Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

RamRaksha Stotra

Om Shri ganeSHāy Namah

asya Shri Rām rakSHā stotramantrasya


budh kausik rishiḥi
Shri siTāRām chandrodevaTā
anushṭup Chhandaḥ
siTā shaktiḥ
srimad hanuMān kilakam
sriRāmacandra prityarthe jape viniyogaḥ ||

Ath DHYānam
DHYāyeDā JānuBāhum dhṛtasar dhanusham baddh padMāsanastham
pitam Vāso-vaSānam navkamal dald sparthi netram prasannam |
VāMānKārudha siTā mukh kamal milal lochanam niraDābham
NāNālanKāra diptam dadhat-muru jaTā manḍalam Rām-chandram ||

iti DHYānam
charitam raghuNāthasya shatakoṭi pravistaram |
ekaikam aksharam pumSām maHāPātaka Nāsanam || 1 ||

dhYāTVā nilotpal SYāmam Rāmam Rājiv lochanam |


Jānaki lakshmaño petam jaTā mukuṭ manḍitam || 2 ||

Sāsitun dhanurBāñ Pāñim naktam chaRāntakam |


svalilaYā jagattRātum āvir bhutam Jām vibhum || 3 ||

Rām-rakSHām paṭhet-PRāj-Jṇaḥ Pāpaghnim sarvaKāmaDām |


siro me Rāghavaḥ Pātu PHālam dasaraTHātmajaḥ || 4 ||

kausalyeyo dṛsauPātu vishWā-mitra-priyaḥ shṛuti |


GHRāṇam Pātu makhatRāTā mukham saumitri vatsalaḥ || 5 ||

jihVām vidYānidhiḥ Pātu kanṭham bharat vanditaḥ |


skandhau divYā yudhaḥ Pātu bhujau bhagneśa-Kārmukaḥ || 6 ||

karau siTā patiḥ Pātu hṛdayam Jām dagnyajit |


madhyam Pātu khara dhvamsi Nābhim Jāmbav Dāsrayaḥ || 7 ||

sugrivesaḥ kaṭim Pātu sakthini hanumat-prabhuḥ |


ūrū raghūttamaḥ Pātu rakshaḥ kula viNāshakṛt || 8 ||

Jānuni setukṛt-Pātu jaṅghe das-muKHāntakaḥ |


Pādau vibhishaṇasridaḥ Pātu Rāmoakhilam vapuḥ || 9 ||

eTām Rām-balopeTām rakSHām yaḥ sukṛti paṭhet |


sa chiRāyuḥ sukhi putri vijayi vinayi bhavet || 10 ||

PāTāla-d-BHūtala-vyoma-CHāriña-schadma-CHāriñaḥ |
na drashṭumapi sakTāste rakshitam Rām-Nāmabhiḥ || 11 ||

Rāmeti Rām-bhadreti Rām-chandreti Vā-smaran |


naro na lipyate Pāpair bhuktim muktim cha vindati || 12 ||

jaga jjai-traika mantreñ Rām-Nām-Nābhi rakshitam |


yaḥ kaṇṭhe DHārayet-tasya karasTHāḥ sarva siddhayaḥ || 13 ||

vajrapanjara Nāmedam yo Rām-kavacham smaret |


avYāhaTājJṇaḥ sarvatra labhate jayamaṅgalam || 14 ||

Ādi-shṭaVān-yaTHā swapne Rām-raKŚHā-miMām haraḥ |


taTHā likhitaVān-PRātaḥ prabuddhau budha-kausikaḥ || 15 ||

āRāmaḥ kalpavṛKŚHāNām viRāmaḥ sakaLāpaDām |


abhiRāma-striloKāNām Rāmaḥ sriMån sa naḥ prabhuḥu || 16 ||

taruṇau rūpasampannau sukumārau maHābalau |


puṇḍarika viSHāLākshau chir kṛshNā jiNāmbarau || 17 ||

phalamūLāsinau Dāntau Tāpasau brahma-chāriṇau |


putrau dasarathasyaitau BHRātarau Rām-lakshmaṇau || 18 ||

saraṇyau sarva-sattVāNām sreshṭhau sarva-dhanushmaTām |


rakshaḥkula nihanTārau trāyetām no raghūttamau || 19 ||

ātta sajya dhanuSHā vishuspṛSā vakshaYā-suga nishaṅga saṅginau |


rakshaÑāya mama Rām-lakshaÑā vagrataḥ pathi sadaiva gacChaTām || 20 ||

sannaddhaḥ kavachi khaḍgi CHāp-Bāñ-dharo yuVā |


gacChan manorathoasMākam Rāmaḥ Pātu sa lakshmaṇaḥ || 21 ||

Rāmo Dāsarathi ssūro lakshmaÑānucharo bali |


Kåkutsaḥ purushaḥ pūrṇaḥ kausalyeyo raghūttamaḥ || 22 ||

veDānta-vedyo yajJṇesaḥ puRāña purushottamaḥ |


Jānaki-vallabhaḥ sriMān-aprameya paRākramaḥ || 23 ||

ityeTāni japennityam madbhaktaḥ sraddha Yān-vitaḥ |


ashvameDHā-dhikam puṇyam samPRāpnoti na samsayaḥ || 24 ||

Rāmam dūrVādalda SYāmam padMāksham pit-Vāsasam |


stuvanti nām bhir-divyair-nate samSāriṇo narāḥ || 25 ||

Rāmam lakshmaÑ pūrvajam raghuvaram siTā-patim sundaram


kākutstham karuṇārṇavam guṇanidhim viprapriyam DHārmikam |
Rājendram satya-sandham dasarath-tanayam SYāmalam SHānt-mūrtim
vande loKābhiRāmam raghukula tilakam Rāghavam RāvaÑārim || 26 ||

RāMāya Rām-bhadrāya Rām-chanDRāya vedhase |


raghuNāTHāYa NāTHāya siTāYāḥ pataye namaḥ || 27 ||

sriRām Rām raghunandan Rām Rām


sriRām Rām bharaTāgraj Rām Rām |
sriRām Rām rañakarkas Rām Rām
sriRām Rām sarañam bhav Rām Rām || 28 ||

sriRām chandra charanau manaSā smaRāmi


sriRām chandra charaṇau vachaSā gṛhÑāmi |
sriRām chandra charaṇau shiraSā naMāmi
sriRām chandra charaṇau sharañam prapadhye || 29 ||

māTā Rāmo mat-piTā Rāmachandraḥ SWāmi Rāmo mat-saKHā Rāmchandraḥ |


sarva swam me Rāmchandro daYāluḥ Nānyam Jāne naiva Jāne na Jāne || 30 ||

dakshiñe lakshmaṇo yasya Vāme tu janaKātmaJā |


purato Mārutir yasy tam vande raghunandanam || 31 ||

loKābhiRāmam rañ-raṅg-dhiram Rājivanetram raghuvamsa-Nātham |


Kāruṇyarūpam karuÑākaram tam sriRāmchandram sarañyam prapadye || 32 ||

manojavam Māruta-tulya vegam


jitendriyam buddhimaTām varishṭham |
VāTātmajam Vānarayūtha mukhyam
sriRām-dūtam sharañam prapadye || 33 ||
kū-jantam RāmRāmeti madhuram madhu-Rāksharam |
Āruhy-kaviTā SHāKHām vande Vālmiki kokilam || 34 ||

āpa-Dām-paharTāram DāTāram sarv-sampaDām |


loKā-bhiRāmam sriRāmam bhūyo bhūyo naMā-myaham || 35 ||

bharjanam bhav-biJāNām arjanam sukh-sampaDām |


tarjanam yam-duTāNām Rām Rāmeti garjanam || 36 ||

Rāmo Rāj-maṇiḥ saDā vijayate Rāmam ramesham bhaje


RāmeÑā-bhihaTā niSācharachamū RåMåy tasmai namaḥ |
RāMānNāsti paRāyaṇam parataram Rāmasy Dāsosmyaham
Rāme chittalayaḥ saDā bhavatu me bho Rām Måm uddhar || 37 ||

Rām Rāmeti Rāmeti rame Rāme manorame |


sahasraNām tattulyam Rām Nām vaRānane || 38 ||

iti shri budha-kausik virachitam sriRām rakSHāstotram sampūrñam |


Shri siTā Rām chanDRār pañ-mastu ||

You might also like