; नि. ९, ९६
{८४३} बणोनुक्रमसूषी |

एमं त्रितो भूयंविदत्‌ १०, ४६, ३ इमां वा मित्रावरणा ७, २६, २


मं नराः पर्व॑तास्तुभ्यमापः ३, ३५, ८ मां सुप्य धियं ८, ६, ४२
मं नरो मरुतः सश्चताजु ७, १८, दप इमां गावः सरमेयाः १०, १०८, ५
हमं नरो मदत; सश्चता वृधं २, १९, २ मा गिर भादिषयेभ्यो २, २७, १; नि, १२, ३६
मं चु मायिनं हुव ८, ७६, १ इम। गिरः सवितारं ७, ४५, &
हमं लु सोममंतितो १, २७९, ५; नि. ६, ४ इमां खनाम्योषधिं १०, १४५, १; भधव॑, ३, १८, १
दमं नो नक्ष उप यक्घं १०, १२४, १ मां गायत्रवतनिं ८, ३८, &
हमं नो अन्ते भध्वरं होतः द, ५२, १२ हमा खदेधां सवना ८, ३८, ५
मं नो शपते जध्वरं जुपस्व ७, ४२, ५ हना जुह्वाना युष्मदावनो ७, ९५, ५; तै. च/ २,४, ६, १
मं नो यत्तमदूतेषु २, २९१, १ ते. व्रा. ३, ६, ७, १ मां च नः एथिवीं ३, ५५, २१
एूममन्ने चमसं मा वि १०, १६, ८; नवे, १८, ३, दमा ते वाजिनच्व मानानि १,१६३.५; वा, य, २९. १९;
तै. जा. ६, १,४ तै.स.8,६,७, ए
एममजस्पाु भये १०, ९२, २ दमा घाना तस्नुवो १, १६, २} ते. र. २,४, २, १०
हइमरिव्र्‌ गवारिरं ३, ४२, ७; भधर, २०, २४, ७ इमा नारीरविधवाः १०, १८,७; भयव, १२, २, ३१;
इमनिंढ सुतं पिव ?, ८४, 8; साम. ३४४; ९४९ १८, २,५अ ते. धा. ९,१०, २
दमर्िद्रौ अदीधरत्‌ १०, १७३, ३; भध, ६, ८9, ३; इमानि त्रीणि विष्टपा ८, ९१, ५
त. म. २,४,२,९ इमानि वां भागषेयानि ८, ५९, १
्मञ ल्यमथवंवद्‌
६,१५, १७ एमा चु ® वना १०, १५७, १; साम. ४५२) १११०
इमभू पु स्वमसाकं १, २७, 8; साम. २८; १४९७; भयव, २०, ६३, १, १२४, छ; वा. य, २५, द
तै. आ. ४, ११, ८ तै. भा. १, २७, १
शममघुवो अतिथिं ६, १५, १ इमां त इव सुष्टुतिं ८, १२, ३१
मं बिभर्मि सुकृतं ते १०, ४४, ९; नधर्व- २०, ९४, ९ मां तेधियंरभरे महोमहीम्‌ १,१०२.१) वा, य. ३३,२९;
एमं महे विवृध्याय २, ५४, १ ठे, परा. २,७, १३, 8
बम मेगंगे १०,७५,५; ३.न।. १०,१,१३; नि. ९.२६ मां ते वाचं वसूयंत भायवो १, १३०, ६
ष्म मे वरूण क्रुधि १, २५, १९ सम. १५८५} वा. य. शमां त्वमिंद्र मीद्वः १०, ८५, ४५
२९, ९; तै. मा. २,१, ११६ मां धियं शिक्षमाणस्य देव €, ४२, ३; तै. सं. १,२,२,२
इमे मे स्रोममश्िना। ८, ८५, २ दमा धिय सशी्ष्णीम्‌ १०, ६७, १; भयव, २०.९११
हमा भक्ते मतयस्तुभ्यं १०, ७, २ षमा बरह्म इृहदिवो १०, १२०, <; भयव. ५, २, ८;
एमा भमि प्र णोनुमो ८, ६, ७ २०, १०७, ११
एमा भसम मतयो वाचो १०, ९१, १९ हमा ब्रह्म ब्रह्मवाहः २,४१, २; भमव. २०, २३, १
हमा भस्य प्रतूतंयः ८, १३, २९ ते. बा. २,६,६,२; नि. ४, १९
हमा व्रं वरुणं मे 8,४१, ९ हमा ब्रह्म सरखति २, ४१, १८
एमा उ स्वा पस्प्ृषाना ७, १८, ३ हमा ब्रह्मणि वधैना ५, ७३, १०
इमा उस्वा इरुतमस्थ 1 ४५
मा उ रवा पुरुशाक ६, २१, य इमा गर्व तुम्यं शति १०, १७८, 8
इमामप्ने शरणिं मीष्षः ९, ३१, १६; भभव १, १५) ४।
मा उ स्वा घुरूबसो ८, ३, ३; साम. २५०; १९०७;
मथव, २०, १०४, ४ वा. य. ३२, ८१ नि. ६, २०
इमा ज षु सोमसुविञुप नः ७, ९३, 8

|
मा उ स्वा.शतक्रतो ६, ४५, २५; साम. १४६
इमामू जु कवितमस्य ५, ८५, ९। नि. ६, १६९
मा उ श्वा सुतेसुते 5, ४५, २८ इमामू घु परभृति सातये धाः २, २१, १
इमा उ वः सुदानवो ८, ७, १९
इमामू ष्वासुरस्य ५, ८५, ५
इमा उ गं दिविष्टयः ७, ७४, १ साम, २०४} ७५३ हमा प्रयाय सुदति १०, ९१, १६९
एमा र वां भूमयो मन्यमा २, ६२, ?। नि. ५, ५
कटगवेद-मन्त्राणाम्‌ ॥ 88 ]}

इमाम ढ्‌ सुषि <, ६, ३२ [हवं


हयं खा
सादय
्रुया उषसामिव क्षाः १०, ३९१, ५
इमां मे भप्ने साधं जुषस्व १०, ७०, ? | इयं सावो भस्मे दीधितिः १, १८३, ११
द्मां मे जघ्ने समिधमिमां २, ६, १ । इयत्तकः ऊयुंभकः १, १९१, १५
मां मे मर्तो गिरं ८, ७, ९ | यत्तिका शऊंतिका १, १९१, ११
हमा रुद्राय तवसे कपर्दिने १,११४,१; वा. व. १६, 8८; । इयं त दृद गिर्वणो ८, १३, 8
तै.सं. ४,५, १०, ९ ह्यं त ऋष्वियावती ८, १२, १०
दमा खाय स्थिरधन्वने ७, ४२, १; ते. ब्रा. २,८६.८ इयं ते नन्यसी मतिः <, ७४, ७
नि. १०, ६ द्यं ते पूषन्ना घ्रणे ३, ६२, 9
एमाल्त हद्‌ शयो ८, ६, १९; साम. १८७ यं देव पुरोहितियंवभ्यां ७, ६०, १२; ६१, ७
मे चित्तव मन्यवे १, ८०, १९ द्यं न उक्ता प्रथमासु १०,२३५, ४
मे चेतारो भनृतस्य भूरेः ७, ६३०, ५ इयमददाद्रभसं ६, ६१, १
दमे जीवा वि सूतेः १०,१८.३; भयव, १२,२,२२. ते. भा, दयमिद्रं वरणमष्टमे गीः ७, ८४, ५; <4; ५
प, १०,२
मे तदव ते वयं पुर्ुत १, ५७, 8; माम, ३७३;
इयसु ते धनुष्टुतिः ८, ६३, ८
इयमेषा खतानाम्‌ १०, ७४, ३
अथव, २०, १५, ४ इय मद्वा प्र स्तणीते ६, ६७, २
धमत दद्र सोमाः ८, २, १० ह्यं मनीषा यमश्विना गीः ७, ७०, ७; ७१, ६
इमे तुरं मरुतो ७, ५६, १९; ते. ब्रा. २, ८, ५, ६ इयं मनीषा बृहती ब्रह॑तः ७, ९९, ३
हमे द्विवो भनिभिषा ७, ६०, ७; नि. ६, २० इयं मे नाभिरिह मे १०, ६१, १९
हमे नरो शरप्रहवयेषु ७, १, १० हूरञ्यक्तप्ने प्रधयस्व 19, १४०, ४ वताम, १८१९;
मे भोजा भगिरसो ३, ५३, ७ वा-य. १२, १०९. त. स. ४,२,७.२ ¬
हमे मा पीता यशस उरप्यवः €, ४८, ५ दरावती धेनुमती ७, ९९, दैः वा. य. ५, {९ त. न.
हमे मित्रो वरुणो दृन्भासो ७, ६०; ९ १,२, १३, १४त. जा. १,८२
इमे यामासस्सवद्र भूवन्‌
िग५,३, १२ हरावतीवरुण धेनवो वां ५, १९, २
इमेयेतेसु वायो वाद्धोजसः ९, १३५, ९ इषं तोकाय नो दधत्‌ ९, ६५, २१ सास, ९९६
दमे ये नावोष्‌ न परः १०,७१ ९ दषं इषटन्षुदुघां ०. १२२, 1
मे रध चिन्मरुतो ७, ५६, २० दषमूजं च पिन्वस ९. ६३, >
शमे वां सोमा अप्स्वा सुता १, १३५, ६ इषमूजं मभ्य्ा ९, ९४, ९
इमे विप्रस्थ वेधसो ८, 8३, १ हषमूजं पवमान ९, ८६, ३५
ष्मे सोमास दद्वः १, १६, ६ इषा मदस्वाटु ते ८, ८२, ३ र
दमे हि ते कारवो वावश्च्िं ८, ३, १८ इषिरेण ते मनसा सुतस्य ८, ४८, ७; नि. ४, 9
ह्मे हि ते ब्रहमहतः ७, २२, २; साम. १६७६ इषुर्न धन्वन्प्रति ९, ६९, १
इमो अपन वीततमानि ७, १, १८} तै.सं. ४, ३, १३,६ न श्रिय युधः १०, ९५, ३
दमौ देवौ जायमानौ जुषत २,४०, २; तै.सं. १,८,२२,५ त पवस्व धारया ९, ६४, १३; साम. ५०4; ५ स
इयं या नीय्यरिणी ८, १०९१, १३ दष्कतरमध्वरस्य १०, १४०, ५; साम. १८२०५ व“
इयं वामस्य मन्मन ७, ९४, १; साम, ९१६ १२, ११०; ते. स. 8, २,७, ३
इथं वाद श्णुतं १०, ३९. ६ इष्कतौरमनिष्छृतं सहस्कृत <, ९९१ ८.
इयं वां ब्रह्मणस्पते सुद्धक्तिः ७, ९७, ९ ५
इष्कृताहावमवतं १०, १०१, द; तै. सं. ४, २, ९
हयं विसष्टियेत जा १०, १२९, ७; सै. ब्रा. २,८,९, ६ इष्कृतिर्नाम वो माता १०, ९७, ९: वा, य. १९ ८३;
यं वेदिः परो तः १, १९४, २५; भयव. ९, १०.
१४; तै. सं, ४,५, ६, २
बा. य. २३, ६२ दृष्टा होग्रा असक्षत ८, ९३, २३; साम. १५१
दवंछ॒ऽमेमिर्बिसल। ९,९१.२ तै.मा, २,८.२.८) नि-२,२४ इष्यन्वाचमुप तक््वि ०, ९५, ५
[ ८४५ ]
वर्णानुकूमसूची।
इष घ्या पुरुभूतमा देवा €, २२, ३ ` स्ना व<
दादेप्वा हि प्रतीव्यं १; साम. १०३
श्ट ल्या पुदभूतम। पुरू ५, ७३, २ इठे भग्न विपित ३, २७,,२; तै. चा. २,४७.२,
इष्ट स्या सधमाचा युजानः €, १३, २७; नि, ६, २
के भाग्न स्ववसं 4, ०, ? अथव. ७,५०.३} तै. बा,
दह व्या सधरमा्या दरी ८, ३९२, २९; ९३, २४ । , ७, १२, ४
षह ख दूनां सहसो नो४,२,२
"इठे गिरा मनुर्हितं ८, १९, २?
हह शरमभ्रिवं १, १३, १०; तै. त. ३, १, ११, ६ हे च स्वा यजमानो हविः ३, २, १५
दष्ट सा गोपरीणसा ८, ४५, २९; साम, ७३३; खे द्यावाष्टयिवी पू्ंचित्तये ?, ११२, ?
२०, २२, ३ हंडेन्यं बो असुरं ७, २, ३
हृष व्वा गयं चदुप 8,४,९ ते, त, ?,२, २४.४१ हन्य: पत्रमानो ९, ५, ३
ह प्रजामिह रथिं ४, ३६, ९ हंडन्यो नमस्यः ३, २७, १३; साम, २५३८ भर्व.
इ प्रघ्ुहि यतमः १०, ८७, <; मधवे. ८, ३, ८
(~~, २०, १०२, १ ते. ३,५, २, २
दहे प्रयाणमस्तु वां £, ४६, ७ हन्य वो मनुषो ७,९, 8
धद प्रियं परजया ते १०, <4, २७; भयव. १४) ६, २६; ईयिवांसमति स्िधः ३, ९,४
नि, ३, २९ इयुर्थं नन्ययं ७, १८, ९
शह व्रव्रीहुय दु्मग वेद्‌ ९, इयुगाबो न यवसराद्‌ ७, १८, ?०
ह श्त हदो भस्मे १०, २२, २; नि. द, २३ युष्ट मे पूवतरामपञ्यन्‌ १,११२.११; त. स, १,४.३३;
दृहागत इपण्वस्‌ ८, ७३, ० ते.भा.३, ८, १
इह तिखः परावतः ८, ३२, २२ हमान्तासः तिलिकमध्यमा
एता उप हये १, २२, १ .स, 8, ६३, ७, 8;
एदद्राणीञुप हये १, २२, १२; नि. ९, ३४ रमान्यद्रसुपे धायि ५, ७२३, २
दहैव श्ण्व ण्यां ३७, ३; पाम १३५ हंशान इमा सवनानि ९, <, ३७; साम. ९५७
एषह जाता समवाव्शीतां १, १८६१, 8; नि, ६२, दशानक्तो धुनयो ?, ६४, “4
हह यद्वां समना ४,४३.७; ४४,७; अथव, २०,१४३.७ हंशानाय प्रहुतिं यस्ता न ७, ९०,२
देष्ठ बः सखतवसः ५, ५९, १; त. मा. १,४,२ ईशाना वार्याणां १०, ९. ५; भयव, १, ५, ४; त. ब।.
हदे वो मनसा वेता ३, ६०, १ २, ५,८) ५; त. मा, ४,४२, ४
श्व स्त मा वि याष्टं १०.६५.४२; दृलानासो ये दधते स्वर्णः ७, ९०, ९
नि. १, ६ ईशिषे वार्यस्य हि ८. 8४, १८} साम, १५३३
= ध
वेषिमाप च्योष्ठाः १०, ७३, २; अः हरे यो विश्वस्या देवरवीतेः १०, ६, ३
त. त्रा, २,४,२,८ दशे 1 ग्नरष्टतस्य ७, 8, :
शोप यात शवसो नपातः ४, ३५, १ उक्थ उक्थे सोम इनदरं ७, २६, २; त. ख, १,४, ४६, ६
दकष रायः क्षयस्य ४, २०, € उक्थं चन शस्यमानं <, २, १४; साम. २२५; १८०५
एखयंतीरवेस्युवो १०, १५२, १ साम, 1७५; भयं, उक्थभुत सामभृतं ७, २३, १९
२०, ९३, £ उक्धमिन्व्राय शस्यं १, १०१ "4; साम. ३३३
जानमि पूतां वसुः १५, १३९, १ उक्थवाहसे विभ्तरे मनीषां ८, ९६, १
जे यज्ञेभिः शशमे ६, ३, २ उक्थेभिरव्रौगवते १,-४७, १०
जते स्वामवस्यवः १, १९, ५ उक्येभिवृघ्रहन्तमा ७, ९४, ११ वा. य. ३३, ७६
इजानायावस्यवे २,१९, ६ उक्येष्विननु श्र येषु २, ११, ३
कितो भप्न भा वह॒ ?, १४२, ४ उक्षते अश्वौ भयो ह्व २, ३४, ३
णितो अन्न भा वह ५, ५, ३ उक्षान्नाय वशान्नाय <, ४२, १९; भयव. ३. २२, ९;
हैषितो अन्ने मनसा नः २,३,३ २०, ९, ३ ते. सं. १, २, १६, ७
करगवेवु-मन्त्राणाम्‌ { <४8 ]
उक्षा मर्ह भमि ववक्ष व १, १६६१२ उ घ्रा ग्य देवपल्ीः ५, ४६, ८; मथवे.७,४९,२
उक्षा मिमाति प्रवि ९, ६९, 8; साम. १३७२
न न तै.भ्रा.
उक्षा सञ्चरो भरः ५, 8७, ३; वा. य. १७.६०, तै, स. ३ ५, १२, (4 नि १२, ४६
उत घा नेमो भस्तुतः ५, ६१, ८
४, ९,३१३ उत घास रथीतमः ६, ५६, २
उक्षेव यूथा परियन्‌ ९, ७१, ९
उक्ष्णो हि मे पच दश १०,८६,१७; भयव, २०,१२६,१४ उत ते खुष्ुता हरी <, १३, २३
उत स्यं वीरं घनसाश्जीपिणं ८, ८६, 8
उभर यदुम एतनासु साल ८, ६१, १२
उत त्यं चमसं नवं १, २०, ६
उग्रं ब भोजः स्थिरा ७, ५६, ७ उक्त लदा स्वर्व्यं ८, ६, २४; तै, षा. २, ७, १३,२
उभे न वीरं नमसोप सेदिम ८, ४९, ६ उत व्यद्रा जरते ७, ६८, ६
उभ्रवाहुश्रक्ष कृतवा पुरंव्र ८, ६१, १० उत स्यन्नो मारतं शध ५, ४६, ५
उ्रस्तुराषालभि भूत्योजा ३, ४८, & उत ध्यं पुत्रमभरुवः 8, ३०, १६
उग्रा एव प्रवतः समा यमुः १०, ९४, ६
उत स्यं ञुज्युमश्विना सखा ७, दं८, ७
उपरा विघनिना शध ६,६०.५; साम. ८५४); वा.य उत व्या तुेशायद्‌, ४, ३०, १७
.३३,६१
उग्रा संता हवामह १, २९, ४ उत स्या दैम्या भिषजा €, १८, <} तै. भरा, ३, ७,१०,५
उग्र शरूर इन्नु २, १९१, १७ उत व्या मे यशसाश्वतनायै १, १२२, 8; नि, ६, २१
उग्रो जज्ञे वीर्याय ७, २०, १
उत स्या मे रेद्रावर्चिमन्ता १०, ६१, १५
उग्रो वां कङहो वयिः ५,७३, ७ उत व्या मे एवमा जरम्यातं दे, ५०, १०
उचभ्ये वशुषि यः स्वराट्‌८,४६, २८
उव स्या यजता षटरी £, १५, €
उच्चा ते जातमंधसो ९, ६१, १०१ साम, ४९७ ६७२; उत स्या सथ भायौ 8, ३०, १८
वा, य. २६, १६ उत स्या हरितो दश्च ९, ६२, ९; घाम. १२१८
उच्चा दिवि दक्षिणातो १०, १०७, २
उक्त स्ये वेवी सुभगे २, ३१, ५
उच्छिष्टं चम्वोमैर १, २८, ९ उत व्ये नः पवैतासः सुशस्त ५, 8, ६
उच्छुष्मा] भोषधीनां १०, ९७, <; वा. य, १२, <२। उत व्ये नो मरतो ७, ३६, ७
ते. स.४,२, ६,३ उत त्ये मा ध्वन्यस्य जष्टाः ५, ३३, १०
उभ्छोचिषा सहसस्पुत्र २, १८, ४ उत स्थे मा पौरकस्सस्य सूरेः ५, ३३, ८
अभफ्यस्व वनस्पते ३, <, २; ते. बा. ३, ६,
१, १ उत त्ये मा मारुताश्वस्य ५, ३३, ९
उच्छ वचमाना एथिवी.१०, १८, १२; भय, १८,२,५९१ उत त्वं सङ्गरे स्यरपीतं १०, ७१, ५१ नि. १, <) ९०
ते. भा, ६, ७, १ उव त्वं सूनो सहसो ६, ५०, ९
उच्छवंचस्व एथिवि १०, १८, १११ अयव, १८, ३१५० उत स्वः परय ददश १, ७१, ४! नि. १, <; १९
ते. भा. ६,७, ;
१ उत स्वं मघवन्दणु ८, ४५, 8
उच्छी चा कृणोति .महना ७, ८१, 8
उत स्वाग्ने मम स्तुतो ८, ४३, ७
उश्छतीरथ चितयंव ४, ५९, ३
उत स्वा धीतयो मम ८, ४४, २२
उच्छत्या मे यजता ५, ६8, ७
उण्छन्नुषसः सुषिना भरिपराः ७, ९०, 8 उत स्वा नमसा वयं ८, 8३, १२
खष्ठा विबो दुहिवः ६, ६५, ६ उत स्वा बधिरे वय ८, ४५, १५
उज्नातभिद्‌ ते शव ८, ६२, १० ङ्त रवा भृगुवण्छुचे <, ४२, १२
उ्वायतां पश्यः १०, ४३, ९; अय, २०, १७, ९ उत स्वा मदिते महि ८, ६७, १०
उत श्वामरुूणं वयं ९, ४५, २
उत कऋतुभिकतुपाः ३, ४७, ३
खत कण्वं दृषदः १०, २३९, १९ उत स्वा खी शशीयसी ५, ६१, ६
उत गाव इबरावेति १०, १७६, ३१ खत दासं कोङितरं 8, ३०, १8
ते, भा, २,५, ५, ६ उत दासस्य वर्चिनः 8, ३०, १५
उत भ्रा भभमिरष्वर 8, ९, 8
उत दासा परिषिषे १०, ६२, २

|=च
व्‌
[ ४७ ] बरणानुकमसूवी |
व्वदेवा
वेवधवहि
ान्तं १०,
१०२३७,
, १न
भगवंद
, 8,त१३, १ [नउत
्नब्रह्माण
्नकक ो मर्तो
्नमे भस्य्व५,्च
२९,् ३
ख घावणधिवी क्षत्र ६, ५० ३
उत हुवंतु जतव १,्च ७8, ३; साम. १३८२; तै, स.
उव धुम्युदीर्यं १, ७४, ९
उत हार उङावीः ७, १७, २ ३,५, ११, 8
उत बुव नो निवो १, 8, प] भयव. २०, ९८, ५
उ न ह तवष्टा गन्स्वस्छास्मत्‌ १, १८६, ६ उत म श्घ्रे पुर यस्य ६, ६३, ९
खत न ई सवयोऽश्वयोगाः १, १८६, ७ उत गन्ये पितुरद्रुहो १, १५९. २
उ न पं सरतो बचसेना १, १८९, € उत माता बरहदिवा १०, ६8, १०
उत न एवा प्रवया ९, ९७, ५३; साम. ११०५
उत माता महिषमन्ववेन 8, १८, ११; तै.स, २,२,११,१
डत न एषु वृषु ७, ३४, १८
उत मे प्रयियोव॑पियोः <, १९, ३७; नि. ४, १५
उत नः कण॑शोभमाना €, ७८, ३ उत मे रषदुवतिः ५, ६१, ९
उत नः पितुमा भर ८, ३२, ८ उत मे वोचतादिति ५, ६१, १८
उव नः प्रिया प्रियासु ६,६१,१०; साम. १९६१, तै, उत यापि सवितद्लीणि ५, ८१, ४
२,४,६, १ उत यो मानुषेष्वा १, २५, १५
डत नः सिशुरपां <, २५, १8 उत योषणे दिग्धे मही ७, २,६
उब नः सुश्राप्रो देव गोपाः ६, ६८, ७ उतत वः शसमुशिजा २, ३१, ६
उत नः सुधोप्मा जीराश्वः १, १४१, १२ उत वाउ प्ररि ृणक्षि १०; १४२, ३
उत नः खुभगों भरिः १, 8, &; भयव, २०,६९८, ६ उत वां विक्षु मथाखधो १, १५३, ध; नि. 8, १९
उषं नूनं यदिद्रिय 8, २०, २३ उत वाजिनं पुरनिष्पिभ्ानं ४, ३८, २
खव नो गोमतस्कृधि ८, ३२, ९ उत वात पिताधि न १०, १८६, २
ख्त लो गोमतीरिव भा वहा ५, ७९, € उत्त वायः सहस्य प्र बि्ान्‌ १, १६४७, ५
खत नो गोमतीरिष उत ८, ५,९ उत वा यस्य वाजिनो.१, ८६, ३
उव नो गोमतीरिषो विश्वा ९, ६२, २४, साम, १०६१ उतवा योनो मर्चयाद्‌ २, २३, ७
खत नो गोविवुश्ववित्‌ ९, ५५, ३; साम, ९७७ उत व्रतानि सोम ते १०, २५, ३
उत नो गोषणिं धियं ६, ५३, १०, साम. १५९३ उत श्युष्णस्य रष्णुया 8, ३०, १३
उत नो विष्या एष ८, ५, २१ उत सलास्यश्चिनोरत ४, ५२, ३; साम, १७२७
ख्व नोदेव देवान्‌ ८, ७५, ए: तै. स. २, ६, ११, १ उत सिं विवाण्यं 8, ३०, १९
उत नो देवावाश्चिना १०, ९३, & खव सु त्ये पयोबरषा ८, २,४९
खत नो वेम्यदितिः ८, २५, १० उच स्तुतासो मद्तो ७, ५७, ६
ख्व नो भियो गोभगाः १, ९०,५ उत समते परुष्ण्या ५, ५२, ९} नि, ५, ५
उष नो नक्तमपां १०, ९३,५ उत स ते वनस्पते १, २८, ६
उत नो ब्रह्म्ञविष ३, १३, ६ खत ख दुग
मीयसे ५, ९, ४
खत नो शवर चिन्ड्रकत १०, ९३, ७ उतस्रयंशिञ्जंयथा५,९,३
त नो वाजसातये ९, १३, 8, साम. ११९० उत ख राशिं परि ९, ८७, ९
ङ्त नो विष्णुर वातो असि ५, ४8, ४ उव सख सप्र हयंवस्य १०, ९१, १०, भय. २०,३१,५
डत नोऽशिङघ्न्यः शणोतु ९, ५०, १8; वा. य. ३8, ५३ उत स्मा सथ दत्परि 8, ३१, ८
नि. १२, ३३ उत खसु प्रथम सरिष्य 8, ३८, ६
खत नोऽहिशैष्नयो मयस्कः १, १८६, ५ उत खस्य तम्यतोरिव 8, ३८, ८
उत स्मास्य वरववस्तुर ४, 8०, ३; वा. प, ९, १५ तै. स.
उत प्रधिसुदहटश्नस्य १०, १०२, ७
डत प्र पिप्य ङधरण्याथाः ९, ९३, ३) साम, १४२० १,७,८३
खत प्रष्ामतिदीभ्या१०,४२.९ अयव, ७,५०,९; २०,८९१९ उत स्मास्य पनयंति 8, ३८, ९
उत ब्रह्मण्या वयं ८, ६, ३३ उत सा हि स्वामाहुः 8, ३१, ७
शगवेद्‌-मन्त्राणाम्‌
[८४८ ]

उत समनं वख्मयि नता 8,


५,३८.५
३८, ५; नि.४,२४
8, २४ [जतो
| उतो हि वां रत्नधेयानि ७, ५३, ३
उत स्थ देवः सविता ६, ५०, १३ उतोदहिवां दात्रा सति 8, ३८, १
खत स्य देवो भुवनस्य २,३१, ४ उतो हि वां पूर्य घा विविद्र २, ५४, £
उतस्यनद्दो विश्च २, ३९,२ उत्तराहसुत्तरः १०, १६५, २१ अथव. २, १८, 8
उत्त स्यन उरिजासुविया १०, ९२, १९ उत्तानपर्णे सुभगे १०, १६५, २; यथव, ३, १८, २
उव स्य वाजी क्षिपणिं 8, 8०, 8; वा. चः ९,१९४ते. स. उत्तानायामजनयन्‌ २, १०,२
१,७, ८, ३; नि. २, २८ उत्तानायामव मरा ३, २९) २ षा, य. २४, ९४
उत स्य वाजी सहुरिक्रंवा 8, ३८, ७ उत्तिष्ठाव प्यते १०, १७९, ?; मर्व, ७, ७२, १
उत स्य वाञ्यरुषः ५, ५६, ७ उत्तिष्ठ नूनमेषां ५, ५६, ५
उत स्या नः सरस्वती धोरा ६, ६९, ७ उत्तिष्टप्नोजसा स्ट ८, ७६, १०; साम. ९८८; थव,
उत स्या नः सरस्वती जुषाणोप ७, ९५, ४ २०, ४२, ३; वा. य. ८, ३९; ते. सं. १,४३०.१
उतस्यानो दिवा ८, १८, ७; साम, १०२; तै. त्रा. उत्तिष्ठ ब्रह्मणस्पते १, 8०, १; वा" य. ३४, ५६; ६, ज,
२,७, १०, 8 (14) ५
उत स्या वां स्तो बप््सो १, १८१, ८ उत्तिष्ठसि खाहुतो १०, १६८, १
उत स्मा वां मधुमन्मक्षिकार ९, ११९,९ उत्ते बृहन्तो भचेयः ८, 88, ४; सान, ६५४१
उत स्या श्रतयावरी ८, २६, १८ उत्ते वयश्रिदसतेरपन्‌ १, १२४, १२; ६, ६४, ६
उत स्वया तन्वा३े सं वदे तत्‌७. ८६, २ उत्ते राताम्मधवन्नुष्य भूय १, १५२, ७
उत स्वराजे भदितिः स्तोमं ८, १२, १ उत्ते शुष्मा खिहतां १०, १४२, 8
उत स्वराजो भदितिः ७, ६६, ६; साम. १३५३ उत्ते छयुषमास हरते ९, ५०, १; साम. १९०५
उत स्वस्य भराघ्यः ९, ७९, २ उत्ते छष्मासो भस्थुः ९, ५३, ९; साम. १७१४
उत खवानासो दिवि ५,२, १०; ते. सं. १, २, १४,७ उत्ते खक्नामि एथिरवीं १०, १८, १३। सथरव, ६८ ३।५९

उतादः परुषे गवि ६, ५६, २; नि. २,६ ते. जा. ६,७, १


उताभये पुरुहूव श्रवोभिः ३, ३०, ५; नि. ६, १; ७, ६ उ ष्वा मदंतु जानाः ८ ६४, ११ साम. १९४१ १३५४
उतायातं संगवे श्रावः ५, ७६, ३; साम. १७५8 अथव, २०, ९३, १
उताटज्ध स्प्णुि १०, ८७, ७। भयवे. ८, ३, ७ उ्पुरखास्सूयं १, १९१, <; भयवै, ५, २३, ६
उताशरिष्टा नु ण्वति २, २४, १३ उस्पूषणं युबामहे ६, ५७, ६
उतासि भेघ्रावरुणो ७, ३३, ११६ नि. ५, १8 उस्सरयो वृहवुचौप्यभ्रत्‌ ७, ६२, १
उताहं नक्तमुत सोभ वे दिवा ९, १०७,२०; साम. ९२३ उस्र वातो वहति १०, १०२, २
उतेदानीं भगवंतः ७, 8९४ 8; भयव. ३,१६.७, वा. य, उद्गादयमादिल्यो ९, ५०, १२। ते, ब्रा. ३, ७, ९, #
३४, ३७; ते. व्रा. २,८,९, ८ ८ उदुम्ने वव तद्‌ षृतात्‌ ८, ४३, १०
उतशिषे प्रसवस्य ५, ८१, ५ उदृघचे तिष्ठ प्रत्यातयुष्व 8,8,8; वा, य“ १३२,१२ तैर
उतो घा ते पुरुष्या ७, २९,४ १, २, १४, ६ १
खतो नो भस्य कस्यचित्‌ ५, ३८, 8 उदुगने भरत धुमत्‌ ६, १६, ४५;५ साम, „ १३ १३८५ (3६.
उवो नो जस्या उषसो श्षेत १,१३१.६१ अयव, ०,७२.३ उदुर्ने श्चुचयस्व ८, 88, १७ साम्‌. १५३४।
उतो न्वस्य जोषमा ८, ९8, ६; साम. १७८७ १, ३, १४, ८) ५, ५, ३; २,४, १४, ४
उतो न्वस्य यखदं ८, ७२, १८ उदपप्तदसौ सूर्यः १, १९१, ९; भयव, ६, ^ १
उतो न्वस्य यन्महत्‌<,७९, ६ उदपप्ठक्नरुणा भानवो था १, ९२, २} स^ ष धै,ष,
उता पतियै उच्यते ८, १३, ९ डदरुतो न वयो १०, ६८, ११ भयव, २०,१६०१। `“
उतो पितृभ्यां प्रविदाजु ३, ७, ६ ३, 8, १११३
उता स मद्यमिन्दुभिः १, २३, १५ उदश्चाणीव खनयन्‌ ६, ४४, १२
उतो सषटखरभणस ९, ६8, २६ उवसे। सूर्यो भगात्‌ १०, १५९, १, अयव, १, ३९ ५
[ ८8९ ] वणोनुक्रमस्‌ची 1
उदस्तभीत्समिधा २, ५, १० खदु श्रिय उषसो ६, ६४, ?
उदस्य बाह शिधिरा ७, ४५, २ उदु ष्टुतः समिषा ३,५,९
उदस्य शध्मा्चानुः ७, ३४, ७ उदु प्य देवः सविता दमूना ६, ७१, ४
उदस्य शोचिरस्थादाजुद्धा ७, १६, ३; तै. स, ४, 8, 8, उदु ष्य देवः सविता ययाम ७,३८, १
उदस्य शोचिरस्याद्‌ दीद्वियुपो ८, २३, सविता सवाय २,३८, १
उदाताजते ब्रहद्‌ः ९; ५,५ सविता हिरण्यया ६, ७९१
उदानदकङ्हो दिवं ८, ६, ४८ उदु ष्य दः सविता ८, २७, १२९
उदावता स्वक्षसा ६, १८, उदु ष्य शरणे दिवो €, २५, १९
उदिता यो निद्रिता वेद्रिता ८, १०३, ११ उदु स्तोमासो अध्िनोः ७, ७२, ३
उदिन्न्वस्य रिच्यते ७, ३२, १२; गधर्व, २०, ५९, ३ उटुक्लियाः सजते सूर्याः ७, ८१, २ साम. ७५२; तै, च.
उदीरतां खुदरता उत १, १२३, ६ ६४) {0 ९६
उदीरतामवर उतत १०, १५, १; अथर्व, १८, १, ४४; उदु सवानेभिरीरत ८, ७, १७
वा, य, १९, ४९; तै. व्रा. २,६,१२,३; नि. १९,१८ उदू अयौ उपक्तेव द, ७१, ५
उदीरय कनितमं ५,४२, ३ खद्‌ युणो वस्नो महे <, ७०, ९
उवीरयथा मततः ५, ५५, ५; तै. स. २,४, ८, २ उद्गा जाजदङ्गिणेम्य €, १६, €; साम, १६४१; नध,
उदीरयन्त वायुभिः €, ७, ३ २०, २८, २; ३९१३
उदीरय पितरा १०, १९, ६; भथवं. १८,१,२३; नि, ३,१६ उद्गते शकुने २,४३, २
उदीराथा्तायते €, ७२, ९ उददेद्भि शतामधं ८, ९३, १; साम, १२५; १४५५;
उदीरध्वं जिवो भसुः १, ११३१ १६ लथरव. २०, ७, १
उदीप नार्यभि ०,१८.८; सयव, १८,३,२ते. घा .६,१ उदु चामिवेत्‌ तृप्णजो ७, ३३, ५
उठीर्वातः पतिवती १०, ८५, २११ अथै. १४, २, ३३ उद्धषंय मघवन्‌ १०, १०३, १०; साम. १८५८; बा. य,
उदीष्तौतो विश्वावसो १०, ८२, २२; अयव. १९,२, ३३; १७, ४२ ते.स.४, ९, ४, 8
श. घ्रा. १४, ९, 8, १८ उद्धो हद्‌मदिवजर्हषाणः १०, १०२,.@
उदु उ्योतिरश्टतं ७, ७६, १; नि, ११, १० उद्‌ बुध्यध्वम्‌ १०, १०१, १
उदुतिष्ठसवितः श्चषि७,३८, २ उद्यत्‌ सहः सहश्त ५, ३१, ३
उढु तिष्ठ स्वघावर €, २३, ५} वा. य. ११, ४१; त, स. उद्यदिन््रो महते दानवाय ५, ३२, ७
वः उयद्‌ त्रस्य विश्पं ८, ९९, ७} अभवं, २०, ९२, ४
उदुत्तमं ९ १, २४, १५, भयव. ७,८३,३; १८.8६९} उञ मित्रमह ९, “०, १९१; ते व्रा. २, ७, ६, २२
वा, य. १२,१२, तै. स, १,५,११,३१४,२,१,२ उद्म्यमीति १, ९५, 9
उद्यस्य ते नवजातस्य ७, ३, ३; साम. १२२१
नि. २,१३
उदुत्तमं सुसुग्धि नो १, २५, ९११ते. प्रा. २,४, २,६ श्द्र ऊर्मिः शम्या ३,३२, १२} जथ. १४,२. १६
उद्वस्सस्मा भक्रणोतना १, १६१, ९: नि. ११, १६
उवु घ्वज्चक्षुमी 8, ५१, १
उद्न्दनमेरतम्‌ १, ११८, ३
उहु स्यं जातवेदसं १,५०,१; साम. ३१, भथवे. १२,२,१६;
२०, ४७, १३; वा. य. ७,४१। ८,४१। २३१३१ उद्वयं वसस्परि १, ५०, १०६ नय॑, ७, ५३, ७ बा. य.
२०,२१६ २७११० २५.१४; २८१२४} त.स. ४,१,७,४।
तै. स, १,२,८, २; ४, ४३, १; नि. १२, ६५
उलु स्यदुशते वपुः ७, ६६, १8 तेवा. २, ४, 8,९; ६, ६, ४। ते. भा. ६,३,२
उढुः श्ये धर्णप्सव ८, ७, द्रां च्चुवेरुण ७, ६१, १
उदो शरक्षसो मधुमन्त हरते ४, 4, २
दु स्मे मधुमत्तमा गिरा ८, ३, १५। साम. २५१; १२९२;
उद्धा क्षाो मधुमन्तो भस्युः ७, ९०, ४
भयव, २०, १०, ११ ५९, उदूबहा रक्षः सह ३, ३०, ?७; नि. 8, ३
एदु स्ये सूनवो गिरः १, ३७, १०; साम. २९१
उद्वेति प्रसवीता जनानां ७, ६३,
षु श्रछमाण्यैरत ७,९३, १; साम. २३०; सवव, २०,१९११
ऋ* १०७
-- $रग्देद-मन्त्राणाम्‌ [ <५4० ]

उद्वेवि सुमगो विश्वचक्षाः ७, ६६, १ | मध्वरं १, ७९, १ साम. १३७३ वारय. ३,११।
उनत्ति भूमि थिवी ५, ८५, ४ ते. सं. १,५,५, १
उन्मदिता मौनेयेन १०, १३६, ३ उष मागाच्छनं वाञ्यवां १, १६२, १२} वा.य. २९.२३;
उन्मध्व ऊर्मिधनना ९, ८६, ४० ते, स. ४, ६, ७, 8
उन्मा पीर्ता यंसत १०, ११९. ३ उप प्रागात्परमं यस्सघस्थं १, १६३, १२; वा. य, २९.२४
उन्मा ममंद्‌ वृषभो २,३३, १ चै,स. ४) ्, ७, ५
उप क्रमस्त्रा भर <, ८१, ७ डप प्रागार्सुमन्मे धायि म १, १६२, ७ बा. य. २५.३९
उप क्षत्रं षचीत हंति १, ४०, ८ वे. से. ४,६, ८, ३६ नि, ९,२२
उप क्षरति विघवो मयो मुवः १,१२५.४; तै.सं १,८,२९.४ ङ्प प्रियं पनिप्नतं ९, ६७, २९; अथव. ७, २२, १
उपक्षतारस्तव सुप्रणीते ३, १, ?६ ख्प प्रेत कशिकाश्रितय ३,५३, १९; नि.७,२९
प ब्रघ्ठं वावाता बषणा हरी €, ४, १४
उप रछायाभिव प्रण: ६, १६, ३८; ते. प्रा. २, ४,४,६
श्प ग्रह्याणि हरिवो १०, १०४ ६
डप ते गा इवाकरं १०, १२७, <; ते. म. २,४,६,१०
उप तेऽधां सहमाना १०, १६५, ६; णथये. ३, १८, 8 पमं रवा मघोनां ८, ५३, १
डप ते स्तोमान्पञ्यपा दवाकर १, ११४, ९ ठप मा पेपिपुत्तमः १०, १२७, 9
उप समन्या वनस्पते १, १८८, १० उप मा मतिरस्थित १०, ११९, 9
उप प्या बह्वी रमतो विद्रा; ७, ७३, ४ ख्प सा इयावाः स्वनयेन १, १९६, ३
ख्पमाषड्‌ द्वाद्वा <, ६८, १४
उप त्रितस्य पाष्यरोः ९, १०२, ९; साम. १०१४
उप॒ एवा कमन्नूतये ८, २१, २; साम. ७०९; मथव.
डप यमेति युवतिः ७, १, ६; तै. सं, ४, २, १४, ्
उपयो नमो नमसि 8,२१,५
२०, १४, २, ६२,२
उप द एषे नमसा जिगीषा १, १८६, 8
उप त्वाप द्विवदिने १, १, ७; साम, १४१ वा. य.३, २२}
ङ्प ब एदे नेथेभिः शुषः ५,४१, ७
तै. सं, १,५, ६, २ शप शिक्षाप वस्युषः ९, १९, ६; साम. ७६१
उपवा जामयो गिरो €, १०२, १३; साम. १३; १५७०; डप श्वासय परथिवी ६, 8७, २९; भयव, ६, १२६, %
बर. व्रा. १,८,८, ९ वा. य. २९, ५५; तै, सं ४,६,६,६; नि, ९, १९
उप्‌ रवौ गृद्धो मम ८, ४४, ५; साम. १५४२ उपसद्याय मीव्टुषः ७, ९५, १
उप ष्वा रणवां ६, १६, २७; साम. १७०५ खप सपं मातरं भूमि १०॥ १८, १९; भधषं, १८ १,४९;
उपच्वा पातये नरो 9, ९१५, ९ तै. भा. ६,७,१
उप नः पितवा चर १, १८७, ३ शपस्तुर्ति नमस उद्यतिं च १, १९०, ३
उप नः सवना गहि १,४, २; साम. १०८८; मधवे, उपस्तुतिरौवध्यम्मुरये १, १५८, 8
२०, ५७) २} ६८, श्‌ पस्तु प्रथमं रप्नभेय ५, ४२, ७
उप नः सुतमागतम्‌ ५, ७१, २ उपस्तृणीतमन्रये ८, ७२३, २
उप नः सुतमा गहि सोमं ३, ४२, १; अयव. २०,२४,१ उपस्थायं चरति यश्समारत ९, १४५, ४
उप नः सुतमा गहि हरिभिः १, १६, ४ डपस्थाय मातरमन्नं ३, ४८, २ (व
डथ नः सूनवो गिरः ६, ५२, ९; साम. १५९५; वा. य. उपश्नेषु बप्सतः ८, ७२, १५; साम, 4
३३, ७७; ते. सं. ए, ४, ९४, ५ उप्ताः पितरः सोम्यासः १०,१५,५१ मव, १८.९.४५

उप नो देवा भवमा गमतु ९, १०७, २ वा. य. १९, ५७; तै. स. २,६ १९, ३
^ उपनो यातमश्विना ८, २६, ७ डप हये सुदुषां घेलुमेतां १,१६४' २६; भवे, ७१७,
उप नो नाजा भध्त्रर ४, २३७, १ ९, १०, ४; नि. ३
उपनो बाजिनीवस्‌ ८, २२, ७ उप इये सुहवं मारतं १०, ३६, ७
डप नो हरिभिः सुतं ८, ९३,३१; सास, १५०; १७९० ज न्वा ८, ६, २८; साम, १४३; वा. ब, १५७
उव १ निन्वन्नुकश्षतीः ?, ७१, १ उपरेषु यदचिध्वं १, ८७, ए} तै, स. ४,३, ११,
[ ८4१] व्णानुकूमसूची । `
ग्पनिर इस्टृ
घङ्हवागग
य सपि
स्तिः २,
३. ३५,३९ उमे रौ वद्धिरा पिग्दूमानः १० १०१, ११
"ज
पाया दद्यु मस्योय ७, ७१, २
उभ पुनामि रोदसी कतेन १, १३३, १
उपावहज श्मन्या १५, ११५०, १० जलधव. ५, १२, १९ उभे भद्रै जोषयेते न मेने १, ९५, &
दा. य, १९ ३५; ते. बा. २,६,३.४; नि <, १७ उमे यत्ते मदिना शुने मष ७,९६, २
ख्पासं गायता नरः ९,११,१; साम. ६५१; ७६ या. द. उमे यर्दिद्र रोदसी १०, १३४, १६; साम. ३७९; १०९०
२३,६२; ते. चा. १,५ ९ उनेसुशचद सपो ५,६,९; साम, १०२४; वा. य, १५.४३
उषवखप्पचन ६, २८, €; लयवं. ९, ४, २३; तै.ष्रा,
ढे ८7८ 5
वै, सं. २,२, १२,७; ४,४, 8, ६
उमे सोमावचाकशन्‌ ९, ३२, 8
उवेदृहं घनदामम्रतीत १, ३३, ९ उभोभयाविन्नुपपेहि १०, ८७, ३, भथ
उपेन सक्षि वाजदुः २, ३५, १ ८7१3
उरं यज्ञाय चक्रु ७, ९९,
डपो घद्चिं छन्सयुवो न वक्षः २, ९९४. 8; नि. ४, १६ उरं हि राजा वरुणश्चकार १, २४, <; वा, य ८, २३;
उएठो नयस्व दपणा ठटुप्योतेमय , ३५ ३
ख्षोरने परा मृशमामे १, १२६,७; नि.३,२०
तै.सं. १,४, ४५, १
उह गभ्यूतिरभयानि ९, ९०, ४; साम. १४१०
उपो मतिः एष्यते ९, ९९, २; साम. १२३७१ उरं गभीरं जयुषा २, ४६,
डो रथेषु प्रपतीरयुग्ध्यं १, ३९, ६ उर णल्न्वे तने €, ९८, १२
उपो रर्ये शुयतिनं योषा ७, ७७, १ उर वे श्रयः पर्येति शप १, ९५, ९
एषो षु जादमप्तुरं ९, ६१, १३; साम, ४८७; ७६९ उरं नभ्य उदं गव €, ६८, १३
१३३५ उरं नो लोकमनु नेषि ६९, ४७, < धयर्थ, १९, १५ ४)
उपो षु श्णु्टी गिरः १, ८२ १, साम, ४१६ वै. स. २,७, १३, ३; नि, ७, 8
खो ् यद्विदथं वाजिनोशुः७,९३.२ धै. भ. २,६.१२ उर वां रथः परि नक्षत्ति 8, ३, ५
उपो हरीणां पतिं ८, २४, १४; पाम, १५१० उर्ग्यचसा महिनी भसश्च १, १६०, २
उभयं श्यणवश्च नो ८,६१.१; साम. २९०, १२३३ सयव. उरुप्यचसे मष्टिने ७, ३१, १९१ साम. १७९४
२०, ११३, १ उर्भ्यचा नो मषः १०, १२८, <; भयव, ५, ३, ८;
उभयलः पवमानस्य ९, ८६, 8; साम. ८८७ तै.सं. ४, ७, १४, ३
उमयं तेन क्षीयते २,९, ५ उद्तंसा नमोषा ३, ६२, १७; साम, ६६४
उभयासो जावरेवु; स्याम २, २, १२ उरुष्या णो भभिशसखेः १, ९१, १५
उसा उ मूलं तदिदं १०, १०६, उर्प्वा णो मा परा दाः <, ७१, ७
उमा भिरयघुनं परा ६,९९.८) सयव, ७, 8४, १ तै. स उरूणसावसुतृपा १०, १४, १२; भयव॑, १८, २, १३)
१, २, ११, २; ७,१,६, भा.६,२,१
उभा देषा दिषि स्एल्ा १, २१, उरोष्ट श्र राधसो ५, ३८, १ साम. ३६६
उभा देवा दचक्षसा ९, ५, ७ उरौ देवा निबा स्याम ५, ४२, १७; ४१, १६
उभा विब्रतमश्िना १, ४६, १५; वा. य. ३४, २८ उस मर्द भगिबापे वयै ३, १, ११
उभास्यां देव सवितः ९, ६७. एष] वा.य. १९, ४३; उरौ षा ये तरिके मदंति ३, ६, €
तै.जा. १,४,८,२ २,६,३
उर्वी एिवी बडढे वृरे १, १८५, ७; तै, मा. २, ८, ४,८
खमा वामिन्नाम्नी भाहुवप्या ६,६०,१३ वा. य. ३,१३; उवीं सद्ननी इृती कऋवेन १, १८५, 8
तै. सं. ९, १, १७, १ ५,५, ९ उलूयातु श्शदकूयातुं ७, १०४, २२; भयवं. <, ४, २९
खमा शसा नयांमामविष्टा १, १८५, ९ उवाच मे वश्णो मेधिराय ७, ८७, 8
डमा हि दुसरा भिषजामयो ८, ८१, १ उवासोषा उष्ठाच नु १, ४८, ३
उमे भस्त्र पीपयतः २, २७, १५ उवे भम्ब सुकामिके १०, ८६, ७; भयव, २०, १२९, ७
खमे चिरत रोदसी ७, २०, उवोचिथ हि मघवन्‌ ७, ३७, ३
मे चायाएयिदी विश्वमिन्वे ९, ८१, उशना काभ्यस्टवा ८, २३, १७
कवेदु-परन्त्राणाम्‌ [ €५२ ]
[ ~
~ --------------
उदाना यश्परावत €, ७, २६ ऊर्ज नो योश्च थिवी ६, ७०, ६
उशना यत्सहस्मैः ५, २९, ९ ऊजा दैवो अवस्योजसा स्वां <, ३६, ३
उकशंतरूवा नि धीम १०, १६, १२५ अथर्व, १८,१,५६। ऊजो नपाजातवेदः १०, १४०, ३; साम. १८१८; वा, य,
बा. य. १९, ७०; तै. स. २, ६, १९, १ १९, १०८; ते. से. ४, २,७,२
उक्ता दूता न दसाय गोपा ७, ९११२ ऊजो नपातं स हिनायं ६, ४८, २; साम्‌, ७०४। चा. य,
उशंति घा ते अशतास १०, १०, ३; शथवे. १८; १, ३ २७, 88
उशन्नु षु णः सुमना उपाके 8, २०, 8 ऊर्ज नपातं सुभगं ८, १९, 8; साम. १४१४
ऊजो नपातमध्वरे ३, २७, १२
उशिक्पावको रतिः १०, ५, ७; वा. य. १९२, ठः
ऊजो नपातमा हुवे €, ४8, १३; साम. १७१९
ते. से.४,२,९,२ ऊर्जो नपास्सहसावन्‌ १०, ११५, €
उशिक्पावको वसुमौ चु १, ६०, 8 उणैश्नदा वि प्रधस्दाभ्य ५, ५, ४
उष श्ना माहि भानुना १,४८,९
ऊध्वं उपु ण ऊतये १, ३६, १३; साम. ५अवा.य,
उष उषो हि वसो भम्रं १०, <, £ १९, ४२; ते. स. 8, १,९, ए; तै. ता. ३,६.११
श्पः प्रतीची सुवनानि ३,६१,२
उध्वे ङषुणो भध्वरस्य छ, प, १
उषसः पूतौ अघ यत्‌ ३, ५५) ९ उर्व केतुं सविता देनो 8, १९, ए
उषां न केतवो १०, ७८, ७ उर्ध्व नुनुद्रेवतं त ओजसा १, ८५, १०
उषस्तच्चित्रमा भरा ९, ९२, १३; साम. १७३९; वा.य. ऊर्ध्वं भालु सविता देवो 8, १३, २ च
२४, ३३; नि. १२, ६ ऊध्वैसिष्ठा न उतथे १, ३०, ६; साम. १९३०१) भयव,
उषस्तमश्यां यशसं सुवीरं १, ९२, ८ २०, ४५, ३
उपा भप स्वसुस्तमः १०, १७२, 8; साम, ४५६१ अथव, ऊध्ौ धीतिः प्रघ्यस्य प्रयाम १, ११९, २
१९) १२, १ ऊर्वी यत्ते प्रेतिनी भूत्‌ १०, १०५, ९
उषा उष्छन्ती समिधाने १, १२४, १ ऊध्वीसस्स्वान्विन्दवः ७, २१, ९
डपासानक्ता णृहती १०, २३६, १ ङध्वौ हि ते दिवेदिवो €, ४५, १९
उषो चेह गोमति १, ९२, १९; साम, १७३२ ऊर्ध्व अश्चिः खुमतिं ७, ३९, १
उषो देष्यमस्यी वि भाहि ३, ६१, २ ऊर्ध्वो गन्धर्वा भधि १०, १२३२, ७; साम, १८७४
उषो न जारः एरधुपाजो ७, १०, १ ऊर्वो गन्धर्वो अधि नाके ९, <५, १९
उषो न जारो विमावो १, ६९, ९ ऊर्वो प्रावा वृषटदुधिः १०, ७०, ७
उषो भद्रेभिरा गहि १, ४९, १ ऊर्ध्वो प्रावा वसवो १०, १००, ९ -
खषो मघोन्या वह सूनृते 8, ५५, ९ ऊर्ध्वो नः पाह्यहसो १, ३६, ९४; ते. बा. २,६, १,
उपो यद्भि सामेषे चकये १, ११३, ९ ऊध्वो मव श्रति विष्या ४,४,५) वा.य, १३, १३
उषो यदद्य भानुना ९, ४८, १५ तै. स. १, २, ९६, २
उषोयेतेप्र यामेषु ९, ४८,४ उर्वो वां गातुरध्वरे भकारि २, 8, 8
उषो वाज हि च्व १, ४८, १९ ऊर्ध्वो वामभ्निरध्वरेषु ६, ६३, ४
पो वाजेन वाजिनी अचेता ३, ६९, १ ऊरध्यौ दयस्थाद्ध्यन्तरिक्षे २, ३०; ३
उष्टारेव फवैरेषु १०, १०६, २ उर्भियैस्ते पवित्र भा ९, ६8, ११
खला वेद्‌ वसूनां ९, ५८, २। साम. १०५८ ऋक्सामान्यामभिदितौ १०,८५,११ भयव, १७,१,११
२८, १
उती देवानां वयमिस््रवतः १, ९३६, ७ ऋचा कपोत नुदव १०, १६५, ५; मथवे, ६,
ऊती शचीवस्तद १०, १०६, 8; भथवं. २०, ३३, ३ ऋचां स्वः पोपमासे १०, ७१, ११। नि, १५८ १८
ऊरुभ्यां ते शष्टीवद्धयां १०, १९६३, 8; जयवे. २,३३;५; वचो भक्षे परमे स्योमन्‌ १,११४.३९ मथव १२०
ते. त्रा, ९, १०, ९, १९) तै. घा, २, ११, >
२०, ९६, २०
ऊर्जं गावो यवसे १०, १००, १० नि, १३, १०
[ <48 |] ‌ ।
व्णौलुक्मस्ची

ऋजिप्व हंमिन्द्रावतो ४, २७, 8 ऋतावान ऋतजाता करतादरूषो ७, ६६, १३


श्वजीते परि ब्रङ्यि ९, ७५, १२; वा. य. २९, ४९;
ते.ते. |तावान यज्ञेय विप्रसुक््यं ३ „२, १३
४, ६, ६, 8 ऋतावानं विचतस 8, ७,६
तरजीत्येनी तशती {०, ७५, ७ ऋतावानः प्रतिचक्ष्या २, २४, 9
ऋजीषी इवेन ददमानो 8, २६, ६ छृतावानग्ूतायवो ८, २३, ९,
क्जीषी वच्च द्ुपमस्तुरापाय्‌ ५,६०.8; अथव. २०,१२,७ | क्रतावानं महिष १०, १४०, &; साम. १८२४६ वा. च,
जुः पवस ब्रजिनस्य ९, ९७, ४३ ४२ ते. सं. ४,२,७,३
्जनीती नो त्रसणो १, ९०, £; साम, २१८; नि. ६,२१ | कदतावाना नि पेदतुः ८, २८५, €
पटसुरिच्छंसो वनवत्‌ २, २६, १ करतावा यस्य रोदसी ३, १३, २
ऋरघ्रसुक्षण्यायने ८, २५, २२; नि. ५, ६५ ऋतुजंनिग्री तस्या २, १३, १
्राविन्द्रौत जा ददे ८, ६८, १५ ऋतन ऋतं धरणं धारयन्त ५, १५, >
ष्ठं येमान चतामेद्वनो 8, २६, १० शतेन क्रतं नियतमील ४, ३, ९
भरतं बदन्टदद्युम्न ९, ११३, ४ ऋतेन श्टुतमपिदिक्ते ५, ६२,
ऋतं वोचे नमसा पएृच्छय 8, ५, ११ ऋतेन दवः सत्रिता शमायत €, &६,
~
=
ऋतं शेसन्त ऋजुदीध्यानाः ?०,६७,२; नथर्व, २०,९१,२ | तेन दुवीरता ४, ३, १२
कहतज्येन क्षिप्रण २, २६, € क्रतेन मित्रावरुणा १, २, ८; साम. ८४८
ऋतं च सव्यं चामीद्धात्‌ १०, ६९०, १; ते, जा, १०,६१,१३ | ऋतेन य।दृताद्रषा १, २२, ५; साम. ७९४
ऋते चिकित्व भरतमित्‌ ५, १२, २ ऋतेन हि ष्मा वृषमश्चिदुक्तः ४, ३, १०
रतधीतय आ गत ५, ५१, २ श्ततेनाद्विं यसन्मिवृन्तः ४, २, ११
रतं दिते तदवोचं श्थिन्ये १, १८५, १० व्रते स विन्दते युधः ८, २७, १७
ऋते देवाच छरण्वते २, ३०, १ ऋदूदरेण सख्या सचेय ८, ४८, १०; ते, सं, २,२,१२,३)
छ्ुतद्धतेन सपन्तेषिरं ५, ६८, ¢; साम, १४६६ नि.६,४
चतस्य गोपा न दभाय ९, ७३, € ऋधक्सा वो मरतो ७, ५७, 8
चतस्य गोपावपि ५, ९३, १ जरथकप्ोम स्वस्तये ९, ९९, ३०; साम. ६५६
श्रतस्य जिह्वा पवते मधु ९, ७५, २; साम, ७०? क्रधगित्था स म्यः ८, १०१, १; वा. य. ३३, ८७
ऋतस्य तन्तुर्विततः ९, ७३,९ “ करधध्स्ते सुद्रानवे ६, २, ४१ साम. ३६९५
ऋतस्य इृढहा धरणानि ४, २३, ९ ऋध्याम स्तोमं सनुयाम १०, १०६, ११
तस्य देवा जनु रता १, ६५, २ रभुक्षणं न वतव €, ४५, २९
कतस्य पधि वेधा ६, ४8, ८ क्रभुक्षणाभि्रमा हुव उतये १, १११, 8
ऋतस्य प्रेषा ऋतस्य धीतिः , ९८, ५ ऋुक्षणो वाजा ७, ४८, १
प्ततस्य बुध्न उपसामिषण्य ३, ६९, ७ श्रभुतो रयिः प्रथमम्व 8, २६, ५
ऋतस्य रषिमिमनुयव्छमाना १, १९३, १२ क्रथुमन्ता 1 वाजवन्ता €, ३५, ५
ऋतस्य वा केशिना योग्याभि ३, ६, & शत्यदसुशषणो र्थ 8, २७५ ५
क्तस्य वो रथ्यः पूत ६, ५१, ९ श्रमुक्रयुक्षा करयुविधतः १०, ९२, ८
क्वस्य हि धेनवो वावशानः १, ७२, ६ ऋयुक्युभिरभि वः ७, ४८, २} नि, ५, २
शवस्य दि शरहितिरथोः १०, ९२, 8 ऋयुनं इन्रः शवसान १, ११०, ७
ऋतस्य हि वर्तनयः १०, ५, 8 क्सनं रध्य नवं ९) २१,६
श्रवस्य हि शर्धः सन्ति ४,२२,८) नि. ६,१९; १०,४१ |ऋखमेराय सं शिशातु साति ९, १११०५
ऋतस्य हि सदसो १०, १११, २ ऋरनिम्बा वाज इन्दो ४, २६, ९
जताचिनी मायिनी १०, ५, ६ ऋसुश्चक दंड्यं चार नाम २, ५, ६
ऋतावरी दिवो भकैरबो्या ३, ६१, ६ श्रयो न तृष्यक्नव <, 8, १९
षरग्येदु-मन्तागास्‌ { <48 }

षषभ मा समानानां १५, १६६, १ एवद्ल्या लमः शये £, ३०, १९१; नि. ११, ४८
"रषिं नरावष्टसः पांचजन्यं १, १९७, २ एतदवेदुत वीव छ, ३०, ८
ऋषिमना य ऋपिङ्त्‌ ९, ९, १८; साम, ११७६ पटद्यो जरितमौपि षाः ३, ३३ , ८
षिन स्तुभ्ा विश्च भ्ररास्ठः १, ६६, 9 एतं दे स्ठोतं पुदिजाठ ५, २, १११ चै, घ्रा. २,४,७,४
शरपिर्विपरः पुरएता ९, ८७, ३; साम, ६७२ एवं यं हरिवो दश ६, ३८, २; साम. १९७९ “
पिरि पूव॑जा मति ८, ६, ४१ एतं श्रित्य योषणो ९, ३८, २१ साम, १२७५
छपे भधा स्तोगैः ९, ११४, ए एतत स्वं दश क्षिपो ९, १५, €} साम, १९७३
ष्टवो बो मरुतो ५, ५७, ६ एषञु ष्यं दश क्षिपः ९, ६१, ७, साम, १०८१
श्रप्वस्स्वसिन्द्र श्र जातः १०, १४८, ए एत्न स्यं मदब्युवं स्टखा ९, १७८, १९} साम. ५८१
करवा ते पादा प्र यजिगापी १०, ७३, ३ एतं जस्त मर्ज्यं पवमानं ९, ४६, ६
एक प्वाभिवहुधा ८, ५८, ए एतं श्टरजन्ति मञ्व॑सुप द्रोणे ९, १५, ७; साम. १९६८
एतं मे ख्रोमं तना १०, ९३, १९
पृक्त वि खक चमसं चतुस्‌ 9, ३६, ४
एतं मे खोममूम्यं ५, ६१, १७
एकः सञ्युदो घरुणः १०, ५, १
एता भन्न घाछ्चुवाणास एष्टीः ७, ९३, ८
पकः सुपणैः स समुद्रं १०, ११६, 8; पे. भा. ३, ६;
एता न्ैम्ति धात्‌ ४, ५८, ५; वा, ष, १७१९६)
नि. १०, ४६
१२,३८
एकं चमसं चतुरः कृणोतन १, १६९, २ एता भर्न्स्यङका मवन्ती 8, १८, ६
एकं च यो विशति ७, १८, ११ एता उ स्या ङसः १, ९९, १; सान, १७५५ नि. १२१७
ए लु ध्वा सत्पतिं पांचजन्यं ५, २२, ११ एता ख त्याः प्रत्यदश्चन्‌ ७, ७८, १
प्कपादूयो द्विपदो १०,११७,८; भयव, १३,२,२७; ३,१५ एता चिकिर्वो भूमा १, ७०, ६
एकया प्रतिधापिवत्‌ €, ७७, ४} नि, ५, १० एता घौत्नानि ते कृता €, ७७, ९
एदराठदय शुषनस्य राजसि €, ३७, ३ पुता ते अश्न उचथानि वेधो जुष्टानि १, ७१३, १०
एकस्तवष्टुरश्वस्या विशस्ता १, १६२, १९; वा. य. २५४२; एता वे ध्न दचथानि वेध्ोऽवोचम ४, २, २०
तै.स. ४, ६,९,३ शता ते भने जनिमा २, १; २९
पुकसिन्योगे ञुरणा समाने ७, ६७, < एवा स्या ते श्चुस्यानि १०, १३८, &
एकस्य चिन्मे विभ्वरूवोजः १, १६५, १० एवा भियं कूणवामा ५, ४५, ६
कस्या वस्तोरावतं रणाय ९, ११६, २९ एतानि धीरो निण्या चिकेत ७, ५६, 8
एकाचेतरपरस्वती नदीनां ७, ९५, ए एतानि भद्रा कलश १०, ३९, ९
पको द्वे वसुमती समीची ३, २३०, ११ पूतानि वां श्रवस्या १, ११७, १०
एको बहूनामसि मन्यवीचि १०, ८४, ४; भथवं.४,३१.४ एतानि वामश्विना वर्धनानि २, १९, ८
पत उ लये अवीवशन्‌९, २१, ७ एतानि. वामश्चिना वीर्याणि १, ११७१ ९५
एत उव्ये पतयनश्वया
्वितव;७,१०४,२०;. भयव॑,८,४,२० एवानि सोम पषमानो ९, ७८, ५
एत उ स्ये भ्र्द्रन्‌ १, १९१, ५ एता नो भन्ने सौमगा ७, २, १०१ ४, १०
एतं वां स्वोममश्िना १०, ३९, ९४ एतान्यग्ने नवतिं सहा १०, ९८, ११
एतं शखमिद्रामस्मयुषटषं १०, ९३, १९१ एतान्यरने नवतिनैव १०, ९८, १०
एतं शर्धं धाम यस्य सुरैः १, १९२, १२ एतायामोप गभ्यन्त १, ६३ ९
एतच्चन रवो विचिकेतवेवाम्‌ १, १५२, २ एतावताश्चिदेषां खुक्नं €, ७, १५
एतत्त दन्द वीयैम्‌ <, ५8, १ पतादतसत् टंमह इन्द्र ८, ४९, ९
एतस्यत्त इन्दर ष्ण उक्थं १, १००, १७ पताववस्तरे वसो विधाम ८, ५०, ९
एतरयत इन्वरिय ६, २७, 8 एतावद्वां बूषण्वसू ८, ५, २७
पतस्यन्न योजममचेति १, ८८, ५) नि. ५, ४ एतावद्वेदुषस्‌ ५, ७९, १०
[८५५ | व्णनुकमस्‌ची | `

पुवावानस्य मषटिमा १०, ९०, ३; अयव. १९, ६, ३; पदु मध्वो मदिन्तरं ८, २९, १६। साम. ३८५; १६८४;
वा. य.३१,३; तै. ज. २, १२, १ भर्व. २०, ६४, ४
एतः दिश्वा चक्वा ५, २९, १8 एनाङ्गुषेण वयमिन्द्रवन्तो १, १०५, १९; नि. ५, ११
एता विश्वा विुपे ४, ३, १६ एना मन्वानो जहि शूर ६, ४४, १७
एता विश्वा सवना तूतुमा १०, ५०, द्‌; नि. ५, २५ एना वयं परयसा ३, ३३, ४
एता. वो वडम्यु्यता २, ३१, ७ एना विश्वान्ययं मा ९, ६१, ११ साम, ५९४; ६७४;
एति प्र होता व्रतमस्य १, १४४, १ वा. य. २६, १८
एते भसग्रमादावो ९, ६२३, 8 एना वो भग्नि नमसो ७, १६, १; साम. ४५; ७8९;
पते लखप्नमिन्द्वः ९, ६२, १; साम, ८३० वा. य. १५, ३२ वै. स. ४,४, ४,४; नि. ३,२१
एते त इनदर जन्तवो १, ८१, ९; भयव. २०, ५६, १६ पन्दुमिन्द्राय सिञ्चत ८, २४, १३; साम, २८६; १५०९
एते स्ये भानवो दशैतायाः ७, ७५, ३ एन्दो पायिवं रविं ९, २९, ६
एते सये गृथगक्षय ८, ४३, ५ षद नो गधि प्रियः €, ९८, £ साम. २९३; १२४७;
एते ुस्नेमिर्विश्वं ७, ७, ६ भयर्व. २०, ६४, १
एते धामान्यार्या ९, ६२, १४ एन्द्र याहि पीतये ८, ३३, १३
एते खावन्तीन्द्वः ९, २१, १ एन्द्र याहि मत्ख €, १, २३
पते नरः स्वपसो १०, ७६, € | प्र याहि हरिभिः €, ३8, १; साम. ३६८; {८०७
एतेनाक्ने ब्रह्मणा १, २३१, १८ एर यादयुप नः १, १३०, १; साम. ४५९
पते पूता दिप्िवः (०। विषा) ९, २९, ३ ८ एन्द्रवाहो तृप्तिं १०, ४४, ३; भयव. २०, ९४, २
एते पूता विपश्चितः (०। सुयौसो) ९,१०१.१२; साम. ११०२ एन्द्र सानसिं रयिं१,८,१; साम, १२९; अथर्व. २०,७०,१७;
एते ष््ठानि रोदसोः ९, २२,५ | तै. स ३,४, ११, ३; ते. बा, ३,५, ७, ३।
एते ष्टा भमष्वाः ९, २२, 8 ए्द्रस्य ङक्षा पवते ९, ८०, २
` पुरे बदन्ति शतवत्‌ १०, ९४, २ एन्द्रो रिः सीदतु १०,२६१५
एते बदन्त्यविद्ना १०, ९४, ३ एमिधुभिः सुमना १, ५३१ 8} भयव, २०) १९१, ४
पूते बाता एवोरवः ९, २२, २ एभिमे दन्राहमिः ७, २८, ४
एवे विश्वानि वायां ९, २१,४ एमि भिरि स्वायुभिः 8, १६, १९
एते रामीभिः सुशमी १०, २८, १२ दुभि्नो मवा ४, १०,३; साम. १७७९} वा, य,
एते सोमा भति वाराण्यग्या ९, ८८, ६ १५, ४६¶ वै, स. 8, ६, 8, 9
पते सोमा भमि गम्या ९, ८७, ५ एमिर्भव सुमना भग्ने ४, ३, १५ ५

एते सोमा भमि प्रिव ९, €, १; साम, ११७८ पमा भग्मत्रेवतीः १०, ३०, १४
एते स्तोमा असृक्षत ९, ६२, २२; साम. १०६१ पएमाष्ठमःशवे १, 8, ७; अयव, २०, ६८, ७
एते सोमाः पवमाना ९, ६९, ९ एमेनं सजता १, ९, २, भयव. २०, ७१, ८; नि. १,१०
एते सोमास भाशवो ९, २२, १ एमेनं प्रस्येवन ६, ४२, २, साम. १६४१
एते सोमास इन्दवः ९, ४६,३ एर्वा मघ्निं वसूयवः ५, २५, ९
पचे स्तोमा नरां डतम ७, १९, १०) भयव, २०,२७, १० एर्व भप्िमजय॑सुः ५, ९, १०
एतो न्व सुध्यो ५, ४५, ५ एवा कविस्तुवीर्वो १०, ६४, १९
एवोन्वनदरं खवाम छदं ८, ९५, ७} साम. ३५० १8०२ एवाभि सस्यं ७, ४२, ९
एतो न्विपरं खवाम सख्याय; ८, २४, १९; मथव, १,७७१५
एवामिमंसैःस्ट १०, ११५. ७
एवा च त्वं सरम १०, १०८, ९
२०, ६५; १

एतो ग्विन््रं स्तवाममेषानं €, ८१, 8


प्तौ मे गावौ प्रमरस्य १०, २७, २० पुवा जक्लानं सहसे ६, २८, ५
पदं मरूतो भक्िना ५, २६, ९ एवा त इन्दो सुम्बम्‌ ९ ७९, ५
कगवेद्‌-मन्त्राणाम्‌ { <५६ }

एवा त इन्द्रोचथमहम २, १९, ७ धवा राजेव करतुम ९, ९०, ६


एवा तदिन्द्र इन्दुना १०, १९६४, प एवा रातिस्तुवीमघ <€, ९२, २९; साम, <रष्‌; अयव,
एवा तमाहुर्त ७, २६, 8 २०, ६०, २
एवा ता विश्वा चष्वांसं ६, १७, ९३ एवारे बुपभा सुते ८, ४५, ३८
एवा ते जभ्ने विमदो १०; २०, १० एवा वन्दस्व वरुणं दहन्तं ८, ४२, २; ते, ब्रा. १,५८.४
एवा ते अप्मे सुमतिं ५, २७, २ एवा वसिष्ठ इन्द्रं ७, २६, ५
एवा ते गररसमदाः २, १९, € एवा वस्वः इन्द्‌ः स्यः ४, २१, १०
एवा ते वयमिन्द्र युजतीनां १०, ८९, १७ एवा वामह्व ऊतये (० इद्राप्री) ८, ३८, ९
एवा ते हारियोजना ९, ६९, १९; य्व, २०, ३५, १६ एवा वामह ऊतये (० नास्या) €, ४२, ६
एवा स्वामिन्द्‌ वनच्रिन्रव 2, १९, १ एवा सं मघवाना युव 8, २८, ५
एवा देव देवताते ९, ९७, २७ एवा हि ते विभूतय १, ८, ९; लथर्व, २०, ६०१५ ७१,५
एवा दरवा दृनद्रो विभ्ये १०, ४९, ११ एवा हि तेश्च सवना १, १७३, ८
एवा न इन्दो अभि ९, ९७, २१ एव। हि खाग्धतुथा यातयन्त ५, ३२, १९
एवान इन्द्र वायस्य ७, २४, ६; २५,६ एवा हि मां तवसं वयन्ति १०, २८, ६
एवा न इन्होतिभिरव ५, २३, ७ एवा हि मां तवसं जज्ञुः १०,२८, ७
पवरानद्न्द्रो मघवा £. १७, २० एवा सि वीरयुः ८, ९२, २८; साम. २२२, ८२४,
एवा नः सोम परिषिच्यमान ना पवस्व ९, ९७, २६; अथर्व, २०, ६०, १ =
साम. ८६१ एवा यख काम्या १, ८, १०; भयर्व, २०, ६०, 8; ७१९
पवा नः सोम परिषिच्यमानो बयो ९, ६८, १० एवा द्यस्य सुनता १, ८, ८ अथर्व. २०,६०, ४, ७११४
एवा नपातो मम तस्य ६, ५०, १५ एवेदिन्द्रं दषणं ७, २३, ६; भयव, २०, १९२,६। षा. य“
एवा न स्पृधः सम ६, २५, ९ २०, ५४
एवा नूनसुष स्त॒हि €, २४, २३, बध्व. २०, ६६, २ एवेदिन््रः सुते भस्तावि ६, २२, १०
एव नभिरिन््रः सुश्रवस्या १, १७८, ४ एवेदिन्द्रः सुहव ६, २९, 8
एवा नो जप्न अग्तेषु र, २, एवेदिन्द्राय वृषभाय ४, १६, २०
एवा नो भग्ने विक्ष्वा ७, 8३ ५ एवेदेते प्रति मा १, १६५, १२
पवा नो भभ्ने समिधा ९,९५, १९, ९६, ९ एवेदेष तुविकूर्मिः ८, २,३१
एवा पतिं दोणलाच १०, ६४, 8; अयव. २०, ९8, ४ एवेदेषा पुरुतमा देकं १, १२४, ६
एवा पवस्व मदिरो ९, ९७), ९५; साम. ८०८ एवेन युवतयो नमन्त १०, ३०, 6
एवा पाहि प्रथा ६, १७, ३; अथव, २०,८, ११ ते. ना, एवेन सघः पर्येति १, १२८१३
२,५, ८, १९१ एवेन्द्र प्निभ्यामहावि ५, ८६, ६
एवा पि विश्वदेवाय 8, ५०, ६; अथव. २०, ८८, ६; एवेन्द्राप्निभ्यां पितृवन्‌ €, 8०, १२
ते. स. १,८, २२,२ ९ एवेन्धराप्नी पपिवांसा ९, १०८ १३
एवा पुनान इन्द्रयुः ९, ६, ९ एवेन्नु कं धिधुमेभिः ७, २२३, ३
एचा पुनानो धपः स्वः ९, ९१, ६ एवैवापागपरे १०, 88, ७) भयवे, २०, ९४, थ
एवा एतेः सूनुरवीढृधद्रः १०, ६२, १७; ६९, १७ एष इन्द्राय वायते ९, २७, २; साम, १९८७
एवा बभनो वृषभ २, ३३, ९५; ते. बा. २,८,६,९ एप ड स्य पुरुव्रतो ९, ३, १०; साम १२६५
एवा महस्तुविजातः ९, १९०, ८ एष उ स्य बरगरथों ९, ३८, १ सास, १२७४
एवा महान्हृहदिवो १०, १२०, ९) अयव, ५,२, ९, एष एतानि चकारेन्द्रो ८, २, २४
२०, १०७, १२ एष कविरभिष्टुतः ९, २७, १; साम. १२८९
एवा महो भसुर १०,९९, १२; नि. ५,३ पष क्षेति रथवीतिः ५, ६१, १९
एवाद्ताय महे क्षयाय ९, १०९, ३) साम. १३६८ एष गग्युरचकदत्‌ ९, २७१ 8} साम. १९८
[ ८५७ ] वणोनुक्रमसूची ।

एष भ्रावेव जरिता ५, ३६, 8 एष सूर्येण हासते ९. २७. ५; साम. <$ ९[१११


६8, २९
पप च्छागः षुरो १, १६२, ३ वाव. २५) र; त-स एय सोमो अधि खचि ९,

2, ६, €» ५५
एप स्तोम इन्द्र तभ्य ?, १७३, १३
एष क्तोभलिष्तः ९, ६७, २० एष स्तोमो भविक्रदद्‌ ७, २०, ९
एषते देव नैता ५, ५०, ५ एव स्तोमो मह उमाय ७, २४. ५; ए. आ. १,२१
पुषं दिवं चि धावति ९, ३, ७; सान, १२६२ एष स्तोमो मातं शरधा अच्छ ५, ४२, १५
एए दिवं व््ालरत्‌ ९, ३, <; साम. {२६९ एप स्तोमो वरूण मित्र 9, 2, 4; ६५, ५
एप देवः ुभायते ९, २८, ३; साम, १२८२ एष स्य कारजरते ७, ६८, ९
एष देवो मघः ९, ३, ६; साम. १२५६ एत्य ते तन्वो २, ३९,.५; नथ, २०, ६७.६
एष देवो रथ्ैति ९, ३, ५; साम, १२५९; नि. ६ २८ एष स्य ते पवत ९, ९७, ४;
पष देवो विपन्युभिः ९, ३, ३; सान. १२६० एपस्यते मधुमां ९, ८७, 2; साम. ५३१
एष देवो विपा हृतो ९, ३, २; साम. १२६९१ एष स्य धारया सुतो ९, १०८, ५; साम. ५८६
एप द्रप्ो दूपभो ६, 8९१, ३ एष स्य परि पिच्यते ९, ६२, १३
एप धिया यादयण्ब्या ९, १५, १; साम. १२६६ एष स्य पीतये सुतो ९, ३८ 8;१ साम. १२५८
एष दभि नीयते ९, २७, ३; साम. १२८८ एष स्य भानुरदियरतिं 8, ४५,
एप पवित्रे भक्षरत्‌ ९, २८, २; साम. १२८९१ एष स्व मघो रसो ९, ३८, ५; साम, {२७७
एव पुनानो मधु्मो ९, ११०, ६१ एष स्य मानुषीष्त्रा ९, ३८, 8; साम. १७३
एष पुरू धियायते ९, १५, २; सान. १९६७ एष स्य मिन्रावरणा नृचक्षाः ७, ६०, २
एष धर कोशे मधुमां ९, ७७, १; सान, पथ एष स्य वां पू्वगघ्वेव सख्ये ७, ६७, ७
एव प्रत्नेन जन्मना ९, ३, ९; साम. ७८; १२६४ एष स्य सोमः पवते ९, ८४, ४
एष प्रलनेन भम्मना ९, ४२, २; साम, ७५९ एष श्य सोमो मतिभिः ९, ९६, १५
एप प्रतनेन वयसा ९, ९७, ४७ एष दितो वि नीयते ९, १५, ३। साम. १२६९
एष प्र पूर्वीरव ९, ५६, १ एषा गोभिरद्भिः ५, ८०, २

एष रकषिमिभिरीयते ९, १५, ५; साम. १२७० पपा जनं दश्षता बोधयन्वी ५, ८०,

एय वसूनि पिष्दना ९, १५, 8; साम. १२७२ एषा दविवो दुहिता भ्रदयदरि उथोतिः १, १२४,
एष व स्तोमो मरुत इयं १, १६५) १५; १६६, १५; एषा दिवो दुता प्रयदि व्युच्छन्ती १, ११३, 9
१६७, ११ १६८१ १९ एषा नेश्री राधसः ७,७९.७
एष वः स्तोमो मरुतो नमस्वान्‌ १, १७१, २ पएपा प्रतीची दुहिता ५, ८०, (-
पुष वां स्तोमो भश्चिनावकारि १, १८९, ५ पपा ययौ परमादन्वः ९, ८७, <
एष वाजी हितो दृभिः ९, २८१ १ साम, १२८० पषायुक्त पराबतः १, 8८: 9
एष वां देवावश्िना 8, १५, ९ एषा व्येनी भव्रति ५, ०, 8
प्प वि्ररमिषटुतो ९, २, ९; साम. १२५७ एषा छन्ना न तन्वो ५,८०, ५
एष विश्चविसवते ९, ९७, ५६ एषा श्या नब्यमायुदधाना ७, ८०, २
एप विश्वानि वायां ९, ३, 8; साम. १२५८ ो 8, ६५, १
एषा स्या नो दुहित। दिवजाः
एष कृषा कनिक्रदत्‌ ९, २८, ४; साम १२८३ एषा स्या युजाना ७, ७4, ५
पप दृषा बषव्रतः ९, ६२, ११ एषास्यावो मरतोऽनुभव्र' १, ८८, 8
एष शुष्म्यदाभ्यः ९, २८, 8; साम. १२९९ एषो उपा अपूर्यां १, 8६, १; साम. १७८)
१७२८
एथ शष्म्यसिष्यदत्‌ ९, २७, ९ साम्‌- १२९० पह गमन्दृषयः सोम १०, १०८, <
एष शृङ्गाणि दोधुवत्‌ ९, १५, 8; साम. १२७९१ एष देवा सयोमुत्रा १. ९२, १८;
साम. २७२५
पष सुवानः परि सोमः ९, ८७. ७ एह वां परुपितप्पवो <) ५, २३
पष सूयंमरोचयत्‌ ९, २८) ५; साम. १२८४

क्र* ६०८
च्टगवेदु- मन्त्राणाम्‌ | { ८4८}

एष री ब्रहमडजा <, २, २७; साम. १६५८ [घी इ ससारः कारे शमो ३. २३, ९
यहि प्रहि क्षो दिषीषि ८, ६8, 8 जोणरणो नकने णुद षं १, १३९, ७
एषि मुदवयुः १०, ५१, ५ ोष्ठाधिव मध्वा ददृन्दा २, ३९, ६
पुष्टि वां वियुचो ६, ५५, १; नि. ५, ९ लो सुष्टुत इन्द याहि १, १७७, ५
` पष्ट स्तोमा अभि सराभिः १, १०,४ ओच्छ्स्सा रात्री परिववम्था ५, ३०, १४
पद्ध दृह होता नि १, ७६, २
भवद्धगुवच्छषि <, १०२, ४; साम. १८; तै. सं,
£एद घु ब्रवाणि ६,१६,१६; साम. ७;७०५; वा.य. २६,१३
२, १, ११३ ८
९ दुवा १०, ५१, २ क्र हमं वो निण्यम्नन चिकेत १, ९५, 8

पूषा : <, २१, क वेद सुते सचा €, ३३, ७; साम. २९७; १६९६
देभिरग्ने धुवो गिरो १, १७, ९ पं
एेमिरग्ने सरथ ३, ६,९; भयव. २०, १३, ४
३, १; ५
कष्ट 1 ध ४ साम, ४११
फोभिदेदे इृष्ण्या पौस्यानि १०, ५५, ७; साम. १७८४ क £ स्तवत्ड; णास ते & ७, १५
देषु चाकन्धि पुरुहूत १०, १8७, ३ क दषते तुज्यते ९, ८8, १७; नि १६, २६
फेषु चेतद्‌ वृण्वती <, ६८, १८ कडउनुते महिमनः समस्या १०, ५४, ३
दषुचावाए्टयिवी १०, ९३, १० क उ श्रवरकतमो यश्षियानां ४, ४३, ?
एषु धा वीरवरः ५, ७९, ६ | कंयाधः क़ द राच्छयः का ५, ७8, ३
आओष्िवांसा ते स्चौ ६, ५९, १ कः मारमनयत्‌ १०, १३५, ५
मो चि्सलायं सक्या १९, १०, १; साम. ३६०} | कः हिवद्‌ दृक्ष निष्ठितो म्ये १, ९१८२, ७
नथर्व, १८, १, १ ककर्दवे षूपभो युर मासीत्‌ १०, १०२, 8
भोजस्तदस्य तित्विषे ८,६,५; साम.१८२; १६५२३; मथव. |षडहः सोम्यो रस ९, ६७,.८
२०, १०७, २ | फक चिष्वा कवे ८, 8५, १४
भोजिषठ ते मध्यतो ३, २१, ५; तै. ना. ३,६,७, २ | ककतो न कद्टतो १, १९१, १
ओ व्यम णा रथं ८, २२, ९ ; कण्वा हन्द यदुक्रत €, द, ३; साम, ˆ१६३०८ भयव
भो ध्ये नर दन मूतये १, १०४, २ -२०, १३८, ३ १९६१
ओमानमापो मानुषी ६, ५०, ७ कण्वा एव श्गवः सूया इव ८, ३, १६} साम १२९११
ओमासश्चषेणीतो ९, ३,७; रे. जा. १,४; वा... भथ्व. २०, १०, २; ५९, १९
७,३१३) तै. सं. १, ४, १६, १: नि. १२, ४० कण्वास न्द्र ते यति ८, ६, ३१ २९१
आवा भमा १५, १२७, २ कण्वेभिधूच्णवा पत्‌ ८,३३.२; ८६६; भवे, २०,५२,५
भो शुषटिविंदध्या ७, ४9, १ ५७, १६ द
ओषधयः सं ॒ववुन्ते १०, ९७, २२६ वा. य, १२, ९8; | कतरा पूवा कतरा परायोः १, १८५, १ नि.३,२
ते. सं.४,२,९,५ कल्यप्नयः कति सूयासः १०, ८८, १८
ओषधीः भवि मोदस्व १०, ९७, ३१ वा. य, १२, ७७; । क्था कदृस्या पसो ४, २३, ५
तै. सं. ४,२,६, १ ।कथा कविस्तुवीरवास्कया १०, ९४, 8
ओषधीरिति मातरः १०,६७,४; वा. य. १२, ७८; तै.सं, | कथा व एतदहमा चिकेतं १०, २८, ५
४, २,६, १ नि.६,३ | कथा ते भन्ने ञ्ुचयन्त भायोः १, १६७१ १
सओषभिर्टयितीमहं १९, ११९, १० कथा दाञेम नमा खुदानून्‌ ५, 8१ १६
ओ यु ष्रप्विराषसो ७,,५९, ७ कथा दारेमाप्ने १, ७७, १
ज्ञो षु प्र याहि वाजेभिः ८, २, १९; साम, २९७ | कथा देवानां कतमस्य याम १०, ९४, १
ओ यु कृष्णः प्रय्यून्‌<,७, ३३ |"कथा चूनं वां विमना उपस्तष ८, ८8, ९
{ ८९ ] वणणौलुमसूरी 1

क्या मष्टामकृषरछस्य होतुः ४, १३, १ कनीनकेव विद्रधे 8, २२, २३; नि. 8, १५


ङथरासदे पुर्टिं भराय प्ष्णे 8, ३, ७ कं ते दाना णसल्तत ८, ६४, ९
कथामहे र्रियाय दाम ५,४१, ११ कलन्यो णतसीनां ८, ३, १३; भयर, २०, ५०, १
ङधा राधाम सखाय १, ४१, ७ कं नच्ित्रमिषण्यति १०, ९९, १
धा सभौर सर्दाङ्ताव ४, २, € कन्या हव बहु मे तवा उ 8, ५८, ९; वा. य. १७, ९७
कथा ऋणोति टुयमानभिन्द्र 2, २३, १ कन्या३ वारवाव्रती ८, ९१, १
क्था साधः दरादरामानो यस्य ४, २३, ङन्येव तन्वा शा्वाना १, १२३, १०
कभा ह तद्वरुणाय त्वमग्ने ४, ३,५ कषर कष्थसुदधातन १०,१०१,१२; भयव. २०,१२७,२
कथो दु ते परिचराणि विदान्‌५, २९, १३ कड श्विदस्य सेनय: ८, ७4,७; तै. स, २,९, ११, २
कढुरिवषन्त र्रयः €, ९४, ७ छमेतं घ्वं युवते कुमारं ५, २, २
कदा क्षत्रियं नरं १, २५, ५ कया तच्छरण्वे शव्या शचिष्ठ £, २०, ९
कदा गच्छाथ मर्दः €, ७, ३० - कथा ते भप्ने मङ्गिरः ८, ८४, 8; साम. १५६९
फ़द्‌। चन प्रयुच्छस्य ८, ५९, ७; वा.य. ८, ३} ते. स. क्या स्वं न उस्यानि ८, ९२, १९; साम. १५८६; ब।. य.
१, ४,२१, १ ३६, ७
छदा चन लरीरसि ८,५१,७; साम. ३००; वा. च. ३,३४; कया नश्चित्र भा भददूति 8, ३१, १; साम. १६९; ६८२;
८, २ तै. स. १,४, २२, १५,१,४ भधवं, २०, १२४, ?; वा. य. २७,३९; ३६, £;
कदा त दन गिव॑ण €, १३, २२ ते. स.8,२, १९१, रतै.भा, ४,४२, २
कदु सुयन्नयक्षवाणि रह्म ६, ३५, १ कया नो भञ्न ऋतयन्नतेन ५, १९२, ३
कदा मतैसरापसं ?, ८४, <; सास, १३४३; थव, क्यानोभन्नेवि वसः ७, ८, ३
२9) ६३, ५ नि, ५, ९१७
कवा छमा सवषसः १, १६५, १
कषरा बसो सोत्र शयतः १०, १०५, १; साम. २२८} नि. करभ मोषे मव १, १८७, १०
५, १९ कर्णगृ्य। मघवा शौरदेर्ः <, ७9, १५
का बा तौर््यो बिघत्‌ ८, ५, २२ कषटिखित्तदिन्् यज्जरित्रे ९, २५, २
कदा सूनुः पितरं जात दष्छात्‌ १०, ९५, १२ कारं ्तदिन््र यन्दृभिनृन्‌ 8, ३५, २
कथिध्या नुः पात्रं देवयतां १, १२९१, १ कष्टिख्िरस। त इन्द्र चेव्यासत्‌ १०, ८९, १४
कु युज्ञमिन्द्र त्वावतो नृन्‌ १०,२९.६) अयर्व, २०,७६,४ कविं शशासुः कवयो दग्धा 8, २, १२
कलु प्रियाय घान्ने मनामहे ५, 8८, १; नि. ५, 4 कविः कविरवा दिवि ङूपमास १०, १२६४, ७
क्यु प्रेष्ठा विषां रयीणां १, १८१, १ कविं केतुं घातं भादुमग्रे ७, ६, २
कषु स्तुत क्रतयन्त देवता ८, २, १६; भयव २०,५०,२ कविमप्निसुप स्तुहि १, १२, ७; साम. ३२
कदू न्व4स्याहृतं ८, ६६, ९ भयव. २०, ९७, २ कविभिव प्रचेतसं ८, ८४ २; साम. १२६५
कदू मीरा नस्य तविषीः ८, ६६, १०; नि. ६, २६९ कविं जन्ति मञयं ९, ६३, २०
कद नूनं कधप्रियः पिता १, २८, १ कविनं निण्यम्‌8,१६) ३; भयव. २०,७७, ३
काविचक्षा भमि षीमचष्ट ३, ५४, 8
कद्ध नूनं कधप्रियो यद्‌ €, ७, २१
कविर्वेधस्या पर्येषि ९, ८२, २; साम. १२३१८
करिष्ण्यासु वृधानो भग्ने ४, २, ६
कटुद्राय भचेतसे १, 8३, १ वै. भा. १०, १७, १ कवी नो मित्रावरुणा १, २, ९; साम, ८४९
कङ्छन्दसां योग १०, ११९, ९
कष कतस्य धणति १, १०५, ६
कस्त उषः कधप्रिये १, ३०, २०
कदरो णय महानां ८, ९४, < कस्वमिग्र ्वावसुं ७, ३२, १8; साम. २८०; १६८२
कनिक्रदुजतुषं प्रषुवाणः २, ४२, १, नि, ९, ४
कस्ते जामिजनानां १, ७५, ३; साम. १५३५
कनिष्रदुरङूशो गोजिरञ्य ९, ८५, ५
कनिक्रद पन्यामूवस्य ९, ९७, ३२
कस्ते मद्‌ य रन्त्यो १०, २९, ३, भयव, २०, ७६, ३
कस्ते मातरं विधवामविष्ठत्‌ ४, १८, १२
कनिक्रग्ति हरिरा स्ञ्यमानः ९, ९५, १६ साम. ५३०

निमी
करगवरेद- मन्त्राणाम्‌ [ ८१० ]

करवा सत्यो मदानां ४, ३१, २; साम. ६८३; अथर्व. किसयं त्वां इृपाकपिः १०, ८६, २; भथवं. २०, १२६,१
२०, १२४, २; वा. य. २७, ७०; २६,५ ठे. घा, किमस्य मदे किम्वस्य ६, २७, १
४,४२,३ किमाग भास वरण ज्येष्टं ७, ८६, 8
कसा जघ सुजाताय ५, ५३, १२ किमादमत्रं सख्यं सखिभ्यः ४, २३, ६
कस्य नूनं कतमस्याद्तानां १, २९, १ किमादुताति वृत्रहन्‌ ४, २०, ७
कस्य नृनं परीणसो €, ८४, ७; साम, ३४ किमिच्छती सरमा प्रेदमान १०, १०८, १; नि. ११, २५
कस्य बद्याणि जुजुुयुवा १, १६५, २ किमित्ते विष्णो परि चक्षय भूत्‌७,१००,६; साम. १९९५}
कस्य शपा सुते सचा ८, ९३, एण ते, ता. २,९,५, ते.सं. २,२,१२, ५; नि.५,८
७, १३, १ किमिद वां पुराणवत्‌ ८, ७२३, ११
कस्य स्विर्सवनं दपा ८, ६8, ८ क्स श्रेष्ठः फं यविष्टान ना १, १९१, १
कात उपेतिमेनसो १, ७६, ९ किसु च्विद्स्े निविदो ४, १८, ७
का ते अस््यरृतिः सूक्त: ७, २९, ३ किमू जुवः कृणवामा २,२९.३
का मर्यादा वयुना कद्ध वामं. 8, ५, १३ किमेता वाचा कृणवा तवाष्टं १०, ९५, २} शत, त्रा.
कामस्तदमे समवतेताधि १०,१२९.९; तै. बा. २,४१.१० ११, ५, १,७
< ९,8; ते. भा. १, २२, १ किं आतासथद्नाथं भवाति १०,१०,११; यवं. १८,१,१२
कायमानो वनाघ््रा ३, ९, २; साम. ५३; नि. 8, १४ किंमयः श्वि्वमस एष भास ४, ३५, £
का राधद्धोत्रा्िना १, १२०, १ कियती योषा मयैतो वधूयो १०, २७, १२
कारुरहं ततोऽभिषक्‌ ९, ११२, ३) नि. ६, ६ कियस्सिदिन््रो भध्येति 8, १७, १२९
कावां भूदुपमातिः कयानः 8, ४३, ४ छियास्या यच्छमया भवाति १, १९२, १९
काभ्येऽभिरदाभ्या ७, ६६, १७ कीद्टिन्द्रः सरमे का दीका १०, १०८, ९
काीष्रमा प्रतिमा १०, १३०, ३ कीरिश्चिद्धि स्वामवसे जुहाव ७, २१, ८
का सुष्टुतिः दवसः सूनुमिन्द्ः 8, २४, १ ऊुतस्वमिन्व्र सादिनः १, ९६५, ३; वा. य. २९, ९७
किस घञ्न छणवच सहल 8, १८, 8 कुत्राचिचस्य सतौ ५,७, २) तै, सं. २, १, १११९
क्तं सुत्राहो स्गुरे १०, ८३, ८; भयर्व. २०, १२६, ८ कटसा पते हर्यश्वाय श्रूषं ७, २५, ५
कं स्विदासीदचिष्ठानमारभ १०,८१,२; वा. य. १७,१८; कु्साय शुष्णमञ्ुप निब्ही 8, १९. १९
तैसे. 8, , र ,8 कुमारं मातः युवतिः ससुन्धं ५, २, १
किं स्िदनं क उ स इक्ष आस (० मनीषिणो) १०,८१, ४; कमारश्चिष्पितरं २, ३२, १२
वा.य. १७.२०१ ते. स. ४,६,२,५; ते. म्रा, २,८.९,६ करुश्रवणमाद्रणि १०, २३, ४
किं स्विद्न क उ स दश्च भास (०। संतस्थाने) १०,३१,७ कुर्मस्त आयुरजरं यद्परे १०, ५१, 9
कि खिन्नो राजा जगृहे १०,१२,५; धय. १८, १, ३३ ऊुविच्छकरकु वि्करत्‌ ८, ९१, 8
कितवासो यद्रिरिपुने ५, ८५, <; ते. स. ३, ४, ११. ६ कुविस्छ देवीः सनयो नवो 8, ५१, 8 \ भयव,
किते छृण्वन्ति कीकटेषु गावः ३, ५३, १६) नि, ६, ३२ कुविव्सस्य प्र हि बजं ६, ४५, २४; साम, १९६८; ५
क देवेषु लज ए्नश्चकथं १०, ७९, 8 २०, ७८, ३ वि
१६४९; त,
किंन इन्द्र जिबांससि १, १७०, २ कविस्सु नो'गविष्ये ८, ७५, ११४ साम,
कनो भस्व द्रविणं कद्ध रं ४,५, १९ २, ६, १९५३
क्रं नो ्रावरगस्व्य १, १७०, ३ ऊुविवङ्ग नमसा ये दृषासः ७, ९१, १
क्रिमग स्वा ब्रह्मणः सोम ६, ५२, ३ ६8, ९ ध)
ऊुविवङ्ग भ्रति यथा चिद्रयन १९, ८
किमग ष्वा मघवन्भोजमाडः १०,४२,३; मध॑. २०,८९.३ (0
कुविदङ्ग यवमन्तो यवंचित्‌१०,१२९१९५य्‌
किमङ्ग रभवोदनः ८, ८०, ३
वा. य. १०,३२, १९, ६; २३, २८!
क्विमत्र दला कृणुथः १, १८२, ३ १,८, २९१, ९ ५,२,११.२; तै.ब्रा, 6१ प, १
किमन्ये पयांसते ८, €, < कुविद्‌ इृषण्यन्तीम्यः ९, १९१ ५
व्रणीलुकमसूची। `

विप्रो भननिल्वयस्व १, १४३, ६


ङविन्मा गोपां करसे जनस्य ३, ४३, ५
ऊुषुमङ्स्तदव्रवीत्‌ १, १९१, १६
ष्ट स्या कह न श्रूता ५, ७8१ २
ङ यान्ता सुदति कान्यस्य १, ११७, ६२
ङह श्रव व्रः ऊरिमद्रद्‌ १०, २२, १ २,८,९, ५
ङह स्यः कष जग्सशुः €, ७३, 8 कोजद्धाव्रेदक दृद प्र वोचटेवो ३, ५४,
ङ्द स्विदोषा कु वस्तोरचि १०, ४०, २; नि. ३, १५ को भ्य नर्यो देवकामः 8, २५, १
कचतिञजायते सनयासु नव्यः १०, ४, ५ को म्य युदक १, ८४, टदे; साम.३६६; अथव, १८.१६;
षठो ठेवादख्िनाघा ५, ७४, १ त. स, 2, २, १९, ३; नि. १७, २५
ज्ृणश्च पाजः प्रसिति न व्व ४, ४, १; वा. य. १३, ९ को भस्य वीरः रधमादमाप £, २३, २
तै.सं. १,२, १४, १; नि. ६. १२ को मस्य वेद्‌ प्रथमस्वाहः १०, १०, ६; अथवं, १८,१,७
छृणो भूमं इृदणं ३, २९, ९ कों अस्य जपम तविषीं ५, ३२, ९
कृणोल्सतै वरिवो य इरया ४, २४, ६ को ददर ध्रयमं १, १३४, 2; यवं, ९, ९, ४
ङृण्वंतो वरिवो गवे ९, ६२, ३; साम. ८३२ को देवयन्तमक्चवरत्‌ १, ४०,७
छतं चिद्धि ष्मा खनेमि देषः 8, १०, ७ को देवानामवो अया £, २५, ३
कतं न श्त्ती वि चिनोति देवने १०, ४२, ५} सयव. को नानाम वचसा ४, २५, २
२०, १७, "4; नि.५, २२ को लु मयौ अगियितः ८.५.३७ ते.आा.१,३११; नि.४,२
छृतं नो यजं व्रिद्धेषु चार ७, ८8, २ कोनु वां मित्रावरणाव्रतायन्‌ ५, ४१, १
कृतानीदस्य कत्वौ ९, 8७, ए कोनु वां मित्रास्तुतो ५, ७, ५
कृते चित्र मरुतो रणन्त ७, ५७, ५ करो न्वत्र मरुतो १, १६५, १३
कृधि रघ्नं यजगानाय ७, १९, & कोमा दृशे कतमः १०, ५११२
धि रह्नं सुखनितः २, १८, ५ को गरलाति कतम ४, ४३, २
कृषी नो जहयो देव १०,९३, ९ कोव स्तोमं राधति १०, ६३, ६
हृपच्नित्फाख १०, ११७, ७ को वखाता वसवः 8, ५५, १
क्ष्णः श्वेतोऽरुषो १०, २०, ९ को वां दाशत्सुमतये १, १५८, २
कृष्णं त एम स्शतः 8,७,९ को वाम्या पुरूणां ५, ७8, ७
को वामा करते 8, ४४, ३; भथर्वं २०, १४३, ३
कृष्णं नियानं हरयः सुपणो १,१६४.४७; अयत, ६,२२.१;
को वेद जानमेषां ५, ५३, १
९,१०,२२; १३,३,९। तै. सं ३,१०११४) नि.५,२४ को वेद नूनमेषां ५, ६९, १8
(तध वेविजे भस्य १, १४०, २
को वोऽन्तर्मरुत १, १६८, ५
छष्णां यदेनीमभि १०, ३, २। साम. १५४०७ को वो महान्ति महता ५, ५९, ४
कृष्णा यद्रो्वरुणीषु सोदत्‌ १०, ६१, 8
कोवो वर्षिष्ठ आनरो १, ३७, ६
कृष्णा रजांसि पस्खुतः ८, ४२, ६ ऋतुप्रावा जरिता १०, ००, ११
केतुं यक्तानां विदथस्य साधनं ३, ३, २ क्रतूयन्ति करतवो १०, ६४, २
केतु कृण्वन्दिवस्परि ९, ६४, ८) साम. ९५९ क्रतूयन्ति क्षितयो ४, २४, 8
केतु कृण्वस्षकेतवे १,६,३; साम. १४७०; भथवं, २०.६१६:
करर इृस्पूणसुदरं ८, ७८, ७
8७, १२) ६९) ११४ वा. य २९१ ३७} °. ल.
क्रश्वः समह दीनता ७, ८९१ ३
७,४,२०,१ तै. त्रा. ३,९१ ४, २
कत्वा दक्षस्य ठरूपो २०२, २
के वे सते रिपवे ५, १२, ४ स्वा दक्षस्य रण्यं ९, १६१ र
कते नर इन्द्र॒ १०, ५०, ३ कवा दा शस्तु भेष्ठः ६, १६, २६, ते. बा, २,४, ६१२
केतेन श्म॑स्स्सचते ८, ६०, १८
ऋग्बेदु- मन्त्राणाम्‌ { ८१२ ]

करत्वा मरो भदुष्धधं ९, ८९, ४; साम. ४२३ | कषत्रस्य पते मघुमन्तं 8, ५७ र तै. ६.१, १, १६, ३
क्ष्वा यदस्य चविषीषु १, १२८, ए नि. १०, १६
क्त्वा शक्रभिरक्षभि। ९, १०२, ८ किव्रादपडय सनुतः ५,.२, £
छरा हि द्रोणे मञ्यसे ६, २, ८ क्षेमस्य च प्रयुजश्च <, ३७, ५
कष्वे दक्षाय नः क्वे ९, १००, ५ ्षिसो न सापुः १, ६७, २
कष्लादृमध्चं प्र हिणोमि १०, १६, ९; भ्व. १२, २, ८;
खे रथस्य खेऽनसः €, ९९, ७; अथर्व, १४, १, ४१
षा. य. ३५, १९
क्राणा सव्र मर्तो १०, ९२, ६ शृष्छतं दावो षं €, ८५, ६
क्राणा रुदेभिवैसुभिः १, ५८, ३ गणानां ष्वा गणपदिं २,२३, १; वै. स. २,३, १४,३
ऋणा शिद्धमेहीनां ९, १०२, १; साम. ५७०, १०१३ रीता नो यज यङ्िगाः ५, ८७, ९
षं वः शरणो १, ३७, ९ ते.स. ४,३,१३,६; नि. ७,२्‌ गण्टारं हि ख्वोऽदसे १, १७, ₹
करीरस्य सुनृता <, १३, ८ गतेान्ति सदना हरिभ्यां 8, २१, ४
क्रीठच्नो ररम ५, १९, ५ | गन्धव द्या पद्मस्य रक्पति ९, ३, ४
ऋील्ुमखो ९, २०, ७; साम, ९७४ गमद्वाजं दाजय्िन्द्र सत्यः ७, ३२, १९
१ त्यानि नौ सद्या ७, ८८, ५ गम्रस्े वसून्या हि शिवं १०,४४,५; मय, २०,९४।५
कवस्वा वल्गू पुटा ६, ६३, १ | रीमीरो उद्धीरिव ३, ४५, ३; साम. १७२०
क्वपत्री चक! त्रिष्व १, ३४, ९ समीरेण न उरूणासन्नि्पेयः ६, २४, ९
क्व नूनं सुदानवो ८, ७, २० गयस्फानो ममीवहा १, ९१, १२} ते. स. ४, २, १३१५
कव नूनं कदो मर्थं १,३८, २ गर्भं घेहि सिनीवाक्ति १०, १८8, द; थव. ५, २५) द;
षव बः सुन्ना न्यांसि ९, ३८, ३ क्तव, मा. १९, ९, 8, २५ 4
क्व१ वोऽश्वाः क्वादेमीशवः ५, ६१, २ गभ जु नौ जनिता पवी कः १०,१०,५१ भये, १८११५
क्वस्य ते रद्र ख्ग्याङुः २, २३६३, ७ गर्भ जु से नन्वेषामवेद्‌ ४, ९७, ११२. भा. २, २४
क॑व१स्य वीरः को भप्यद्‌ ५, ३०, ९ गर्भे मातुः पिषष्पिता प, १६, ३५; साम. १३९७
क्वध्स्प वषमे युवा €, ६8,७} साम. १४२ गमे योषामदधुधैस्समासनि १०, ५३, ११
क्व
१स्या वो मरतः १,१६५.६; ते. ना. २,८.३,५ { गभो यज्ञस्य देवयुः €, १२, ११
क्व सिद कतमास्वश्विना १०, 8०, १४ | गर्भो यो अपां गमेः १, ७०, ३
गवामिव भिमसे श्गसुत्तमं ५, ५९, ३
कष स्विदस्य रजसो महः १, १६८, ६
क्व श्विदासां कतमा पुराणी 8, ५१, ६ गवाशिरं मन्थिनर्भि्र शक ३; ३२, २
कंदेषय क्वेदसि €, ९,७; साम, २७१ गभ्बर्व इन्द्र सख्याय विप्राः 8, १७, १६
गब्यो षु णो यथा षुरा ८, 9६, १०} साम" १८६
कषत्रं जिम्बतञुत <, ३५, १७ गाथपतिं मेधपतिं १, 8३ ६
क्षत्राय खं श्रवसे १, ११३, ६ गाथश्रवसं सत्पतिं ८, २, ३८
कषत्राय स्वमवधि €, ३७, ६ 1
गासङ्गष मा हरवि १०, १४६, ४, ठै. बा, १५९१००
जक १, १६४, २४; भयव, १
क्षिप उरश्च दीदिहि ७, १५, ८ गायने भ्रषि मिमीते
म नभन्यं १, १७३; १ ॥
क्षपो राजन्नुत १,७९,६१ साम. १५६३; वा. य, १५.३७) गायदसा
३४९) १३४४
ठै. स.४,७,४,५ -गायन्वि स्वा गायत्रिणो १, १०, १६ साम.
क्लिभेग्तं स्वमरक्षियन्तं ४, १७.१२ तै.स.२,६, १२२; नि.५,५
्षेपि कषेमेभिः साषुभिः <, <, ९ गांपल्येन सद्य १, १५, १२
्षित्रभिव वि मह; १, ११०,.५ गाव हष मामं यूयुधिरिवाश्रा १०, १8९) £
साम, ११७; १९०९।
केशर पतिना षयं 8, ५७, १; वे, स. १, १, १४, २; |गाव उपावतावतं €, ७९, १२१
नि. १०, १५ वा. य. १३, १९१ ७१
दणायुकमसूषी ।

गादविद्धा समध्यत्रः €, २०, २१; साम. ४०४ गोभिररेमामतिं दुरेवां १०, ४२, १०; ४३, १०; ४४,१०;
गावोन यूथमुप यन्ति €, ४६, ३० र अयव, ७,५०,७; २०,१७ १० ८९.१०) ९४,१०
गादो सगो गाव इंदो मे जच्छा ६, २८.८५; चयर्व, गोमद्चादद्यव्सुवीरं ५, ५७, ७
४, २९१, ८; तै. ता. २,८.,८, १२ गोमवू षुं नात्तस्यार, ४१, ७; त्रा. य. २०, ८
गाषो य प्रबुता यों जक्षन्‌ १०, २७, ८ गोमदिरण्यवद्वलु ७, ९४, ९
गिरयकित्नि शिदते €, ७, ३४ गोमन दन्दो धश्दत्‌ ९, १०५, ४; साम. ५७४) १६१९
शिरश्च यादवे निर्वाहः €, २, २३० गोमश्च; सोम वीरवषू ९, ४२, 8
गिरस्व ष्टंद घोसा ९, ९, ७; साम. १०९३ गोमातरो वच्छुभयम्ते १. ८५९, ३
गिरा जाठ हृ स्तुत ९, ६९, १५ गोम शम्नेऽविर्मो अश्वौ वजः ४, २, ५; ते. स. १,६.६४;
शिएा य एला युनजद्धरी ते ७, २६, ४ ३, १, ११, १
गिरा यदी सक्खवः ९, १४, ए गोमायुरदादजनासुरदाड्‌ ७, १०३. १०
गिरा क्षो न स्तः ८, ९३, ९; साम. १२२४; भयव. गोमायुरेडो बजमायुरेकः ७, १०३, ए
२०, 8७, ३; १३७, १९; तै. दा, १,५, ८, ३ |गोवित्पवस्व षसुविद्धिरण्य ९. ८६९, ३९} साभ. ९५५
गिरिनै घः तवो रष्व हनदरः 8, २०, ६ | गोवा इन्दो कृषा ९, २, १०) साम. १०४६५
गोयु प्रशच्ि वनेषु धिषे १, ७०, ९
गिररघ्रान्रयमाभौ जधार्य १०,४७.८; नयर्व. २०,९४,८ गौरमीमेदड्‌ बं मिपतं १, १९४, २८; भयव, ९,१०,६;
गिरो छपेथानभ्वरं सेधा ८, ३५, ६ १,८; नि. ११, ४२
मिर्दणः पाष मः घुत३,४०,६; साम. १९५ जय्,२०,६,६ गौरीर्मिमाय स्षटिलामि १, १६४, ७१; अथव. ९,१०,२९
गीर्णं उदनं तमखापगृडषटं १०, ८८, २ १३, १ ४२; तै.प्रा. २,४,६, १९; ते. भा, १,९,४;
गीर्भिः भमतिभिच्छमान ७,९३.४; तै. ता. ३,६,९,१ नि. ११, ४०
शहा शिरो निषितमृघगक्षी ०, ७३, २ गौर्धयति मरतां ८, ९४. १, साग. १४९
गुहा सतीरप त्मना €, ६, ८ पाश्च यश्वरश्च वावुधन्त ६, ६८, ४
गुढा ्िवं ष्यं गूढं २, ११,५ प्र्थि ने वि ष्य प्रथितं ९. ९७, १८
गृषता गुदं दमो ९, ८8, १० ग्रावाण उपरेष्वा १०, १.७५, ३
गृणाना जमदु्निना ३, ६२, १८) साम. ६६५ भ्रावाणः सविता नु वो १०, १७५, 8
गृणानो भ्घिरोभिवैस १, ६२, ५ म्रावाणः सोम नो हि कं ६, ५१, १8
गणे दिन्द्र ते शव ८, ६९, ८} साम, ३९१ सावाणेव तदिदुर्ं जरेथे २, ३९, १
गृमीतं ते मन एत्र द्विग्ाः ७, २४, २ °| प्राषाणो धप बुण्डुनां १०, १७५, २
गभ्णाभि ते सौमगर्वाय हस्तं१०,८५,२६; भयव. १४,१,५० श्रावणो न सूरयः सिश्धमात १०, ७८, ६
गृष्टिः सूः श्यषिरं ठषागो ४, १८, १० प्रावा बदच्रप रक्षसि : १०, ३६,
गृषगएमष्टना यात्य १, १९१,४ प्राव्णा तुशो जमि टतः ९, ६७, १९
गृहमेषाक्च भागत ७, ५९, १०। तै. स, ४, ३, १२,५ गराच्णो ब्रष्या युयुजानः सपे ५, 8०, ८
व १०, ११९, १३ प्रीवाभ्यस्व उप्िष्टाभ्यः १०, १६३, २} भयव. २,३१,२;
याट भमितक्तुः १, १०२, ६ २०, ९६, १८
गोजिष्ठः सोमो रथजिब्‌ ९. ७८, 8 घनेव विष्वग्वि ज्य १, २६, १६
गोचभिदं गोषिदं बश्नबाहुं १०, १०३, ६; साम. १८५४; घर्मा समन्ता च्िहृतं ष्यापतुः १०, ११९, १
यवै, ६,९७.३; १९. १३, ६} वा. य. १५, ३८ वर्मेव मशु जठरे सनेरू १०, १०६१, ८.
तै, स.8,६,४,२ घृत न पतं सनूररेपाः 8. १०. $ ठै. सं. २,२, १२, ७
गोभिमिंमिष्षु षणे सुपारं ३, ५०, ३ घृत्य मनोञुओ १, १४, ६ =
भख्त्‌ ८, २, ६; नि. ५,३ वृतमतीकं ष तस १, १३३, ७; ते. आरा. १, २१, १९
गोभिष भरयते सोमरी €, २०,८ बुतपू्डः सौम्या ८, ५९, 8
ऋगनेद्‌-मन्त्राणाघ्‌ { ८९४ }
| चस्वारि वाक्परिमिता
ककष वर्धनं
च १०, ६९, २ या पदानि ९, १६४, =---
४५; गव,
शते पवस्व धारया ९, ४९, ३\ साम. १४३७
९, १०, रऽ; ते. का. २. <) €, ५; शत. या.
घृतं मिमिक्ष पृतमख २,३.११; वा, य. १७,८८; ते. जा. 8, २, ३, १७; नि. १३, ९
१०, १०, २ उल्दारि शबा अरयो जस्य पादा &,५८.३; वा, य, १७.९१;
घतवती सुवनानामभिश्रि ६, ७०, १; सास. ३७८; त, सा. १०, २०, २; नि. १३, ७
चा. य. २६, ४५ र चस्वारो सा पैजवनस्य दानाः ७, १८ २६
धृतवन्तः पावक ठे३,२१,२) त. द्रा. ३, ६ )७, १
चत्वारो मा सशलीरस्य १, १२२, १५
घ्रतवन्तसुप मासि १, १४२, २ चनिष्टं देवा मोषधीपु ७,७०, 8
घृताहवन दीदिवः १, १२, ५
चन्द्रसपि चन्छ्श्थं हरिदितं ३, ३, ५
घृताहवन स्येमा १, ६५, ५ चन्द्रमा लम्सलंठरा १, १०५, १४ सास, ४१७; सय,
घृतेन यावाप्रथिवी सभीद्ते द, ७०, 8
१८, ४, ८९; वा. य. २३, ९०
षृतेनाञ्निः समज्यते १०, ११८, &
खण्ट्रमा सनसो जातः १०, ९०, १३; जवै, १९, ६, ७;
घरपुः श्येनाय ङृष्वने १०. १४४, ३ वा.य. २९, ६२; ते. वा. ३, १९, ६
घपुं पावकं वानिनं ९, ६४, १२
चसषच्छ्यनः शद्धनो ९, ९६, १९; साम, ११७७
तरतो वरत्रमतरत्रोदसी १, ३६, <
चरत्वस्सो रश णि ८, ७३, ५
पन्खध्राण्यप द्विपो ८, ४३, २६
चरित्र हि वेरिवाच्ठेदिपर्णं १, ११६, १५
चकार ता कृणवन्नु नमन्या-७, २६, ३ चरन यरतमींखय ९, ५२, २
चक्वा छःभवस्तदष्च्छत १, १६१, ९ चङ्त्यं मरतः र्सु १, ६8, ९४
चक्रं यदस्याप्स्वा निषत्त १०, ७३, ९; साम. ३३१ उपणीष्ने म्ठवानसुक्थ्यं २, ५१, १ सास. ३७४
चक्रं न दृत्तं पुरुहूत वेपते ५, ३६, ३ चाक्र तेन क्रषयो मनुष्याः १०, १३०, 8
चक्राणासः परीणहं एधिष्या १, ३३, € चिकिषविन्मनसं ५, २२, ३
चक्राय हि सप्रयज््‌ नाम भ्रं १, १०८, ३ चिते तदा सुराधसा १०, १९३, 8
चाक्रिदिवः प्ते कर्व रसः ९, ७७,५ विति चिनवद्‌ 8.२, १९; ते. स. ५,५,8,४
चक्रिया विश्वा सुवना ३, १६, ४ चित्तिरपां दसे विश्वायुः १, ६७, १०
चक्षु देवः सविता १०, १५८, ३ चित्तिरा उपवकषणं १०, ८५, ७ भयव, १8, १,६
चश्चुना घहि चक्षुषे १०, १५८, 8 चित्र इच्छिशोस्तरुणस्य १०, ११५, १; साम, ९8
चश्युषः पिता मनसा हि धीरः१०,८२,९) वा.य, १७.२५; चि्र इद्राजा राजका हदन्यके €, २९, १८
वै.स.४,६,२,४ चित्रं ह यद्वां भोजनं स्वस्ति ७, ६८, ५
चतख ई घतदुहः सच॑त ९, ८९, ५ चिच्रं तद्वो मरुतो याम २, ३8, १०
चतुःसहस्रं गव्यस्य ५, ३०, १५ विनं देवानाञ्ुदगादनीकं १, ११५,१; पे.भा. ३,९। ४
उतुरश्चिददुमानात्‌ १, ४९, ९; नि. ३, ५ १३. २,२५; २०, १०७, १४; वा. य, ५ त
चतुदैशान्ये महिमानो अस्य १०, १९४, ७ १३,४६; तै. स. १,६.४३.११ ८०/९८
चतुर्भिः साकं नवतिंच नाम १, ९५५. & २,८७.३; ते. भा. १,७,९; २,१३,९ नि. १९,
चतुप्कपदौ युवतिः सुपेषाः १०, ११९६, ३; तै. घा. चित्रस्ते भयु करतुप्रा मभि १०, १००, १२
१, २, १,२७; ३, ७,६, ५; ७, २8 चित्रा वा येषु दीधितिः ५, १८, 8
चतुलिशद्धाजिनो देव १, देर, १८; वा. य. २५, ४१; चित्रैरंजिभिर्वपुषे १, ६8४, 8
तै. स.8, ६, ९, ३ चिन्नो यदभ्राट्‌ श्वतो न विश्चु १, ६९,
चन्तो इतश्चत्तासुतः १०. १५५, २ चिन्नो वोऽस्तु यामः ९, १७२, १
चस्वार इं विश्नति क्षेमयन्तः ५, ४७, 8
चत्वारंश दशरथस्य १, १२६, 8
चोदयतं सुनता; पिन्वतं धिय १०, ३९, २
चोदयित्री सुतानां १, ३, १९; वा, य. २०४
८५ व,
चस्वारि ते भसुयाणि नाम १०,५४, 8
8, १, ११, २
[ ८84 ] क्नाटुकमसूची |

जरतीभिरोषधीभिः ९, ११२, २
जरमाणः सभिध्यदे १०, ११८, ५
छर्दिवस्वमदाध्यं €, ५, ५
जरा्रोघ तद्विविड्ढि १, २७, १०; नाम. १५; १६द॑
नि. १०, ८
{णस
किणसिन्दर हस्तं १०, 8७, ९; साम, ३१७; | जातवेददते सुनवाम सोममरानि १,९९११; ते.म।.१०,२,१;
# ५ नि. १४, ३६
जधने चोद्‌ एषां ५, ६१, ३ जातो भस्मी रोचते ३, २९, ७
जघर्न्वौ इन्द्‌ भित्रङ्ोद्‌० १, १७४, ६ । जातो जायते चुदिनष्वे ३, €, ५; तै. बा. ३,६. १, २
अर्णवो उ हरिभिः संश्त ९, ५२, € | ज्ञातो यदुन्े वना व्यरपः ७, १३, ३; तै. स.२,५,११,२
जघान वृच्रं खधितिर्वनेव १०, ८९, ७ जानलह्वः प्रथमख ९, ६२३, ९
छक्निदश्रममिभ्रियं ९, ६१, २०; साम. ८१६ जानन्ति वृष्णो अरुषस्य २, ७, ५
चक्चान एव ष्ययाधत स्प्रूदः १०, १९३, ४ जानन्तो <पमङुपन्त विश्राः १०, १२३, 9
जज्ञानं सद्टलवरो ९, १०९२, 8; सास. १०१ जामिः तिधूनां तवे १, ६५, 9
जानः सोम सहे पपाथ ७, ९८, ३; नरव. १०,८७.३ जाम्यतीतपे धनुः €, ७९, 8
जानो छं शतक्रतुः €, ७७, १ जाया तप्यते कितवस्य हीना १०, ३४, १०
जक्षानो हरितो दषा ३, ४8, ४ जायेदृस्तं मघवन्त्ेदयो निः ३, ५३, 8
जक्ष त्था गोपीथ्याय हि १०, ९५, ११ जायेव परलयावधि तेव महसे ९, ८२, ४
जनं वच्निन्मदि चिन्‌ ६, १९, १९ जिषस्यासिं हविषा २, १०,४; वा. य, ११, २३; त, स
अनयप्रोचना दिवो ९, ४९, ९ ४,१,२,४
अनस्य गोपा धजनिष्ट ५, १९१, १; साम. ९०७} चा-व. जिष्धं जुचुद्रेऽदतं तवा १, ८५. १९१
९५, २७; तै. स. ४,४, ४,२ । जिद्चदये चरितवे मघोनी १, ११३, ५
। जिद्धाभिरह नज्रमदू <, ४३, <
समाय चिच दत उ लोकं ६, ७२, २; सयव, ९०,९०,२ ¦
जीमूतस्येव अवति प्रतीकं पे, ७५, १; वा. य, २९ ३८;
जगास आचि द्यिरे सदः १, ३६, २
जनासो दृक्तव्िंपो €, ५, १७
तै.सं. ४,९.६९, १
अनिता दिवो जनिता एयिभ्या ८, २३६१ ४ | जीं सन्ति दि मयन्ते १०, ४०, नि,
१०; ९,भव,२७ १४१४६
अनिताश्वानां जनिता गवां <, २६१ ५ , ओदा्नो भमि घेतना €, ६७, ५;
शचज॒रुषो नासस्योव वन्नं १, १९६, १०
जनिष्ट योषा पतयच्कनीनक १०, 8०;.९
अनिष्ट षटि जेन्पो मरे ग्वा ५,१,५; तै. सं. 8, १, २३१४ | पसव नः समिधमग्ने मथ ७, २, १
जषद्ध्या मालुषस्य १०, २०, 4

जनिष्ठा उग्रः सहसे तुराय १०,७३, १; वा. य. २३, ६४; ¦ जुपस्व सप्रथलमं १. ७५, १; ते. नरा. २, ६,७,१
दै. घ्रा. २,८,२, ४९ | जुपस्वाश्च इक्या सजोषाः ५, ४, ४
अभिष्वा देववीतये ६. १५, १८ ९
; णथर्व, | श्॒पाणो अश्न प्रवि हयंमेव १०, १९२,
जनीियस्तो न्वग्रवः ७, ९९) ४। साम. १४३१० जुषाणो धङ्गिरखमेमा ८, ४४, ८
१४, २,७२ छवेयां यक्तमिश्ये €, ३८, 8
ज्भूिद्रो मरूतस्ेष्येण ७, ५८, ९ शषेधां यकं बोधतं हवस्य मे विश्वेह ८, २५, ४
जने न शेय भाहूयैः १, ६९, 8 श्येथां यज्ञं बोधते हवस्य मे सत्तो २, ३९, ६
अनो यो मित्रावरुणा १, १९२, ९ श्ट हनद्राव म्रः ९१ १३. € साम.
११९४
अन्मञ्जन्मधिहितो जातवेदा ३, १, २१ २.४.३१
टी नरो ्रहमणा वः पितृणां ७,३३, 8) ते. ना.७,७२
अम्भयतमभितो १, १८२० ४ घतिधि वुंरो गे ५, 8, ५ भयव. , ९;
जो दमूना
अयवं च प्र स्तुतं च €, ३५, १९१ ठै, प्रा. २,४, १,९ नि. 8, ५
अबताभिव वम्यतुः १, ९२, ११ शो सदान देदसात दन्दो ९, ९७, १९
खेम छर पुरुहूत कारिणः <; २१ १२
ऋ० १०९.

नि~~
छरमनेद्‌-मन्त्राणाम्‌

ष्टो हि दूतो भसि १, ४४, ९; साम. ह


जुष्टदी न दन्दो सुपथा सुगानि ९, ९७, १६
जहुसणा चिदश्िना €, २६, ५
जुहुरे वि चितयन्तो ५. १९, ९; नि. £, १९ =© ८५, १; सान. ५६९) १५९८
जतानृभिरिन्द्रः प्रत्यु चरः १, ६७८१ ९ १५०, ६७, ९ वमव, ०,९१.९
जोषथदीमसूया सचध्यै १, १६७, ५ ९ नि.१०, २१
जोषा सवितर्यस्य ते १०, १५८, २ येल शुचयस्‌ ४, ४६, १; भयते,
जोप्यम्ने समिधं जोध्याहुति २, ३७, 8 =
जोदटूत्नो णष्धिः प्रथमः २, १०, ६ ताँ रथं वयमा हुवेय मः १, १८०, १०
जेया भागं सहसा ना २, १०, ६ तं बधन्तं मारतं ६, ६१, ९१
उमया अन्र दसवो रन्त देवा ७, ३९, ३; नि, १२, ४६ तं वेधां देदगाह्कय्‌ ९, २६ १ <
ऽष्ायंखसस्य यतुनस्य फे ५, 88, <; नि. ६, २५ तं वो दृखद्तीपडन्‌ ८, ८८. ११ साम, २६६; ६८५;
ज्वरेष्ड भाद चमसाद्वाकरेति ४, ३३, ५ अथर्व, २०, ९, ९६४९, 8; वा, य, २६, ११
ˆ सेष्ठेन सोतरिन्द्राय सोमं €, २, २३ ठं तो दीचीदुश्षोचिषं ५, १८, ३
ज्योति्ैक्ञस्प पवते मधुप्रिय ९, ८६, १०; साम. १०६९१ चं बो धिदा नग्यस्या ६, २२, ७। जय, १०, ६३, 9
ज्योतियंन्ाय रोद्रसी भनु ३, ३९, € तं गो धिया प्रमया ६, ३८, १
उमोतिदणीठ दमसरो विजान २, ३९.७ दबो सदो मदाञ्चस्‌८, ७०, ८
उयोतिष्मतीमदिति धारयत्‌ १, ९३६, २ दं वो दाजानं किं ८, २७, १८; सान. १६८३) णवे,
उषोतिदमन्तं केत॒मन्त ८, ५८, २०, .६४, २
ठंबो्िं न दुषदल्‌ १०, ११५, १
त्‌ जादिल्या जा गत्ता सवैताहये सूत्र १, १०६, ९ तं छ्ग्मासो घर्वासे ७, ९७, ६
त आदित्या भा गता सर्व॑तावये षे नो १०, ३५, ९१ तं क्षश्वतीडु मादु ४, ७, §&
ल भदिल्ास उरबो २, २७, ३ तं शिीला सुद्रष्ठिभिः ८, 8०, १०
त भायजन्त द्रविणे खमस्वा १०, ८२, ४; बा, प. १७२८} तं शिशीता स्वध्वरम्‌ ८, ४०, १९
तै.सं, 8, ६, २,६९; नि. ६,२९५ तं श्युभ्रमग्निमवसे ३, २६, ९
त इदुप्राः शवसा ष्णुषेणाः ६, ६६. ६ त सखायः ुरोर्चम्‌ २,२८,१२) सान. १९८०) नि.५,१५
त रत्रानां खघमाद्‌ भाषन्‌ ७,७६, 8 तं सभ्रीचीरूतयो ६, ३६, ३; पै, रा. २,४,५, ९
त इद्रेदिं खुभग त आहुति €, १९. १८ तं सवाघो यतल्ुच ३, २७ ६ दै. ब्रा, ३,६, ११
त दननिण्यं हृद्रयस्य धकेतैः ७, ३३, ९ दं सानावधि जामयो ९, २६, ५
त इन्न्वस्य मदुमद्वि षिभ्र रे, २९,४ तं सिन्धवो मर्सरं १०, २०, ९
8. स, २, ५, १२, ५
त उक्षितासो महिमानं १, ८५, ए तं सुप्रतीकं खुम्‌ ६, १५, १०
त उभ्रासं इषण ८, २०, १२ सं सुष्टुत्या विवासे <, १६, १४ अधये „
२०, 88, १
तऊणुणो महो यजत्राः १०, ६१, २७ तं सोता? घनस्एतं ९, ६२, १८
तं यज्नं बहंषि १०, ९०, ७} अयव. १९, ६, ९१; वा.य. तस्मा रथं मघवन्‌ १, १०२, २
३१, ९ ते. आ. ३, १२,२ तै हिन्वन्ति मदु ९, ५३४१, सामः १०१०९ ८
तं यक्ञसाघम्पि १, १२८, २
तं हि शशबन्व हते ५, १8, २ तै, स,४,३, ५)
तं युञ्जाथां मनसो यो १, १८३, ९ तं हि राजं दषम ८, ६१, २; साम, १९३४; ^“
तं युवं देवावन्िना 8, १५, १० २०, ११३, ₹
तं व इन्द्रं चतिनं ६, १९, 8 तं हुवेम यतज्ञवः <, २३, २०
वंब टनव न सुक्रतुम्‌ ६, ४८, १७ वं होतारमध्वरस्य ७, १६; १९; साम, १५१४
तं चः शरभं रथानाम्‌ ५, ५३, १० वषा न भूभिः १, ६६, २
{ ८६७ |] वर्णाजुक्रमसूची ।

~ उशना १, ५१२, १५ | चल वां मित्रावरुणा ५, ६२, २; ते, न, २,८,६, &


क्षघदी मशो ९, ९७, २२ साम. ५३७ तस्सूय रोदसी उभे ८, २५, २१
तक्षघ्ासत्वाभ्यां १, २०,३ त्घूयस्य देवस्वं १, ११५; ४; जथवं. २०, १२३, १;
वकषघ्रथं सुतं १, १११, १ वा. य, २२, ३७; ते. बा. २,८,७,१; नि. 8,११
घं गायया षुराण्या ९, ९९, &; साम. १६३३ तथा तदस्तु सोमपाः १, ३०, १२
ते गादो छभ्यनूषत ९, ९६, २ तदन्न चक्षुः प्रति १०, ८७, १२; भथर्व. ८, ३, २१
ते भीभिवौचमीङ्कयम्‌ ९, ३५, ५ तदुम्न युक्नभा भर ८, १९, १५। साम, ११३
तं गूैयो नेमन्निषः १, ५६, २ वदुच्च वाचः प्रथमं १०, ५३, 9१ नि.३१, ८
तं शूषया <, १९, १; साभ. १०९; १६८७ तदा चित्त उक्थिनो ८, १५, ६; साम. ८८९; भयव,
तं गोमि्णं रसतं ९, ६, ६ २०, ६१, ३
तं पेभित्या (० भर्थं चिदु) ८,६९.१७} सर्व. २०,९२,१४ तद्नाय तदपसे ८, 8७, १६
सं वेमिष्ा (०) हो्राभिः) १, ३६, 9 तदस्तु मिघ्रावक्णा ५, 8७, ७; धव. १९, ६१, 5
तचशुर्देवहितं ७,६६,१६; वा.व. ३६,२४; ते. आा.४,४२,५ तदस्मे नग्यमङ्गिरस्वद्‌ २, १७, १
वघित्रे रामा भरोषो ७, ८१, ५ तदस्य प्रियमभि १, १५४, ५; तै. व्रा. २,४,६,२
ततं मे जपः ६, ११०, १ त. ता. ३, ७, १९१, १ तदस्यानीकमुत चार २, २३५, ११
दमुरिर्वीरो नया विचेताः ६, २8४, २ तदस्येदं परयता १, १०३, ५
खतुदानाः सिन्धदः ५, ५३, तद्िस्षधस्यमभि चाव १०, ३२, ४
सप्त एन्ध्ियं परमे पराचैः १, १०३, १ तदिस्समानमाश्चाते १, २५, &
उत्तदृक्षिवयो दे ८, ३९, तदिदास सुवरनेषु १०, १२०, ₹ पे, धा. १, १२) अथव,
वत्तदिष्रश्विनोः १, ४६, १२ ५, २, १; २०, १०७, ४१ नि. १६, २४
सत्तदिद्स्य पौस्यं १, १५५, & ठदिद्धयस्व सवनं विवेरपः १०, ७९, ३
त्वे वंसो १, ६९, ८ तदिद्र्रसप चेतति ८, १३, २०
लद्घ प्रयः परणनथा ते १, १३९, २ तदिद्वदन्यद्रयो विमोचने १०, ९8, १३
सचते भद्रं यच्‌ १, ९४, १४ तदिन्द्र प्रेव वीयं १, १०३, ७
वत्ते यज्ञो जायत ८, ८९, 8४ साम. १४३० वदिन्त्राव भा भर €, २8४, २५
तत्ते सस्व हंमहे ८, ४२, ३९ तदिष्टं तद्दिवा मष्टमाहुः १, २४, १२
त्वा यामि ब्रह्मणा १, २४, १११ वाय, १८.४९; २२.२९ तविन्नु ते करणं ५, ३१, ७
तदिन्वस्य परिषद्वानो १०, ६१, १३
तै. स. २,१, १९, ६
दरवा यामि सुगरीय॑म्‌८,३, ९; भयव, २०,९,२} 8९, तदिर्स्वस्य बूषभस्य ३, २८, ७
तत्रो भपि प्राणीयत €, ५६, 8 तदिन्न्वस्य सवितुः २, ३८, ८
यष्सविता वोऽतस्वं १, ११०, २ तदिन्मे च्छनद्वषुषो १०. ३२, ३
सत्सवितु्वरेण्यम्‌ ३,६२,१०; साम, १४६२} वा. य. ३,३५) तदु प्रयक्षतमख १, ६२, ६
२९, ९} ३०, २; ६, ३; कै. १,५, ६, तव शष्ट सवनं १०, ७१, २
तदूुषे मानुषेमा १, १०२, 8
8, १, १९, ९ तै. आ. १,११,२ तकु घु बामेना छतं ५, ७२, 8
तस्सदिषुकुंणी
महिवयं ५, ८२, १ ते, आ. १, ११, २
वत्सु नः शषमै यण्ठता० €, १८, १९
ठष्तं घुथिवि हहत्‌ ५, ६६,
तषधाना भवस्यवो ८, ६३, १०
वषु नः सविषा मगो (० इन्र) 8, ५५, १० देवस्य सवितुर्वयं ४,५३, १
त्सु भः सविता भगो (०। शम॑) ८, १८, २ तद्धेवानां देवतमाय २, २४, ३
वत्सु नो नम्यं सन्यस ८, ६७, १८
ठद्धि वयं षणीमहे १०, १२६९. २
त्सु नो विने (०। पषुम्‌) ९, ४५, १९ उद्न्षुः सूरिर्दिवि १०, ६१. १८
घु नो विश्च (०। मरतः) ८, ९8, ३
करदेदु-सच्छाणास्‌

तक्त्गं स्व दंखमा ३, ९, ५


चक्टाधो श्य बदिुैरेण्यं ९, १५९. ५ सं ६, ०, 8
सद्व उक्थस्य यष्ंगे ६, ४४, ६ ९, ६५, ११, ताम. ८५४
तद्वः सुजाता मश्तो १, १६६; ९९ द लस द्म आ १, ७३, ४
तद्धा नरा नाखस्ावनुप्यात्‌ १, ९८२, € 7 सृम्गानि बिञ्रतं ९, ४८, ९; सान, ८३६
तष्ट नरा शखं साध्यं ९, ११६, १९१ <€, ४२, २०
वष्ट सरा धसं पञ्चिधेण ९, ११७, ६ सुष्वय ९, १, <; सान. ६०६४
तद्वां नरा खनये १, ११६, १९ प परि ७, २९, ८
सष्ठाखतं रोदसी त्र ्रवीरि १९, ७९, £
तदाथ बणीमहे €, २५, १६१ नि.५, १
सद्धिमासो पिपन्यवो ९,२२,९९; सास.१६७द; दा.य.३४.४४ चं विश्ववारा १, ३०, १०
तद्धिविडूडि यत्त इन्द्रौ जोय €, ९६, १२ च॑ सुध्यो ६, ९, ७; चै. घ्रा. १, ६, १०,१
तद्विष्णोः परमं पदं १, २९, २०; सास. १६७; अथै स ध्वा वर्यं इवामदे €, ४३, २३
+2
७,२६.७; वा.य.ते,५; तै.स. २,६,६१२१ ६,१.९२ तं ष्वा वयं ८42€ पतिं ९, ६७, ५
तद्वीर्यं चो मदतो ५, ५४, ५ तं स्वा वयं तपरितो १, १८७, ११
तद्रो जच मनामहे ७, ६६, १२ तं स्वा खजिषु घाजिनम्‌ १,४, $; मधर्व, २५, ६८, ९
तदो गाय सुते सचा ६, ४५, एय्‌; सात. १६५; ९६६8; तं स्वः विभ्रा दोविदः ९, ६४, ९३; साम, १०७७
जय, २०, ७८, ९ रष्ठा वित्रा धिपस्यवो ३. १०,९
तद्वो जामिष्वं मर्तः २, ९६६, १६ तं स्वा शोचिः दीदिदः ५, ए४, ४} साम.११०९) बान"
तद्वो दिवो हुद्िदसे परिभातीः ४, ५६९, ११ ३,९६; १५.४८; तै. सै, १,५,६.२। ४,४,४८
तष्टो यामि द्रविणं 4, ५४, ६५ तं ष्वा खमिन्धिरक्गिरो ६,२६,९९; साम. ६६९ षा.यः३१
तेष्टी बाजा क्यदः 8, २६, ३ त. च, २५.८१; तै. जा. १,२,१,१०; २,५.११
तनूत्यनेद तस्करा १०, ४, ६१ नि. ९, १६ श्वा खहखचक्षत ९, ६०, २
तनृनपासपथ ऋतदय १०,१९०.२; सथवै, ५ १९.२; वाऽय. 2.
>. स्वा घुतेष्वाुनो ९, ६५, २७
२९.२६; तै.वा. ३,६३.९; नि. €,8 ष्वा इदिष्सतीः ८, ६, २७
2>* र्दा हस्तिनो मधुमन्तं ९, ८०,
2.

वनूनपाद्पवमानः द, ५.२ ६
दुं श्वा हिश्व म्वि वेधसः ९, २६.
उनूलणदुखष्यञे ३. २९, ११ ६९९
सनूनपादतं सते ९, ९८८, ए ठं दुरोषमभी नरः ९, १०१, ३; साम
त देवा शुभ्रे रजसः २, ९, ३
तनूष्टे वाजिन्तन्वं १०, ५३, ए
तं तमिद्राधकते मह €, ६८, ७ तप्र हदसदर्णः १, १०७, २
सन्तु सन्वन्नजसो १०, ५३, ६; तै. स. ३,४,२,२ तच्च दद्रो वर्णो ७, ३४, २५; ५९, ९५
तन्त तन्वानयुत्तम्‌ ९, २२,६ ` तन्न प्रत्नं सख्यं ६, ९८, ५ + ट
सं ठे सद्‌ गणीससि €,१५.४; साम. ३८३; ८८०; जयदं. तं नभ्यसी इद्‌ या १, ६०, १७; वै. स,
, ९ १ य. १७,
२०, ६१, १ तब्रस्तुरीपमद्धतं १, १४२
तंते यवं चधा गोभिः €, २, ३; खार. ७३६ „€, ३५ नि. 8२ ,११ १
ते सोतारो रसं मदाय ९, १०९, १९; सास, ९२३३ र २, , ९; ७,२,९ ते. स १,१
द त्रिष त्रिवषुरे ९, ६२, १७ दं नाकमयो ५, ५९, १९
तं स्दा गीर्भिर्रश्षया १०, १९८, ९ तनु बोचाम रभसाय १, ०
त स्वा गीभिि्दणसं २,६९.३ म्बु सद्यं पवमानस्यास्वु ९. ९ , ^, ९, ६, ११, १
सै, घ,
घं स्छा पृ दीमहे ५.२१, २; साम. १५२२ तं नेभिष्टमवो कथा ८. ७4 ५!
स स्वाजनन्द मातरः <, १०२, १७ भो अने भमि नरो ५,९,७
४४ क वमन
1 वणोनुकप्रसधी ६

७, ५,९ तसद्वे काजघ्ाक्य €» ९३, ३; साम. ७४८


विता ५, ४९, 8 वमागन्म सोभरयः €, १९, ३२
सस्ते २, ३७, ७ तमासने बजनमन्यथा ६, ३५, ५
तमा नो ल्रङसष्टृतःय ७, ९७, ५
तमिष्टयौचैरर्य न्ति ८, १६, 8
७, २४, २६ ठस्िद्डच्टभ्ि च विसो १, १६५, २
तरण 3, ३७, € तभिस्सरलिस्व १, १०, &
छ १, ८९, 81 वा. य, २५, १७ ठमिस्सुहव्यमक्तिरः १, ७४, ५
यदि ६, २२, 9; थव, २७, ३९, £ तमिष्वच्छन्ति स्धस्वसं १, १४५, ३
९, ४३, २ तथिह प्रथनं दध सापः १०, €२, ६; ब. य, ?७,३०;
६, ६९. १४ 8. स. 8, ६, ९, १
दर्भ श्र €, ९७, १५ तमिषोदा तञ्ुपधि यतिष्ठ ७, ३, प्‌
म्मिघ्र ख ठरणल्यासि १, ११५, ५} लय, २०,१९३.२ | तमिनेषु हितेषु ८ १६. ५
दा. य. ३६, ३८; त, तरा. २, <, ७, २ तमिद चन्र उुहवं हदेम ४, १६, १६
तदस्ति शुं ख$ण ७, ३8, १९ तमिहर्धस्तु मो गिरो ९, ६९१, १४; साम. १३२६
तपसा ये लनारप्नाः १०, १८९, ए; अयव. १८, २, १९; तनिद्धिपरा भवस्चवः €, १३, १७
वै, भा. ६, १, ९ तमिद्दोचेम विदयेषु १, ४०, ६
तपुर्यस्भो चन ला १, ५८, ५ तसिन्द्रं वाजयामसि ८,९३.७; साम, ११९; १९२२} भयव,
तद्ुसूष्ण उपलु रक्षसो १०, १८२ ३ २०,४७.१; १३७,१२; ते. च, १,५,८.३; २,६९.१५३
तपोर्पधिन्न विवलं ९, ८३, २; साम, ८७६ तमिन्द्रं जोहवीमि <, ९७, १३; साम, 8६०; धथ,
वपोष्वक्तं धत ३, १८, २ ते. घा. 8, ५, ५ २०, ५५, ९ वै. बा, २,५,८,९
चश शासीत्तमला १०,१२९.३; तै.मा.२,८,९,४; नि,७,३ तभिन्छं दानसीमषे €, ४१९, ६
वय्चिसद्े ७, १, ए} सास, १३७४ तमिन्द्र मदमा गहि ३, ४२,९, २;२; थ्व, २०, ९४, २
तमिन्नरो वि हवन्ते समीके ४, २४, ३
समध पास्वुत ६, १५, १९१
वसद्े प्रतापं ५, २३, ए; सै. स, १, ३, १७, ७ तमिन्पेदव समना ससान 8, ५, ७; नि. ६, १७
वमश्ुणः छेक्षिनीः १, १४०, द
तमीं िन्वन्वि धीतयो १, १४४, ५
वमदिररखमसा ३, ६१, १९ तमीं हिर्वत्यभ्रु्ो ९, १, €
उसी होतारमानुषक्‌ 8, ७, ५
उद्रल राधसे सहे €, ६४ १२
वमीकत प्रथमे यक्सा १, ९६, ३
तसष्यरेष्ीकते ५, १४, २
तमीकिष्व य आहुतो ८, ४३, २१
वसष्सस्स इदस उष्सतेखु १, १००, <
वससुक्षस्ख वाजिनं ९, २६, १ दमीणिष्व यो अर्चिषा ६, ६०, १०; साम, ११४९
तमीमण्वीः समयं ला ९, १, ७
तमङेभिखं सामसिः €, १६, ९
तमर्थन्तं न सानसि गरणीषि €, १०२, १२ तमीमह इन्द्रमस्य रायः ६, २२, २; भयव. २०, ३९, १।
नि. ६, ३
तसरसैन्ते न सानसिमर्षं 8, १५, 8 |
तमीमहे षुष्षटवं €, १२, २8
खसस्मेरा युवतयो २, ३५, 8; व. स. २,५; १९, तमी सखजन्स्यायवो ९, ६३, १७
घसल्य घादाषधिषी सवेत १०, १९३, ९
तमीशानं जगतः १, ८९१ ५) वा. य. २५, १८
वमस एक्लयुपरास्ु १, १२७, ५ तमुक्षमाणं राजसि २, २१8
नल्व स्ज॑याससि ९, ९९, २ साम. १६९३९ तसुक्षमाणमष्यये ९, ९९, ५
वल राखा वर्णः १, १५६, 8 तसु ्ेष्ठं नमसा हविर्भिः ९, ९७, ३
क्सस्य पिष्लुमहिमानमोज १०, १११, ₹ सु स्वा गोतमा गिरा १, ७८, ९
खमद्रुरिोधिया ९, २९, 8
पग्वेदु-मत्त्राणाम्‌ [ <७ |

अ श्वा द्ध्व ऋपिः ६,१६.१४; वा-य. १९, १ ते. स. दवा एवस्य धारया यया वेतो ९, 8५, ह
२,५, ११, ३; 8, १,३,२ तयोरिदेमवण्ठवः ५, ८६, ३
दयु व्वा नूनमसुर ८, ९०, ६; साम. १४७१२; नि. ५,२९ तयोरिदवसा वयं १, १७, ६
तसु व्वा नूनमीमहे €, २६, २६ तयोरिद्‌ टतवखयः १, २, १8
तसुस्वा पाथ्यो वृषा ६, १६, १५; वा. य. १९१, ३४} तरिं बो जनानां <, ४५, २८; साम, २०४
ते. स. ३, ५, १९, 9; 8, १, ३, ३ तरणिरिष्सिषासति ७, ३९, २० साम. २३८} <६७
वञ्चु ष्दा यः पुराधिय ६, ४५, १९१ तरणिविशवदस्ैसे १,५०,४; अथर्व. १३, २, १९
तञ्च ष्वा वाजसातमं १, ७८, ३ २०,४७११६्‌; वा, य. ३३२६; वे. सं. १,४,९११)
तञ्च स्वा दाजिनं नरो ९, ९७, ७ तै. धा. ३, १६, १
लञ्जु रया बृ्रहन्तमं १, ७८. दरस् सब्ड प्ाघति १,५८,१; सास. ५००} १०५७ नि,
तञ त्वा क्षस्व सोमपा ६, ४५, १० १३, ६
तसु युमः 8, १०, २ तरत्समुद्रं पवमान ऊर्मिणा ९, १०७, १८} साम. ८५७
तसु नः पूरवे पितरो ६, २२, २; अथव. २०, ३६, २ तरोभिदो षिदद्धसुं ८, ६६, १; साम. २३७; ६८७
तमु नूनं तविषीमन्तमेषां ५, ५८, १ तद छऋस्वा तव तष्टुसनाभिः ६, १७,१
तञ्ु वामर य॑ हमा जजान <, ९६, ५ तव ष्वा तवोतिभिः ९, 8, ६! साम, १०५९
तभु वाम यं गिर € ९५; ६; साम. ८<५ तव्‌ करत्वा सनेयं ८, ९९, २९
तञ्च हि यः ख्िघुः सुधम्वा ५, 8२, ११ उव च्यौत्नानि वश्चहस्व ७, १९, ५; अथव. २०, ६७) ५
तमु ष्टि यो भभिभूत्योजाः ६, १८, १ ते, घ्रा. २,८५.८ खव र्य दन्दो अन्धसो ९,५१, ३} साम. १२९६
तञ ्टुही्डरं यो ह १, १७३, ५
उव घ्य इर सख्येषु व्यः १०, १३८, १; नि. ४, ९५
तु स्तुष इन्दं यो विदानः ६, २१, २
तमु स्तुष इन्द्रं तं गृणीषे २, २०,४
तव घ्यदिन्दरिये बृहत्‌ ८, १५, ७; साम. १६8५ भयव,
तमु ्लोतारः पूर १, १५६, ३; ते. घा. २, ४, ६, ९ २०, १०६, १
तसुलाभिन््रं न १०, ६, ५ सक यश्य २, २२, ४, साम. ४९६
तमूतयो रणयज्च्छूरसातौ १, १००, ७ तव स्ये घ्ने जचैयो भ्राजन्तो ५, १०, ५
< ठमूमिसापो ७, ४७, २ उव स्ये भन्ने अवैयो महि ५,६, ७
तमू घु समना गिरा ८, 8१.२; नि. १०, ५ तव स्ये ञ्चे रितो ४, ६, ९
तश्धत्विया उप वाचः १, १९०, २ तव घ्ये पितो ददतः १, १८७, ५
तमेष ऋषिं तमु १०, १०७, ६ तबस्ये पितो रसा १, १८७, ४
तमोषधीदधिरे गम॑शष्वियं १०, ९१, ६; साम. १८२४ तव स्ये सोम पवमान ९, ९९, ४
तं षण्छता स ९, १६५. १ वब स्ये सोम शक्तिभिः १०, २५, ५
ते च्छन्ति वज्रहस्तं ६. २२,५; भयवे. २०, ३६,५ खव त्रिधातु एयिवी ७, ५,४
तं पष्छम्बोऽवरासः ६, २१. ६ सव स्दिषो 06 १७, ए
तं अन्था पूवेथा ५, 88, १६ वा. य. ७, १२; तै. से, , खव ध्युमस्तो भचेयो ५, २५, €
दद धौरिष पौस्यं ध १५, <; साम. १६९९; जये,
१, 8, ९, ११ नि. ३, १६

ते मजैयन्त। सुक्तम्‌ ८, ८8, <; ते. सं. ३, ५, १९, ५ २०, १०६२


तं मतौ अमत्यै १०, ११८, ६ तव प्ता उदभुत ९, १०६, €! साम. १३२७ ६
तं मद्धेजानं महिषं ९ ९५, ४ तव द्रप्सो नीरुवान्‌८, १९; ३१; साम“ १८२९
तम्बमि प्र गायत ८१५११; साम. ३८२} अथव. ०,६९.७; वव प्रणीती जोटुवानानू ७, २८१ १
६२, ८ तव प्रतनेभिरष्वभिः ९, ५२, ९
तम्वभि प्राचैचेन्व्रं ८, ९२, ५ चष भ्र यक्षि सदर ९, १६, < नि. ८) १९
तथा पब धारया यया गाव ९, ४९, २; साम. १४६३६ उव भ्रयाजा मलुयाजाश्च १०, ५११९
{ ८७१ 1 वणोलुकमश्ची ।
ठव श्रसाल खाह्ुया8,8, ए; वा. च. १३, १७; तै. ख. वस्ाधहात्सरदुत श्वः १०,६०,९; लयवे. १९, १, १३;
१; ~ द.६१, ७, दै. आ. ३, १२, 8
उव वायब्रुतस्पते €, २६, २१ वा. य. २७) २४ वसाधक्स्तकंडुतः संद्छतं १०,९०,८; अथ॑व, १९६१९,
वद विनि सजोदसो ९, १८, ३१ साम. १०९५ वा. य. ३१, ६१ तै, जा. ३, १९, 8
उस्मादिराठलादत १०,९०,५; अयव, १९,६,९} वा, य.
३१, प तैष्न. १, १२,२
चदिमद्य देदया भिरो १, १७६, २
ठर्मिम्डि सन्स्यूतथो €, ४६,७
वै श्वसमलु २,२०, ८
तख नूनमसिघवे ८, ७५, ६\ तै. स. २, ६, ११,२
उस ते वाजिनो षयं ९, ६५, ९
त्र कियो वल्यंह्देव १०, ९१, ५; सास, ९६२ रद्य धुम लसब्रय ८, २१, ३
{जि सुङ्वीरस्य २, २८, २ तखय दद्वः क्रदि १, १००, १३ त
व्टाधते £, १०,५ ठ दयं खुगतौ ३, 8७, १३; १०, १३१, ७; धथ.
देन विश्मासौ ६, २०, १३ ७,९२.१; २०, १२५,७। वा. य, २०,५२्‌; ते, स.
एवाग्ने शो ठव २, १, 2; १०, ९१, १० १,७,९२,५; नि, ६,७
तवायं सोमस्स्वमेषव्वा्‌३,३५, ६; वा. य, २६, १९ तस्याः सञुवा १,१६४.४२; वै.२,४,६,११; गि.११,४६
उषां शूर रातिभिः १, ११, 8 तखद्ैस्तो रंहयंत ८, १९, 8
हषा सोमर रारण ९, १०७, १९; सास. ५१६; ९९२; तस्मेदिह खबय षुष्ण्यानि 8, २९, २
वौव्ड छा, १९, ९, २ चा लल्लव वयुनं ५, 8८, २
ठवाहद् खतिभिर्नेदिष्ठाभिः <, १९, १६ छा असि खन्दमस्ृतं ९, ९, ५
सच्वाहनद्च ऊदिभिर्मिघ्रस ५, ९, ६ दा जल्य ्येष्ठभिन्द्रियं १०, १२४, €
सेषु भिश्वमभिदः पश्श्वं ७, ९८, ६१ भयव. ०,८७.६) ठा षस्य ननसा सष: १, ८8, १२) साम.१००७ भध,
वै, णा. २,८,२,६ २०, १०९, ३
सेरदि्र शरणविषूत ८, ६, २२ वा मस्द णनाघुवः १, ८४, १९; सराग. १००६; जय"
तमेदिद्वावमं घु ७, ३२, १६; सम, २७० २०, १०९,.९
ता अस्य बभैमादुदो २, ५, ५
वयेदिन्ब्राह सासा €, ७८, १०५
वा नल्व तूदढो्सः ८, ९९, २; वा.व.१२.५५; १५,३०।
दवेषु साः खुरीषैमो <, ४५, ३१ तै, स. ४, २,8, 8१ तै. बा. २, ११, ६, २
घवेमाः प्रथा दिष्य रेवसः ९, ८६, १८
घदेमे सल सिन्धधः ९, ६६, ६ दा णा चरंति ससना ४, ५१ €
ढा एष्वेव खमना 8, ५१, ९
व्ोशिभिः सचमाना ५, ४९, €
खा वर्षति म्लल्य १, १५५, ३
शला धक्चिमौरत 8, २५, 8
लया घरं गदाम दो १०, ९, ३। साम. १८६९। सथ्य,
शवां चेवुंन १, १३७, २
१, ५, ३; बा, व. ११.५२; ३६.१९; ठत. 8९, उ वो देवाः सुमतिं ५, ४१, १८
दुवे डीर्विख्‌ १०, ५8 १
५,१; ५,६,१.४; ७,७,१९,४) तै, ज. ४,६९,४। खा ए्मापव्यसै १, १७३, 8
१०, २, १२ ठा गुणी नमस्येभिः ६, ६८१ २
उखा स्ववि दिग्या ₹, ९५, 8 छ्ठाघावा अष्टा उषसः ४, ५११७
खदा इदास्ये हविः ७, १५२, २। वै. श्रा. २,४,५,६
खा चिद्या सदमेत्‌ ६, ६७, <
षस्य दत २, २५, ५ त षड गिरं मम २, ६२, ८
अ ९०, १०, खयर्व, १९४१९, १९।
वाह्‌ खद महसो 8, २९१ ५
खा.ष, ११, €; तै. भा. ३, १९, ५
~ षरेदु-मन्त्राणासू

ता चूते सस्या तुवि ४, २२, (त


ताते गृणन्ति देधसो ४, ३२, १९
वा. य. २७, &३
तान भा वोढ्दमश्िना २, ४९१, ९;
साम.१९४५; १६६९५
ता नः श्तं पार्थिवस्य ५, ६८, ३;
तानः स्पा तनूपा ७, ६६, ३ २७
१, ३, ६, ९; नि
ता नग्यसो जरमाणस्य ६, ६२, £ ता वाँ चिश्वस्द गोपा €, २५, ९
तभा रुद्रस्य मीन्डुषो ७, ५८, ५; नि. 8, ९५ ुद्धाणि ५, ७०, २; साम. ९९६
तौ भादषिरं पुरोक्ाक्ं ८, २, १९ वः ७, ९8, ६} साम <०९
तँ ष्यानो मदि २, ३४, १४ 1 वां धियोऽवसे ४, ४१ <
तानीदहानि वहुलान्यापन्‌ ७, ७६, १ ता वा नरा सववसे १, ११८; १०
ताँ शक्तो वि बोधय १, १२, 8 ता वाम दावपरं ९, १८४, १
ता नृभ्य जा सौश्रवसा ६, १३, ५ ता वाम इवाभषटे <, २६, र
तानो अद्य वनस्पती १, २८, ८ ता वामियानोऽचसे ५, ६५, ३
. तानो रासन्रातिषाघो ७, ३8, २२; नि. ६, १४ ता दातिदे रथानां एन्द्राग्नी ५, ८६, ४
वा नो वाजवतीरिष ६, ६०, १२; साम, १९५६ दा दामे रथानां उर्वीम्‌ ५, ६६, ६
तान्पू्ैया निविदा ९, ८९, ३; चा. य. २५ १६ ता वाँ मित्रावरुणा १०, १६९१ २
तान्यज्त्रौ ऋताद्घो २, १8६, ७9 ता विञ्च घैये ६, ६७, ७
तान्वन्दस्व मर्तस्ता ८, २०, १४६ ताविद्‌? विदष्टानां ८, १९, १६
तान्वो महो मरुत २, २६, ११ उादिष्टशंसं सस्यै ७, ९४, १९
ता बाहवा सुचेतुना ५, ६४, २ ताविव ता उवकति €, २२, १४
ताभिरा गच्छतं नरो ६, ६०, ९१ सास. ९९३ बा विद्धासा हवामहे व १, १९५०१ ३
ताभिरायातं दरूषणोप €, २९, १२ ता षुषन्तपवञु णुन्‌ ५, ८६, ५
ताभिरायातमूतिभिः ८,५, २९ साम. ९१२) नि, १,११
वा सञ्नाजा एवाञुदी २, ४९४६
ता सुज्युं विभिरदथः ६, ६२, ६ ता सानसी शवसाना ७, ९३४ २
ता मूरिपाश्षावन्‌+स्थ ७, ६५, २ घा ुजिद्धा उप हये १, ९३१ ८
ताभ्य विश्वस्य राजसि ९, ६६, २ षा सुदेवाय बावे €, ५, ६
तामग्ने छसे दषं ७, ५; <€ ता ह स्यदर्विव॑व्‌ ६, ६९१ २.
ठा मन्दसाना सुपो १०, ०, १३; यवै. ६७, ९, ६ ता हि क्षन्न घारयये ६, ६७, ६
तामस्य रीतिं ५, ४८, 8 उ हि क्ष्मविहवं ५, ६९, ९
दा मष्टान्ता सदस्पती १, ९१, ५
चादि देवानामु ता७, ६५१ २
ता माता विश्ववेदसा €, २५; ३ ता हि सम्दे सराण €, ४०, ३
ता सिस्य प्रशस्छमे २, २१, ३ ८०१
हा षि शश्चठ ईक ७, ९४, 4 साम,
तामे अश्विना सनीनां ८, ५, ३७
तामे भश््यानां <, २५, ९३
| खा षि परेष्ठव्खा ५, ६५, २
ता टि शरेष्ठा देव्ाता ६, ६८, २
२; |
तं पूषम्च्छिवठमाम्‌ १०, ८५, ३७ अयव, १९, खा हदे ययोरिदं ६, ६०, ४; खाम.
८५१
नि.३,२१ ठिग्मजम्भाय तरुणाय €, १९ ९९
तां पूष्णः सुमतिं वव ६, ५७, हे
ता यक्तमा छचिनिश्वकमा ६, ६२, २ तिग्म चिदेम ६, २, ४
तिग्मसायुधं मर्तं €) ९६, ९
ता यज्ञेषु प्र शसहे १, २१२
ता योधिष्टमभिगाषै, ६०, २ दिग्ममेको बिभर्ति €, २९१ ५
१७
ता राजाना छषिवता ६, १६, २४ तिर्मा यदल्वरशनिः ४, १६,
{ ८७१ } वलौलुकमसूची ।

दिष्मालुः विऽ्महेती ६, ७४, 8 तुस्यं दक्ष कविष़तो २, १४, ७


चिदश्विना ३, प, प्‌ तुभ्य पय॑वहन्‌ १०, ८५, ३८) भयैः १४, ९, १
पीनो विवतो १०, ९२९, ५; दा.य. ३.७९ तै. ना. ुभ्वसुषालः शुचयः १, १३8४, 2 £
२, ८, ९, ५ तुस्थे पयो यत्‌ १, १२१, ५
लिष्ठा खु कं सघवच्‌ ३, ५३, २ मुभ्पं घ्रह्नाणि शिर ३,५१, ६
विश स्थला २, ३५) २ ते. ष. २, ७, १३, ९ तुभ्यं भरन्ति क्षिदयो प, १, १०; तै. घ्र. २,४,७, ९
लः क्षप्तिः १, ११६, 8; ठे. जा. १, १०,३ तुभ्यायं सोमः परिपूतो १, ९३५, २
{रिदं अरीय १०, ७9, € तुभ्यायमव्रिभिः इले €, ८२, ५
तुभ्वेद्मञ्चे मधुमत्तमं ५, १९, ८
एुभ्येदसि परि पिस्यते १०, १६७, १
विलो छायो निदिवा ७, ८७, ५ तुभ्येर्दि्र सस्स्वते €, ७६, €
विक्ली शूमीखौरयन्‌ २, २७, ८; वे, सं, २, १, ९१, ५ तुभ्यर्दिद ख लोक्य ३, 8२, €! षयव॑. २०, २६, ८
मो सातृदीन्पिवृन्‌ १, १६8, ९०; सवव, ९, ९१ १० तुभ्येदिमा सवना ७, २२ ७) यथव. २०, ७३, १
छे णरदुः १, ७२, ३४ तै, ब्रा. २, 8, ५, ६ वुस्केदेते उड १, ५४१९
विदो यष्ट घभिघः ३, २, ९, तुभ्बेदेते मरूतः ५, ३०, ६
दिल्ली वाच हरयति प्र वद्धिः ९, ९७, ३8१ साम. ५२५} हुभ्पेमा सदना कदे ९, ६२, २७; साम. ७७9
<५९; नि, १8; १४ तुरण्यवोऽङ्गिरसो ७, ५२, ३
हिक्लो वाच वदरते ९, ३३, 8; साम. ४७९, ८६९ बुरण्यवो सषुमम्तं ८, ५१, १०} साम, १६१०; छयर्व,
श्लो वाः प्र षद्‌ ७, १०९१, १ २०, ११९, २
ीकयेनासने द्षुवा १०, ८७,.९) लथव, ८, ३, ९ हुरीयं नाम य्ियं €, ८०; ९
तीधस्पाथिययसो १०, १६०, १, अथव. १०, ९६, १ तुविक्षं ते सुरतं <, ७9, ११, नि. ९, ३२
तीघ्राः सोमा ना गहि दुवासो €, ८२, € तुविभ्रीवो वपोदरः €, १७, <; भरव, २०, ५, ९
हुधिग्रीषो वृषमो बादृघानो ५, २, १९ ^ ध
~ रीता; खोमाल्त ला गक्षाशीर्थवः १, २३, १ लुिषठप््र सुवितो ८, 8८. २ साम. १७७२
सीघान्वोारहण्ववे ६, ७५,७\ वा, च. २९, 8४) चै. सं. दूतुजानो महेमते <, ९३, ११
8, ६१ ६१३ ु्॑घ्ो जयान्‌ ६, २०, ३
पीतो वो सघुर्मो भवं २, ४१, १४ वृणस्कदुस्व जु विशः १, १७२, ३
हठो ए शुरुमण्िनो १, ११६, २) तै. धा. १, १०१२ तीये घानाः सवने ३, ५२, ६
शुचे नाप तष्छु गो <, १८, १८! सास, १९५ दिका अलुष्रिकासो १०, ९४, ११
सुखे यले पर्वताः ५, ४१, ९ नि. ६,१८ तृषु षदा तुबुणा 8, ७, १९१
उञ्चतुभ्े च १, ७, ७; भयव. २०, ७०, १३। ृष्टमेवष्कटुकमेतत्‌ १०, ८५, ३8। भववै, १४, १, २९
हम्म षाता लभिप्रिषः ९, ३१, ३ दृष्टामया प्रधमे १०, ७५, ६
पुच्वं शुक्रासः वयस्तु १, १२३४,५ ते भञ्येष्ठा भकनिष्ठाल ५, ५९, ६
, २
हस्व शवोतन्तयभ्िगो ३, २१, 8; सै. मा; ३,६९.७९६, ९ ते मद्यो दशषवत्रा १०, ९४, €
तुभ्यं सुतास्तुभ्यस्ु १०, १९०, २ मयर्व॑. २०, ते भसस्यं तम॑ १, ९०, ३
१९
तुभ्यं सोमाः सुता एमे €, ९३. २५} साम. २ वे गस्य सण्तु तवो ९, ७०, ३; साम. १४२५
शुभ्यं खोका शव ९, २१.३२, चै. मा. ३, ६१५७, २ दे बाषरन्वी समनेव ६, ७५, 8} वा. य, २९१४१;
सुभ्वं हिग्वानो वसिष्ठ १, २६, १ वै. स.8, ३, 8, २ नि. ९8०
छं गावो पृतं ९,२१, १९५ छे क्षोणीभिररणेभिः २, २६१ १२
भ्यं चेते अना ८, 8३, चे गभ्यता मनसा ४, १, १५
म्यं ला लष्धिरखम ८, 8३, १८} वा, व. १२ ११९; ते घा राजानो श्वश्च १०, ९३, 8
ध, स. १, ९, १७, ४) वै. घा. ३,७, १, १
ष्ट ११०
किगदेद-सन्छानाद

| वेदघ्ने ख्वाध्यो ये ष्टा <, १९, १७


से पेद स्वाध्योऽष्टा विश्वा <, ४२, ३० व थसं नाप वेनोः 9, १, १६
ते चिद्धि पूर्थरिभि ७,४९, ३ व दष्टवालो धर्दिं ७, १, १४
से जिर दिव ऋष्व्रास् १, ६४, २ खे मायिनो अभमिरे १, १५
ते लानत स्वमोक्यं ८, ७२, १४; साम, १६८१ ते राया ठे वीर्यः 8, €, ६
तेजिष्टया तपनी २, २३, १४ तेऽखणेभिवेरसेः १, <<, ए
तेजिष्ठा यस्यारतिः ६, १२, वे ङ्दाखः पसा ५, &७, ७
तेते गधे ष्वोता ६, १६, २७ तेऽवदचू
9 भन्दा १०, १०९, ११ धथर्द. ५, १७, १
हे खेदेव नेतः ५, ५०, ₹ तेऽवन्त स्वतवसः १, ८५, ७: ते. स, 8, १, ११,
से तेदेवाय दाशतः ७, १७, ७ तेऽर्विदन्मवदा ९५, १८२,
तेष्वा मदा धमदन्‌ १, ५३, ६; बमधर्द. २०, २१, ६ चे शिश्वा दाष्धवे बु ९, ६8६, ६; सा. १०३९
तेष्वामदा द मादयन्तु ७, २३, ८; यषवे. २०,१२.५्‌ तेद द्रे मनसे ४, ३७
तेष्वा मदा शृहदिद्र ६, ९७, 8 ६ हि चिश्रयुक्थ्यं €, 8७, ६
ये दुशग्वाः प्रथमा २, ३४, १२ ं हदा १०, ६५, ३
सेम घास्नो शृकाणां €, ६७, १४ नलया गोपि १०, ६७, €+ भध, ९०,९१,८
चेन षटदः एथिवी ६, ५१, ११ से सष्येन मनसा दीध्यानाः ७, ९०, ५
ते. नः पूवौस उपरास ९, ७७, ३ ते सीषपन्त ओषम्‌ ७, 8३, 9
ते नः सन्तु युजः सद्‌ा €, ८३, २ ठे घुतासो मदिन्तमाः ९, ६७, १८} साम. १८११
से नः सहटक्तिण रथिं ९, १३, ५; सम, ११९२ छे शुनवः स्वपसः १, १५९, ३
तेन नासस्या गतं १, 8७, ९ ते सोम ो हरी १०,९७, ९ नि, २,५
तेन नो वाजिनीवसू परावतः €, ५, ३० वे स्पद्रासो मोश्षणो ५, ५२, ३
देन नो वाजिनीवसू पशे ८, ५, २० चे स्याम देव वरुण ७, ९६, ९; साम. १०६९ .
सेन सत्येन जागृतम्‌ १, २१, द $ खे स्वाम ये धग्नये ४, ८, ५
तेन स्तोतृस्य भा भर ८, ७७, ८ ते हि धावाषयिवी शरिरेतसः १०, ९२, ११
ते नख्राध्वे ते €, २०, ३ ते हि चावाप्रथिवी माठरा १०, ९8, १४
से नूनं नोऽयमूतये १०, १९६, ३ दे हि यावा्टयिवी विश्व १, १६०, १
नो अवतो हवनश्चतो १०, ६९, 8; वा. य. ९, १७; ते हिन्विरे धरुण ८, १०१, ६
ते. स, १, ७, ८, र वे हि पुत्रासो धदितेः €, १८,
नो गुणने महिनी १, १९०, ते हि प्रजाया भभरन्त १० ४ १ 1
५७,
ते नो गोपा षपाञ्यः ८, २८, ३ वे हि यज्ञेषु यश्चियास ऊमा णादिष्वेन १०,
४; नि. ६,११
नो नावसुरुष्यव ८, २५, १९ ते ्ि यकेषु यशियास उमाः सधस्थम्‌ ७,१९.
तेनो भद्रेण शमेणा ८, १८), १७ ले ष्टि वस्तो वसवानाः १, ९०, २
तेनोमभिघ्रो वर्णो लयेमा ५, ४१, ए ते षि श्रेष्टवचैखः ६, ५१, १०
ते नो रप्नानि घत्तन १, २०, ७ ठे हि ष्मा बजुषो नरो <, २५, १५
ते नो रायो च्मतो वाखवतः ९, ५०, ११ ते हि सला ऋतस्छल ५, ६७, 8
वेनो खः सरस्वती ६, ५०, १२ ते षि स्थिरस्य शवसः ५, ५२, ९
ते नो वसूनि काम्या ५, ६९, १६ सोके हिते तनय 8, ४१, ६
ते नो ष्ट दिवस्परि ९, ६५, २४! साम. १९१६५ वोशा इत्रणा षटवे ३, १२ 9; सास. १७०२
१०७७
ते प्रस्ना ब्युटषु ९, ९८, १९ तोशासा रथयावाना <, २८, २। साम
लेभ्पो गोघा जययं १०, २८, १९ मना वहम्तो १, ६९ १०
तेम्भो धुस्नं इृहयतः ५, ७९, ७ श्मना समष्ु हिनोत ७, २४, 8
{ ८७५ ] वर्णीदुकमद्टूवी ।

र खु जेषं १, ५९, १; सान, ३७७ लिकटुदेभिः एववि १०, १४७, ६; लयकं १८, २, ६;
श्वं चिल्वर्वदं गिरिं €, ६8, ५ चै. ना.६३, ५, ३
त्यं विदन्नि्धवडुरं १०, १४३, १ त्रिकेषु चेतनं°।० नो गिरः ८,९२,२१; साम. ७१४;
स्वं चिदर्णं ५, ३३, € अयव. २०, ११०, ३
छं चिदश्वं १०, १४७६, ९ त्िुकेदु° ।° नो गिरः सदाृषन्‌ ८,१३,१८; नि. ११०
ष्वं चिद कटुभिः ५, ३९२, ५ तरिकद्रुकेषु मद्विवो २, २२) १ साम. 8५७ १४८६; `
सदं दिदित्था ठत्पचं ५, ३२, ६; नि, ६, ३ लय, २०, ९५, ठे. बा. २, ५,८, ९
, स्वं दिदे खधया ५, १२, त्रिवः दवे १, १०५, १७; नि, द, २७
ष्यं विद्धा दीष १, ३७, १९१ द्विषा टिदं एणिभिः 8,५८.8; वा. च. १७, ९२; तै, ना.
ष्व ु खारवं गणं €, ९४, १९ १०, १०, २
घ्वष्ठ षः घच्रखादं ८, ९२, ७! साम. १७०; १६४९ त्रिपद्ा्तः कीकवि १०, ३४, €
व्षद्ु घो शर्ण ६,४8, 8] खाप. ३५७ त्रिपाजस्वो वृषभो ३, ५९, ३
प्दभूषु नानं १०,१७८,१; साम. ३३९; अपय, ७,८५१९) त्रिपादूष्वं॑ १०, ९०, @; अथव, १९, ६, ९} बा. य.
नि. १०, २८ ३१, ४, ना. ३, १९, २
द्यश्यदिन्म्टलो निशटैगस्य ५, ३९, ३ तिभिः पव्वित्ैरुरोद्‌ ३, २६ <
स्वम्डु कषत्रिय ८, ६७, १; तै. स. २, १, १९, ५ त्रभिदवं देव सविव; ९, ६७, २६
त्रिमूर्घानं स्रािम १, १४६१ ९
खान्डु पूतदक्षसो €, ९४, १० त्रिरन्तरिक्षं सविता 8, ५३, ५
एवान्ध थे वि रोदती <, ९४, ९१
शया स्दष्विना हुते <, १०, ३ त्रिरश्विना सिधुमिः १, ३९, €
छ्रष एणस्य सोमाः €, २, ७ तरिरस्मै सष्ठधेनवो ९, ७०, १; साम. ५६० ९४९३
प्रः छण्वम्ति सवनेषु ७, ३२, ७ ्रिरश्प ता परमा ४, १, ७
तरिरा दिवः सदितवौयांणि ३, ५६, 8
श्रवः ठेशिन १, १६४, 88; शर्व, ९, १०, रक निः
तरिरा दिवः सविता सोषवीति ३, ५९, ७
१९, २७ त्रित्तमा दूणशा २, ५६१ ८
ध्रः जेलासश्नोतित ८, २, €
श्रवः पवयो सषुया्टने १, ३४, २ ्रिदेवः थिवी ७, १००, ३; तै. बा. २, 8५३, ५
त्रिर्मो भक्िना दिग्यानी १, ३४, 8
श्रावा नो बोधि ददक्लान 8, १७, १७ गरिनो जश्िना यजता १, २९६, ७
श्रावारं श्वा वनूनां २, २३, ८ ध
ेत्रं 8, 8७, १९; साम. ३३३५ अथव, तरिनोँ रथिं व्तमश्चिना १, २४, ५
न्रादारभिग्छरम विताराम
१,६१२.५ तरियौतुधानः प्रसिधिं १०, ८७, ११; यवे, ८, २, ११
७, ८६, १; वा. य. २७, ५49; धै.स.
त्रिवि त्रिरजुनते १,.३६१ ४
श्रायासे देवा धधि वोघता ८, ४८, १९ तरिवन्धुरेण त्रिता रथेन प्रिचक्तण १, ११८, २
भ्रावन्वामिह वेवा‡ १०, १३७, ५: अथर्व. 8, १२, 8 त्निवन्सुरण प्रवा रथेन यातं <, ५८, ८
श्रिशख्छते विण ६, २७ 8 दरिवग्धुरेण त्रिवुवा सुपेशसा १, 89, ९
दविलद्धाम वि राजति १०, १८९, ३; साम. ९३९; १३७८) त्रिषिष्टिधातु भरविमानं १, १०२१ ८
मघव, ६, ३९१, ३; २०, ४८, 6 वा. य, ३,८ ्रिशरिद्तोः प्र चिककतुः ७, ११, १
वै. स. १,५.२३, २
त्रिशिरो अघा १, ४, १
न्निः षिस्त्वा मरतो ८, ९९, ८ त्रिषधस्था ससषघातुः ६, ६१, १९ ५
निः सष्ठ मयूरः १, १९१, १४
त्रिषघस्ये विपि १, 89, 8
निः सल यहुद्धानि १, ७२, ६ 8
श्रीणि जाना परि १, ९५, ९
तै, स.
भरिः सल विष्पुरिङ्घका १, १९१ १२ ्ीणि च आाहुिवि १, १६३, 8, बा.य, १९,१५;
भिः सघ सखा नयो १०, ६४, < ४, ६,७, २
भिः स्मा माह्धः १०, ९५, ५ नि. २, २१
` शटग्वेदु-यन्तरत्यान्‌

प्रीणि श्रिवस्य धारया ९, १०२, १; सास. १०१५


श्रीजि पदास्विनोः ८, ८, २३ हिना १०, १९७, ष
प्रीणि पदा वि चढत १, २२, १८} सास. १६७०; यथव, न्दसानः ६९, १६९, ६
७, १६, ५; चा, य. ३४, 8१; तै. णा. २, ४, ६, १ इ्युरेता १, ६९, ३
ग्रीणि राजाना विद्ये ३, ३८; 8 वो खात ३, ३२, १०
श्रीणि धावा त्री सहानि ३, ९, ९; १०,५२, ६; वा. व. स्वं खज्द्धिया षो ९, ६१, २६} सास. ७७६
३९, ७; तै. त्रा. २,७, १२, २ स्वे खलुद्रो यचि विश्वविव्‌ ९, ८६, २९
प्रीणि शवान्यदैवां ८, &, 8७ स्वं सिरषूरवाङओे १०. १३६३, २; खास, १८०२) भव,
ग्रीणि सरांसि एषो <, ७, १० २०, ९५, ३; नि. १, १५
त्रीण्यायूंषि तव ३, १७, ३; ते. स. २, २, ११, २ वं जस्य एीतदे १,५, ६; गयर्द, २०, ६९, ध; धै, सं.
प्रीभ्बैक उर्गावो ८, २९, ७ ३, 9, १९१, 8
प्री यख्छवा महटिषाणास्‌ ५, १९, € स्वं सुतो चरषादनो ९, ६७, ए; साम. १३२४
परी रोचना दिभ्या धारयं २, २७, ९ स्वं ुष्वाणो लद्विभिः ९, ६8७, ३; साम. १३२५
घरी रोचना वरुण ५, ६९, ९ स्वं चुकरस्व दषे ७, ५५, ४
त्री षधस्था 1सषवः ३, ५६, ५ स्वं दूते एरिवो रायो १, १२१, १३
भ्यवकं यजामहे ७, ५९, १२; अधवै.१४, १, १७; वा.ख. स्वं सूयं न आ भज.९, 8, ५) साज. १०५१
३,६०; वै, स. १,८,६, २; नि. १६, षष त्वं सोम पन्ठभिः १, ९९, २, ठे, धा. २,४, ३,८
श्ववैमा सजपो ५, २९, १ सवं लोम तचूकदधो ८, ७९, ई; वा. च, ५, ३५ तै, सं.
श्युदायं देवहितं 8, ३७, ३ १, ३, 8, ५4

स्वं यविष्ठ दाद्कषो ८, ८४, २ साम. १२४६; वा. य. त्वं सोम मादनः ९, ४, 9; साय. ९९५
१२, ५२१ १८, ७9 स्वं स्योम पणिभ्य चा ९, १९, ७
ष्वं रथं ध्र भरो ६, २६, स्वं सोम पवमानो ९, ५९, ३
र्वं रायि जुरुषीरं €, ७१, 8 ष्वं सोत पित्भिः संषिदानो ८,४८,१३; वा. य, १९५४;
स्वं राजेन्द्र से च १, १७४, ९ वि.सं. २, ६, १२, २
श्वं राजेव सुप्रतो ९, २०, ५; साम. ९७९ स्वं सोम भ्र चिकितो १,९१,१५ वा. य. १९, ५९; पैलं
स्वं बरूण उत मिश्रो ७, ९९, ३; साम. १३०६; तै. ठा. २, ६ ९९, १
३, ९, ९५) ३ ष, १२३ „| स्वं लोम मष १, ९१, ७) तै. चा. २, 8, ५, १
श्वं दरो सुवाम्णे €, २३, २८ व्वं लोख विपश्चितं ठना ९, १६, ८
स्वं बमोलि सप्रथः ७, ३१, ६; धव. २०, १८, ६ त्वं सोस शिपश्ितं पुनानो ९, ६8, २५
स्वं वरस्व गोमतो १, १९, ५; साम. २१९५१ षदं सोम सुरं एदख्गेकस्य ९, ६६, १८
श्वं बिश्व प्रदिवः सीद ६, ५, ३ त्वं सोमासि घारदुः ९, 8७, १; साम. ११९३
श्वे विप्रस्वं कविः ९, १८, २; साम. १०९४ स्वं सोमासि सप्पतिः १, ९१, ५) तै. सं, £, २१ ११, १
स्वं विश्वस्य जगतश्चष्युः १०, १०२, १९ ते.घ्रा.३,५, ६९,१ ।
श्वं विश्वस्य धनदा ७, ३२, ९७ स्वं ह घश्सक्तभ्नो जायमानो ८, ९६, १६; साम. २९६;
श्वं विश्वस्य मेधिरः १, २५, २० भववै, २०, १३७, १०
श्वं विश्वा दधिषे १०, ५४, ५ हवं ह प्यदरभविमानमोजः <,९९,१७; बयं. २० ०१२५१११
श्वं विद्वां वरुणापि द, २७, १ सवं ह घ्यदिग्द्र ङर्मावः ७, १९, २; भयव, २०,३५,
स्वं विष्णो सुमतिं विश्च ७, १००, ₹ स्वं ह घ्यदि्द्‌ चोदीः १, १९. ४
ध्वं शया नच इन्द्र॒ १, १३०, ५ स्वं ह श्यदिद्र सक्ठ १, ६९, ७
स्वंशष द भूर्या ६, २०, १९१ शवं ह ष्यदिण्वा रिषण्यन्‌ १, ६३, ५
स्वं शुषा जनानां €, १५, १० श्वं ह द्षव दन््र १०, ८९; €
चणोबुशूमदूची 1

स्वं जिगेथ न धना १, १०३, १९


दद्ग्ने काथ्या 8, ११,३
त्वद्धि पुत्र सहसो ९, १४, ६
। त्वचि

| सद्धिवा विद भाय्नसि ७, ५, ३


स्वाद्धयेन्द्रं पायिवानि ६, ३१, २
स्वद्राजी वाजनरे ४, ११, 8
१९ व्वद्धिभो जायतते ६, ७, २
~ $
मोजा १०, <२, 8; सवव. 8, २९ 98 | स्वद्वि्टा सुभगा ६, १२, १
उने ५, २९, २ स्वं तदुक्यं इन्दर ६, २६, ५
सवं तं देव जिया ६, १९, ३९
<`

दि राघस्यते €, ६१, १४। सास. १३९२


ष्व हि विश्रवोसुख १, ९७, ६; धवे. 8, ३३, 8 सदं तमम्ने जद्धतत्व १, ३१, ७
स्वं तमिन्द्र पतं न १ ५५, २
धै, णा. ९, १९, २ त्वं तमिन्द्र पर्वतं म १, ५७, ६; भयव, २०, १५, ६
प्वं हि वृ्वदडेषां <, ९३, ३३; साम. १७९२
ष्पंि श्श्नतीनामि्र्‌ ८, ९८) ६; सान, १२४९५ लथर्व, स्वं तमिदमर्ल ५, ३५, ५
२०, ६8, ३ रदं तमिन्द्र वादुषानो १, १३१, ७
ष्यं दि श्वूरः सनिदा १, १७५, ३; साम. १४३४ ष्वं तं ब्रह्मणस्पते १, १८, ५
स्वं हि प्सा इपावयश्नच्युठा ३, ३०, 8 सवं तस्य द्वयाषिनो १, ४२, 8
ष्यं टि सलयो मघवश्चनानठः ८, ९०, 8 ष्दं सौ अन्न उभयान्वि १, १८९. 9
ष्वं हि उुभरदूरति €, २१, २९ स्वं ठौ ह्रोमर्यो६, ३३, २
स हि सोम वधैयनू ९, ५१, 8 स्वं दान्तृत्रहये १०, २२, १०
हवं ताम्रं च प्रति चासि २, १, १५)
स्वं दि स्योमवधैन ८, १४, १११ जथयं, २०, २३११
स्वं होवा सजुहिवोऽदे ९, १8, ११ त्दंद्‌न दृतं १,१९९.४
एवं एवः सुद्हितो बह्धिः ६, १६, ९ स्वं हयत्पणीनां विदो ९, १११, २; साम. १५९२ 1
स्वंघ्वमिटतो रथं १०, १७१९
षदं तेवा अन्बररमो ६, ११, २ स्वं ल्मिन््र मल्यैस्‌ १०, १७१ २
स्वं एने घिना ८, ४३, १8; ते. सं. १, ४, ४९, २, ववं त्यमिन्द्र सूवं १०. १७१४ , ,
१, ५, १९.५ व स्या चिदच्युताग्ने ६, २, ९; वै, स, २, १, ११,६
श्वं छव दिव्यस्य १, १88 ९
ह्व स्या चिद्वातस्या्या १०, २२१५
त्वं छरने भथमो ६, १, ११ वै, त्रा, ३, ६, १०, १ खंष्वांन श्रदेव १,६३.८
ष्यं छठ दैग्या ९, १०८, २) साम. ५८३१ ९६३८ स्वं ष्योभेरा गि १, ३०, २२
हवं छक पिष ४, २२, ७ २०, ६०, ५
स्वंरवमष्टयया १०, ९६, ५; मथ,
शं देहि चेरवे €, ६९, ७; साम. ९8०} १५८९१ स्वं दाता प्रयमो ८, ९०) ए साम. १४९३; भय
सवं करञ्जजव १, ५३, €; भवं, २०, ९१, ८ १०, १०8, 8
ष्ठं कि चोदयो ६, २६, २ स्व दिवो धरणं धिप १, ५६, ६
स्वं हस छष्णहव्येषु १, ५१, ६ स्वं हवो ध साच & [1
ष्पं छन्खेनाभि ष्णं ६, ३११२९ स्वं दूतः प्रथमो १० २२,
स्पं गोग्रमङ्गिरेम्यो १, ५१, ३ ६ प्वं दुस्त्वसु नः २९, २; तै. स. १, ५ १११२
सवं च सोम नोवशो १, ९६, ६। ठै. सं. ३, 8, ११, १ सवं दूतो अमत्यै ना ६, १६, ६
स्ह चित्ती तव ददषैः €, ७२, ४७ । शवं देवि सरस्बधववा ६, ६१, ६
ष्दं चिष्ठः भ्या ४, ३, 8 स्वं चं च महिव्रव ९, १००, ९) साम. १०१८
स्वं जघण्थ नुच १०, ७३, ७ लवं धियं मनोयुजं ९, १००, १३
त्वं जामिदधमानां १,७५, 8) साम, १५३६ `
श्ण्देषु-सन्श्राणाम्‌

> खनिरित १, १७४, ९; ६, २०, १२ यदेषासपल्यैः १, १३ ४५१


स्वं ष्णो षता ७, १९, ३; सयव, २०, ३७), ३ मे १०, २५, ९
त्वनदगदर ऋतयुः €, ७०, १० पथः २, १,
ष्वं न दृन््र स्वाभिरूती २, २०, २ छितो जतदेदो १०,१५,९२; अथव, १८.३.४१,
प्वं न शस रावा तरूपसो १, १२९, १० १९.६६१ तै. स, २,६,१२,५
स्वं न नदर राया परीता १, १२९, ९ ९, ३९१, २४
स्व न इन्द्र वाजयुः ७, ३९, ३; सास. ७१८ केर, १, १०
सद न हन्तःशरूर१०, २९,९ दिदेव २, ९, ११
स्वे न हन््रा भरं मोजो ८,३८,१०; साम. 8०4; ११६९; विः ७, १६, ५; शम. ६१
अथे, २०, १०८, १ स्वमन स्व्टा ९, १, ५
स्वं न दए््रासां हसे ८, ७०, १२ स्वसघ्चे युभिरू्वमा २, १, १; वा. य. ११, २७; वै. सं
श्वे नः पश्वादधराद्‌ ८, ६९, १६ ४,१,२.५१ तै. आ. १०,७६,१; नि. ६,९। १३,१
ए्वं नः पाष्हसो जातवेदो ६, १६, ३० रवमघ्ने दविणोदा २, १,७
श्वे नः पाक्वहसो दोषावस्ताः ७, १५, १५ व्वसन्ने ररपो ५, <, ५
स्वं नः सोम विश्वतो गोपा १०, २५, ७ स्वमद्धे प्रथमो भक्गिरस्तमः १, ३१, २
प्वं नः सोम विश्वो रक्षा १, ९१, <} तै. स. २,३,१६,१ स्दमन्ने प्रथमो अङ्गिरा १, ३९, ११ वा. य. १४, १९
ष्वं नः सोम विश्वतो वयोधाः €, ४८, १५ व्वसन्न प्रथमो मातरिश्वन १, २९१, २
सं न; सोम सुहु; १०, २५, ८ स्दमघचे मतिस्त्वं १, ३१, १०
ष्यं नचिघ्र उस्वा ६, ४८, ९१ साम. ४१; १६२३ व्दमघे पठद्िणं १, २१, १५
स्वं करुदल्षा भसि सोमर ९, ८६, ३८} साम. ९५६ त्वमशने दद्मो <, १०२, १ ४. घ. ३, 8, ११, १
सदं गृचक्षा वृषभानु ३, १५,३ स्वमन्ने मनवे घाम १, ३१, $
वं जरभिदेमणो ७, १९, 8} लयरवं, २०, ३७, 8} सै, बा. स्वमन्ने यजानां ६, १६, १; सम. २; १४७४
२, ५, €, १०५ ८ त्वमश्ने चञ्यवे पारः १, २१, १६
स्वंनोभग्न घायुषु ८, ३९, १० ए्वमन्ने राजा वरुषरो २, १, ड
स्वं नो भग्न एवां ५, १०,३ स्वमभ्ने रुढ्रो भयुरो २, १, ६; पै. स, १,३,१४१११ "भरा
त्वं नो भग्ने भधिभिः १०,१७१,६; साम, १५०५) भयर्व. ३, १९१, २, १
दे २०, ५ स्वमन वलुष्यतो ६, १५, १२; ७, ६, ९
स्वं नो भग्ने मङ्गिर स्तुतः ५, १०, ७ स्वमन वरूणो जायसे ५, २, १
स्वं नो भग्ने अरुत ५, १०, ए स्वमनन वरसूरिद १, 8५, १, साम. ९९
स्वं नो घघ्ने मधराव्‌ १०, ८9, २०१ भयव. €, ३, १९ सर्वमन्ने वाघते 8, २, १३
स्वनो भग्ने तव देव १, २९, १२; वा. य, ३४, १३ स्वमघ्चे वीरवथसो ७, १५, १२
त्वं नो अगमे पित्रोरुपस्ये १, २९१, स्वमघचे करुजिनवेनिं १, २१ ६
रवंनो भग्ने महोभिः ८, ७१, १, साम. १ स्वमस्ने षूषभः १, ३१, ५ | प
स्वं नो भग्ने वरूणस्प ४, १,४; वा, य, १९१, ३, तै, स. स्वमञने बतपा लति ८, ११, १, भव. १९१५९०१) गा" श्‌
२, ५, १२, २ 8, १९} ठै. स. १,१,१९.७; २,१,१
स्वं नो भग्ने खनये १, ३९१, ्वमघ्चे शशमानाय ?, १४१, १० ,
त्वं नो मति मारवान्ने २,७, ५ स्वमपने शोचिषा चानः ७, १३, २, ठे, स. १,५.१९.
स्वं मो मस्या नमतेरुत ८, ६६, १४ स्वमन्ने सप्रथा असि ५, १३, 8; साम. १४००
स्वं नो भय्या ईद्‌ दुंणायाः १, १२१, १४ २,४, १,६१ नि.१,७
श्वं नो अस्या उसो ३, १५, रे ष्वमन्ने खसा ९, १२७, ९
ष्व नो गोपाः पथिहवू २, २१, ६ स्वभे सुख्त २, ?, १२

१५(क
[८७६ ] वर्णायुक्तमदूषी ।

व्यञ्च तुभिरवहषान ५, ३९, २


स्वमेकस्व वृत्रहन्‌ ६, ४५, ५
स्वगदया ४ लिखे १, ८६, १९; स २8७; १७१२ ्वमेतदभारयः ८, ९.३, १३
दा. व. ६, ६७} नि. १४, १८ त्दमेा्लनराशो द्विदशा १, ५३, ९; लयवै, २०, २१,९
श्यमघ अधस जायसानः8, १७, ७ त्वेतानि प्रदिषे १०, ७६३,
त्वमध्वद्युरत होतासि १, ९४, & स्वमेठान्द्दतो अक्षतः १, ३३, ७
घ्वं पवित्रे रजघो विधर्मगि ९, ८६, ३९
ल्यप यदवे सुरकक्ञाय० ५, ३१, < त्वं पाषीन््र ख्टीवसो नृन्‌ १, १७१० ६
# चद दन्नं अवन्वान्‌ ३, ३९, ६ स्वप्व ख्गयं ४, १३, ११

र <~
सवं पुर शन धिन्व्‌ ८, ९७, १8
रं पुरं षिष्बं ८, १, ९८
€>4 6
ल्ययससा सवस्ि यत्‌ ५,१, २
त्दसलि प्रषस्यो €, १९, द श्वं पुरूण्या भरा १०, ११३, १०
्वनखाकभिन्द विश्वध १, १७४, १५ वं पुरू सहल्राणि इवानि च <, ६११८] सात, ६५८२
श्वं मगोनथाहि ६, १२,२
स्स्व पारे रजसो १, ५१९, १२
स्दलाउसं प्रति १, १९१, ९ सवं सुवः प्रतिमानं एविग्या १, ५२, १६
स्वं मखस्य दोधतः १०, १७१, २
ष्वमाविथ न्वं तुर्वसं १, ५8, ६
श्वं मरौ एप हुभ्पं 8. १७, १ '
श्वनादिष सुश्षवलं १, ५२, १०; भयर्व, २०, २१, १०
स्वज्ित्सक्षणा अस्य €, ६७, ५1 साअ, 8९ स्वं मो षट यो १, ६३, ९
हवं मष्टीभदनिं विष्डषेनां ४, १९, ६
त्वमिन्द्र ११ लव ९१ ६९, ९१ सान. ९८१ सपरं मानेभ्य ह्‌ विश्वजन्या १, १६९, €
ए्वननिभ्व नचो थो १, १२१, १२ रषं मायाभिरनवद्य १०, १४७ ए
पवि रुरु ८.९९,५; साम,३११५ १९३७ भयव, स्वं मादाभिरप १, ५१, ५
२०, १०५, १, वा..य. २३, ६९ मम्यो सरथं १०, <४, १ धथवै, ४,३११९ तै.
घा.
स्वभिनदर रलादधि १०, १५३, २} सास, १२०; धवे,
स्वया
२,४, १, १० नि" १०, ३०
२०, ९३, ५। नि.७, २ श्वया यथा गृरमदासो २,४, ९
एवमिग्ड यशा धति ८, ९०.५; साम, २४८) १४६११

त्वया घ्य शाशब्रहे १०, १२०, ५ मर्व, ५, २,
५;
९३, ७
=
---- स्ठनिष््र सजोषस १०, १५२, 8 सथ. २०, २०, १०७, < 5
७, २१, २
त्वमिन्द्र जञविव वा भपर्छः
स्वया वयं सधन्यरूवोताः ४, ४, १8॥ तै.सं, १,२,१९,६;
रवमिन्द्र स्वयशा प्रञक्षाः ७, ३७, 8 नि. ५, ५
स्वभिन््रामिशूरति श्वं य॑ ८, ९८, २१ साम १०२६} सवया वयं सुद्धा २, २३, ९; नि, २, ११
भयर्व, २०,६२,६ स्वया षयसुत्तमं २, २३, १८
२०,९३,८
स्विन्द्राभिमूरलि विश्वा १०, १५३, ५; भथ. स्वया वयं पवमानेन सोम ९, ९७, ५८
व्वमिम्ब्राय विष्णवे ९, ५६, & स्वया वयं मघवधघ्िव्र्‌ १, १७८, ५
स्वमिन््रासि बुव १०, १५३, ₹; थव, २०९३, (
य, ३४, २२; स्वया वयं मधवम्पूर््ये १, १३२, ९; नि, ५ २
स्वमिसा ओषधीः सोम १, ९९११ २९; वा. स्यां वीरेण वीरवो ९, २५, २
चै. भ्रा. २,८,३, ९
ह ष्वा ए रिवथुजा वयं चोदिष्ठेन <, १०२, २
स्वमिमा वायां इर ६, ५९ स्वया ह स्विधुजा वयं प्रति <€, २१, ११, शाम. 8०३
स्वमीशिषे वसुपते , १७०१ रः
१३५६; प्रथं हवया हितमप्यमप्षु २, ३८१७
त्वमीक्षिषे व ६8, २} साप १; वा. य. १९, ५३ सस.
स्वया हि नः पितरः ९,९६,१
२०, ९९, ३ २,६, १२, १
अथव, ६,१५११; वा, य.
तवञचु्तमास्वोषे १०, ९७, २३ त्वया वनने ब्णो एतभतो १, १४१, ९
१९, १०१
धवेद्‌-मभ्त्राणाष्‌ { €<० ]

स्वयेदिग् युजा वचं ८, ९२, ३९ | ष्वासस्नै रसा गुहा हिरं ५, ११, ६; साभ.९०८
स्वष्टा दुित्र वषत १०, १७, १; लध्व. १८, १, ५६ घा. य. १५, १८; तै. स.४,४, 8, १
३, ३१, ५; नि. १९, १९१ व्वासघ्चे यतिं एष्य विशः
क)
छ्वष्टा माया वेद्पक्ता १०, ५३, ९
खष्टा यद्रश्न सुशृतं १, ८५. ९
स्वष्टारं वायु्भवो १०, ६५, १०
श्व्टारं अग्रज गोपां ९,५,९
स्वष्टा ख्पाणि हि प्रयः १, १८८, ९
स्वष्टनोमातरं बयं €, २६, ९९
सवां यज्ञेभिस्क्थेः १०, २४,९ स्वामग्ते प्रधमं देषवम्बो 9, ११, ५
स्वां यत्ेष्वीठते १०, ३१, 8 त्वामनने प्रथम सायुभू १, ३१, १९१
सवां यजष्वुप्विजं चारुं १०, ९१, ७ व्वनम्ब दिव आइुतं ५, €, ७} ते. ना १, १, १, १९
त्वां यज्ञेष्वृत्विजं मप्ते ३, १०, २ व्दामञ्ने सनीविगः सन्ना ३, १७, १
स्वां यज्ञरवीनृधन्‌ ९, 8, ९; साम. १०५५ स्वामग्ने मनीपिणस्स्वस्‌ <, ४९, १९
स्वां रिहन्ति भातरो ९, १००,७; साम. १०१७ प्वामग्ने मालुदीरीक्ते ५, ८, ३; तै. ले. ३, ३,११,२
सवां वर्षति क्षितयः एयिग्या ६,१.५; तै, वा. ३,६.१०,२ स्वासग्ने यमाना क्षुयुस्‌ १०,४५,११; वा, ष. १९,१८
श्वं बाजी हवते वाजिनेयो ६, २६, २ ठै. स.8,२,२, 8
रवां विश्वे शष्टत जायमानं ६, ७, 9४; साम. ११४१ स्वामञ्ने वसुपतिं वसूनां ५, 8, १; वै. सं. १,४,४६१
ष्वां तरिश सजोषसो ५, २१,३ स्वामरने बाजलावमं ५, १२, ५ पे. स. १, 8, ४६, १
त्वां विष्णुब्न्क्षयो €, १५, ९} साव. १६४ भर्व, स्वामस्ते समिधानं यविष्ठय ५, ८, ६; तै. घा. १,२११.१२
१०, १०६. ३ स्वामग्ने खनिघानो वसिष्ठो ७, ९, ६ नि. ६, १७
ष्वा शुष्मिन्पुरुहूत वाजय ८,९८.१२} साम.११७१; सथर्व, रवामर्ने स्वाध्यो ६, १९, ७ ५
२०, १०८. ३ व्वासन्न हरितो वावशाना ७, ५, ५
सवाँ सुतस्य पीतये ३,४२,९; अथर्व. २०, २६, ९ सवामग्ने हविष्मम्तो ५,९, १; तै. न. २, ४, १8
` सत्रा सोम पवमानं ख।ध्पः ९, ८६, २७ व्वामब्छा चरामि ९, १,५
स्वां स्तोमा जवीषघन्‌ १, ५, < भयव, २०,६९, ६ ष्वामस्या ष्ुषि देव पूर्वै ५, ३, €
स्वां ह ध्यदिन्द्राणसातौ १, ६३, ६ स्वामिच्छवसस्यते ८, ६, २१
त्वां हि मंद्रतममदंशोकरः ६,8.७\ वा.य.३३,१३) नि.१,१७ श्वाभिद्ब्र जगते वायवः १०. ९१.९
स्वां ्िष्मा च्ंणयो ६.२, २ स्वामिदल्या उषसो ब्युष्िषु १०, १९९, ७
स्रा हि सल्यमद्रिगो ८, ४६, २ स्वामिदा घो नरो ८, ९९, १५ साम. १०९; ८११
ववां हि सुप्सरस्तमं ८, २६, २४ ष्वाभिद्धि प्वावयो €, ९२, ३३
स्वां ्ीन्द्र।वसे विवाचो ६, ३३, २ ष्वाभिच्धि सहसस्पुच्र १, ४०, २
स्वां छयपने सदमिस्समन्यवः 8, १, १ स्वाभि. हवामहे सावा &, ४६, १ साम. 1)
ष्वा चित्रश्रवस्तम १, 8५, ६; वा.य. १५, ३१; ते. स. सथर्व, २०, ९८, १ बा. य. ९७) १०
४, 8,७,२ र, ४) १४) दे

स्वां जना ममसवयषवन्ध्‌ १०, 8२, 8; अथव. २०,८९,४ स्वाभिघ्वयुमैम €, ७८, ९


ए्वादत्तेमी रुद शतमेभिः २, ३२, २; ते. त्रा २,८,६,८ स्वाभिद्‌ बृघहन्तम (० उग्रस्‌) ५, ३५, ६
स्वां दृत्तमग्ने श्तं युगेयुगे ६, १५, ८ साम. १५६८ स्वामि वृत्रहन्तम (०] हवन्ते) <, ६, १७
रां देवेषु प्रधमं हवामहे १, १०२,९ स्वाभिदु वत्रहश्बम सुतावन्तो <, ९१, १० भः
स्वामण्न भादित्यासः २, १, १३ तै. बा. २, ७, १२, ६ स्वानीढते भचिरं ७, ११. २} 8. बर. १, ९, ८,
श्वामग्न ऋतायवः समीधि ५,८, ९ स्वामीढे अण दिवा ६, १६, ४
[ ८८१ ] वर्णानुक्रमसूची |

(4
चपंभी सह ६, ४९, पैः अथव. २०, ८०, २ खे सोम प्रथमा बृच्छिंपः ९, ११०. ७; साम. १५०६
ष्वा जातवेदं १०, १५०, ३ स्पे ह यष्पितरश्चन्‌ ७, १८, १
स्वाञ्च ते दधिरे हव्यवाहं ७, १७, ६ रोतासस्तवावक्ता ९, ६१, २४
ष्वामु ते स्व।युवः १०, २१, २ व्वोवाघस्वा युजाप्सु €, ६८, ९
पवां पूव प्ररएयो १०, ९८, ९ स्वोतातने मधवर्चिव्र विप्रः ४,२९, ५
पवां जन्ति दक ९, ६८, ७ व्वोतो बाञ्यहथो २, ७8, <
ष्वा युजा तव तस्ोम सद्यः 8, २८, १ दुक्स्य वादिते जन्मनि १०, ६४, ९; नि. ११.२३
ध्वा युजा नि षिदृश्सूवंस्य 8, २८, ए दृक्षिणाचतामिदिमानि १, १२५.
स्यायेन्द्र सोमे सुषुग सुदक्ष १, १०१, .९ दक्षिणाघान्म्रथमो १०, १०७, ५
स्वावतः पुङूवसो ८, ४६, १; साम. १९३ दुक्षिणाश्च दुक्षिणा १०, १०७, ७
स्वावतो हीन फरवे जसि ७, २५,४ दण्डा इद्रोधजनात ७, ३३, $
ष्दिषीमन्तो लध्वरस्येव हि ९, ६६, १० ददानमिन्न ददभन्त १, १४८, २
सवे कषर्न घ्राहवनानि ७, १, १७ ददि रेक्णस्तन्वे दद्विवसु ८, 8, १५
ह्वे भन्ने चिग्े शशेतासो २, १, १४ दधन्नृतं धनयन्नस्य १, ७१, ३ 4
ष्वे भग्ने सुमतिं भिक्ष १, ७२, ७; तै. ना. २, ७, १२, ५ दुघन्वे वा यदीमनु २,५,३; साम, ९8} ते. स, २,३,२,१
षवे धग्ने स्वाहुव प्रियासः ७, १६, ७; साम, ३८; वा, य. दधानो गोमदश्ववत्‌ €, ४, ५
२२, १४ दधामि ते मधुनो ८, १००, २
षवे असुर्यं वसवो न्युण्वन्‌ ७, ५, ६ द्घामि ते सुतानां €, ३४१ ५
ध्वे इवृगने सुभगे १, ३१, ६ वुधिक्तां वः प्रथम ७, ४8, १
स्वे दृन्द्राप््रभूम विप्रा २, ११, १२ दुधिक्रामग्निसुषसं ३, २०, ५
स्वे करतुमपि वृजन्ति विशे १०, १२०१ ३; साम. {६८५ दधिक्रा नमसा बोधयन्तः ७. 88, २
भधर. ५, २, ३) २०, १०७, ६} पे. मा. १, १२; बुथिच्ठावाणं बुबुधानो ७, 8४, २
वै. तं. ३, ५, १०, १ दधिक्रावा प्रथमो वाञ्पवां ७, ४8, 8
स्थे धमण घासते १०, २१, ३ दुधिक्ृष्ण हदु नु 8, ४०, १
दुधिक्काम्ण दष ऊजा 8,३९.8 ;
सवे घेजुः सुवुघा जातवेदः १०, ९९, ८
स्वे पितो महानां देवानां १, १८७, & दुधिक्राम्णो अकारिषं ४, २३९. ६; सान. २५८; भवत.
ष्वे राय इन्द्र तोशतमाः ९, १६९, ५ २०.१३७.३१ वा. य, २३,३२; ५. सं, १,५ ११,४;
७, 8, १९.8९; तांडव व्रा. १, ६, १७
स्वे वसूनि पूर्वण ६, ५, २; ते. स, १, ३, १४, २
ष्वे वसूनि संगता ८, ७८,८ दिप्यरा जठरे सुतं ३, ४०, ५} अथव. १०, ६,५
दधुष्ट्वा गवो मानुषेवा १, ५८, ६
स्वे विश्व] तविषी सष्टपग्ि १,५१,७
स्वे विश्वा सरस्वती २, ४९, १७ दध्यङ्‌ ट मे जनुषं पूवा १, १३९, ९
दनो विश इन्द्र १, १७४, २; नि. ६,३९१
श्वेषं रूपं कृणुत उत्तरं यत्‌ १, ९५, ८
दभ्रं चिद्धि स्वावतः ८, ४५, २९
सवेष रूपं कृणुते वणो धस्य ९, ७१, <
द्भ्नेभि निच्छशीयांत ४, २२, ३
प्वेषं बयं रद्र यजताध १, १९४, ४
दमूनसो पसो ये सुरसा: ५, ४९, १९
स्वेषं शघों न मारतं तुविश्व ६, 8८, १५
श्वेषं गणं तवसं ५, ५८, २ र्तं जु िश्ववृशंतं १, २५, १८
स्वेषभिस्था समरणं शिमी १, १५५१ २; नि" १९,७ दन्य शतरपौ अनिच्ान्‌ १०, २७, १
स्वेषसे धूम श्रण्वति प, २, ६, साभ रे} भयव, दुविथुतष्या ठच। ९» ६९, २८; साम. ९५४
दशक्चिपः पूष्यं सीम्‌ ३, २२, २
१८, ४, ५९ दृशक्िगे युञ्जते बाहू ५, 8३, 8
स्वेषासो भग्नेरमवन्तो १, ९६३. २० ,
वे स इष शवसो ८, ९२, १४; सै, स. १,४,४६., १ वश ते कडशानां 8, २९; ६९

क्र ११९
्रमवेदु-मन्त्राणाम्‌ { ८८२ ]

दश मद्यं पौतश्ृतः ८, ५६, ए दिवश्चिद्‌ घा दुहितरं 8, ३०,९


दश मा्ाल्च्छशयानः ५, ७८, ९ दिवश्िद्रोचनादपि €, €.७
दक्ष रथान्‌ प्रष्टिमतः ३, 8७, १६ दिवस्कण्वास इन्द॑वो १, ४६, ९
दुदा राजानः समिता जयञ्य ७, ८३, ७ द्विवस्परि प्रवमे जज्ञे अश्चिः १०,४५,१; वा. य, १९,१८;
दृश रात्रीरक्िवेनानवयून्‌ १, ११६३, २४ ते. सं. १,३,१४.५; ४,२,२,१ नि. ४,१४
दशा इयात्रा श्द्धद्रथो ८, ४६, २ द्विवस्णयिध्या धि भवेन्द ९, ३१, ९
दशस्यन्ता मनवे प्यं ८, २९, ६ दिवस्टयिष्या पर्योज ६, ४७, २७; अयव, ६, १९५, ९;
दुशषस्यन्तो नो मतो गन्तु ७, ५६, १७ वा.य. २९, ५३; तै. सं. ४,६,६,५
दशस्या नः पुर्वणीक होतः ६, ११, १ दिदर्षटयिभ्योरव भा १०, ३५, २
दुश्रानामेकं कपिकं समानं १०, २७, १६ दविवा चित्तमः छृण्वन्ति १, ३८, ९! तै. स. २,४,८, १
दुल्ादरनिभ्यो दुवा शक्षभ्यः १०, ९४, ७; नि. ३, ९ द्विवा यान्ति मर्तो भूम्याप्षि १, १६१, १8
दुश्ाश्चन्दश कोशान्‌ ६, ४७, २३ दिवि क्षयन्ता रजसः एथिष्यां ७, ६४, १
दकेमं खषटुजैनयन्त गभ॑ १, ९९, ९; ते. त्रा, २, ८,७,४ द्विवि ते नाभा प्रमोय ९,७९, 8
दस्मो हि ष्मा षण १, ९२९, ३ दिवि न केतुरधि १०, ९६, 8; भथ, २०,३०, ४
दस्यून्टिम्भूश्च षरहत एवै १, १००, १८ दिवि मे अन्यः पक्षो १०, ६९९, १९१
दुला युवाकवः सुता १,२, २१} वा. य. ३३, ५८ दिवि्एं यक्तमसाकं १०, ३६, ६
दुखा हि विश्वमानुषष््‌ €, २६, ६ दिवि स्वनो यतते भूम्योप १०, ७५, १
दाता मे एषतीनां €, ६५, १० दिवेदिवे सषशीरन्यमरधं ६, ४७, २१
दादृहाणो वन्नमिन्द्रो १, १३०, ४ दिवो धती भुवनस्य ४, ५३, २
दाधार क्षमं १, ६६१३ दिवो घर्तीलि शुक्तः पीयूषः ९, १०९, 8! साम १९४१
दाना गो न वारणः ८, ३२,८) साम. १६९७; भ॑. दिवो घामभिवैरुण ७, ६६, १८
दिवो न तुभ्यमन्विश््र 8, २०,२
दिवो न यस्य रेतसो दुघानाः १, १००, ३
२९, ५३, २ ५७, १२
दानाय मनः सोमपावन्न ९, ५५, ७
दानाखः पृधुश्रव्रसः ८, ४६, २४ दिवो न यस्व विधतो ६, ३, ७
दानो भग्ने धिया रध्रं ७,९,५ दिवो न सगां जखसम्रमष्ठां ९, ९७, ३०
दानो मग्ने बतो दाः २,२,७ तै.सं. २,२, १२, ६ द्विवो न सालु पिप्युषी ९, १६, 9
दामानं विश्वचषंणे ८, २३, २ र दिवो न सानु खनयन्नविक ९, ८९, ९
दाश्चराज्ते परियत्ताय विश्च ७, ८२, € दिवो नाके मघुजिह्ध' ९, ८५, १०

दाशेम कस्य मनसा €, ८8, ५} साम. १५५० दिवो नामा विचक्षणो ९, १२,४; साम. १ १९९
दासपरश्नीरहिगोपा १, ३२, ९१; नि. २, १७ दिवो नो बृष्टि मरतो ५, ८३, 8 त, स, २, १, १९,
विदक्षन्त उषसो ३, ३०१ १३ दिवो मानं नोष्सदन्‌८,६३, २
दविदक्षेण्यः परि काष्टासु १, १६९, ५ दिवो य स्कम्मो धरणः ९) ७४; ङ
३. म्रा. २,८,७, १
द्विव: पीयूषञुत्तभ ९, ५१, २; साम. १९२९७ दिवो रकम उरुचक्षा ७, ६३१ 8;
दिवः पीयूषं पूढ्यं ९, १६१०, <; साम. १९९४ दिवो वराहमरुषं १, ११४, ५
दिवक्षसो भभ्िजिष्वा १०, ३५, ७ दिवो वा सानु स्शशता १०,७०, ५ जथर्व, ७, २९) ९,
दिवक्षसो घनवो ३, ७, २ दम्यं सुपण वायसं १; १६४, ५२९;
द्विवश्चित्ते शृहतो जातवेदः १, ५९, ५ क
ठ. र
दिद्राश्चिद॒स्य वरिमा १, ५५, १ दिभ्यः सुपणाऽव ९, ९७,
दिवश्चिदा ते सचन्त ३, ६, ७ दिम्यन्य; सदनं२, 8०, 8 वे. बा" २, ८, १,५
दिवश्चिदा पूम्यौ ३,२९, २ द्या आप भमि यदेनमू ७, १०२, #.
द्वित्रकिद। बोऽमवकरेभ्यो १०, ७६, ५ दिशः सूर्यो न मिनाति ३, १०, १९
५)
| ॐ वणानुष्टमसूची ।

दीदिवास्मू््य ३, १३,५ देवाएतस्यामवदन्त पूं १०, २०९, 8; भर्व. ५, १७, &


दी श्चक्करं १०, १३९, ६; साम. १०९१ वेवाः कपरौत इपिनो १०, १६५, १; अधव, ६, २७, ‰;
वीतन्तु्दुक्षायसश्चिः १०, ९९, ७ दः नि १, १७
दीषैतमा मामतेयो १, १५८, ६ दवाना युगे प्रवमं ६७, ७२, ६
वीर्घेखे अस्त्वङ्कुशो <, १७. १०; ल्व. २०,५, ४ देवानां चष्षुः सुभगा वद
दुगभ्यो अदितिं खेवयन्ो ७, १८, ८ देवानां वृतः पुरुष ३, ५४, ६
दुरो भश्वस्प १, ५३, २; अथव. २०,२१,२ देवानां जु वयं जाना १०, ७२, १
दुरोकशोचिः ¶रतुमै १, ६६, ५ देदानाभिद्वो महत्‌ €, ८३, ६; सम. ९६८
दुगे चिच: सुगं कृधि ८, ९३, १० वेवानां प्ीडशतीरवन्ु ५, 8६,9; भयव, ७, 8९, ‰;
हुमैन्सवग्राृतस्य नाम १०, १२, ६; भववं. १८, १, ३8 | ते, बा. ३, ५, १२, ₹; नि. १२, ४५
दएन्ति सप्तैकामुप €, ७२, ७ देवानां भद्रा सुमतिष्रनू्‌ ?, ९, २ वा, य्‌. २५) १५५;
बुक्षान ऊधर्दि्यं ९, १०७, ५; साम. ६७5 नि. १२, २९
ुष्ठानः प्रह्नमिल्यय ९, ४२, 8} साम. ७६० देवानां माने प्रथमाति १०, २७, ९३; नि. २, २२
वुद्धीयम्मिघ्रधितये युवाङ्ः १, २९०, ९ देवान्दतिष्टो भरतान्‌ १०, ६५, ?५; ६३, १५
दूणा स्यं तव ६, ४५, २६ देवान्वा यमा १, १८५, <
बुं घो विश्ववेदसं 8, ८, १; साम. १२ देवान्हुरे हच्टवसः १०; ६९३, ६
वुरं किर प्रथमा १०, १११, ८ | देदाव्यो नः परिपिष्यमानाः ९, ९७, २६
वृरमित पणो वरीयः १०, १०८, ११ देवाद्धिते णद्वा जातवेदः १०, ९९, ९
षूराखिदरा वसवो ६, ३८, २ देवाश्चित्ते धसुयं ९, २३, २
्रूरादिन्प्रमनयघ्रा ७, २३, २ देवाधिचे रुरा पूरे ७, २१, ७
दूरादिहेव यव्सती €, ५, ९; सास. २१९ देवास भावयन्‌ परुरविश्रन्‌ १०, २८, ८
देवास्ूबा वर्ण मिघ्रो १, २६, ४
वूरे तज्न।म गुष्ठं पराचैः १०, ५५, १
डा चिदस्मा अनु दुः १, १२७, देवासो हि ध्मा मन्दे €, २७, १४; वा. य. ३३५ ९४
कषा चथा वनस्पतीन्‌ ५, ८8, २ देवीं बाचमजनयन्व देवाः ८, १००,६११ तै.त्रा, २,४,६,१०;
एतेरिव तेऽग्ृकूमस्तु ९, ४८, १८ नि. १९, २९
देवीः प नः कणोत १०, १२८, ५} नथ. ५,३,6)
रान रकम उर्विया १०, ४५, €; वा. य, १९, १; २५
„ स. ४, ७, १४, २
तै. सं, ९,३, १४, ५; 8, १, १०, ६ २,२०४
षतेग्यो यो महिना १०, ८८,७ देवी दिवो हिता सुक्षि १०, ७०, ६
ददी देदस्य रोदसी जनित्री ७, ९७, €
देवं घो भय सवितारमेषे ५, ४९, १ देदी दैवेभियैजते यजत्रैः ४, ५६, २
देवं वो देवयञ्यया ५, २१, ४ देवी यदि ठविषी १, ५६, ४
देव ष्वष्ट॑ड्‌ १०,७०, ९ देवी्वारो वि भयभ्वम्‌ ५,५, ५
देवं राधसे चोदयन्ति ७, ७९, ५ वेदेन नो मना दैव १, ९११२३; षा. य, ३७ २६
देवंदेवं वोऽवस दग्र इनत ८, १२, १९ देबेभिरैम्यविते ८, १८, 8
देवदेवं बोऽवसे देवंदेवं ८, २७, १३; वा, य. ३२१ ९१ देदेभिग्धिषितो यक्ियेभिः १०, <<, १
येवं नरः सवितारं ३, ६२, १२ देदेम्यः कमवृणीत स्यु १०, १३; 8; सवद. १८, ३, ४१
देवं बहि्व॑षेमानं २, ३, 8 देषेभ्यसू्वा मदाय क ९, €, ५; साम. ११८९
देवयन्तो यया मद्वि १, ६, ९; भयव, २०,७०१ ९ देकेम्वष्ूवा गया पाजसे ९, १०९, ९२
देवस्स सविता विश्वरूपः २, ५५, १९; नि" १०, ३४ देवेभ्यो हि भयम 8, ५७१ ए; वा. य. ९३, ५४
देद्य वयं सवितुः सवीमनि ९, ७१, २, नि. ९१७ देवैनो देम्यदितिनिं पतु (० ठन) १, ९०९, ७
देवस्य सबितुवंयं ३, ६२, ११ ददो देभ्यवितिर्निं पाह (*। महि) 8, ५५१ ७
षित खगुृद्रदशस्प ७, १०३, ९
कररवेट्‌-मन्त्राणाभ्‌ [ ८4८8 |

न्सग

देवो देवानामसि मिश्रो्किद९, ९४, १३ ्ङ्ह | ् [फोन मिती च परदेवता १०,३६९,२
देवो देवान्परिभूक ्रठेन १०, १९२, २; जधर्व, १८, १, ३० धौश्चिदस्यामवौं जेः १,५२, ९०
नि.६,४ दयौष्पिदः चधिवी मातर्‌ 8, ५९, ५, ते. पा, २,८, ६, ५
देवो देवाय धारयेन्द्राय ९,६,७ क्रप्लः सञुव्र॑ममि यजिगा १०, १२३, <; साम. १८४८
देवो न यः पृथिवीं १,७३.३ दरप्समपद्यं विषुणे चरन्तं ८,९६,१४; भयव, ०,१२७.८
देवो नयः सविता १,७२, २ द्रप्तश्चस्कन्द्‌ प्रथमौ १०, १७. ११; भयव, १८, 8, २८;
देत्रो भगः सविता रायो ५, ४२,५ वा.य. १३,५; तै. सं. ३,१, ८, ३; ४,२,८,२
देषो वो दरविणोदाः ७, ९६, ११; साम. ५५} १५९३ ९,५; तै. आ. ६,६,१
दैवी पूरतिरक्षणा देवयञ्वा १०, १०७, ३ व्र्तान्त उषसा ३, १६, ३
दैष्या होतारा प्रथमा न्यु ३, 8.७; ७, ८ द्रविणोदाः पिपीषति ९, १५, ९} वा.य, २६, २९
दैष्या होतारा प्रथमा पुरोहित १०१ ६६, २ बरविणोदा ददातुनो १, १५, €
द्या होतारा भरधमा विदुष्टरा २, ३, ७ व्रविणोद्‌। द्रत्रिणस्तुरस्य १, ९३, ८
वैष्या होतारा प्रथमा सुवाचा १०,११०,७; भयव. ५,१२.७} व्रविणोदुा द्रविणसो द्रवा १, ५, ७; नि, ८) ९
वा.य. २९.३२; ते. मरा. ,६,२.२} नि. ८,१२ द्रापिं वसानो यजतो दिवि ९, ८६, १४
दोहेन गाञ्चुप शिक्षा सलायं १०, ४२,२। अधव,२०,८९,२ टुं जघस ध्वरसमे 8, २३१७
यमिन्द्रो एरिधायसं २, ४९, ३ बुढो निषन्तानी चिदेवैः १०, ७३, ९
भै.
द्याच। चिदसम एथिदी २, १२, १३; सयव, २०,३४. ९४ ब्रवः सर्पिरासुतिः २,७, ६} वाव ११, ७०,
प्रावा न} एथिवी द्म २, 8७१, २०; ते. स.8, १, ११,४; ४, ९,९.२
नि. ९. ३८ दरयो शपते रयिनो रवति ६, २७, ८
धावा नोल परथिवी १०, २३५, ३ दादश युन्यदगो्यस्य ४. ३३, ७
द्य।वापृथिवी जनयस्रमि १०, ६६, ९ द्वादश प्रप्रयश्चक १,१६९.४८\ लयवे. १०,८.४; नि,४,९१
१५
्ावाभूमी गदिते ७, ६२, ४ द्वादशारं नहि सजराय १, १३६, १९१ अथवे, ९, ९,
रावा यमपि परथिवी १०,४६,९ जि. 8, २७
द्यावा ह क्षामा प्रथमे १०, १२, ४ भथर्व, १८, १, २९ द्वाविमौ बातौ वातः १०, ६३७, ९; लयं, 8, १३१९)
श्यावो न यस्थ पनयन्ति ६, ४७,३ ति, मा, २,४,१,७) तै. जा, 8, ४२११
द्यावो नस्तुभिश्चित २, ३६, २ द्वा सुपणा सयुज। सखाया १,१६१६१९०। सथरव, ९,९.९०)
धुक्ष सुदा तविष्रीभिराद्रृत ८,८८,२\ साम. ६८; अथव, नि. १8. ३०
२०,९, २; ४९, ५ द्विता यदीं कीलासो १, १२७. ७
छवयामानं बृहतीरतेन ५, ८०, १ द्विताय टक्तवराहसे ५, १८, २
धुतानं वो अप्रियं स्वणेरं ६, २५, ४ द्विवा यो वृचरहन्तमो €,९३१३२; पाम" १७९१ चैः
ुभिरकतुभिः परिपातम १, १९२, २५} वा. य. ३8, ३०; २,७, १२, २
ते. भा. 8, ४२, ३ द्विता वि वने सनजा १, ६२, ७
चुभिष्ितं मित्रमिव प्रयोगं १०, ७, ५ द्विता स्यूणवद्न्तस्य ९, ९४१२
द्युमत्तमं गक्ष धेह्यस्मे ६, ४४, ९ द्विषा सूनयोऽघुर स्वर्विदं १०, ५६, ६
चयुम्नी वां खोमो अश्विना €, ८७, ६ दविमाता होता विदथेषु ३. ५4, ७
चम्नेषु एतनाञ्ये ३, ३७. ७; भधर्व. २०, १९, ७ द्वि पञ्च जीजनन्र्तवसा ४, ६१८ (4
चनं य इन्द्राभि मूमायंः ६, २०,१
श्यौ पिता जनिता नामि १,१६७.३२} मथव, ९,१०.१२
हिव पलं
द्विषो
९८.९५ सा थ, १,३१,५
नो विश्रतोयुला ११९०, ७
नि.४,२९ ते. भा.६, ५, १.
यवैः पिता परथिवी ९,,१९१, ६ इदस्य क पमणे स्वहेशो ९१ ^”
भोर स्वा एथिवी यश्चियासः २, ६, ३ नतेच सूर्ये १०, ८५, १8, नच, १६, १.१९
बणौगुक्रमसूषी । ` `

ट - ७, १८, १२ भूनुय चां पर्वतां दुष ५, ५७, ३


हे धिल्े चरतः शवं १,९५, १; वा. य. ३२,५ ते. मा, तव्रता आदित्या हिरा २, २९, १
२,७, १२,२ एतवताः क्षत्रिया १०, ६९, €
रिटि चश्रूरप जावा १०, ३४, ३ छतव्रतो धनदाः सोमः ६, १९, ५
ढे समीची विश्टूतश्चरंतं १०, ८८, १६ एयतश्चिदुयन्मनः ८, ६२, ५
दे खुदी लश्टणवं पितृणां १०, €<, शष} वा, य. १९१४७ एपत्िव कष्टदो ६, ४७, ६) भयव. ७, ७६, ६
ते. था. १,४.,२,३; ए२,६,३.५} श. घ्रा, १४,९.१8 धेनुः भ्रनसय काम्यं ३, ५८, १
धेनु नघा सुधवसे दुदुक्षन्‌ ७, १८, 9
धनं न स्पन्दं बहुं यो भसन १०,४२,५; बधर्व.२०,८९,५
पेयुष्ट इन्द्र सुदता €, १8, २१ साम, १८३६) मधं.
घबुहैस्ादाददानो १०, १८) ९} सधनं. १८, २, ५९-६०) २०, २७, २
वै. भा. ६, १,३ धेनूर्जिन्वतमुत €, ३५, १८
धस्या चिद्धि स्वे धिषणाव ६, ११, ३ धब ज्योतिर्निहितं ६, ९, ५
व्व च यल्छम्तश्रं च १०, ८६९, २०} भर्व. २०,१२६,२० रुवं ते राजा बचणो १०, १७३, ५॥ अथर्व. ६, ८८, २
घन्वमना गा धस्वनाजें जये ६, ७५, २; वा. य. ९९, ३९; शं धरतरेण विषा १०,१७३,६; भयव, ७,९8.१; वा, य.
तै. सं. ४, ६, ९, १ नि. ९, १७ ७, १५] ते. स. ३, २, ८, ६
धम्वण्व्ल्लोतः हृुते गातुं १, ९५, १० ध्रुवा एव वः पितरो युगेयुगे १०, ९8, ९
धती दिवः पवते कृर्योरसः ९,७६.१; साम. ५५८;१९२८ वा चुरा थिवी १०, १७३, 8 भयव, ९, ८८, १;
घतौ दिवो रजसस्घष्ट ऊ २, ४९,४ ते. त्रा, २,४,२,८
धर्तारो दिय प्रभवः १०, ६९, १० धवास ष्वा क्षितिषु ७, ८८, ७
धर्मणा नित्रावह्णा ५, ९३, ७ ध्वश्लयोः पुरुषन्धयोः ९, ५८, २; साम, १०५९
भाता धातृणां सुवनस्य १०, १२८, ७; भयव, ५, ३, ९, नकिः परिष्टिमघवन्‌ ८, ८८, ६
तै. स. ४,७, १७, ३ नकिः सुदासो रथं ७, ३९, १०
श्वानाघन्ते करम्मभिणं ३.५२,१; साम. २१०; बा.य. २०,९९ नङ्किरस्य शचीनां ८, ३२, १५
घामन्ते विश्व ुवनमधपि ४, ५८) ११; वा. च. १७, ९९ नकिरस्य सहन्त्य १, २७, ८} साम, १४६६
घायोभिवौ वो युज्येभिरक ६, ३, < नकिरिभ्व ष्वदुकत्तरो ४, २०, १; साम, २०३
धारयन्त धादित्यासो २, २७, 8; तै. स. २, १, ११8 नकिरेषां निदिता मर्यषु ३, ३९,
धारावरा मरतो २, ३९, ११ ते. प्रा. २, ५,५, 8 नरफि्दैवा मनीमसि १०,.१२३४, 9; सास, १७
धासिं ण्वान ओषधीः ८, ४२, ७ नकि्प। जनूंषि ७) ५९, ^
धियं बो भष्ठु वुथिषे खव्षा ५, ४५, ११ नकिष्ट एता रवा १,६९, ७
धियं पूषा भिन्वतु २, ४०, ६4 ते,त्र. २,८, १, ६ नकिष्टं कर्म॑णा नशम्‌ €, ७०, ३१ साम, २४३; ११५५१
भिया चक्रे वरेण्यो २, २७.९१ खम. १४७९ भयव, २०, ९२, १८ र
शिषा यदि धिषण्यन्तः 8, २१, ९ नकिष्टं कर्मणा नशब्न प्र ८, ३१, १७; ते, स, १,८,२२,४
धिष्व श्रं गमस््यो ६, ४५, १८ लकिष्ट्वत्र॒थीतरो १, ८७, ६१ साम, ९५०
शिष्ठा शवः श्र ये नः २, ११, १८ नदीं बभीक इन्द्र ते ८, ७८, ४
भीभिः सातानि काण्वस्य ८, 8, २० लकीर्मिग्नो निकतैवे €, ७८, ५
घीभिरवंद्िरर्वतो ६, ४५, १२ नक्ीरेवन्तं सख्याय विन्दसे ८, २१, १४; साम. ११९०;
घीभिषिन्वन्ति वाजिनं ९, १०६, ११; साम. ९४१ अथव. २०, ११४, २
नक्तोषासा बणैमामेम्याने १.९६ ५; वा.य.१२,२१ १७.७०)
घीरा स्वस्य महिना जर्नूषि ७, ८९, १
तै, स. ४,१,१०.४; 8 ५,२॥ ७,१२,३
धीरासः पदं कवयो नयन्ति १, १६४९, ४
नच्छोषासा सुपेशसाभिन्‌ १, १३ ७
घीरो हस्यप्रसद्‌ ८, ४8, २९
मक्षद्धबमरणीः पूष्यं राद्‌ १, १९१, ९
जमेतयः सुप्रकेतं 8, ५०, २१ भयव, २०, ८८, ९
शर्वेदु-नन्त्रानाद
[ ८<८& ]

नक्षद्धोता परि सश्च १, १७३. २ न्वा देवास धाज्ञत ८, ९७, ९


नक्षन्त इम्ध्रंमवसे ८, ५४, २ न ष्वा ह्न्तो भव्यो ८, ८८, ३) साम, २९६
न क्षोणीभ्यःं परिभ्वे २, १६, ३ ह्वा रासरीपाभिशस्तये ८, १९, रद
नघा ष्यद्रिगप १०, ४३, २; अथवै. २०, १७, २ न ठ्वा वरन्ते अन्यया ४, ३९. ८
नष्टा रजेन्द्र घा दयल्लः १, १७८, ए न ्वार्वो अन्यो दिम्यो ७, ३९ २३; साम. ६८११ लधवे,
सया सुरतिं यमते ६, ६५, २३} साम. दैद७; थथं २०, १२२. २; वा. य. २७, ३१
६०, ७८, ९ न व्वा दातं चन हतो ९, ६१, २७; साम. १२१५
न घाद मामप जोषं जसार छ, २७, २ नद व ओदतीनां ८,६९.२, साम, १५१२; दे.मा. १,१३;
न दैमन्यदा पपन ८,२,१७; साम.ऽ२०; भधव.२०,१८२ न दक्षिणा वि चिकिते २, २७, ९९, तै. स. २,१,११.५
न जामये तान्वो शिष्यम्रा ३, ३९, २; नि. ३,६ नदं न भिन्नममुया १, ३२, ८
नवद ुमठसो न राकः ७, १८, १० नदस्य मा रुधतः काम १, १७९, 8; नि. ५,२
नतं राजानावदिते ुचश्चन १०, ३९, ११ न दती मध्यो विन्दते 9, ३२, २१; साम ८९८
नतंविदाथ य दमा जजान १०. ८२, ७; दा.च. १७.३९६; न देवानामति चतं १०, ३३, ९
ते. सं.४,६,२, २; नि. १8, १५ न देवानामपिष्वतः €, ३९१, ७
न प्जिनन्वि बहवोन दला 8, २५,५ न घाव दन्रमौजस्ा ८, ६, १५
म तद्दिवा न द्रधिष्या ६, ५२, ९ / न नूनमल्ि नोऽवः ९, १७०, १ नि. १, ६
न तं तिरमं चन स्यजो ८, &७, ७ न नूनं बह्मणागणं ८, ३२, १६
न तर्भे्ो न दुरितां छठः २, २३, ५ ४ न पञ्चभिद॑शभिः ५, ३8४, ५
स तमेहो न दुरितं देवासो १०, १२६, ११ सास. ४२६ न पर्वतान नथो ५, ५५, ७
न तमहो न दुरितानि ७, ८९, ७ नपाता शवसो मषः €, २५१ ५
, च तनन्न रातयो ८, ७२, 8 नपातो दुर्म्ठस्य मे ८, ६५, १२९
न तमश्नोति कश्चन १२०, ६२, ९ म पापासो मनामहे ८, ६१, ११ नि. ६, ९५
न तस्य मायया चन €, २३, १५; साम. १०४ न पूषणं मेथामसि ९, ४२, १०५
नतस्यविप्र तवु यु २०, ४०, १९ नक्षीभिर्यो विवस्वतः ९, १४, ५
न ता भवौ रेणुरकाटो भदनुते ६,२८.8; धध्वं, ४,२१.४} न प्रमिये सवितर्यस्य 8, ५8, 8
सै. घ्रा. २,९, ६.९ न भोजा मम्र्नं १०, १०७,८
न ता नशन्ति न दुभाति ६, २८, ३; अथव. ४, २१, २१ नम हु नम भा धिवाखे ६, ५११ ८
ते. बा. २,४.६,९ नम ष्द्रेण सख्यं २, १८ ८ ,
न तामिनन्ति मायिनो ३, ५६, १ नमः पुरा ते वरुणोत २, 2८, <
न तिष्ठन्ति न नि ९०, १०, ८ णयर्व. १८.१९ नि*५,२ न म सुभसत्तरा १०, ८६, 8 अथच, ९०, १२६. ५
नते भदेवः परदिवो निवासते १०, ३७, ३ नमसेदुप सीदत ९, ११ ९; साम, १४४९ १, १६४५
न ते अन्तः श्वसो धाय्यस्य ६. १९, ५ नमस्ते भग्न भोजसे ८, ७५, १०) साम. ६९।
नते गिरो अपि प्ये तुरस्य ७, २२, ५; साम. १७९९ तै. स. २,६, ११२
नते त इन्द्राग्यदमषूष्य ५, ३३, ३; वा. य. १०, ९९ नमस्यत हम्यवातिं शखध्वरं ३, २, ८
नते बुरे परमा चिब्रजांधि ३, ३०, २, वा. य. ३६, १९ न मा गश्रयो मारतम १, १५८, ५
न ते ब्लास्ति राधस ८. १8, ७; लयवं. २०, २७, 8 नमा वमश्न भ्रमश्नोत २, ३२०, ७
नते विष्णो जायमानो ७,९९. २ नमा मिमेथ १०, ३8४, ए ८.९,४।
१२९१ श्‌ तै. भा. २,८,०१
न ते सखा सख्यं वष्टयेतत्‌ १०,१०,२; थव. १८, १, २ न ख्युरासीद्धं न १०,
नवे स्यं न दुक्षिण €, २४, ५ „७,
९, १७९१
म स्वद्धोता पूरवो अग्ने ५, ३, ५ न सूषा श्रान्तं यदवन्ति देवाः
नमो दिवे इहत े रोदस ीम्म ां २, १३६, ६
न ल्वा गभीरः युख्ूत सिन्डुः ३, ३२, ९६
[ <<ऽ ] वणानुक्रधसूची ।

नमो मह्दथो नमो ९, २७, १३; नि. ३, २० नरो ये के चाखदा १०, २०, €
नसो मित्रस्य वरणस्य १०, २७, १; वा. य, 8, ३५} नवग्वासः सुतसोमास द्रं ५, २९ १२
तै. स, १,२,९, १ नवं तु स्तोममम्नये ७, १५,४; तै. ब्रा. २,४,८, १
नसरो वाके प्रस्थिक €, ३५, २३ नव यवस्य नवतिं च भोगान्‌ ५, २९, 8
न च हषन्ते जजुषोऽया ६, ६९, 8 नवयो नवतिंपुरो८,९३,२; साम, १६५९; भधरव॑.२०,७,२
म यं रिपवो न रिषण्यपो १, १४८, ५ न घा भरण्यानि्हन्ति १०, १७६, ५; तै, घ्रा. २,५,५,७
न चं विविक्तो रोदसी ८, १२, २8४ न वाउ एतन्ध्रियसे १, १६२, २१; ˆवा. य. २३२,
नयंषुक्रोन दुराषी €, २,५ २५, 88) तै. स. ४,६,९, 8 ते. घा, ३,७,७,१४
न यं हिंसन्ति घीतयो ६, ३४, १ न षाडते तन्वा तन्वं १०,१०.१२; भथ. १८,१,१२३-१४
न यः संश्ष्छे न पुनषटंवीतवे €, १०१, 8 नवाडउ देवाः क्षुषमिद्रषं १०, ११७, १
न यञ्चमान रिष्यसि ८, २१, १६; तै. स. १,८,२२,४ नाउ मां बरूजने वारयन्ते १०, २७, ५
नं सं सरन्ति शरदो ६, २४, ७ न वाउ सोमो षजिनं ७, १०४, १३; भथवे. €, ४, १३
ल यत्परो नाम्बर ४, 8१, €; वा. य, ९०, ८ मवानो नवतीनां १, १९९, १३
न य्पुरा चरमा कद नूनं १०, १०, 8; नयवे, १८११४ नवा नो भग्न आ भर ५, ९,
न यं दिष्म्ति १, २५, १४ नषि जानामि १. १६४, ३७; भयव. ९) १०, ६५: नि
न बं बुभा वरन्ते ८, ६९, १; साम. ६८८ ७, ३; १४, २२
नयसीति द्विषः 8, ४५, ६ न वीजे नसते न स्थिराय ६, २४, ८
ने यस्य ते शवसान €, ६८, ८ न वेपसा न वग्यतेन्द्रम्‌ १, ८०, १२
न यद्य देवा देवता १, १००, १५ म बो गुहा चङम १०, १००, ७
न यस्य ावाएथिवी भनु १, ५२, १8 नवोनवो अवति जायमानो १०,८५, १९} मथव, `
ल य्य धावाष्रुधिवी न ध्व १०, ८९, ६! नि, ५,१९ ७,८१, २) ९४, १, २8; ते. घं, २,३,५ ३।
न यस्य दतां जुवा न्वस्ति ४, २०, ७ 8, १६, ६ नि. ११, ६
स थस्य सातुजैनितो 8, ६, ७ नभ्यं तदुक्थ्यं हितं १, १०५. १९
न यद्ेष्प्रो वरणो २, ३८, ९ न संस्छृतं प्र भिमीतो ५, ७६, २; साम. १७५३
न यातव हर भुञययुनः ७, २१, ५; नि. 8, १९ न स जीयते महतो ५, ५४, ७
म युष्मे वाजबन्धवो €, ६८, १९ नस राजा घ्ययते यरिमन्‌ ५, ३७. ४
गये दिवः एथिष्या १, ३२, १० मससश्ायोन ददाति सख्ये १०,११७,४
स-योरूपब्िरश^म्यः १, ७8, ७ मसस्वो दक्षो बर्ण श्रुविः ७, <, ६
न सायकस्य चिकिते जनासः ३, ५३, ९६३; नि. ४, १४
न यो वराय मतां १, १8३, ५ सीमदेव भापदिषं €, ७०, ७, साम. २६८
नरा गोरेव विधुतं तृषाणा ७, ६९, ६ म सेशे यख्य रम्बते १०, ८६, १६; थे. २०,१९६,६६
मरा दंतिष्ठावन्रये १०, १४२, ३
स सेते यस्य रोमशं १०, ८९, १७) अथव. २०,१२६११७
नरा वा शंसं पूषणमगोदयं १०, ९४, ९
म सोम इन्द्रमसुतो ७, २६,
नराशंसं वाजिनं वाजयशिष्ठ १, १०६, नषि भभायारणः खुशेवः ७, 8, <; नि. ३,३
मरशंसं सुट्टमं १, १८, नहि ते अग्ने षषम €, ६०, १४
मरादांसः प्रतिधामानि २, २, ₹ निवे क्षत्र न सो १, २४, ६
मराशंखः सुषूश्ति ५ नहि ते पूतंमक्षिपव्‌ ६, १६, १८) साम. ७०७
नरा्ंसमिह परियं १, १२, ३; साम १२६९ महिते शूर राधसो ८, ४8, ११
मराद्सस्य महिमानभेषां ७,२,२। वा. य.२९१९७) तै,रा, नहि तेषाममा यन १०, १८५, २। वाऽय. ३,३२
१,६,३.११ नि. ८,७ नहि एवा रोदसी मे १, १०, €
मरादंसो नोऽवतु १०, १८२, नि स्वा शूर देवा €, ८१, ११ साम. ७३०
न रेवता पाणिना सस्यमिख्‌ः 8, २५, 9
ऋगवेद्‌-मन्त्राणास्‌ { <€ ]

नष्टि स्वा श्रो न तुरो ६. २५, ५ वासस्याञ्दां दर्हिंरिद १, ११६, १


नदि देवो न म्यौ १, १९, २ नासत्या मे दितरा बन्बुष्ब्छा २, ५४, १६
नहि चु ते महिमनः समस्या ६, २७, ३ नासदासीषो १०, १९९, १; ते.मा.२, ८, ९,३) स, रा.
नहि चु याद्धीमति १, ८०, १५ १०,५,३,१
नहि मन्युः पौरुषेय €, ७१, २ जनाखाकमर्ति तचरः ८, 8७, १९
नहि मे भक्षिप्चन १०, १९९, ६ नास्म विच्च तन्यतुः १, ३२, १३
नहि मे अस्तयब्था ८, १०२, १९ नास्व वता न लसता ६, ६९, ८
नहि मे रोदसी उमे १०, ११९, ७, नाहं वेदु न्नतुच्वं नो १०, १०८, १०
नष्टि व उतिः एतनासु ७, ५९, 8 नाष्ठं तं वेद्‌ दभ्यं वभरसः १०, १०८, 8
नहि वः शन्ुविंविदे १, ३९, 8 नाष चं वेद्‌ य इति ब्रवीति १०, २७, ३
नषि वश्चरमं चन ७, ५९, २; साम. २९१ नाष्टं वन्तु न वि जानाम्योतुं ६, ९, ए
नहि वां व्याम ८, 8०, २ नाहमतो निरया 8, १८, २
नहि वामस्ति दृरके १, २२, 8 नाष्मिन्द्ाणि रारण १०, ८६, १२; अथव, २०,१२६.११)
नष्टि वो भ्यभंको ८, ३०, १ वै. स. १,७१३.२; नि. ११, ३९
नहि षव नो मम ८, ३३, १६ नि काभ्या वेधसः शश्वत्‌ १, ७२, १, वै. स. २,२,१२,१
नहि प यद्ध वः पुरा ८, ७, २९१ नि्मणं निषदनं विवत॑नं १, १६२, १8; वा.य. २५३८
नष्टि ष्माते श्तं चन 8, ३१,९ वै. स. ४,६९,९ १
नहि स्थूधतुया यातमस्ति १०,१३९,३; निखातं चिः पुरसं्टतं ८, ६६, 8
नष्टौ लु वो मरतो अन्त्यस्मे १, १६७, ९ नि गण्यता मनसा सेवुरकः २, ३१, ९
न्क नतो ष्वत्‌ ८, २९, १२ नि गग्यवोऽनवो दरष्ठवश्च ७, १८, १४
न्यङ्गं पुरा चन €, २४६, १५; साम, १५११ नि गावो गोष्ठ भसवुन्‌ १, १९१, ४! अयव. ६, ५२११
नयन्यं बन्गकरं €, ८०, १ नि म्रामासो जविक्षत १०, १२७, ५
नह्यस्या नाम गृभ्णामि १०, १४५, 8} अथव. ३, १८,३ निचेतारो हि मरुतो गूणन्तं ७, ५७, २ तते
नाकस्य षष्टे मधि १, १२५, ५ नि तदधिवेऽवरं परं च १०, १२०, ७; अयव, ५, २, १
नाके सुपणैमुपपपिर्वासि ९, ८५, ११ २०, १०७, ९
नाके सुपणैमुप य्पतन्तं १०,१९३.६; साम.३२०} १८४६) नितिक्ति यो वारणमन्नम्‌ ६, 8, ५
अथव. १८.३.६६) तै.ब्रा, २,५,८,५) तै.णा.६,३,१ नि विग्ममम्यष्षु €, ७९, २
नाना चक्र।ते यम्या ३, ५५, ११ नि तिग्मानि आशयन्‌ १०, ११६, ५
नानानं वा उ नो धियो ९, ११२, ९ निल्वं न सूं मु बिञ्रत १, १६६. २
नाना हि एवा हवमाना १, १०२, ५ नित्य १०, ३११ ४
नाना क्चप्नऽवसे 8, १४, ३ निस्यस्तो्रो वनस्पतिः ९, १२, ७; साम, १९०१
नानौकांति दुर्यो २, २८, ५ निलये चिग्नु य सदने ९, १४८, ३
नापाभूत न बो ४, ३६, ११ निष्वा दुघे वर भा, २३,
नाभा ना्िनथा ददे ९, १०, <} साम. ११२९ नि स्वा दधे वरेण्यं ३, २७, १०
नाभा एथिभ्या धरुणो ९, ७२, ७ नि त्वा नक्ष्य विश्पते ७, १५, ७; साम, व
नाभं यज्ञानां सदन ६, ७, २ साम. १९४२ नि स्वामम्न मनुषे १. २९, १९; सा 0 २,७.१९,६
नाभ्या भासीदन्तरिक्षं १०, ९०, १४; भयव. १९, ६, <} नि र्वा यज्ञस्य साधनं १, 88, १९ वै" रा" `"
बा, य. ३९. १३) ते. आ. ३, १२, ६ नि त्वा वतिष्टा अह्कर्त १०, १२२, ८
नामानि वे शव्ठतो ३, ३७, ३; भयव, २०, १९, ३ नि स्वा होतारष्टत्विजं १, ४५, 9
नावा न क्षोदः प्रदिशः १०, ५६, ७ नि दुरोणे अदो मल्यौनां २, १, १६
नावेव नः पारयन्तं २, ३९, 8 नि दने इर अथिष्यमितरान्‌ ७, २५, ९
{ <८९ } कणांनुक्रषसूची †
|।
निधीपमानमपगूङ्हटमम्सु १०, ३९, ६ ष्वापया मियूदशा १, २९, ३; भयव, २०, ७४, ३
निनो होक दरेण्यः १,२६.२ निखिध्वरीरोषधीराप €, ५९, २
नि प््रैवः सायप्रयुष्ठन्‌ २, ११, ८ निव्पिध्वरीख भोपधीरता ३, ५५.२२
नि परस्मा प्रित स्तभूवन्‌ १०, ४६, 8 नि स्घंखेन द्ूषुधीर १, ३३, ३
निभिवश्रिजदीयसा ८. ७३, ए नि साभनामिषिरामिन्व ३, ३०, ९
नि वच्ामाब बो गिरिः €, ७, ५ निहोता शोवृषद्ने ९, ९, १; वा. य. ११, ३६। ते, स.
नि यथुवेवे नियुतः सुदानू १, १८०, 8 २,५, ११, २१ ४,१,३.२
नि वद्‌ दृणकि श्र्नस्य मूं १, ५8, ५} नि. ५, १६ नीचावया भमवद्‌ दृत्रपुत्र १, २३२, ९
निज्ुरवम्तो चामजि्ो यथा ५, ५४, € नीचा वर्तत उपरि १०, ३९, ९
नियुस्वाम्वायवा गहि २, ९१, २} वा, य, ९८, २९ नीचीनमारं वरुणः कबन्धं ५, ८५, २; नि. १०, 8
नियुवाना नि युवः स्गेवी ७, ९११५ नीरुढोष्ितं भवति १०, ८५, २८; भयव, १8, १,२६
नू भन्यत्रा चिदद्रिवः <, २६, १९
नि येन सुषटिष्ट्वया १, ८, २६ भयव, २०, ७९, १८
नि ये रिणन्त्योजता ५, ५६, ४
नूहृत्या वे पूषंधा च १, १३२, 8
निरग्नयो दचुरनिरुषुयंः ८, २, ९० नूदर राये वरिवस्छृधी न: ७, २७, ५
नूइन्र शचर खवमान ७, १९, १११ भयव. २०, ३७, ११
निरायिद्धयद्विरिभ्प घा ८, ७७, 6; नि. ६, ३४
निराहावान्हणोतन १०, १०९, ५) ते. सं" ४, २,५,५
नू
गृणानो गणते प्रनराजन्‌ ६, २९) ५
नूच पुरा च सदनं रयीणाम्‌ १, ९६१,७; नि. 8, १७
निरिणानो वि धावति ९, १४, 8 नूचिर भ्नपते जनो नरेपन्‌ ७, २०,६
गिरिण्ड शहतीभ्यो ८, २, १९ नूचित्सहोजा जरतो १, ५८, १
निरिण्व सूम्पा षि १, ८०, ४ नू चिन्न इनो मघवा ७, २७, 8
निरु ल्वसारमस्टतोषसं १०, १२७, ९ नू चिनतु वे मन्यमानस्य ७, २२, ८; भध, २०,७३, २
निम॑धिवः सुधित ला ३, २३, ९ नूत आाभिरमिषटिभिः ५, ३८१ ५
निमौया ड स्ये असुरा भमन्‌ १०, १९६४, ५4 नू वे पू॑स्ावसो २, 8, ८
निर्व॑त्पूतेव खधितिः चि ७,२, ९ नूरना एदि ते षयं €, २१, ७
निवी पुत्रन्महिषस्य १, १४१, ३ नू स्वाभप्न महे वसिष्ठाः ७, ७, ७; <, 9
नि्ंवाणो धशखीः ४, ४८, ९ नूदेवासो वरिवः कतंना नः ७, 8८, 8
नि षरतष्वं माञु गावा १०, १९ १ नून इदि वाय॑मासा ५, १७, ५
मि देवेवि पशवो वुल ३, ५५, ९ नून इन्द्रा वरुणा गृगाना ६, ९६८, ८
नि षो यामाब मातुषो १, २७, ७ नून एहि वायेमनने ५. १६, ५
नि कषत्रोः सोम षृष्ण्यं ९, १९१ ७ नूनं साते प्रति वरं जरित्रे २, १९, २१; १५.१०) १६.९४
नि ्चप्ण ह्र घणदि ८, ६, १४ १७,९) १८, ९ १९१९ २०१९; नि. १,७
नि शष्मभिम्दवेषां ९, ५९, ४ नूनं वदिन्त दद्धि नो ८, १३, ५
निश्चमेण कदमो गामर्पिश १, ११०, < नूं न इ्द्रापराय च ६, २२, ५
निश्रमणो गामरिणीव १, १६१, 9 नूनमचै विहायसे ८, २३, २४
२७, २०१९)
नि पाद्‌ खवव्रतो १.२५११०) बा च १०, नूत पुनानोऽविभिः परि खवर ९, १०७, २} साम. १२१६
तै.सं. १,८.१६, ९ तैः, १,७.१० २ नून्यसे नवीयसे ९, ९, €
२,६,५, १ न नश्चित्रं पुख्वाजाभिरूती ९, १०, ५
-कने वीमिदत्र गु २, ३८, २ नू नर्ूवं रथिरो देवसोम ९, ९७, 8८
नि ब्रह्म जनानां ८, 4, १३ नूनो भ्ल तये सबाघस, ५, १०१९
निषु सीद गणपते गणेषु १०, ११२, ९ नूनो धपतऽ्केभिः स्वस्ति ६, ४१ <
नि षू ममातिमति १, १२९, + नूनोगोमदीरवदधेहि ७, ७९१ <
निष्डं बाच हृणवते ८, 9, ९५
क्र ११२
कररद्-मन्त्राणाम्‌ { <९० }

नू.नो रिं रथ्यं चपणिघ्रां ६, ६९, १५


नूनो रविं उप मास्व ९ ९३, ष; नि. ६, २८
वा ५, २९,७
नु.नो रचिं पुरवरं हन्तं 8, ४४, ६; धथ. २०,१६६,६ गर ५, २२,२
नूनो रथिं महामिन्दो ९, 8०, ३; साम. ९९६ नभ्यला वदः €, २९, र
ननो रास्व सहल्वत्‌ २, १७, ७ लोऽव दाहि १०, ६०, ११, भभव. ६, ९१, २
नूम मान्वाचमुप याहि ६, २९, ११ सनि १, ३०, १९
नू.मन्वान एषां ५, ५२, शष घ विष्टपं €, ३९, ३
नूमतौ दयते सनिष्यन्‌ ७, १००, १। ठै, धरा. २,४,३,४ स्पसतै देवी स्वधितिर्जिटीत ५, ३२, १०
नू मित्नो वरणो भयमा नः ७, ६२, ६; ६३, ६ स्पादिध्यदिखी विशस्य १, ३३, १२; नि, ६, १९
नमे गिरो नासष्याश्विना ८, <५, ९ स्यु प्रियो सदः ७, ७३, ए
नू. मे ब्रह्माण्यप्न उष्ठन्नाधि ७, १, २०, २५ मबु घ वाच १, ५३, १; भयं, २०, २१, १
नुमे हवमा श्रणुतं युवाना ७, ६७, १; ६९, <
पद्चेव चचैरं जारं १०, १०६, ७ 3
नूरोदसी भभिष्टुते वसिष्ठः ७, ३९, ७, ४०,७
नू रोक्सी भहिना धुष्नयेन ४, ५५, & एञ्ड जनः मम होत्र छयन्तां १०, ५३२, ५
नू रोदसी बृहद्धिनों 8, ५६, ४ प पदानि रपो अन्वरोदम्‌ १०,१३,३१ भयव.१८,३,४०
नर्त इन्द्र नुगरगानः 8, १६, २९; १७, २१, १९, १९; पञ्चगादं पितरं ददाति १, १६४, १२; भवे .९,९,१२
२०,११; २१,१९। ए२,११; २३,१९; २४,११ पञ्चारे चके परिदत॑माने १, १६४, १३; भयव, ९, ९१ १६
नूष्ठिरं मरतो वीरवन्तं १, ६४, ९५ नि. 8, २७
नूसप्रान दिभ्पं १,५१, १२ पत्गमक्तेमसुरस्व १०, १७७, १; तै.भा. २, ११, १०
चक्षत व्वा वय ९, ८, ९) साम, ११८५ परवज्ञो वादं मनला १०, १७७, २५ त, भा. ३, ११, ११
नरचक्षसो भनिनिषन्तो १०, ६३, ४ एताति ङण््ुणाच्या १, २९, ६। जयवै, २०, ७४, ६
कृचक्षा एष दिवो मभ्य १०, १३९, २४ वा, च. १७, ५९; पतिर्भव शत्र्न्दुद्तानां २, ३१, १८
ते.सं.४,६,३,३ पतिद्धध्वराणां १, 8४, ९
चचक्षा रक्षः परि पदय १०, ८७, १०; भयर्व, ८, ३, १० पत्तो जगार प्रष्य८्चं १०, २७, १३; नि, ६,६
नुणाञ्ु ष्वा तमं गीः २,५१, ४ पत्नीवन्तः सुता एम ८, ९३, २२) नि, ५, १८
बरभूतो भद्िषुतो बर्हिषि ९, ७२, ४ पटनीव पूवैहूतिं १, १२२, ₹
बाहुभ्यां चोदितो धारया ९, ७२, ५ पथ एकः पीपाय तस्करो ८, २९, ६ ६
छभिघृतः सतो €, २, २; साम. ७३५ पथस्पथः परिपतिं ६, ४९, <; वा. य. ३४, ४२। ए. घ"
जरभिर्येमानो जज्ञानः पूतः ९, १०९, ८ , १, ९९४, २; नि. १९, १८ १
वृभिर्येमानो यंतो विचक्ष ९, १०७, १६; साम. ८५८ पदं ध नमसा ६,१,९) ३. त्रा, ३,९, १०, १;
वत्त इन्द्र नृवमाभेरूती पै, १९, १०; नि. द,६ नि. 8, १९
नवद मनोयुजा ८, ५, २ पद्‌ देवस्य मीव्डुषो ८, १०२, १५) साम, १५७९ ई
नृवद्वसो सदभिद्ेदयमे ६, १, १२ ते. प्रा. २, ६, १०,५ पदापणौरराधसो ८,९8.२; स्मम.१३५५; सथव,२०,९३,
नेतार ऊ यु णस्िरो १०,१२६,६ प शव निष्ठिते दस्मे ३, ५५, १५
नेमिं नमन्ति चक्षसा ८, ९७, १२; साम. ९३१) भथ. पदेपदे मे जरिमा निषायि ५, ४१, १५
९०, ५8, ३ पद्या वसते पुरुरूपा: २, ५५, १४
नेशत्तमो दुधित ४, ९, १७ पनाय्यं तद्विना ८, ५७, ३} भधवं, ९०१ १४३,९ ˆ
नेह भद्रं रक्षस्विने €, ४७, १२ पन्य भा दर्दिरच्छता ८, ३२९, १८
नैतावद्म्ये मखतो यथेमे ७, ५७, ३ पम्य गायत €, ३९, १७
जैवावद्रेना परो अन्यदस्ति १०, ३१, ८ पन्यं त ५ २, २५; सामः १९३ (५५५५
ल्वक्रत्‌न्परथिनो ७, ६, ३ पन्यांसं जातवेवुसं ८, ७४, २) साम, १५६९
[८९१ ] वर्णानुकमसूची ।

पष्ोण्यभिन्त् स्वे छोजः ५, ३३, ६ | पररि णो हेती रदस्य बृर्पाः २,३३,१४; वा. य. १६.५०)
पप्राय क्लां महि ६, १७. ७ वै. स. ९, ५, १०, ४ ।
पवस्वतीरोपधयः १०, १७, १९; वथ, ३, २४, १; परि व्रन्धि पणीनां 8, ५३, ५
१८, ३, ५६; तै, से, १,५, १०, २ प्रि ते जिग्युषो यया ९, १००, ४
प्र ऋणा सावीः २, ९८, ९ परि वे दूक्भो रथो ४, ९, <; वा, य, ३, ३६
परः सो जस्तु तन्वा ७, १०४, १९१; भयव, <, ४, १९ एरि रमना मिवेति 8, ६, ५
परं लयो अजु १०, १८, १; गर्व, १२,९,२द६; वा. य. एरि ्यं हर्य॑तं हरं ९.९८ ७; साम. ५५२; १३२९; १६८१
३५, ७; तै, प्रा. २,७, १४, ५; तै, ना. ३,१५.२ परि त्रिधातुरध्वरं ८, ७२, ९
६, ७, ३; नि. ११, [1 परि ्रिविष्टयध्वरं ४, १५, २, तै. श्रा, ३, ६, 8, १
परय चिद्वि तपति ३, ५३, २९ परि एवा वंगो गिर १,१०.१२; वा. य. ५,२९} तै, स.
प्रस्था भधि संवतो <, ७५, ९५} वा. य, १९,७६; तै. स. १,३,१,२
२, ९, १९, ९, ४, १, ९, २ परि स्वाप्त पुरं वयं १०, ८७, २२} लथवं, ७, ७१, १।
पराकात्ताषिवुद्रिवः €, ९२, २७ ८,३, २९; वा. य, ११, २६; तै. स. १,५,६,४;
परा गावो यवसं कश्चिद्‌ ८, 8. १८ ४,१,२,५
परा चिच्छीर्षा वल्जुस्त इन्र १, ३२, ५ परि दिष्यानि मद्शत्‌ ९. २४, <
परा णु्रष्ठ मघवकनमित्रान्‌ ७, ३२, २५ परिदैवीरनु वधा ९, १०३, ५
प्रा देहि श्ायुष्यं १०, ८५, २९} भय. १४, १, २५ परि धुक्षं सहसः ९, ७१, ४
प्रा्र देवा शूजिनं १०, ८७, १५; थवै, ८, ३, १४ परि यक्षः सन्धिः ९, ५२, १; साम, ४९९
परा पूर्वेषां सस्या शणक्ति ६, ४७, १७ प्रि धामानि यानि ते ९, ६६,३ ८
परामे यग्ति ीतयो १, २५, १९ परि पूषा पुरस्त्‌ ९, ५४, १०} मथव, ७,९, 8
परायतीनामन्वेति पाथः १, ११३. < परि प्रजातः करत्वा १, ६९, ए
पराबतीं मातरं ४, १८, ३ प्ररि भ धन्वेनव्राय सोम ९,१०९१) साम. ४९७) १३६७
परा याहि मघवन्‌ ३, ५३, ५ एरिम्रयन्तं षरय सुषंसदं ९, ६८, €
परावतं नास्या २, ११६, ९ परि भ्र सोम वे रसो ९, ६७, १५
परावतो ये दिथिषन्त १०, ६३, १ परि परासिष्यदस्कविः ९, १४, १ साम. ४८६
प्रा वीराश्च एतन ५, ६१, 8 पररि प्रियः कलशे ९, ९६, ९
परा ग्यछो अरुषो ९, ७१, ७ परि प्रिया दिवः कविः ९, ९, १ साम. 8७९! ९१५
परा छश्च! भयासो १, १६७, 8 परि यत्कविः काष्या ९, ९४), ३
परा श्रणीहि तपता १०, ८७, १४; भथवं, ८, ३, १३ परि यत्काग्या कविः ९, ७, 8; साम. ११३१
पररा ह परस्य १, ३९, २ परि यदिन्द्र रोदुसी उभे १, २३१९
परा हिमे पिमन्प्रवः १, २५,४ परि यदेषामेको १, ६८, ₹
प्रा षीष्व धावसि १०, ८६, ए} भयव. २०, १९९, ९ परि यो रदिमना दिवो ८, ९५, १८ 1
परि कोशं मधुद्युतं ९, १०२, ३; साम. ५७७ परि यो रोदसी खमे ९, १८, ६ ।
परिक्षिता पिकषरा १०, ६५, € परि वाजपतिः कविः 8, १५,२; खाम,. ३०; वा. प. ११,२५॥
परि चिण्मतों व्रविणं १०, २१ २ वै. सः, १,२,५] तै. त्रा, ३,६९,४, १
परि णः शम॑यन्त्या ९. ४१, 8; साम, ८९७ परि बामे न वाजयुं ९, ६३, १९ |
परि वाराण्य्यया ९, १०३, २
प्रि शेवा मतीनां ९, १०३, 8 परि विश्वानि चेवसा ९, २०, ए साम. ९७०
परि णो अश्वमश्चवित्‌ ९, ९१, १। साम. १९१९
परि विश्वानि सुधिवाप्नः ३, ११, ८
प्रि णे। देववीतये ९, ५8, 8 परिविष्टं जाहुषं विश्वतः १, ११६, २०
परि भो बाहयखयुः ९, ६४, १८ परिषकेव पतिथिषं १०, १०२ ११
षरि नो इणजच्रा ८) ४७, ५
ऋगवेषु ~मन्त्राणाम्‌

एरि वो विश्वतो दुष १०, १९, ७ वह नास नानी


१०.<पे, २३) णय, २०,१९६ २१
परिष रणस्य ७, ४, ७; नि, २, २ लों तनयं पतभिषटं ६, 8८, १०; साम, १६२४
परिष्कृण्व्निष्टृतं ९, ३९, ए; साम ८९९ एदि दीने गभीर घो ८, ६७, १९१
परिष्कृतास इन्दवो योपेव ९, 8६, २ ध ९, १०६, ९३; साम, ५७६; ७७३
परि ष्य सुवानो भक्ष इन्दुः ९, ९८, ३} साम, ६९४० शुणानो ९, ६५, एष

परि ष्य सुवानो मव्ययं ९, ९८, २ पवन्ते वाजसातये ९, १३,३;साम. १२८९; ताय मा४,२,१५
परि सश्रेत्र पष्चुमान्ति ९, ९२, ६ पदभान ध्रहठः कविः ९, ६२, ३५
परि सिनं बाजयुः ९, १०३, ६ एवमान श्वतं शव ९, ६९. २४
परि सुबानश्वक्षसे ९, १०७, ३; साम, १३९५ पवमानः छतो नृभिः ९, ६२, १६
परि सुवानास इन्दवो ९» १०, 8; साम. ४८५; ११९२९ एवमान सो भ्र नः ९, ६७, २२; वा. य, १९.४२९
परि सुवानो गिरिष्ठाः ९ १८, १; साम. ४७५; १०९६ पवमान दिया हितो ९, २५, २; साम. ९२१
परि सुवानो हरिरंछ्ः ९, ९२, ? पवमान नि तोश्नसे ९, ६३, २३; साम. १२३६
परि सोम क्रतं एत्‌९,५६, १ प्वमानसवस्यवो ९, १३, २, साम. ११८८
परि सोम प्र धन्वा ९, ७५, ५; नि. ४, १५ पवमान महि श्रवध्ित्रेभिः ९, १००, ८
परि स्पशो वर्णस्पर ७, ८७, ३ पवमान सहि रवो गाम्‌ ९, ९, ९
` परिषि ष्मा पुरुहूतो ९, ८७, ६ पवमान मणो ९, ८६, २३४} नि.५,६
परिद्वतेदना जनो €, 8७, ६ पवमान रससखव ९, ६९, १८; साम. ८९०
परीं धृगा चरति १,५२, ६ पवमान उवारूचा ९. ६५; ₹} साम. ९०५
परीतो वायवे सुत्तं ९, ६३, १० पवमाने विदा रयिमस्मभ्यं सोम दुष्टरम्‌ ९, ६३, ११
परीतो षिभ्चता सुतं सोमो ९, १०७, १; साम. ५१९; पवमान विदा रथिमसरभ्यं सोम सुभियनु ९, ४१,४
१३९१३; वाय, १९, २; तै. ष. २,६,१ १ पवमान सवीय ९, ९१, ९; साम. १४४९
परीमे गामनेषत १०, १५५, ५; लथवे. ६,२८,२; षाय, पवमानस्य जङ्प्तो ९, ६६, २५१ साम. ९११०
३५, १८ पवमानस्य ते क्वे ९, ६६ १०; साम. ९५७
परेयिवांसं भवतो १०, १४, ९; भयव, १८,१,४९} ते. ना. पवमानस्य ते रसो ९, ६१, १७) साम. ८९१
९,१.१६ नि, १०१ २५ पवमानस्य ते दयं ९. ६१, ४; साम. ७८७
परे विप्रमस्तृतं १, 8, ४; अथव, २०, ६८, 8 पवमानस्य विश्ववित्‌ ९, ६४, ७; साम, ९५८
परो दिवा पर एना १०, ८२, ५) वा. य. १७, २९; तै. स. पवमाना स्रवद ९, ५९, 8 ध
४,६१,२,२ पवमाना धसृक्षत पविच्रमति ९, १०७, २५} साम, ५९
परो मात्रष्टचीषमं ८, ६८, ६ पवमाना असक्षत सोमाः ९, ६३, २५} षाम, १६९९९
परो मात्रया ठन्वा ७, ९९, ९ ते, प्रा. २,८, ३, ₹ पवमाना दिवस्परि ९, ६२, २७; साम, १७००
परो यश्वं परम आ जनिष्ठाः ५, ३०,५ पवमानास भाश्वः ९, ६३, २६; साम. १७०१
परो हि मर्लैरति ६, ४८, १९ पवमानास दम्दवः ९, ९७, ७
परजम्यः पिता महिषस्य ९, ८२, ३, साम. १३१७ पवमानो भेजीजनद्‌ ९, ६१. १६, साम, ४८४१ ८८१
पञजम्यवाता बृषभा ६,४९, 8 पवमानो भति ज्िघो ९, ६8, ९२९
पजन्यजद्धं मष्टिषं ९, १९१२, ३ पवमानो अनि स्षषो ९, ७, ५} साम, ११९९
पजैन्याय भ्र गायत ७, १०२, १} तै. ना, २,४,५, ५; पवमानो अभ्यर्षा खुवीर्य॑म्‌ ९, ८५, < (1
तै, भा. १, २९, १ पवमानो भसिष्यदद्र क्षांति ९, ४९) ५ घाम, १४
परञञस्पावाता इषमा १०, ६५, ९ पवमानो रथीतमः ९, ६६, ९६; साम. ११११
परूषुभ्र धन्व घाजसातये ९,११०.१; साम.४२८ १३६४, पवमानो म्यभ्वत्‌ ९, ६९, २७; साम, १३१९
भथवं. ५, ६, छ पवस्व गोजिद्‌ जित्‌ ९, ५९, १
प््तन्िन्मषि शृडो भिभाग ५, ६०, ३! तै.स.३,१,१९,५, पवस्व जनयश्िषो ९, ९8, 8
[८९३ | वर्णाणुकमसूची ।

= दक्षसाधनो ९, २५, १ साम. ४७8; ९१९ पाता सुतमिन्द्रो भस्तु सोमे हन्ता ६, ४8, १५
पदस्य दैवमाद्नो ९, ८8, १ पाता सुवमिन्द्रो भस्तु सोमं प्रणेनीः ६, २३, २
पवय देधवीतय ह्यो ९, १०६, ७; साभ. ५७१} १३२६ |पाति प्रियं रिपो भग्र पदं ३, ५, ५
पवस्व देववीरति ९, २, १; सान. १०३७ पाग्तं भा वो अन्धस ८, ९२, ९; साम. .१५५; ७१६
पवस्व देवायुषग्‌ ९, ६२, २२; साम, ४८३१ १२२५ पान्ति भिश्रावरुणाववथात्‌ १, १६७, ८
परव्व सष्ुमत्तस इनाय ९, १०८, १; साम. ५७८; ६९२ | पारावतस्य राविपु <, ३९, १८
एवस्य वाचो अच्रियः ९, ६२, २५; साम. ७७५ पाद्वणः प्रस्कण्वं €, ५१, २
एवस्व षाजसातसः ९, १००, ६; सास. १०२९ एावकया यश्चिन्वया ६, १५, ५} वा. य, १७, १०; तै. प.
पवस्व वाजसरातयेऽभिविश्वानि ९, १०७, २३} साम, ५९१ ४,६,१,२
एदस्व वाजसातये चिग्रस्य ९, ४३, ६ पावक्वचीः श्ुक्रवचीः १०,१४०,२) साम. १८१७१ वा. व,
एषल्व विश्वचर्यणे ९, ६६, १२, १०७; तै. से. ४, २,७,३
पस वृब्रहन्तमोक्थेभिः ९, २8, ६१ साम. ९६६ पावकशोदे ठव हि क्षयं २, २, १६
पादका गः सररूदषी १, ३, १०; साम. १८९; वा. च.
पवस्य पृष्टिमा सु नो ९, ४९, ११ साम. १४३५
एवस सोम क्रतुविनू ९,८8, £< २०, ८8) ते. प्रा. २, ४, ३, १; नि. ११, ९६
पवशसोम ्वछते देक्षाय ९,२५९.१०) साभ. ६३०,१३६२ पावमानीर्यो भध्येति ९. ६७, ३९; साम. १२९९
पवस सोम दिष्येषु ९, ८६, २२ पावीरदी कल्या चित्रायुः ६, ४९, ७; ते, स, ४,१,१११२
एव्व सोम देववीतये ९, ७०, ९ एावीरवी ठन्यतुरेकपाद्यः १०, ६५, १३, नि. १२, ३०
पाहि गायान्धसो मदे €, २३, ४; साम. २८९
सस लोभ युक्षी घुर ९, १०९ 9\ सम्य, ४३६
एवल सोम सथुमो ९ ९९, १३॥ सान. ५३९ पाहि न इच्छ सुष्टव १, १९९, ११
एवस सोम सन्वयन्‌ ९, ६७, १६) रःय. १८१० पाष ने प्न एकया ८, ६०,९} साभ, २8; १५४४,
वा. य. २७, ४२
पदस्छ सोम मष्ान्ससयुदः ९,१०९.२, १. ४९९; ११४१
पाषि नो भच पायुभिः १, १८९, 8 `
पषस्डाद्गयो सदान्यः ९, ५९, २
पाहि नो भन्ने रक्षसः पाहि १, २९, १५
पदस्येन्दौो पवमानो ९, ९६, २६
पाहि नो अपे रक्षसो भुष्टात्‌ ७, १, १३
पथष्वष्दो कषा सुतः ९, ६१, २८; सास. ४७१; ७७८
पाष विश्वस्माद्रक्षसो ८, ६०, १० साम. १५४५
पथिघ्रं घे विववं ९, ८३, १, साम, ५६५; ८७५; चै, भा, पिता य्वानामसुरे ३, ३, 8! नि. ५, २
१, ११, ९, ताण्ड्य ब्रा. १, ९,८
पिता यस्स्वां शुहितरं १०, ६१, ७
पिश्रयन्व; परि वाचं ९, ७३, ३ तै, भा, १,११, १; नि. पितु! प्रस जन्मना १, ८७, ५
१२, १२ पितुं खोषं महो १, १८७, १} वा, य. ३६, ७) नि.
पविग्रेभिः पवमानो ९, ९७. २४ ९, २५
पवीतारः पुनीतन ९, 8, 8, साम. १०५० पितु्लो न वम्तुमिस्‌ १०, १७२, २
ष्यं नः सोम रक्षति १०, २५, ६
पितुनं त्रः सश्चतो ८, १९, १७


पद चिघ्रा सुभगा १,९२, १२


पिहनं पुत्राः कतु १, ६८. ९
पश्रारुरखा्ुधराव्‌ १०, ८७, २११ थव, <, ३, २०
ग 4 श १ ॥
प्यरस्पस्या सविधि १०, १२४१२
पश्चा लयायुं गुट १, ६५, १ पितेव पुत्रमविभः १०, ९९. १९
पठा यश्पश्ना वियुठा १०, ६१, १९ पितरे चि्कुः सदनं समसे ३, ३१, १९
, ५} अथष. ९, ९, 8
पाडः ष्छामि मनसा १, १६४ पि्म््पो मरुवः सुदान .१, ६8, ष; तै. से. ३,१,११,७
पात्रा स्थन देवा €, १८, १५ पिपत नो भदिती राजरुत्रा २,२७१ ७
१। साम. ९८७
~~
~~~ प्रातं नो त्रा पायुभिः ५, ७०, पिपत मा चषटतस्प १०, ३५, ८
साम १६५९
पावा शशा सुतं ८, २, २९१


ग्देषु-मन्द्राणास्‌
[७] \
पिपीमे घंछभ्ो न 8 २९, ८ घुलरेा नि वर्तय १०, १९, ए र
पिप्रीहि देवा उशतो १०,२,१; कै. ४,२,१३,४; दे.त्रा. पुनरेहि ्वाक्पे १०, ८६, २१; भय, २०, १२६, २१
द ष) ७, प; 8, १९१, 8 नि. १२, ८
पिबतं सोमं मधुमन्त ८, ८७, 8 पुनदीय व्रहाजादां १०, १०९१७; ध्व. ५, १७, ११
पिवतं घर्मं मघुमन्वम्‌ <, ८७), ९ छन्नैः पिरे सब्यो १०, ५७, ५; षा. य, ३,५५} तै, स,
पिबतं च तृप्णुत च €, ३५, १०
पिवण्ति मित्रों भवमा €, ९8, ५} साम. १७८६
१ -) १) ३

ुनन चसु यिषी १०, ५९, ७


पिबर्घस्य विश्वे देवालो ९, १०९, ९५
णुने चक्षुः पितरा युवाना &, ३६, ३
पिय खवधेनवानां ८, ३२, २० एनं हेवा जदयुः १०, १०९, 8; सयव, ५, १७, १९
पिदा रवस्य गिवेणः ८, २, ९६; साम. १३९३
युनादा उध्चखाधनं ९, १०४, ३१ सास, ११५९
पिबापिबेदिन्द्र शूर सोमे मन्डन्तु ९, १९, ११
"| एनादि से परितं ९, १, ६; दा.य. १९. ४। तैस.
पिवापिषेदिन्द्र शर सोमं सा रिषण्यो १०, २९, १५
पिबा धेस तव घा सुतासः ३, ३६, ३ १,८, २९, एतै, घा. २,६,१,९
परिषा सुतस्य रसिनो ८, ३, ९; साम. २३९; १४९१ पुलाष दम्टका सर (०! स्वं घसूनि०) ९, १००, २
दनान दृष्डुवा सर (°! श्षन्‌०) ९, ४०४ ६
षिवा सोममभि यञुम्रतः ६, १७, ९
षिवा सोममिन्द्र मन्दतु ७, २२, १; साम, ३९८; ९२७; घुमान दरम्द्वेषां खर्व ९, ६8, २७
अथर्व, २०, १९७, १; तै. स. २, ४, ९४, पुनाणः करशेष्वा ९, €, ६! सास. १९१८३
पुनानः सोम जागृविः ९, १०७, ६ साम. ५१९
परिषा सोमभिस्र सुवानसू १, १३०, २
पिवा सोम मदाय कं ८, ९५, ३ षनानः सोम धारयापो ९, १०७, ९; साम. ५१९१; ६७५
पि्ा सोमं महत १०, ११६, १ पुनानः सोम धारयेन्दो ९, ६३, ८
पिवेदिनर मरूससा €, ७६,९ युनानश्वमू जनयन्‌. ९, १०७, १८
पिशङ्गश्रष्टिमम्श्णं १, १२३, ५ षुनानासश्वमुषदो ९, €, २; साम. ११७९
पिशर्गरूपः सुभरो २,३, ९। तै. सं. ३, १, १९, २ सुनाने तग्वा मिथः 8, ५६, ९} साम. १५९७
पीपाय धेनुरदितिः १, १५३. ३ छुनानो लक्तमीद्भि ९, 8०, १; साम. ४८८ ९२४
पीपाय स श्रवसा सर्वषु ६, १०, २- घुनानो देववीतय ९, ६४, १५; साम, ८४१
' पीपिवांसं सरस्वत ७, ९६, ६; तै. सं. ३, १, १९, २ पुनानो याघि इयतः ९, ४२, २
पीवानं मेषमपचन्त १०, २७, १७ घुनानो रूपे धष्यये ९, १६. ६
पीवोभर् रविषः ७,९१.३; वा. य, २७, ३३} ते. ब्रा, पुनानो षरिवस्कृषि ९, ६8, १७; साम. ८४९
२, ८, १, १ सुनीषे वामरक्षसं मनीषां ७, ८५, १
पीवोभश्वाः छबद्रया 8, ३७, ४ छुरमौ एनं तजुढ उच्‌ १०,११०४२; अधे, १०,७; ४१-४४
सुत्रभिव पितरा १०, १२३१, ५; भथर्व॑.२०,१२५.५; वा.व. षुरः सथ इत्थाधिये ९, ६१, २3 साम. १२११
१५, ३४; २०, ७७; ठै. ना. १,४, २, १ धुरर शिक्षतं वच्रशखा १, १०९१ €
पुत्रिणा सा ङमारिणा ८, ३९१, ८ 3 घुरं न ष्णवा ङ्ज ८, ७३ १८
शत्रो न जातो रण्वो ९, ६९, ५ सुराचचे बुरितेच्यः €, 88, ३०
नः पर्नीमक्नरदाव्‌ १०, ८५, ६९} भवं. १8, २, २, पुसणमोकः सश्वम्‌ ३, ५८, &
नि. 8, २५ राणां अनुवेनन्तं १०, १२५, २
पुनःपुनजोयमाना १, ९२, १० षुराणा घां वीयौ १०, ३९, ५
घुनः समम्यद्धिततं २, ३८, 8; नि, 8, ११ षुरां मिन्दुयुवा कविः १, ११, 8,
साम. १५९, १९५०)
पुनमनु मां देवजनाः ९, ६७, २७} वा.य. १९.३९ ते. ना, ख्य भ्रा. १४, १९, ३
१,४,८,१; २,६.३४ सुरा यस्ूरस्षमसो भपीतेः १, १२१, १० ्
खुमरेखा नि वरतन्वाम्‌ १०, १९, १ रा सवाघादभ्यावरृत्सव २, १९, ८ 4।
1८९५) चणानुफमसूली ।
=£ त द्ध
रीस्प सो घन्नवः ‡ ३३, २२, 8;४ वा, य, 5१२, ५०; ते. स. |पूर्वामनु प्रदिशं याति ९, १९१, २; साम. १५९९१
परीष्धा
७, २, 8, ३ प्वामज प्रयति १, १२६, ५
षुरड्कसानी हि दामदाशव्‌ 8, ४२, ९ पूवां विश्रखाञ्युवनाद्‌ १, १२३, २
षस््रा विद्धि वां नरा ८, ५, १६ पू्भिि वुदरािम १, ८६, ६; तै. स. 8, ३, १३, ५
षर्व हि सच््छसि ८, ११, ८; ४३, २१; साम. ११९७; पूर्वीरस्य निप्िघो ३, ५१, ५
वै. बा. २,४,8४.४ पूवर शारदः शश्चमाणा १, २७९, १
इड स्वा दुा्वान्दोचे ९, १५०, १; साम. ९७; नि. ५, ७ पूवरस रातयो १, ११, ३; साम. ८९९
शुषप्छा भञिसन्तः ५, ५७, ५ पूर्वीरुषसः दरद्‌ ४, १९, ८
सुदररिषा च ऊतये €, ५, 8 पूर्दीश्चिदिः स्वे तुविष्ाम ८, ६8, १२
अडमण्द्रा ुरूवसू €, <, १२ पूर्वी द्द्रोपसातयः €, ४०, ९
इर एवेदं सर्व॑ १०,९०.२; साम. ६१९} गथव, ९,६,९; र्ये शर्धं रजतो १, १२४,५
बा.य. २१.२। तै, भा.३, १२, १ पूतो दैदा भदत १, ९४, ८
धुख्छुघस्य 'शामभिः ३, २७१ 8; अथष. २०, १९, ४ पुष्यं होतरस्य नो १, २९,५
ऽर हि बां एर्थुजा ६, ६३, €; नि. ६, २९ एणं न्वजाश्वं ६, ५५, 8
एरुषवं एरुहुतं ८, ९२, २; साम, ७१४ पण्डते ठे चङ्मा ३, ५२, ७
पुरषे वः इरगूतैः ६, ३४, २ पण्यते मरत्वते १, १४२, १२
षुरूणि दरो नि रिगति १, १६८, 8 पूषन्तव ब्रते वयं ६, ५४, ९; अध्व. ७,९, ३: वा. य,

पुरूणि टि स्वा सवना १०, ८९, १६


३४, ४९; तै. त्रा. २, ५,५,५
घुरूण्यप्न पुरुधा त्वाया ६, १, १३; ति. प्रा. ३,६, १०,५ एूष्रनु धर गा इहि ६, ५8, ६
धुरूषमं रूण स्लोतूणां ६, ६५, २९ ४ पूषा गा अन्वेतु नः ६, ५8, ५; तं. स.४, १, १९१, २;
७४९; यथव. तै. घा. र, 8,९,५
छुरूषमं पुरूणामीशानं १, ५ ९; दासः
२०, ६८, १२
पूदा स्वेवङ्ष्यावयतु १०, १७, ३; नथव. १८, २, ५8;
तै. या. ६, १,११ नि. ७, ९
छर य त्र सम्स्युक्था ५, ३३, £
दुरूरयो मा खया १०, ९५ देष; एत, त्रा, १५. ५.१,९
पूषा स्वेतो नयतत १०, ८५, ए; मथव, १8, १, २०
पूषा राजानमाषणिः १, २३, १४
षुरूरणा विखथस्वि ५, ७०, ११ साम. ९८५ पूषाविष्णुषैवनं मे, ५8, 8
षसः दर्पास्यश्चिना दष्टाना १, ११७१ ९ पृषा सुबन्धुिव ६, ५८, 8\ तै. प्रा. २, ८, ५, 8
षुरोगा ल््दैवानां १, १८८, १९१
पूदेमा भाशा अनु वेद॒ १०, १७, ५; अयत्र, ७, ९, २;
इरोधिषी घो अन्धसः ९, १०१० १; साम. ५६५1 ६९७ तै.बा.२,४, १,५; तै. भा, ६,१,१
घुरोखा अने पतः ३, २८, २; नि. ६, १६ पूर्णश्चक्रं न रिष्यति ६, ५8, २
घुरोव्ग इन्तवैशो ७, १८, ६ पृक्षप्रयजो इविणः ३, ७, १५
रोकं यो रमे सोभ ८, ३१, ९ क्षस्य शट्णो अरुषस्य ६, ८, १
छुरोकाशं सनश्रुत ३, ५२, ४ क्षे ठा धिश्वा यवना २, ३४, 8
सुरेकाशं च नो घसो २, ५२, ३१ ४, ३९, १६ षको वपुः पितुमानू १, १४१, २
षुरोखाशं नो द्धक €, ७८» १ णुष्छामि स्वा परमन्तं १, १६९४, ३४} भयव, ९,१०,१३१
पुरोकाश पखत्यं २, ५९, र्‌
वा. य. २३, ६१
शुर चो मन्दरं विस्यं सुर ६, १०) १ पृच्छे तदेनो वरूण ७, ८६, २
शष्ट रण्वा क्षिविनं १, ६५, ५ परणीयादिश्चाधमानाय १०, ११७, ५
सुष्वारक्षमे अभियोगे ५, २७, ५ सूयक्रायन्प्रथमा १०, ४8, ६ भयव, २०, ९8, ६; नि.
शप्र चरतो१०,८५.१८; भयव, ७,८१,१; १३.२.१९) ५, २५
१९६, १, २३; तै. ता. २,७१ ९९, २८९, ३ छषुपाजा भम्यो ३, २७, ५) तै. मा ३, ९, १३
पूरवापुषं खुहवं परर्णं ८; २२, २
ˆ '्ग्वेद-मम्त्राणाम्‌

करदा बहुका ६, १९, १


णू रथो दक्षिणावा १, ९९६, १
प्रदाङ्सादुयैजलो गदेषणः <, ६७, ९५
एषदु छवामरूतः षश्च १, <९, ७; वा. उ. १५, २०७
पृषध्रे मेष्ये मातरिश्वनि €, ५९, २ सहि रण ९, ६६, १३
णृष्टो दिवि घाय्यक्मिः ७, ५, 2 यै १०, १०४. ५
पृष्टो दिवि पृष्टो षिः १, ९८, २} बा. य. १८.७४१ वे.सं. प्रणु खं दिप्रमच्देरेषु खां ५, १, ७
९, ५, ११,१। वै. तरा. २, १९, ६, ठ प्रमेवारं वस्यो भख्छा €, १६, १०; णथवे, २०, ४६, १
पोर चिद्धभुवभुठं ५, ७8, 8 भ्र णो देवी सरस्वती ६, ६१, 8! तै. स. १, ८, २९,१
पौरो जश्रस्य एर्द्‌ ८, ६१, ६ साग, १५८७; जयद, श्र णो धन्वस्वि्दुवो ९, ७९, ₹
२०, ११८, ₹ भ्रत आाक्षवः पवमान ९, ८६, १
यर कथुभ्यो दूतभिव ४, ३३, ९ प्र ष्ठ आादिनीः एवमान ९, ८६, ४; सास. ८८६
प्र छविर्हुबदीतये ९, २०, ११ सास. एद्‌८ भ्र ह्र एष्यौणि १०, ११२, <
भर कारवो मनना ३, ६, १; ते, भा. २, €, २,५ भ्र ते विविक्िमि ९, १६७, ७ ५
म्र काम्थजुशनेव ९, ९७, ७; खास. ५९४; १९१६ भ्र त्च यथ शिपिविष्ट ७, १००, ५; स्मश्न.१६२६) वै.
२, २, १२,५; नि. ५,९ प
मर कृतान्युजीपिणः €, ३२, १
भर छृष्टिहिव शूष एति ९, ७१, ए भ्र तत्ते जघ्ा रणं श अत्‌५
भ्र केतुना शृता यास्यल्िः १०, ८, १; दाम. ७१, पचै. श्र वबुहुःीमे यवानि १०१ ९३,
१८, ३, ६५; तै. मा. ६, ३, १ श्र वद्धिश्छु स्वदते ९, १५९, २ खयरव, ७, २६, २-१३।
पर रोदा धायसा ७, ९५, १ 8. भा. २,४,३, ४ नि. १, २९
भ्र गायताभ्यर्चाम ९, २.७, 8\ खाम.५३५ शर षदवोददं भष्वायि १, १९९, ६; नि. १०, ४२
भ्र गायत्रेण गायत २, ६०, ९१ श्र घमिण्णरः नण्ीमहि ८, ६,९
भर घा न्धस्य मष्लो २, १५, १ अ वथ्दर नच्चसीं १, १४१३, (.

भ्र चके सहसा सष्टो ८,४,५ श हष्यसो ममखर्दिव तुरस्य ५, ४३, ९


भ्र चर्षणिभ्यः पलना० १, १०९, ६} ते. स. ४,२,११, १ श्र कौ जग्निव॑मसव्‌ 8, ५, 8
भ्र चित्रमक गूणते ६, ६६, ९; ते. सं, 8,१११.३१ षेव. भ्र वार्याः पवरं १०, ५९, १
प्रति देवः प्रथमा अघ्नन्‌ ७, ७८ १
२) 1] ५) ५] नि. ३, २१
प्रति घोराणामेतानाम्‌ १, १९९, ७ ध
प्रचेतसं स्वा कवे €, १०२, १८
प्र ष्यवानाज्जुजुरुषो ५, ७४, ५ प्रति चक्ष्व वि चष ७, १०8, एष; धधे, ८8
प्रजानन्ति वव योनिं १२०, ९१, 8 ते एक ८, ५६, १
भ्रजापतिमष्यमेवा १०, १६९, 8१ वै. स. ७, 8, १७, ए तध ए १९०१ सान, १९; न, १०, ५१
श्रजापते न स्वदेतानि १०, १२१, १० भयदं. ७, ७९, 81 प्रति स्वा दुहितर्दिवः ७, ८१, १
८०, ३; वा. य, १०, २०; `३१९, ६५} वै. ह. भ्रषि एवा ्ुममसो ७, ७८, ५
१,८, १४, २१२,२,५. ६; वै. ता. २, ८, १,२। प्रवि स्वा शवसी वदत्‌ €, 8५, ५
३, ५, ७, १} नि. १०३ ४३ भ्रचिस्वा स्वोभेरीर्ते ७) ७६, ६

प्रजाभ्यः पुष्टिं विभजत २, १३, 8 अहि ुवानामरूषासो ७, ७५, ६


प्रजातस्य पिप्रतः <, ६, २, साम, १२३०९} भय, प्रवि धाना मरत ३, ५२, ८
२०, १२३८. २ प्रवि न स्तोम स्वष्टा खेत ७, ३४० २१
प्रति भवाणमखुरल्य विद्वान्‌५,8९, २
मवि भ याही मीढुषो नृ १, १९११ ९
श्रजावता वचसा १, ७६, 8
भ्जावसीः सूयवसं ६, २८, ७; जय. ४, २१, ७ ते, त्रा.
२,८,८, १२ रति भराश्यौ हतः ८, २१ ६
[ <° ७ |] वणानुक्रमस्‌ची ।

1
प्रियतमं रथं ५, ७५, १; सान. 8१८; १७४३ भ्रते सोतार ओण्योः ९, १६, १
अविप्रवाणि वतयते १०, ९५, १३ भ्रस्नं रयीणां युनं द, ४५, १९
भ्रति भ्रा जदक्षत ४, ५२, ५ भ्रं होतारमीढ्वं ८, ४४, ७
प्रि मे स्तोममदितिजग्‌ ५, ४२, २ प्रत्नवञ्जनया गिरः €, १३, ७
प्रति यस्स्या नीया दर्शि १, १०४, ५; नि. ५, श्रसनान्मानादध्या ये ९, ७३, ९
भ्रति यदापो जदध्रं १०, ३०, १३ मनो हि कमीच्यो अध्वरेषु €, ११, १०; ने.ला, ०,२३.९
भ्रति वा एना नमसाहमेमि १, १७, १ प्रत्यप्निरषसश्चेकितानो ३,५,
भरति वां रथं चपती जरध्यै ७, ६७, १ प्रत्यभ्निरषामग्रम्‌ ४, १३, ?
भ्रति वां सूर उदिते मित्रं ७, ६९, ७; साम. १०६७ परद्यश्चिर्षसो जातवेदा £, १४, ?
भ्रवि वां सूर उदिते सूक्तेः ७, ६५, प्रव्यञ्ने मिधुना १०, ८७, २४
रति वो दृषदज्जये ८, २०, ९ भ्र्यनने हरता हरः १०, ८७, २५; साम, ९५; नि. ४, १९
अति श्चुताय वो धृषत्‌ €, ३२, ४; नि. ५, १६ ्र्यड्‌ देवानां विशः १, ०, ५; भर्व. १३, २, २०१
भ्रति षीमषिर्जरते समिद्धः ७. ७, २ २०, 8७, १७; नि. १२, २४
भ्रति छटोमग्ति सिधवः १, १६८, € परत्यश्चमकंमनयन्‌ ?०, ?५७, "1 भर्त, २०, ६३, ३;
भरति प्या सूनरी जनी 8, ५२, ९; साम. १७९५ १२४, ६
भति स्तोमेभि्पसं वरिष्ठाः ७, ८०, १ प्रल्य्चीङ्दादस्या १, ९२, "4
भरति स्पशो वि सज 8,४,३; वा.य. १२, ११४ तै. स. प्र्र्धियंज्ञानां १०, २६, ५
१, २, १४, ९ भले पिपीषते ६, 8२, १; साम, ३५२; १४४०; तै.ब्रा.
भरति सरेयां तुजयचचिरेषैः ७, १०४, ७; भयव, €, ४, ७ २, ७, १०,६
भतीचीने मामहनी १०, १८, १४ भ्रत्यस्म धेणयो दद्र १०, १४२, "
भरतु द्रव परि रोष ९, ८७, १। साम. ५२३; ६७७ | भ्रु भवृहपीयती ७, ८१, १ साम, २०३; ७५९ ते,ब्ा.
भर तुविुश्नस्य स्थविरस्य ६, १८, १२ ३, १ २, १

भ्र ते शद्षयोऽच्निभ्यो बरं ७, १,४ भ्र्वक्षः प्रतवसो १, ८७, १


भते जघ्ने ्टविष्मतीं ३, १९, २ भ्र ष्वा वृतं बरृणीमे १, ३६, ३
भरते भश्नोतु ङक्षयोः ३, ५१, १२; साम, ७३९ भ्र ष्वा नमोभिरिन्दव ९, १६, ५
} भ्र ते भ्या उषसः १०, २९, २; अथर्व, २०, ७६, २ वरुणस्य ०,८५.२४; अध्व, १६४,१,१९४५८
प्रष्वासुन्वामि
भ्रतेश्ठिवोन बृष्टयो ९, ६२. २८ प्रथमं जातवेदसम ८, २३, २२
भ्र ते धारा अल्यण्वानि ९, ८६, 8७ प्रथमभाजं यशसं वयोधां ६, ४९, ९
श्रथमा हि सुवाचसा १, १८८, ७
भ्र ते धारा शसश्वतो ९, ५७, १; साम. १७३१
श्रथश्च यस्य सप्रथश्च १०, १८१, १
भ्र ते धारा मधुमतीः ९, ९७, ३१; साम. ५३४
प्रथिष्ट यस्य वीरकर्म १०, ६१,
भरते नावं न समने २, १६,७
भ्र ते पूवांणि करणानि विप्रः 8, १९, १० प्रथिष्ट यामन्प्रथिवी चिदेषां ५, ५८, 9
श्रदक्षिणिदमि गृणन्ति २, 8३, १
भरते पूर्वाणि करणानि वोच ५, ३९१, ६
भरते वह्‌ विचक्षण 8, २२, २९ भ्र दालुदो दिग्यो दानु ९» ९७, २३
भ्र दीयितिर्विश्ववारा ३, 8,३
प्र ते मदासो मदिरास ९, ८६, २ ¢
भ्र देवत्रा ब्रह्मणे १०, ३०, १
भरते महे विदये दसिषं १०, ९६, १; भयव. २०,३०,१; 8
तै. णा, २,४, २, १०; ३, ७, ९१ ६ भ्र देवं देववीतये ६, १६, ४११ तै, स. ३, ५, ११,
प्रते यक्षिप्रत दयम १०,8, ९ तै. स. २,५, १९, ४ भ्र देवं देभ्या धिया ०, १७६, २; ते. स. २,५, ११, ९
भ्र ते रथं मिधूङ्ृतं १०, १०२, १ भ्र देवमच्छा मघुमन्त ९, ६८, १; साम. ५६३
१५१७
भ दैवोदासो अभिः <) १०३, २; साम. ५११
प्र तेऽरणुद्ररूणो यातवे १०, ७५, २
श्रते वोचाम वीर्या 8, ३२, १ प्र चावा यजञैः एथिवी ऋगाषुभा १. १५९, १

ऋ° १९४
शरसवेद्-प्न्त्राणाम्‌ [ ८९ [4 1

श्र द्यावा यज्ञैः परथिवी नमोभिः ७, ५३, ९ भ्र बाहवा दिद्धतं ७, ६२,५; धा. य. २१.९; तै. त,
£
श्र ुक्नाय श्र दावसे €, ९, २०; सयर्व. २०, २४२, ५ १, €, २९१ ३; ते. बा. २, ७, १५, ६} ८, ६,७
श्र धन्वा सोम जागृविः ९, १०६, ४8; सास. ५६७ | श्र ुघ्न्था उ ईरते ७, ५६, १8; ते. व. 8, ३,१३, ९
भ्र धारा भस्य छुष्मिणो ९, ३०, १ | प्र दोघयोपः प्रणतो १, १२४, १०
ग्र धारा मध्यो भच्रियो ९, ७, २६; साम. ९९२९ | ग्र बोघयोपो भश्निना €, ९, २७; धथ, २०, १४२, ९
भ्रनः पूषा चरथं विश्वदेष्यः १०, ९२, १३ भ्र नरद्वाणि नभाफवद्‌ €, ४०, ५
ध्र नभ्यसा सहसः सूरं ६, ६, १ भ्र ब्रह्वाणो अद्धिरसो नक्षन्त ७, ४२, ९
प्र निश्नेनेव सिन्धवो ९, १७, १ भ्र येतु खदनादवस्य ७, ३९, ९
श्रु यदेषां मिना १, १८६१९ । प्रसक्ते दुमेतीनां €, ४६, १९
श्र जु वय सुतेया ५, ३०,३ | प्रभ्गी शुरो सघवा ठुदीमधः ८, ६१, १८} साम. १६५१
भ्रमता रथं गम्यन्ते ८, २, ३५
भ्रु वोचा सुतेषु बां ६, ५९, १ भ्र भूजयेन्तं महां १०, ४९, ५ सास, ७४
थ नूनं जातवेदसं १०, १८८, १; नि. ७, ९०
म्र नूनं जायतामयं ६०, ६९, € भ्र श्रातृत्वं सुदारवो ८, ८३, €
भ्र नूनं घावत षष्‌ <, १००; ७ भ्र मदिष्ठाय गायत ८, १०२, €; साम, १०७, <<
१५, १
भ्र नूनं ब्रह्मणस्पतिः १, 8०, ५; बा. य. ३8, ५७ प्र मेदिष्ठाय बृहते त १,५७, १; सथर, २०,
्च॑ता १, १०१, ई; साम. ३८०; नि.
श्रू महित्वं दूषभस्य १, ५९, ६, नि. ७, २३ प्र मन्दिने पितुमद
भन्‌ स मतेः शवसा १, ९४, ९३ ४, ९४
प्र नेमस्िन्द्ष्ये १०, ४८, १० प्र मन्महि शवसानाय १, ६२, १; वा. य. १४, १६
श्र नो यच्छत्वय॑मा १०, १४१, २; मथव. ३, २०, ३; प्र मातुः प्रतरं युद्धं १०, ७९, ३; नि.५,१
श्र म्रा रिरिचे ३, 8६, १
वा.य, ९, २९; षै. से. १,७, २०, २
भ्रमा युधुचरे भ्रयुजो १०, ३३१ ६
शरपये पथामजनिष्ट १०, १७, ६; णथवे. ७,९,१ ते. मा.
भ्र मिन्रयो्वरूणयो ७, ९६, १
२, ८, ५,९ १५५
भ्र मिन्राय प्रार्यम्णे ८, १०९, ५! साम,
प्र पवेतानाुशती उपदया ३, ३३, १९ नि- ९, ३९ प्रमे नमी साप्य १०, ४८, ९
प्र पवमान धन्वक्षि ९, २४, ३; साम. ९६३ श्रे पंया देवयाना ल््रन्‌ ७, ७६, २
श्र पश्त्यामदितिं सिन्धुम्‌ 8, ५५, ३ श्रमे विवि भविदन्‌ ३, ५७, ९
तर पीपय बृषभ जिन्व वाजानद्ने ३, ९५, ९ श्रय ्रारः शितिपृष्ठस्य ३,७, १
भ्र घुनानस्य चेतसा ९, १६, ४ भ्र यं राये निनीषति €, १०२, 9; साम. ५८
श्र पुनानाय वेधसे ९, १०३, ९; साम. ५७२ प्र यक्घ एतु ेरवो न सिः ७, ४३, २
प्र पृताखिग्मशोदिपे ९, ७९, १० प्र यक्त एत्वानुषक्‌ ५, २६, ८
६ र
भ्र पूर्वजे पितरा नम्यसीभिः ७,५३,२; तै, स. ४,१,११,४; प्रयज्यवो मरतो आआजद्टयः ५,५५१. , 8,३३,४; तै,
ठे. तरा. २,८,8,७ सूरयो १, ९७9, 8; भयव
भ्र यत्ते अन्ने |
श्र पूषणं इृणीमष्े ८, 8, १८ ६, ११, १ ट
, 8 ह ध
श्र प्यावश्छ प्र स्यन्दे ९, ६७, २८ भ्र यत्पितुः परमान्‌ १, १४१
प्रभ् क्षयाय पन्यसे ९, ९, २ साम, ९३७ भ यर्छिन्षवः प्रसवं २, ३६, ६! मथव, ४,३३४५१ ते" भा
भग्र पूष्णस्तुविजातस्य २, १३८. ९ भ्र यदः सदसख्वतो १, ९७, ५;
रप्र वल्ि्ुभ ८, ६९, १; साम. ३६० ६, १९, १
्र्ायमभिर्भरतस्य ७, ८, 8} बा. य. १२, ३४६, तै. सं. भ्र यदिष्या परावसः १, ३९, १ ~

२,५, १२, ४; ४,२,३,२्‌' ६


भ्र यदित्था महिना नृभ्यो १, १७३, ४. ३३, ३ धिः"
भ्र यन्द दषा १, ९७, ३; भयव,
भ्रभरा वो भस १, १२९, €; नि. ६, ४
~ प्र यञ्नवे दृषभाय २,३३, ८ ६, १९, १
वर्णानुकमम्‌ची ।
भ्र यद्येष एषतीरषुरष्वं १, ५, ५ पान्तमन्धसो १, १५५, १
प्र यदसि ममिर्षं८, ७, १ : शसाम्यदुहः ८, २७, १५
प्र यद्वषटध्े मदत: १०, ७७, ६ पर वः शय पुष्ये १, ३७, 8
प्र यद्ये सिना रथस्य १, १८०, ९ भ्र वः ञयुक्राय भानवे ७,४, ९ वै. ब्रा, २,८,२,३
प्र यद मिण्रावक्णा ६, ६७, ९ श्र वः सखायो नग्नये ६, १६, २२
प्र यन्तसिष्परि जारं ?, १५२, प्र वः सतां उ्येष्टतमाय २, १६, ?
भ्र वान्ति यज्ञं विपयन्ति बिः ७. २९, २ प्रवता हि क्रतूनां 8, ३१, ५
प्र यन्तु दाजाछ्व्रिदीनिः २, २६, £ भ्रवत्ते अपने जनिमा १०, १४२, २
प्र यमन्तकषस्षवासो १०, ४२, ८ सयवं, २०, ८९, ८ प्रवश्वतीयं प्रथिवी मरुद्रथः ५, ५४, ९
भ्रसाः धिते सू्ंस्य १०, ३५, ५ भ्रवचामना सुदता रथेन १, ११८, ३
भ्रया्नोषे श्टगवाणे १, १२०, ५ श्र वतय दिवो भदमाना्ेत्र्‌ ७,१०४,१९; धयर्व, ८.४, १९.
भरवाचाग्ते भनुपाजां्ठ १०, ५१, €; नि. €, १९ प्र व स्पठक्रन्स्सुवि ५, ५९, १
भ्र या क्ििसादि खगैलेत 9, १०४, १७; सधक, ८,४.९७ भ्र बां रथो मनोजवा इयर्ति ७, ६८, ३
प्र लातत कीभमाङ्भिः १, ३७ १४ श्र वां शषरदवान्दृषभो १, १८१. ३
प्र॒ राभिर्याक्षि दाश्रंसम्‌ 9, ९२,३; वा, य. २७, २3; प्रवांसमित्रावर्णादृतावा ७, ६१,२
ते, स. २, २, १२,७ प्र वां खोमा सुडृक्तयो ८, <, २२
प्रया महिद्धा महिना ६, ६१, १३ भ्र वाचमिन्दुरिष्यति ९, १०, 8; साम १४५१
प्रषु वाचो लप्रिषो ९, ७, ३; साम, ११३० प्र वार्यं वचसः ४, ५, €
भर युञ्जती दिव एति बुवाणा ५, ४७, १ शर वाष्पं शश्चषा वीयं तत्‌ २, ३३, ७
श्रये शाघो न भूर्णयः ९, 8१, १: साम. ४९९; <९२ प्र वाजर्भिवुरिभ्यति ९, ३५, £
भ्र मे गृहादममदुस््वाया ७, १८, २६ नि, ६, ३० भ्र वाता एव वोधष १०, ११९, २
भ्रये जाता महिना ५, ८७, प्र बाता वान्ति पतयति ५, ८३, 8} तै. भा. 5.६,
प्र वां दसाखश्रिनादवोचं १, ११६, २५
प्रये दिवः ष्रथिध्या न १९, ७७, ३
दिवो गृहतः शण्बिरे ५, ८७, २ भ्र षां निचेरः कुङ्हो वरा १, १८१, ५
प्र वामन्धांसि मचान्यस्युः ७, १८, २
धामानि पूम्यौण्यद्ा 8, ५५, २
प्र वामर्चन्सुकिथिनो ३, १२, ५; साम. १५७५; १७०३
सिषं प्रा्यमन १०, ८९, ९
प्र षामवोचमश्विना ४, ४५, 9
अ 2”
3

4 <” से यन्प्वेये ५, ५२, १६
>
द,
+
भर वामश्नोतु सुष्टतिः १, १७, ९
प्र से ययुरडकासो रया हव ७, ७६, ६ भ्रां महि चवि ४, ५६, 4; साम. १५९६
प्र ये दुभ्य दरंवदानमोदुः ५, ४९. ५ प्र बायुमन्ग़रा दृहती ६,8९,8; वा, य. ३३,५५; ते. भा.
भ्रमे शरुन्सन्ते जनयो १, <, १
१८.११.१५
भ्र यो ननक्षे गभ्योजषा €, ५९, ८ भ्र वावृजे सुप्रया ब्रेथ ७, ३९१ २; वा. य, ३३, ४४;
कक
प्रसोषां मिश्रावर्णाभिरो ८, १०१, ३ नि. ५, २८
भ्र साजा वाचं जनयन्‌ ९, ७८, १
श्र विश्वसामन्‌५, २९,
प्र शबर ययिना यति १०, ९२, ५ भ्र विष्णवे श्यूपमेतु १, १५8, ३
प्र रे श्यति वारं ९, ८६, ३१ भ्र वीरसुप्र विविचिं ८, ५०, ९
प्र ड हृ्तराय बरषटते ८.८९,३; साम.२५७; वान्य २३.९१
भ्र वीरया छवयो दद्रिरे ७, ९०, ?। वा, य. २३, ७०
प्रय हृशट्रायं मादनं ७, ३१, १; पाण, १५२ 9१६
भ्र र उश्चाय्‌ निष्टुरे ८, ३२ २७ | प्र बीरातो प्रभभिबुजः
तवसे तुराय ६. ४९, १९
९, २१. २
प्र पृकोभिस्य २,२९.५ [३
भ्र वेषसे कवये वेच्ाय ५, १५, ९, तै. ना. १,२,१,९
भ्र ष पते सुयुजो ५ 88.४8 ' प्र डेपयस्ति पर्वतान्‌ १, ३२, ५ $ श्रः ०,६,४,३
ड: पाणं रषु परवनो १, १८८. १
कटवेद्-मन्प्राणारम्‌ {९०० ]
प्र चोग्रावाणः सविता १०, १७५, १ ~ | [अनर्मे
स भिव्र मतो नल
जल्तु ३.५,
२, ५९, २३.६.३.४
र तै, स. ३, 8, ह
११,५)
भ्र वोऽच्छा रिरिचे देवयुः १०, ३२,५ नि. २, १३
भ्र वो देवं चित्सहसानमश्निं ७, ७9, १ भ्रसन्नाजं उषेणीनां ८,६,१; साम.१४४; भधरव,२०,४४,१
र वो देवायाभ्नय ३, ९३, ९; आश्व. श्रौ. ५, ९, २१ भ्र सज्जे वृते मन्मजु ६,६८,९
श्रवो धियो मन्द्रयुवो ९, ८8, १७ साम- ११५३ प्र सन्नाजे इृहदु्चा गभीरं ५, ८५, ९
भ्र वो ननियन्त इन्दवो १, १४. ४ प्र सन्राजो अञुरस्य प्रशस्ति
७, ६, १; साम. ७८
भ्र वो मरुतस्तविषा ५, ५8, ए प्रसवे व उदीरते ९, ५०, २; साम. १२०६
प्रवो मष्ीमरमर्बिं छृणुध्वं ७, ३६, ८ ध्र ससाहिदे पुरुहूत १०, १८०. १; तै. स. २,४, ११,४
प्रवो महे मतयो यन्तु ५, ८७, १; साम. ४६२ तै. दा. २,६.९,१; ३,५७.४
शर वो महे सन्दमानायान्धसः १०,५०,१; वा. य. ३३.२३; भ्र साकुक्षे भर्चता गणाय ७, ५८, १
नि. १९१, ९ भ्र सा क्षितिरसुर १, १५१, 8
प्रवो महे मि नमो १, ६९, २; वा, य.-३९, १७ प्र सा वाचि खुष्टुविमैघोनां ७, ५८, ६
भ्र वो महेमहिषे भरध्वं ७,३१,१०; साम. ३२८१७९३; भर स्रीमादिल्यो धसजत्‌ २, २८, 8; नि. १, ७
अथव. २०,७३, ३ शसु गमम्वा धियसानस्य १०,३२, १
भ्र बो महे सहसा १, १२७, १९ प्र खु ञयेष्ठं निचिराभ्यां १, १३६, १
प्रवो मित्राय गायतत ५, ६८, ११ साम. ११४२ प्र सुन्वानस्पार्धसो ९, १०९, १३; साम. ५५३१ ७७8,
प्रवो यक्ञेषु देवयन्तो भचन्‌ ७, ४३, १२३८
ध्र वो यहु पुरूणां १, ३६, १; साम. ५९ प्र सुमेधा गातुवित्‌ ९, ९२, १
ध्र वोर युक्ताश्च भरध्वं ५,8१,५ भ्र सुव लापो महिमानं १०, ७५, १
भ्र वों वाजा अभिद्यवो ३, २७, १; तै. सं. २,५, ७, २ भ्र सुवान इन्दुरक्षाः ९, ६६, २८
तै.ना.३,५,२, १ भ्र सुवानो धक्षाः सहल ९, १०९, १९, साम. ११६०
भ्र वो वायुं रथयुजं कृणुध्वं ५, 8१, ६ प्र सुवानो धारया ९, ३४, १
श्र वो वायु रथयुजं षुरधिम्‌ १०, 88, ७ प्रसु विश्वान्रक्षसो ₹, ७६, ३
प्रशसमानो अतिथिने ८, १९, ८ रसु श्वतं सुराधसं ८, ५०, १; भयव. २०१५१, र
भ्र शसा गोष्तरघ्न्यं १, ३७, ५ प्रसु ष विभ्यो मदतो 8, २६, 8
प्र शन्तमा वरुणं ५,४२, ९ श्रसुषटविः स्तनयम्तं रदतं # 1] ४३} १४

भ्र श्नं आते प्रधमं ४, १, १२ प्र सु स्तोमे भरत वाजयतः €, १००२


श्र शाधांय मारताय ५, ५४, १ ध्रसूतदृन्द्र प्रवला हरिभ्यां २,२०, ६। थय, ३,१)४
भ्र ञ्मण्ठासो वयोजुवो ९, ६५, ₹६ प्रसूतो भक्षमकरं १०, १६७, ४
भ्र शुक्रैतु देवी मनीषा ७, ३४, ९; ते. भा. ४, १७, १; भ्र स्‌ न एत्वध्वरो €, २७, ९
तांश्य म्रा. १,२,९ भ्र सूनव ऋभूणां १०, १७६, हूत
भ्र छ्युनध्युवे वरुणाय ७, <<, १ श्र सू महे सुशरणाय ५, ४२)
भ्र शोष्चुवस्या उषसो १०, ८९, १२ भ्रअ भने ९, ९६, १ साम. ५३२ १
श्र इयातव्राश्च ष्णुया ५,८५२.९ श्र सो न्ने तवोतिभिः ८, १९, ३०। घाम. १०८ १८९५
भर दयेनो न मदिरं ६, २०, ६ वि.स. ३,२१९.१९ ,
श्र सक्षणो द्विव्यः ५,8१,४ प्र सोवा जिरो भध्वरेषु ७, ९२, २
प्र ख क्षयं तिरते ८, २७, १९ भ्र लोम देबवीठये ९, १०७, १२ साम. ५१७।७९७
भ्र सयो भन्ने भष्यष्वम्यान्‌ ५, १, ९; ते. बा. २,४,७,१० भर सोम मधुमत्तमो ९, ६३, ११ 1
ग्र सक्षुखतधीर्तिं १०, &७, ६ प्र सोम याहि धारया ९, ६8६; ७ तान, ११६२
श्र स्ठवध्िरागसा ८, ७३, ९ श्र सोम यादीन्द्रस्य कक्षा ९, १०९, १८
प्र सक्ठ्ठोना सनकावुरोषव्‌ ३, २९, १४ श्र सोमस्य एवमानयो्मया ९, ८१, १
[९०१] -वणानुकमसूची ।
=

म सोमाय
सोमायम्बशववत्‌
व्यश्ववत्‌ ९,
९,६५,
९५,७
७ `== [र्ननणिना ५७०२ इ
|प्रात्यजप्वमयिना ५,७७.२ ना-र०३६२ नि,
ते.्ा.२.४,३.१३; न १२,५
२.
प्र सोमासः साध्यः ९, ३१, १ । प्रातर्यावभिरागतं €, ३८, ७
र सोमासो धघन्विपुः ९, २४, १, साम. ९६१ । प्रातर्यादाणा श्रयमा यजध्वं ५, ७७, १; तै.ा. २४,३,१३
भ्र सोमासो मदच्युतः ९, ३२, १; साम. ४७७; ७६९ प्रातयाकाणा रथ्येद २, ३९, २
प्र सोमासो विपश्चितो ९, ३३, १; साम. ४७८; ७६8 परातर्याग्णः सष्ट्छृत १, ४५, ९
प्सोमो घरति धारया ९, ३०, ४ श्राततयुजं नास्याधि तिष्ठतः १०, ४१, २
भ्र स्कम्भदेष्णा नवजर ?, १६६, ७ ्रावयुजा बि बोधय १, २२, १: तै.सं, २,४,७,१. ते. घा.
प्रस्तुतिर्वां धाम १, १५३, २ २,४,३,१३; नि. १२,४
परसतोक दन्तु राधसस्त इव ६, 8७, २२ भ्राता रलं भावरिव्वा १, २२५, ट
प्र स्वोषटुप गासिषत्‌ €, ८१, ५ भ्राता रथो नवो २, १८, १
प्र स्वानासो रथा इवाद॑न्तो ९, १०, १; साम. १११९ प्रान्यल्मवृहः सुयंस्य ५, २९, १०
भ्र हंसासस्तृषरु मन्यं ९, ९७, €; साम, १९११७ भराव स्लोतारं मघवच्वव €, ३६, २
भ्र रितु वृष्यो २,३०,६ प्राबीविपद्वाच ऊभि ९, ९६, ७: साम. ९४५
भरि ्वा पूषन्‌ १, १३८, २ परविपा मा बृहतो १०, ३४, १ नि. ९, <
प्र हिन्वानास एन्दुवो ९. ६४, १९ प्रासैषदष्वौजा शष्वेभिः १०, १०५, ३
भ्र हिन्वानो जनिता ९, ९०, ?; साम. ५३६ प्रासा ऊजं घृतश्चुतं ८, ८, १६
श्रि रिरिक्ष घोजसा ८, ८८, ५} साम. ३१२ शाख गायत्रमर्चत €, १, ८
प्र होता जावो महान्‌ १०, 8६, १; साम. ७७ शा हिनोत मधुमन्तं १०, ३०, ८
भ्रष्ोपरे पूर्य वचो ३, १०, ५; साम. ९८; ते. सं. प्राख धारा भक्षरन्‌ ९, २९, १; साम. १७६५
प्रास्य धारा बृहतीः ९, ९६, २२
३, २, ११,१
प्र हम्छा मनीषा १०, २६, १ प्रियं घे द्दुवः १०, १५१ २ ते. त्रा, २, ८, €, £
श्राक्तुभ्य इृष्द्रः प्र १०, ८९, ११ भ्रियं दुरे न कम्पं ५, १९, 8
प्राप्तये तवसे भरध्वं ७, ५, ९ प्रियमेचवद्‌श्रिवत्‌ १, ४५, ३; नि. २, {७
प्राप्रये एते यज्ञियाय ५, १२, १ प्रिया तष्टानि मे कपिः १०, <द, ५; घयर्व. २०, १२६, ५
प्ाप्नये वाचमीरय १०, १८७, १; भव॑, दै, ३४, १ प्रिया पदानि पश्वो १, ६७, ६
प्राघ्ममे विश्वशुचे धियं ७, १२, १
प्रिया बो नाम इवे तराणां ७,५६११०; त. सं. २,१,११११
भागुवो नभन्वो 8, १९. ७ प्रियास इत्ते मघवञ्नभिष्टौ ७, १९, ८; यब, २०,२३७, ८ -
१, २९, ७; साम. १६१९
भाचीनां यर्हिः प्रदिशा १०, ११०, ४} भयर. ५, १२, 8; प्रियो नो अस्तुित विद्पतिः
जयाय १०, १०१, ७} नि. ५, २६
प्रीणीवाश्वान्ह
वा, य, २९, २९१ ते. प्रा. ३,६,२, ९; नि. ८,९
प्राचीनं बर्हिरोजसा १, १८८, 8 भवां य्शस्व शम्खुवा २, ४१, १९.
्रेवा जयता नर, १०, १०३, १३; साम. १८६९; अथव,
प्राचीनो यज्ञः सुधितं ७, ७, २
३,१९,७; वा. य. १७, ४९। तै. स. ४,६४;४ .
प्राची देवाश्विना धियं ७, ६७, ५
रतो सुचामि नासुतः १०, ८५, २५। भयव. १४, ९, १८ ,
भराज्चं यलं चकृम वधैतां गीः ३, १, २ रेदं ब्रह्म वृत्रतरयेष्वाविय €, २७, ९
माः सुतमपिषो 8, २५, ७ रवो भ्र दीदिहि रो ७, १, ३६ साम. १३७५; षा. य.
प्ासर्निः पुरुप्रियो ५, १८, १॥ साम, ८4 १७, ७) तै, स. 8, ९, ५, ४
शरावरमि भातरिन्रं ७, ४१, १ अयव. ३,१९.१; षा. य.
्ेदध्िबो्षे लोमेभिः २,५. २
३8, ३४; वै. पा. २, ८, ९, ७ म्ल वोच प्रथमा कृतानि ७,९८, ५; अथ. २०,८७५५
प्रावजैरेये जरणेष १०, 8०,२ न्रा्षिभ्यांखुवचस्वां १०, ११६, ९
परातसिते भगस वेम ७, 8१, २, भयव. १, १६, ९; प्रेरय सूरो भयं न १०, २९, ५; मथव. २०, ७६,५
वा. य. ३४, ३५; ते.त्ा २,८.९५) नि.१९,१४ रषं षो तिथ स्तुषे ८, ८४, १, खान. ५; १२४४
प्रातदंबामदितिं जोहवीमि ५, ९९, २
ऋम्वेश्‌- मन्त्राणाम्‌ [९० ]
ष्ठ बो अति गृणीप्रे १, १८६,३ विवा यस्ख्दपस्पाय १, ८३, ६; भयव, २०, ९५, ६
प्रष्टु प्रियाणां ८, १०३, १०
बर्हिषदः दिवर उति १०,१५.४॥ भयव. १८,१.५९; वाय,
प्रेहि प्रेहि पिभिः ?०, १४, ७; बयर्व. १८।१,५४ १९.५५; तै. स. २,६,१२,२; नि.४,२६
प्रद्यभीहि धृष्णुहि ९, ८०, ३; साम. ४१३ चरं धेहि व्नूयु नो ३, ५३, १८
मतु ब्रह्मणस्पतिः १, ४०, ३; साम. ५६; वा. य. ३२,८९; बरविज्ञाय स्यविरः १०, १०३, ५; साम. ९८५३; भकं,
३७, ७; तै. भा. ४,२,२ १९.३१५; वा-य. १७,३७; सै. त. ४,६,४,२
रेते बवन्त॒ प्र षयं १०, ९४, १; नि. ९, ९ घषटवः सूरचक्षसो ७, ६६, १०
प्रष सोमः ष्रथिवीमन्तरि० ५,8२, १६ खी: खमा षकरमेचः १०, १२४, 8
परेषामञ्मेषु विधुरव १, ८७, ३; ते. स. ४, ३, १३, ७ वहीना पिषा ६, ७५, ५, वा.य.२९.४२) ते.स ४,६६.२)
शरो भयासीद्रिन्युरिन्द्रस्य ९,८६,१६; साम. ५५९१६५२; नि. ९, १8
भधवे, १८, 8, ६० साघसे जनान्टरदमेव मन्यु ६, ४६, ४
मरो अश्छिनाववसे १, १८६, १० चिभया हि रावतः &, ४५, ३८
गरो भस्मा उपस्सुति ८, ६२, १ विभति चारविद्रस्य ९, १०९, १४
धरोग्रां पीतिं ष्ण हयमिं १५, १०४, २ भथर्ब, २०,२५.,७; विब्रदृद्रारिं दिरण्ययं १, २५, १३
२, २ बीभरसूनां सयुज सं १०, १२४, ९
प्रोतये वरूण मि्रमिन्दरं ६, २१, ९ दबदुक्यं हवामहे ८, ३२, १०; साम,२१७} नि.६,8,१७
्रो ष्ये अप्नयोऽप्निषु ५, ६, ६ बृहती हष सूनवे रोदस्षी १, ५९, 8
मरोथदश्डो न यवके ७,३,२; साम. १२२०; वा.य. यृहत्सुक्ञः प्र्वीषा निदेक ४, ५३, ६
१८५, ६२; वे. स.8,8,३,३ चृहसस्वश्चन्दमसवघ ९११९९
मरो दोण हरयः ६, ३७, २
प्रोरोरि्रावरूणा ७, ६९, ३
वृहदिच्ाय गायत €, ८९ १; साम, २५८; ५" +
२०, ३०; ते. पा. २,५,८, ३
्ोष्ेशया वद्येशया ७, ५५, <; नयवे. ४, ५, ३ बदु गायिपे वचो सयां ५, ९६. १
धरो ष्वस्म पुरोरथ १०, २३३, १; साम, १८०९; लयं, यृहन्निरन्ने न्चिभिः ६, ४८, ७) साम" २७
२०,९५.२; ते. स. १,७१३.५; ते. घा. २,५.८१ णृषद्वदन्ति मदिरेण १०, ९४, 8
श्रोष्य््धिः पथ्याभिः९, ८९, १ दृहद्वयो बृहते ठभ्यमप्ने ५, ४३, १५
चट्‌सुवं श्रवसा <, १०१, १२; सास. १७८९; यथव, बृहद्वयो मघवद्धयो ७, ५८, ३
खृहद्वयो हि भानवे ५, १६, १; साम, <
२०, ५८, 8; वा. य. २३२, 8०
खर्द्वरूयं मरतां <, १८, २०
बलस्य नीथा वि १०, ९२, ३
बल्या तद्वपुषे १, १8९१, र कृषटन्ख हृ्ानवों २.१, १४
गृहन्त इन्दु ये ते २, ११, १६
शरद्िरया देष निष्कृतं ५, ९७, }
बृहम्तेव गम्भरेषु १०, १०६, ९
तराड्त्या पव॑तानां ५,८६,१; तै.स.२,२,१२,२; नि.११,३७
बह्चच्छायो अपाः ९०, २७, १४
बरित्था महिमा वां ६, ५९. २
यृहच्िदिभ्म एषां <, ४५, २; साम.
१३६९; वा. च
बल्‌ अरस्वियाय धाश्च ८, ६३, ११ ॥
बण्मद भसि सूयं ८, १०१, ११ साम. २७६; १७८८1 ३३, २४

भयव. १३,२,२९.; २०,५८.३; वै.वा. १,४.५३ बृस्पस इनदर वधेवं 8, ५०, ११ अथर्व. २२ ,८८,8 1
बतो बतासि १०,१०.१३; भयव. १८,१,१५१ नि. ६.२८ बृष्स्पतिः प्रथम जायमानो ४, ५०, ४;
बभ्रवे जु स्वतवसे ९, १९, 8; साम. १४८४ ते. मा. २,८; २,७ ०.३।
बश्नाणः सूनो षहसो २, १,८ बृहस्पतिः समजयद्व्नि ६, ७३, ३} भयव. "५
वर्ररेक्ो विपुणः ८, २९, ९ वे. रा. २, ८, ९,८
वै घथर्व, २०; १६, ५
बर्हिः श्राचीनमोजसा ९, ५,४ बृहस्पतिरमत हि स्यत्‌ १०, ९८, ७;
[ ९०३ वणा ुकमसची |

परिपात॒ १०, ४२, ११; ४२. ११; 8९,११'


रहस्वतिरनः बरह्माणि मे मतयः १, १६५, 8: वा य. २३, ७८
शरह्म।णि हि चक्दे वनानि ६, २३, ६
वव, ७,५१.१६ २०,१७०१९ ८९१११; ९४६९२ ब्रह्य! त दनद गिषणः ८, ९०, ३
द. ११,१ रहा देवानां पदवीः. ९, ९६, ६; साम. ९४; तै. स.
दुहस्पतिनयतु
टृष्स्पते अति यद रयो २,२३.१५; वा. य. २६.३३ तेस. ३, 8, ११, १ ते. जा. १०, १०, ९; नि- १४.१२
८1 बरा्यगादिन््र रासः १, १५, ५; साम. २९९
प्रहमणासः पिठरः ६,७५, १०; वा, य २९, 8७;
छहस्पते षस्य नो २, ६२, 8; त. स. १, ८, २, २ चै.स.४,६, ६, ३
ष्पते तपुषाश्चव २, ३०, 8 ॥
प्रह्मणासः सोमिनो वच ७, १०३, ८
ठे परि दीया १०, १०३, ४; साम. १८५२६ अयव,
्षणासो लविरात्रे ७, १०२, ७
१९, १३, <} वा. य. १७, ३६; तै. स. ४,६,४,१ म्रब्ाह्णोऽस्य सुलमातीत्‌ १०,९०,१२; मयव, १९, ९,६।
सुदख्छतेप्रसि मे देवताम्‌ १०, ९८, १
बा. य, ३१, ११; त. आ. १, १२, ५
स्तते प्रथमं वातो १०,७१, १; पे. जा. १, ११, १४
वृदस्प्ते या परसा परावत्‌ ४, ५०, + अयव, २०,८८.
२ भग पूव भगर्वो भस्तु देवाः ७,४१,५६ अवध. ३,१६.५;
सुहस्पते युवभिन्दरश्च ७, ९७, १०; ९८. 9; जथ. वा. य, ३8, ३८; तै. त", २, ५,५, १; <,९८
२०, १७, १२; ८७, ७ ते, व्रा. २,५, ९,३ ममं दिये वाजयन्तः २, ३८, १० तै, घा. २, ८. ६, २
छृहस्यते सदभिष्नः १, १०६९, ५ भग श्रगेवभग सत्यराधः ७, 8१. २। अयव. ३, १६९, २;
योधयन्मा दरिन्यां 8, १५, ७ वा. य. ३६, २६, तै. रा. २,५, ५, २; €, ९,८
बोधा मे भस्य वदतो १, १४७, २; वा. च. १९२, 8२; भगभक्तस्य ते वयं १, २४. ५
त, सं, ४,२,३, ४, नि. ३, २० भगस्य सदसा वर्णस्य १, १२३, ५
साम. ९९९; भजन्त दिशचि देषर्वं १, ६८, ४
मोघा खु ते मघवन्वाचमेमां ७, ९९.२१
लथवं, २०, ११७, ३ भद्रं वै बरं णणते १०, १६४, २
वाय,
मोधिन्मनसा रथ्ये ५, ७५, ५ मब क्ेभिः णुयाम १, <९, ८; साम. १८७७;
सातः १४० २५, २११ त. जा. १, १, १
योधिन्मना वस्तु नो €, ९२ १८;
११ भद्रं ते भन्न सहसिन्‌ 8. ११, तै. स, 8, ३,१३, १
द्रष्य गामश्च जनयन्त १०, ६५,
मद्रं नो भपि वातय मनः १०, २०, १
्रह्म उ ते जातवेदो १०, 8, ७
५, १७, ५ भद्रं नो अपिं वातय मनो १०, २५, १ साम्‌. ४२२
्र्ठच।री चरति १०, १०९. ५: अथर्व. भव्रमिद स्शमा धश्च घक्रन्‌ ५, २०, १२
र्य जिन्ववञ्ुत जिन्वतं ८, २५, १६ अद्रमि्यवा ७, ९९०३
बह्कणस्पतिरेवा १०,७९, ९ अद्वेमद्रे न भा मर ८, ९३, २८१ साम. १७३
१६। वा. यच.
ब्रह्मणस्पते श्वमस्य यस्ता २. २२, १९; २९, मदं मनः कृणुष्व वृत्रतर्थे ८, १९, २०; साम,
१५६०;
३४. ५८; ठै, मा, २, ८.५, १ वा. य १५. ३९ ४० ^
२.,८,५, २
ब्र्णस्पतेरभवथथा २, २४, १8४; तै.व्र २,८.५, २ अद्रा भनन्वप्यश्चसय १० ६९, १
स्पते सुपमस्य २, २४, १५; ०. ब्र
प्र्मण
ए; नयक २०,९६१११ सद्वा भश एरिलः सुवस्य १, ११५. ३ ते, ना" २,८।७११
माणानि सेभिदानो १०, १६२, भ्रव. २०, ८६, १ ब्रू ते थ्न स्वनीक 8, ६, ध) त. स.४,३, १३, १
प्रहमणा ते ब्रहमयुज। २, ३५, ४; द्रा ते ह खुर7ोव 8, २१ ९
प्रहमन्वीर घ्रह्मकृतिं जुषाण ७» २९. २ अब्र वुदक्ष उर्विय। ६, ६8, २
१३९८
र्ठ प्रजावदा मर ६, १६, ३६; साभ मद्रा दसा समन्या ९ ९७, २। साम. १8०५०
ब्रह्मा णोति वरणो १. १०५, ६५ १११) १५५९;
| जपन नो अग्निराहुतो ८. १९. १९; साम
ब्रह्मा ण इन्खरोप याहि ७, २८, १ वा. य. १५, ३८२९
रे; साम. १५४८
ब्रह्माणं घ्रह्मबाहस ६, ४५, ७9 ६६८; अभवे. म्नो मक्रवा सचमान १०.३२
्ह्माणस््वा वयं युजा €, १०७, देः साम, ॥ अरघदि पिरतो ४, २६, ५
२०, ३,२; ३८, २ ४०, ९


षट्रतेद्‌-मन्व्राणास्‌ [ ९०४ ]
। सप्रथः 8, १६, ३३ भूरि.चकर्थ युज्येभिः १, ९६५, ७; नि. ६,७
भरद्वाजायाव धुक्षत द्विता ६, 8८, १३ भरि चकत सदतः पिध्याणि ७, ५६, २३
भरामेध्मं कृणवा १, ९8, 8; साम. १०६५ भरित इन्द्र वीर्यं १, ५७), ५; अध्व. २०, ९५, ५
भराय सु मरत भागं १०, १००,२ भूरि दक्षेभिवेचनेभिः १०, ११३, ९
भरेषु हम्यो नमसोप २, २२, १३ शर्दि अरि देहि 8, ३२, २०
भरेष्विन्द्रं सुहवं १०, ९३, ९; ते. से. २,१,११,१ ते.त्ा. भूरिदा शसि रूतः रत्य 8, ३२, २१
*२, ७. १३, ३ भूरि नाम वन्दमानो दषाति ५, ३, १०
भर्गो ह नामोत यस्य १०,६१, १४ भूं ढे घचरंती चरतं १, १८५, २; तै. बा. २,८,४,८
भवा ुम्नी व्यश्वो १०, ६९, ५ भूरिभिः समह ऋरपिभिः €, ७०, १४
भवा नो भग्नेऽवितोत १०, ७, ७ श्रूरि दि ते सवना माचुवेषु ७, २२, ६; साम. १८००
भवा नो भग्ने सुमना उपेतौ ३, १८, १ भूरीणि भद्रा नयेषु १, १६६, १०
मवा रमश्रो न शेव्यो १, १५६, १ ते. ना. २,४, ३, ८ भूरीणि दि ष्वे दधिर्‌ ३, १९, ४
भवा वरूथं गृणते १, ५८, ९ भूरीदिन्द्र उदिनक्षंत १०, ८, ९
भवा वरूथं मघवन्मघोनां ७, ३२, 9 भूरिदिन्द्रस्य वीर्यं ८, ५५, १
भारतीके सरस्वति ९, १८८, ८ भूजैज्ञ उत्तानपदः १०, ७२, ४
भरती पवमानस्य ९, ५, < भूषन्न योऽधि बश्रूषु १, १६०, ६
भास्वती नेत्री सृरतानां विव १, ९२, ७ ्छमिश्िद्ध।लि तुतुजिः 8, ३२, २
भास्वती नेत्री सृटरतानामचेति १, ११३, 8 भज त्वामिन्द्र २, १७, <
भिनल्पुरो नवतिं इन्द्‌ १, १३०, ७ मोजमश्वाः सुष्टुवाहः १०, १०७, ११
भिनद्विरिं शवसा ४, १७, ३ मोजा जिग्युः सुरभि १०, १०७, ९
भिनद्वरमङ्गिरोभिः २, १५, ८} तै. सं. २, ३, ९६, ५ भोजायाश्च सद्धजन्ति १०, २०७, १० नि,७, ३
रभरषि विश्वा जपद्विषः ८,8५.8०; साम. १३४; १०७०। मसीमहि सवा वयं १०, ९९, 8; नि. ६९, २९
अध्व. २०, ४३, १ मषिष्ठं बो मघोनां ५, २९, ४
ताय नाधमानाय ५, ७८, ६ मंहिष्ठा वाजक्तातमेषा <, ५, ५
भीमो विवेषायुधेभिरेषां ७, २९१, 8 मक्षु कनायाः सख्यं नवग्वा १०, ६१, १०
अज्युमटसः पिष्टथो १०, ६५, १२ मश्च कनायाः सद्यं नवीयो १०, ६१, ११
रन्त॒ नो यश्रसः २०, ७६, ६ मक्षूतात दन्द दानासक्त १०१ र्र्‌,११ ५
सुवस्वितस्य मर्ज्यो ९, ३४, 8 मक्षु देववतो रथः ८, ३९, १५; तै. स. १, <, ९९१ ९
वनस्य पितरं गीर्भिराभिः ६, 8९, १० मक्षू नयेषु दोहसे चिद्या ६, ९९१५
सुवश्वकषुमेह ऋतस्य १०, ८,५ मक्षू न वद्धिः प्रजाया 1 १, ४ ६
खुवस्स्वमिन्द्र ब्रह्मणा १०.५०, ४; वे. स. ३, ४, १९, मक्षु हि ष्मा गष्छय इवतोच्‌ 8, 8२,
खुत्रो जनस्य दिव्यस्य राजा ६, २२, २) भयथवै. २०,३६.९ 6 भनु ३, ३४, २; मथव, २०१९९
सुबो यत्तस्य रजसश्च १०, ८, ६; वा. य. १३, १५; मघोन आ पवस्व नो ९, ८, ७; साम. ११८४ द
१५० २३१ ते. स. ४, ४, 8, ९ तै. मा. ३,५,७,१ मघोनः स्म इवरहस्येषु चोदय ७, २९, १५ साम, १
ुबोऽविता बामद्वस्य 8, १६, १८ सवयः सोमपासुरं ३. ४१, ५; भयव, २०, २३, ५
भूम्या भन्तं पर्येके चरन्ति १०, ११९, १० मती ज्टो धिया हितः ९, 88, २
भूय इटरादरधे वीयौ ६, २०, १ मस्सि नो वस्य इश्ये १, १७६, १
भूयसा वस्नमचरत्‌ 8, २४, ९ मरित वायुमिष्टये ९, ९७, ४२; साम“ १२५४
भूयाम ते सुमतो ८, ३, २; साम. १६२२ मर्सि सोम वरणं ९, ९०, ५
भूयामो घु स्वावतः 8, २२ 9६ मल््मपायि ते मषः १, १७५, १; साम, १४३९ ~, 1
आरिकरमणे दरषमाय १, १०३, 8 मस्स्वा सुशिप्र दिभिः १, ९, ३; लय २०१७०.

3

{९०५1 वणौनुक्रमसूची ।

हरिखदीन € ९९,
ीन ८, ८१४ = ह[
घाम. ८१४
२,साम.
९९,२; [ममनरनलदंवः ध्वंसय ० ह ट
सुशिप्र हरिवखद
मसा सुकितर मन्त्रमखदं सुधत सुपेशसं ७,३२,१३; अथं. २०,५९.४
सथीषदीं विदधतो १, ७१, 8 संयता नरः कविमद्वयन्तं २, २९, ५
सयीयदीं विष्टो मा, १४८; सन्द्न्धु स्वा मघवच्चिन््रेन्दवः ८, ७, 8; साम, १७२२
मदच्युरक्षेति सादने ९, १२, ३; साम, ११९८ मन्दन्तु ्वा मन्दिनो १, १२९, २
मदेनेषितं मदं ८, १, २९ सन्दमान कतादृयि १०, ७३, ५
मदेमदे हिनो ददिः ९, ८१, ७; अधरव॑, २०, ५६, 8; मन्दस्व होत्रादनु जोपमन्धसः २, ३७, १
ते. बा. २,४,४, ७ मन्दस्वा सु स्वर ८, ६, ३९
मधु नक्तघुनोषतो १, ९०, ७; वा, य. १३, २८; वै. सं. मन्दामहे दशतयस्य १, १२२, १३
४,२,९, ३४ ते.मा. १०, १०,२्‌; श.त्रा. मन्दिष्ट यदुरने काग्ये १, ५१, ११
१४, ९, ३, १२ मन्द्रं होतारं छ्चिमदया २, २, १५
मघु नो चयावाएयिवी ६,७०, ५ मन्दरं होतारमुशिजो नमोभिः १०, ४९, ४
मधुष्रष्ठ घोरमय।र ९. ८९, 8 मन्दरं होगरमुशिजो यविष्ठं ७, १०, ५

सधुमतीरोपधी्याव म।पः 8, ५७. ३; भथ, मन्द्रं होतारद्धष्विज ८, 88, ६; साम. १५४३
मधुमन्तं तनूनपाद्‌ १, १२३, २; साम, १ मन्द्रजिदह्धा जगुव॑णिः १, १४२, ८
# शः मन्द्रया सोम धारया ९, 8, १; साम, ५०६
मधुमन्मे प्रायण १०, २४, ६
मधुमाघ्नो वनस्पतिः १, ९० <; वा. य. १३१ २९ त्त" मन्द्रस्य कवेदिग्यस्य ६, २९, ९
४,२,९, ३} कैना. १०, १०, २१ शनव्रा मन्द्रस्य रूपं विविदुः ९, ६८, ६
१४, ९, ३, १३ मन्दा एणुध्वं धिय १०, १०१, २
तै.सं. मन्द्रो होता ग्रहपतिः १, ३६, ५
मदु वाता ऋतायते १, ९०, ६, वा, य. १३, २७; मन्युर मन्युरेवास १०,८३, २; अय, 8, २२, ए |
४,२,९,ॐ वै. घा. १०, १०२ शब्रा,
तै. प्रा. २, 8, ९, ११ |
१९, ९.२, ११
मन्ये स्वा यज्ञियं यज्ञियानां ८, ९8, 8
मधोधौरामनु क्षर ९, १७. ८ ममञ्न ते मधवन्‌ 8, १८, ९
मध्या यत्कत्वमभवत्‌ १०, ६१, ६
ममच्चन श्वा युवरविः 8, १८, <
मघ्ये होता दुरोने बर्िपोगा ६, १२, ममन्त घवा दिग्यः सोमः १०, ११६१३
मध्वञपु मधूयुवा ५, ७३, ८ समन्त नः परिञमा १, १२२, ३; तै. स. २, १, ११, १ ।
मध्वः पिवते मधुरेभिराष ४, ६५, ३ ममा सूर उदिते ८, १, २९
मध्वः सदं पवस्व ९१ ९७, ६६ मम देवा विहवे सन्तु १०, १२८, २ अथव, ५, ३, ३;
मध्वः सोमस्याश्विना १, १६१७, १ ते. स. 8, ७, १४६, १
मध्वो बो नाम मारतं ७, ५७, ९ मम द्विवाराषटु क्षत्रियस्य 8, ४२, ?
मनीषिणः प्र भरध्वं १०, १११, १ ८२ मम पुत्राः शबरुहणो १०) १५९, ३
भिः पवते पूयः ६, 2०; साम,
(०6
मनुष्वष्वा नि घीनष्ट ि ५, २६१ ^; ११९१)
मम ब्रह्य यादयच्छ २, १८, ७
ममाप्ने वर्चा विहवेषु १०, १२८, १ अर्थ. ५,३, १;
मनुष्वद भङ्गीरस्वदरङ्गरः १, ३९, १७ तै. स. ४, ७, १8४, १
प्‌
मनुष्वदिन्व्र सवम जुषाणः २, ३२५ मया सो अनभि १०, १२५, ४; भधवं. 8, ३०, ४
अथर्व. १४,१११०
सनो भस्या भन आसीत्‌ ०, <५, (०; मयि देवा व्रविणम्‌ १०, १२८, ३; अयव, ५, ३१ ५;
मनोजधसा वृषणा मदरच्यु ८, २२) १६ तै. स. 8, ७, १8४, ?
मनोजवा अयमान €, १००१ < मयो दधे मेषः पूतदक्षः ३, २, ३
मनो न येषु वनेषु १०, ६१, ई; वा. च. ७, १७ मयोगूबोलो भभि वातु १०,१६९, ९; चे.स, ७,४,१७,१
मनो न योऽध्वनः ?, ७१. ९ नि. १, १७
मनो न्धा हुधामदे १०, ५७, २; बाः व.
।॥ ३, 4 ३६ ते. ख.
मरुत; पिबत ऋतुना १, १५० २
{€ ९\ ५

श्र २१ ४
भ्र्गवेदु-मन्छ्रणा [ ९०६ ]

मरतो मास्नस्य न €, २०, २ ए ५ वदा १.११ चपेणिप्रा ६, १९, १; वा, य. ७, ३९


मरतो यद्ध वो दिवः ८.७, १९१; ते. स. १, ५, ११, ४ ते.ख. १,४२ ते त्रा.२,५.७.४; नि.६,१६-१७
मरुतो यद्ध वो बरु १, ३७, १२ महँ दन्दो य ओजखा ८, ६, १; साम. १३०७; भर्व,
मस्त यस्य हि क्षये १, ८दं, १; अधवर. २०,१.२; वाच. २०१६३८११; वाय ७.४०; तै. स. १, ४, २०, १
८, ३९; तै. स. ४,२, ११, १ ते. चा. ३,५, ७ 8
मरतो वीद्कुपाणिभिः १, ३८, ११ ष्टौ उग्रो वाद्रषे वीर्याय ३, २६, ५
मर्त्वतो भप्रतीतस्य ५, ४२, १ महौ उतासि यस्य ते ७, २१, ७,
मरुटयन्तं बुष ३, ४७, ५; ६, १९, १९; वा. य. ७,३६ सरहौ छरपिर्देवज। ३, ५३, ९
तै, स. १,९, १७, १३ च. ब २,८१.३, 8 महान्तं कोशञुदचा ५, ८२, <; शथे. 8, १५, १६
मर्त्वन्त हवामह १, ९३, ७ महान्तं व्वा म्टीरनु ९, २, ४! साम. १०४०
मरतबन्तश्जोषिण €, ७६, ५ महान्तं मष्ठिना वये €, १२, २३
मर्व इन्द्रमीद्वः €, ७६, ७ सान्ता मिच्राव्ररुणा €. २५, 8
मरुपव दद्र वृषभो ३, ४७, ९; दा. य. ७, ३८; ते. स. महान्तो सद्धा विभ्वो १, १६६. १९
१, ४, ९९, १; नि-४,९ महान्स्सधस्ये ध्रुव मानिष ३,६, 8
मसतखु वो दधीमहि ५, ५२, ४ महिकेरव ऊतये ९, 8५, 8
३,३
मर्व्सतोश्रस्पर जजनस्य १, १०१, ११ मष कषतर षुरशचद्ं विविद्धन्‌ २,३१.१५;१९ ते.ा.२,७११
महि ज्योतिर ्निहितं वक्षणा ३, ३०,
सर्श्चिद्टो नृतवो सुकमवक्ष ८, २०, २२
मता धमध्यैसखय ते <, ११, ५ महि उपोतिर्विञ्चनं स्वा १०. ३७. €
ममौणि ते वमणा ६, ७५, १८; साम. १८७०१ अयव. मि त्रीणामवोऽस्तु १०, १८५, १; साम, १९२}
७,११८,११ वा. य. १७, ४९} वै. स,४,६,४.५ वा. य.३,३९१

मसधजानास भ।यवो ९. ६8, १७ महि स्वा्टमूजंयन्तीरलु्म ३, ७, 8


मर्यो न ञञ्नलन्वं ९, ९६, २० महि चावाषथिवी भूते १०, ९३, १
मह उग्राय तवसे सुद्र केत ८, ९६३, १०
मदि प्रः सुकृतं सौम्यं ९, ७४, ९
महः स राय एषते १, १४९, १ महि मदे तवसे दीध्ये नृन्‌ ५, २३ ९
महः सु वो अरमिषे स्त्राम €, ४६, १७ महि महे दिवे भच ३, ५९, २
मिशन एषा पितरः १०, ५६, ४
महत्तव्लोमो महिषः ९, ९७, ४१ साम. ५४२} १२५५१
सहि राधो विश्वजन्यं ६, ४७, २५
नि. १४, १७ १
महत्तदुख्यं स्थविरं १०, ५१, ११ नि. ६, ३५
महि बो महतामवो वरूण मित्र दाछपे ८, ४७,
८, ६७, ४
महत्दहुः कवयः ३, ५४९, १७
महि बो महतामवो वर्ण मिश्रायमन्‌
महत्तन्नाम रुष्य पुरस्ट्‌ १०, ५५, २
महिषासो माविनश्रित्र १.६४, ७
महद महतामा दृणीमहे १५, ३६, ११
मठी अत्र महिना १, १५१, ५
मही चावाघूथिवी हह ज्येष्ठे 8, ५६, ९१
८,३२ १३,१२।
मही चै; एयिवी चनः ? २२.१३ व्य
महश्चक््म्य॑वेतः करतुप्रा: ४, ३९. २
महश्रिष्वमिन्द्र यत एतान्‌ १, १६९, १
महश्िदप्न एनसो 8, १२, ५ तै.स. ३,३,१०,२; ५.११.३; ४,२,९.३
लाम १५९८
महौ भमश्रो बजने विरप्शी ३, ३६, 8; नि, ६, २३ मषी भित्रह्य साघथः 8, ५६०७
मर्ह अक्षि मदिष ३, ४६, २ अहीमे भस्य वनाम ९, ९७, ५8) साम ११०६
मरह अलि सोम उव ९, ६६, १६ मषी यदि धिषणा शिक्षये २, २१, १३३
६५
महौ अस्यध्वरस्य ७. १९, १ महीरस्य प्रणीवयः (*]नस्य) ६१.
वयः (० विश्व ा वसून ि) <, १९१ २१
महौ आदिद्ो नमनो ३, ५९, ५} ते. ब्रा. २, ८. ७, मीर ्रणी
महँ इन्रः परश्रनु १,८,५} साम.१६६) मथव .२०,७१,१ मही वामूतिरश्विना मयो १, ११७१ १९
[९०७] वणौनुक्रमसूचौ ।

सही समेरचम्बा ३, ५५, २० | मातर्दिधिषुम्‌ ६, ५५, ५; नि. ३, १६


मष चन तवामद्रिवः €, १, ५; साम. २९१ मातुष्पद्‌ परमे ५, 8३, १8
सहे नौ भय बोधयोदो ५, ७९, ९; साम. ४९१; १७६४० माते भमायुरो यथा <, २१. १५
महे नो अदय सुत्रिताव बोधि ७, ७५, २ मा ते भ्यां सहसावन्परि ७, १९, ७; भध, २०,३७,७;
सहे यचि ई रसं १, ७९१, ५ ते.ख. १,६, १२,५
महे शुल्काय वर्णस्य ७, ८२, & माते गोदत्र निष्राम राधसः ८, २१, १६
सषठो भच; सतिष्टानस्य १०, ३६, १२ चा. व ३३, १७ मावे राणंसि मा व ङवयो १, ८४, २०; साम, १७२९;
सष्टो धैः सरस्वती १,३,१२; वा.य. २०.८६; नि.११,२७ नि. १४, ३७
सहो देवान्यजसि यर्घ्याजु ६, ४८, 8 मावेव वजर पप्रथानः ५, १५, &
मा वे इरि शषा वीवष्हा ३, ३५, ५
सहो दुहो अप चिश्वायु ६, २०,५
मष्ट नो भन्ने सुवितस्य ७, १, २९४ मात्र पूदन्नादृण हरस्य: ७, ४०, ६
मात्रे खु ते सुमिते १०, २९, ६, भयव. २०, ७६, ६
महो नो राय घा सर ९, ६६, २६; सास, १२१४
मा रवाभ्निष्वनयीदू भगेषिः १,१६२,१५; वा.य, २५, २७;
सष्ठ महानि पनथन्त्यस्य ३, ३९, ६ लयं, २०,११,६ तै, स. 8, ६,९, २
मष्टो यस्पतिः शसो १०, २२, ३ मा स्वा ठपस्परिय भारमापि १, १६२, २०; वा. य. २५.४२;
सहो सुज(मि बन्घुता 8, 8, १६; तै.सं. १, २, १६, 8 ७ तै.स. ४,६,९,३
महो विश्वां जभि षतो ८, २३, र मा स्वा मूरा अदिष्यवो ८, ४५, २६१ साम, ७३२१ अथव.
मदं बजन्तु मम १०, १२८, 8! मथव. ५, ३, 8 वै.ख. २०, २२, २
8,७, १४, २ माष्वा सदर घुकषामा नमो २, २३, 8
मद्यं रव्टा वन्नमवक्षत्‌ १०, 8८, २ मा श्व! इयेन उद्वधीन्‌ २, ४२, २
माते घध्यं ३, ३१, १४ मा ष्वा सोमष्पर गल्दया ८, १, २०; साम. ३०५७;

माकौ घातमभ्यभिन्रिणे १, १९०, < नि. ६, २४


मा कस्य नो धररूषो ७, ९४, ८ मादयस्व सुते सा १, ८१, <; भयव. २०, ५६, ५
मा कस्य यक्ष सद्भिष्‌ 8, २, १३ मादयस्व एरिमिः १, १०१, १०; नि. ९, १७
‌ ७०, ४ माध्यन्दिनस्य सवनस्य धानाः ३, ५२, ५
मा करपराद्ुतक्रत्५,
मा काकम्बीरमुदहहो ६, ४८, १७ माष्यन्दिने सवने जातवेदः ३, २८, 8
माढिरेना पथा गात्‌ €, ५, ३९ मा न इन्र परा इणद्‌ €, ९७, ७} साम, २६०
माक्ष एना सख्या १०, २२, ७ मा न इनदर पीयत्नवे ८, २, १५; साम. १८०६
माकि्निषन्माङीं ६, ५४, 9 मा न इ््राभ्यादिशः ८, ९२, २११ साम. १९८
माकुभ्रपगिन््र शूर वस्वीः १०, २९, १२ मा न एकसिघवागसि €, 8५, ३४
मा चिदन्यद्वि क्षसत ८,१,१; साम. २४२१ १३
६०} मथव, मानः क्षसो भररुपो १, १८, ३ वा. य, ३, २०
२०, ८५, १; नि.७,२ मा नः समस्य वृढ्यः ८, ७५, ९ ते. स. २, ६, ११, २
नि. ५, २३
मा च्छे रहमीरिति १, १०९, ३} ठै, मा. ३, ९९ १ मा नः सेतुः स्षिदयं €, ६७, €
मा जस्वने बृषभ ६, ४४, ११
मानः सोमपरिवाधो १, ४३, ८
मां चष्वार भाशवः ८, ७8, १8
मा न सोम स वीविजो ८,७९, ८) तै. सं. ३,२,५,९
भावी कभ्ैर्यमो १०, १४, ३; भयव, १८,१.४७। वेस. मानः स्तेनेभ्यो ये अभि २, २३२, १६
२, ६,१२.५ मा नस्तोके तनये १, ११४. <) वा. य. १६, १९) वै, स,
माता च यश्र बिता ३, ५५१ १२ ३, 8४, १९१, २। ६५५, १०, ३
मावा देवानामवितेः १, ११२१ १९ मा निन्दत य हमां 8,५.१९
माता पितरद्धूत भा भज १, १६8, €; सयव, ९, ९, < मा नो अग्ने दुग्ंतये ७, २, २९
मावा खद्राणां दुहित। <» १०१, १५; चै. घा. ६, १२,१
शरवेद्‌-मन्त्राणास्‌ [ ९०८]

६ नो भगनेऽमतये ३, १६, ५ मा . भूम निष्ट्या इवे <, १, १३; लय. २०, ११६, १;
मा नो मग्नेऽवसजो १, १८९, ५ ताठ्यत्रा. ९, १०, १
मानो भग्नेऽवीरते परादा ७, ९, १९ साम समा श्रमिप्मो €, ४, 9; साम, १६०५
मा नो भञ्ने सस्या १, ७९, १० ना मासिमं वव ५, 8०, ७
मा नो अज्ञाता जना ७ ३२,२७; साम. १९५७; म्र, मायाभिरिन्द मायिनं १, १९, ७
२०, ७९, २; तांब्य वा. 8, ७, ५,६ सायासिरत्िन्छप्सत €, १७, १8; मधवे. २०, २९, ४
मानो अरातिरीशत २,७, र्‌ साया वां मिघ्रावरूणा दिवि ५, ६३, 8
मा नो नस्िन्मववन्‌ १, ५४, ? मारे घस्मद्धि युखुचो ३, ९१, <; जय, २०, २३,८
म। नो अस्मिन्महाधने €, ७५, ९२; साम. ६१०; तै.सं. मार्जाग्यो श््ञ्यते स्वे ५, १, €
२, ६, ११, म। व एनो जन्यछतं सुजेम ६, ५१, ७
मानो गव्येभिरश्ब्यः ८, ७३, १५ मावा वुको १, १८२,
मानो गुह्या रिप जायोरहन्दं २, ३२, २ मा विद्न्परिपथिनो १०, <५, ३२; लय, १९, २, ११
मानो देवानां विशः ८, ७५, <; तै. स. २,६, ११, २ मा वो प्नन्तं मा श्पतं १,४१, ८
मानो निदे च वक्त्रे ७, ३९१, ५; अथै. २०, १८, प्‌ मावो दात्रान्मरूतो ७, ५६, २१
मा नो मती अभि दुन्‌ १, ५, १०; अथर्व. २०,६९,८ सावोष्गो न यवसे १. ३८, ५
मानो मतीय रिपवे ८, ६०. ८ मावो रसानितमा ५, ५३. ९
मा वो रिपत्वानिता १०, ९७, २०; वा. य. १२, ९५;
मानो मीरा भरा ४, २०, १०; ते. सं. १,७, १३, ३
मानो महान्तमुत १, १९१४, ७; वा. च. १६, १५ तै.स. ते. से. 8, २, ६,५
मा यूने अपने नि षदाम चरणां ७, १, ११
8, ५, १०,२
मा सख्युः शूनमा विदे <, 8५, ३६
म। नो मिश्रो वरणो भ्यमायुः १,१६२,९; वा.य.२५,२४; मासा ते भसध्सुमति्धिद १, १२९, १५
ते. स. ४, ६, ८, १ नि.९,३ मा सीमवद्य जा ग्‌ €, ८०, €
म। नो चा रिपूणां ८, ६७, ९ मा जेघत सोमिनो दक्षता ७, ३२, ९
मानो रक्ष ज वेशीदाधृणीव ८, ६०, २० माहं मघोनो वरूण २, २७, १७; २८, १११ २९७
मानो रक्षो भभि नज्यातु ७, १०४, २३; अथवं.८,९,२३ मित्रं बयं हवामहे २, २३, 8; साम. ७९३
मानो वधाय हत्नवे १, २५, २ मि इवे पूतदक्षं १, २, ७; साम. <8७; वा-य. ३२५५
मानो वधीरिन्द्र मा १, १०४, ८ मिश्रं कृणुध्वं खल १०, ३४, १४
मानो वधीर्रमा७,४६,४ मिघ्रं न यं दम्या गोषु १, १५१, १ तै.ना, २,८,७१
मानो वधैर्वरुण २, २८, ७ मित्रंन य सुधितं ६, १५, २
मानो ब्रकायं ष्ये समस ६, ५१, प मित्रश्च तुभ्यं वरुणः ३, १६, ४
मा नो र्दिसीजनिवा १०, १२१, ९ वा. य. १२, १०२} मिच्रख्च नो वरुणश्च ५, ७२, ३
त. स. ४, २,७, १ मित्रसरब्नो वरूणो देवो अयः ७, ६४, २
मा नोऽदिशषुस्यो रिषेधात्‌ ७, ३९, १७} नि. १०, ४५ मित्रस्वश्नो वरुणो मामहन्त ७, ५२, २
मानो हृणीतामतिथिवेसु ८, १०३, १२; साम. ११० मिश्रस्तन्नो वरूणो रोदसी ७, ४०, २ (€
मा नो हेदिर्विंवस्त ८, ६७, २० मित्रस्य चषणीषतो ३, ५९, द; वा. य, १६) ९ २
मा देब दधिरे हव्यवाहं १०, ५२, 8 २,४, १९, ५; 8, १,६; र; तं, जा. < #
मां घुरिन्द्रं नाम देवता १०, ४९, र मित्रावना न रथ्या <, २५, २
मां नरः स्वश्वा वाजयन्तः ४, ४२, ५ मित्राय पञ्च येमिरे ३, ५९ ८
मा पापष्वाय नो नरेन्दराप्री ७, ९४, ३; साम. ९१८ मित्राय शिक्ष बरुणाय १०, ६५, ५
मा परणन्तो दुरितम्‌ ९, १२५, ७ मिव्रावरुणवन्ता उतत ८, ३५, १२
मा प्र गाम पयो बयं ?०, ५७, ९; अथव, १३, १, ५९ मिश्रो महोश्विदादुरु ५, ६५, 8

[९०९] वर्णानुक्रमसूची ।
अधिभवति यत्‌ ३, ५, 8 मैनमञ्ने वि दहो १०, १९, ९ भयव. १८.२,४; तै, आ,
भिध्रो जनान्यातयति ३, ५९, १ तै. स, ३, ४, ११,५;
5, १, ४
त. रा. २, ७, २,३; नि. १०, २२ मोवमच्नं विन्दते १०, ११७, ६; ते. बा. २, ८, ८, ३
मिश्रो देवेष्वायुषु ३, ५९, ९ नि.७,३
भिशरो नो बलहि <, ६७, २ मो ते रिषन्ये अष्टोक्तिभिः ८, १०३, १३
मिमावि वद्धिरेवलः ९, ९8, १९ मो पुणः परापरा १, ३८, ६
सिमाल चौरदितिरवीतिये नः ५, ५९, ८
मो षुणः सोम व्यवे १०, ५९, 8
मिमीहि शछोकमाखे १, ३८, १४ मो षु व्वा वाघतश्चनारे ७,३२, १; साम. २८४; १९७५
मिम्यक्ष येषु रोदसी ६, ५०, ८; नि. ६, ६ मो यु देवा अदः स्वर. १, १०५, ३
मिम्यक्ष येषु सुधिता १, २६७, ३ मो यु व्रह्मव ८,९२,३०; साम. ८२६; अधर्व, २०,६०,३
मिष्टः पाकाः प्रतता जमूव्र ३, ३१, २० मो षु वरुण मृण्मयं ७, ८९, १
मीव्हुष्मतीव एथिदी ५, ५१, ३ मो पु वो धरमदभि तानि १,१३९.८) गधर्व, २०,६७।२
मुखन्तु मा शपघ्याद्‌ १०, ९७, १६; अथव. ६, ९६, २; मो पु ण इन्द्रात्र प्रतु १, १७३. १२; वा, य, ३, ६
७, ११२, २; वा. य. १२, ९० मो पुणो त्र ज॒हुरन्त २, ५५, २
सुञ्चामि स्वा हविषा जीवनाय १०, १६१, १; मथव. मो ष्व दुर्हणावान्‌ <, २, २०
३, ११, १ २०, ९६, ६ य भारमद्‌ा बदा यस्य १०, १२१, २; अथध. ४,२, ९
मुनयो वातरशनाः १०, १३६, २
“ ञुखुक््णो मनवे १, १४०, 8 १३, ३, २४; वा. य. २५, १३) तै. सं. ४,१,८,४)
खमोव गों वृषभः १०, ८, २ . ७, ५, १७, १
मुषाय सूं कवे १, १७५, 8 य भाश्राय चकमानाय १०, ११७, २
मूरा मूरा न वयं १०,४, ४; नि. ६, ८ य भानयत्परावतः ६, ४५, ?; साम. १२७
मूधौ दिषो नाभिरश्निः १, ५९, ए य ापिर्निष्यो वरुण प्रियः ७, ८८, &
मूर्धानं दिवो धरति ६,७,१; साम. ६७; ११४९०; चा. य, य नायु ऊुत्समतियिरव €, ५३, २
७, २४; २३१ € तै. स. १, ४, १३ १ य आर्जकिषु कृत्वसु ९, ६५, २२; साम. ११६४
मूषा खुवो भवति नक्तं १०, ८८, ६} नि. ७, २७ य जास्तेयश्च चरति ७, ५५, ६; भवै. 8, ५, ५
मूषो न शिश्ना व्यदन्ति १०, २२, २ य भाष्ष्क भार्ये €, 8१, ७
खगो न मीमः कुचरो गिरि १०, १८०, २; साम. १८७३; य शध भाविवासति ६, ६०, ११४ साम. ११५०
छथर्व, ७, ८४६, ३; वा, य. १८, ७१; तै. स. य हृन्दोः पवमानस्यानु ९, १९४, १
१, ६, १२, 8 य न्द्र चमसेष्वा ८, ८२, ॐ साम. १६२
सजन्ति व्वा दश्च क्िपो ९. €, 8; साम. ११८१ य न्द्र यतयस्स्वा ८, ६, १८
जन्ति स्वा समग्रवो ९, ६६, ९ य इन्द्र शुष्मो मघवन्ते असि७,२७,२; तै. मा. २,८,५,७
श्टजानो वारे पवमानो ९, १०७, २२; साम. १०८० य इन्र सस््यव्रतो ८, ९७, ३
य इन्द्र सोमपातमो ८ १२, १; साम. २९४; य्व,
खज्यमानः सुष्टरय ९, १०७, २१; साम, ५१७; १०७६
२०, ६३, ७
ख्ढत नो मरुतो मा वधि ५, ५५, ९
सष्ठ नो रदत १, ११४, २६ तै. सं. 8, ५, १०, २ य इन्दराप्नी चित्रतमो रथे १, १०८, १
मृस्योः पदं योपयन्तो १०) १८, २ अयव, १२, २, ३०; य इन्द्राग्नी सुतेषु वां ६,.५९) 8} नि. ५, ९२
य॒ इन्द्राय वचोयुजा १, २०, २
तै. आ. ६, १०, २
य इण््राय सुनवत्‌ सोमं 8, २४, ७
मेथन्तु ते बह्वयो २, २७, ३; नि. <, ३
१०, ९१, €} साम, ९८४ ते. भा, य हमा विश्वा जातानि ५, ८२, ९
मेषाकारं विदय
य हमा विश्वा सुवनानि जद्वद्‌ १०,८११; वा.य.?७,१७
३, ११, ९, २
१६३, ५५ भयव. २०,९६, २१ तै, स. 8, ६, २, १
भेदनाहनक्तगाद १०,
च््ग्वेद-मन्त्राणाभ्‌ [९१०]
य मे उमे बहनी ५, ८२, < य एक दत्तञ्च हि ६ ४५, १६
य॒ दमे द्याबाषथिवी जनिश्री १०, ११०, ९; यथव. मष्क डुन्वशचर्पणीनां ६, २९, ११ जयरष, २०,३६,१
५,१२.९; वा. य, २९, ३8; ते. व्रा. ३,६,२.४; य एक्‌ इद्विदयते १,८४.७; साम. ३८९३ १३४९; भथ,
नि. <, १8 २०, ६३, ४; नि. ४, १७
य दमे रोदसी उभे बहं ३, ५३, १९ य एकश्वदैणीनास्‌ १, ७, ९१ नये. २०, ७०, १५
य हमे रोदसी मही समीची ८, ६, १७ य एको णलि दंसना ८, १, २७
य हमे रोदसी मही से मातरेव ९, १८, ५ य एनमादिदेशति ६, ५६, १
यदं राजानाद्तुया ६, ६२, ९ य ओजिष्ठ इनदर तं ६, ३३, १
य दंवहस्त आश्भिः ५, ६१, १९ य गजिष्ठस्तमा भर ९, १०१. ९; साम. ८२०
य ईखयन्ति पवैतान्‌ १, १९, ७ य भोहते रक्षसो देववीतौ ५, ४२, १०
य टुंचकार न सो शस्य १,१६४.३२; भवै. ९,१०,१०; यं यक्तं नयथा नरः ?, ४९१, ५
नि. २,८ यं युवे दाश्वध्वराय देवा ६, ६८, ६
य ह चिकेत गुहा ९, ६७, ७ यं रक्षन्ति प्रचेतसो १, ४१, १; साम. १८५
य दंशिरे सवनस्य १०, ६३, ८ यं वर्धयन्तीद्विरः ६, 88, ५
य उक्था केवला दधे ८, ५२, ३ यं विध्रा उक्थवाष्टसो ८, १२, १३
य उक्थोभिनै विन्धते ८, ५१,३ यं वे सूर्यं स्वभोनुः ५, 8० ९
य उग्र इव शय॑हा ६, १६, ३९; साम. १७०७; ते. स. यं सीमङ्ण्वन्तमसे 8, १६९, ३
२,६.११, ४ यं सीमनु प्रवतेव व्रवरन्तं 8, ३८, ३
य म्नः सब्रनिष्टूतः €, ३९, ९; साम. १६९८; मथवै, यं सुपर्णः परावतः १०, १६४, 8
२०, ५२, ३; ५७, १३ यं सोममिन्द्र षूथिवी° २, ४६,५
य उग्रा भकेमानृषुः १, १९, 8 यं सा एच्छन्ति ह २, १२, ५; अथव. २०, ३४, ५
य उग्रभ्यश्चिवोजियान्‌ ९, ६६, ९७ यः कटभो निधारयः ८, ४१, ४
य उदाजन्पितरो १०, ६२, ₹ : ङक्षिः सोमपातमः १, ८) ७; अयव. २०, ७१, ३
य उदानड्‌ म्ययनं १०, १९, ५; भथवे. ६, ७७, २ छृन्तदिद्धि योन्यं ८, ४५, ३०
य उदृचि यज्ञ घध्वेष्ठा १०, ७७, ७ : पंचच्ेणीरभि ७, १५, २
य उदचीन्द्र देवगोपाः १, ५३. ११; भथ, २०,२१,११ <>
4
3 परस्याः परावतः १०, १८७, २; भयव. ६, २8६१ 1
य उद्रः फिर भिनत्‌ ८, ३२९ + रेषु नि.५,५्‌
य उशता मनसा सोमे १०, १६०, २४ अयव. २०,९६.२ पावमानीरध्येति ९, ६७, ३१; साम. .१९९८
य डश्चिया दमेष्वा २,८,३ ष्पिणीश्च २, १३, ७
य उचखिया भप्या भन्तः ९, १०८. ६; साम ५८५ व वेधसे १, ११६, २; ते.व्रा २,४,२,९
य ऋक्षादंहसो मुचत्‌ ८, २४, २७ पृथिवीं व्यथमानाम्‌ २, १२, २; भयव. २०, २६. ९
य ऋन्र।मष् मामहे ८, १, २२ पौरुषेयेण विषा १०, ८७), १६; भयवे, ८, ३, १५
य चत्जरा वातरंहसो €, २8. १७ &©2€® प्राणतो निमिषतो १०, १२९, २। अपव, ४. २, ५
य ऋते चिदभिश्रिषः ८, ९, १२; साम, २९४; अथव, वा.य. २३, ३; २५, १९; तै. स. ६, १,८१ ०
१४, २, ७७) तै. मा. ४, २०, १; काल्या, रौ. स्‌. ७, ५, १६, ९
२५ ५, ३9; ताण्ड्य. रा. ९, १०, १ यः शक्रो खक्नो शदष्यः ८, ६६.२३
य तरते चिद्वास्पदेम्यः ८, २, ३९ यः शगमस्तुविश्गम ते ६, ४४, २
य ऋतेन सूयंमारोहन्‌ १०, ६२, ३ धः शम्बरं पततेषु २, १२, ११; भयव, २०, २९, ५
य ऋष्वः ध्रावयटसखा €, 8६, १२ यः शश्वतो मदयानो २. १२, १०; लयं, २०, २8, १
य ऋष्वा रि्टिविच्युतः ५, ५२, १३ यः शकर ह्वसूरयो १, ४३, ५
य एक इष्ष्यावयती 8, १७, ५ यः ्रेभिहष्यो १, १०१, ९
[९११] वर्गाजुकमसूषी ।

: शर्वो जपिनिर्धिजः <, 8१, १० यज्ञा नो भिग्रावर्णा १, ७५, ५; साम. १५२७; वा, य“
संस्थे चिच्छतक्रतुः €, ३२, ११ ३२,३; 8. ब्रा, २, ७, १२, १
~£|
€ खघ्रा्ठा विचर्षणिः ६, 2६, ३; साम. २८६ यजाम इषमसा इ्द्धमिन्द्रं ३, ३२, ७
2 सतरक्िकृषथः २, १२, १२; भयव, २०, ३४, १३ यजामह इन्द्रं वञ्० १०, २६, १ सम. २२९
समिधा च भाटुवी ८, १९, ५ यजामहे वां महः ९, १५३, १
सुनीधो ददाङ्खपे २, ८, र यजिष्ठं स्वा यजमाना १, १२७, २; साम. १८१४
सुन्वते पचते २, १२, ९५; अयव, २०, ३४, १८ यजिष्ठं त्वा दद्महे ८, १९, ३; सान. ११२; १४१३
© सुन्व॑त्सवति यः २, १२, १४; बयर्व, २०,३९,१५
© यख्यातवेदो श्ुवनस्य १०, ८८, ५
सुपन्यः सुदक्षिणः €, ३२, ५ यज्नायया अपूरयं ८, ८९, ५; साम. ६०१ १४२९
खविन्द्सनशेनिं ८, ३२, २ यखाययाद्ददरहरस्य २. 8८, २
सोमः करशेष्वो ९, १९, ५; साम, १२०० यचच दनद्रमवर्धयव्‌ ८,१४.५; साम.१२१; १६३९; भयव.
सोम सख्ये तव १, ९१, १8 २०, २७, ५ द
@& स्नीहिसीषु पूष्यैः १, ७४, र: साम. १३८०
5© यज्ञं च नस्त्वं च १०, १५७, २१ साम, १९१९; मथव.
यः स्मारूघानो गध्वासम 8, ३८, 8 २०, ६२, १; १२६१ 8
यं कुमार नवं रथं १०, १३५..३ यज्ञं एच्छामि १, १०५, &
यं कुपार प्रावतैयो १०, १३५, 8 यक्षस्य केतुः पवते ९, ८६, ७
ये छन्दसी भवता १०, १२१, ६; धयर्व, ,२,३; वा.य. यज्ञस्य केतुं प्रथम पुरोितं हविष्मन्त १०, १२२, ४
३९, ७; तै. स. ४, १,८,५ यशस्य केतु प्रथमे पुरोहितम्निम्‌ ५, ११, २६ साम. ९०९
यं छन्दसी सेवती २, १२, ८} जधरव॑, २०, ३४, ८ वै. स. ४,४,४,३ ४
यच गोषु दुष्वप्न्यं ८, ४७, १8 यशस्य वो रथ्य विश्पतिं १०, ९२, १
य्ित्रमप्न उषसो बन्ती १, ११३, २० यज्ञस्य हि स्य कष्विजा €, ३८, ९; साम, १०७३
यच्चिद्धि ते भपि व्यथिः ८, ४५, १९ यज्ञानां रथ्ये वयं €, ४8, २७
यिद्ध वे गणा इमे ५, ७९, ५ यश्चायक्ला वः समना तुतुवणिः १, १६८, १
यशिद्धि ते पुरपघ्रा 8, १२, 8; तै. स. ४,७,१५.६ यज्ञायक्ता बो जश्नये ६, ४८१; साम.३५; ७०३; वा, य.
याचि ते विशो यथा १, २५, १ तै. स. ३,४१९.४ २७, 8४२
यिद त्वं गृहेगृह १, २८, ५} नि. ९,२१ यज्ञासाहं दुब इषे १०, २०, ७
यच्िद्धि त्वा जना हमे ८, १, ३} भयव. २०, <५, ३ यज्ञे दिवो नूपदने धयिभ्या७ ९७, ?
यच्चिद्धि वां पुर ऋषयो ८, ८, ६ यज्ञेन गातुमप्तुरो २, २१, ५
यच्चिद्धि शश्वता तना १, २६. ६; साम. १६१८ यज्ञेन यज्ञमयजन्त देवाः १, १६४, ५०; .१०, ९०, १६;
यच्चिद्धि शश्चतामसीन््र॒ ४, ३२, १२३। ८, ६५, ७ अथर्व, ७,५,१; वा.य. २९.१६; ते.स.२५.१९,५
यचिद्धिः सत्य सोमपा १, २९, १; अथव. २०,७९,१ ते. मा, ३,२.७; श. त्रा. १०,२,२,२
यच्छक्रासि परावति ( ०। अतसूवा ) €, ९७, 8! यज्ञेन वर्धत जातवेदसम्‌ २, २, १
साम. २६९ यज्ञेन वाचः पदवीयं १०, ७१, ३
+
----
5
यच्छक्राति परावति (०। यद्वा) ८, १३, १५ यज्ञनेन्द्रमवसा खक्रे अवाक्‌ ३, ३२, १३
यच्छह्मङे भवति ७, ५०, ३ यज्ञभिगुतक्रतु ८, २.८
यश्छुश्रूया इम हवं ८, ४५, १८ यज्ञभिय॑श्तवाहसं ८, १२, २०
यजष्वेनं प्रियमेधा €, २, ३७ यज्ञेयज्ञे स मर्या १०, ९३, २
यजन्ते भस्य सख्यम्‌७, ३६, ५ यज्ञिः सम्मिश्ठाः ष्रपतीभिः २, ३६, २; भथ. २०,६७.४
यजमानाय सुन्वत नप्र ५, २६, ५ यज्ञैरथर्वा पथमः १, ८३, ५४ अयव. २०, २५. ५
यजस्व बीर प्र व्रिहि २, २६, २ यज्ञैरिषूः सनमभानः १०, ८७, &॥ अथव. €, २, ६
यजस्व होत? षितो ६, १९ १ यज्ञैवौ यक्तवाहसो १, ८६, २; तै. स. ४, २, ११, २
ऋग्वेद -मम्त्राणाम्‌ [९१२]

यज्ञो देवानां प्रष्येति सुक्नं ९, १०७, १; वा. य. 81 यर्वा दवा प्रदिवन्ति १०, ८५९, ५; भयर्व. १६,९.४; नि.
३३,६८; तै. स. १,४,२२,१; २,१,६१.४ ११,५
यज्ञो हि त इन्द्र वधैनो भूत्‌ २, २२, १२९ यस्वा पच्छादीजानः €, २४, ३०
यज्ञो हि ष्मेन्द्रं १, ९७३, ११ यस्वा यामि दच्धि तन्नः १०, 8७, ८
यज्ञो हीरो वो अन्तर ८, १८, १९ य्वा सूर्यं स्भमोनुः ५, ४०, ५
यं जनासो हविष्मन्तो <, ७8, २; साम, १५६५ यरवा होतारमनजन्‌ ३, १९, ५
यत इन्द्र॒ भयामहे ८, ६१, १३; साम, २७४; १३२१ यरवेदया मा नदयन्त ?, १६६, ५
जभ, १९, १५, ९ ते.मा.३, ७, १९, ९; ते.जा, यखजेन्य्‌ कनिक्रदत्‌ ५, ८२. ९
१०, १, ९; तां. ब्रा. १५, 8,३ यत्पाकत्रा मनसा १०, २,५; तै. घ्रा. २,७, ११, ५
यत सुजूणीं रातिनी ४, ६, ३ यत्पाञ्चजन्यया विशेन्द्रे ८, ६३, ७; निन २३,८
,

य्ि चेदुं वरुण ७, ८९, ५; सयव, ६, ५९, ३; तै. स, यस्पुर्पं व्यदधुः ९०, ९०, १९; अथ व. १९.६५; वा. य.
२, 8, १९, ६ प २३१, १०; ते. भा. ३,१२.५
यत्तदव्सूर एतक् ८, १, ११
यस्पुरषेण हविषा १०,९०, ६; अथर्व. १९१६१ ६२; वातय.
यत्तृतीयं सवनं रल्धयं 8, २५ ९ ३९, १४; ते. भ. ३, १२, ३
यत्ते पो यदोपघीः १०, ५८, ७ यसूय मरतो यच्च नूतन ५, ५५, €
यतते एष्णः श्न १०, १६, ६; मथव, १८१३१५५; तेना. यल्रायासिष्ट एपतीभिरः ५, ५८, ६
६,४,२ यश्र कामा निकामाश्च ९, ११३, १०
यतते गाघ्रादभ्निना १, १६२, ११; वा. य, २५, ३४; तै.सं. यन्नक्र चते मनो ६, १६, १७; साम. ७०६
यत्र म्रावा प्रथुबुत् १, २८, ?
४, ६, ८, 8
यघ्र ज्योतिरजस्रं ९, ११३, ७
यत्ते चतस्रः प्रदिशो १०, ५८, 8
यत्र देरव ऋघायतो 8, ३०, ५
यत्ते दिष्सु प्रराध्यं ५, ३९, २१ साम. ११७४
यन्न द्वाविव जघना १, २८, २
यत्ते दिवं यत्ण्धिवीं १०, ५८, २
य॒श्र नार्थपव्यवं ९, २८,२३
यत्ते पराः परावतो ९०, ५८, ११
यत्ते पवंतान्डरहतो १०, ५८, ९ यत्र बाणाः सेपतन्ति ६, ७4, १७; साम. १८६६} वाय.
यत्ते पविघ्रमर्चिवत्‌ ९, ६७, २४ १७, ४८} तै. 8. 8, ६, ४, 2
यत्ते पवित्रमर्चिपि ९, ६७, २३, वा. य. १९, 8९ ते.ना. यन्न ब्रह्मा पवमान ९, ११३, ६
१,४,८, २ यत्र मथां वि ब्षते १, २८,
यत्तं भूतं च भभ्यं च १०, ५८, १२ यत्र राजा वैवस्वतो ९, ११२३, ८
यत्ते भूमि चतुष्ट १०, ५८, ३ यत्न वद्विरभिहितो ५, ५०,
यत्ते मनुधैदनीकं १०, ६९,३ यत्र वेदय वनस्पते ५, ५,-९०; ते, चरा. २, ७१ २१५
यत्ते मरीचीः प्रवतो १०,५८, ६ £ यत्र चछरासस्तन्वो वितन्वते ६, 8६, १९
यत्त यम्‌ वैवस्वतं १०, ५८, ९ यत्ना चक्रता गातुमस्मै ७, ६३, ५; नि. ६, ७
यत्ते राजन्दरतं हविः ९, ११९६, 8 यच्रानन्दाश्च मोदाश्च ९, ११२, ११
यत्ते विश्वमिदं जगन्‌ १०, ५८, १० यत्रा नरः समयन्त कृतध्वजो ७, ८३१ २
यत्ते समुद्रमणवम्‌ १०, ५८, < यत्रानुकामं चरणं ९, ११२, ९
यत्ते सादे महसा १, ९६२, १७; वा.य. २५, ४०; ठेस, यत्रा वदेते भवरः १०, ८८, १७; नि. ७, ३०
६, द, ९२
यत्रा सञुद्ः स्कभितो १०, १६९ २
यत्ते सूर्यं यदुषसं १०, ५८, € यत्रा सुपणा; जतस्य १, ९६९, २१ अथर्व. ९, ९, १२१
यत्ते सोम गव्रा्िरो १, १८७, ९ नि.३,१२ ष
` यस्वा तुरीयदत॒भिः १, ९५, १० यत्रेदानीं पद्यति १०, ८७, ६; भथ, <, २,५
[ ९६३] वर्णानुक्रमसूची ।

यत्रोत बाधितेभ्यः ४, ३०, 9 | यथा विद्धौ घरं करत्‌ २,५, ८


यन्नोत मर्घयाय कं ४, ३०, ६ यया भिस मनुषो १, ७६, ५
य्रोपघीः समग्मत १०, ९७, ६; वा. य. १०.८०; तैम, यथाह दयदरस्वो ४, १२, ६; १०, १२६०८ तै, सं,
1.5८ 8, ७, ५.७
यश्सवन्वसभवो गामरक्षन्‌ ६, ३३. £ ययाहन्यनुबूयं १०, ८१ १ भव्द, १२, २, २५; तै. आ,
यरसानोः सानुभाद्हत्‌ १, १०, २; साभ. १३६५
६, १०, १
^-----
--- यस्पिन्धो यदृतिक्यां ८, २०, २५ यथा होतमनुषो देवताता ६,४,१; ॐनै, च. 8, =३,
यत्सोम आ सुते नर ७, ९४, १० | नि 6; ८
यथेतं परथिवी मही १०, ६०,९
चद्सोम चित्रयुक््यं ९, १९, ९; साम. ९९९ यथोत छृस्म्ये घने ८, ५, २5
चश्सोममिन्दर विष्णवि ८, १२, द; साम, ३८४८; जधर्व, यद्कन्दुः प्रधमं जायमानः १, १६३, १; वा य. २९, १२:
२०; १११, १ ते. स. £, ४1८ २; 8,७, र
्रस्लोमो वाजमपरतति ९, ५६, २ यदेञ्च एषा समितिः १०, ११, €; भथ, १८, १, २३
यस्स्थो दीर्व्रस्मनि ८, १०, १ | यदसने भय भिना १०, ८७, १३; मच, ८, ३, १२
यथा कण्वे मवन्न्त्रसदुखवि ८, ४९, १० यद्न्ने कानि कानि चित्‌ ८, १०२, २०; मथव, १९.६४३
यथा कण्वे मववन्मेषे ८, ५०, १० वा.य., १९,७३; ते. से. 8,
यथाकलां यधा शफं <, 8७, १७; भर्व. ६, 8६, ३; यद्न दिविजा गसि ८, ४३,
१, १०, १
२८
२९, ५७, ९ यदञ्ने मलस््वं ८, १९, २५
यथा गारो धपा छृतं ८, ४,३; साम, २५२; १७९; नि, | यदन्ने स्यामहं खं <, ४४, २३
३, २० यदङ्ग तविपीयवो ८, ७, २
यथा चिषश्कण्वमावतं €, ५, २५ यदङ्ग तविषीयस ८, ३, २६
यथा चिवूनद्धमतसं ८, ६०, ७ यदङ्ग स्वा भरताः स तरेषु ३, ३३, ११
यथा चिन्मन्यसे हदा ५, ५६, २ यदृद्ा दाछछषे ष्व, १, ६
यथा देवा भसुरेषु १०, १५१, ३; तै. बा. २, ८, €, ७ यद्‌चरस्तन्ब्रा वाढषानो १०, ५४,२; श. ब।.११,१,६,१०
यथा नो धदितिः करत्‌ १, ४३, २; ते, स, ३, ४, ११,२ यदक्।तयु ब्रजनेषु १०, २७, &
अथा नो भिन्नो जयंमा८, २१, १३ | यदृद्युपजिह्धिक। <, १०२, २१; वा. य. ११, ७४; तै, स.
थानो भित्रो वणो १,४२.३ ४, १, १०, १; नि. ३, २०
यथापथा मनवे ९. ९६, १२ | चवदो दिवो अर्णव ८, २६, १७
बथा पूवेभ्यः ्षतसा ९, ८२, ५ यददो पितो भजगनू १, १८७, ७
यथा पूर्वेभ्यो जरितृभ्यः १, १७५, ६} १७६, ६ यददो वा ते गृ १०, १८६, २; साम. १८४२; तै, भा,
खथामवदुनुषेयी १०, १३५१ ६ २,४, १.८ ते. भा. २,४२, २
यथा मनौ विवष्ठति ८, ५२, १ यदङ्गः परिविभ्थसे ९, ६१, ६; साम. ७८५
यथ। मनौ सौबरणौ ८, ५१, १ यद्य कष व्रहन्‌<९२,8; साम. १२१६१; अयवं.२०,१९२,१;
मथायजो होत्रमन्ने पृथिष्प्रा ३, १७, २ ` वा. य. ३३.३५
खथा युगे वरश्रया १०, ६०, € यद कटिं कं चित्‌ €, ७३, ५
सथा रुद्रसख सूनवो €, २०, १७ यद्य रवा पुरुष्टुत ६, ५६, 8
यथा बः स्वाहा जश्नये दाशेम ७,३,७ यदृ श्वा प्रयति यज्ञे असन्‌ ३,२९,१६। अथवं,७,९७,१
मथा वरो खुषान्न ८, २8, २८ वा. य. ८, २०; ते. स. १,४, ४९, २
अथा वशगम्ति देवास्तथेदसत्‌ ८, २८, ४ यदद्य भागं विभजासि १, १२३, ३
खथा वातः पुष्करिणीं ५,७८, ७, श. बा. ९४, ९१६, र्र्‌ यदद्य वां नासल्योक्येः ८, ९, ९; भव, २०, १६०, ४
यद्य सूर डदितेऽनागा ७,६६.४, साम.१२५९१ बा.य.३
यथा वातो यथा वनं ५,७८,८; बा. य. ८,२८} नि. ३.१५ २३ २०
यथा वामत्रिरचधिना ८, 8२, ५ यदध सूर उदिते यन्‌ €, २७, २१

धर० २१५
श्ररदेद- यन्त्राणाम्‌ { ९१४}

दुख सूयं उदयति €. २७, १९. षद समर्य भ्कचेद्‌ 8. २४, €


यदासु मतो अष्धतासु १०, ९५, ई
“कदु सूयं घवो यागाः ७, ६०, १ यद्‌ चुर्य॑मञ्ुं दिवि <, १२, ६०
ऋदय स्थः परावति ५, ७३, १ २
द्याश्िनावपाक ८, १०,५ यदि क्ितायुदि वा ९०, १६१, 2; गय. ३, १११
२५.९६, ७
दुघा श्विनादहम्‌ ८, ९, १३; छथ, २०, ९8६, ३
यदिन्ड चित्र मेदनास्ति ५, ३९, १; सास. २९५ ११७२;
यदुभरिगावो घभिग्‌८, २२, १९१ ताल्य वा. १६, ६, ४; नि. 8, 8
यद्ृतरा परादतसू ३, 8०, ९; घथवै, २०,६,९ यदिन्द्र से चलो ५, ३५, २
यदुरतरिक्षे पतयः उरुशुजा €, १०, ६ यदिन्द्र ग्रिदि पार्ये मदघद्‌ ६, ४०, ५
यदम्तरिक्षे यरिवि ८, ९, २; सथं. २०, १६३९, ९ यदिद नाषीष्व ६, ४६, ७; साम. ९६२
दन्ति यश्च वूरके ९, ६७, २९ यदिन्प्र पूषा घपराय शिक्षनू ७, २०,७
यदन्याघ्ु वृषभो ३, ५५, १७ यदिन्द्र एतनाञवे ८, १२, २५
यदफामोषधीना १, १८७, <
यदिण्ट्र प्रागपायुदद्‌ (°| ना याहि) ८, ६५, ९
यदस्डु यष्टनस्पतौ ८, ९, ५} अथव. २०, ९३९१ ५ यदि श्रागपागुदह्‌ (०। सिमा) ८, £, ११ साम, १७९;
यदब्रं प्रधमं वां दणानः १, १०८, ६
१२३१; खथ, २०, १२०. ९
यदयातं श्चभस्पती १०, ८५, १८५; लवे. १४.६१५ यदिन्द्र चछ्लणस्पते ९१०, १६8. ध; सथ, द, ४५; १
यदयातं दिवोदासाय वतिः १, ११६, १८ यदिन्ड्र मन्मश्ाशू्दा €, १५, १२
यदयुक्था भर्षा ९. ९४, ९९ खदिण्द्र यावतस्थवं ७,३२, १८; साम. ३१०; ९७९६;
यदज्ञन सारमेय ७, ५५, २ भयर्व, २०, ८२, १
यदश्वस्य क्रविषो मक्षिका १, १६२, ९ वा. च. २५; ३२। यदिन्द्र रणो वस्ति €, ५९, ५
ते. सं. ४.६, ८.३ यदिन्द्र ख लवैतः ६, ४६, १२
यदश्वान्धूषै ष्षवीरयुरष्वं ५, ५५ ६ उदिन्द्राह्ली यवसमस्यां १, १०८ ई
सदृश्वाय वास उपस्तृणति १, १६२, ९६; वाप. ९५,३९; यु्विद्वाक्षी उदिता दूयेस्य १, १०८, १९
सै. स. 8, ६, ९, २ यद्िन्द्राद्यी जना इमे ८, 8०, ७
यदश्विना प्रच्छमानात्र १०, ८५, १8; जवै. १४६१०१४ ददिन्द्र्ती दिषपि छो १, १०८, १९
अदस्य धामनि प्रिचे ८, १२, २२ यदिन्द्रा परमस्यां १. १०८, १०; नि. १२, ३१
यदरद मन्युरध्वनीत्‌ ८, ६, १३ यविष्ट्रसी मदथः खे १, १०८, ७
यदाजिं याष्याजिक्त्‌ € ६५, ७ यदिन्द्राञ्नी यदुषु १, १०८, <
यदा ते मादतीर्दि्तः ८, १२, २९ यदिन्द्राहं शा स्वं ८,१४,१; सास .१२२; १८३४; जयतव,
२०, २७, १ ह
यदा ते धिष्णुरोजसा ८, १२, २७
७. ना" २,५.४२
यदा ते येवा हरी €, १२, २८ यदिन्दाहन्परथमजामष्ठीनौ १, २९, ६;
यदिन्द्रेण सरथं याथो ८, ९, १२ धथर्वै. २०,१६११९
यदादीध्ये नदुविषाणि १०, ३8, ५; नि. १२, ७
यदापीदासो जशशवो €, ९, १९; अयव. २०, ९४२, 8 यदिन्द्रो जगयद्रितो ६, ५७, 85 साम. १४८
यदुारसन्दमवः पिरुभ्य! 8, ३३, द सदिन्विन्द्र थिवी १, ५२, ११

यदा दन्नं हिरण्वमिव्‌ १०, २३, ३ षवे. २०, ७२,४ यदि प्रबृडध सखलते €, १२, €
चाय, १२,८५ ; तै.सं.
यदा वछस्य पीयतो १०, ६८, 8; अथव. २०,१६. १ यदिमा बाजयद्चहं १०, ९७; १९;
यदा वाजमसनत्‌ १०, ६७, १०; मधवे. २०, ९१, १० ४, २, ६, २; नि. ३, १५
यदा वीर्बद्पीच्यं €, 9७, १२ यदि मे रारणः खत €, ३२, ६
यदा वीरस्य रेवतो दुरोणे ७, ४२, ४ यदि मे सख्यमावर €, १२, २१
८, 8, १४
वदा दत्रनदीष्रवं
<,१२, ६ यदि वाहमनृठदेव ७, १०४, \8; बधवै,
यद्ादसा निःक्लसा १०, १६६, २ अथव. ६,४५, २; अदि स्तुतस्य मरुतो धधि ७, ५९, १५
वै मा. ३, ७, १२, ४ यदि स्तोमे मम श्रवत्‌ <) १, १५
[ ३१५ | वणौजुकमसूषवी ।

यदीं सुवास इन्दवोऽभि <, ५०, ३ यद्ध नूनं यद्वा यज्ञे €, ६९, ७
यदीं सोमा बस्ड्धूता ५, २०, १९१ यद्ध॒ नूनं परावति €, ५० ७
यदी धृदेभि ता ८, १९, रर यद्ध प्राचीरजगन्तोरो १०, ९१५५, 2; सयव. २०,१३७,१
यदीं गणस्य रश्तनासजीगः ५, १, ३; साम. ९७४८ यद्ध॒ यान्ति ससुतः १. ३७, १३
यदीषुहं युधये १०, २७, २ यद्धविष्वश्ृतुशो देवयानं १, १६२, 8; वा. य. रष २७१
यदी सञ्जन्ति पाहुभिः ३, २९, ६ ते. सं. 8, ६.८, २
यदी मातुरप स्वता २,५, ६ यद्ध स्या त इन्दर श्रु्टिरसि १, १७८, ९
यदीसिन्द्र श्रवाय्यं ५, ३८, २ चदंदिष्ठ नातिविषे सुदान्‌५,६२. ९ ते, वा. २, ८,६.७
सदी तस्य पयसा १,७९, २ यथुञ्ते मरुतो रुमवक्षसः २, ३8, ८
यवीमर्नो उश्ततो ७, १०३, ३ यचयुञजाय बूषणमष्िना ९, १५७, २; साम. ९७५९
यक्ीक्ीयाद्टतानां ९०, ३३, < यद्ययं द्धिमातरो १, ३८, 8
यदी सुतेनिसिनटुभिः ६, ४२, ३; साम. १६४२ यश्चोघया महतो मन्यसरानः ७, ९८, 8; मयवै.२०,८७,8
+ यदु्वमे सरतो ५, ६०, १६; तै घ्रा. २,७, १२, ४ यद्ोदसी श्रदिवो जस्ति ६, ६२, €
यटुदरष्टो शषाकपे १०, द्‌, २२; अथर्व. २०, १२६, २२१ यद्वः श्रान्ताय सुन्वते €, ६७, ६
नि. १३, ३ यद्वा उ विदपतिः शितः <, २३, १३; साम. १९४
यटुदीरत भाजयो १, ८१, ३; साम. 8१४; (१००४६ यद्ागवदुन्स्यवि चेतनानि €, १००, १०; ते.भा. २,९,६,६१;
अथव. २०, ५६, ३ नि. १९१, २८
यदुद्रुतो निवतो याक्षि १०, ९६२, ४ यद्वां कक्षीदो उत ८, ९, १०१ भववं, २०, १६०, ५
यदुखको वदति मोघं १०, १६५, 8 यद्वाजिनो दाम १, १६२, <} वा. य. २५, ३९) तै, स.
यदुष भौच्छः प्रथमा १०,.५५, 8 8, ९, ८, ३
युपो चासि अनुना <€, ९, १८; अथर्व. २०, १४२, ३ यद्वातजूतो घना १, ६५, ८
यदूचध्यसुदररस्य।पवाति १, १६२, १०} वा. य. २५, ३३; यद्वा वृक्षौ मघ ुत्यावाज ६, 8, €
ते, स. 8, 8, ८, £ यद्वा दिवि पायें सुष्विमिन्द्र ६. २२, २
यदेदेनमद धुयक्षियासो १०, €<, १९ नि. ७, २९ यद्वा प्रवृद्ध सत्पते €, ९३, ५ यवं. २०, ११२, २
यदेमि प्रस्फुरल्िव ७, ८९, २ यद्वा प्रजवणे दिवो ८, ६५, २
यदेषामन्यो अन्यस्य वाच ७, १०३. ५ यद्वाभि पिष्वेभसुरा ८, २७, २०
यदेवं पृपती रथे €, ७, २८; बथरव. १२, १, २९ यद्वा मरत्वः परमे सधस्थे १, १०१, €
यद्वायन्रे अधि गायत्र १, १६६, २३, भथवं. ९, १०, १ यद्वा यज्ञ सनवे समिभिक्ष €, १०, २
यद्रोपावददितिः ७, ६०, € यद्वा रुमे रुशमे <,४,२; साम.१२३२; भधर्व.२०,१२०,२
यदिषे भ्रदिवि चार्वन्नं ७, ९८, २; भथवे. २०, ८७, २ यद्वावन्थ पुरुष्टुत €. ६९, ५
यदुधिषे मनसख्नि ८, ४५, २३१ यद्वावान पुरूतमं १०, ७४, &
यद्वा अदुः सिके १०, ७२, ६ यद्वा शर परावति €, १२, १७; भयव, २०, ९११, २
सदेवाः शमे शरणं ८, ४७. १० यद्वासि रोचने. दिवः €, ९७, ५
यदेनं मित्रमहः पुरोष्टित १, ४8, १२ यद्वि सुन्वतो दधो ८, १२, १८; भर्व. २०,११९१.३
यदापि शोत्तनवे १०, ९८. ७; नि. २, १२ यद्वाहिष्ट तदश्नये ५, २५, ७; साम, ८६४ बा. य. २६.१२
यदव्रा यतयो यथा १०, ७२, ७ तै. स, १,१, १९, 8
यदधाव इन्द्र ते शतस ८, ७०, ५; साम. १७८; <8र्‌ यद्धिजामन्परूषि ७, ५०, ९
अथव. २०,८१,१६ ९२.२०; त. स. २,४,१४.३; यद्विरूपाचरं मर्वयषु १०, ९५, १६; श. घ्रा. १९१,५,१,१०
तै. घा. १,७,५; नि. १३, १ यद्वीकावि्तर यस्स्थिरे €, 8५, ४९ साम. २०७} १०७२}
यद्ध व्यद्रा पुरुमीठहस्य १, १५१, २ अयव. २०, ४३, २
यद्ध स्वग्मिग्रावर्णा १, १३९, २ यद्‌ शप्र तव चाशनिं १; ८०, १३
ऋग्वेद -मन्त्राणाम्‌ [९१६]

यद्वो देवाश्चकृम जिद्धया १०, ३७, १२ यमम पृषु मलयं १,२७.७; साम. १९१५; वा. य. ६,२९;
ध £ प.
यदधो वय प्रमिनाम १०, २, 8; अथवं.१९,५९१२; त. स. ते. स. १,३, १३, २
१, ९, २६, £ यमञ्ने मन्यसे रथिं १०, २१.४
येते इपरेनः पदासरत्‌ ८, ८२. ९ यमग्ने वाजसातम ५, २०, १; वा. य. १९. ३४
यं तेरगरेनश्वारुमद्क १०, १४४, ५ यमघ्यमिव वाजिनं ९, ६, ५
य त्रायध्व इदमिदं ७, ५९, १ | यमश्चिना ददुः श्वेतमश्वं १,-११६, ६
यं रवं रथमिन्व्‌ मेधसा १, १२९, १ यमश्वी निल्षुपयाति य ७, १, १२
यं खं विप्र मेधसातौ ८,७१, ५ यमस्य मा यम्य कामः १०, १०, ७: जथ, १८, १, ८
यं सवमन्ने समदुहः १०, १६, १३; भयवं. १८, ३, 8; यमाचिदत्र यमसूरसूत ३, ३९, २
ते, भा. ६,४, १ यमादहं सैवखतात्‌ १०, ६०, १०
ये ए्वा गोपवनो गिरा ८, ७४, ११; साम, २९ यमाषिल्वासरो लदु्टः ८, १९, ३४
यं एवा जनास इन्धते ८, ४३, २७ यमापो बद्रयो वना ६, 8८, ५
यं स्वा जनास ईकते ८, ७8, १२ यमाय षृतवद्धविः १०,१९,१९; अयव. १८,२,३ तै. भा.
यं रवा जनासो भभि संवरन्ति १०,४, २; नि. ५, १ ६, # ४.

यषा देवा दधिरे हब्यवा्ं १०, ४६, १० यमाय मुमत्तमं १०, १४, १५; सवरव, १८,२,२१ ते. भा.
यत्वा देवापिः श्ु्चानो १०, ९८, ८ ६,५; १
यं व्वा देवासो मनवे दधुरिह ₹, ३६, १० यमाय सोमं सुनुत १०,१४,१३; भथ, १८,२,११ ते, भा.
य खवा धावापुथिवी यं १०,२, ७ ६,५, १
यंध्वा पूवंमीकितो १०, ६९, ४; नि. ९, १७ यमासा कृपनीक १०,२०, ३
यं ष्वा वाजिष्नष्न्या अभि ९, ८०, २ यमिन्द्र दधिषे घ्वं ८, ९७, २; भय. १०, ५५, ३
यमिमे स्वं षषाकपिं ०, ८९, 8; जयवे, २०, १२६. ४
यं देवासच्िरहन्‌ २, ९, २
यमी गर्म॑ङताङधो ९, १०२, ६
यं दवैवा्लोऽजनयन्तान्निं १०, ८८, ९
यं देवासोऽवथ वाजसातौ य श्यरसाला १०, ६३, १8 यमीं द्वा सवयसा १, १६४, ४
यसु पूतेमहुवे तमिदं हुवे २, २७, २; भध, २०, ९७१७
य॑ देवासोऽ्रथ वाजसातो यं प्रायध्वे १०, ३५, १8
यन्न इन्दो ज॒रषे ४, २२, १ यद्धस्विजो बहुधा ८, ५८, १
यमे हष यतमाने १०,१३,२; नथवे. १८,२,३८} तै. भा,
यश्नासत्या पराके अवौके ८, ९, १५) भयवे. २०,१४१,५
यन्च।सल्या परावति यद्धा स्थो यधि तुर्वशे १, 8७, ७ 07६
यमेन द॒त्त त्रित एनमायुन १ १६३, २ वा. भ. २९.१३
यज्नासल्या पराति यद्वा स्थो अध्यम्बरे ८, ८, १४
यश्रासल्या ञुरण्यथो ८, ९, ६; भयं, २०, १४०, १
ते. स. 8, ६, ७, १, नि. ४, १३
यमेरिरे गवो १, १४३, 8 नि. ४, २१
यश्ियानं न्ययनं १०, १९,४
अनैष्छाम मनसा सो १०, ५३, १
मचनिर्णिजा रेक्णसा १, १६२, २; बा. य. २५, द५। ते.स. यमो नो गातुं परथमो १०, १४, २; थवै. १८, १, ५०
४१,९,८,१ यमो ह जातो यमो १, ६६, ८! नि. १०, ९९१
यश्नीक्षण मांस्पचन्या १, १६२, १३; वा. य. २५, ३६; यं बहुतेव पिग्रती १, ४१, २
ते. स. ४,६,९, १
भ =

यं मलयैः पुरुसं ५, ७, 8
यनु नकिः घ्रतनासु ३, 8९, २; नि. ५,९ यमे दुरिण्व्रो मरतः ८, ३, २१; नि.५, १५
यन्नूनं धीभिरिना ८, ९,२११ भवे, २०, १७२, ६ यया गा आकरामहे १०, १५६, २, साम, १५२८
यन्नूनमक्षयां गतिं ५, २8, ३ यया रश्रं पारयथाव्यहो २, ३8, १५
यन्मन्यसे बरेण्यं ५, ३९, २। साम. ११७३} नि. 9, १८ ययोरधि प्र यज्ञा <, १०, 8
यन्मरूवः सरभसः स्वणेरः ५4, ५४, १० यवयवं नो भन्धसा ९, ५५, १ साम. ९७५
यमद्धि मेष्यातिभिः १,,३६९, ११ | अदं ृक्ेणाश्िना बपण्ता १, ११७, २१, नि, ६, २६
[ ९१७ ] वणायुक्रमस्ूदी

यश्चिकेत स सुक्रतुः ५, ६५, १ यस्ते च्क््गढूषो नपात्‌ ८, १७, १३; साम. ७२७ लयं.
यश्चिदापो महिना १०, १२१, <; वा.य. २७.२६; ३२,७। २०,५, ७ ते. त्रा. २,४, ५,१
ते.स.४,१,८,६ यस्ते साधिष्ठोऽवस इन्द्र ५, ३५, १
यक्चिद्धित इत्या भगः १, २४, £ यन्ते साधिष्ठोऽवसे ते ख। ८, ५३, ७
यद्चिधि व्वा बहुभ्यः १, ८8, ९; साम. १३४२; जय. यस्ते सूनो सहसो गीर्भिः ६, १३, ४
२०, ६३, ६ यस्ते स्तनः पाशयो १, १६४. ९९१ अथर्व. ७, १०, १;
यस द्मे जभरस्सि ४, २, ६; त. जा 41| २,१
वा.य. ३८, तै. बा. ४,८,२; श.मा.
यस्त इन्द्र प्रियो जनो ७, २०, ८ १४, ९, 8, २८
यस्त इन्द्र महीरप €, 5, १६ यन्त हन्ति पतयन्त १०, १६२, ३; भधवं. २०, ९.६, १२
यस्त ऊरू विहरति १०, १६२, 8; भथव, २०, ९६, १४ यस्स्वद्धोता पूर्वो ३, १७, ५; नि, ५, ३
यल्तस्तम्भ सहसा विज्मः ४, ५०, १; मयर्व.२०,८८,१ यस्स्वा देवि सरस्वति ६, ६१,५
यक्ता चकार स कुह, २१,४ यस्त्वा दोषा य उषसि ४, २, ८
यरितिगमश्रङ्गो टृपभो ७, १९, १; भयर्व. २०, ३७, १ यस्त्वा राता पतिमूर्वा १०,१६२,५१ अथर्व. २०,९६९,१५
यक्ििव्याज सचिविदं १०, ७९१, पैः पे.मा.३, १०; सै.या. | यस्सवामञ्न इनधते 8, १२ „४
यस्त्वामग्ने हविष्पतिः १, १२, ८} साम, ८४५
१, २, १ २, १५, १
यस्तुभ्यं दाशायो १, ६८, प
यस्वा स्वमेन तमसा १०, १६२, दैः अयव. २०,९६,१६
यस्श्वा स्वश्वः सुहिरण्यो ४, ४, १०} ते. स. १,२, १8,४
यश्चुभ्यमम्मे भद्धताय दाशद्‌ ४, २,९
यरू्वा हृदा ीरिणा मन्यमानः ५, ४, १०; ते. स,
यल्तुभ्यमन्ने भद्धताय मलयैः १०, ९१, ११
१, 8. 8६, १
सस्ते अन्ने नमसा यज्ञमीहे ५, १२, ६
यस्पतिर्वयांणामसि १०, २४, ३
यस्ते अपने सुमतिं मर्तो १०, ११, ७ भयव, १८, १, २४ यस्मा अन्ये दृश भ्रति €, ३, २३
यत्ते भथ कृणवद्धद्रशोचे १०, ४५, ९; वा. य. १२, २६; यस्मा भरासत क्षयं ८, 8७, 8
ते. स. ४.२, २, ३ यस्मा अर्क सक्चशीषांणम्‌ ८, ५१, 8
यस्ते अनु शवधामसत्‌ ३, ५१, ११; साम. ७३८ यसा ऊमासो भृता १, १६६, ३
यस्ते गर्भममीवा १०, १६२, २; अथव, २०, ९६, १२;
यस्रादिन्द्राद्‌ बृहतः २, १९, २
नि. 8, १९ यस्मादते न क्षिष्यति १, १८, ७
यस्ते चिश्रघ्रवस्तमो ८, ९२, १७ यस्माद्रेजन्त इष्टयः €, १०३, ३; साम. १५१६्‌
यसे प्प स्कन्दति यः १०, १७, १२। वा. य. ७, २६: यस्मान्न ऋते विजयन्ते २, १२, ९; भयव. २०.३४.९
तै. स. ३, १, १०, १ यस्मिन्डेवा मन्मनि १०, १९, € भयव. १८, १, ३६
यसे द्रप्स स्कघ्रो यस्ते १०, १७, १३ यस्मिन्देवा विद्ये १०, १२, ७; अथर्व, १८. १, ३५
यस्ते नूनं शत¶व ८, ९.२, १8; सास. ११९ यस्िन्श्वाक्न ऋषभासः १०. ९१, १४६; बा, य. २०,७८;
यस्ते भरादश्नियते 8, २,७ तै.मा. १,४,२, २
यस्ते मदः एूतनाषान्य्‌ ६, १९. ७ यस्मिन्नुक्थानि रण्यन्ति ८, ९६, ए: अथव. २०,६४।,२
यस्ते मदो युज्यश्च।रः ७, २२, २ साम. ९२८; लथवं. यस्मिन्वयं दधिमा १०, ४२, ६; जथ, २०, ८९, 8
२०, ११७, २ यसिन्विश्वा मधि श्रियो ८,९२.२०; साम.७९३; भयव.
यस्ते मदो वरेण्यस्तेना ९, ६१, १९१ साम. 8७०, ८१५ २०, ११०, २
यसे मदो वरेण्यो य ८, ४६, ८ यस्िन्विश्वानि काभ्या चक्रे ८, 8१, ६
यस्ते मन्योऽविधद्रश्न १०, ८३, १; यये. ४, २२. १ यस्िन्विश्वानि सुवनानि ७, १०१, 8
ये येन समिधा ६, ५, ५ | यस्मिन्विश्वाशचषंणयः <, २, ३३
यस्ते रथो मनसा १०, ११२, २ यसिन्ृक्षे मध्वदः सुपण १, १६४, २२; अथच॑.९,९,२१
यस्ते रवे भदाश्चुरिः ८, ४५, १५ सस्मि्दुकषे सुणओ १०, १३५, १; ते. आ, ६,५,३
गवे -मन्ध्राण दू [९१८ ]

यस्म स्वं वसो दानाय मंसे ८, ५२, ६ यस्य वा शुदं रति वाजिनो <, २०, १६
यस्मे तवं वसो दानाय शिक्षति ८, ५ १, ६ | यस्य वायोरिव द्रवद्‌ ६, ४५, ३२
यस्त्वं सुकृते जातवेदः ५, ४, १ १ ते. सं. १,४,४६.१ यस्व दिग्डानि दस्योः पल १, १७६, ३
यख त्थं सुद्रविणो १, ९४, १५; नि. १९१, २४ यस्य विन्ानि ह्योख्ख्ुः ६, ४५, €
यस्मे स्वमायजसे १, ९४, २) नि, £, एष्‌ यस्य घते थिवी नमी ५, ८३, प
यस स्वं मघवश्निन्द्र ८, ५२, € यस्य शमेन्तुप विश्वे जनाः ७, ६, ६
यस्मे धाञुरदुधा सत्य ३, ३०, ७ यस्य शश्वष्पपिर्ो न्द १०, ९१२, ५
यस त्रासो गविवेः १०, १८५, ३; वा. च. द, १३ यस्य श्वदो रोदसी ७, १८, ए
यस्य गा भन्तरहमनो ६, 8६, १ यस्य शेता विचक्षणा €, ४१, ९
यस्व गाडावरषा ६, २७. ७ यस्य संस्थे न दण्वते १, ५, 8; जयर्व, ९०,६९,२
बस्य तीघसुतं मदं ६, ४३, २ यस्प्रा अनन्तो ल्लः ६, ६१, €
यस्य ते अघने भन्बे ध्रव €, १९, ३१ यस्याक्षिय॑गढे ८, १९, ११
वस्य ठे युल्नवस्पयः ९, ६६, ६० यस्याजलरं शवसा १, १००, १8
सस्ते न्‌ िषाविशं €, ९२, ११ वस्या्प्नमस्विनः €, ७५, १९१ से,से. २, ६, ११, १
यस्य ते पीष्वा दषमो ९, १०८, २; साम. ६९३ यत्या देवा उपस्वे प्रता ८, ९४, २
यस्य ते पूषन्सख्ये १, १६३८, २ यल्यानक्षा दु्टिवा १०, २५७, १९
यस्य वे मयं रसं ९, ६५, १५ यस्याना्ठः सूर्यस्येव यामः १, १००, २
यस्य ते मिना महः €, ६८, ६ साम. १७७३ यस्यानूना गभीरा €, १६९, 8
९ ते विश्वमाुषो €, 8५, ४२). सान. १०७१ भयव, यस्यामितानि वीयां ८, र४, २९१ णयवै, २०, ६५,१
९०, ४६, १ यश्वायं विश्च धार्यो ८,५१,९) साम.१६०९} वा.व.३१,८९
यस्य ते विश्वा भुवनानि केषुम। १०, ६७, ९ यस्या रुशम्तो भचैयः १,९८, १३९
यस्य ते स्वादु सस्यं ८, ६८, १९१ यस्याव धीत्पितरं ५, ३४, 9
यस्य स्यच्छम्बरं मदे ६, ४२, १; साम, ३९९ यस्याश्वासः प्रदिशि २, २२, ७; भथवै, २०, ३४ ७
सस्य श्यते महिमानं १०, ११२, 8 यस्येक्वाङ्रुप बते १०, ६०,8 =,
यस्व त्यनमहिरवं वाताप्यम्‌ १०, ९६, ₹ यस्येमे हिमवन्तो १०५९१,४; ए २,५ वाव.
यस्य त्रिधात्वं €, १०२, १४; साम. ९५७१ २५, १२; ते. स, ४, १, <,
यस्य त्री पूणो मधुना १, १५४, & रिती श्रसर्पथा १०, ९७, १२; वा. य. १९, <
यस्य ए्वमप्ने भध्वरम्‌ ४, २, १० या भापो दिब्या उत वा ७, 8९, २
यस्य घ्वमिन्द््‌ स्तोमेषु <, ५२, 8 या इन्द्र प्रस्वस्ू्वास। €, ६, २०
यस्व स्वमूष्वों भष्त्राय ८, १९, १० मधवे,
या इन्द्र खज आभरः ८, ९७, ; साम. २५४;
यस्य दूतो भि क्षये १, ७8, 8 २०, ५५, २ +
यस्य यावाष्धिंवी पौस्पं १, १०१, २ या नोषधीः पूवाजाताः १०, ९७, १ वा. य. १९१ ७
यस्य द्विबहेसो शत्‌ ८,१५.२१ जय, २०,६९,५) ६२,९ तै. स.४,२, ६, ९१ नि. ९, २८
यस्य न इन्द्रः पिषास्य ९, १०८, १४; साम. १०९७ मषधीः सोमराज्ञीषहधीः १०, ९७. १८; अथच.
यस्य भयाणमन्वन्य ५, ८१, ३; वा. य. १९१, ६, त. स. ह ६, 0 वा. य १२, ९२; तै. स. ४,२,६०४
४, ९,१,२ । या मोषधीः सोमराक्लीविष्ठिताः १०, ९७) १९; वाः य
यस्य प्रस्वादसो गिर १०, ३१, & १२, ९३; वै. स. ४,२, ६, 8
यस्य मन्दानो भन्घसो ६, ४२, 8 याः प्रवतो निवता ७, ५०, 8
८९; तै, सं.
यस्य मा परुषाः शतं ५, २७, ५ याः फङ्िनीर्या २०, ९७, १५} वा.य. १२;
यस्य मा हरितो रथे १०, ३३, ५ 8, २, ६, 8 र
यस्य वणं अुम्बुतं ९, ६५, < याः सरूपा विरूपाः १०, १६९, २१ तै. सं, ७, ४, १७, १
[९९९]

याभिः कृशानुमसने १, ११२, १९


बा गुदगूर्वा सिनीवाली २, ३९, याभिः प्यमवधो €, ९४, १०
मरा गोस। सर्ववीरा २, १३३, १८ याभिः पटा जद्ररख १, ११२, १७
या गौदर्तनिं पर्येति १०, ६५९, & याभिः पतीर्विमद्राय १, ११२. १९ ४
या जासयो इष्ण च्छन्ति ३, ५७, ३ याभिः पत्रा तनयस्य १, ९१२, ४
यात उतिरभिव्रहन्‌ &, ४५, १४ याभिः क्षचीभिषटरूषगा १, ११२, €
पात उतिरवमा ३, २५ पाभिः शचीभिश्रमलो ३, ६०, २
६„0 भिः रत्ताती भवयो १, ११२, ०
भिः जुचन्ति धनसां १, ११२, ७
याभिः तिन्पुम्वथ याभि €, ९०, १४
भश्च पवंतसखव ३, ५७. द याभिः निन्द नधुभन्तं १, ११९. ९
९ गोलोपशा ६, ५३, ९ याभिः सुदानू भौशिजाय १, ११२, १९१
सुता चावरि ३, ९१, २१ तै, घ्रा. २,६,३,१३ याभिः सूर्यं एरियाथः १, ११२, १९
जिह्धा मद्वुसती ३.५७ ५ याः स्तोभो सोते १०, ३०, ५
दिधुवउष्टा ७, ४६, ३; नि, १०. ७ याभिरंगिरो मनला १, ११२, १८
सानि दिपि १,९१.४; ३. स. २,२३, १६, १ याभिरन्तकं जन्मानमर्‌ १. ११२, ६
स. भ्रा. २,८,३, २ याभियैरं गोषुयुधं १, ९१६९२. २९
माते धाभानि परमाणि १०, ८१, ५१ बा. य. १७. २९१४ याएभिनरा व्रषदस्युं ८, €, २९
ते. स. ४, ६, २,५ याभितैरा शयवे वाभि: १, ११२, ६६
माते छामानि हविषा १,९६.१९१ वाय. ४,३७; ठै, सं. याभिमेष्टानतियिय्कं १, ११२, १४
१,२. १९, £ याभिवंन्न विपिपानं १, ११९, १५
=| ते भीमान्याञुघा ९, ६१, ३९; सास. ७८० याभिर्विहपल। घनसां ‹, ११२, १५
या दम्पती सतनस ८. ३९. ५ याभीरसां क्षोदसो १, १६२ १९
<| दुखा सिन्धुमातरा १, ४६, २॥ साम. १७९९ यामी रभ निषटुतं १, १९९.५
यादेव ददश तादगुच्खते ५, 88 8 यास येष्ठाः क्ुमाशोनिष्ठाः ७, ५६, प
या दवेषु तन्वमैरयन्त १०, १६९, ३; ते. स. ७,६,१७,१ यामयर्वा मनुष्पिता १, ८०, १६; नि. १९, २8
याघ्राध्व वरुणो २, ३८, € यां पूषन्तरह्म चोदनीस्‌ ६, ५३, ८
या धतरा रजसो रोचनस्यो ५, ६९, ४ यां मे भिय मरत १०, ६8, १९
खा धारयन्त देवाः ७, ६६, २१ ते. प्रा, २,४, ६.४ यर! तचो जातवे्सो १०, १८८, ३
या नः पीपरदश्विना १, ४६, & यावः शम १, ८५, ९९; तै. घ. १,५, १९१, ५ नैःव्रा,
य धाभजो गर ३, ३५, ९ २.८, ५, ६
याघत्तरखतर गो ७, ९१, ४
यानि स्थानानि न्विना ७, ७०, ३
यामीन्द्रापनी चद्युर्ीयी १, १०८, ५ यावद्रिद्‌ सुवनं तिश्च १. १०८,२
या लु श्वताववो दिव €, 9०, ८ यावन्मानरमुषयो १०, <८, १९३ नि. ७, ३९
यां रवा दिवो दुितवंैय ७, ७७, ६ यावयदूद्वेषस ध्वा ४, ५२ 8
प्राये मर्तास्सुधरूरो १, ७३, < यावयदुद्रेषा क्रतपा शतेजाः १. २१३. १२
याम्वो लरो देवयन्तो ३, <, ४ खावया बुक्यं ठकं १०. १२७, ६
य! एतनासु दुष्टरा ५, ८६, २ या वां शते नियुतो याः ७, ९१, ६
याभिः कण्वमभिष्टिभिः १, ४७, ५ याणां सन्ति पुरस्षृ्ः (०। स्म ता) 8, ४७.४
यिः कण्वं मेषानियि ८, ८. २० या वां सन्ति पुरुस्ष्हः ( ०1 इन्द्राग्नी) 5, ६०, €
याभिः इश्वमाज्ञनेय १, ११२, २३ साम ९९२

हसङ
षरगवेदु मन्त्राणाम्‌ [९२० |
यावां कल्ला मधुमति १,२२, ३; वा. य, ७, १९; तैसं युजानो लश्वा बात्तस्य १०, २२, ४
१,४, ६, १ युजानो हरिता रथे ६, ४७, १९
यावाते सन्ति दाश्चषे ७,३, ८ युजे रथ गवेपणं हरिभ्यां ७, २३, ३ भयव. ०,१९.१}
याव्िव्था शोकमादिव १, ९२ ७; साम. १७३६ | ते. त्रा. २, ४, १,३
य] विश्वासां जनितारा ६, ६९, २ । युजे वां बह्म पूर्य १०, १३. १; भधर, १८.३.३९} वाय,
या चीयाणि प्रथमानि १०. ११३, ७ । १९, ५ ते.स.४,६,.१.२
या वृत्रहा परावति ८, ४५, २५ । युजते मन उत युञ्जते धियः ५, ८१, १; वा, य.५, १४
यावो भेषजा मरुतः २, ३३, १३ १९,8४; ३७, २; तै.से. १, २, १३, १; ४,१.११
यावोमाया अभिवह २, २७, १६ त. आ. ४,२.६१
या शघाय मारुताय ६, 8८, १० | युजन्त बक्षमरूष १,६१.६; साम. १४६८; अयव. ०,२६९.४)
याश्वेदुं उपश्रण्वन्ति १०,९७,२१; षा. य, १२ „९४; तै. स ४७,१०; ६९.९; वा.य. २३,५; ते.स. ७,४.२०,१
8, र्‌ त
¡ युज्ञन्वि एरी इदिरस्य ८, ९८, ९; दाम. ७१९; भवं
यास राजा वरुणो याति ७, ४९, ३; भर्व. १, ३३ 1 | २०,.१००, ३
त. स. ५, ६, १, १ । युअन्प्यस्य कास्या १,६.२; साम १४६९} भथर्व,२०,२६,५
यामां तिः पंचाकातो १, १३३, ४
यानि कुल्सेन सरथं ४, १६, ६१५ मि. ५, ६५
8७१११ ६९,१०; व।-य. २३६; वै.सं. ७,४,२०,१
युञ्नायां राप्तभं रथे <, <५, ७; घा. च. ११, १३
या सुजुर्िः श्रेणिः सुकन १०, ९५, ६
युधा युषलुप षेदेषि १, ५३, ७; भर्व. २०,२१.७
या सुनीथे शोचत्रथे ५,७९, २; साम. १७४१
युषेन््रो मष्ठा वरिवश्चकार २, ३४, ७; थ्व. १०,११,७
या सुबाहु; सागुरिः ए, २२, ७} भध. ७, ४६, २। स. । युध्म सन्तमनर्वाणं ८, ९२, <; साम, १९४३
२,१,१९, युध्मस्य ते इृषभस्य ३, 8६, १
या सुरथा रथीतमोभ। १, २२ | युष्मो भनर्वां लजकृःसम ७, २०,३
यासु राजा वरूणो यासु ५, ४९,
|युनक्त सीरा वि युगा १०, १०१, ३ ध्वं ३, १७, ए
यास्त धारा मभूच्युतो ९, ६२, ७; साम. ९७९ | वा. य. १९२,६८ ते. सं 8, २,१५.१५; नि. ५,१८
यान्ते पूपन्नात्रो ६, ५८, ३, ते. व्रा, २,५, ५.५ | युनज्मि ते बरह्मणा १, ८२, ६
यास्त श्रजा भग्तस्य ९, ४३
| युयृषतः सव्रयस्ता १, १४४, ३
यान्ते राके सुमठयः २, ३२ ५} भव॑, ७.४८.२; तै. स. | युयोता शरमस्मद <, १८, १
२, २३, १९, ५ युयोप नाभिरूपरस्यायो १, १०४, 8
युक्तस्ते अस्तु दक्षिण १, ८२, ५ ^ युवं रथेन विमदाय १०, ३९,
शुका माताप्ीदूरि दक्षिणाया १, १६५, ९; भथवं ९,९,९ युवं रेभं
युक्तो ह यद्वां तौग्याय १, १५८
परिषूनेरुरव्यथः १, ११९. ६
३ युवं वन्दनं निरतं जरण्यया १, १९९, ७
युक्ष्वा हि केशिना हरी २,१०.२६ साम, १३४६; वा.य.८,३६
, युवं वरो सुषाम्णे ८, २६, २ 5
युक्ष्वा हि खं रथासहा €, २६, २०
युवं घखराणि पीवसा १, १५२, १; ते. घः, २, ८, ६१६
युका देवहूतम। भशवा ८, ७५, १; घा. य १३, ३७
युते विप्रस्य जरणां १०, ३९. <
३३,९; ते स. २,६, १९,
युवं शक्रा मायाविना १०, २४, ४
युक्ष्वा हि वाजिनीवती १, ९२ १५) साम. १७३३
युवं स्यावाय सरातीमदुतते १, ११७, ८; नि, ६.६
युक्षव! टि दृग्रहन्तम ८,३ १७१ साम. ३०९ युवंश्रियमश्चिना देवताता 8,88,२; अथञ, ००,१४१३.२
युर्दन। दयरपी रथे ९, १४, १२ युव श्रीभिदेशैताभिः ३, 5३, 6
युगेयुगे विदथ्यं गरगद्धयः 8, ८, ५
युद्ध दर्षी रथे ५, ५६, 8 युवं श्रतं पेदव इन्द्रजृतं १, १६८, ९
| युवं श्वतं पदुनरऽश्विना {५,३९.१९
युज हि मामहथा ्ाद्िदि ५,३०
| यदं सुरारमध्िना १०, १३१, £; मथनं ००, १२५, 8।
युजा कर्माणि जनयन्‌ १०, ५५. < दा, य. ९०, ३३ २०. ७६; त. 7 ४, ४,१. १
[९२१] वर्णानुक्रमसूची।

युवं छश यु्रमश्चिना १०, 8०, ८ युवां हवन्त उभयास ७, ८३, ६


यृचष्टगम जगतीषु २, १५७, ५ युवाकु हि शचीनां १, १७, £
युवह घम मधुमन्तमत्रवे ?, १८०, ४ युवां गोतमः पुरमीन्हो १, १८३, ५
युवष्ट भुज्यु युवमध्िना १०, ४०,७ युवां चिद्धि ष्माश्विनावनु १. १८०, €
युवं ह रेभं बरषणा १०, ३९, ९ युवादत्तस्य धिष्ण्या ८, २६, १२
युवं ह स्यो भिवजा ?, १५७, ६ युवान त्रिडपति कविं ८, ४४, २६
युवं हि ध्मा पुरुभुजेममेधतुं ८, ८६, ३ युवाना पित्तरा पुनः १, २७,
युत्रं हि स्थः स्पती ९, १९, २; साम. १००१ युवानो रद्रा भजरा १, ६४, ३
युव हाप्नराजाव सीदतं १०, १३२, ७ धुवां देवाञ्जय <, ५७, २
युवं हालं मो रन्युवं १, १२०, ७ युवां नरा पड्यमानास ७, ८३, १
सुवं कण्वाय नासत्या €, ५, २३ युवाभ्यां वाजिनीवसु ८, ५, २
युवे कवी ट पंचिनारयं १०, ४०, ६ युवाभ्यां दवी धिषणा १, १०९, ४
युव चिरं दद्धुर्भाजनं ७, ७४, २; साम. ७५४ युवाभ्यां मित्रावरणोपमां ५, ६४,
युवं स्यवानं सनयं १०, ३९, ४; नि. ४, १९ युवामिद्धधवसे पूठ्यौय ४, ४१, ७
युवं ष्यवानं जरसो मुसुक्तं 9, ७१,५ युवामियुष्षु एतनासु ७, ८२, ४
युवे स्यवानमश्चिना जरन्तं १, ११७, १३ युवामिन्द्राप्री वसुनो १, १०९, ५
सुव वनिन््रापवैता १, १३२, पै; वाय, <, ५३ युवां पूषेवाश्विना १, १८१, ९
बुष तासां दिग्यस्य १, ११२,२ युवां मूगेव वारणा १०, ४०, ४
युवं तुप्राय प्थ॑भिरेवैः १, ११७, १४ युवा स मारतो गणः ५, ६१, १३
युवं दक्ष तत्रता १, १५, प युवा सुवासाः परिवीत ३, ८, 8; ते. त्र. ३,६, ९,३
युवं देवा करतुना ८, ५७, ९ युवो श्रियं परि योषावृणीत ७,६९.8; ते, ना, २,८,७,८;
युव धेनुं पायवे १, ११८, < नि. ६,
युवं नरा स्तुवते कृष्णियाय १, ११७, ७ युवो राजति सुयमासो १, १८०, १
युवं नरा स्तुवते पञ्निपाय १, ११९, ७ युवोरत्रिश्चिकेतति ५, ७२, ६
युवे नो येषु वरुणा ५, ६४, ६ युत्रो
-&५4५. रथस्य परि चक्रमीयते ८, २२, 8
युवमस्यस्यावर नक्षथो १, १८०,२ ५. वोरश्चिना वपुपे युवा युजं १, १२९,
५.३
युवमत्रयेऽवनीताय तत्त १, १९८, ७ युवो राष्ट रह दिन्वतिय) ७, ८४, २
युचमेव चक्रधुः सिघुपु छव १, १८२, ५ युत्रोरुषा अनु श्रियं १, ४६, ९४
युवमेतानि दिवि १,९३, ५; ते. स. २,३,१४,१, त. त्रा. (८4
य॒बोरुषू रथं हुवे <, २६, १
३,५,७, २ ` युवोकरतं रोदसी २, ५९, ३
युव पय उक्लियायामधत्त १, १८०, ३ युवोदानाय सुभरा ९, १९१२, २
युवं पेवे पुरुवारमश्विना १, ११९, १० युवोयंदरि सख्यायास्मे १०, ६१, २५
॥, धुव प्रषनस्य साघधो महो यत्‌ ३, ३८, ९ युबो्हिं मातादितिः १०, १३२, ६
युवं भुज्युं सव्र भा १०, १४२, ५ युष्माकं स्मा र्थो भनु ५,५३, ५
युव भुस्युमवविदधं समुब्र ७, ६९, ७; त, ब्रा. २,८,७,८ युष्माकं देवा भवसाहनि ७, ५९, २
युव सुञ्युं भुरमाणं १, १६१९, युष्माक बुध्ने भपां १०, ७७,४
युष मित्रेमं जनं ५, ६५, ६ युष्मादत्तस्य मरुतो विचेत ५, ५४, १३
युवं खगं जागरा ८, ५, २९ युष्मो उ नक्त ८.७. §&
युवां यजैः पथमा १, १५१, ८ युष्मे देवा भपि सरसि <, 8७, ८
युवां सतोमेभिर्दैवयन्तो १, १३९; ३ युष्मेषितो मरुतो १, ३९, ८
युवां ह घोषा पयंश्चिनायती १०, ४०.५ युष्मोतो विप्रो मरुतः ७, ५८, &
#र० ११६
` छन्देश-भम्त्राण्ासे { ९२६ |]

~ खून ऊ घु नविष्ठया ८, २०, १९ ये ह पितरो ये च १०, १५, १३; दा. ब. १९, ९७


यूपस्डा उव ये १, १६३, ६; बा. य. ९५, २९, ठ. ख. यैवादपुदैवश १०, १५, ९; भयदं १८, ३, ४७
४,६१.८ द
यूथं रयिं मरुत ५, ५४. १४ (1)
वे. भरा. ३, 8, १६,
+ ५४,
२, नि १

यूयं राज्ञानः कञ्चिष्व्णी ८ १९, ३५ वाः सवित. पुष्यासः ९,३५.११; व।, व, ३४.२७;
यूयं राजानमिर्यं जनाय ५, ५८, 8 ठ. स. ७, ५, २६. १
यूयं चिन्धं परि पाथ १०, १९६. 8 र्यो ९, ६१, ५; सास. ७८८
सूं ह रत्तं मलकस्खु धरय ७, १७. २
यूयं्ठि वुवीक्षतुयुग्िरशचः 8, ५१, ५
यूयं ठिष्ा सुदर।नव ( ० बघा चिद्‌ ) <, <३,९.
यूयं हि टा सुदानव ( °। कतौ ) ६, ५९१, १५
यूयं हि ्ा सुदानवो रद्रा ८, ७. १९ येते सन्ति ददाश्विनः ८, ९, ९
यूयं गावो मेदयया शं ६, २८, ६; धथ. 8, २१, ६; येते सरस्य ऊर्मयो ७,९६,५; ते.स.१,१,९९१.२१ नि.१०,२४
ते.गा, २.८, ८, १२ ये प्रिशति प्रदस्परो <, २८, १
यूं तच्सल्यप्नवस ९, ८६, ९ ये ष्वा देवोलिक म्ये १, १९०. ५ नि. ४, ९५
यूयं देवाः भमतिचूय २,२९.२ बे स्वाभिन्द्र्‌ न तुदः €, 8, १२९; साम, १५०२६ भयव,
यूयं भूष प्रयुजोन १०, ७७, ५ २०, ११५, ६
यूयं न उभ्रा मस्वः १,१६६. ६; ६, ३० दे व्वाषिहिल्वे मघयन्‌२, ४७, 8; दा.य. २३१६९३१ दमा,
युश्रमरमभ्वं धिषणाभ्यः ४, ३६, ८ २, १०
यूयमरमान्नयत वस्यो ५, ५५, १० ये देवानां बह्िया वश्जिया ७,३५.१८१ लभथवे. १९,११५
यूयं मदं विपस्ववः ५, ६१, १५ ये देवास ष स्थन धिश्वे ८, ३०, ४
ये अस्या ये भङ्ग्याः १, १९१, ७ वे देवासो भमदता खुक्ला 8, ३५, €
घे भप्नयो न शोष्ुवाश्चिधाना ६, ६६, ए मे देवासो दिष्येकादक्ष १, १३९, १६९; वा. च, ७, १९।
ये जस्मिदग्धा। ये भनक्षिदुग्धा १०, १५, १8; लधवे, तै. स. १,४, १०, ९
१८, २, ३५; वा, य. १९, ६० ये द्रप्सा एव रोदनी ८, ७, १६
ये जघ्ने: परि जक्गिरे १०, ६९, ६ ये मः पव परिकरः सोम्यासो १०,१५.८, भय.१८,३,४९)
ये शघ्ने चन्द्र ते गिरः ५, १०, 8 वा. य. १९, ५९१
ये भक्ते नेरयन्ति ते ५, २०, २ ये नः सपश्ना भए ते १०, १९८, ९; लयवे, ५, ३, १०
ये भञ्जिषु ये वाशीषु ५, ५३, 8 वा. च, ३४, ४६; वै. सं. 8, ७, १४, 8
यें भवचस्तो १. १६९, १९; भयव. ९, ९, १९ येन चष्टे दरुणो मिश्रो भयमा ८ १९, १६
ग्रं मश्विना ये पितरा 8. ३४, ९ येन उयोवीप्थायवे ८ १५, साम.८८१५ अथवै.१०,६१,१
येके व्व उमा महिनो ६, ५२, १५ येन तोकाव तनयाय धान्यं ५, ५२३, ९३
ये गभ्यता मनसा शत्रुनाद ६,९६.१०१ + भथवे, २०,८३,२ येन दीं मर्तः १, १६६, १४
ये गोमन्तं वाजवन्तं सुश्रीरं 8, ३४, १० येन घौरुमा थिवी १०, १२१, ५; यष, ४, १, ४।
यें च पूते ऋषयो ये ७, २२, ९ वा. व. ३२, ६; ते. स ४,१,८,५ .
ये चाकनन्त चाकनन्त नू. ते ५, ३१, १९ येन माना्ान्नितवन्त उल्ला: १, १७९१ ५
ये चाहैन्ति मरुतः सुदानवः ८. २०, १८ येन बेसाम एतनासु श्रषेतः €, ६०, १९
ये चिर्पूं रतसाप १०, १५७, 8; भयव. १८, २, १५ येन वृद्धो न शवसा ६, ४४, २
ये विदि. व्वा्षयः पुव १, ४८, १8 येन सिन महीरपो ८, १९, ३१ लव. २०, ९१ ९
बे चिद्धि वे ऋतसाप १, १७९ २ येन सूये उथोतिषा १०, २७. 8
बे चिद्धि मृत्युबन्धव <, १८, १९ ये नाकस्य।धि रोचने १, १९, 8


[९२३ | द्णीचुकमश्ची ।

वेना द्रश््व्रमधरियु €, १२, २६; भयव. २०, ६३, € ये सवितुः सव्यसवल्य १०, २६, १३। त. ना. २,८.६४
येना नवग्वो दध्यङ्छ ९, १०८, £: सान. ९३९ चे सोमासः परावति (गये वादः) ९,६५.२२; साम. ११३३
येना पावक चक्षस्ला १,५०, ६} साम. दैरेड जथ, ये सरोमाघः परवति (०। सवीस्तौ) <, ९३, ६; भयव,
१३, २,२१; २०,8७, १८; वा. य. ३३, ३२ २०१ १९२, ३
से स्तोकृम्पो गोभग्राम्‌ २, १, १९६; २, १३
1
येनाव तुलं यदुं €, ७, १८ ये स्था मनोर्यज्ञियास्ते १०, ३१, १०
येन! सद्मनो ८,३,१०; लध्व. २०, ९, ४; ६९.७ येष्टव्ये ते सहमाना ६,६, १२
मेनेग्प्रो हविषा हष्वी ( ° . नसपलः।) १७, १७४, ४ ये ष्ट्री मेषयोक्या मदन्तः ४, ३३, १०
येगी हदिषा छुष्ठी (1० नघपल। ¦ ) १०, १५९, ४ चो यन्धि हव्यदातिभिः <, १९, १२
येनेमा विश्वा च्यवना २, १२, £; ययव. २०, ३६, ४ यो अघ्निः कम्यवाहनः १०, १६, १९, बा.य. १९, ६५
ये पाकशंसं विहरन्त एवैः; ७,१०४.९; अध्व. €, ४,९ यो नश्चिः कम्यास्रविवेरा १०, १९, १०} भयव. १२.२.७
मे पाचयन्ते भज्मभिर्भिरी ८, ४६, १८ यो म्तिः सक्तमानुषः ८, ३९, ८
ये पायो सामतेद १, १४७, ३; ६, ४, षे; तै.सं. यो नि तन्वो दमे €, ४४, १५
१, २, १४, ५ यो अक्षं देववीतये १, १२, ९; सान. ८४६
ये पतीभिद्रःशटिभिः १, ३७, २ यो भप्नीकोमा हविषा १, ९३, < तै. ष, २,८७,९
येभिः बु॑ड्ुवसं भन्दसानः ६, १७, ५ यो जस्य हव भ्यते ९, ४२, १
येभिसिलः परावहो ८, ५, € यो बदृघाज्ञ्योतिपि १०, ५४, ६ ॥ |
येभ्यो माता मुम्‌ १०, ६३, ३ यो भव्रिभिखथमजा ऋता ६, ७३, १; भष, २०,९०,१ |
येभ्यो होत्रां भ्रथमां १०,६३, ७ यो नध्वरेषु शन्तम १, ७७, २
ये मठो रजसो विदुः १, १९, ३ यो लनिध्मो दीद्यत्‌ १०, ३०, 8} जपर्ै. १४, १, ३अ
ये सूष्नः क्षितीनां ८, ६७, १३ नि. १०, १९
ये मे पष्ठ।घतं वदुः ५, ९८, ५; तै. घा, २,७,५, २ यो भपाचीने तमति ७, ६,
ये षजघ्राय ज्याः १, १४, < यो भप्सु चन्द्रमा इव €, €२, ८
ये यज्ञेन दक्षिणया समक्ताः १०, ६२, १ यो गप्स्वा श्चुचिना दैष्येन २, ३५, ८
ये पुभ्यन्ते प्रघनेषु १०, ९५४, ३; अथवे. १८, २, १७; पो अर्यो मतंमोजनं १, ८१, ६
तै.आ. ६,३,२ यो भश्वस्यर दधिक्राग्णो ४, ३९,
ये राधांपि दुद्यरभ्या ७, १६, १० यो धश्चानां यो गवां गोपति १, १०१, ४; नि. ५, १५
ये वध्वश्वप्र बहतु १०, ८५, ३९१; नयवं. १४, २, १० यो भशेभिवहते ८, ४६, २६
ये८वाजिनं परिपश्यन्ति १, १६२, १२; वा, य. २५, ३५। यो भसा छच्र तृषु १०, ७९,
ते. स, 8, ६९,९; १ यो स्मे घ्रे उत वाय ५, २७, २; नि. ६, १९
से वां दुतास्यश्विना ८, ९, ३; भयव, २०, १३९, ९ यो भस्त हविषाव्रिषन्‌ ६, ५४, 8
ये वायव इल््रमावुनास ७, ९२, ४ यो भस्म हभ्यदातिभिः ८, २३, २१
ये वाष्ुघन्त पायिवा ५, ५२, ७ यो भस्मे द्षव २, २६,४
ये वृक्णासो भधिक्षमि २, ८, ७ यो भस्य पारे रजषः १०. १८७, ५; भयव. ६.३४, ५
ये शुभ्रा घोरवपेसः १, १९, योगक्षेमं व भादायाहं १०, १६६,
येषां णियाधि रोदनी ५ ६१, १९ यो गभेमोषघीनां ७, १०२, २; तै.ब्रा. २,४,५, ६;
येषामञ्पेषु थिवी १, ३७, ८ तै. आ. १,२९, १
येषामर्णो न सप्रथो €, २०, १२ सो गृणताभिदाषियापिः ६, 8५, १७
मेषामाबाघ ऋग्मिय ८,२३२ सोगे-योगे तबस्रं १,३०,७; साम. १६३; ७४३) भय,
येदाभिका शृतदस्ता ७, १६, ८ २०.२६. १} वा. य. २९.१४; ते. स. ४,१,२.१
ये सख्ासो हविरदो १०, १५, १०; भथवे, १८, २,४८ सो जनान्महि्षो एवा १०, ६०,३
` कम्वेदु-मन्त्राणांधू [ ९२९ |

यो जागार तश्च; ५, ४४, १४; साम. १८२६ यो नो मरतो वृकताति २, ३४.९


यो जात एव प्रथमो २, १२. १! लय. २०, ३४, ९, यो नो रसं दिप्ति पिध्वो ७,१०४,१०; सयव, <,४,१०
त. स. १,७, १२, २; नि. ३, २१; १०, १० यो ग्रष्यणे सुमतिमायजाते ७, ६०, १९१
यो जिन।ति न जीयते ९, ५५, 8; साम. ९७८ यो भाजुभिर्विभावा १०, ६, २
यो दश्रभिर्ंष्यो यश्च १०, ३८, 8 यो भूयिष्ठं नासलयाभ्यां ५, ७७,
यो दुष्टरो विश्ववारः श्रव।य्य €, 8६, ९ यो भोजनं च दयत्ते २, १३, ६
यो देवो देबतमो ४, २२,२ योम इति प्रवति ५, २७,
यो देद्यो भनमयद्वधसनैः ७, ६, ५; ते, त्रा. २,४,७,९ योम हमं चिदु मना ८, ४६, २७
योद्धालि क्वा दावसो €, ८८, ® यो मर्यष्वमृत तावा 8, २, १
यो धतौ भुवनानां €, ४१,५ यो सा परकेन मनसा चरन्तं ७, १०४, ८; अधर्ष. ८,४,८
यो धारया पावकया ९, १०१, २। साम. ६९८ यो मायातुं यातुषनेव्याह ७, १०४६, १६; भथर्व, ८,४,१६
यो पितो योऽषतो ८, ३३, ६ | यो भिश्राय वरूणायाविधज्‌ १, १३६.५
यो न भागो भम्येनो भराति ५, ३, ७ यो शकयाति चक्रुषे चिदा ७, ८७, ७
योन हदामिदं षरा ८, २१, ९; साम. 8००; नथ, योमे उेनूनां शतं ५, ६१, १०
२०, १४, २; ६२, ३ यो मे राजन्युज्यो वा २, २८, १०
यो न इन्दुः पितरो दृष्सुपीतः ८, ४८, १९ योमे शता चर्विशतिं च ^, २७, ४
योन हृन्राभितो जनो १०, १३३, ४ यो मे हिरण्वसंद्शो ८, ५, ३८
मोन हृन्द्राभिद्‌ासति १०, १३३, ५; थवै, ६, ६, ३ यो यज।ति यजात एत्‌८, ३१, ?
यो नः कश्चिद्िरिक्षति ८, १८, १३ यो यज्ञस्य प्रसाधनः १०, ५७, २; अयव, १३, १, ६०
यो नः पिता जनिता यो १०, ८२, २) जथवं. २, १,३; यो यज्ञो विश्वतस्तन्तुभिः १०, ९३०, १
वा. य. १७, २७; ते. स. ९, ६, २, १; तै.ना, यो रक्षांलि निनुर॑ति १०, १८७, ३\ अथव. ६, ३४, १
१०, १, ४ यो रजांसि विममे पार्थिवानि ६, ४९, १३
यो नः; पूषन्नवो वृकः १, ४२, २ यो रधस्य चोद्रिता २, १२, 8; अधवे. २०, ३४, ६
योनः शश्वरपुराव्रिथा ८, ८० २ यो रयिवो रयिन्तमो ६, ४४, £: साम. ३५१
यो नः सनुध्य उत्त २,३०,९ यो राजभ्य ऋतनिभ्यो २, २७, १२
यो नः सनुस्यो भभिदापतद्‌ ६, ५, ४ यो राजा चप॑णीनां याता ८, ७०, १; साम. २७३; ९३३)
योनः स्वो भरणो यश्च ६, ७५, १९} साम, १८७२ अथव, २०, ९२, १६: १०५,४
यो नस्स्वान्यनमन्‌ २, २४, २ यो रायो भवनि्महान्‌ ( ०। तभिन्द्रम्‌) €, २२, १२
यो नारं सवषु २. १३, ८ यो रायो भवनिम॑हान्‌ ( ०। तस्मा इन्द्राय ) १, 8, १०
योनिमेक भा ससाद ८, २९, २ अथव. २०, ६८, १०
योनिष्ट इन्द्र निषदे १, १०४, १; नि. १, १७ यो रेवाम्यो भमीवषहा १, १८, >: वा. य. ३, २९;
योनिष्ट इन्र सदने ७, २४, १; साम. ३१४ नि.३,२९
योनो भघ्ने भररिवा १, २४७, ४ यो रोदितौ वाजिनौ ५,३६, & ५
योनो भप्नि दुरेव आ ९, १६, २३१ यो वः शिवतमो रसः १०,९. २; साम, १८३८} अथव
योनो भपतेऽभिद्‌।सति १, ७९, १९ १,५,२; वा. य. ११.५१; ३६० १५; ते. स.
यो नो दाता वसूनां ८, ५१, ५ ४, १, ५, १ ७,४, १९, ६। तै. भा. 8, ४९,४;
योनोद्राता सनः पिता ८, ५२, ५ १०, १, ११
योनो दास भार्यो बा १०, ३८, ३ यो वः सुनोष्यभिपिष्वे 8, ३५, ६
योनो देवः परावतः ८, १२, ६ योवः सेनानीर्महतो १०, ३४, १२
यो नो मङतो भमि दुहंणायुः ७,५९,८; भयव. ७,७७.२; योऽवरे वृजने विश्वयात्रिञु २, २४, ११
ते. स. ४, ३, १३, ३ यो वधेन भोषधीनां यो भाः ७, १०१, २
[ ९२५ |] ख्गाबुक्मसूची ।

यौ वां यज्ञेभिरावृतो ८, २६, १३ रथ बुञ्जते मद्तः श्जुमे ५, 53३, ५} तै. व्रा २,४,५, ३;
योवां यज्ञैः शशमानो १, १५१.७; नि. ठं „८ नि. ४, १९
यावां यज्ञा नासत्या ७, ७०, ६ रथं ये चक्रुः सुदृतं नरष्ठां ४, ३३. <
या वाँ रजांस्यश्विना ८, ७३, १३ रथये चक्रुः सुशृतं सुचेतमो ४, ३६, ९
योवां रथो नृपती स्ति वो ७,७१,४ रथं वामनुगायसं ८, ५, ३४
यो वाघते ददाति सूनुर १,४०,४ रथं हिरण्यवन्पुरं हिरण्या मीञ्चुम्‌ ८, ५, २८
योवां गतं मना ७, ६8, & रथं हिरण्यवन्धुरं इन्द्रवायू ४, ४६, 8
---&.
यो वाचा व्रिवाचो १०, २३, ५। भयर्व. २०, ७३, ६ रथं जु मातं वय ५, ५९, ८} नि. ११, ५०
यो वां नासस्यादरषि८, ८, १५ रथवाहनं हविरस्य ६, ७५, <; वा. य. २९, ४५; ते. स.
यो वामश्िना मनसो १, ११७, २ ४, ६.६,३
यो वायुरुम्य चस्तम ८, २६, १४ रथानां न येऽराः १०, ७८,
यो वाद्धुजवे क्रमणाय ६, ७०, ३ रथाय नावञ्ुतनो १, २४०, १२
यों वां परिञ्मा सुबद्‌ १०, ३९, १ रथिरासो हरयो ये ते भन्न ८, ५०, €
यो विश्वतः सुप्रतीकः ९, ९४, ७; नि. ३, १९१ रथीतमं कपर्दिनं ६, ५५, २
यो विश्वस्य जगतः १, १०१,५ रथीव कष्या ५, ८३, ३
यो विश्वा दृयते वसु <, १०३, ६} साम. ४७,१५८३ रथे तिष्ठति वाजिनः ६,७५,६; वाय. २९,४३; तै.ख.
यो विश्वान्यभि व्रता ८, ३२, १८ ४,१,६,२; नि. ९.१६
यो विश्वाभि क्िपक्यति (°। स नः पर्व) १०, १८७, 8; रथेन-ष्थुपाजसा ४,४६, ५
मथव. ६, ३8४, 8 रथेष्ठायाध्वयैवः ८, 8, १२
यो विश्वाभि विपरयति (०। स नः पूषा) ३, ६९,९ रथो न यावः? णि्ठभिः ९, १४१, <
यो दघ्राय सिनसमध्रा २, ३०, २ रथो यो वां त्रिबन्धुरो ८, २२, ५
यो वेदिष्ठो घम्ययथिषु ८, २, रद्त्पथो वङ्गः सूयौय ७. ८७, १
यो वो देवा ध्रतस्नुना ६, ५२, ८ रपर्कबि रिन्द्रा$सातौ १, १७४. ७
यो वो बृताभ्यो भकृणोद्‌ १०, २०,७ रपद्गन्धर्वरप्या १०, ११, २1 भधर, १८, १, १९
यो ष्यंसं जाहृपाणेन १, १०१, २ रमध्वं मे वचसे सोम्याय ३, ३३, ५; नि. २, २५
यो भ्यसौरफाणयत्‌ ८, ९९, १३; य्व, २०, ९२, १७ रथिं सुक्षत्र स्वपत्यं १, ११६, १९
यो ह्वाहिमरिणात्‌ २, १२, ३; भयव, २०, ३६, ३ रथिं दिवो दुहितरो 8, ५१, १०
योह वां मधुनो हति; ८, ५, १९ रथिं नश्चिश्रमशिनं ९ 8, १०; साम. १०५६
यो हभ्यान्यैरयता मनुर्हितः ८, १९. २४ रथिनं चिश्रा सूरो १, ६६. १
योस्य वां रथिरा७, ६९, ५; ते. त. २,८,७, ८ रथिने यः पितृवित्तो १, ७३, १
यो होता सीष््रधमो १०, ८८, 8; नि. ५,३ ररे म्यं मतिभिर्य॑ज्ञियानां ७. ३९, ६
यौ ते श्वानौ यम रक्षितारो १०,१७,१९, धयर्व.१८,२,१९ रषमीरिव यच्छतमप्वर ८, ३५. २ १
तै. भा. ६,३, १ रसं ते भिश्रो भयमा ९, ६8, २४; बाम. १०७८
रस्राख्यः पयसा पिन्वमान ९, ९७, १६१ साम. ८०७
रक्षाणो भेञ्ने तव 8, ३, १8 राकामहं सुहवां सुष्टुती हुवे २, ३२,४॥ भयवं. ७,४८.१९;
रक्षा सु नो भररूषः ९, २९, "५ ते. स. ३, ३, ११, ५ नि. १९, ३९
रक्षोहणं वाजिनमा जिषर्मिं १०, ८७, १। भयव. ८,३,१। राजन्तमध्वराणां १,९,८; बा.य. ३, २३; ते. स.
ते स. १, २, १४, ६ १, ५ ४ र्‌
रक्षोहा विश्वचर्षणिः ९, १, २; साम.६९०; वा.य.२६,२६्‌ राजानावनभिवुहा २, ४१, ५1 साम, ९११
रण्वः संदष्टौ पितुमान्‌ १०, ६४, ११ राजानो न प्रशस्तिभिः ९. १०. ३; साम. ११९१
रथं यान्त कुह ०, ४०, १ राजा मेणाभिरीयते ९, ६५, १६ ताम. ८३३
रण्ेद्र-मन्ताणाम्‌ { ९२8 ]

राजा रा्टाणां पेशो नदीनां ७, ३४, ११ रोषित मे पाकस्थामा ८, ३, २९


राजा समुद्रं नयो ९, ८६, € दखगेव पूषा १०, ९०६, ५
राजा सिन्धूनामवराकिष्ट ९, ८९, ए वंस्व विश्वा वार्याणि ७, १७, ५
राज। सिन्पूनां पवते पतिः ९, ८६, ३३ वंस्वा नो बाया पुङ्‌ ३, ९७
राजेव हि जनिभिः ७, १८, २
वक्ष्यन्तोदेषठा ६, ७4, २; वा.य.२९.४०; ते.स.8,६,६,१;
राज्ञो जु ते वरुणस्य १, ९१, ३ ९, <€, €
नि. ९, ८
राति यद्वामरक्षसं हवासष्े €, १०१, < चथ्ये दीर्घप्रसप्नीकशे ८, २५, २०
रात्रीभिरस्मा श्रहभिः १७, १०, ९१ भयव. १८, २, १० दघोषिदं वाचलुदीरयन्तीं ८, १०१, १६
रात्री श्यल््रदायती १०, ११७, १: सै. घा. २, ४, ६, १० सच्यन्ते वां ककुहासो ९, ४६, ३; साम. ९७३०
रायः सञुदरश्वतुरो ९, ३३. ६; साम, ८७१ वन्नं यश्चक्रे सुष्टनाय १०, १०५, 9
रायस्कामो वश्चस्तं ७, ३२, ३ वच्खमेदो विभाति ८, २९, &
रायस्पूभिं स्वष्टावो १, ३६, १९ वञ्जेण षि बरप्रहा दघ्न १०, १९१, 8
शका वयं ससवाणो 8, ४९, १० वा. य. ७, १० व्रा खनो सष्टसो ६, १३, ६
राया हिरण्यया मतिः ७, ६६, <; सम. १०६८
वध्या हि इूनो लस्य प्रसहा ६,४,४; ते. स. १.२,१
दाये नु य जज्तु रोदसी मे ७, ९०, ३; वा. य, ७, २६;
वधीं
वृघ्रमरत १, १६५,<; ते. ता. २, ८,२,१९
तै.ना.२,८,१,१ वधीदिन्द्रो वरश्चिखस्य ६, ७, "
रायो धारास्याषूगे ६, ५५, वटीं दस्यु निनं धनेन १, ३३, ४
राथो ह्रः सगमनो वसून यज्ञस्य १, ९६, ६ वभूरियं पतिभिच्छम्स्दति ५, ३७, ३
रायो बुघ्रः संगमनो वसूनां विश्वा स्पाभिः १०, १३९, ३; देन दद्युंप्रष्ि५,४8,६
अथर्व, १०, ८, ४२; वा. य. १२, ६६; कै, वधु शसा लप १, ९४, ९
,२,५, ४ वनस्पति पवमान ९, ५, १०
रारन्धि सवनेषु ण ३, ४९१, 8; अयव, २०, २३, ४ नस्पतिरवस्टजन्नुप २, ३, १०
राधि ष्षेयं रासि भित्र २, १९१, १४
वनस्पते रशनया नियुयः १०, ७०, १०; नि. ६, ७
रिशादसः सस्पतीरद्ढधा ६, ५१, वनस्पतेऽवसजोपर देवान्‌ ३, ४, १०६ ७,२,१०; षा. प,
रुना ष्ठा चिद्रक्षसः ९, ९१. ४ २७, ९१; तै. त. 8, १, ८, २
व्रस्य ये मीष्ुषः सन्ति ६, ६६, ३ वनस्पते वीद्वंगो टि मूधाः ६.४७,२६; भय, ६,६२५ १
सु्राणामेति प्रदिशा १, १०९, ७ षा. य. २९.५२; त. सं. ४,६.६,५; नि.२,५; ९११९
खवति भीमो बूषभः ९, ७०, ७ षनस्पते शतवश्शो ३, ८, ६९; तै. सं. १, २,५, १
₹शद्वष्सा सूदाती १, ११३, २; साम. १७५०; नि.२,२० वनीवानो मम दूतास १०, ४७, 9
रूपखूपं प्रतिरूपो बभूव ६, ४७, १८ चनेन वा यो न्यधायि १०, २९, १; धथर्व, २०,७६०१)
कूपरूपं मघवा बोभवीति ३, ५३, नि. ६, २८
रेभदत्र जनुषा पूत्रैः १०, ९२, १५ वनेम सद्धोचया १, १३९, ७
रंवत्तीनैः सधमाद १,३०,१३ साम.९५३; १०८४१ लयर्ष, वनेम पू्ीरयो १, ७०, १
२०, १२२, १; ते.स.१, ७, १३, ५३ २,२,१२,८ वनेषु जाबुमेनु ?, ६७, १
४. १६४, & वनेषु ग्यतरिक्ष ततान ५, ८५, २। वा.य.9, ३१; तै. स
रेवद्रयो दुघाये १, १५६.९ १, २, €, १
रेव! हदरेत स्तोता €, २, १३} साम. १८०४; ते. सं. नोति हि सुन्यन्‌ १, १३३, ७; भयव, २०, ६७,
०९०९ खन्दस्व मारतं गणम्‌ ९, ३८, १५
रेभ्यार्छवरजुदेयी १०, <, 8, भये, १४, १,७ वन्वद्मवातो भमि ९, ८९, ७
रोदक्ती भा वदता १, ६६.९ पन्ति महतो मिहं €, ७, 8
रोहिछयावा १, १००, १६ वपु तच्चकिदुवे ६, ६९, १
9 यर्णामुकमसूष्वी ।

वषु स्वा शपते जनानां ६,१५.१९; तै, प्रा. ३,५,२२.१


चदु व्वा तद्विदर्षा €, २, ए६ै; प्राम. १५७ ७१९;
धय छभिर सथर्व. २०, १८, ९
ठव सोसन्र ध वयमु स्वा दिवा सुते ८ ६४
२,४,९, ७: ४, दयु श्वा पयस्त ६, ५३, १; व. स. ६, १, १६;
दयघ्यु प्वासप्ष्यं ८. ९१, १; साम. ६०८} ७; भ्थव
२०, १४, ?; ६२, १
द्रु स्वा लतक्ततो €, ९२, १२
वयमेनमिदा छो €, ६६, ७; साम. २७२; १६९९; भयव,
खयः ख्ुप्गा उपचर २०, ९७, १
१,५,८, ३} तै. आ. ४ भिघ्रस्यावलि ५, ६५, ५
एवं द श्या स्ुताचन्त ८, ३३, ६; > पवप्रिणो १, ६९, ३६ साम. २६७
जय. २०, ५२, १; ५ ददते भश्नयस्ते १. ५९
शयाते दि प्मनि ८, वोन ये शरणी: ५, ५९,
बय॑घातेः द ८. ६६ वचो न वृक्षं खुपलाश्ं १०, ४३, ४; भयव, ९०, १७, £
ष्वंघादेसख्वै वरा हरेद्रेवतासे हिरण्यैः 4, ६०, ४
यं चिद्धि षां दरिदो धातमो सद ९, १,३; साम. ९९९१
खवेत रव ४: भयत. ७,५०.४ वण्डिन इन्र वन्धुरे ६, ४७, ९
त इन्र सोमेभिः ८, वरिष्ठो भस्य दुक्षिणां ६, ३७, 8
वर्ण वो रिलाद्सं ५, ६8, १
यं त्रः सन्चाज €, २७. ९२ वरुणः ्राविता सुग्न्‌ १, ९३, ठ; साम. ७९५} षा. ब.
षयं से धश्च उक्यर्विभेम ५, ४,७ ३२. 88
धवं ते शघ् समिषा दिषेम ७. १४, ३ अरुणो मिश्रो अर्यमा €, २८, २
बलं ते लय ररिमा ३. ९४, <; दा, ष. २८, ७4 वरेथे भञ्चिमातपो ८, ७३. <
चये वे भस्य श्रम्‌ यसो ९, ९८, <; समम. ६९३९ वर्घस्तीसपः पन्त्रा १, ६५, ४
वर्यं ते यत्व पृष्‌ बिधाम <, २४, ८ वद्वा सु मुरुषुत €, १३, २५
दयं ते जल्वानिषट्र पुम्नषटतौ ६. ९६, ८ द्धौ यह़् उत ६, ३८, ४
ययंतेव ष्ट्व दे ख वैव ७, २०,४ द्धस्य विश्च मरुतः ६. १७, ११
खपे वष्द्रयेच नरः ५, २६,५ द्व्य पूर्वी क्षरो १, ७०, ७
वमं ते दण एम्व्र विदि ९, ९०, १ वर्षिष्ठ क्षत्रा उरुचक्षसा €, १०१, ३ न
ववक्ष इ््रो धमितं ४,१६.५) मधत. २०, ७७, ५
श्यं मास प्र छवामा शूलस्य 8, ५८, ए; वा. य. १७, ९०
सै. धा. १०, १०, २ दवश्ुरस्य केतवो ८, १२, ७
एयमन्ति णवंता २, २, २० वब्राजा सीमनदतीः ३, १, ६
वयमग्ने वज्ुयाम्‌ स्वता ५, ३, 8 वन्रासो सये छवजास्वतवसः १, १६८, २
वयमधेन््रस प्रेष्ठा १, १६७, १० वषट्‌तेविष्णवासा ७, ९९, ७; १००,७} साम. १६२७;
सवमिद्धः खुदानदः ८, <३, & हे. स. २,२, १२, ४
समिम स्ठायवः सखिष्वं १०, १३३, ६ वसां राजाने बखतिं ५, २,६
कवभिख स्वाववोऽभि प णोलुमा ७, ३११४; साम. १३२९; वसिष्ठ ह वरुणो ७, <<. 8
भर्व. २०, १८, ४ चसिष्टाषः पिठृवष्‌ १०, ६६, १8
यमिन्द्र स्वायदो हविष्मर्तो ३,४१,७; भपवं.२०,२३.७. सिभ्वा हि मियेध्य १, २६, ९
अमिन स्वे सचा 8, ३२, 8 द्यु न चिन्रम्टसं १०, १२२, २
छ्गरेमु -मन्त्रानाम्‌ [९१९८ |]
वसुरक्निवंसुश्चवा ५, २९,१; साम. ११०८; षा.य वाम वामत अद्रे 8, २३०. २४; नि. ६, ३१
२, २५; १५, 8८} ते. स. १,५,६,३; ४,७.४८ वामं नो भस्स्वयंमन्‌ €, ८३,
वसुवसुपतिष्िं क ८, ४8, २९; तै. स. १,४, ४६, २ वाममच सवितवांमस्‌ ६, ७१, दैः वा.य.,८, ६, पै. स,
वसूनां चा चकरृष १०, ७४, १ १,४, २३, १; २, २, १२, २
वस्‌ र्द्रा पुरुमन्तु. १, १५८, १ वामस्य हि प्रचेततो €, ८३, ५
वसोरिन्द्रं वसुपतिं १, ९, ९; भयव, २०.७१ १५ वामी वामस्य भूष्षयः ६, ४8८, २०
वस्यो इन्द्रासि मे पितुः ८, १, 8; साम. २९२ वाय उक्येभिजरन्ते १, २, २
वस्वीते भ्न सिः ६, १६, २५ वायवा याष्टि दश्॑तेने १,२, ?; वि. १०, १
वह कुरसमिन्द्र यरिमनू १, १७8४, ५ वायवा याहि वीतये ५, ५९१, ५
वहन्ति सीमरुणासो ६, ६४, ३ वायविन्द्रश्च चेतथः १, २, ८
वहन्तु वा मनोयुजो ४, ४८, 8 वायचिन्व्रश्च शुष्मिणा 8, ४७, ३; साम १६३०
वहन्तु एवा रथेषां ८, ३३, १४ वायविन्द्रश्च सुन्दत १, २, ६
वहिषठाभिर्तिषटरन्‌8, ९३, 8; ते. बा. २,४, ५, ४ षायुरस्मा उपामन्थत्‌ १०, १३६, ७
वद्धि यशसं विदथस्य १, ६०, १ वायुने यो नियु्वौ ९. ८८, ३
वाच सुमिघ्रावरणाविराव ५, ६३, ६; ते, भ्रा. २,४५.४ वायुुरु्ते रोषिता १, १२६, ३
वाचमष्टापदीमष्टं ८, ७६, १२; साम ९९०; भयत, षायो तव प्रपवती१,२,३
२०, ४२, १ बायो याहि शिवा दितो <, २६, ९३
वाचस्पतिं विश्रकरमाणं १०,८१,७ वा. य. ८,४५; १७,२३ याोये ते सहस्िणो २, ४१, ११ षा, य. २७, ३२
त. स४,६,२,५ वायो शतं हरीणां ४, ४८, ५; तै. स. २, २, १२, ७
वाचो जन्तुः कवीनां ९, ६७, १३ वायो छुक्रो भयामि ते 8, 8७, १; साम, १६२९८; वाच.
व्राजयश्चिवन्‌ रथान्‌ २, ८, १ २७, ३०; ते. घ्रा. २,४,७, ६
वाजेनीवती सूयंस्य यो ७, ७५, ५ णे वा यग्याभिः ८, ९८, <; साम. ७१९; लयव,.
वाजिन्तमाय सक्ते १०, ११५, ६ २०, १००, २
वाजी वाजेषु धीयते ३, २७, €; साम. १४७८ वात्रहत्याय शवसे २, २७, १; भयव. २०, १९११; वाय,
वाजिभिनां वाजसाता० १, ११०, ९ १८, ६८१ ते. ब्र. २,५, ६, १
वजेवाजेऽवत वाजिनो नः ७, ३८, <; वा. य. ९, १८; बावत. एषां राया १०, ९३, १२
२१, १९ हे. से. १,७,८. २} ४,७,१२, १ वावसाना विवस्वती १, ४६, १३
वाजेषु सासहिभेव ३, ३७, ६; भय. २०, १९, ६ वागरधान उष चवि €, ६, 8०
वाजो जु ते शवसस्प।त्यन्तं ५, १५५ वावृधानः रावसा मूर्याजाः १०, १२०, २; े. भा. १,१२;
वाञल्ति वाजिनेना १०,५६, ३ साम. १४७८४; अथव. ५, २, २; २०, १०७, ५4
वात भा वातु मेषज १०, १८६, १; साम. १८४६१ १८४०। वावृधानस्य ते वयं €, १७, ६; भथव. ०, २७, ६
दै.ना. २,४,९,.८ ते.षा, ४,७२.२; नि, वावृधानाय तुत॑ये ९, ४२, ३
१०, ३५ वावृधाना छभस्पती ८, ५, ११
वातघिषो मरुतो बर्षनि ५, ५७, 8 वावृधानो मर्ह्सखेन्व्रो ८, ७६, २
बातस्थ नु महिमानं १०, १६८, १ वाश्ीमव ऋषटिमतो ५, ५७, २
बातस्य परपमन्नीडिता ५, ५, वाशीमेको बिभति ८, २९, ३
वातस्व युक्तान्प्ुयुअश्िद्‌ ५, २१, १० बाधा भषैन्तीन्दवो ९, १३, ७; साम. ११९२
बाठस्याश्रो वायोः सला १०, १३६, बान्नेव विधयुन्मिमाति १, ३८, ८; तै. स. ३१,१,११,५
बातासो न ये नयो १०, ७८, ३ वासयसीव वेघसस्श्वं न: ७, ३७, 8
वातेवाञ्खयौ नजेबरीतिः २, ३९, वाोप्पते धरुवा स्थूणा ८, १७, १४१ साम. ९७५
वातोप्त इविवलो १०, ९१, ७; साम. ९८३ वाखोष्पते प्रतरणो 9, ५४, २

¢५~
[ ९२९ वर्गानुक्रमसूची । `

स प्रति जानीहि ७, ५8, १ ते.


ते स. ३,४,१०,१ | विद्रा ते अघनेदेवा १०, ४५, २1 वा. य. १२,१९;तै. स.
8
बालोष्पते शग्मया संसदा ७, ५४, ३; ते.ते स. ३,४,१०,६ ४, २,५ ९१
वाहिष्ठो वां हवानां ८, २६, ९६। नि. ५, ह विग्रा सखिष्वसुर ८, २१, <; नि. 5, १७
पि छोतनासो १०, २७, १८ दिश्रा हिते इरावयं ८, ७५, १६; त. सं. २,६,६१.४
विष स्वायां ऋतजात १, १८९, ६ विद्रा हि व्वा तुवि ८, ८२, २; स्राम. ७२९
पि्नन्तो दुरिता पुर ९, ६२, २; साम. ८३९ विग्ना स्वा धनज्धं वाजेषु ३,४२.६; अयव, २०००४.६
षि चछरमे प्रधिवीमेष ७, ६००, 8; ते. बा. २,४.३५ विद्म हि स्वा धनंजयमिन्द्र ८, ६५, १३
वि चिद्‌ इतरस्य दोधतो ८, ६, ६१ साम, १६५२} भयर, |विद्मा हि सवा वृषन्तमं १, १०, १०
२०, १०७, ३ विग्ना ष्टि यस्ते जद्रिवः ~, ९२. 2८
षि चेदुच्न्त्यश्विना ५, ७२, ४ विप्रा हि रव्रियाणां <, २०, ३
बि जनान्छयावाः १, २५.५; तै. व्रा, २,८,३,२ विप्र यस्य वीरस्म ८, २,२६
ति जयुषा रथ्या या ६, ६२, ७ वियामाद्रि्वा अवमो, २
बि जानीयान्‌ १, ५६, ८ वि चयानेवि रजस्प्रयु १, ५० ७; अर्थः १३, २, २;
वि जिहीष्व वनस्पते ५, ७८, ५ २०, 8७, १९; नि. १२, २३
विजेषक्विनद्र इव १०,८४,५; भथवं 8,३६.५; नि, ६,२९ |वितो जयोतिः परि ७, ३२, १०
वि स्योतिषा शृहता भाति ५,२,९; अथव, ८, ३, २8४; | ।धुद्धस्ता जनिथवः <, ७, २५
= 8विचयुदरथा मरुत २, 48, १३ हि ~
तै. ष. १,२, १४,७; नि. 8, ६८
वि तथयुररणयुर्मिरश्ैः 8, ६५, २ विदश्य पतन्ती १०, ९५, १०; नि. ११. ३६
वि तन्वते धियो भस्मा भपां ५, 8७, 2 । महसो नरो ५, ५६४, २
वि त्तन्ते मघवन्‌ ८, १, ४; घयर्व, २०, ८५. वद भम्ने वथनानि १, ७२, ७
वि तिष्टभ्वं मरतो ७, १०४, १८ भयव, ८, ४, १८ विद्वांसाविद दुरः च्छत्‌ १, १२०, २
विते षन्न(सो भस्थिरन्‌ १, ८०, ८ ॥ वि द्वीपानि पातन <, २०,६
विते विष्वग्वातजूतासो 5, 5, ३; तै. सं. ३,३.११,१ षि दवषरंसी्ुहि वर्धयां ६, १०, ७
दिस्वक्षणः सतौ चक्रमाम ५. ३४.= ६ विधु बुद्राण समने १०, "९५, ५; साम. ३९५; ९७८ ९
£. ] 8१
वि स्वदपो न पर्वतस्य ६, २४, 8; साम. ६८ भवे, ९,१०.९ ते. भ।. ४,२०.१: नि. १४.६८
६ ६ विधेम ते परमे जन्मघ्नन्ने २,९..३; व 1
ति ष्वा ततने मिथुना
=
१,१२१.३; शथवं २०,७२,२) ७५,१ ~ 8, 6,५६
त, स. ६, 4, 8 न
^. नरः यरता ११७०, १० विन इन्दधो जहि ?०, १५२, ४; साम, १८३८.
विद्चरपूष्यं नष्ट ८, ७९, ६ अथव. १,२१, २; वौ. य. ८, ४४ १८६ ७०;
विदुधदी सरमा ३,३१.5; वा. य. ३३, ५९; तै. ब्रा. 66 (£ £, 9 ६ ॥" “५
२,५, ८, १० विनः पथः सुविताय १,९०, £
विदन्तीमश्र नरो १, ३७, ४ विनः सष ञरुधो ७, ६२, ३
विषा चिन्नु महान्तो ५, ४१, १३ विनो देवासो भदर्ो ८. २७, ९
विदा दिवो विष्यननद्रिसुक्येः ५, ४५, १ वि नो वाजा कञुक्षणः ४, २७, ७
विद्रा देवा भवानां ८, ४७, २ वि पथो वाजसातये ६, ५३, £
विदानासो जन्मनो ४, ३४, २ विपाश्निते पवमानाय ९, ८8. ४४; साम. १६९५ तै. च.
विदुः एथिभ्या दिवो ७, ३४, २: ताज्च ब्रा. १,२, ९ ३, १०, ८, १
वि दुगा वि दिषः पुरः १, ४१,३ वि पाजसा पृथुना ३, १५ १; वा, य. १२.४९; तै.
विघुदे भस्यर वीरयख ₹, १३१, 8; अभर, २०, ७५, २ {५५४६
विषुषटे विश्वा भुवनानि ६, ४२, ७9 वि पिप्रोरहिमायस्य रज्ह!: §, २०. ७
विष्ठहानि चितुद्रिवो ३ ४५, ९. वि पूषन्नारया ६, ५३, ३
ऋ १९७

---------*-----_____~__
्रवेद्‌-मन्त्राणाय {९३० ]

वि पृक्षो अन्ने मघवानो १९ ७३, ५ दि ये ज्राजम्ते सुमखास १, ८५, 8


वि स्छामि पाक्या न दैवाः १, १९०, 9 दियो ममे यम्या सयती ९, ६८१ ३
विप्रं विप्रासलोऽवकते ८, ११, 8; नि. १४,२९ |त्रियो रजास्यामिमीत ६,७, ७
विप्रं होतारमहुहं <, ४8, १० वि यो ररप्श ऋषिभिः ४, २०, ५
वि प्रथतां दवजुष्टं १०, ७०, ४ वि यो वीरखु रोघ ९, ६७, ९.
विप्रस्य षा स्तृवतः सहो ८, १९, १ | वि रभो वि इषो जहि १०, ९५२, ३; साम. १८६७;
विप्रा यज्ञेषु मादुषेषु ७, २, ७ मथव. १, २१, ३
विप्रासो न मन्मभिः १०, ७८, १ विराट्‌ सन्नार्विभ्वरीः १, १८८, ५
विप्रिभिर्षिप्र सन्त्य ५.५१, ३ विराण्मिघ्रावङ्णयोः १०, १३०, ५
विभक्तारं हवामहे १, २९, ७; वा. य. ३०, ४; ते. णा. वि राय नौर्णोएरः १, ६८, १०
१०१ १०, २ विरूपास हण्षयः १० ६२, ५; नि. ११, १७
विभक्तासि चित्रभानो १, २७, 8; साम. १४९८ वि वातजूतो भतचेषु तिष्ठते ९, ५८, 8
विभावा देवः सुरणः ३, ३, ९ वि बृक्षाग्हन््युत हन्ति ५. ८३, २; नि. १०, ११
विभिघ्ा पुरं शयथा १०, ६७, ५; णवै. १०, ९१, ५ वि शुत्र पशो ययुः ८, ७, २३
विभिद्वो चरत ८, २९, ८ विवेष यन्मा धिषणा जजान ३, ३९, १8) तै, स.
विसु प्रयु प्रथमे मेहना २, २४, १० १, ६,१२.३
विभूतरातिं विप्र ८, १९. २} साम. १९८८ विष्यस्थ महिना षम्‌ ८, ९२, २२; साम. १६९९१
विभूषघ्रन्न ठउभर्यो ६, १५, ९; साम. १५६९ विशंदिरः पघवा परि १०, ४२३, ६; जपवे. २०, १७, ६.
विज्नाजज्जोतिषा शठः ( ०। देवास्त ) €, ९८, २; साम, दिः र गनमद्युतं ८, ४३, ९8
१०२७; भधवं, २०, ६२, ७ शां क्वि विपति शश्वतीनां ६,१,८; त. प्रा,
विश्राजभ्नोतिषा स्वः ( ०। यनेमा ) १०, १७०, 8 ३. ६, १०, २
विञ्ज।जमान उषसासुपस्थाः ७, ६२३, ३ विषां कविं विङ्पतति माुर्षणाम्‌ ५, ४, ९
विश्ाड्‌ शृएटत्पिबतु सोम्यं १०. १७०, १। साम. ६९८; विशां कविं विडपतिं मानुषीः ३, २, १०
१४५३६ वा. य. २३, २० विहं गोपा भस्य चरन्ति १, ९४, ५
तिभनाङ्‌ रुतं १०, १७०, २। साम. १४६५४ विक्लामासामभयानां १७, ९२, १8४
वि मष्छथाय र्ानाम्‌ २, २८, ५
विशो यशे नृभिः १, ६९. 8
वि गृलीकाय ते मनो १, २५, ३ विश्षोविश ईंज्यमध्वरेणु ६, 8९, २
वि मे कणा पतयतो विचश्ुः ६.९,
वि्ोविकशषो वो भतििं ८ ७8, १; साम. ८७; १५६४
वि मे पुत्रा पतयन्ति ३,५५,२
त्रिहपतिं यह्वमतिर्धि नरः ३,२३.८
वि यत्तिरो धरुणमच्युतं १, ५६, ५
वि श्रयन्तासुर्तिया २,२३,५
वि षदस्था्जतो १, १४९, ७
तरि भयन्तास्तावृधः प्रये १, १४२. 8
वि यदुहेरघ त्विषो ८, ९३, १४
वि श्रयन्ताश्तावृधो द्वारो १, १३.९8
वि यद्वराति पवतस्य ४, २१, ८ दिश्रं सह्यं मघवाना २, २४, १२
वि यद्वाचं कीस्तासो भरन्ते ६१, ६७, १९ म. १५८९;
वि वस्य त ज्रयसानस्या० १०, १९१५, ४ विश्वकर्मन्‌ हविषा वादृषानः १०, ८१ दः स
वाः य. १७, २२; ते. स. ४,६.२,६; नि, १०,९७
वि यस्य ते पथिग्यां पाजो ७,२३.४
विया जानाति जसु ५, ६१, ७ विश्वकमी विमना १०,८२, २१ वा. य, १७), स
९,६.९२, १; नि. १०, २६
विया सृजति समनं १,४८.8 }
चिये चृतन्स्युता सपन्त १, ९७, ८ जिश्वजिते चनजिति २, २९१, १
वियेते भप्त मजिरि नीकं ७.१, ९ विश्वतश्रष्ुरुत १०, ८१. ३; भयव. १३, २, ९६; वा. य
8. भा. १०,१,१
विये दषुः शरवं मासमादहः ७, ६8, ११ | १७, १९) तेस. ४,६,२ ४;
[ ९३९१ चर्णाजु्डमसूची ।

विश्वदानीं सुमनसः स्याम 8, ५२,५ | व्िङ्वा रोधांसि प्रवतश्च 8, २२,४ ¢


चिग्वमस्या नानाम चक्षसे १, ४८. ८ | विङ्वावसु सोमगन्धवंम्‌ १०, १३९, ४; तै. भा. ४,११.७
विश्वमिष्ववनं सुतं १. १६, ८ | वि्वावसुरमि तन्नो १०, १३९, ५; ते. भा. 8, ९१. ऽ
दिवं पदयेतो ब्रि्ुया ८, २०, २६ विदा वसूनि संजयन्‌ ९, २९, £
वि प्रतीची सप्रथा ७, ७७, २ विह्रासां गृहपतिर्दिशाम्‌ ६, ४८, <
विश्ववेदसो रयिभिः १, ६8, १० विडवासां स्वा विश्च १, १२७, ८
:.---- विश्वा भ्न भुवनाय १०, ८८, १२ विक्ष्वा सोम पवमान ९, ४०, ४
विसमा हत्स्वदशे ९, ४८, 8; साम, ८४० विश्वाहा ध्वा सुमनसः १०. ३७, ७
विश्वखरास्लीमघमो ४, २८, ४ ¦ विश्वा हि मल्यटवना &, ९२. १३
विश्वसाघ्नो भदरितिः १०, ३६, ३ विश्वा दहिवो नमस्यानि १०,६३, २
रिश्वस्य केतुञुंवनस्व १०, ४५, &\ वा. य. १२, एदे; विश्वेनो भधिव्रक्ता नो १, १००, १९; १०२, ११
तै. स. ४,२,२,२ विश्व अथ मरतो विश्च १०, २५, १३: वा. य, १८, ३१।
विश्वस्य राजा पवते ९, ७६,४ ३३, ५२; 8. स. ४,७, १२, १
विश्वस्य हि प्रचेतस। ५, ७२, २ विश्वे भस्य। ग्युषि माहिना ५, ४५, ८
विश्वस्य षि प्राणनं जीवने १, ४८, १९ विश्व चनेदना एवा 8, ३०,३
विश्वस्य हि प्रेषितो १०, ३७।.५ विश्वे त हन्द वीयं ८, ६२. 9
विश्वल हि श्वष्टये देव ऊध्वैः २,३८, २ विश्वत्ता ते सवनेषु ८, १००, १
विश्वा भन्नेऽप बहारातीः ७. ९,७ विश्चत्ता विष्णुरासरत्‌ ८, ७७, १०; नि. ५, ४
विश्वा उतप्वयावयं१,७.३ विश्वदनु रोधना २, १३, १०
विश्वाः परतना भभिमूतरं ८,९७.१०१ साम. ३७०; ९३०; विशदरेते जनिमा ३, ४, ८
भयव. २०, ५8, ९ विश्च देवा अकृपन्त १०, २४, ५
दिश्वा दवेषांसि जेहि ८, ५३. ४ विश्च देवा भनमस्यन्‌ ६,९,५
विश्वा धामानि व्रिश्ववक्ष ९, ८5, “4: साम <<< तिश्च देवा ऋतावृध ६, ५२, १० तै. स. २, ४, १४, ५
विश्वानरस्य वस्परतिं ८. 5८, ४; साम. 35४: नि. १०,२१ विश्च देवाः शास्तन मा १०, ५२, ९; श. घ्रा. १,५,१,२१
विश्वौ अर्यो ्रिपश्िनो ८, ६, ९ विश्वदेवाः शणुतेमम्‌ ६,५२, १२; वा. य. ३३, ५३,
विश्वानि देव सत्रितदुितानि ५, <२, ५; वा.य. ३०, ३; ते.स.२,४, १६, ५; तै. त्रा. २,८,६,५
तै. वा. ०,४,५. ३; तै. जा. १०, १०,२ विश्च देवाः सह धोभिः १०, ९५, १४
विश्वानि देवी सुव्रना १, ९२, ९ विश्च देवाः स्वाहाकृतं ९, ५, ११
विश्वानि नो दुष्टा जातवेदा ५,६४.९; तै. च". २,९६१.८ विश्वदेवा नो भ्या स्वस्तय ५ ५१, १३
त. आ. १०. २, ६ विश्वदेवा मम शऋण्बन्तु ६,५२, १४
विश्वानि भद्‌। मरुतो १, १६६. ९ विश्च दवा भा गत, ४१, १३॥ ६,५२.७६ वा.य. ७.३४
विश्वानि विश्वमनसो ८, २४, 9 विश्च देवासो भष इष्ण्यानि १०, ६९१३, <
विश्वानि श्चुक्रो नर्याणि 8, १६, £: भयव. २०, ७७, 8 विश्च देवासो भप्तुरः १,३, ८; नि. ५,
विश्वन्दरर्वा मा बह १, ४८, १२ विश्व देवासो भचलिध १,३,९
विश्वान्देवान्दवाभह १, २३. १० तिश्वभिः सोम्यं १, १४६, ९०१ वा, य. ३३. १५
विश्वान्यन्यो युना २, 8०, षः त. प्र, २, ८, १,६ विश्वभिरपने भ्िभिः ९, २६९, १०; साम. १६१७
विश्वामिर्धाभिभुवनेन ८, ३५, २ विश्वभ्थो हि स्वा सुषनेभ्यः २, २३, १७
विश्वामित्रा भरासत ३, ५३, १३ विश्च यजत्रा भि १०,६३, ११
विश्वा रूपाणि प्रति सुष्ठते ५, ८१, २; वा. स. १२,३। विश्च यद्धं मेहना मन्दमानाः ६, ६७, ५
„तै. स.४, १, १०, ४1 नि. १२, १३ विश्रषां वः सतां उवे्टतमा ६, ९७, १
विश्वा रूपाण्याविशन्‌ ९, २५, ४ विनश्वषां ह्यध्वराणामनीकं १०, २, ६+
क्रग्ेवु-मन्त्राणाभ्‌ [९३९ ]
व ४, १, २७; वा. य. ३३, १६;स
वि सघो .
विश्वा दंहितवानि ७, १८, .
. ११
- ठै. षा. २,७, १२, ५ ८ विसमोणं षणु वित्तमेषां ५, ४९, ९
विश्वेषामिरज्यन्तं वसूनां ८, ४६, १5 वि सुपर्णो भम्तरिक्षाण्यल्य १, ३५, ७ ते, प्रा. २,८,३,२
विश्वेषामिरञ्यवो १०,९३, ३ वि सूर्यो मतिं न भिदं ५, ७५, ९
विश्वेषामिह स्तुहि €, १०२, १० वि सुरथो मभ्ये नमुचस्‌ १०, १३८, १
विश्वेषु हि स्वा सवनेषु १, १३१, २; धयर्व. २०, ७२, १ वि हि स्वामिन्दर्‌ पुरुषा १०, ११२, ७
विश्व हि रवा सजोषसो जनासो ५, २३, ३ चि हि सोठेरसक्षत १०, ८६, १; धष, २०,१२६,१;
विश्च हि त्वा सजोषसो देवासो ८, २३, १८ भि. १, 8, १३, 8
त्रिश्च हि विश्ववेदसो ५, ६७,३ विहि त्रा भवीता 8, ४८, १
विश्वे हि ष्मा मनवे ८, २७, ४ वि ्षद्यं मनसा १, १०९, १ वै. घा. ३, ६, ८, १
विश्वे मस्मै यजताय २, १६, 9 षीचिदासजतयुभिः १,६.५) ताम.८५२; मथव, २०,७०,१
विचदवोजजभिरेकादशेः ८, ३५, ३ वीषु िव्‌ एढठडा पितरो १, ७१, ₹
विने देवस्य नेतुः ५, ५०, १; वा. य. 8, <; |
वीदुपर्मभिराष्खहेमभिवौ १, १६६, २
२२,२१ ते. सं. १,२,२, १४, १,९,१ वीदुपतिभिमैरुत ८, २०, २
विश्वो यस्य बते जनो ९, २५, ६ वीढो सतीराभि धीरा ३, ३१, ५
विश्न विष्टाया भरतिः ९, १२८, ६; ते. घा, २,५, ४,४ वीतिहोत्रं ष्वा कवे ५, २६, ३, साम, १५९१९
विश्वो न्यो भरिः १०, २८, १ वीतिहोत्रा हृतद्वसू ८, ३१, ९
शरिषं गवां यातुषानाः १०, ८७, १८; भयव. ८, ३, १६ बीती जनस्य दिम्यस्य ९, ९१, २
वि षाष्ोत्रा विश्वमश्नोति १०, ६8, १५ वीती यो देवं मर्तो दुवस्थेत्‌ ६, १६, ४&
वि षाष्यप्नि णते ४, १९, २ वीण््र यासि दिष्यानि १०, ३२, ए
विषु द्वेषो भ्यंहतिं ८, ६७, २९१ वीरस्य जु स्वभयं ३, ५५, १८
विषु विश्वा भभियुजो ८ 8५, < वरेण्यः कतुरिन्रः १०, १०४, १०
वि.षु विश्वा भरावयो १०,१२२,३: साम. १८०३; मयष॑.. वीरोभिर्वीरान्वनवद्‌ ९, २५, २
२०, ९५. 8 शृकश्चिदस्य वारण ८, ६६, ८} साम. १६९२} भयर.
विगषू चर स्त्राभनु ८, ३२, १९ २०, ९७, २१ नि. ५, २१
वरिषूषो डवान्युयुजे १०, ७९, ७ बकाय चिञ्जसमानाय ७, ६८, €
वि पू शधो जनुषा ५, ३०, ७ शक्षाश्चिन्मे मभिपिष्वे ८, ४, २१
विपूटदिन्द्रो भमतेः १०, ४३, ३} भयव, २०, १७, ३ बृक्षेवक्षे नियता १०, २७, २२; नि. २, ६
विषेण भङ्गुरावतः १०, ८७, २३; भयव. ८, ३. २३ वृज्याम ते परि द्विषो <, ४५, १९ त
विष्टम्भो दिवो धरुणः ९, ८९, ६ वृ ह यच्नमसा वर्हिरप्नौ 8, १९१, ५} ते. ता. २,४,३,२
विष्ट्वी शमी तरणिष्वेन १, ११०, 8, नि. ११, १६ तेव यन्तं बहुभिवैसभ्यैः ६, १, ३; तै. त्रा. ३,६,१०,१
विष्णु स्तोमासः षुरुदस्मं ३, ५४, १४ शृत्रम्ादो धकम्रजः २, ४५, २, साम, १७१९
विष्णुरिश्या परममस्य १०, १, ३ शत्रस्य श्वा इवसयादीषमाणा ८, ९६, ७; साम. ३९६।
विष्णुगोपाः परमं ३, ५५, १० ते. ना, २, ८, ३, ५; ए. णरा. २, २०
" विष्णुोनिं कर्पयतु १०, १८४, १; भयव. ५, २५, ५; बृव्राण्यभ्यः समियेषु ७, ८३, ९
श. बा. १६, ९, ४, २० त्रेण यव्िना भिभत्‌ १०, ११२, ३
विष्णोः कमणि परयत १,२२.१९; साम. १६७१; भयव,
था ़्ीठन्त हृन्दुवः ९, २१, ३
७,२६,६; वा.य. ६९,४; १२,३३; तै.स. १,३,९,२
विष्णो कं षीयाणि १,१५४.१; भयव, ७,२६.१) वा.य,
हपणं श्वा बयं शृषन्‌ ३, २७, १५; साम, १५४०; भय,
२०, १०२, ३, तै. त्रा. २,५,२१ ९
५,१८; तै. स. १,२,१३,२ इषण धीभिरप्तुरं ९, ६३, २१
विष्प्ंसो नरां न गमेः १, १७३, १० इषणदतेन मदतो ८, २०, १०
[ ९३२ | वणाद्ुक्रभदूची 1

प, भमीशवो ८, ३१, १९१ वृषेव यूथा परि कोशं ९, ७६, 4


एषघ्चिनर वृषपाणास १, १३९, ६ वृषो अभिः समिध्यते ३, २७, १६; साम. १५२९; भयव,
वुषभ चषैणीना ३, ६२, ६ २०, १०२, २ तै. बा. ३,५,२, २
वृषभो न तिग्मश्वक्गो १०, ८६, १५; मथव. २०,१२६.१५ दृष्टियावा रीव्यापेषः ५, ६८, ५; साम. ६४६३७
वृबाकपायि रेवति १०, ८६, १३ भयर्व. २०, १२६, १३; वृष्टि दिवेः परि स्रव ९, ८, € साम. १६८६
नि. १२,९ बृष्टि दिवः शतधारः ९, ९६, १४
पूषा रावा शषा सदो (>। चृषचिन्व्र) ५, ४०, ३ शृष्टिं नो भषं दिष्यां ९, ९७. १७
एषा प्रावा एषा मदो (०। इषा यज्ञो) ८, १३, ३९ दृष्णः कोशः पवते २, १३. ^
वृषा अजान वृषणं रणाष ७, २०, ५ दृप्णसते दृष्ण्यंशवो ९, ६६, २; शाम, ७८२
वृषाणं एषभि्तं ९, ३६, ३ ष्ठे यतते वृषणो जकमर्चा ५,३१.५; नै. म. २,६,१२,६
एषा ते व्र उत ते २, १६, ६ शृष्णे शर्धाय सुमखाय १, 58, ?
वृषा रवा वृषणं वर्ध॑तु ५, ३६, ५ | षृष्णो भर्तोपि भूम्यस्य "९, ४१, १२
युषा रवा वृषणं हु (०। वावन्थ) €, १३, ३३ वेव्या हि निक्नतीनां ८, २४, २४; नाम र३९द्‌ः भयत.
शषा ध्वा वृषणं हुवे (० वृषशनिन्व्र)५, 8०, ३ २०, ६१०३
घृषा न करुखु; पतयत्‌ १०, ६३, €} अथव, २०,१७,८ वेष्या हि वेधो अध्वनः दे, १६, ३; साम, 2४७६
वृषा पवस्व धारया ९, ६५, १०; साम. ४६९; ८०३ | वेध्युम्रजंनिवान्वा ५, ४९, ७
षा पुनान नादुषु ९, १९, ३; साम. १००० वेल्ध्वर्युः पथिमी रजिः ८, १०१, १०
बुषा मतीनां पवते ९,८६,१९; साम.५५९; ८२१ मधरव. वेद्‌ मासो एतव्रतो १, २५, ८
१८, 8, ५८ वेद यज्लीणि विदथन्वेषां ६, ५१, २
वृषा मद्‌ श्रे छोक उक्था ९, २६, १ वेद वातस्य वतेनिं १, २५, ९
शषा यज्ञो वृषणः १०, ६६, ६ वेदा यो वीनां पदं १, २५. ७
बुषायम्ते मष्ट भस्याय पूर्वीः ३,७,९ वेदिषदे प्रियधामाय १, १४०,१
शूषायमाणोऽब्रणीत सोमं १, ३२, ३; भयव. २,५, ७; वेधा भदसो भभ्िः १, ६९, २
तै.्ा. २,५,४,२ वेमि स्वा पूषन्नृञ्जसे ८, 8, १७
षषायमिन््ं ते रथ ८, १३, ३१ वेरध्वरस्य दूत्यानि ४, ७, <; नि. ६, १७
शषा यूयेषव वंसगः १,७, <} साम. १६२२} भयव, वेषि ्ोत्रसुत पोत्रं जनानां १०, २, २
२०, ७०, १४ वेषि यष्वरीयतामन्ने ६, २, १०
शषा रवाम वदते १०, १४६, २॥ ते. त्रा. २,५, ५, 8 बेषी ष्यध्वरीय तामुपवक्ता ४,९, “4
शषाविजज्ञे जनयन्‌ ९, १०८, १२ वेषीद्स्य दृत्यं 8, ९, ६
षा इषरिथ चतुरः ४, २९२, २ वैयशतरस्य श्रुतं नरोतो ८, २६३, ११
दषा दृष्णे दुहे दोहसा १०, १९१, ९; भयव. १८, १,१८ वैश्वानरं विदवहा १०,८८. १९
१.
शषा दृष्णे रोरुत्रव्‌ ९, ९१, ३ वैहवानरः प्रथा नाकम्‌२,२, १२; तांख्य ब्रा, ६.७, २
षषा वो भञ्चनं कका १०, ९४, १० वैश्वानरं कवयो यज्ञियासो १०, ८<, १३
वरषा शोणो भभिकनिकुब्‌ ९, ९७, १३; साम. ८०६ वैश्वानर तव तरघ्ष्यमस्तु १.९८, ३
बुषासि दिवो वृषभो ६, 88, २११ नि. ६, १७ वैश्वानर तव तानि बरतानि ६, ७,५
नृषा सोता सुनोतु ते ८, ३, १२ वैश्वानर तब धामास्या ३, ३, १०
दषा सोम धुर्मो भति ९, ९8, १ साम. ५०४, ७८११ वैश्वानरं मनसान्नि ३, २६९. १
तै. स.8, २, ११, ३; २, १३०२ वैश्वानरस्य दुसनाभ्यो ३, २, ११: ते. स. २, ५, १९, ६
शषा प्रे भजरो ६, ४८, ३ वैश्वानरस्य वरिमिलानि ६९, ७. ६} नि. ६, ३
षरषा यसि भानुन। ९, ६५, 8; साम. ४८०। ७८४ वैश्वानरस्य सुमतौ स्याम १,९८, १। बा. य. २६,७ ते.स.
हषा ह्यसि राधसे ५, ३५, ४ १, ५, १९,३ नि. ७, ९२
` श्रग्रेदु-पन्त्राणाम्‌
[९३४]
वैश्वानराय धिषणाम्‌ ३,२,९१
शग्धी न न्द्र्‌ यस्वा८,३, १९१
वैश्वानराय परधुपाजसे २,३, १ शग्धी नो भस्य यद्ध ८, ३, १२
वेश्वानराय मीक्हुषे 8, ५, ?
वैश्वानरो महिन्ना १, ५९, ७ शग्ध्यू षु शचीपत ८,६१.५; सान.२५३; १५७९; भष,
वोचेमेदिन्द्रं मघवानमेनं ७, २८. ५; २९, २०, ११८. ९
५; ३०,५ शचीभिर्नः शचीवखू १, १३९, ५; साम. २८७।
म्यकृणोत चमसं चतुर्धा ४, ३५, २
भ्यवत्‌-र्द्‌ ग््रहानि ५,५४, शचीव इपर पुरुछद्‌ धुमत्तम १,५३.३; भयव, २०,२१,३
शचीव इन्द्रमवसे १०, ७४, ५
प्यचस्वतिरु्िंया। १०, १६१०.५; अयव. ५,१२.५; वा.य, काचीवतस्ते पुरश्ाङ ६, २४, ४
९९१ ३० तै. प्रा. ३, ९, ३, ३; नि. ८, १० शण्याकते पितरा युवाना ४, ३५, ५
्यञ्जते दिवो अतेभ्वरकतून्‌ ७, ७९, २ शतं राज्ञो नाधमानस्य १. १२६, २
ग्यंजिभिदिव भातास्व ९, ११२ शतं वा यरः छ्ुचीनां १, ३०, २
, १४
्यनिनस्य धनिनः १, १५०, २ शतं वा यदसुयं १०, १०५९. ११
क १४,७; साम.६६8०} णय्व.२०,२८,११ शतं वा यस्य युश सार २, १२३,९
९ र शतं वेणृन्छत शुनः <, ५५, २ च
ग्यन्थ्वन्नु येषु मन्दसानः २,११ शतं वो भम्ब धामानि १०,९७।,२; वा. य. १९२,७६्‌; त. स,
१५
वपय द्र तनु श्रवांसि १०, ११६ 8,२,६,१
, ६
म्ययमा वरूगश्रति पर्थां ४, ५५, 8 शतं श्वेतास उक्षणो ८, ५५, २
ग्यश्वस्सवा वसुविदम्‌ ८, २३, १६ शतक्रतुभणैव शाकिनं २, ५१, २
म्यरश्नाद्रोदसी मित्रो ६,८, २३ शतं जीव शरवो १०, १६१, ध; भयव, २, ११, ४;
म्थस्मने भधि शमे तत्‌ ८, ४७, ३ २०, ९६, ९ नि. १४, ३६
म्यान्‌ एतनाः १०, २९, ८; भथ. २०, ७६, शतधारं वायुमकं १०, १०७, ४; भवं, १८, ४, १९

प्युच्छन्ती हि ररिमभिः १, ४९, शन धारसुत्समक्षीयमाणं ३, २६, ९
8
स्ुच्छा दुहितर्दिवो ७, ७९, ९ शतं ते राजन्‌ भिषजः सष्टखम्‌ १,२४.९; पे.सं. १,४,९५,१
भ्युषा भावः पथ्या जन ७, ७९. १ शतं ते शिप्रिन्नूतयः सुडासे ७, २५, ३
प्युषा भावो दिव्रिजा शते ७, ७५, १ शतं दासे वल्यूथे ८, ४६, ३२
ग्यूण्वंती दिवो भगतं १, ९२, ११ शतं धारा देवजाता: ९. ९७, २९
गये दुद्‌ द्विषम्‌ ७, २४, शतं न हन्द उतिभिः ९, ५२, ५
१३
बज कृणुध्वं १०, १०१. ८ शवपविन्राः स्वधया मदे ७, 8७, ३; नि. ५,६
तरता ते भने महतो ३, ९, ५ एतव्रह्न इषुस्तव ८. ७७, ७
रतेन स्थो भ्रुवक्षेमा ५,७२, ९ शतञुजिमिसममिहते ९, १६९६, ८
घात-त्रातं गणे-गणं सास्ति ३, २६९, ६ शतमक्षमन्मयीन। टः ३०, २०
ङो रोदसी सुबन्धवे १०, ५९, ८ शतमहं तिरिग्व्रि ८, ६, 8६
शसा महामिग्द २, ४९, १ शएतमिन्बु रदो १, ८९, ९; वा. य. २५, एर
शरसा मित्रस्य वरुणस्य ७, ६१, ४ शतं मे गदंमानां ८, ५६, २
शसावाध्वयो ३,५३.३; नि ४, १६ शतं मेषान्दृख्ये चक्षदानं १, ११६, १६; नि. ५, ११
शंसेदुक्यं सुदानव ७, ३१, १; साम. शतं मेषान्दृक्ये मामहानं १, ११७, १७
७१७ शतानीका हेतयो भस्य ८, ५०. २॥ भयव. २०,५१
शक्मय भूममाराव्पध्वं १, १६४,
४३; भयव. ९.१० २ शतानीकेव भ्र जिगाति €, ४९, २; साम. ८१९;
शकेम टवा समिध १, ९8, ३; ल
१०६६ ४ २०, ५१, ९
शग्धि पधि प्र यंसि १,४२,९
शग्धि वाजस्य सुभग प्रजा ३, १६, ६ शतेना नो भभिहिभिः 8, ४६, ₹
शतैरपद्रन्पणय ६, २०, ४
२] र वर्णायुक्मसूची 1

शब्नूयस्तो लभि ये नः १०, ८९, १५ शश्वव्िवंयश्चस्य शत्रुन १०, ६९, ११


एनैश्रियन्तो अद्धिवो ८, ४५, ११ शश्वदिन्द्रः पो्रयद्धिः १, ३०, १
णं न ष्द्ाप्नी भवतामरवो ७, ३५, १; अथव. १९,१०,१ श्श्चद्धि वः सुद्रानव €, ६७, १६
वा. य. ३६, १९१ शश्वन्त हि प्रचेतसः ८, ६७, १७
शं न न्द्रो वसुभिर्देवो ७, ३५, &; भरव, १९. १०.। शश्वन्तो हि शत्रवो ७, १८, १८
शा नः करत्यर्वते १, ४३, ६ शाक्मना शाको बरुणः १०, ५५, ६; साम. १७८३
क्षं नः सल्यसख पतयो भवन्तु ७,३५;१२; धध्वं, १९,९६ शाचिगो शाचिपूजना० ८.१७,१२; साम. ७२६; अथर्व.
छं नः सूयं उरुचक्षा ७, ३५, €; भयव; १९,१०,८ २०, ५, ६; नि. २, १९
छास इत्या मषा भति १०, १५२, ‰। भयव. १,२०.४
श नः सोमो भवतु ७, ३५, ७: अयवं. १९, १०,१
शासद्रहठदुंहितुन॑प्टय
छगात्‌ ३, ३१, १; नि. २, 8
क्च नो धक्निभ्योिरनीश्ठो ७. २५, 8; .भव. १९.०४
ण दन्द राय €, ९२, ९: साम. १६४४
श्च नो भज एकपाहेवो ७, ३५, १३१ घय. १९..१,३ | शिक्षा
शं नो गविविर्भवतु बरतेभिः ७, ३५, ९; अधव॑.९.१०,९ शिक्षा विभिन्दो भसे ८, २, ४९१
शिक्षेयमस्मै दिष्षेयं ८, १8, २; साम, १८३५; भयं.
शं नो देषः सविता ब्रायमाण ७.३५, ६०; अयवै.९.१०.१० ।
नो देवा विश्वदेवा भवन्तु ७,३५,१६; अथव १९१६११२
२०,२७.२
| शिक्षेयमिन्‌ महयते दिवेदिवे ७,२२,१९; साम. १७९७;
तै. त्रा. २,८,६,३ अयव, २०.८२, २
शो नो देवीरभी्टव १०, ९, 8; साम. ३३} भयव ६.६१; शिप्रिन्वाजानां पते १,२९.२; मथव, ०,७४.२; ते. वा,
वा. य. ३६.१२; तै. ता, १,२,१९ रतदव २,४,४,८
वै. भा. ४, ४२,४ शिवः कपोत इषितो नो १०, १६५, २६ भयव. ६,२७.४
शं नो चाव्राषथिवी ७, ३५, ५; भवं. (९, १०, 4 शिवस्धवष्टरिषा गहि ५, ५, ९; तै. सं. ३,६,११,२
शंनो घाता शसु घता ७, २३५, २} धध्वं. १९ १०,२ शिवा नः सख्या सन्तु ४, १०, €
शंनो भगः शासु नः ७, ३५, २; भथदं. १९.१०,२ शिशानो इृषभो यथान्निः €, ६०, १३
शनो मव चक्षसा १०, ३७, १०६ ते. प्रा. २,८७.३ शिष्षुं जन्ानं हरिं ९, १०९, १२; साम. १३२४
शष नो भवन्तु वाजिनो हवेषु ७, ३८, ७; षाय. ९, १६; शिख जज्ञानं हयेते ९, ९६. १७; साम. ११७५
१०) तै. स. १,७ ८,२; नि. ६२,४४ शिष्चुं न रवा जेन्यं वधयन्ति १०, ४, ३ .
नो मव एद ८, ४८, 8 शिश्नं जालोऽवर चत्‌ ९, ७8, १
क्षनोमिघ्रः दो वर्णः १,९०, ९; धयवं. १९, ९, 81 शीषे शीतिकावति १०, १६, १४; भयव. {८,३,६०;
, बा-य. ३६,९ ~ तै. भा.६,४,१
शमक्निरभरिभिः करत्‌ ८, १८. ९; ते, प्रा. ३,७,१०५ शीरं पावकशोचिषम्‌ ८, १०९, ११
शमूषुवां मपूयुवा ५, ७४,९ शीष्णैःश्ीर्ष्णो जगतः ७, ६६, ६५
शयुः परल्तादघ जु १, ५५, 8 छ्केषु मे हरिमाणं १, ५०, १९; भवं १,२२, ४ तैमा,
सरस्य चिदाखरकस्या १, ११६, २२ ३, ७,६, २२
शरासः कुशरासो १, १९१, ३ छः पवस्व देवेभ्यः ९, १०९ ५; साम, १२४२
शर्धं व एषां ५, ५३, १९ छनः इडा उयो न १, ६९,
शर्धो मारतञुष्छस ५,५२.८ शक्त ते भन्यथजन्ते ६, ५८. ९; साम. ७ ते. स. ,
शायंणावति सोमं इन्दः ९, १६३, १ ४,१, ११,२; ते. भा. १,२.४; १०,१; ४,५,६
शवसा कति शतो ८, २६, २; भयव, १८, १, ३८ १२, १
शराविष्ठंन भा भर, १९,६ इक्रस्याथ्य गवाशिर २,४१,२
वाणः क्षुर प्रष्यञ्च १०, २८, ९ श्युकभिरङ्ग रज भा ततन्ा २, १, ५
शशमानस्य वा नरः १, ८६, <; साम. १५९४ चिः पावक उच्यते ९, २8, ७; साम. ९६७
शचत्तममी्ते वूत्याय १०, ७०, ३ शुचिः पावक वन्धोप्न २, ७, 8: वै. स. १, २, ९९६
सश्पुरोषा घ्युस दम्य १, १६२) १३ चिः पावको भद्ुलो १, १६४२, ३

|
शम्बर -मन्ध्राणाम्‌

ञयाचिः पुनानस्तन्वं ९, ७०, ८ रो न धत्त जायुधा ९. ७६, २; साम, १२२९


शुचिः ष्म यस्मा ्रिवत्‌ '4, ७, ८
रा घा यूर वनते शरारः ६, २५
ञचिन यागक्निषिरं ३,२, १४
्रषभिवरधो जुप्राणो ०, ६, 8
चिनु स्तोमे नवजातम ७, ९३, १; ते, स. १, २४. £. पक्काणीदेच्छङ्गिणां ३, €, १०; तै, त्रा, २, ४, ७, ११
त, घ्रा, २,¢ र # शेव नः प्रथमा २, ३९,
शचिमनहस्परति ३, ६२, ५ ते. ब्रा २,४,६,३ श्युतं जरितुर्हवं कृष्णस्य ८, ८५, ¢
चिग्पः सयवसा २, २७, र त.स. २, १. ६१.४ शप्तं जरितुहवमिन्द्रा्नी 9, ९४, २; साम. ९१७
शुचिरत्नि
५। पुरुनिष्ठाः ८, २, ९
श्ट्णतु न ऊजा पतिगर ४२
शुचिदेवेषु जर्पिता १, १४२, ९ श्ण्वतं पूषणं वयं ६, ५४, ८
श॒चीते चक्र १०, <५, ९२; भधर. १४ ६२ श्टण्वन्‌ नो दूषणः ३, ५४, २२
शुची वो हव्या मरुतः 9, ५६, १२) त. प्रा, २,८५.५
श्टण्वन्तैस्तोमं मरतः १, 88, १४
शुन ्राहाः गुनं नरः ४,५७,8; अध्व. ३,१७,६; ते, घा. श्ण्वे वी उम्रमुभरं दमायनू ६, 8७, १६} नि. ६, २९
द,६,
४१.५१.१२
२ श्ण्वे इष्टेरेव स्वनः ९, 8, ३; साम. ८९४
शनं हुवेम मघवानमिन्रं ३,३०,२२; ३१.२२; ३२,१७} श्त यदा इसि १०,१६,२; भधर्व. १८,२.५॥ ते,आ.६,१,४
२४, {१६ ३५, १९) रदे, ११; ३८, १० शेवारे वाय\८, १, ए२
२९, ९ ४३, ८; ४८,५ ४६९, ५; ५०, ५ शेषन्तु त इन्द ससिन्योनो १, १७४, &
१०, ८९, १८: १०४, १६} साम. ३२९) गथव, शेषे वनेयु माः ८, ६०, १५) साम. ४६
१, १९; वे. तचा. २,४,४,६३ श्लोचा शोचिष्ठ दीदिहि ८, ६०, ६
शुनःश्षपो शद्‌ गृभीतः १, २४. १३ दनधदूटृत्रमुत स्नोति वा ६, ६०, श; ते. स. ४,२,१६११
शन नः फाला 8,५७.८; भयव. ३,१७.५; वा.य.६२,६९; तै. बा. ३,५,७,३ ;
त. स. 8, २,५, ६ शयावाश्वस्य रभतसथा €, ३७, ७
गृनमन्षाच भरमहयश्सा १, ११७, ६८ शयावाश्वस्य सुन्तत्तथा ८, ३६, ७
शुनमष्टा व्यचरत्‌ १०, १०२, € इवावाश्रत्य सुन्वतोश्रीणां ८, ३८, €
शनम सभ्यमूतये १०, १२६, ७ इयेन भास्रामदितिः र्क्पो ५, ४९, ११
श॒नश्चिच्प ५,२, ७ इयेनापि पतयो ८, ३५, ९
द्युनासीराविमां वाचे जुषे ४,५७।,५; ते, भा ९,९, २। इयेनो न योनिं सदने ९, ७१. £
नि. ९, ४१ श्रत्ते दधारि प्रथमाय ०, १६७, १ साम. ३७१
शञ्रेजुते शुष्म धयन्तः २, ११९, ४ अरद्धथापनिः समिध्यते १०, १५९, १; ते, वा, २,८,८.६;
शञ्चमन्धो देववातं ९, ६२, ५४ साम, १००९ नि. ९,३९१
शजो वः शुष्मः क्रुध्मी ७, ५६, श्रद्धां देवा यजपाना ?०,१५१.४।
डंभमान ऋतायुभिः ९, २३६, & खदा प्रातहंवामदे १०, १५१, “4
ञंममाना ऋतानुभिः ९, ६४, ५; साम, १०३५ श्रवः सूरिभ्यो अमृत ७, ८१, ९
खश्ववाछाचिद्श्िना ७, ७०, ५ भरवच्छस्कणं दंयते वसून} ७, ३२, ५
ओष्ण पिप्रु ङ्यवं इषमिन्द्र १, १०३, ८ श्रवो वाजमिषमूजं वहन्ती 5, ६५, ३
छष्मासो ये ते अद्रिवो ५,३८, ३ श्रातं हविरोष्विन्द्र भ्र पाहि ०,१७९.२; भथ. ७,७२१९
दिमन्वमं न ऊतये ३, ३७, ८; अथव, २०.२० १,५७.४ श्रातं मन्य ऊधनि १०, १७९, ३; भथवं, ७, ७२,२
ष्मन्तमो हि ते मदो १, १७५, श्रायन्त हव सूयं <, ९९, 3: साम. २६७; १३१९
छष्मी शर्धो न मारतं ९, ८८, ७; साम. १४७३
अर्व, २०, ५८, १; वा. य, २३, 8१; नि. ६, ८
इरप्रामः सववीरः ९, ९०, २१ साम. १६०९ श्रावयेदस्य कणां 8, २९, ३
शरूरस्यव युध्यतो, ५५, ८ श्रियसे कं भानुभिः १, ८७, ६} त. स. २, १) ११०२;
छरा इवेषुुधरयो १, <५ ४,२, ११, २, नि. ४, १६
[ ९३७ | वर्णानुक्रमसूची 1

श्रिवेकं $ धि तनषु ९, ८८, ३ स आहूतो वि रोचते १०, ११


धिये जातः श्रियमा ९, ९६४, ४ स दज्जनेन स विशा २, २६,३: तै. स. २,३, १४
ध्रियते पादा दुव जा ३, २९, ३ तै. व्रा. २,८५.३
भ्रिवे ते प्रक्षिरूपसेचनी १०, १०५, १० स दृरक्षेति सुधित 2, ०, ८; तै. व्रा, २,६,६,४
श्रिये पूषन्निषुदतेव देवाः ९, १८४, ३ स॒ इत्तन्तु स वि जानाल्योतु ६, ९, २
ख दृत्तमोऽवयुनं ततन्वत्‌ ६, २१, 2; नि. "4, १९
श्रये मर्यासो घञ्ची १०, ७७, २
क्रिये सुदशीरुपरस्य यासवः ५, ४४, २ स इत्सुदानुः स्वव 5, ६८,
स इर्स्वपा मुवनेष्वास्र 9, ५६, ३; नै. व्रा. २,८,४,७
श्रीणन्नुप स्थादिवं ९, ६८, १
इदक्निः कण्वतमः १०, ११५, "५
भीणा्नदासे १०,४५,५; वा. य. १२,२४; ते.ख. ४,२२.३
स इदस्तव प्रति चाद्‌ ६,३,५
श्रुतं वो इघ्रहन्तमं ८,९३, ददै; साम. २०८
स इष्टनाय दभ्याय १०, ६९, २
श्रतं गायश्र तकवानस्याहं १, १२०, £
स हद्‌।सं तुवीरवं १०, ९९, 5
श्रतं मे भिश्रावरुणा १, १२२, ६
स दइम्नोजो यो गृहवे १०, ११७, २
श्रषि श्रष्कणं वद्धिभिः ९ ४8, १३ सम्‌. ५०; वा. य.
स द्दराजा प्रतिजन्यानि ४, ५०, ७
३३, १५} तं. व्रा. २, ७, १२,५ स ने नमस्युभिर्वेचस्यते ६, ५५, ४
श्रुषी न दन्द ह्वपामसि ६, २६, १ स द्रघान उपसरो राम्या२,२.८
श्रषी नो भन्ने सदने १०,११, ९६२१९; अथव. ६८१११२५ दधान वसुप्कविः १. ७९. ५: साम. १५६२; वा
श्रुषी हवं दिपिपानस्याद्वः ७, २२, ४; साम. १७९८ १५, ३३; न. स. ४, ६, ६,
श्रुधी वं तिरद्च्या €, ९५, 8: साम, 2९६: ८८ सदइन्नु रायः सुरतस्य १०, १४७, ४
श्री हवमिन्द्र मा रिषण्यः २, १९१, १ स दन्महानि समिथानि १,५५.५
श्रधी हवमिन्द्र गूर १०, १४८, ५ म द्रपद्रम्तेः सनिषडनिभिः ९०, १०३, ३; साम. १८५९१
धृष्टी वां यश्च उथतः सजोषा ६, 2८, १ अथव १९.६३४; वा.य. १७.३१; ते.ष.९.३,8,१
श्र्टीवानो हि दाश्चवे १, ६५, २ सरथो न मुरिषाद ९.८८, २६; माम. १९७२
श्रष्व्यपते नवस्य मे ८, २९, १: साम. १०६ सरहरेभोन प्रति वस्त उल्लाः ६, ३, £
श्रूया अ्चिश्चिप्रभानुः २, १०, सदं वरषा जनयत्तासु गम २, ३५, १२
श्रेष्ठ यविष्ठ भारतान्ने २,७, १; ते.स. १,२.१४, ३ सषु बरृषान फेनमस् १०. ६९१,
श्रष्ठं यविष्ठमतिषि १,४४, ४ ˆ मद्रं ९८५०सूवेभिः सखिभिः १०, ६७, ७; अधर्व, २०।,९१७;
श्रेष्ठ व; पेशो भधि धायि दर्शतं ४,३६, 9 त. व्रा. २,८.५,६; नि. ५,४
्ेष्ठं नो भय सवितः ६०, ३५. 9 स ई स्णरधो वनते भप्रतीतः ६, २०, ९
भ्रष्टो जातस्य रुद्रा धि्ांति २,३२,२३ सदं५ पाह्य ऋजोषी ६, १७,२; तै. बा. २,,९,८११
श्रोणामेक उदकं गामवान १, १६१; सहं महीं घुनि२, ९५. ५
श्वविल्यप्सु हंसो न ९, ३५, ९ सदं गो भप्यो १, १६५,५
नन शिध्यन्चो सा दक्षिणत ७, २३, १ सयं स्तुभोऽवनयो न १, २९०, ७
शवेतं रूपं कृणुने यन ९, ७8, 9 सं यजनान्‌ क्रतुभि ?, १३२, ५
सं यञ्जनौ सुधनौ विश्वशधे ५, ३४, <
घट॒त्रिशांशच चतुरः १०, ६९४, 8 स यत्त षन मन्यवः 8, ३९, ९
चरद्भारो एको भचरनू ३, ६, २ सं यदिषो बनामहे५,७, २; तै. स. २, १, ११,
षल्श्वों आतिधिग्व ८, ६८, १७ से यद्धनन्त मन्युभिजना ७, ५१, २२
चष्ट सहखराश्चस्य ८, ७६, २२ स यद्वयं यवसादो १०, २७, ९
स लागमदिन्बो यो वसूनां ^, ३६, १ स्वं यर्मद्राय छदिपिण. ९, ३०, २३
स यन्मष्टी भिथती ७, ९२,.५
> सभानो योनि मदरतु प्रेष्ठो 9, ९७, ४
सं यरिमथः पस्टषानासो २, ११९, ३
सभा वलि महिननाच १०, ३, ७ नि. 8, १८
ऋ० ६१८
नररवेद्‌-सन्त्राणास्‌ [९२३८ ]
सं घस्सिन्विश्वा वसूनि १०, ६, ६ | ख गोरश्वद्प वि चजं ८, ३२, ५
सया दानूनि येमथुः €, २५, 8 स प्रामेभिः सविता रथे १, १००. १०
स वरस इव माकृभिः ९, १०५, २१ साय. १०९९ त थमधि १, ८२. ४; साम. ४९४
सेवत्सरं शश्यानाः ७, १०३, १; अथष, 8, ९५, १३; प्षवसा १, २७, २; साम. देष
नि. ९, ६ ५ सविता सहा ७,४५.३; वै. चा. २,८.६,१
संवस्सरीण पय
उद्धिणायाः १७, ८७, १७} सयवे, ८,३,१७ खष्ठानो योग भा ञुवद्‌ १, ५९, २४ साभ, ७8२) णप,
„ स्वां श्तानास्वा सषहटश्टा ६, ६२३, १० | २०, ६९, 4
सवां क्मेणा समिषा ६.६९, १; तै, सं. २, २, ११, १ सघा यष्ते वदाक्षति ३, १०, ३
सब्क्तष्णुसुक्थ्यं ९, ४८, २\ साय. ८३७ सरघा राखा सत्पतिः १,५४.७
सं वो मदासो भग्मते० ९, १०, ५ सघावीरोन रिष्यति १, ९८, ४
संसमिचुषसे वृषन्‌ १०, १९१, १; धथ. ६, ६६, 8; स षेएुतासि पुत्रह्‌ ४, ३०, २९
वा. य. १५, ३०; तै. से. २, ६, ११,४१ ४.8,४.४ संक्दृनेनानिसिचेण १०, १०३, २; साम. १८५०,
सं सीदस्व मर्हो भसि १,३६,९} वा, य. १९,१७ तै. स. भवै, १९, १३, ३; वा. य. १७, ३8; वै. स,
४,१.३,
३;तै.जा.४,५, २ ४, ६,8४.९
संख घनञ्रुमय १०, ८8, ७; अथर्व. 8, ३१, ७ ख गण्छष्वं सं वदध्वं १०, १९१, २। भध. 8, ६8, १
सश्र ख पुरानारी; १०,८६,१०; नय. २०,१२६,१० वै.त्रा. २, ४.४.४
सषृ्ध घौरजायव ६, ४८, २२ । संगब्छमाने युवति १, १८५, ५
स केतुरध्वराणां ३, १०, 8 ख गष्ठस्व पितृभिः १०, १७, €; धष. १८, १, ५८।
सक्तुमिव तितउना १०, ७१, २; नि. ४, १० तै. भा. ६,४,२
स क्षपः परि षस्वजे ८, 8१, २ स गोभिरङ्गिरसो १०, ६८, २, भयर्व, २०, १६, ए
सष्वाय घा नि षीदुत्त पुनानाय ९, १०४, १; सास. ५६८; सं गोमदिन्द्र वाजवव्‌ १. ९, ७; यथै. २०, ७१, १६३
११५७ सं घोषः शण्वे वमैरमिघ्रैः ३, ३०, १६
सखायन्ानि षीदत क्षदिता १, २२, ८ स उष्म महदो निङः ५, ८७, ४
सख।गर भा शिषामहि ८, २६, १ साम. ३९०; धथ. सचन्त यदुष: सूर्येण १०, १११, ७
१८, १, ३७ स चन्द्रो विश्र मर्यो १, १५०, ३
सखायः ऋतुमिस्छत €, ७०, १३ सषस्ड नायमवसे असीके ६, २४, १०
सखायः सं वः सम्यञ्च ५, ७, १ वा, य. १५.२९; तै.सं. सचा यदाञ्ु जष्वीषु १०, ९५, €
२१ प, ११. ४; ४,8,8, ३ सायो रि्य्रशवटैष १०, १०५, 8
सकायस्त दण्द विश्वह स्वाम ७, २१, ९ सचा सोमेषु षुरुहूव €, ६६, ६
सखायस्ते बिषुण ५, १२,५ स चिकेद सष्टीयसाघ्निः ८, ३९,५
. सख्ायस्स्वा ववुमहे २, ९, १ साम. ६२ स चिश्रचिन्रं वितयम्वमश्मे ६, ६, ७
सखायो ब्रह्मवाहसे
६, ४५, 8 स चेतयन्भनुषो 8, १, ९
सखा सख्ये अपचततूयमधिः ५, २९, ७ स आतूममौ श्रदधाने १, १०३, ३
सखा ह यत्र सलिभिनंषग्वे ३, ३९,५ स जातेभिगूव्रहा ३, ३९१, ११
सललीधवामविवा बोधि 8, १७, १८ सातो गर्भो अति १०, १, २; बा. य. ११, ४३; तः
सखे विष्णो षितरं ८, १००, १२ „8, १९ ४,२
सखे सखायमम्बा 8, १, ३ स जामिभियसमजाति १, १००, ११
खश्ये च इन्त वाजनो १, ११, २४ साम. ८२८ स जायत प्रथमः पस्त्याघ्ु 8, ९, ११
स गणानो भअनिर्वेषवान्‌ १०, ६१, २६ | स जाषमानः परमे ग्योमनि बरतानि,६, <, २
स गृष्सो भश्निस्वरणन्निद्‌ ७, 8, २ । स जायमानः परमे ष्योमन्याविः १, १४१, २
स गोमघा जश्न ९, ३५, 8 स जायमानः परमे प्योमनू वायुने ७, ५, ७
4
वर्णानुकमस्‌ची ।
{९३९ ]

जिस्वते जठरेषु भ्रजङि ३, २, १९


| सलयमूचुमैर एवा हि चक्रुः 8, ३३, ६
जिह्धपा चतुरनीक ५, ४८, ५ | सत्यामाशिषं छृणुना १०, ६७, १९; अयव. २०१९११११
सव्या सल्यभिमेहदी ७, ७५, ७
सलूगदिसै वसुभिः ५, ५१, १०
। सव्येनोत्तभिता भूमिः १०, ८५, १; भव. १६, १, १
सचुर्वेभिरपां नातं ७, ३४. १५
सघ्रा ते ननु कृष्टयो ४, ३०, २
ससूर्मिष्रावदणाभ्यां ५, ५१, ९
सघ्रा रवं पुरुट्तं ८, १५, ९१
लसूरविदेसिर्देवेभिः ५, ५९. €
स्रा मदासस्तव ६, ३६, १
सदस घादिदैमौदव ४, ३४, ८ सत्रा यदीं मावैरसख ४, २१. ७
पजोपस्वा द्विषो नरो ६, २,
इ सत्रासाहं वरेण्यं सहोदा ३, ३४, <} नथ. ०,११.८
षा इनत वर्गेन सोम ४, ३४, ७
ते. च सश्रासाष्तो जनभक्षो २, २९, ३
सोषा इर सगणो ३,8७, २; वा. य. ७, ३७१ सच्रा सोमा जसवन्‌ 8, १७, ६
१, ४, ८२, १। ते. भा. १०, ११९६ सब्राहणं दापि £, १७, <} साम. २३५
सजोदा धीराः पदैरद ९, ६५, २ स त्नितस्थाधि सानदि ९, ३७, 8; साम. ११९५
सं ष्वे जग्मुर्गिर इन्द ६, ३४, १ सब्र ह जातादिपिता नमो ७, ३२, १२
११
सं घोदय धिव्रमवाद्‌ १, ९, ५१ भयव, २०, ७१, स्वं विप्राय दृ्पे ८, ४३. १५
ख अश्ुराणरूदभिः सुते ५, ४४, ५ स स्वं दक्षस्याब्रको ६, १५, ३
सं जागुदन्निजैरमाण १०, ९१, ९ सस्व न इन्र धियसानो अकैः ५, ३२ £
संजानाना उप सीदन्न १, ७२, ५ ख्व न इन्द्र वाजेभिः ८, ९६, १२; भयव. २०,६६९
सतः संतः प्रतिमानं ३, ३१, < सघ्वंन इन्द्र सुं सो जप्ु १, १०४, §
स तत्ृधीषितत्तुयमप्ने ६, ५, ६ सव्वं न इन्द्राक्वाभिः ६, ३३, ४
स तु्वणिर्म्ा अरेणु १, ५६; ३, नि. ६, ९४ स्वं न ऊर्ज पते ८, २३, १२
ख तु वल्ञाण्यधपेशनानि १०, १, ६ सव्वं नश्चित्र वञ्चत श्ष्णु ६,४६,२; सास.८१०, धयै,
खतुश्रुषि श्रु यो ६९, ३६, ५ २०, ९८, ए; वा. य. २७, ३८ ५
स तु श्चषीन्दर नूतनख 8, २१८ स्वं नो भन्नेऽवमो ४, १,५ वा.व. २९, ४; नै. स.
सत्‌ नो ण्निनेयतु 8, १, १० २,५, १२,३ ~
घ तू पवस्व परि पार्थिवं राजा स्तोत्रे ९, ७२, ८ सत्वनो वेक्चिदाया ६, १२, ६
९, १०७, २४ सस्वंनो देव मनसा ८, २६, २५्‌
ख तू पवस्व परि पार्थिवं राजो दिष्या च
४.२
सते जानाति सुमतिं यविष्ठ ४, 8, 8; ते.स. १,२.१
सत्वं नो रायः शिशीषि २, १६,२ ।
१९) २; तै.सं. | स च्वमन्ने भतीकेन १०, ११८, <; तै. स. २,५,१२,५
ख तेजीयसा मनसा स्वोतः २, स स्वमप्न विभावसुः ८, ४२, र९
सतो नूनं कवयः सं १०, ५३, १०
स स्वसन्ने सौभगत्वस्य १, ९४, १६
सततो होवा न क्रर्वियः ३, ४१, २; भवे, २०,२३१२ स व्वमसखद्प द्विषो ८, ११, २
सत्तो होता मनुष्वदा १, १०५, १४ सर्वा भरिषो गविषो दुव 8, ४०, ९
लवं तकवे यदौ ८, 8५, २७ स रवामदृद्‌ दृषा मदः १, ८०, ₹
सल्यं तदिन्द्रा वरूणा ८, ५९, २ स दर्भ॑तश्रीरतियिः १०, ९१, ₹
सलं ्वेषा भमवन्तो ₹, ३८, ७ सद्सस्पतिमदुतं १, १८, ६; साम. १७१। बा.य ३२२१३)
२,६,९) १
सथयमित्तच् च्वावौं ६, ३०, ४; ते. बा. तै. ला. १०,१.४ ~
स्यमिस्वा महेनद ि ८, ७४, १५
खद्ल्य मदे सदस्य ६, २७, २
स्यभिस्था इदेषि <, २२, १०; साम्‌. २६३ खदा कवी सुभतिमाचके १, ११७, २३
सस्यमिद्वा उ भिना ५, ७२, ९ सदाष्णो यजतो विद्विषो ५, ४8, १२ ¢
खष्यभिद्वा उ ते वयं ८, ६२, १९ सदापि रण्वो यषसेव १०, ११, ५; भवं, १८१२९
„ ससपसुप्रस् शतः ९, १६२, 4
` क्रग्वेद्‌-मन्ध्राणाम्‌ [ ९४० |

~
सदा सुगः पितृ ३, ५६, २१ नः पुनान आ मर रविं खोत्रे ९, ४०, ५
सदिद्धि ते तुविजातस्य ६, १८, 8 सनः धु श्रवाय्यं ६, १६, १२} साम, ६६२; तै. त्रा,
स वृतो विश्रिद्मि वषटि४,१,८ २ ५) २, ४:
स ष्ठे चिदभि तृणत्ति <, १०२३, ५ सनः शङ्श्चिदाशकन्‌ €, ३९२, १२
सरशीरथ सद्दी १, १२३, ८ सनः शर्माणि वीतये ३, १३,
स देवः कविनेषितो ९, ३७, ६} साम. १२९७ स नः किंष्ुमिव नावयाति १, ९७, ८} भयर्व, ४,३३.८;
सदो द्वा चक्रति उप ८. २९, ९ त. ा.६, ११, २
सप्र प्राचो विमिमाय २, १५,३; ते, स, २,३,१४,५ स नः सोमेषु सोमपाः <, ९७, ६
सथश्चिद्यः शवसा पन्च १०, १७८, ३; नि. १०, २९ सनरसाभ््यं पुं ५, ६१, ५
सथश्ियस्य चक्ति: ६, 8८, ९१ सनद्वाजं विप्रवीरं १०, 8७, 8
सश्चश्चिन्नु ते मघवन्नभि ७, १९, ९; भथर्व, २०,२७,९ स नक्ित्राभिरद्िवो ७, ३२, ५
सथो भध्वरे रथिरं जनन्त ७, ७, 8 सन स्तवान भ भर गायत्रेण १, १२, ११
सथो जात भोपघीभिः ३, ५, ८ सन स्तवान जा भर रयिं ८, २४,३
सथो जातस्य दुरशानं 8, ७, १० सनाचसोमजेषिच ९, 8, ९; साम, १०४७
सथो जातो ग्यमिमीत १०,११०,१९; अथव. ५,१२.१९; सना उयोतिः सन। स्वः ९, 8, र: साम. १०४८
वा. य. २९, २९; तेपा. २,६,२,९} नि. £,२९१ सना ताकाचिद्धुदना २, २४, ५
सथोुवस्ते वाजा ८, ८१ सनातात इन्द्र नष्या १, १७४६, ८
सथ्यो ह जातो बृषभः ३, 8८, १ सना ता ब नदर भोजनानि ७,१९,६; अथव. २०,३७,६
स दद्धणे मनुष १०, ९९, सनारसनीढा अवनीरवा १, ६२, १०
स द्वियन्पु्रतरणो १०, ६९, १७ सना दक्षमुत ऋतं ९, ४, ३; साम. १०४९
स धारयष्शधिवीं पप्रथ ?, १०३, सनादघ्ने खणसि यातुधानान्‌ १०, ८७, १९; साम, ८०;
सध्रीचीः सिन्धुमुशतीरिवा १०, ११९, १० भयवं. ५, ९९, ११; ८, २, १८
सध्रीमा यन्ति परि २, १२,२ सनादेव तव रायो १, ६२, १२
सन दृम्ध्रः शिव; सखा ८, ९३, ३; साम. १६५२; | सनाद्दिवं परि भूमा १, ६२, ८
छधर्व, २०,७,३ सना पुराणमध्येमि २, ५४, ९
स न द्र रवयताया इपेधाः ७, २०, १०; २१, १० सनामाना चिद्‌ वसग्रो १०, ७३, ६
सन हन्द यज्यवे ९, 8१, १९; साम, ५९२; ६७३; | सनायेत गोतम इन्र १, ३२, १३
वा. य. २६, १७ सनायुवो नमस्रा नष्यो १, ६२, ११
सन हलानया मह €, १०२, ए सनितः सुसनितरुग्र ८, ४६, २०
सन ऊर्जे ष्यग्थय ९, ४९, ४; साम. १६३८ सनिता विभरो भव॑द्धः ८, २, ३६
सनः श्षुमग्तं सद्रने १०,२३८, २ सनितासि प्रवतो दुष ७, २७, “
सनः पप्रिः पारयाति €, १९, १९१; भथवं. २०, ४६, ९ | सनिर्मित्रस्य पप्रथः ८, १९, १२
सख नः पवस्व वाजयुः ९, ४९, ४ क्व नीभ्याभिजेरिवारः ६, ३९, ४
स नः पवस्व त ग्रे ९, १९, ३) साम. ६५३ सनेम तस्सुखनिता १०, ३९. ९
सनः पावक दीदिवो १,,१२, १०} वा. य. १७, ९} |खनेम तेऽवसा नम्य इन्द्र ६, २०, १०
तै. स. १,३.१९, ८ ५, ५,३; ४, ६, १,३ | सनेम ये त उतिभिः २, १९. १९
स नः पावक दीदिहि ३, १०,८ सनेमि कृष्याखदा ९, १०९, ६
स नः पितेव सूनवे ६, ९,९; वा. य. ३, २४, ते. सं, |सनेमि चक्रमजरं ९, १६४, १६; भयव. ९, ९, १४
१, ५, ६. २; नि. ३, २९ सनेमि खमस्रवौ भदेवं ९, १०५, 8; साम, १९१३
स नः पुनान भा भर रयिं वीरवतीम्‌ ९, ६९, 8; साम. |सनेमि सश्यं स्वपस्यमानः १, ६२९, ९
७८९ त सनेम्यधूयात दिद्युं ७, ५६, ९,
‡॥ ४ वणानुषमसूली ।

नो भण वसुत्तये ९. ४९, ६
व सते पयांसषिसु १,९१, {< वा. य. १२, १३६ तै.
सनो षं पदित्र जा ९, ६8, १२ 8, २,७, ४
सनो भमि दृत्यं ९, ४५, २ स्री पवित्रा त्रिततानि ९, ९७, ५५
सनो उयोर्वीपि प्यं ९,३६.३ स दक्षेण मनसा जायते ९, ६८, ५
सनो दूरााताष्ठ १, २७, ३; साम. {६३६ स दैः शोभने वृषा ९, २८, ३; साम. ९२०
सनो देव देवताते ९,९६.३ मन. सिशीहि भुरिजो ८, ४, २६
सनो देवेभिः पवमान ९, ९३, ४ सलु वोचावह पुनः \, २५. १७
सनो धीती विष्ठया '९, २५, ३ सेनो राया ब्रत विश्वेश ?, ४८, 2 ति]
सनो नम्देभिक्ंपकमैन्‌ १, १३०, ६० स पर्वत उभयो्ृम्णमयोः ६, ०५, €
सनो नियुद्धिः पुरुहूत ६. २२, ६१: भधव, २०, ३६, १६ स पप्रथाना जमि पञ्च 9, ६९्‌, णते, त्रा. ०,८) ७, 9
सनो नियुद्भिरा एण ६, ५, २९१ सपर्यवो भरमाणा लभिन्चु७,२,४
सनो नृणां नवमो १, ७७, ४ सपयैण्यः स प्रियो विक्ष्व ६, १,द्‌
८ तै.ब्रा. ३,६,६०.३
सनो नेदिष्ठं ददशान १, १२७, ११ स पवतो न धरुणेष्वच्युतः ‰, ५२, २
सनो बोधि पुरवा सुगेषृत ६, २९१, १२्‌ स पवस्व धनंजय ९, ६६, ५
सनो बोधि पुरोकाशं 8, २३, ७ स पवस्व मदायकं ९) ४५, १
सनो वोधिष्रूषी हवं ५, २६, ३; वा. य. ३, २६ स प्रवस्व मदिन्तम ९, ५०. ५६ साम, {२०९
सनोषोधि सषस्व २, २, ११ स पवस्व य नवियेन्दरं ९, २९, २४। साम. ४९४
सनो भगाय वायवे पूष्ण ९, ६१, ९ सार. १०८३ स पवस्व विचपंण ९, ४९, ५; साम. ८९8
सनो भगाय वायवे विप्रवीरः ९, ४९, ५ स पवस्व सहमानः ९, ११५०, १२
पत ९, ४8, ५
समो मदानां स पवित्र विचक्षणो ९, ३७, २; साम. {०९२
सनो मग््राभिरभ्वरे ६, १६, २; साम. ?४७५ स पित्वाण्यायुघानि १०, €, €
सनो मरौ भनिमानो ९, २७, १९; साम. १६६४ स पुनान उप सुरे न ९. ९७. ३८; साम. {३५८
स नो मित्रमहस्त्व ८, 88, १७; साम, १७१३ स पुनानो मदिन्तमः ९, ९९, ६
स नो युवेन्द्रो जोहूत्रः२, २०, ३ स पू्या निविदा १, ९६, २
त नो राधांस्या भरे° ७, १५, ११ श पूर्य; पते ९, 9७, २
सनो रेवरसमिधानः२, २, ६ ख पर्या महानां €, ६३, १ साम. ३५५
सनो वस्व उप मासि ८, ७१. ९ स पू््यो व्रसुषिज्जायमान। ९, ९६, १०
सनो वाजाय श्रवस दषे च ६, १७, १४ सक्ष क्षरन्ति शिशवे ६५. १३, ५; भयवं, ७, ७, ₹ ।
स नो वाजेष्व्रविता पुरूव ८, ४६, १२३ सष्ठ स्वा हरितो रथे १, ५०, ८$ अथर्व. १३, २, २३
सनो विभावा चक्षणिनेव ६, ५, २ २०,४७ २५; त. स. २,४,१४,४ |
सभो विश्वा द्विवो वसूतो ९, ५७, 8; साम. १७६४ सष्ठ दिशो नानासूर्याः ९, ६१९, ३; ते. भः, ६, ७, ४ ।
सनो व्िश्रान्या भर सुधितानि ८, ९३. २९ सक्त धामानि परियन्‌ १०, १९२, ३
वु सनो विश्वहा सुक्रतुः १, २५, १२ स्तभि; पुत्ररदितिः १०, ७२, ९; ते. आ. २, १३, ३ ।
सनो विश्वेभिरदेवेभिः ८, ७९,३ सष्ठ मर्यादाः कवयः ०,५,६१ भयव. ५,२,६६ नि.६,२७ |
सनो इूषश्नमुं वरं १,७, 8; साम. १६२१; नथव, सष्ठ मे सक्ष शाकिनः ५, ५२, १७
२०, ७०, १९; नि. ६, १६ सष युन्ति रथमेकचक्र १, १६४, २; भवं. ९,९,२; |
स नो हषन्सनिष्ठया ८, ९२, १५ १३, २, ९८; ते. मा. २, ११, <; नि. 8, २७
सनोष्टिं विवस्परि २,६,५ सक्च वीरासो अधरात्‌ १०, २७, १५
सो बेवो भमाव्यं 9, १५, ३; साम १३८१ सक्च स्वसारो भमि मातरः ९, ८६, ३६
स नो हरीणां पत ९, १०५. ५१ साम. १६१२ सक्च स्वसररूषीवांवसानः १०, ५, ५] नि. ५ ।
सग्ति क्यं भाक्षिष ८, ५8, 9 सष्ठ होतारस्तमिदीकते ८, ६०, १६ !

ष----------
षदग्ेनु -प्तन्त्राणान्‌ [९४२ |

सक्च ्ोघ्राणि मनसा ३,४,५ | स मन्द्रया च जिह्वया ७, ९६, ९


सष्ठानां सल्ल ऋष्टयः ८, २८, ५ समन्या चन्सयुप यन्ति २, ३५, ३; साम, 5०७; तै. सं,
सक्ठापो देदीः सुरणा १०, १०४, € २,५१२.६
सप्ताघ्गमा सवनस्य रेतः १,१६४.३६; अधव॑.९,९०.१७; स मन्युमीः समदुनस्यक० ९, १००, १
नि. १९, २१ स मन्यु स्घ्यीनां ८, ७८, 8
सप्तास्यासन्परिषयः १०, ९०, १५; मधर्व. ६९, ६, स मरतो भश्च सखनीकरवान्‌ू ७, १, २३
वा.य. ३९, पः तै.षा. २, २२, ३ सख म्ेनान भाञ्ुनिः प्रयस्वान्‌ ९, ६६, ९३
सिं जन्ति वेधसो ९, २९, २} साम. १७६६ स सृजान आलुभिरिभो ९, ५७, ३; साम. १७६३
सप्ती चिद्धा मदुध्युता ८, ३३, १८ । स सद्धूजान इन्दियाय ९, ७०, ५
स प्रकेत उभयस्य प्रविद्वान्‌ ७,३२, १२ समश्विनोरवसा ५, ४२, १८; ४३.६७; ७६.५; ७७, ५
स प्रलया कविन्रध ८, ६३, ४ ससस्िञ्जावमान नासत १०, ९५, ७: नि. १०,४७
स प्रल्धा सहसा जायमानः १, ९६, { समस्य मन्यवे विश्षो ८, ६, £} ताम. १३७; श्वच
स मवनवश्रवीयता ६, १६, २९; तै.सं. २,२,२१२,२१; भधर्वै, २०, १०७,
त. घ्रा. २,४ ८१ समस्य रिं हरयो ९, ९६१ २
स प्रघ्नवन्नग्यसे ९, ९१, ५ स महवा विश्वा दुरितानि ७, ९२, रे: साम. {३०५
स प्रथमे ग्योमनि <, १३, २; साप्त, ७४७ स मातरान ददशान ९, ७०, &
स प्रवोढटून्परिगत्या २, १५, ४ श मातरा विचरन्‌ वात्यन्‌ ९, ६८, ४
स प्राचीनान्पव॑तान्‌ २, १७, ५ स मातरा सूर्येणा ६, ३२, २
सब्राधो यं जना हमे ८, ७४, ६ स मातरिश्वा पुरवार ९, ९६, ४
स बोधि सूरिमववा२,६,; वा.य, ६२, ६३। तै. स. समान ऊर्वे भधि संगतासः ७, ७६, ५
8, ९,३, ४ समानं दर्सछममि १, १४६६, ३
स भन्वना उदियतिं ९, ८६, ४१; नि.५,२ समानं वां घनां €, ७३, १२
सभामेति कितवः १०, ४, ६ समानं नीकं इषणो १०,५, ए
स भिक्षमाणो भरतस्य ९, ७०, ए; साम. १४२४ समानमञ्ञ्येषां ८, २०, ११
सभूतुयोप्रथमाव २, १७, ए समानमस्मा अनपावृत्‌ १०, ८९, २
स तिरं वरुणमप्न 8, १, ए समानमु ष्यं पुरुहूतं १०,४११ १,
समजैवमिमा अहं १०, १५९, ६ समानमेतदुदकं १, १६४, ५९; ते. गा, १,९१ ५) नि.
समञमना जनिम मानुषाणाम्‌ & › १८, ७ ६, २२; ७, २३
समश्य पर्वत्या वसूनि १०, ६९. ६ समानं पूर्वीरभि वावशान। १०, १९३१३
समजन्तु विशवे देवाः १०, ८५, ४७ समानयोजनो हि वां ९, ३०, १८
समत्र गावोऽभितो ५, ३०, १० समानी व आदतः १०, १९१, 8; भष, ९, ६४, १,
स मत्सरः; शत्सु वन्वन्‌ ९, ९६, ८ ते. ब्रा. २,४,४,५
खमस्सु श्वा शुर सताुराण १, १७२, ७ स मानुषीषु दृन्भो 8, ९, २
समस्स्वश्निमवसे ८,११.९; साम.११६८; तै.बा.२,४,४.४ स मानुपे श्रुजने शन्तमो १. १२८, ७
समध्वरायोषसो ७, ४१, ६; अथव. २, १६,६; वा. य. समाने भटहन्त्रिरवद्यगोष्टना १, ३8, २
३९.
ते.२९;
बा.२,८, ९,९ समानो अध्वा स्वसरोरनन्त १, १९३, ३} साम. १७५९१

समना वुणिरुप यासि १०, ७३, ४ समानो मन्त्रः समितिः १०, १९१, २१} भयव, ६,६९.
समनेव वपुष्यतः ८, ६२, ९ ते. ब्रा, २,४, ९, ५
स मश्दस्बा यनु जोषम्‌ ६, २३, ८ समानो राजा विश्ुतः ३, ५५, 8
स मनधुस्वा हन्धसो २, ४१,६ ६, ४५, २७) भयव, समाम्या वियुते वृरे° ३, ५४, ७! नि. ४, २५
२०, १३, ६ स माश तिरो अण्वानि ९, १०७, १९१; साम. १९९०
{९४३ ] वणौनुक्रमलुष ।

समावदर्ति विष्ठितो २, ३८, ६ समीचीना अनूषत ९, ३९, ६; साम. ९०३


स माहिन दन्दो अर्णो २, १९, ३ समीदीनाक् मासते ९, ?०,७ साम. १९२५
सभित्तमघसश्नवत्‌ €, १८, १४ समीचीने अनि रमना यही ९, २०२, ७
समित्तान्बरत्रहाविद्द्‌ <, ७७, ३ समीं पणेरजति ५, ३४, ७
समिस्समिष्सुसना ३, ४, १ समी रथं न सुरिजोः ९, ७१, ५
समिद्धमन्नि समिधा गिरा ६, १५, ७; साम. १५६७ समी वत्व न मातृभिः ९, १०४, २} साम. १६५८
समिद्धश्िष्समिष्यसे १०, १५०, १ | समी सखायो अस्वरन्‌ ९,-४५, ५
समिद्धस्य प्रमहसो ५, २८, £ सयु ये महतीरपः ८, ७, २२
समिद्धस्य श्रयमाणः ३, ८, २; ते. ता. ३,६,१, १ समु स्वा धीभिरस्वरन्‌ ९, ६६, €
सभिदाभनि्रनवस्सीणे° ५, ३७, २ | सञुद्रः सिन्धू रजो १०, ६६, ११
सभिद्धे भक्चौ सुत इन्द्र ६, ४०, ३ | समुद्रज्येष्ठाः सलिलस्य ७, ४९, १
समिद्धेष्वस्निष्वानजान। १, १०८, ४ | ससुद्रमासामव तस्थे भन्निः५, ४४, ९
समिद्धो लम्न भा वह्‌ १, १६२, १ ससुद्रादणैवादधि १०, १९०, २; ते. भा. १०, १, १8
‌ २८, ५} ते. स. २,५८.६१
समिद्धो अप्त आहूत देवान्५, ससुद्रावृमिसुदियतिं १०, १२३, २
तै, त्रा. २, ५, २,२ समुदरादूभिमेधूमो ९, ५८, १ वा. य, १७, ८९; तै. भा.
सभिद्धो म्निर्दिवि ५, २८, १ १०१ १०, र्‌

समिद्धो ननि्निहितः प्रविभ्यां२,३, १ समुद्रिया अप्सरसो ९, ७८, ३


समिद्धो भथ मनुषो दुरोगे १०,११०,१; धव. ५,१२.१; समुद्रे भन्तः शयत <, १००, ९.
वा.य.२९, ५ ते. व्रा. ३, ६,३, ९ नि. ८५ समुद्रेण सिन्धवो ३, ३६, ७
सभिललो भद राजति ९, १८८, १ समुद्रे ष्वा नृमणा १०, ६५, ३; वा. य. १९.२०; तै.सं.
समिद्धो विश्वतस्पतिः ९, ५, १ ४,२,२,१
समिधान्नि दुवस्यत <, ४8, १8 वा, य. ३११; १९, ३०
सुद्रो भप्सु माखन ९, २, ५; साम. १०४९१
ठे. स. ४,२,३, ९ ते. घ्रा. १,२,१,९ ससु पूष्णा गमेमहि ६, ५४, २
समिधा जातवेदसे ७, १४, १
समु भ्र यन्ति धीतयः १०, २५,४
पमिघान उ सन्त्य ८, 88, ९ समु प्रिया अनूषत ९, १०१, ८; साम, ८१९
सभिधानः सष्टसरजित्‌ ५, २६, 8
ससु प्रियो ज्यते ९, ९७, ३१ साम. १४०१
सभिघा यस्त माहुति निशित ६, २,५ सु वां यज्ञ महयज्नमोभिः ७, ६१,६
समिघायो निशिती दाशत्‌ ८, १९. १४ ससु वो यक्तं महयम्नमोभिः ७, 8२, ३
समिभ्यमानः थमा ३, १७, १; तै. त्रा. १, २, १, १० स ज्यते खुक्मेभिः ९, ९९, ७
समिध्यमानो भध्वरेऽप्निः ३, २७, 8; ते. ब्रा. ३,५,२,३ स ्ज्यमानो दशभिः ९, ७०, ४
समिध्यमानो अद्धृतस्य ५, २८, २ समेनमहता इमा ९, ३8६, ६
समिन्त्र गर्द॑म १ ) २९, ५; सयवं. २०, ७४, ५
समे व पुङछदयदधिनोयं : ६, ४९. ५
समिन्द्र णो मनसा नेविगो ५, ४२, 8; भयवे. ७,९७, ए;
वा.य. ८१५; ते. सं. १,४,४७,१; तै. वा, २,८,८,६ समोषे वा य लक्षत १, <, ६ भयव. २०, ७१, २
समिन्द्र राया समिषा १, ५३, ५; भयव. २०. २१, ५ समौ विद्धस्ते १०, १९१७, ९
समिन्द्रेणोत वायुना ९, ६१, <; साम. १९७८ सं पड्यमाना अमदन्नभि ३, ३१, १०
समिन्द्रेरय गामनड्वाहं १०; ५९, १० सं पूषन्नध्वन सिर १, ४२, १
समिन्द्रो गा भजयत्‌ ४, ९७, ११ सं पूषन्विदुषा नय ६, ५४, १
समिन्द्रो रायो बृहती ८, ५२, १०। साम. १७२९ स प्रेरते अनु वातस्य १०, १६८ २
समीं रेभसो धस्वरन्‌ ८, ९७, ११; साम. ९३२; घथवं, स भनुना यतते सुूय॑स्य ५, २७, १; नि. ५, ७
सं भूम्या भन्ता ७, ८२, ३
२०.५४. २
चग्वेद्‌- मन्त्राणाम्‌ [९४४ ]
| माग्ने वच॑सा १, २३, १४, जयर्व, ७, ८९, २; स सद्रेभिरश्वार १०, ९९, ५
व ९,२,१५} तै, स. १०, ५, ४७ सख्पैरा खु नो गहि ८, २४, १९
सं मा तपन्त्यभितः ( °] नि वाघते) १०, ३२, ए स रेतोघा ब्रदभः ७, १०१, ६
सं मा तपन्ब्वभितः ( ०। मूषो ) १, १०५, <; नि. स रेव हव विद्पतिः १, २७, १२॥ साम. १६६५
४,६
सं माताभिनं लिष्ठः ९, ९१, २) साम. १४१९ स रोचयज्जञषा रोदसी ३, २ धय
संभिश्छो ङषो भव ९,६१ » २९; साम. ८१७ स रोरुवदभिप्वां ९,६८, २
समीस्य बडुयना ?, १६१, १२ स रोरुवद्‌ टृषभः १०, २८, २
सम्यर्सम्यश्चो मिषा ९, ७२, २ खगौ व खजतं सुष्ुतीरप ८, ३५, २०
सम्यक्डबन्ति सरितो न 8, ५८, 8! षा. व. १३, ३८; सर्व परिकरोक जष्ि १, २९, ७; जय. २०, ७४, ७
, १७, ९8 ते. स. 8, २,९,६ सवे नन्दन्ति चशला १०, ७१, १०
प षञ्जनान्कतुभिः १, १३९, ५ स वश्जन्डदस्युष्टा १, १००, १९
सन्राजा उम्रा षषमाधिव ५, ६३, ३ स वर्धिता वर्धनः ९, ९७, ३९; साम. १३५९
सत्राजा या दतयोनी ५, ६८, २, साम. ११४४ स वद्धिः पुध्रः पित्रोः १, ९६०, ३
सन्राजावस्य भुवनस्य ५, ६३, ९ स षद्धिः सोम जागृतिः ९, २६, २
सन्नाजो बे सुदो यक्तं १०, ६२, ५ स वद्िभिक्रक्वभिः ६, ३९,३
सन्नाक्ी श्वष्युरे भव १०, ८५, 8६; गय, १४, १, 88 स वद्िरप्डु दुष्टरो ९, २०, ६} साम. ९७२
सन्राढल्वः स्वारस्य ७, ८९, २ सवां सेषु मानवी ९, ९८, ९
स मस्ता विप्र एषां २, १३, ३ स हाज यातापदुष्पवायन्‌ १०, ९९, ३
स सह्भयोऽबनीर्गोष्वव १०, ९९, 8 स वाज विश्वचषेणिः १, २७, ९; साम. १४१७
स युष्मः स्वा खजहृष्सम ६, १८, २ स वाजी रोचना दिवः ९, ३७, २) साम. १२९४
स योजते भरुपा विश्वभोज ७,१६,२, साम.७५०; वा. य. स वाज्यक्षाः सष्टखरेताः ९, १०९, १७; साम. ११६९१
१५, ३३। तै. स. ४,४,४,8 स घाज्यवौ स क्रपिवैचस्य 8, २६, ६
सयोनसुहेनमियू्‌ ६, १८,८ स वाह्गबे नसो योषणासु ७, ९५, ३
सयोशरषा नरान १, १४९, २ सथिता पश्वातास्सविता १०, ३६, १४
सयो शषा इृष्ण्येभिः १, १००, १; ते..ना.२,८.३६ सविता यन्त्रैः एयिवीं १०, १४९, १; नि. १०, ३९
स यो भ्यस्थाद्भि २, 8, ७ सवितारमुषसमश्िना १, ४४, <
“ स रंहत उर्गायस्य ९, ९७, ९; साम. १११८ स विद्ध अङ्गिरोभ्यः हन्प्रो <) ६२, र
स रल्नं मर्यो वसु १,४१, ६ ख विद्धौ भपगोषट २, १५, ७
स रथेन रथीतमो ६, ४५, १५ स विद्धोभाच पिप्रयो २,६,८
स रन्षयश्सदिवः २, १९, ६ स विप्र्र्षेणीनां ४, ८, ८
सरस्वति श्वम २, ३०, ८ स विश्वा दाये सु ९, २६.५
सरस्वति देवनिदो मि ६, ६१, ३ स वीरो भप्रतिष्कुत ७, ३२, ६
सरस्वति या सरथं १०, १७, <) भयव. १८,१,४३ स षीरो दक्षसाधनो ९, १०१, १५; साम. १३८८
सरस्र्द यां पिवरो १०, १७, ९१ भयव. १८,१,७२ . |ख वृत्रस्य ह्यः स 8, २४, २
सरस्वतीं वेवयन्तो इवम्ते १०, १७, ७) भयव, ८,१.४१ स वृत्रहा वृषा सुवो ९, २७, ५ साम, १२९६
सरल्वती सरयुः सिषुः १०, ६४, ९ ख वुत्रहेदर ऋरयुक्षाः ८, ९६, २१
सरस्वती खाधयस्ती २, ३, € स वुत्रहेन््ः हृष्णयोनीः २, २०, ७
सरस्वत्यभि नो नेषि ६, ६१, १९; वै. त्रा. २,४,३,१ स वत्रहे्श्रषणीरत्‌ <, ९९, २०
सरल्वागधी मिवंरुणः १०, ६६, ५ स वेवसुं दशमायं द्रोण ६, २०, ८
स राजसि पुरुं एको८,१५.३; भयव.२०,६१,६। ६२,१० सवेद देब भानमं 8, ८, ३
स रायस्ल्ासुप सजा ६, २६, 8 स वेद सुषटुतीनां १०, २६, ३
[९४५ ] वणनुकमस्‌ची।

स वायुमिन्द्रमश्िना ९.७, ७; सान. ११३४ स स्तोम्यः स हव्यः ८, १६, ८


स वावश्ञान इह पाहि ३, ५१, ८ सस्थावाना यवयक्षि <, ३७, 8
पब्यामनु रिकग्यं जवसे ८, ४, <: साम. १६०६ सखिमविन्दुणे १०, १३९ 8; त. ना. ४, १६१, ८
ख साधितः शवसानेभिः १०, ९९, ९ नि.५,१
स घ्राधतो नहुषो १, १२९, १ स स्मा कृणोति केतुषा ५,७, ४
स शुष्मी कलरोष्दा ६, १८, ७ सस्वश्चिद्धि तन्वः ७ ५९, ७
सकशेवृधमधि धः युज्ञ स १,५४.१९; तै. बा २६.९.१ सस्वध्विद्धि सद्तिर्शरेष्ये ७, ६०, १०
सश्रधियः स, एननासु १, १२९, २ सष्टदानु पुरुष क्षियन्तं ३. ३०, €; वा. व. १८, ६९२
स द्वितानसलन्पत्‌ ६, ६, २; ते. से. १,३,१४५४ नि. 8.
सं संस्तिरो विष्टरः १, १४०, ७ सष्ठ वामेन न उपो १, ४८, १
स स्पतिः शवसा हन्ति ६, १३, ३ स हव्यवाज्मर्यः ३, १९, ९; वा. य. ९२, १६; त. स,
स सत्वसष्वन्महते 8, २१. ५ 8, १, ११,
स सश्र परि णीयते 8,९,३ सष्टश्रुत इन्द्रे राम २, २०, ६
ससन्तु स्या जरातयो ९, २९, 2; घधव. २०, ७8, 8 |
स्टोन; सषटष्छन्दस १०, १३०, ७} वा. य, ३४, 8९. .
स संनयः स त्रिनयः २, २४, ९ सट ष्वनीनाम्‌ 8, ३२, १७
स स्त घीतिभिर्टितो ९, ९, 8 | षषस्नं प।क्मच॑त ?. ८०, ९
ख सञयु्रो अपीष्वः <€, 8१, ८ द्ट्रणोयः शतधारो ९, ८५, 8
स सर्गेण घठेसा तक्तो ६, ३९, सष्टकणीयाः कवयो १०, ९५४, ५; ययव. १८, २, १८
सक्षपरीरभरत्‌ ३ ५३, १६ सष्टल्रदा प्रामगीः १०, ६२, ११
ससणरीरमातिं २, ५३, १५ सह्धा पल्चदश'नि १०, ११४, < दे. भा १, १६
स सब्प्रन यमति व्राधतः १, १००, ९ सहल्ल्ारं वृषभं ९, १०८, €: साम. १३९५
ससस्य यद्विवुता 8, ७, ७ सहस्रधार, पवते समु्रो ९, १०१, साम. ८७४;
सघानार््यौ उत सूयं ससान ३. ३४, ९} भयव. २०,११,९ अथर्व. २०, १३७, ६
स सुक्रहुः परोठिवो १, ६२८, सषहटल्रघारेऽत्र ता भक्तश्चतः ९, ७४, &
स सुकतुशरतचिदस्तु ७, ८५, & सक्रघारेऽव ते ख ९, ७३, 8; जपं. ५, ६, ३
स सुक्रतुर्यो वि दुरः पणीनां ७, ९, २ सह धारे वितते पित्र ९, ७३. ७
स सुषु रणिता यः सुतेषु ८, ९६, १९ सष त षृग्डोतयो १, १६७. १
स सुतः पीतये हषा ९, ३७, ९; साम. १९९२ सहस्र ्राजमभिमातिषहम्‌.१०, १०४, ७
सुग्बत ह्रः सूयं २, १९.५ सहसक्षीषां पुरुषः १०, ९०, १: साम, ६१७; अधते
स सुन्वे यो बसून) ९, १०८; १२; साम. ५८२; १०९६ १९.६, १; वा. य. २१, १ तै. भा. ३, १९, ।
स सुषमा ख श्वकणा गणेन ४,५०,५} यवे, २०,८८१५; सहच्चशचकरो बुपभो यः७, ५५. ७; अयव. 8, ५, १
तै. सं,२, ३, १६, सदख्रसामाक्षिवेशि ५, ३8. ९
स बुषा स स्तुमा १,६९, 8 सषहलाक्षेण शतशारदेन १०, १६१, ३; भयव. ३, १९१०२
स सूनुभिनं सद्रेभिक्रभ्बा १, १००, २०, ९६,
सूनुमौतरा सुषिः ९, ९ ३; साम. ९३६ सष्टखरक्षो विष्वपंणिः १, ७९, १९
ससुः पयुंरू वरांसि १०, ८२ २ सष्टल्रा ते शता वयं 8, ३२, १८
स सुय भ्रति पुरो न उद्गाः ७, ६२, ९ सहस्रगेव सखते यवीयुधा €, 8, ९
स सूर्य॑स्य रदिमिभिः परि ष्यत ९, ८8, २२ सष्टलञे पृश्तीनां ८, ६५. ११
ससूवांसमिव त्मना २, ९; ५ सष्टख्लोतिः शतामघो ९, ६२, १४
स सोम भाभिश्छतमः ६, २९, 8 सहस्व मस्यो जभिमाि १०, ८8, ३; भयव. 8, ३१,३
---नः
पम् सहावा पृषु तरणिः ३, ४९,
शस्तु माता सस्तु पिता ७, ५५, ५; भयव. 8, ५, &
प्रर ११९


~
भगत्‌ -मन्त्ाणान्‌

; हि क्रतुः स मयः १, ७७, ३ साते. जीवातुर्त तस्य १०, २७, २४; नि. ५, ९९
स हि क्षत्रस्य मनसस्य ५, 88, ९० सा य॒क्तचुल्िनी चृत्‌ €, ७ ९
` स हि क्षपावां भघ्नी १,७०, ५ ्वाश्चुन गभ्जुरस्तत १, ७०
स हि क्षयेण क्षम्यस्य ७,४६, २ साध्वपांसि सनता २, ३, ३
स हिक्षेमो हवियेज्ः १०, २०, ६ सराध्वया भतिविनीः १९, ६८, ‡; लथर्व. २०, १६, ३
सि स्वं देव शश्वते ९, ९८, ४ साध्वीमकदववीति १०,५३, ३; ते. त, १,३, १४, २
स हि णुता विद्युता १०, ९९, ए सानो धथ यस्या बयं १०, १२७, £
स॒ हि शुभिजेनानां ५, १६, २ सानो अधा भरदसुः ५, ७९, ३; साम. १७४२
मदि द्रोद्वर्षु १, ५२, २ सानो विश्वा धति द्विषः ३, ६१,९
स हि धीभिष्टग्यो धस्तयुम्र ६, १८, ६ सांतपना इदे विः ७, ५९, ९; मथव. ७,७७,१। ३, सं,
सहि पुरू चिदोजसा १, १९७, ३; षान. १८१५ ६,३, १३, २
स हि यो मानुषा युगा ६, १६, ९३ साम द्विव महि ४,५,४
श्च हि रलानि दाञ्चपे ५, ८२, ३
सामभ्नु राये निधिसत्‌ १०, ५९, २
महि विश्वाति पावा ६, १६, २०
सा मा सत्योक्ितः परि पातु १०, ३७, २
सहि विश्वानि पार्थिवां एको ६, ४५, २० सा वसु दघती श्वञ्चुराच्र १०, ९५, £
स हि चेदा वसुधितिं४,८, २ स। दह योक्षभिः ६, ६४, ५
स हि रघो न मारतं १, १२७, ६ सा विट्‌ सुवीरा मरद्िरस्तु ७, ५६, ५
स हि छविः शतपग्रः ७, ९७, ७; ते. घ्रा. २,५, ५, ४ स्मा भरं प्रधम २, १८, २
सहि श्रवस्युः सदनानि १, ५५, 8 सासा भरं बाहुभ्यः २. १७
सहि ध्रा जरिवृभ्य भा ९, २०, ४। साम. ९६९ सास्माकेभिरेतरी न श्रुवे; ६, १९, 8; नि. ६) १५
स हि ण्रा घम्वाक्षितं ५,७,७ साष्ट ये सन्ति सुष्टिरेष हव्यः €, २०, २०
र हि ९्मा विश्वचर्षणिः ५, २२, ४
साह्वान्विश्वा घभियुजः ३, ११, ६; साम. ६५५८
सहि सष्यो यं पूरे ५, २५, २ विष्टं नसन्त मध्वो ९, ८९, ३
य हि खखसट्षद्श्वो १, ८७, ४ सिंहा हव नानदति १, १४, € ८
स होवा यस्य रोदसौ ३, ६, १० तरिश्चन्ति नमसावत ८, ७९, ९०; साम, १६०४
स होत) विश्वं परिं९,२,५ सिधा भन्ने धियो अस्मे ?०,७,
सद्ोता सेदु 8, ८,
सिनीवाङि एथुष्टकं २, ३२, द; भधर्व, ७,४६,६; बा" य"
सहोभिर्विश्वं परि चक्रमू १०, १६,
सहो यु णो व्रतः ८, ७, ३२ ३8.१०; तै. सं. ३,६,११.३: नि. १९, ३८
लाकर य्ष्म भ्र पत १०,९७, १३; वा,य,. १२,८७; ते.सं क्िघुनं कोदः १, ६६, १०
४, ८, ६, 8 सिधुनं क्षोदः क्िमीत्रो २, २५, >
साकयुजा शङनस्येव १०, १०६; ३ विषु बां रस्या ४, ४३, ॐ
साकं वदन्ति बहवो ९, ७९, २ सिभंरिव प्रषण आया ३, ४६, ९४
साकं हि शुचिना ष्युचिः २,५, सिधोरिव प्रवणे निन्न ९, ६९, 9
साकं जातः कतुना २, २२, ३; साम. १४८७ ्िघोरिव धाध्वने ४, ५८, ७; वा. य. १७, ९५
साकं जाताः सुभ्वः ५, ५५, ३ िषक्तिसा वां सुमतिश्चनि ७, ७०, २
साकंजानां सक्ठथमाहुः १, १६४, १५) भधर्व. ९, ९, शद; सिषक्तु न ऊजैष्यस्य पुष्टः ५, ४६, ९० नि. ६१,४९
चै.ना. १,२, १। नि. १४. १९ सिषाषत्‌ रयीणां ९, 9७, 4
साकयुक्षो मजेवम् ९, ९३, १ साम. ५३८; १४९८ सीदन्तस्ते बय यथा ८, 22, ५; प्रास. 4०७
तै, स.
सातिनं वोऽमवती १, १६८, सीद्‌ होतः स्व उ रोके ३,२९.८; च।य. ११, ३५१
साते भत्रे सतमा ८, ७8, ३.५,१२,२; 8,२,२,२
[ ९४७ ] वर्णानुक्रम सूची ।

व युनन्ति कवयो १०, १८१, 1 £; अवर्घ. ३, १७, १॥ | सुदेवो श्षथ प्रपतेद्‌ त १०, ९५,
~ 7१; श.=
ब्रा. १९,५,१.८६
त्राय. ६२.६७; तै. से. २,५.९ नि. ७,३
सुकर्माणः खुल्चो ४, २, १७; अथर्व. १८,३, २२ सुदेवो असि व्ण ८, ६९, १२; भध. ००, ९०, ०६
षक्र कद्मलि १०, ५, २०; भथवे, १४. १, 5१; ` नि-५, १७
नि. १२, € सुनिमंथा निमयितः ३, २९, १९
एुहृष्ुराणिः स्वव ३, ५४, १२ सुनीतिभिनंयसि त्रायसे २, २३, ४
र्ण घुभेत्रिवा सुगातुया ?, ९७, २: अथर्व. ४.३३,२; ते. ला, खुनीयो घा स मर्त्यो €, ४६, ४: साम. ००६
६, ११. ? सुनोता मधुमन्तम सेम ९,२३०.५९
खसं रथं युयुजे सिन्धुः १०, ७५, ९ सुनोता सोमपाघने सोमे ७, ३२, €: साम. ०८५; सभेत.
खयः पन्था अचक्षरः १, ४१, ४ प, २,२
सुन्वन्ति सोमे रथिरासो १०, ७६,७
सुगव्यं नो वाजी स्वभयं पुः १,१६२.२०; वा.य.२५,४२;
सुषणं श्या नखमासि १०, २८, १०
ते, सं. 8,६,९, ४ सुपर्णं वदे षग ६, ७4९, १९; वा, य. २९, ४८; त. य
सुंगल्ते धने सनवित्तो ७, &२, २
४,६,६,.8; नि. २,५; ९.१९
सुगुरसत्युहिरण्यः १, १२९१ २; नि. ५, १९. खुपणं विप्राः कवयो १०, ११४, ५
सुगोत ते सुपथा पर्वते ६, ६४, 8 सुएणौ एत नाक्षते १, १०५, १२
सुगो हि वो अर्यसन्‌ २, २७ सुपणा वाचमक्रतोप १०, ९४, ५; अथर्व. 8, ४९, ३
सुज्योतिषः सूयं दक्षपितमू ६, ९०, २
सुत द्वं निमि एन्व ६, २३, १
सुपेषसं सुखं रथं १, ४९, ए
सुपेशसं साव स्‌जन््वस्वं ५, ३०, १२
सुव दन्दो पवित्र ला ९, ९९, सुप्रतीके वयोरा ५, ९, ६
सुल ह्द्राय दायवे ९, ३४, २ सुप्रवाचनं तव वीर २, १३, ११
सुत दन्ताय दिव्णवे ९, ६३, २ सुप्रावर्गं सुवीयं ८, २२, १८
सुत एति पदिद्र जा ९, ३९, ३; साम. ९०१ सुप्रावीरस्तु क्षत्रः ७, ९६, ५, साभ. १३५२
सुतः सोमो थस॒ताद्विन्द ३, ४१, 8 सुप्रास्यः प्राञयुषाज ४. २९, ९
सुततपात् सुवा इमे १, ५, ५; भभव, २०,२९.३ स्रतु: सूयवसो ९, १९०, ६
सुतंभर यजमानस्य सप्त ५, ४४, १३ सुब्रह्मणे देववन्तं १०, ४७, २ ते. धा. ०,५ ट
|
ए)
सुता भयु स्वमारजो ९, ६३, ९ सुभगः स प्रयज्यवा १, <,
सुता न्द्राय दच्िणे ९, ९३, ९५ सुभगः सख व उतिषु ८, २०, १५
सता इन्वराय वायवे वरणा ९, ३३, ३; साम. ७६६ सुभगा द्र; कृणुत १०, ७८, <
सुवा हन्य वायवे सोमासा ५, ५१, 9 सुमङ्गलीरियं वधूः १०, ८१९, ३३; गधर्व, १४, ०. २८
सुतावम्तर्श्वा वयं €, ९५, २ घुयुग्भिर्ः खुदत ३, ५८, २
सुताक्लो मधुमत्तमाः ९, २०९११ ४; माभ. ५४७ ८७२; सुयुग्बहन्ति भ्रति ३, ५८, २
लधवे. २०, १३७, ४ सुरथा जातिधिग्वे €, ९८, दं
सुते अध्वरे लधि वाचं १०, ९४, ९४ सुरुकमे हि सुपेशसाधि १, १८८, 8
सुतेसुते न्योकसे १,९. १०६ भयव, २०, ७१, १९६ सुरूपङृस्तुमूतये १, 8, १; साम. १8३०; १०८७. भर्व.
सुत्रामाणं पृध्वी यां १०.३३,१०; जगत ७,5.३; वा.य, २०, "९७, ₹; ९८, १
२१.६; ते. त. १,५.६१,५ सुविक्ञानं चिङितुषे ७, १०४, १२ भधर्वै, ८. ४, १२
सदुक्षो क्षैः कतुन। १०, ९१, २ सुवितस्य मनामहेऽति ९, ४१, र; साम. ८९३
सुदासे दा वसु विगता र, ४७. 5 सुधितं सुनिरजं १, १०, ७
~
सदेवः समहाघ्तति ५, ५३, १“ सुब्रीरं रयिमा भर ६, १६, २९
सुदेवा स्थ काण््रायुना ८, “५ (1 सुवीरस्त जनिता मन्यत 8, १७, 8

1
` प्रगवेव-मन्व्राणाध्‌ [ ९४८ ]

3
वयं घना ९, ९१. २३ सूयि
१ देषेभ्धो १०, ८५, १७; अथै. १४, २, ४९
सुतरीर्यं दध्यं सुगम्य ८, १२, ३३ सू्े विषमा सजामि २, १९१, १०
सु्ठव्रथो वतते यन्‌ १, १८३, २ सूरथो दरेवशुष्रसं रोचमानां १,१९५.२ णथवे.२०,१०७.१५;
सुशो योध गृणते १, ४४, ६ तै.ब्रा. २,८ ७, ९
सुशिषपे ज्दती मठी ९, ५, ६ सू नो द्विवस्पतु १०; १५८, १
सुशेवो नो खढ्याकुः ८, ७९ ७ सूरयो राम यथा सृजा ८, ३२, २३
खुषष्ा सोम तानि ९, २९. ३; साम. १७६७ खजः पू हिना १०, १११, ९
सुषुप्वांस ऋ भवस्तद च्छ १, १६१. १३ सृजन्ति रहिनमोजसा ८, ७, ८
सुषुप्वांस न निक्रतेरुपस्थे १, ११७. ५ सजो मष्टीरिन्द या, १९१, २
सुषुमा यातमव्रिभिः १, १३७, १ खण्येव जभेरी १०, १०६, ६; नि. १२, ५
सुषोमे शयेणावति € ७, २९ सेदनिगश्नौरस्यसवन्प्रा ७, १, १९; तै, त्रा, २,५,३,३
सुष्टुभो वा षण्वस्‌ ५. ७५, ४ सेदि बलुष्परतो ७, १, १५
सुष्ठामा रथः सुमा १०, ४४, २; भयव. २०. ९४, २ सेदघ्ने भस्त सुभगः 8, ४.७; तै. सं. १,२,१४,३
सुष्वाणास इन्द्र स्तुमसि १०, २४८, १, साम. ३१६ सेदुप्रो भस्तु मरुतः ७, ४०, ३
सुष्दाणासो ग्यद्रिभि ९. १०१. ११; साम. ११०३ सेदटभवो यमवथ ४, ३७, 8
सु्तकाशा म ठ्श्ष्टव १. १२३. ११ सेनेव खषटामं दा १, ६६, ७, नि. १०, २१
सुपरते स्वनीक प्रतीकं ७, ३, ६ सेम नः काममा एग १, १६,९
सुसंद्शं रवा वयं प्रति पदुगरेम १५०, १५८, ५ से4 णः स्तोममागदहि १, १६ ५
खुसंशं सवा वयं मघवन्‌ १,८२.३; बा. य. २,५२॥ तै स. खेमा बेतु वषरूषतिम्‌ ७, १५ ६
१,८,५, १ सेप्रामवरिद्वि प्रतिं २, २४, १
सुसमिद्धाय शोचिषे ५, ५, १; वा. य. ३, २ सेहान उग्र एतना ८, ३७. २
सुपमिद्धो न भा वह १, १३, २४ साभ. १३४७ सेनानीकेन सुविदघ्रो २,९. धः वै. स. ४, २, १३. २
सूक्त्राक प्रथमम्‌ १०, ८८, € सो भञ्न ज शशमे च मर्तः 8. १,९; तत्रा ३,६,१०४
सृक्तेमिर्वो वचोभिः ५,४५ 8 सो अघ्न एना नमसा ७. ९३, ७
सूनोमानिनाच्विना गणाना १, १९७, ११ सो अश्या वसुगुणे ५.६ २; साम.१७३९; वा.य.१५,४२
सूयवसाद्गगव्रती ९, १६४, ४०; भयव. ७, ७३, ११; सो भम लष्ठा हरिः ९ ८६. 8३
९, १०, २०; नि. १२, ४४ सो आक्केरसां उचधा २, २०,५
सूर उपाके तन्वं दधानो ४, १६. १४ सो भङ्कितेभिः १, १००. ४
सूरश्च भ्र बरढत्‌ १, १२३०, ९ सो भद्धा दाश्वध्वरो ८. १९ ९
सूरश्चिदा हरितो भस्प १०, ९२, ८ सो अप्रतीनि मनवे २, १९. 8
सूरश्िद्रय परितक्म्या ५.३१, १९ सो भश्चि्रो न यवस १०, ९९ €
सूरो न यस्य इशतिररषाः ६, ३, सो भवो न नथः १, ५५. २
सूं चश्षुगेष्छतु १०, ६६, ९; भयव, १८.२, ७, तै. भा. सो भर्षन्द्राय पीतये ९. ६२, ८ साम. ९८०
“ ६, १, ४१ ७. १ सो भस्य वरो हरितो १०, ९९. ३; भयव, २०,२०,३
सूषैरहिमहंरिकेगाः १०, १२९. १; वा.य. १७.५८) ते. स, सो भस्य विके महि दमे ९, ८३, ९५ , ।
४, ६, २, ३ सो चिन्नु भव्रा क्षुमती १०, ११, ३; भयव, १८,१,२०
सूयेस्पेब रहमयो बरावपिष्ननो ९, ९९, ९; साम. १३७०; सो चिन्नु इष्टियूथ्या १०, २२, 8१ अथर्व. २०,७३,५
॥ नि.७; २ सो चिन्नु सख्या नयं इनः १०, ५०, २
शरस्येन वक्षथो उयोतिरेषां 9. ३३. € नि. १९, २० सोता हि सोममदिभिः ८, १, १७
„ खयोचन्व्रमसः धाता १०, १९०. ३१ तै.भा, १०,१.१४ सोव॒द्क सिन्धुमरिणानू २. १५, प
सूर्मावा वहतुः परागात १०, < १३; भवे, १४१११११ सोम इद्रः सुभे नस्तु €, 8६. १५
5 {९४९ ] वौदुकभसुची |

उ षुक्राणः सोमिः ९, १०७, ८; साम ५१५; ९९७


३ 1मो भवंति घणंलिः ९, २३, ५

सोम एकेभ्यः पवते १०, ६५४, १; गथवै. १८, २, १४; गो जदमभ्यं द्विपदे ३, 8६२, १8
तै. भ. ६,२३,२ सोमो
1 जिगाति गातुवित्‌ ३, ६२. १३; तै. त. १,३,४,१
सौ राजानसवसे १०, १४१, ३; साम. ९१; खधर्व. 2,मो वदह्न्धरववाय १०, ८५, 8१४ अथव. १४,२,४

३,२०.४; वा.य. ९.२६ ते. सं. १,७,१०,३ सोमो देवो न सूर्था ९, ६३, ९३
सोमः पवते जनिता ९, ९६, ५; साम. ५२७. ९8४३; सोमो घेलुं सोमो १, ९९१, २०। बा. य. २४.२१; तै. बा.
नि. १४. १२ २,८, ३१ ॥
सोमः पुनान ऊर्भिणाग्यो ९,१०९.१०; सान. ५७२; ९8० सोमो न वेषा ऋत° १, ६५, १०
सोमः पुनानो यर्षैति ९, १३, ११ साम, ११८७ सोमो मीद्वान्पवते ९, १०७, ७
सोमः पुनानो सष्यय ९, ११०, १० समो राजा प्रयमो ब्रह्म° १०, १०९, २६ अथवे.५.१७,२
सोमः प्रथमो विव्रिदे १०, ८५. 8०} भयव. १६१२३ सोमो गधृयुरभवत्‌ १०, ८५, ९। अथव. १8, १, ९
सोमः सुतो घारयाव्वो ९, ९७, ४५ सोवामविन्दस्स स्वः १०, ६८, ९; थक. २०, १६, ९
>
सोम मीभिष्या वदं १, ९१, १९ ते. ता. ३,५, ६, ९; खम्बीद्ध धां १, १२१२
हांख्य ष्टा. १,५.७ ख्रीर वद्धइति ७, १०१. ३
सोम गावो घेनवो ९, ९७, ३५; साम.८६०; नि. १४.६५ स्तरीयैगसूत १०. ३९, १०
सोमसन्य उपासदत्‌ ६, ५७, २ स्तवा जु त इन्द्र पम्यौ २, ११, ६
सोममिन्दा चर "स्पत 8. 8९, 8 स्तविष्यामि त्वामषटं १,४४.५
सोम मस्यते पपिवान्‌ १०, ८५. ३; अथवे. १४, १, ३; स्तीर्णं ते वर्हिः सुत ३, ३५, ७
नि. ११.४ स्तीर्णं बहिंरूप नो याहि १, १३५, १
सरोम यास्ते मयोशुव १,९१.९; तै. सं. ४,१११.१ स्तीणी जस्य संष्टतो ३, १. ७
सोम राजम्ड्रढया नः €, ४८, 'स्तीने बष्िषि समिघाने म्ना उध्वं 8, ६,४
सोभ रारन्धि नो हदि १. ९१, १३; दाख्व षा. १५६ स्तीरभे बर्हिषि समिघाने अप्ना सक्तेन ९, ५२, १७
सोमस धारा पवते ९, ८०, १ तुत इन्द्रो सववा यद्‌ ४, १७, १९
सोमस्य मा तवस वक्ष्यत ३, १. १ स्तुतश्च यास्वा उरध॑न्ति ८, २, २९.
सोमस्य भिश्रावरुणोादिता €. ७२. १७ स्तुतासो नो मरुतो १, १७१, २
सोमस्य राज्ञो वरुणस्य १०, १६७, 2; नि. ११. १९ स्तुषउ वो मष कतस्य ६, ५१, ३
सोमा भसूप्रभाशवो ९. ९३, १ स्तुषे जनं सुव्रते नष्यसीभिः ६, ४९. १
सोमा असृ्रभिन्दवः ९. १२, ९; साम. ११९६ स्तुषे नरा दिवो अस्य श्रसन्ता ६, ६२. १
सोमाः पवन्त इन्दडो ९, १०१, १०; स।म. ५९८; ११०१ स्तुपेरपं सुरवपंसे १०, १९०, ६: भयव, ५, २, ७;
सोमानं खरणं १, १८, १; साम. १३९; ४६३; वा. य. २०, १०७, ९; नि. ११.२१
३,२८; ते.म.१,५,६ ४; त.मा.१०,१.१९; नि.६,१० स्तुषे्तावां वरुण भित्र १, १२२, ७
सोमापूषणा जनना रवी्णां २.४०. १; त. स. १.८,२२,५ स्तुहि भोजान्स्तुबतो भस्य ५, ५३. १६
स्तुहि श्तं विपश्चितं € १३, १९ ।
सोमापूषणा रजसो विमानं २,६०, २; तै. सं. १,८२२.५१
तै.ब्रा. २,८, १,५ स्तुहि श्चुतं गतंसदं युवानं २,३३,११; भधवं. १८,१,४०१
सोमाङ््रा घारयेथाम्‌ ६, ७8, ६ वै. स. ४. ५, १०, ३
सोमारब्रा युत्रमेतान्यस्न ६, ७8, २; भधव. ७, ४२, २; स्तुहि स्तुरीदेते षा ते <, १, २३०
तै. ५.१, ८, ९२, ५
स्तुषटीमदर ष्यश्चवव्‌ ८, २8४, २२१ भवे. २०, ६६, १
सोमा वि श्तं ६, ७8, २; भधवे, ७,४९,१० तैः स. स्तृणानासो यतचुचो १, १४२, ५
}
१, ८, २९, १ स्तृणीत विरानुषद््‌ १, १३, ५
स्तेगो न क्षाम्यति १०, २९, ९) भभव. १८, १, ३९
सोमासो न ये सुतः १, १६८, ३
सोमेनादिलवा बक्तिनः १०, ८५, ९ भयव. १६१ ९,२ स्तेनं राय सारमेय ७, ५५, ३
चरग्वदु-मण्बराजास्‌ [ ९५९ ]

११ यत्ते अनुचत ८, १३, १९ स्वः स्वाय ध्याये २,५, ७


स्तोता यत्ते विचष॑णिः €, १३, ९ स्वप्नो वो घक्तिभिः <, १
स्तोत्र राघानां पते १, ३०, ५: साम. ६६००, अथर्व, ख्ष्ठयो हि वायं १, २६,
२०, ४५३ २ स्वदस्व ष्या समिषो २, ५४, १२
स्तोत्रभिन्द्राय गायत ८, ४५, २१ स्वधामज्ु च्रियं नरो €, २०, ७
स्तोश्रसिन्द्रो मरुद्गणः ९, ५२, १९१ सदध्वरा करति जातदेद्‌ा ७, १७, ¢
स्तोत्रे राये हरिरषा ९, ९७, ६ सवध्वरासो मङुमन्तो 8, ४५,५
स्तोमे वो भय सदाय १०, ९२, ९ स्वना न यस्य सासाखः १०, ३,
स्तोमं सषेथां युवशेव कन्ये €, ३५, ५ स्वनो न दोऽमवान्नेजवद्षृषा ५, ८७, ५
स्णेमे त इन्द्र विमदा १०, २३, 8 स्वमनाभ्युप्या चुसुरं २, १५, ९
श्तोमा जासन्‌ पतिघयः १०, ८५, €; अथव, १४,१,८ स्ववं यजस्व द्विवि देव १०,७, ६
सतोमास गौ रिवीतेरवर्धन्‌५,२९, ११ स्वयं रविर्वि धर्तरि ९, ४७, 8
स्तोमापर्ूवा विचारिणी ५, ८४, २१ वै. स. २, २, १२,३ स्वयं चिरस मन्यते ८, 8, १२
स्तोमेन हि दिति देवासो १०, ८८, १०; नि. ७, २८ स्वयं दधिध्वे तविषीं यथा ५, ५५, २
लिप: सतीस्तौ १, १६४, शैः भधर्व. ९,९.१५; ते. भा. स्युरिन्दर स्वराकति ३, 8५, ५
१, १९१, ४; नि. ५, १ १8, २० सवरन्ति व्वा सुते नरो <, ३३, २; साम, ८५; भधर.
सिषं द्षटवाय कितवं १०, ३४, १९ २०. ५९, २; ५७, १५
सखि हि दास लायुधानि ५, ३०, ९ स्वर्जितं महि मन्दानं १०, १६७, २
स्थिरं हि जानपेषां १, ३७, ९ स्वर्जेषे भर आध्रस्य ९, १३२, २
स्थिरं मनश्चकृषे ५, ३०, 8 स्वणरमन्तरिक्षाणि १०, ६५, ४
स्थिरा वः सन्तु नेमयो १, ३८, १९ स्वणैवस्तोरपसाम्‌ ७, १०, ९
स्थिरा वः सन्रवायुधा १, ३९, स्वर्थानोरघ वदिन्द्रमायाः ५, 8०, ६
स्थिरेभिरश्गेः पुरुरूप २, ३३, ९ स्वयद्वेदि सुदशीकं 8, ६, 8; भथवे. २०, ७9, 8
“ स्थिरा रावि भवतां ३, ५३, १७ स्वलुजं हि श्वामष्टमिन्द् १०, ३८, ५
स्धूरं राधः शताश्वं €, 8. १९१ नि. ६,९९ स्वरदवा यदसा यातमरवांङ्‌ ७, ६९, ३} ते, वा, २,८,७,७
स्थृरस्व रायो बृहतो 8, २९. 8; तै. ब्रा. २,८,५, ८ सश्च सिन्धुः सुरथा १०, ७५, ८
स्५भन्ते वा उ देबहूये ७, ८५, ए स्वता स्दले ऽयायस्यै १, १२७, ८
स्पाहा यस्य श्रियो दरे ७, १५, ५१ ते. त्रा. २,४, ८, १ स्वसखये वाजिभिश्च ३, २०, १८
खन्युरधिनं ना गहि ८, ३४, ६ स्वस्य वायुुप ब्रवाम ५, ५१, १२
सखद्रमीश्चू कशावन्ता ८, २५, २४ स्विदा विशस्पतिः १०, १५२, २ नथ. १, २१, १
श्मद्रेतया सुडी्यौ ८, २६, ९९ त. वा. ३, ७, ११,8;ते. ज, १०, १, ९
स्यामतेतदन््रयेत २, १९, १३ स्वलि न इन्धो बृडघ्वाः १, ८९, 8! साभ. १८७५१
स्याम वो मनवो देववीतये १०. ६६, १२ वा.य. २५, १९; तै.ना. १, १.१ ९१, १
स्यूमना षाचडउदिय।त १, ११३, १७ १०, १,९
स्योना एधिवि भवा० २९, २२, १५; भयव, १८,२,१९ स्वस्ि नः पथ्यासु १०, ६३, १५
वा, य. १५, २९। २९, १३१ तै. ला. १०, १,१०, स्नो
वल
दिवोि
भ्न१०,७, १, ते. सं. ४,३,१९,
वि.९ ३२ स्गखि नो मिमीतामश्विना ५, ५१, ११
खे ब्रष्छस्य धमतः ९, ७३, १ स्वस्ि पन्थामनु चरेम ५, ५१, १५
शुशेष बस्य हरिणी १०, ९६, ९; लथरव. २०, ३९, स्इल्ति मित्रावर्णा स्वल्ि ५, ५१. १४
श्व ल्वा त्म सुवुघा यस्व २, ३५, ७ स्वख्छिरिद्धि पये ष्ठा १०, ६३, श६। नि. ११,४६
स्व भा षस्तृभ्यं द्म १, ७१, ६ श्वादवः सोभा भा याहि ८, २, १८
[ ९५१ ] व्णाचुकमसूची।

१ सदिठया ९, १, १ साम. ४६८; ६८२; वाच. इन्ताहं एथिषीनिमां १०. ६६१९ ९ नि.१,४६
२६, ९५; नि. ११, ३ हन्तो नु शरिमासचे ८, ८०, ५
स्वाष्ुः पवस्व दिष्याय ९, <५, ६ हये जाये मनसा १०. ९५, ट: श. ब्रा. ११, ९, ?, 5
स्वादुषलदः पितरो वयो ६, ७५, ९; वा. व. २९, 8६; हये देवा यूयभिद्‌ २, २९,
तै. स. ४,६, ६, ३ हये नरो मर्तो खता 4. ५७, €; ८, €
स्वादुष्डिलायं मघु्भो 8, 8७, १; घथवं. १८, २, ६८ हयो न विद्धौ घयुजि ५, 8६, १
स्वादु नल्तु तषुदे €, १७. ६; यवे. २०. ४, ३ हरयो धूमकफेबवो ८, ४३, 8
स्वादो षितो सधो पितो १. १८७, २ रिं हि योनिमाभि १०, ९६, २; अथर्व. ०, ३०, २
सवादोरभक्षि वयसः ८, ४८, ९ हरिः सजनः पथ्याम्‌ ९, ९५, २
स्वादोरिव्या विषूवतो १, ८8, १७; सास. ४०९; १००५॥ हरिव्वता वच॑सा सूर्य॑स्य १०, ११२, २३
जथ, २०, १०९, १ हरिं श्टजन्तवर्पो न ९, ७२, १
स्वाध्यो विव घा सक्त १, ७२. <; तै, ना. २, ५, €, ₹० एरिइमशारहरि १०, ९६, <; मर्व, २०, ३९, ३
स्वाध्यो वि दुरो देवयन्तो ७, १, ५ इरी चु रथ दृन्द्रस्प २, १८३
स्वा्ुधं स्ववसं नीथे १०, ६७, २ हरी दुत हन्त बाजयम्ता २. ११, ७
इवादुषः एवते देव इन्युः ९. ८७, २, साम. ६७८ री न्वस्य या वनै १०, २३, २
स्षाुषः सोभिः पूथमानो ९, ९६, ६६ ह्री यस्य सुयुजा विनता १०, १०५, २
सबादुघख ते सतो ९, ३१, & हयेन्नुपसमचैयः २, ४४, ए
स्वायुधास हष्मिणः ७, ५६, ११ हवं सवातं <, २९, १०; गधर्व, २०, १४, ६२, ४
एवा्गरैवस्या्तं यदी १०, १९२, ३; भभव. १८, १, ३२ हव एषामदुरो १०, ७९, २
स्वाहा कृतस्य ठृम्पतं €, ३५, २४ हवं त इन्द्र महिमा ७. २८,२
स्पराह्म इतान्या गद्युप ९, १४२, १३ हृदन्त उ रवा हग्यं ७, ३०, २
स्वाहाञ्चये वरूणाय ५, ५, ११ हविष विध्मो महि ९, ८३. ५
स्वाहा यज्चं कृणोतने° ९, १२, १२ हविषा जारो भपां १, ४६, 8; नि.५, २४
स्विष्मा यद्वनधिषिः १, १२१, ७ हषिश्ड्णुध्वमा गमत्‌€, ७२,
हदिष्पान्तमजरं १०, ८८, १ नि. ७, ५
हसः छ्चिषदखु 8, ४०, ५; वा. य, १०,२६) १२; १६1 हवीमभिहेवते यो हविभिः २,३३, ५
तै. स. १,८, ९५, २ ६,२१.८५ तै. णा. हवे स्वा सूर उदिते ८, १३, १३
{५०, १०, ₹ हम्यवाक्चिरजरः ५, ४, २; ते. से. ३, ४, १९, ट
एसा हव इृणुय छोर ३, ५३, १० हस्डाराद्विथुतस्पयैतो १, २३२, १२
खा हव सेणिक्षो २, ८, ९ हस्तच्युतेभिरग्रिभिः ९, ११, ५; साम. १४४५
एंसाविव पतथो €, ३५, € हाम्यां दशशाखाभ्यां १०, १३७, ७; भभव, ४, १३,७
इखासो वे वां मश्चमन्तो 8, 8५, ४ हस्ते दधानो नरम्णा १* ६७, ३
हंसैरिव सखिभिः १०. ९७, ३; भवं, २०, ९१, ४; हस्तेनैव प्रा १०, १०९, २; भर्व, ५, १७, २
तै. से. ३,४, १९१,३ हस्तेव शक्तिमभि २, ३९, ७
हतं च शश्रून्यततं च <, २५, १९ हारिघ्रवेब पतथो वनेदुप €, ३५, ७
हत इ्र सुदानव १, २२, ९ हिदृण्वती वसुपरनी १, १६४, २७; अथर्व. ७, ७३, <;
हतो सू्राण्यायां ६, ६०, ६! साम. ८५५ ९, १०, ५; नि. ११, ४५
हर्वाय देवा भसुरान्यदाप १०,१५७,४; भध, २०,६३,२ हितो न सतिरभि ९, ७०, १०
नामेन एसि स्वश ९, १६९१, ५ हिनोता नो अध्वरं १०, ३०, ११; नि. ६, २२
हस्ता इष दक्षिगनेम्बः < २, ३२ हिम्षम्ति सूरयुलयः पवमानं ९, ६७, ९
ठन्ता शत्रमिन्र? ७, २०, ९ हिन्वन्ति सूरसुखः स्वरासो ९, ६५, १, साम, ९०४
षरम्वेवु -मन्त्राणाव्‌ | [ ९५२]


रथा एष ९, १०, २१ साम. ११९० .
हिर०र्त्पः सदवितयैथा १०, १४९, ५) नि. १०, ३३
हिस्वरानो वाचमिष्चसि ९, ६8, ९} साम. ९६० ` हिरण्यइस्तसश्िना रराणा ?, ११७, २४
हिन्धानो हेरृभियेत ९, ६४, २९; साम. ६९ हिरण्यहस्तो धुरः १, ३५, १०; बाय. २६, २६
हिमेन प्र्मवारयेथां १, ११६, ८; मि ६, १६ हव वः सुधोस्मालं २,४, १
षहिमेष पणा सुषिता वनानि १०,६८,१०, लथव.२०,१६,१० हुवे वः सुलु सषठसो ६.५, १
हिरण्यकणं मणिभ्रीवं १, १९९, 8 टुत बातस्वनं रुधि ८, १०२, ५; तै. सं. १,१,११,८
षिरण्यक्ेसो रजसो १, ७९, १, तै, स. ३,१,११.४ हूते वो देवीमदितिं ६. ५०, १
हिरण्थगमैः समवतेतात्र १०,१२१.१ गथरव.8,२ ७, वाय, हनीयमानो मप हि सद्‌ ५.२,८
१२.४१ २३,१; २५,१० तै.स.४,१,८.३; २,८२ हस्सु पीता युध्यन्ते ८, २, १२; नि. १,४ ,
ताडय घ्रा. ९,९,१२; नि. १०,९९ हदा तषु मनसो १०, ७१, <; नि. ६२, १३
हिरण्स्व ल्मधुव ५, ७७, ३ हदि्शग्नास्व लासते १०, २५, २
हिरण्यदन्तं छुविवर्णं ५. २, ३ हेतिः पक्षिणी १०, १६५, ३; अयव. ६, २७, २
दिरण्यनिणिगयो जख ५, ६२, ७ दोठाजनिष्ट चेतनः २, ५, १
हिरण्यपाणिः सत्रिता विषष॑णिः १,६३५.९; वा. य. ६४,१५ होता देवो धमै: ३, २७, ७; साम. १९६७७; नि. ६, ७
हविरण्यपाणि' सविता सुजिद्धः ३, ५४, ११ होताण्वयरावया १,१६२.५; वा.य.२५,२८} तै.स.४,६,६२
हिरण्यपाणिमूतये १, २९. ५; वा. य. ९९, १०; ठे.स. होता निषत्तो मनोररवये १, ६८, ७
१,४.२५.१, २,२,१२,२ होतायक्षद्टनिनो १, १३९, १०
हिरण्ययी भरणी १०, १८४, ३; श. प्रा. १४,९.४,२१ होवारं विश्ववेदसं ९, ४8.७
हिरण्ययी वां रभिः ८, ५, २९ होतारं सश्ठयद्धो यजिष्ठं १, ५८, ७
हिरण्ययेन पुरुभू ४, ४४, ४; भथर्व. २०, १४३, 8 होवारं चित्ररथं १०, १, ५; तै, घा. २,४,३,६
हिरण्ययेन रथेन ववत्‌ €, ५, ३५ होतारं स्वा इूणीमहे ५, २०, ३
हिरण्ययेभिः पविभिः १, ६8, १९ होभ्रादं वहग बिभ्यदाय १०, ५१, ४
हिरण्यरूपः स हिरग्यकष्‌ २, ३५, १०; नि. २, १६ ह न दि व्वान्युषन्सयूम॑वः १,५९.७
दरण्यरूषयुपसो म्बुह। ५६२,८१ वा.य. १०,१९। तै. स. हृदा इव कुक्षयः सोमघानाः ३, २६, ८
१, (-) १२, ३१ नि. ३, ५ हयामलि षवेन्र याहि ६, ४१, ५ तै, मा, २,४.१६, १९ ,
हिरण्वश्चक्रेऽयो भस्य १,१६३,९; वाय, २९.२०; वै. स. षामि वब गयालुः ७, २8१०८ ,
8, ६, ७, ४ हषाम्य्चि भ्रयमे स्वस्तये १, ३५, १
४ ४ धवः अ

You might also like