Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

Shaktananda Tarangini

Nitya pūja paddhati


★ आचमन
★ परू क कुम्भक रे चक 3 times
★ शोधन → अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरे त्पण्
ु डरीकाक्षं स बाह्याभ्यन्तरः शचि
ु ः ॥ (atma, deva,
dravya)
★ तिलक धारण

★ आसन शुद्धि

★ संकल्प → ममोपात्त समस्त दरि


ु त क्षयपर्व
ू कम ् श्री ललित दे वी प्रीत्यर्थं
सर्वापच्छान्तिपर्व
ू क दीर्घायर्वि
ु पल ु धनधान्यपत्र
ु पौत्राद्यनवच्छिन्नसन्ततिवद्
ृ धि
स्थिरलक्ष्मीकीर्तिलाभशत्रप
ु राजयसदभीष्टसिद्धर्थं यथासम्भवद्रव्यैः यावच्छक्ति नित्य
पज
ू नम ् करिष्ये
★ दीप पज
ू न → भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभरु व्ययः आरोग्यं दे हि पत्र
ु ांश्च अवैधव्यं
प्रयच्छ मे ॥

★ Ghanta nada -
आगमार्थं तु दे वानां गमनार्थं तु रक्षसाम ् । कुर्वे घण्टारवं तत्र दे वताह्वानलाञ्छनम ् ॥

★ स्वस्ति वाचनम ् - श्रीमन्महागणाधिपतये नमः। लक्ष्मीनारायणाभ्यां नमः।


उमामहे श्वराभ्यां नमः। वाणीहिरण्यगर्भाभ्यां नमः। शचीपरु न्दराभ्यां नमः।
मातपि
ृ तच
ृ रणकमलेभ्यो नमः। इष्टदे वताभ्यो नमः। कुलदे वताभ्यो नमः। ग्रामदे वताभ्यो
नमः । वास्तद
ु े वताभ्यो नमः । स्थानदे वताभ्यो नमः । सर्वेभ्यो दे वेभ्यो नमः । सर्वेभ्यो
ब्राह्मणेभ्यो नमः ।
● श्री महागणपतये नमः
● श्री महाकामेश्वराय नमः
● श्री महाविष्णवे नमः
● श्री भास्कराय नमः
● श्री चण्डिकायै नमः
Shaktananda Tarangini

● श्री बाला त्रिपरु सन्


ु दर्यै नमः
● श्री राजश्यामलायै नमः
● श्री महावाराह्यै नमः
● श्री अष्टोत्तरशत शक्तिपीठायै नमः
● श्री दस महाविद्यायै नमः
● श्री नवदर्गा
ु यै नमः
● श्री कुल दे व्यै शीतलायै नमः

★ विश्वेशं माधवं दण्ठि


ु ं दण्डपाणिं च भैरवम ् ।
वन्दे काशीं गह
ु ां गङ्गां भवानीं मणिकर्णिकाम ् ।।

★ वक्रतण्
ु ड ! महाकाय ! कोटिसर्य
ू समप्रभः ! निर्विघ्नं कुरु मे दे व ! सर्वकार्येषु सर्वदा
★ शक्
ु लाम्बरधरं विष्णंु शशिवर्णं चतर्भु
ु जम ् प्रसन्नवदनं ध्यायेत ् सर्वविघ्नोपशान्तये ॥
★ रामाय रामभद्राय रामचन्द्राय वेधसे । रघन
ु ाथाय नाथाय सीतायाः पतये नमः ।।
★ करारविन्दे न पदारविन्दं मख
ु ारविन्दे विनिवेशयन्तम ् ।
वटस्य पत्रस्य पट
ु े शयानम ् बालं मकु ु न्दं मनसा स्मरामि ।।
★ शद्
ु ध स्फटिक सङ्काशं द्विनेत्रं करुणा निधिम ्, वराभय करं वन्दे श्रीगरु
ु ं शिवरूपिणम ् ॥

★ भक्ताज्ञानतमोभानंु मर्छि
ू न पङ्कज संस्थितम ्, सदाशिव मयं नित्यं श्रीगरु
ु ं प्रणमाम्यहम ्

★ श्रीविद्यां जगतां धात्रीं सर्ग स्थिति लयेश्वरीम ्, नमामि ललितां नित्यं महात्रिपरु सन्
ु दरीम ् ॥

★ चतर्भु
ु जे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे ।
पण्
ु ड्रेक्षुपाशाङ्कुशपष्ु पबाण हस्ते नमस्ते जगदे कमातः ॥

★ वसद
ु े वसत
ु ं दे वं कंसचाणरू मर्दनम ् । दवेकी परमानन्दं कृष्णं वन्दे जगद्गरु
ु म ् ।।

★ ब्रह्मामरु ारि सरु ार्चितलिङ्गं निर्मल भासित शोभितलिङ्गम ् ।


जन्मज दख ु विनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम ् ।।

★ चतु र्भु
ु जे चन्द्र कलावंतसे कुचोन्नते कंु कुमरागशोणे ।
पण्
ु ड्रेक्षु पाशाङ्कशे पष्ु पबाण हस्ते नमस्ते जगदे क मातः ।

★ अन्नपर्णे
ू सदापर्णे
ू शंकरप्राणवल्लभे । ज्ञानवैराग्य सिद्धयर्थं भिक्षां दे हि च पार्वति ।।
Shaktananda Tarangini

★ जपाकुसम ु संकाशं काश्यपेयं महाद्यतिु म्।


तमोऽरिं सर्वपापध्नं प्रणतोऽस्मि दिवाकरम ् ।।

★ गरु
ु पज ू न→
गोत्राचार्येभ्यो नमः । बादरायणाय नमः । श्रीशङ्करभगवत्पादाचार्याय नमः ॥

श्रीनाथादिगरु ु त्रयं गणपतिं पीठत्रयं भैरवं,


सिद्धौघं बटुकत्रयं पदयग ु ं दत
ू ीक्रमं मण्डलम ्।
वीरान ् द्व्यष्ट चतष्ु कषष्टिनवकं वीरावलीपञ्चकं,
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गरु ोर्मण्डलम ्।।

नारायणं पद्मभव ु ं वसिष्ठं , शक्तिं च तत्पत्र


ु पराशरं च।
व्यासं शक
ु ं गौडपदं महान्तं, गोविन्दयोगीन्द्रमथास्य शिष्यम ्।
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम ्।
तं तोटकं वार्तिककारमन्यानस्मगरू ु न ् सन्ततमानतोऽस्मि ॥

वटविटपिसमीपेभमि ू भागे निषण्णं सकलमनिु जनानां ज्ञानदातारमारात ् ।


त्रिभव
ु नगरु
ु मीशं दक्षिणामर्ति
ू दे वं जननमरणदःु खच्छे द दक्षं नमामि ॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम ् गरु वे सर्वलोकानां दक्षिणामर्त


ू ये नमः ॥
चिद्घनाय महे शाय वटमल ू निवासिने सच्चिदानन्दरूपाय दक्षिणामर्त ू ये नमः

विदिताखिल शास्त्र सध
ु ाजलधे महितोपनिषत्कथितार्थनिधे ।
हृदये कलये विमलं चरणं भव शंकर दे शिक मे शरणम ् ।।

आनन्दमानंदकरं प्रसन्नं ज्ञानस्वरूपं निजबोधरूपम ् ।


योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गरु
ु ं नित्यमहं भजामि ॥

विदिताखिलशास्त्रसध ु ाजलधे महितोपनिषत ् कथितार्थनिधे ।


हृदये कलये विमलं चरणं भव शङ्कर दे शिक मे शरणम ् ॥
करुणावरुणालय पालय मां भवसागरदःु खविदन ू हृदम ् ।
रचयाखिलदर्शनतत्त्वविदं भव शङ्कर दे शिक मे शरणम ्
गुरुर्ब्रह्मागुरुर्विष्णर्गु
ु रुर्देवो महे श्वरः गुरुरे व परं ब्रह्म तस्मै श्रीगुरवेनमः

Deva pujana
❖ Ganesha panchochara pujana
❖ 10 upchara to each devta
❖ Nama pujana -
Shaktananda Tarangini

❖ Japa of kali mantra


❖ Japa of lalita mantra

❖ दर्गा
ु दर्गा
ु र्तिंशमनी दर्गा
ु ऽऽपद्विनिवारिणी ।
दर्ग
ु मच्छे दिनी द र्ग
ु साधिनी दर्ग
ु नाशिनी ॥

दर्ग
ु तोद्धारिणी दर्ग
ु निहन्त्री दर्ग
ु मापहा ।
Shaktananda Tarangini

दर्ग
ु मज्ञानदा दर्ग
ु दै त्यलोकदवानला ॥ २॥

दर्ग
ु मादर्गु मालोका दर्ग
ु माऽऽत्मस्वरूपिणी ।
दर्ग
ु मार्गप्रदा दर्ग
ु मविद्या दर्ग
ु माश्रिता ॥ ३॥

दर्ग
ु मज्ञानसंस्थाना दर्ग
ु मध्यानभासिनी ।
दर्ग
ु मोहा दर्ग
ु मगा दर्ग
ु मार्थस्वरूपिणी ॥ ४॥

दर्ग
ु मासरु संहन्त्री दर्ग
ु मायध ु धारिणी ।
दर्ग
ु माङ्गी द र्ग
ु मता द र्ग
ु म्या दर्ग
ु मेश्वरी ॥ ५॥

दर्ग
ु भीमा दर्ग
ु भामा दर्ग
ु भा दर्ग
ु दारिणी ।
नामावलिमिमां यस्तु दर्गा
ु या सधु ी मानवः ॥ ६॥

पठे त ् सर्वभयान्मक्
ु तो भविष्यति न संशयः ।
शत्रभि
ु ः पीड्यमानो वा दर्गु बन्धगतोऽपि वा ।
द्वात्रिंशन्नामपाठे न मच्
ु यते नात्र संशयः ॥ ७॥

❖ ॐ अस्य श्रीदर्गा
ु सप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः अनष्ु टप ्‌छन्दः,
श्रीमह्मकाली महालक्ष्मी महासरस्वत्यो दे वताः, श्रीदर्गा
ु प्रीत्यर्थं
सप्तश्लोकीदर्गा
ु पाठे विनियोगः।

ज्ञानिनामपि चेतांसि दे वी भगवती हिसा।


बलादाकृष्य मोहाय महामाया प्रयच्छति॥

दर्गे
ु स्मतृ ा हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मतृ ा मतिमतीव शभ
ु ां ददासि।

दारिद्र्‌यदःु खभयहारिणि त्वदन्या


सर्वोपकारकरणाय सदार्द्रचित्ता॥

सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके।


शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तत
ु ॥

शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे दे वि नारायणि नमोऽस्तत
ु ॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।


भयेभ्यस्त्राहि नो दे वि दर्गे
ु दे वि नमोऽस्तत
ु ॥

रोगानशोषानपहं सि तष्ु टा रूष्टा तु कामान ्‌सकलानभीष्टान।्‌


त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्माश्रयतां प्रयान्ति॥
Shaktananda Tarangini

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्र्वरि।
एवमेव त्वया कार्यमस्यद्वैरिविनाशनम॥्‌

कात्यायनि महामाये खड्गबाणधनर्धु रे ।
खड्गधारिणि चण्डि दर्गा
ु दे वि नमोऽस्तु ते ॥ १॥

वसद
ु े वसत
ु े कालि वासद ु े वसहोदरि ।
वसन्
ु धराश्रिये नन्दे द र्गा
ु दे वि नमोऽस्तु ते ॥ २॥

योगनिद्रे महानिद्रे योगमाये महे श्वरि ।


योगसिद्धिकरी शद् ु धे दर्गा
ु दे वि नमोऽस्तु ते ॥ ३॥

शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे ।
पीताम्बरधरे धन्ये दर्गा
ु दे वि नमोऽस्तु ते ॥ ४॥

ऋग्यजस् ु सामाथर्वाणश्चतस्ु सामन्तलोकिनि ।


ब्रह्मस्वरूपिणि ब्राह्मि दर्गा
ु दे वि नमोऽस्तु ते ॥ ५॥

वष्ृ णीनां कुलसम्भतू े विष्णनु ाथसहोदरि ।


वष्णि
ृ रूपधरे धन्ये दर्गा
ु दे वि नमोऽस्तु ते ॥ ६॥

सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि ।


सर्वामत ृ जटाभारे दर्गा
ु दे वि नमोऽस्तु ते ॥ ७॥

अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये ।


अट्टहासप्रिये भद्रे दर्गा
ु दे वि नमोऽस्तु ते ॥ ८॥

दर्गा
ु ष्टकमिदं पण्
ु यं भक्तितो यः पठे न्नरः ।
सर्वकाममवाप्नोति दर्गा
ु लोकं स गच्छति ॥

नमोनमस्ते रजसे भवायै नमोनमः सात्त्विकसंस्थितायै ।
नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै ॥

नमोनमस्ते जगदे कमात्रे नमोनमस्ते जगदे कपित्रे ।


नमोनमस्तेऽखिलरूपतन्त्रे नमोनमस्तेऽखिलयन्त्ररूपे ॥

नमोनमो लोकगुरुप्रधाने नमोनमस्तेऽखिलवाग्विभत्ू यै ।


नमोऽस्तु लक्ष्म्यै जगदे कतष्ु ट्यै नमोनमः शाम्भवि सर्वशक्त्यै ॥

अनादिमध्यान्तमपाञ्चभौतिकं ह्यवाङ्मनोगम्यमतर्क्यवैभवम ् ।
अरूपमद्वन्द्वमदृष्टगोचरं प्रभावमग्र्यं कथमम्ब वर्णये ॥

प्रसीद विश्वेश्वरि विश्ववन्दिते प्रसीद विद्येश्वरि वेदरूपिणि ।


प्रसीद मायामयि मन्त्राविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि ॥
Shaktananda Tarangini

❖ Kshama prarthana →

आवाहनं न जानामि न जानामि विसर्जनम ्।


पज
ू ां चैव न जानामि क्षम्यतां परमेश्वारि॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सरु े श्वरि।


यत्पजि
ू तं मया दे वि परिपर्णं
ू तदस्तु मे॥

❖ Sri tripurarpanamastu

You might also like