Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Class – 10 Question Bank Sub.

– Sanskrit
कक्षा – दशमी विषयः – संस्कृतम्

समासााः

पाठ्यपुस्तक में प्रयुक्त समास (प्रथम सत्र)

पाठः -1 शुचिपर्यवारणम ्

 महानगरमध्ये - महानगराणाां मध्ये


 जनग्रसनम ् – जनानाम ् ग्रसनम ्
 वाष्पयानमाला – वाष्पयानानाां माला
 यानपङ्कतयाः – यानानाां पङ्कतयाः
 वायुमण्डलम ् – वाय ाः मण्डलम ्
 कुत्ससतवस्तुममश्रितम ् - कुत्ससतवस्तुम ाः ममश्रितम ्
 समलम ् – मलेन सहहतम ्
 ननममलम ् – मलस्य आ वाः
 ग्रामान्ते – ग्रामस्य अन्ते
 पयाः परू म ् – पयसा परू म ्
 हररततरुणाम ् – हररतानाां तरुणाम ् July
 लमलतलतानाम ् – लमलतानाां लतानाम ्
August
 कुसुमावमलाः – कुसुमानाम ् आवमलाः
 समीरचमलता - समीरे ण चमलता September
 जीववतरसहरणम ् – जीववतस्य रसहरणम ्
 प्रस्तरतले – प्रस्तरस्य तले
 लतातरुगुलमााः – लतााः च तरवाः च गुलमााः च

पाठः -2 बुद्चिबयलवती सदा

 राजपुत्राः – राज्ञाः पुत्राः


 पुत्रद्वय पेता – पुत्रद्वयेन उपेता
 वपतग
ृ ह
ृ म ् – वपताःु गह
ृ म्
July
 व्याघ्र क्षणाय – व्याघ्रस्य क्षणाय
 तदग्रताः – तस्य अग्रताः August
 िग
ृ ालसहहतम ् – िग
ृ ालेन सहहतम ्
 ननजगले – ननजस्य गले September

 गलबद्धाः – गले बद्धाः


 पत्र
ु ौ – पत्र
ु ाः च पत्र
ु ाः च
 महद् यात ् – महताः यात ्
 याकुलम ् - येन आकुलम ्
 आसमपत्र
ु ौ – आसमनाः पत्र
ु ौ
 जम्बक
ु कृत ससाहात ् – जम्बक
ु े न कृताः उससाहाः तस्मात ् /
जम्बुकेन कृत ससाहात ्
 व्याघ्रत्रयम ् – व्याघ्राणाां त्रयम ्
पाठः- 4 शशशल
ु ालनम ्

 आसनाधमम ् – आसनस्य अधमम ्


 राजासनम ् – राज्ञाः आसनम ्
 सव्यवधानम ् – व्यवधानेन सहहतम ्
 अङ्कव्यवहहतम ् – अङ्केन व्यवहहतम ्
 कुशलप्रश्नस्य – कुशलस्य प्रश्नस्य
 चाररत्रल पाय – चाररत्रस्य ल पाय
 बाल ावात ् – बालस्य ावात ्
 पशप
ु नताः – पशन
ू ाां पनताः
 सूयच
म न्रय ाः– सूयाःम च चन्राः च तय ाः/ सूयस्
म य च चन्दस्य च
 वपतामहय ाः - वपतामहस्य च वपतामहस्य च / वपतामहाः च
वपतामहाः च तय ाः
 स दयौ – स दयमाः च स दयमाः च
 भ्रातरौ - भ्राता च भ्राता च
 आयमवन्दनायाम ् – आयमस्य वन्दनायाम ्
 गुरुचरणवन्दनयाम ् - गुरुचरणय ाः वन्दनयाम ्
 उदात्तरम्याः – उदात्तेन रम्याः
 उपनयन पदे शन
े – उपनयनस्य उपदे शन

 तप वने – तपसे वने
 बाल ावजननतम ् - बाल ावेन जननतम ्
 जनात्न्तकम ् – जनस्य अत्न्तकम ्
 कुमारय ाः – कुमारस्य च कुमारस्य च / कुमाराः च कुमाराः
च तय ाः
 कुटुम्बवत्त
ृ ान्ताः – कुटुम्बस्य वत्त
ृ ान्ताः
 उपाध्यायदत
ू ाः – उपाध्यायस्य दत
ू ाः
 मुननननय गाः – मन
ु ेाः ननय गाः
 सरस्वसयवताराः – सरस्वसयााः अवताराः
 स ासदाः – स ायााः सदाः
 श्रचरासनपररखेदम ् – श्रचरासनात ् पररखेदम ्
 युष्मद्जननी – यव
ु य ाः(तव) जननी
 कण्ठाश्लेषाः – कण्ठे आश्लेषाः
 सौन्दयामवल कनम ् - सौन्दयमस्य अवल कनम ्
 क्षत्रत्रयकुलम ् – क्षत्रत्रयस्य कुलम ्
 अवल कजननतम ् - अवल केन जननतम ्
 वससौन्दयमम ् – वत ाः सौन्दयमम ्
 पशप
ु नतमस्तकम ् – पशप
ु तेाः मस्तकम ्
 वद्वांशाः – वताः वांशाः
 वद्वांशकताम - वद्वांशस्य कताम
 अस्मससमानम जनौ – आवय ाः समानम जनौ
 गरु
ु चरणौ – गरु ाः चरणौ
 वद्गरु
ु ाः – वत ाः गरु
ु ाः
 रुपसमाः – रुपेण समाः

पाठः – 5 जननी तल्


ु र्वत्सला

 बलीवदामभ्याम ् – बलीवदे न च बलीवदे न च ( बलीवदे ाः च


बलीवदे ाः च ताभ्याम ् )
 क्षेत्रकषणमम ् – क्षेत्रस्य कषणमम ्
 बलीवदम य ाः - बलीवदम ाः च बलीवदम ाः च तय ाः / बलीवदम स्य च
बलीवदम स्य च
 ूममपनतते – ूमौ पनतते
 सवमधेनन
ू ाम ् – सवामसाां धेनूनाम ्
 सुराश्रधपाः – सुराणाम ् अश्रधपाः
 त्रत्रदशाश्रधपाः - त्रत्रदशस्य अश्रधपाः
 इन्रपष्ृ टा – इन्रे ण पष्ृ टा
 पत्र
ु सहस्रम ् – पत्र
ु ाणाां सहस्रम ्
 आसमवेदनाम ् – आसमनाः वेदनाम ् July
 सुरम वचनम ् – सुर ेाः वचनम ्
 मेघरवाः – मेघानाां रवाः August
 जल पप्लवाः – जलेन उपप्लवाः
 हषामनतरे केण – हषमस्य अनतरे केण
September
 कषमणववमख
ु ाः – कषमणात ् ववमख
ु ाः

You might also like