Download as pdf or txt
Download as pdf or txt
You are on page 1of 110

त्रिममम

वै द्य सं तोष रावसाहे ब ेे म मख


M.D.(AYU.),M.A.(SANS.),D.Y.A.
त्रिममम
 मममाणि बणति हृदयं णिरश्च प्रधमनभूिमणन वदणति िज्ज्माः ॥ च.णच.२६/३
 जीवनाचे १० स्थान-
दि जीणविधमममणन णिरोरसनबतधनम् ।
कण्ठोऽस्रं हृदयं नमणभवाणतिाः िक्र
ु ौजसी गदु म् ।।१३।।
वम.िम.३/१३

 ब त्रस्त - असज ृ ाः श्लेष्मिश्चमणि याः प्रसमदाः िरो मिाः ।


 िं िच्यममनं णित्तेन वमयुश्चमप्यनुधमवणि ।।
 ििोऽतयमतरमणि जमयतिे गदु ं बणतिश्च देणिनाः । स.ु िम.४

हृेय – िोणििकफप्रसमदजं हृदयं । स.ु िम.४
णिर
 णिर -- णरमममािैकी एक ममा

 प्रमिमश्रयमििमणन णि िीडयतिो वमिमदयो असूनणि िीडयणति ।


िि: सणं श्रिमनममनुिमलमर्थं मिमगदमनमं श्रुिु सौम्यय र्मम ॥ च.णच.२६।४

 ऊर्धवामल
ू मध:िमखमषृ य: िरुु षों णवदु: ।
मल
ू प्रिमररितितममद् रोगमन् िीघ्रिरं जयेि् ।। ( वम.उ.२४/५८)
ममम व स्रोतस सब ं ंध
 रस - वलयाःिणलिमणनच(णिर)
 रक्त - मखु िृष्ठ, व्यंग (णिर)
 ममंस - उिणजव्िम(णिर)
 मेद - प्रमेि(बणति)
 अणतर्थ - अणधदति,दतिमणतर्थभेद, दतििल ू , दतिणवविािम,, के िलोमनखश्मश्रुदोष(णिर)
 मज्जजम - मच्ू ्मा (ह्रदय), िमदिान(णिर)

 सश्र
ख तख नस
ख ार-
 रस – मच्ु ्मा -मोिन (णिर)
 मेद - िमलि ु ोष (णिर) , णििमसम (णिर)
ममम व सारता सब ं ंध
 रक्तसारता- किमाण्मुखणजह्वमनमसौष्ठललमटणतनग्धरक्तविं। (णिर)
 मांससारता- िङ्खललमटकृकमणटकमण्गण्डिनुग्रीवमणतर्थरगुरुिभ
ु ममसं ोिणचिम। (णिर)
 मे ेसारता- विातवरनेरके िदतिौष्ठणविेषिाःतनेिो। (णिर)
मरू णविेषिाःतनेिो। (बणति)
 अत्रस्थसारता- णचबक ु णिराःदतितर्थल
ू माः।
 मखक्रसारता – ्ीरिि ू ालोचनमणतनग्धवत्तृ समरसमसिं िणिखरदिनमाः। (णिर)
 सत्त्वसारता– तमणृ िमतिो (णिर)
अधारणीय वेग व त्रिममम संब ंध
वेग त्रमर हृेय ब त्रस्त
अधोवमि दृष्टी वध ह्रद्गदम
िुरीष दृष्टीवध, प्रणिश्यमय, णिरोरुजाः ह्रद्गद, हृदयोतयोिरोधनम्
मूर दृष्टी वध ह्रद्गदम अश्मरी, बणतिवेदनम
उद्गमर हृदय णवबधं
्वर्थु णिरोsणिा, इणतियदौबाल्य, अणदाि
िष्ृ िम बमणधया, सम्यमोि हृद्गद
णनिम मोि ,मूधमा गौरव, अण्गौरव
कमस हृदममय
श्वमस सम्यमोि ह्रिोग
जम्यृ भम णिरोsणिा, इणतियदौबाल्य, अणदाि
अश्रु िीनस, अण्रुक्, णिरोरुक् हृिुक
्णदा अण् रोग, व्यङ्ग
िक्र
ु हृदव्् यर्थम मरू सङ्ग
त्रमरःममम
त्रमरःममम प्रकार स्थान त्रवद्धलक्षण
धमनी णसरम कण्ठनमडीमभु यिश्चिस्रो िर धमतयो। मक
ू िमतवरवैकृिमरसग्रमणििम

णसरमममिृकम णसरम ग्रीवमयममभु यिश्चिस्राः णसरम ममिृकमाः। सद्योमरिं

कृकमणटकम संणध णिरोग्रीवयोाः सतधमने कृकमणटके । चलमधू ािम

णवधरु तनमय ु किा िष्ठृ िोऽधाःसंणश्रिे णवधरु े । बमणधया

फिम णसरम घ्रमिममगा मभु यिाः स्रोिोममगा प्रणिब्े अ्यतिरिाः फिे । गतधअ्मनं

अिमंग णसरम भ्रिू च्ु ्मतियोरधोऽक्ष्िोबमा ह्यिोऽिमङ्गौ। िरमतर्धयं दृष्ट्यिु घमिे


त्रमरःममम प्रकार स्थान त्रवद्धलक्षण
आविा संणध भ्रवु ोरुिरर णनम्यनयोरमविौ । िरमतर्धयं दृष्ट्यिु घमिे

िंख अणतर्थ किा ललमटयोमार्धये िङ्खौ। सद्योमरिं

उत्क््ेि तनमय ु िङ्खयोरुिरर के िमति उत्क््ेिौ । िर सिल्यो जीवेि् िमकमि् िणिििल्यो वम


नो्ृििल्याः।

तर्थिनी णसरम भ्रवु ोमार्धये तर्थिनी। िर सिल्यो जीवेि् िमकमि् िणिििल्यो वम


नो्ृििल्याः।

सीमति संणध िञ्च सतधयाः णिरणस णवभक्तमाः सीमतिम । िरोतममदभयणचत्तनमिै मारिं

शृङ्गमटक णसरम घ्रमिश्रोरमण्णजह्वमसतििािीनमं णसरमिमं मर्धये सद्योमरिं


णसरमसणतनिमिाः शृङ्गमटकमणन ।

अणधिणि संणध मतिकम्यतिरोिररष्ठमि् णसरमसणतधसणतनिमिो सद्योमरिं


रोममविोऽणधिणिाः।
तीनही ममम त्रवकृत्रत असणारे व्याधी
 ज्जवर
 रक्तणिि
 कमस
 यक्ष्मम
 गुल्म
 िमण्डु
 अिा
 ग्रििी
 प्रमेि
 वमि व्यमधी
उेावतमज रोग
ििश्च रोगम ज्जवरमूरकृच्रप्रवमणिकमहृदग्र् ििीप्रदोषमाः ॥ ८ ॥
वम्ययमतर्धयबमणधयाणिरोऽणभिमिवमिोदरमष्ठीलमनोणवकमरमाः ।
िष्ृ िमस्त्रणित्तमरुणचगुल्मकमसश्वमसप्रणिश्यमणदाििमश्वारोगमाः ॥ ९ ॥
अतये च रोगम बिवोऽणनलोत्क्र्थम भवतत्क्युदमविाकृिमाः सुघोरमाः ।
उेावतम : त्रनेान एवं सम्प्प्रात्रि
कषमयणिक्तोषिरू्भोज्जयैाः सतधमरिमभोजन मैर्थुनैश्च ।
िक्वमिये कुप्यणि चेदिमनाः स्रोिमतं यधोगमणन बली स रुदर्ध् वम ॥ ५ ॥
करोणि णवण्ममरुिमूरसङ्ग क्रममददु मविामिाः सुघोरम् ।
उेावतम लक्षण
रुग्वणतिहृत्क्कुक्ष्यदु रे ष्वभीक्ष्िं सिष्ठृ िमश्वेष्वणिदमरुिम तयमि् ॥ ६ ॥
आर्धममनहृल्लमसणवकणिाकमश्च िोदोऽणविमकश्च सवणतििोर्थ: ।
वचोऽप्रवणृ त्तजाठरे च गण्डमतयर्धू वाश्च वमयणु वाििो गदु े तयमि् ॥ ७ ॥
कृच्रे ि िष्ु कतय णचरमि् प्रवणृ त्ताः तयमद् वम िनाःु तयमि् खररू्िीिम ।
अमम उपद्रव उेावतम
 मुद्गकोिवजि
ू माह्वकरीरचिकमणदणभाः । रू्ैाः सग्रं मणिणभवमायुाः तवे तर्थमने कुणििो बली ।। ४६ ।।
अधोविमणन स्त्रोिमणं स सरुं र्धयमध प्रिोषयन् । िरु ीषं वमिणवण्मरू सङ्ग कुवीि दमरुिम् ।। ४७ ।।
िेन िीव्रम रुजम कोष्ठिष्ठृ हृत्क्िमश्वागम भवेि् । आर्धममनमुदरमवेष्टो ह्रल्लमस: िररकिानम् ।।४८।।
वतिौ च सुिरमं िल ू ं गण्डश्वयर्थुसम्यभवाः । िवनतयोर्धवागमणमत्क्वं ििश््द्यरुणचज्जवरमाः ।।४९।।
हृिोगग्रििीदोषमरू सङ्गप्रवमणिकम । बमणधयाणिणमरश्वमसणिरोरुक्कमसिीनसमाः । । ५०।।
मनोणवकमरतिष्ृ िमऽस्त्रणित्तगुल्मोदरमदयाः । िे िे च वमिजम रोगम जमयतिे भिृ दमरुिमाः ।। ५१ ।।
दुनमाम्यनमणमत्क्युदमविा िरमोऽयमुििवाः । वमिमणभभूिकोष्ठमनमं िैणवानमऽणि स जमयिे ।।५२।।
वम.णन.७
लक्षण - लक्ष्य कोम:
 1) अिास: (सं.णन.7/20, वम.णन. 7/52)
 2) अिास: वमिजतय (च.णच. 14/11)
 3) आिमरतय िीनममरतय (च.णव.2/7)
 4) उदररोगतय वमिजतय । (च.णच. 13/25)
 5) गल्ु मतय वमिजतय । (च.णन.3/7, सं.णन. 11/37)
 ८) प्रमेितय वमिजतय । (वम.णन. 10 /24)
 7) रोधतय वेगतय अधोवमितय । (सं.सू. 5/3 वम.स.ू 4/2)
 8) वमिव्यमधे : आविृ वमितय वमितय अिमनतय व्यनेन । (च.णच. 28/211)
 9) णव्तय ममाि: वणतिसं्तय । (च.णस9/6
 10) उदररोगतय प्लीिोदरतय । ( च.णच.13/75 स.ं णन.12/28, वम. णन. 12/27)

 (11) अिा साः सिजतय । च.णच-14/8.
 12) उदमविा: वमिेन अिमनेन कोष्ठमनगु िेन कमलिाः सद्य: # उदमविातय स.ु उ.55/37
 [13] उदमविा : स्त्रोिसमम् कफविमनमम् (रु.) # उदमविातय स.ु 3.55/38.
 [14] उदमविा: स्त्रोिसमम् िरु ीषविमनमम् (रु.) # उदमविातय स.ु 3.55/38.
 15) उदमविा: स्त्रोिसमम् मूरविमनमम् (रु.) # उदमविातय स.ु 3.55/38.
 16) उदमविा: स्त्रोिसमम् मे दोविमनमम् (रु.) # उदमविातय स.ु 3.55/38.
 17) उदमविा: स्त्रोिसमम् रक्तविमनमम (रु.) # उदमविातय स.ु 3.55/38.
 18) उदमविा: स्त्रोिसमम् वमिविमनमम् (रु.) # उदमविातय स.ु 3.55/38.
 (19) उदमविााः अित्क्ये [णस्त्रयम: गणभाण्यम: णनत्क्यकषमयसेवनमि ् ] # गभातय व्यमिदाः च.िम. 8/21, सं. िम.
2/33
कार्य हे तु कोश

 िरु ीषतय (मूरमघमितय णवड्णवघमिसं्तय (सं)} # वमिाः {रू्दबु ालयोाः} । च णस ९/४२ वम. णन.९/३४
 मरू तय {मरू जठरस्ं तय (सं)}।च.णस.९/२९
 मुरतयरोधमि् प्रणििितय (मूरमघमितय मूरजठरसं्तय (सं} । वम.णन.९/२९
 योतयमाः वमिेन णस्त्रयमम् (योणनव्यमिद) रोधाः वे गमनमम् णस्त्रयम । च.णच.३०/२५
 वमितय (मूरमघमितय वमिकुण्डणलकमसं्तय (सं)}सङ्गाः गिेाः मूरतय मूरतर्थमने च मूरममगे च । च.णस.९/४०
 णवबतधाः वमितय च िरु ीषतय च अिा णस (रू्ियम) । सं.णच.१०/५४
 गमनम् वमितय अिमनतय िरीरे ऊर्धवा म् [वमिमरू िरु ीषसङ्गमि)् । स.ं णन.७/१७
 रोधाः वे गतय ्वर्थोाः, ्देाः,िरु ीषतय, मूरतय,वमितय, िुक्रतय | च.स.ू १९/४(३)

•(उदररोगतय ) #गमनम् वमितय अिमनतय िरीरे ऊर्धवा म।् वम.णन.७/५०
•(कमसतय ) # गमनम् वमितय अिमनतय िरीरे ऊर्धवा म्। वम.णन.७/५०
•कोितय वमितय अिमनतय िक्वमिये, कोष्ठमनगु तय # अभोजनम् | च.णच.२६/५
•कोितय वमितय अिमनतय िक्वमिये, कोष्ठमनगु तय # भोजनम् कटुरसम् , कषमयरसम्, णिक्तरसम् , रु्म्
|च.णच.२६/५
•कोितय वमितय अिमनतय िक्वमिये, कोष्ठमनगु तय # मै र्थनु म्, रोधाः वे गमनमम् । च.णच.२६/५
•कोितय वमितय तर्थमनेतवे # करीरम्, कोिवाः ,चिकाः , जिू माह्वाः, मुद्गाः, रू् सेवन, सङ्ग्रमणिसेवनम् ।
सं.णन.७/१४ वम.णन.७/४६
•गमनतय “ अिमनतय िरीरे ऊर्धवा म् # सङ्गाः दमरुिाः वमितय च िरु ीषतय च मरू तय च। स.ं णन.७/१७
वम.णन.७/४९
• गल्ु मतय ग्रििीतय ्दे ज्जवरतय णिणमरतय िष्ृ िमयम # गमनम् वमितय अिमनतय िरीरे ऊर्धवा म् । वम.णन.७/४९
•िररकणिाकमयमाः # सङ्गाः दमरुिाःवमितय च िरु ीषतय च मूरतय च । वम.णन.७/४८
• रोधाःस्रोिसमम् अधोगमनमम् वमिेन अिमनेन वमिेन अिमनेन िक्वमिये कुणििेन बणलनम ।च.णच.२६/६
•रुजमयमाः िीव्रमयमाः कोष्ठे, िमश्वायो:, िष्ठृ , हृदये # सङ्गाः दमरुिाः वमितय च िरु ीषतय च मरू तय
च। वम.णन.७/४८
•उदमविातय (स)ं रुजमयमाः णिरणस # गमनम् वमितय अिमनतय िरीरे ऊर्धवाम् । वम.णन.७/५०
•रोगमिमम् दमरुिमनमम् अणधकमनमम् वमिजमनमम् # गमनम् वमितय अिमनतय िरीरे ऊर्धवाम् ।
वम.णन.७/५०
•रोधतय स्रोिसमम् अधोगमनमम् # वमिाः अिमनाः िक्वमिये कुणििाः बली । च.णच.२६/५
•वेष्टनतय उदरतय # सङ्गाः दमरुिाः वमितय च िुरीषतय च मूरतय च । वम.णन.७/४८
•िल ू तय सुिरमम् बतिौ# सङ्गाः दमरुिाः वमितय च िुरीषतय च मूरतय च | वम.णन.७/४९
•िोर्थतय गण्डयोाः # सङ्गाः दमरुिाः वमितय च िरु ीषतय च मरू तय च | वम.णन.७/४९
•िोषतय प्रकषेि िुरीषतय िरीरे अधाः # वमिाः बलवमन् । वम.णन.७/४७, सं.णन.७/१५
•श्वमसतय # गमनम् वमितय अिमनतय िरीरे ऊर्धवा म् । वम.णन.७/५०
•सङ्गतय दमरुितय िरु ीषतय, मुरतय, वमितय # वमिाः बलवमन् | सं.णन.७/१५
•सङ्गतय दमरुितय वमितय च िरु ीषतय च मूरतय # वमिाः बलवमन् | वम.णन.७/४७
•सङ्गतय िरु ीषतय कमलिाः आदौ # “ अिमनाः िक्वमिये कुणििाः बली (स्रोिमणं स अधोगमणन रुदर्ध् वम} ।
च.णच.२६/६
•सङ्गतय मरू तय # गमनम् वमितय अिमनतय िरीरे ऊर्धवा म् । वम.णन.७/५०
•सङ्गतय मूरतय कमलिाः िश्चमि ् सङ्गतय वमितय # वमिाः अिमनाः िक्वमिये कुणििाः बली|च.णच.२६/६
•हृिोगतय # गमनम् वमितय अिमनतय िरीरे ऊर्धवा म् । वम.णन.७/५०
•हृल्लमसतय # सङ्गाः दमरुिाः वमितय च िरु ीषतय च मरू तय च । वम.णन.७/४८
•अनत्क्ु ित्ते ाः # णििञ्चमल
ू मद्यररष्टाः (अिा णस (णच)} स.ु णच.६/१४
•घोरिरत्क्वतय # वमनतय व्यमिद ् | च.णस.२/९
•स्रोिसमम् अधोगमनमम् अधोविमनमम् वमिेन बणलनम । सं.णन.७/२० वम.णन.७/४७
•िोषाः िरु ीषतय िरीरे अधाः वमिेन बलविम । वम.णन.७/४७
•सङ्गाः दमरुिाः वमितय च िरु ीषतय च मरू तय च । सं.णन.७/२०
•अिोणभाः णवनम अणि) # अणभभवाः कोष्ठतय वमिेन । सं.णन.७/२० वम.णन.७/५२
•(अरुचेाः) # गमनम् वमितय अिमनतय िरीरे ऊर्धवा म्। वम.णन.७/४९
•उदमविे अनुवमसनबणतिणचणकत्क्समयमाः कमलिाः िश्चमि् णनरूिणवरेचनयोाः # सङ्गाः िुरीषतय च
वमितय च | च.णच.२६/१९
•वमनणचणकत्क्समयमाः न # घोरिरत्क्वम् उदमविातय (उदमविे वमने प्रयुक्ते सणि)| च.णस.२/९
•उदमविृ त्क्वतय कोष्ठतय# बतिेाः णनरूितय व्यमिद् अङ्गमणिास्ं म | च.णस.७/४८
िीनसतय, प्रवमणिकमयमाः # गमनम् वमितय अिमनतय िरीरे ऊर्धवाम् । वम.णन.७/५०
•बलवत्त्वतय वमितय # कोिाः वमितयतर्थमने तवे| सं.णन.७/१४ वम.णन.७/४६
•बमणधयातय, रक्तणित्ततय # गमनम् वमितय अिमनतय िरीरे ऊर्धवाम् ।वम.णन.७/५०
णिर - लक्षण – लक्ष्य
 ज्जवरतय सणतनिमिजतय, वमिजतय
 रक्तणित्त
 कमसतय वमिजतय
 अिा तय वमिजतय
 वमिज ्दा
 वमिज िष्ृ िम
 रमजयक्ष्मम णवषममिनजनतय, समिसजतय, वे गसतधमरिजतय
 प्रणिश्यमयतय रमजयक्ष्मणि
 गल्ु मतय वमिजतय
 उदमविा
 ग्रििीरोगतय वमिजतय
णवषतय जङ्गमतय लूिमयम: िीिम सं्मयम:
अकमल णनिमयम:
णवषसणिितय अतनतय वमष्ितय सम्यिकमाि्
णवषसणिितय अवलेखनतय णिरणस
मदमत्क्ययतय वमिजतय
णव्यतय
मक्कलतय णस्त्रयमम् सणू िकमयमम्
बमलरोगतय दतिोद्भेदजतय (वम.उ.२/२६-२७)
रुजमयम: णिरणस बमले (स.ं उ.२/४४-४५)
रसमयनमणधकमर: (सं.उ.४९/२६६)
अणियोगतय लघं नतय
णिणमर
अरुणषंकम
णिणमर
अरुणषंकमणिरोरोगतय वमिजतय
अधमावभेदकतय
वमिव्यमधे: अििमनक सं्तय
वमिव्यमधे: अिितरक स्ं तय
अजीिातय
रोधतय वेगतय अश्रूिमम्
रोधतय वेगतय िरु ीषतय
रोधतय वेगतय मरू तय
रोधतय वेगतय अधोवमितय
नमसमरोगतय ियू रक्त स्ं तय
नमसमरोगतय नमसमबादु सं्तय
नमसमरोगतय नमसमिा: स्ं तय
Case 1. ममामघात जन्य दृष्टी मांद्य
• लक्षण –
• दृष्टीममंद्य - 4-5 yrs
• अणनिम - 28 yrs
• णिरोगौरविम - 28 yrs
• उिेष्टनम िमदयो: -28 yrs
• K/C/O - HTN – 6yrs
DM - 10 yrs
Hypothyroidism – 10 yrs
हेतू
• णिर: प्रदेिी आघमि - 4yrs back

• िणिणनधन - 2016 [5yrs back]


सप्रं ात्रि
 पतततिधि → च िंता → मज्जा दष्ु टी → िेत्र रोग

 ममय प्रदे शी आघात → िेत्र रोग


औषध योजना
▪योगेंि रस, णिणमर योग, धममसम, गो्रू , आमिमचक वटी, रसमज
ं न,
ममागटु ीकम - प्रमि: कमली * गौरी अका
- सर्धं यम 6pm * वरुिमणद कषमय
▪णिणमर योग, णिलमजीि, ममागटु ीकम, गड ु ु च्यमणद, िमठम णमश्रि, अश्वगधं म,
ममसं ी * व्यमनोदमन * समरतविमररष्ट + रक्तिमचकमररष्ट
▪ नतय – वरुिमणद ्ीर घृि
णनिमकर घृि
मममगटु िका
वरी ववदारी जीवन्ती वाराही मस्
ु तकिं ताा

तवक्षीरिं ामलकी साररवाऽा गड


ु ू च का

कुरूववककन्ददव
ू े प्रत्र्ेकस्र् समाहरे त ।

सत्विं कुडवसिंमाििं ताा ूर्ायति करर्ेत ।

प्रत्र्ेकिं कुडवोन्माििं मधुकिं न्दिव्दर्म ।

गारुडाख्र्िं शशलाजिं कठििी श्वेततिववयाा

सहस्त्रवेचध पिं ैते पलाधय तु पा


ृ क। पाक।

मत्स्र्ाक्षी कतिंकिं मव
ू ायमल
ू िं ैव प्रसाररर्ी
हीबेरकमुशीरिं गोजजहा गोक्षुरक्ताा

न्र्ग्रोधोदम्
ु बराश्वत्ाल्पक्षािािं शुङ्गमेव
पा
ृ क्पलव्दर्िं तोर्े व्दादशप्रस्ासिंशमते

पव
ू म
य । ववपा र्ेत्तेि पेार्िं प्रामिं स्मृतम ।

सुशवी जाम्बविं लोध्रमश्वकर्यत्व िं ताा

न्र्ग्रोधोदम्
ु बराश्वत्ावटािािं त्व स्ताा
दावीत्व िं कररिंकारत्व िीरे ववपा र्ेत ।

पव
ू प्र
य ोक्तववधािेि जव्दतीर्िं पेार्िं स्मत
ृ म।

गह
ृ ीत्वाऽष्ट पलोन्माििं मूलिं पााार्भेदजम ।

िीरे ववपा र्ेत्तन्तु ाोडशप्रस्ासिंशमते

मुद्गिं माािं ताैलािं क्वाातर्त्वा त्र शमश्रर्ेत ।

क्वाार्ोरे तर्ोरन्त्र्िं तत
ृ ीर्िं पेार्िं मतम ।

गट
ु ी ममयगट
ु ी िाम्िा सवयममयववकारजजत ।
गडख ू च्यात्रे गण
गुडूचीिद्मकमररष्ट धमतयकमरक्तचतदनम् |
णित्त श्लेष्मज्जवरच््णदादमििृष्िमिनममणग्न कृि् ॥
वम.सू.15, अ.सं.सू.16
 णिि जतय ज्जवर – सं.णच.1/72
 त्रचत्रकत्सा प्रेीप-
 सिं ि ज्जवर
 वमिज, वमिणित्तज णवसिा
 णवतफोट, मसूररकम, रोममणं िकम, िीिलम [णवसिावि् णच.]
 मिमिद्म (बमल रोग) – [ णवसवावि् णच)
 अन्य व्याधी में उपयोग - वमिव्यमधी, णवसिा, णवष, वमिरक्त, अिा, गल्ु म उदर,अणिसमर,
रक्तप्रदर,
Case 2 जन्म इत्रतहास, ज्वर जन्य
 वय – ६ yrs
 C/O – सिल
ू , सदमि मरू प्रवािन (Since 1 yr )
 प्रमि:कमलीन प्रर्थम मरू प्रवािन – रक्तविीय (Since 1 yr )
 कठीन मल, सप्रवमिि
 उदरिल ू – On & Off
 मुखिमक (Since 1 yr )
 ्धु मममद्यं
 H/O – प्रणिश्यमय + ज्जवर – ्दी (३.५-४ yrs back )
 भ्रूमर्धय प्रदेिी िोर्थ व नेर आरक्तिम
 सवमंग िोर्थ (1.५ yrs back ) िेव्िम reports के ल्यमवर Proteinuria Detect
झमले
हेतख
 मािंसाहार - 1/Week
 Yiepee, Pasta, Popcorn – Almost Daily evening
 फरसार्
 मेद ू वडा – 1/Week
 Measles (At the age of 9 Months )
 जन्म इततहास – LSCS,
र्मल गभायपैकी एक
संप्राप्ति चा विचार

 जतम इणििमस मळ
ु े रोग - प्रणिरोधक ्मिम कमी

 जतम िश्चमि – ज्जवर > भुग्ननेर सणतनिमि > ्दी > िमण्डू (्ुधमममंद्य, आलतय
)

 असे इणििमस असिमनम अिथ्यकर आिमर सेवनममळ


ु े िमण्डुच्यम उििवतवरुिी
“िोर्थ” व निं र “मरू णवकमर” णनममाि झमले
औषधी यखक्ती
 गुडूची + णिप्िली + मतु िम × सवु िा णस् ्ीरिमक × एलमद्य घिृ
 सक्ष्ू म िीरक, सक्ष्ू म सिस्त्रिटु ी अभ्रक
 उिीरमणद चूिा
 रजतयमणद चि
ू ा
 अगदरमज (णवष, दषू ीणवष, दंष्रमणवष मधील णवषघ्न िव्यमंनम एकर करुन ियमर
के लेलम कल्ि)
 णवडंग+यष्टी
वितिली
 णिप्िली ेीपनी वृष्या स्वाेखपाका रसायनी ।
 अनष्ख णा कटुकम त्रस्नग्धा वमिश्ले ष्मिरी लघु: ।।
 णिप्िली रेचनी िणति श्वमसकमसोदरज्जवरमन् ।
 कुष्ठप्रमेिगुल्ममिा: प्लीििूलममममरुिमन् ।।
 आिमा कफप्रदम त्रस्नग्धा िीिलम मधखरा गुरु :।।
 णित्तप्रिमनी सम िु िष्ु कम णित्तप्रकोणििी ।
 णिप्िली मधुसंयुक्तम मेद:कफणवनमणिनी ।
 श्वमसकमसज्जवरिरी वृष्या मेध्याsत्रग्नवत्रध्ेमनी ।।
 जीिाज्जवरे sणग्नममद्य
ं े च ितयिेगडु णिप्िली ।
 कमसमजीिमारुणचश्वमसह्रत्क्िमण्डुकृणमरोगनिु ् ।
 णिगुि: णिप्िलीचूिमाद् गुडोsर णभषजमं मि: ।।
 रे चन – ववपक्विं र्दपक्विं वा मलाठद द्रवतािं िर्े त ।

 िािश्लेष्महरी – वातकफघ्ि – क्लेदा े पा ि

 प्ननग्ध – मेद व वपत्त व रक्तातील जस्िग्धता ठटकवि


ू िे वते

 मधुरवििाकी - वपत्तप्रशमि
िधममान वितिली रसायन
 बंिृ िं तवयाममयष्ु यं प्लीिोदरणवनमिनम् ।
 वयस: तर्थमिनं मेर्धयं णिप्िलीनमं रसमयनम् ।। (च.णच.१/४०)
 ब ृंहण – बंिृ ि करिमरे आिे म्यििजे िे धमिुकषाि िोऊं देिमर नमिी; व बल
णटकवनू ठे वण्यमस मदि
 बंिृ ि िी िरि ममंसमची णचणकत्क्सम आिे व वक्ृ कौ ममंसणिण्डियं असल्यममळ ु े
वक्ृ कमचे बल णटकवनू ठे विमर
 वृष्य + मे ध्य – िरीरमिील मज्जजम व िक्र ु धमिचू े िोषि व कमा वमढविमरी
 अत्रग्नवधमन – जमठरमणग्न व धमत्क्वमणग्न यम दोिोचें वधान णिप्िली ने उत्तम
प्रकमरे िोिे त्क्यममळ
ु े आमिमचन व क्लेदनमिन िोण्यमस मदि िोिे
िधममान वितिली रसायन उियोग

 Lung Cancer
 Spleen Cancer
 उदररोगाच्र्ा रुग्र्ािंमध्र्े ( Liver Cirrhosis)
 ILD (Interstitial Lung Disease)
 वपिंपळी सोबत गुडू ी ा वापर सद्ु धा ािंगल्र्ा प्रकारे होतो
त्र्ामळ
ु े दोन्ही एकत्र करुि क्षीरपाक वापरल्र्ास ािंगला फरक
जार्वूि र्ेतो.
एलात्रे घतृ
 एलमsजमोदमणरफलमसौरमष्रीव्योषणचरकमन् ।
 समरमनररष्टगमयरीिमलबीजकसम्यभवमन् ।।
 भल्लमिकं णवडङ्गं च िर्थ
ृ गष्टिलोणतमिम् ।
 सणलले षोडिगि
ु े षोडिमंिणतर्थिं िचेि ् ।।
 िनु तिेन घिृ प्रतर्थं णस्े चमणतमतिलमणन षट् ।
 िव्ीयमा : ण्िेणत्क्रंिणत्क्सिमयम णिगि
ु ं मधु ।।
 घिृ मणत्क्रजमिमणत्क्रिलं िि ् लीढं खजमििम् ।
 ियोsनिु मनं ित्क्प्रमह्णे रसमयनमयतरिम् ।।
 मे र्धयं च्ष्ु यममयष्ु यं दीिनं िणति चमणचरमि ् ।
 मे िगल्ु म्यव्यमणधिमण्डुरोगभगतदरमन् ।।
( वम.णच.५/२८-३२)
Haematuria
 Symptoms
 Gross hematuria produces pink, red or cola-colored
urine due to the presence of red blood cells. It takes
little blood to produce red urine, and the bleeding
usually isn't painful. Passing blood clots in your
urine, however, can be painful.

 रक्िसदृशत्िम ् मत्र
ू नय
 प्रमेहस्र् वपत्तजस्र् रक्तमेहस्र्
 रक्तवपत्तस्र् अधोगतस्र् मत्र
ू जस्र्
रक्त सत्रहत्वम् मूिस्य
 अश्मर्ाय:
 कामलार्ा:
 क्षीर्स्र् मूत्रस्र्
 क्षतक्षीर्स्र् (शक्र ु ौजसी क्षीर्े )
 मत्र
ू कृच्रस्र् वपत्तजस्र्
 मूत्राघातस्र् उष्र्वातसिंज्ञस्र्
 मूत्राघातस्र् मूत्रोत्सङ्गसिंज्ञस्र्
 मत्रू ाघातस्र् मत्रू ौदकसादसिंज्ञस्र्
 कासस्र् क्षतजस्र्
 ववास्र् जङ्गमस्र् सवपयण्र्ा: सत ू ार्ा: दिं शात ।
Haematuria + कामला
बिणु ित्त कममलम अवतर्थेि णित्तव्
ृ ी मळ
ु े गडद णिवळम/ लमल रंगमची मरू प्रवत्तृ ी

िटोलमदी कषमय
दवु मा कल्ि – मरु वैवण्या समठी
मौणक्तक कममदधु म
लघिु ंचमळ ु णस् जल × णदवस भर णिण्यमसमठी

Haematuria + क्षतक्षीण /क्षयज कास –


रक्तफे न प्रभव: फ्फुफुस :
्िम मळ ु े ्िज कमसमची अवतर्थम ियमर िोिे
बतिी णकंवम वक्ृ कमच्यम उत्क्ित्तीि रक्त मित्क्वमचे त्क्यम मळ
ु े kidney and
bladder चे णवकमर अणधक
िरंिु कमस यम अवतर्थेि रक्तणित्त समरखी घटनम लवकर येिे त्क्यम मळ
ु े स्
ु म
haematuria िे ल्ि

1. सणिा गडु
2. श्वदंष्रमद्य घिृ
3. िलमििष्ु िमसव
4. एलमदी वटी (कमस णचणकत्क्सम )
5. एलमदी मंर्थ (रमजयक्ष्मम णचणकत्क्सम)
6. एलम +लघिु च ु णस् दधू मचम वमिर
ं मळ
7. णसिोिलमदी चिू ा (वि ं लोचन यक्त
ु )
िम.सं मर्धये – णसचुच्यम फलश्रुिीि रक्तणित्त आिे
Case 3 - साहस , मैथखन जन्य
 रुग्ि वय-59 yrs
 c/o- रक्तविीय मुर , आणवल मूरिम ज्जवर, ्दी,
 वमरंवमर urine infection, Irregular thickened, bladder wall
 मल- वे ग 1 / णदवस णिणच््ल / कठीि सप्रवमिि मल urine infection असल्यमस
28/11/2020 – urine proteins 4 +, epithelial cells – 4-5 , RBC – 4-5
5/12/2020 - urine proteins + + epithelial cells – 1-2 , RBC – 2-3
 S/H/O –Angioplasty 2yrs back
 K/C/O- DM- since 5yrs
 HTN- since 7-8 yrs
 K/C/O – IHD , LVEF- 30%
 BSL – F- 157 PP- 229
 कुलज इणििमस- आई , बणिि, भमऊ, ममविी, मममम- DM
मूर िरी्ि - िीि विीय, फे न यक्त
ु , चमलनी सदृि, न णवकमणसिं
हे िु
 चिम + णबणतकट-daily.
 िमलेभमजी – daily
 दणधसेवन
 णदवमतवमि
 आणर्थाक िमिििमव अणि स्त्रीसेवन आरोिि (डोंगर चढिे )
सिंप्राप्ती

आिमर + णविमरज िेिु + समिस + कुलज इणििमस

सोम गिु ्य

रक्तणित्त + प्रमेि
च ककत्सा
 १)गुडुणच, णिंिळी, मतु िम, सुविा, चंदन, णकरमणिक्तक x णस् ्ीरिमक
सकमळी
ु मभतम, मधसु दु न वटी, व्योषमणद णवरेचन, रक्तिमचक , वल्लीिच
 २) मक्त ु , कण्टकिच
ं मळ ं मल

×दोतिी जेविमआधी × एलमदयमररष्ट ३-३ च.
 ३)िमठम, धममसम, णनिम, ममसं ी, यष्टी, अनंिम × रमरी × समरतविमररष्ट १ च
 ४) वधाममन णििं ळी रसमयन,
 मणञ्जष्ठममेणिनं मणञ्जष्ठमचतदनकषमयं || स.ु णच. ११
 उिीरमणद चि
ू ा, कममदधु म रस
कण्टकपच
ं मल
ू - वल्लीपच
ं मल

णवदमरीसमररवमरजनीगुडूच्योडजशृग्डी चेी़ णि वल्लीसं्ाः।


करमदीणरकण्टकसैरीयकििमवरी गृर्धनख्य इणि कण्टकस्ं ाः।।
रक्तणिििरौ ह्येिौ िोफरयणवनमिनौ।। सवामेििरौ चैविक्र ु दोषणवनमिनौ।।
( स.ु ी़ स.ू ३८/७२-७४)
➢ (वल्लीजं िञ्चमल ू ं िु प्रितिं कफनमिनम् ।
➢सष्टृ मरू मणनलिरं वष्ृ यणमणतियबोधनम्
➢कण्टकमख्यं िञ्चमल ू ं कफमणनलिरं िरम् ।
➢मधरु मनरु सं चैव िक्वमियणविोधनम् इत्क्यतये िठणति ।।) (डल्िि)
एलाद्यररष्ट
पञ्चामत्पलमेलाया वासाया: पलत्रवम ं त्रतम ् ।
मत्रञ्जष्ां कखटजं ेन्ती गखडूची रजनीद्वयम ् ।।
रास्नामखमीरं मधखकं त्रमरीषं त्रेराजखमनौ ।
भूत्रनम्प्ब त्रनम्प्ब वह्नींश्च कखष्ं मधखररकां तथा ।।
गृहीत्वा त्रेक्पलोत्रन्मत्या जलद्रोणाष्टके पचे त ् ।
द्रोणमेषे कषाये च पछ ू े मीते त्रवत्रनत्रक्षपेत ् ।।
धातक्या: षोडमपलं मात्रक्षकस्य तखलाियम ् ।
चातखजामतं त्रिकटखकं चन्ेनं रक्तचंेनम ् ।।
मानसी मखरां मखस्तकञ्च मैलेयं माररवाद्वयम ् ।
पलप्रमाणतश्चाि त्रक्षप्तत्वा मासं त्रनधापयेत ् ।।
एलाद्यररष्टो हन्त्येष त्रवसपाांश्च मसरू रकाम ् ।
रोमात्रन्तकां मीतत्रपत्तं त्रवस्फोटं त्रवषमज्वरम ् ।।
नाडीव्रणं व्रणं ेखष्टं कासं श्वासञ्च ेारुणम ् ।
भगन्ेरोपेम ं ौ च प्रमेहत्रपडकास्तथा ।। (भै .र.मसरू रका त्रच.)
व्योषमणद णवरे चन
व्योषत्क्वक्िरमतु िैलमणवडङ्गममलकमभयम : ।
समभमगम णभषग ् दद्यमद ् णिगिु ं च मक ु ू लकम् ।।
णरविृ ोsष्टगिु ं भमगं िका रमयमश्च षड्गिु म् ।
चणू िािं गणु डकम: कृत्क्वम ्ौिेि िलसणम्यमिम : ।।
भ्येि ् कल्यमुत्क्र्थमय िीिं चमनु णिबेज्जजलम् ।
मूरकृच््े ज्जवरे वम्ययम कमसे श्वमसे भ्रमे ्ये ।
िमिे िमण्ड्वममये अल्िे अग्नौ ितिम णनयातरिमणिनाः ।।
योगाः सवा णवषमिमम् च मिाः श्रेष्ठो णवरे चने ।
मूरजमनमम् च रोगमिमम् णवणध्े नमवचमररिाः ।।
(च.क.७/४६-५०)
उमीरात्रे चूणम
उिीरकमलीयकलोध्रििद्मकणप्रयड्.गक ु मकट्फलिङ्खगैररकम : ।।
िर्थृ क् चतदनिुल्यभमणगकमाः सिका रमतिण्डुलधमवनमप्लुिमाः।।
रक्तं सणित्तं िमकं णििमसमं दमिं च िीिमाः िमयणति सद्य: ।
(च.णच.४/७३)
कममदधु म रस
मौणक्तकतय प्रवमलतय मक्त ु मिुणक्तभवतय च ।
वरमणटकमयमाः िडी़खतय भतममणन गैररकं िर्थम ।
गडु ू णचकोद्भवं सत्क्वं सिभमगणन कमरयेि् ।
अजमणजकमणसिम्यमं च गृण्िीयमिणक्तकमव्दयम् ।।
जीिाज्जवरभ्रमोतममदणित्तरोगेषु ितयिे ।
आम्यलणििे सोमरोगे योज्जयाः कममदधु मरसाः।।
अश्मरी सम्प्प्रात्रि
र्दा वार्म ु िं बस्तेरावत्ृ र् पररशोार्ेत ।
ु यख
मत्र
ू िं सवपत्तिं सकफिं सशक्र ु िं वा तदा क्रमात ।
सञ्जार्तेsश्मरी घोरा वपत्ताद्गोररव रो िा
श्लेष्माश्रर्ा सवाय स्र्ात ।

(अ.ह्र.ति.9/6-7)
ख ा प्रकषामने जाणवते.
अश्मरीत सवम लक्षणांसह त्रमर:मूल लक्षण सद्ध

 वरुर्ाठद काढा तर्ृ पिं मूल क्वाा


 वीरतवायठद काार् कुरडू
 गोक्षुर क्वाा बहृ त्र्ाठद गर्
 िं द्रप्रभावटी
 कदली क्षार
 र्वक्षार
 गोक्षुराठद गग् ु गुल
 अश्मरी + उदाििम जन्य संप्रातिी –
 बह
ृ त्र्ाठद गर्
 ठहिंगद्
ु ववरुत्तर
र्
ू य
 ततलाठद मोदक ( अ.ह्र.च .८/१५५)
 लवर्भास्कर र्ू य

 Stone (Calculi ) seen in USG पर् उदरशल


ू सोडूि
इतर कोर्तेही अश्मरी े लक्षर् िसतािा “शल
ू ” हे तिदाि
करुि शल
ू वज्रघ्िी वटी ा वापर करावा.
 अश्मरी + अिा – सरू ि वटक, णिप्िल्यमणद िैल अनवु मसन
 अश्मरी + णिर:िल
ू – बृित्क्यमणद गि, वरुिमणद गि
 अश्मरी + िक्वमियगि वमि - लविभमतकर चि
ू ा
 अश्मरी + वमिरक्त - गो्रु मणद गुग्गुल, कममदध
ु म, कोणकलम् कषमय
 अश्मरी + वमिव्यमणध - वीरिवमाणद कषमय , कण्टकमरी घिृ
 अश्मरी + वक्ृ क णवकमर – एलमणद क्वमर्थ (िम.स.ं म.खं.)
 अश्मरी + प्रमेि – णिलमजीि रसमयन, णिलमजिु वटी, चंिप्रभमवटी
 अश्मरी + रक्तणित्त - लघिु ंचमल
ू णस् ्ीरिमक
अश्मरी - आत्यत्रयक अवस्था
• कनकसदुं र रस , चंिप्रभम, िख
ं वटी णलंबु समखर िमण्यम सि
• स्ने हन – उदर प्रदेिी ,कटी प्रदेिी,ऊवी प्रदेिी- तनेिन- दिमुळ िैल / धमतवंिर
िैल / णिळ िैल / खोबरेल िेल
• स्वेेन - नमडी तवेद/ गरम िमण्यमचम टमवेल णभजवनू त्क्यमच्यम घड्यम िोटमवर
ठे वमव्यमि
• नाभीपखरण- णिळ िैल / खोबरेल िेल
• ब स्ती - दिमुळ, धमतवंिर िेलमच्यम
• Accupressure - मेर्थी दमिे मधल्यम बोटमलम बमधं ल्यमस अिमरी िल ू िमन
• िीग्रु त्क्वक णस् कषमय भरिूर ममरेि घेिल्यमस िल
ू िमन
• तैल धारा- िोटमवर
अश्मरी साध्यासाध्यता
 स्वतःच्या मयाम ेा ओळ ा
 10 mm िे्म जमति Renal stone
 15 mm िे्म जमति urinary bladder and ureter मधील stone रमसदमयक
 अिमरी खमली सरकिमनम रक्तस्रमव
- गो्रु ,ििमवरी णस् घिृ
- चिं कलम रस
- यणष्टघन चघळमयलम
अपखनभमव त्रचत्रकत्सा-
 बरे च णदवस गो्रु मणद गुग्गुळ घेिे
 दिमुळ कषमय आणि णिप्िल्यमणद िेलमचे बतिी
 गोक्षुर – क्लेद वद्
ृ चध > मूत्र वद्
ृ चध > मूत्रल कार्य

 िुननमिा – शरीरस्ा व स्त्रोतसातूि क्लेद बाहे र काढूि


मत्र
ू ल कार्य

 साररिा – स्त्रोतस व शसरागत क्लेद बाहे र काढूि मूत्रल


कार्य

 िरुण – भेदि कार्य करुि मत्र


ू ल कार्य
Case -4 अम्प्लत्रपत्त, उेावतम जन्य
 रुग्ि वय-56.yrs
 c/o- उदरिल
ू ,कटीिल
ु (since 2 yrs )(S/H/O of kidney stone)
 Recurrent renal calculi (12yrs ago)
 अिचनमचम रमस (Hysterectomy िश्चमि)
 मरु दमि – यदमकदम
 चक्रमिोत्तर श्वमस
 िमदिल
ु – यदमकदम
 S/H/O- Hysterectomy: 2008 due to fibriod).
 कुलज इणििमस – D.M-वडील
HTN-वडील
हेतख
 कै री लोिचे
 टोतट, णबणतकट, खमरी
 णिकरि
 णिळे अतन
 वेगधमरि
सप्रं ािी
अम्यलणित्त रक्तणित्त + वेगधमरि

उदमविा

अश्मरी
त्रचत्रकत्सा
१)िृििच ं मळ
ु े लघिु चं मळ
ु क्वमर्थ × सकमळ - सर्धं यम * खडीसमखरेसि
प्र्ेि – चिं प्रभम गग्ु गळ
ु , णिलमदी मोदक, बिृ त्त्यमदीगि, गो्रु , यव्मर
२) लविभमतकर, णरणवक्रमरस , गोदिं ी, िजरलयिुद × अिमने * बिृ त्क्यमदी घृि
(सुरुवमिीलम बिृ त्क्यमदी कषमय िश्चमि घृि वमिरमवे)
३) लविणरियमणद चिू ा/ कोणकलम् ्मर / अिमममगा ्मर
४) कमरेलम व ओटीिोटमलम ल्िे-णिप्िल्यमदी वैल
५)नमभीिरु ि – 10 र्थेंब *श्रीणबल्विैल
आत्यत्रयक त्रचत्रकत्सा
1) ििृ िच
ं मळ ु , लघिु चं मळ
ु , कफणित्तजज्जवरमचम कमढम ×
सकमळ – सर्धं यम * णरकण्टकमदी तनेि * 4-4 च.
2) वरुिमदी गि, गो्रु , णरणवक्रमरस (१गो) ,गो्रु मदीगुग्गुळ, प्रवमळ,
सुविासुि, चंिप्रभम गुग्गुळ x णदवसमिून ४ वेळम × बिृ त्त्यमदी कषमय *
३ चमचे
३) धमतविं र िैल * ओटीिोटमलम लमविे
योगबणति –
अनुवमसन – णिप्िल्यमदी िैल (100ml) + दधु + सैंधव
णनरूि – मदनफलमदी कल्ि-(मदनफल, णबल्व, िििष्ु यम, यष्टी, वचम,
कुष्ठ, िण्ु ठी, िष्ु करमल
ु णचरक, देवदमरू िचं मळु कमढम, दधु ,
गोमरु , णनगंडु ीिैल, दिमळ ु , ििु िचं मळ
ु ,बलम , एरंडमळ
ू , जीवनीयगि
सि कषमय
बिृ त्क्यमणद गि
बिृ िीकण्टकमररकमकुटजफलिमठम मधक ु ं चेणि ।।
िमचनीयो बिृ त्क्यमणदगािाः णित्तमणनलमििाः
कफमरोचकहृिोगमरू कृच्ररुजमििाः

(स.ु स.ू 38 /31-32)


वरुणाेी गण
वरिसैयंकयग्ु मििमवरीदिनमोरटणबल्वणवषमणिकमाः।
णिबिृ िीणिकरञ्जजयमियं बिलिल्लवदभारुजमकरमाः ॥
वरिमणदाः कफमेदो मतदमणग्नत्क्वं णनयच््णि ।
अधोवमिं णिराःिलू ं गल्ु मं चमतिाः सणवति णधम् ॥
वम. स.ु १५/२१
Case 5 – ज्वर जन्य मूि त्रवकार
 वय- 14yrs
 C/O-
 -िष्ठृ िल
ु (३-५ मणिनमिमसनू )
 -जतममिमसनू बिमु रु िम
 -ितििवासंणधिल
ु वमरंवमर
Before
हेतख

दग्ु ध सेवन अणिप्रममिमि (बमलििमिमसनू )


H/O-िीििवु ाकज्जवर, July 2022
-ज्जवरमचमदसु ऱ्यम णदविी आ्ेिक- creatinine increase
H/O- गोवर
सप्रं ािी

ज्जवर
धमिुगि ज्जवर+ रक्तदष्टु ी
मेदधमिु दष्टु ी
ज्वराचा त्रवचार
 धमिूिमक लवकर िोिो

णस्ं िण्ु ठीबलमव्यमघ्रीगोकण्टकगडु :ै िय: ।


िोफमरू िकृिमिणवबतधज्जवरकमसणजि् । ।
(अ.ह्र.णच.१/११४)

 अमृिमिाव रस
 चिं िेखर रस
पनख रावतमक ज्वर
अर्थवमsणि िरीिमकं धमिष्ु वेव क्रममतमलम: ।
यमणति ज्जवरमकुवातितिे िर्थमsप्यिकुवािे ।।
दीनिमं श्वयर्थुं ग्लमणनं िमण्डुिमं नमतनकममिमम् ।
कण्डूरुत्क्कोठणिडकम: कुवातत्क्यणग्नं च िे मदृ ुम।् ।
(च.णच.३/३३६-३३७)
 िुनरमविाक ज्जवरममुळे वक्ृ क णवकृणि असल्यमस िुनरमविाक ज्जवरमच्यम क्वमर्थम
मर्धये वणिाि िव्यमने घिृ णस् करमवे.
णकरमिणिक्तकं णिक्तम मतु िं ििाटकोsमिृ म ।
घ्नणति िीिमणन चम्यमसमि् िनु रमविाक ज्जवरं ।।
(च.णच.३/३४३)
च ककत्सा

१)िनु रमविाकज्जवरमचे चिू ा + लघिु चं मळ ु , अनिं म, िटोल, सवु िा


× णस् ्ीरिमक× १ च एलमदय घिृ
प्र्ेि- णसिोिलमदी चिू ा, एलमदी चिु ा, गडु ु च्यमदी गि, दणु षणवषमरी अगद,
अश्वगंधम, ब्रमम्यिी, ममंसी
२)लघिु ंचमळ ु , गुडुणच, चंदन, ब्रमम्यिी, उणिर, वरम, सवु िा,
×णस् ्ीरिमक× १ च मिमणिक्तक घिृ
प्र्ेि- एलमदी चुिा, गुडुच्यमदी गि, दणु षणवषमरी अगद, वरम, दमलणचनी, िगर,
लवगं
After
Case - 6

 वय-७ वषा
 C/O-
 मरु दमि
 िीििवु ाकज्जवर वमरंवमर
 उदरिल
ु सिि (नमभीप्रदेिी िल
ु )
 5 मणिनमिवु ी ज्जवर (१०२°F)
 मलमवष्टंभ १ वेग/ २ णदवस
Birth History

 Birth History-
 1 मणिनमनिं र Fungal and Urine infection
 तिनिमन- २ वषा
 Mother History-
 आईलम epileptic attack
 On medication – levipril 500 mg
च ककत्सा

 णस्ं िण्ु ठीबलमव्यमघ्रीगोकण्टकगडु ैाः ियाः ।


िोफमरू िकृिमिणवबतधज्जवरकमसणजि् ।। ( वम.णच.१/११४)
* णस् ्ीरिमक* एलमद्य घिृ
2) िमप्यमणद, रसमयन चिू ा, समररवम, कण्टकमरी, बिृ त्क्यमणद गि, गडु ू च्यमणद गि,
णसिोिलमणद * व्यमने* एलमद्य घिृ
3 ) व्योषमणद णवरे चन, गंधक रसमयन * रमरौ* मध
प्रमेह सम्प्प्रात्रि
 वणतिममणश्रत्क्य कुरुिे प्रमेिमन् दणू षिाः कफाः ।
 दषू णयत्क्वम विाःु क्लेदतवेदमेदोरसमणमषम् ।।
 णित्तं रक्तमणि ्ीिे कफमदौ मरू संश्रयम् ।
 धमिनू ् वणतिमिु मनीय ित्क््येऽणि च ममरुिाः ।।
प्रमेह

ु दू न वटी
 मधस

 णिलमजिु रसमयन (असनमणद / िमलसरमणद गिमने


भमणवि णिलमजीि)

 श्रृििीि जल (चिुर्थमंि िेष)


धान्वंतर घतृ
दिमल ू ं वटी दतिी सरु मह्वं णदव् िनु नावम् ।।
मल ू ं तनगु का यो: िथ्यमं भक ू दम्यबमरुष्करम् ।
करञ्जौ वरुिमतमल ू ं णिप्िल्यम: िौष्करं च यंर ।।
िर्थृ ग् दििलं प्रतर्थमन् यवकोलकुलत्क्र्थि: ।
रींश्चमष्टगुणििे िोिे णविचेत्क्िमदवणिानम ।।
िेन णिणिप्िलीचव्यवचमणनचुलरोणिषै: ।
णरवणृ िडङ्गकणम्यिल्लभमगीणवश्वैश्च समधयेि् ।।
प्रतर्थं घिृ मज्जजयेिसवमातितमेिमन् णिणटकम णवषम् ।
िमण्डुणविणधगुल्ममिा:िोषिोफगरोदरम् ।।
श्वमसं कमसं वणमं वणृ ्ं प्लीिमनं वमििोणििम् ।
कुष्ठोतममदमवितममरं धमतविं रणमदं घिृ म् ।।
Case 7 – ज्वर, प्रमेह जन्य
 रुग्ि वय- 62 ys
 c/o–
 दौबाल्य,िमदिोर्थ , अण्कूट प्रदेिी िोर्थ
 अिं गाि ज्जवर प्रणचिी
 अगं मदा
 अल्िेडणय चेणष्टिे श्वमसं ----- 1 वषा
 णिक्तमतयिम
 बमणधया : [ आधमि किागि रक्त स्त्रमव बणधया]
 ितििमद िल दमि
 वमरंवमर मरू प्रविान
 H/ O- HTN - 15 वषमािमसून
 D M - 15 वषमािमसनू [Insulin 4-4-4)
िेिु
 ज्वर
 -ववा सिंबिंध [ Long term use of Anti Hypertensive
Anti Diabetic treatment]
 -कुलज इततहास – DM -- बठहर्
 HTN – बठहर् ]
सप्रं ात्रि
जीर्य अिंतवेगी ज्वर धातू र्ौबयल्र् पाण्डु शोा
-- वातरक्त
ज्वर रक्तवपत ववा , प्रमेह

CRF
त्रचत्रकत्सा
 १) गुडूची, कफणित्तज ज्जवर क्वमर्थमचे चूि,ा लघुिंचमूल, िुनरमविाक ज्जवर क्वमिमचे
चठू ी + सुविाणम् ्ीरिमक कटुकमद्य घिृ म सि
 ② जीवनीय गि, लघिु च ं मलू , िनु नावम, गोधरु + सवु िा णसर्धद ्ीरिमक –
िुनरमविाक ज्जवर घिृ
 ③ वल्लीिच ं मल
ू , बिृ त्क्यमणदगि, णकरमिणिक्तमणद चिू ,ा दषू ीणवषमरी अगद मधसु दू न,
व्योषमणद णवरे चन, नवजीवन
दिु मरी जेविमआधी खमने – नणृ संि लेि
रमरी जेविम आधी – एलमघररष्ट
Reports - 1/10/2022 Sr. Creatinine – 3.7 GFR-13
 -16/12/2022 Sr. Creatinine – 3.41 GFR-14
त्रकरातत्रतक्तात्रे चूणम
णकरमिणिक्तं क्रमक ु ं समतु िं प्रिौण्डरीकं कमलोत्क्िले च ।
णह्रबेरमलू मणन िटोलिरं दरु मलभम ििाटको मिृ मलम् ।
धनञ्जयोदम्यु बरवेिसत्क्वड्तयग्रोधिमलेयवमसकत्क्वक् ।।
िगु मलिमवेिसिण्डुलीयं ससमररवं मोचरसाः समङ्गम ।
िर्थृ क् िर्थृ क् चतदनयोणजिमणन िेनैव कल्िेन णििमणन िर ।।
(च. णच ४ / ७४-७६)
कटखकाेय घतृ
कटुकमरोणििी मतु िं िररिे वत्क्सकमि् िलम् ।
िटोलं चतदनं मवू मा रमयममिम दरु मलभम ॥४७॥
कृष्िम ििाटको णनम्यबो भणू नम्यबो देवदमरु च ।
िैाः कमणषका घिृ प्रतर्थाः णस्ाः ्ीरचिगु ाुिाः ।॥४८॥
रक्तणित्तं ज्जवरं दमिं श्वययूं सभगतदरम् ।
अिमातयसग्ृ दरं चैव िणति णवतफोटकमतं िर्थम ॥४९॥ च.णच.१६
ेूषीत्रवष
ज़्वरे दमिे च णिक्कमयमममनमिे िक्र ु स् ं ये ।
िोफे sणिसमरे मच्ू ्मायमं ह्रिोगे जठरे sणि च ।।
उतममदे वेिर्थौ चैन ये चमतये तयरुु ििवम: ।
यर्थमतवं िेषु कुवीि णवषघ्नैरौषधै: णक्रयमम् ।।

(स.ु क.३/५३-५४)
फलश्रतख ी मध्ये तीनही ममम असणारे कल्प
कल्प नाम Reference त्रमर हृेय ब त्रस्त
अगतत्क्यिरीिकी वम. णच 3 ििलीिणलिं हृिोग मेि
वणसष्ठिरीिकी वम. णच 3 ििलीिणलिं हृिोग मेि
िंचणिक्त घिृ गग्ु गळ
ु वम. णच. 22 जरुर्धवा सवा गद, मद, हृिोग मेि
िीनस
त्र्यषू िमद्य घिृ च.णच18 कमस णिर िल ू ह्रत्क्िल
ू अणनलमष्ठीलम
व्योषमद्य सक्तू च.स.ू 23 तमृणिबणु ्श्च वधािे हृिोग प्रमेि, मरू कृच्र
दग्ु ध लमभ सु स.ु 45/49 मद, मच्ु ्मा, उतममद हृिरोग बणतिदोष
मधु वगा स.ु स.ु 45/132 च्ष्ु यं हृदयं मेि
मदय वगा स.ु स.ु 45/170 इणतियबोधन हृदय बणतिणविोधन
िका रमसीधु स.ु स.ु 45/183 इणतियबोधन हृदय बणतििोधनकर
कल्प नाम Reference त्रमर हृेय ब त्रस्त
सरु मसव स.ु स.ु 45/187 मख
ु णप्रय, णतर्थरमद हृदय मरू ल
गम्यभमरीफल स.ु सु ४६/१८४ के श्य, मेर्धय हृदय मरू णवबतधिन
बमल कुष्ममण्ड स.ु स.ु ४६/२१३ चेिोणवकमर हृदय बणतििोधन
रमतनमणद आतर्थमिन स.ु णच. 38/10 णिरोग्रि,उतममद, ििग्रि मरू कृच््, बणतिग्रि
बणति ,अष्ठीलम
च्यवनप्रमि च.णच1/1/70-74 मे धमं तमणृ ि हृिोग मरू तर्थमन
दोषमंश्चमप्यिकषाणि
लोणिििमणल स.ु स.ु 46/6 च्ष्ु य हृदय मुरल
िररिकी गिु च.णच.1/1/32 णिरोरोग, हृिोग प्रमेि
िट्यमणद-चिू ा च.णच.5/89 णिरोरुजम् हृिोग, हृदि् ूलं बणतििूलं

अमृिप्रमिघिृ च.णच.11/41 मूच््मा हृद्मयमििम् मूरममयमििम्

िम्मदी णनरूि बणति च.णस.3/55 उत्तम देि (णिर)-दमि हृदय कृच्रमरू े

You might also like