PDF Achyuta Pradhan

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

केन्द्रीयसस्कृतविश्िविद्यालयय ,

रणिीरपररसर
शिक्षािास्त्रीविद्यािाखा

द्वितीयपरम ् – अधिगमविकािय ोः मन विज्ञानम ् ।‌


विषयोः – थाननडाइक् सम्बन्ििादोः ।
नाम – अच्यत ु प्रधान: ।
कक्षा - शिक्षािास्री प्रथमिर्षम ्
अनुक्रमाड्क – ९४
दिनाड्क - ०३.१२.२३
परिचय:
ई.एि ्.थाननडक
ै ोःजननम ्‌-
३१‌अगस्त्त‌१८७४मिर्म ्‌
- ९‌अगस्त्त‌१९४९

 अमेरिका‌दे िीयोः‌मन बैग्याननकोः‌आसीत ्‌।‌


सोः‌कैशिफ ननया‌विश्ि‌विद्याियसम्बन्ि-
शिक्षक‌महाविद्यािये‌एब‌अधिक‌समयम ्‌
अयापयत ्‌।• पिुब्यबहािे ‌अधिगमप्रक्रियाां‌
च‌महत्िपर्
ू ‌न कायनम ्‌अकि त ्‌।
सम्बन्िबादोः
 अयां‌मह दयोः‌सम्बन्िबादस्त्य‌शसिान्तस्त्य‌उ‌‌द्घ षर्ा‌बबहहता‌।
• अनेन‌शसिान्तेन‌अधिगमोः‌उ‌दीपकानक्रु ियायाोः‌परिर्ामां‌ भबनत ।
• यदा‌जीबस्त्य‌प्रतोः‌क्रकमवप‌उ‌दीपकोः‌भबनत‌तदा‌प्रनतक्रिया‌भबनत ।
 प्रनतक्रियया‌जीबोः‌सांतष्ु टोः‌भबनत‌चेत ्‌उ‌दीपक- प्रनतक्रियय ोः‌मध्ये‌सबन्ि ‌
जायते।
• एिां‌उ‌दीपक-प्रनतक्रकयय ोः‌सम्बन्ि‌एब‌अधिगमोः‌इनत‌उ‌च्यते‌।
 जीबोः‌यन्र‌द षेोः‌एबोः‌उ‌दीपक-प्रनतक्रियय ोः‌सांबन्ि‌ग्यन्त्िा‌िशमक‌अधिगमां‌
प्राप्न नत‌।‌इत्थम ्‌उ‌दीपक- प्रनतक्रियय ोः‌सम्बन्िेन‌अधिगमोः‌जायते‌इनत‌हे त ोः‌
शसिान्तोः‌अयां‌सांबन्ध्बबादशसिान्तोः‌इनत‌ब्यबहािोः।
प्रय गोः
 थाननडक ै मह दयोः‌प्रय गाथन‌कश्चन‌बुभुक्षक्षतां माजानिां‌स्त्यब्कि त ्‌
।‌प्रय गाथनम ्‌एका‌पेहटका‌सीिी‌िुत्िा‌तस्त्याां‌पेहटकायाां‌
बुभुक्षक्षत‌माजानि‌सांस्त्थावपतबान ्‌अन्तोः‌द्ििम ्‌उ‌‌द्घाटनयतुां‌
एकोः‌वपञ्जोः‌बतनते‌।‌यहद‌वपन्जस्त्य‌न दनां‌क्रियते‌ििम ्‌
उ‌‌द्घाहटत ‌भबनत‌।

माजानिस्त्य‌दृष्ष्टपथे‌ पेहटकायाां‌बहहोः‌आहािोः‌स्त्थावपतोः‌।‌
माजानिोः‌आहाि‌दश्ु त्िा‌बहहिान्तां‌ ु प्रययते‌।‌सोः‌उ‌त्पतन-
िाबनाहद‌कृत्िा‌बबफि ‌भबनत‌।‌एिां‌बहप्रयत्नत ्‌अनन्तिां‌
अप्रयत्नेन‌वपन्जस्त्य‌उ‌परि‌पदोः‌स्त्थावपतोः‌द्िािम ्‌उ‌‌द्घाहटतां‌।‌
माजानिोः‌आहाि‌प्राप्य‌सांतुष्टोः‌अभित ्‌।
 थाननडक ै मह दयोः‌पुनिेकिािम ् बभुक्षक्षतां‌ माजानि‌
सांस्त्थावपतबान ्‌। यथाित ्‌पेहटकाया‌पिु तोः‌आहाि‌
स्त्थावपतबान ्‌।‌अष्स्त्मन ्‌पयानयें‌बबबबिक्रियाोः‌
कुत्िा‌पि ू नतन‌अपेक्षा‌अल्पे‌ समये‌एब‌वपजां‌
नुहदत्िा‌बहहिागतोः। सन्तुष्टे न‌आहािम ्‌अकि त ्

एिां‌बहुिािां प्रय गे‌कृते‌सनत‌िमिोः‌


प्रय गाांना‌सांख्या‌न्युता‌जायते । अन्तोः‌माजानिोः‌
आहािां‌दश्ु त्िा‌पेहटकायाोः‌अन्तोः‌बबद्यमानोः‌वपत्र्ञञ्ज‌
नुहदत्िा‌बहहोः‌आगछनत‌| अनेन‌प्रय गेर्‌सोः‌
माजानिस्त्य‌कृते‌वपञ्जन दक्रियाां‌ शिक्षक्षतबान ् ।

You might also like