Download as pdf or txt
Download as pdf or txt
You are on page 1of 29

आें किरात सुनवे नमः

वीरश्री रं गभूमिः करतलविलसत् चापबाणैः कलापे


युद्धात् सत्भूषितांगो रणविजयकरः गाैरकाैसेयवासः
भक्तानामिष्टदायी जलधरपटलश्यामल श्मश्रुशालि
पायात्सः पार्व्वतीशः प्रियतनयवपुः शक्तिमान् यः शिवाेवः.

किरातसूनु सहस्रनामः

आें किराताय नमः


आें किरात पुत्राय नमः
आें महातेजसे नमः
आें अत्भुताेत्भवायनमः
आें अत्भुतचरित्राय नमः
आें ईशपुत्राय नमः
आें वनवासाय नमः
आें वनप्रियाय नमः
आें वनमालाविभूषिताय नमः
आें रणप्रियाय नमः
आें बलिष्ठाय नमः
आें वीराय नमः
आें अत्भुतविक्रमाय नमः
आें अत्भुत पराक्रमाय नमः
आें अतिभयङकराय नमः
आें भयङकरवेषाड्याय नमः
आें भयङकराट्टहासाय नमः
आें भक्तप्रियाय नमः
आें भक्तजनानन्दाय नमः
आें ईशाय नमः
आें प्रतिभटविद्धंसकाय नमः
आें युद्धप्रियाय नमः
आें परबलतुरं गमर्द्दनाय नमः
आें शत्रुध्वंसाय नमः
आें शत्रुध्वंसतत्पराय नमः
आें शत्रुध्वंसमहाेन्मत्ताय नमः
आें तालप्रियाय नमः
आें तालपूज्याय नमः
आें धनाधान्यवर्द्धनाय नमः 29
आें सेनापतयेनमः
आें असंख्यायुधधराय नमः
आें अलंघ्यभुजपराक्रमाय नमः
आें अलंघ्याय नमः
आें जयाय नमः
आें विजयाय नमः
आें अखिलभयविनाशनाय नमः
आें भूतप्रेतपिशाचादिखण्डनाय नमः
आें वायुवेगाय नमः
आें वायुसञाराय नमः
आें अश्ववाहनाय नमः
आें अश्ववेगाय नमः
आें सिंहव्याघ्रादिवाहनाय नमः
आें नीलांबराय नमः
आें नीलांबरप्रियाय नमः
आें नीलगात्राय नमः
आें नीराजनप्रियाय नमः
आें पराय नमः
आें देवाय नमः
आें महात्मने नमः
आें माेहनाय नमः
आें निर्म्मलाय नमः
आें नित्याय नमः
आें निराकाराय नमः
आें निराकु लाय नमः
आें निर्ग्गुणाय नमः
आें निष्कलाय नमः
आें शान्ताय नमः
आें निष्कामाय नमः
आें निरुपद्रवाय नमः
आें निरूपाय नमः
आें नित्यमुक्ताय नमः
आें निव्विॆकाराय नमः
आें निराश्रयाय नमः
आें निरहङकारिणे नमः
आें अनघाय नमः 65
आें विशालाय नमः
आें सालहस्ताय नमः
आें शर्वाय नमः
आें परमात्मने नमः
आें शिवाय नमः
आें भर्ग्गाय नमः
आें कलियुगवरदाय नमः
आें कलिकन्मषनाशनाय नमः
आें कामक्राेधातिषड्वर्ग्गनाशनाय नमः
आें गुणातीताय नमः
आें पार्व्वतीपुत्राय नमः
आें के वलाय नमः
आें बुधात्मने नमः
आें बुधाय नमः
आें साेमचूडाय नमः
आें कालाय नमः
आें अमिततेजसे नमः
आें भीमाय नमः
आें भीमपराक्रमाय नमः
आें अचिन्त्याय नमः
आें अव्याताय नमः
आें अक्षुब्धाय नमः
आें अद्वैताय नमः
आें आदित्याय नमः
आें अशाेकाय नमः
आें अशाेच्याय नमः
आें अन्नदानप्रभवे नमः
आें अबलाश्राय नमः
आें अनलप्रभवे नमः
आें अचिन्द्यरूपाय नमः
आें अनन्तवर्ण्णाय नमः
आें अमाेघशस्त्राय नमः
आें अनेकरूपाय नमः
आें अवनीपतये नमः
आें अमरपूज्याय नमः
आें अमरार्च्चिताय नमः 101
आें अष्टादशभुजाय नमः
आें अपारमाहात्म्याय नमः
आें अचिन्त्यरूपाय नमः
आें अष्टसिद्धिप्रदाय नमः
आें अपराजिताय नमः
आें आनन्दाय नमः
आें आनन्दवर्द्धनाय नमः
आें आदित्यमण्डलवासाय नमः
आें इन्द्राय नमः
आें इन्द्रार्च्चिताय नमः
आें इन्दुचूडाय नमः
आें ईश्वराय नमः
आें ईशसुताय नमः
आें ईशमाेहनाय नमः
आें उल्लासाय नमः
आें उत्तमाय नमः
आें उन्नताय नमः
आें उग्रवदनाय नमः
आें उग्रगात्राय नमः
आें उग्रदंष्ट्राय नमः
आें उग्रनयनाय नमः
आें उन्मत्ताय नमः
आें ऊर्ध्वस्थानवासाय नमः
आें ऊर्ध्वगताय नमः
आें ऋग्वेदाय नमः
आें ऋषिवन्दिताय नमः
आें ऐकाक्षराय नमः
आें ऐकान्दपूजिताय नमः
आें एँबीजाय नमः
आें आैषधे नमः
आें आैषधसन्पन्नाय नमः
आें अंबरसञाराय नमः
आें अंबरवासाय नमः
आें अंबरवासप्रियाय नमः
आें दृश्याय नमः
आें अदृश्याय नमः 137
आें वाञ्ञ्छितार्थप्रदाय नमः
आें पूर्ण्णाय नमः
आें विप्राय नमः
आें विप्रप्रियाय नमः
आें विप्रपूज्याय नमः
आें पायसान्नप्रियाय नमः
आें पाशुपतास्त्रधराय नमः
आें शत्रुच्छेदनतत्पराय नमः
आें अधर्म्मनाशनोन्मुखाय नमः
आें धर्म्मतत्पराय नमः
आें सत्यधर्म्मरक्षकाय नमः
आें सनातनाय नमः
आें सनातनमतस्थापकाय नमः
आें सैम्याय नमः
आें कलाय नमः
आें कमलाय नमः
आें कपिलाय नमः
आें करालवदनाय नमः
आें कटाक्षाय नमः
आें कामाय नमः
आें कालाय नमः
आें कालशासनाय नमः
आें कार्त्तिके याय नमः
आें कालजिह्वाय नमः
आें कामपीटिताय नमः
आें काननवासाय नमः
आें कु माराय नमः
आें कु ण्डलोज्वलमस्तकाय नमः
आें खट्वांगधराय नमः
आें ख्याताय नमः
आें खेटकायुधधराय नमः
आें गजारूढाय नमः
आें गानप्रियाय नमः
आें गिरीशप्राणाय नमः
आें गीतनृत्यतत्पराय नमः
आें शुद्धाय नमः 173
आें गृहस्थाश्रमप्रियाय नमः
आें गृहवासाय नमः
आें गृहरक्षकाय नमः
आें गोरक्षकाय नमः
आें गाैरवस्वभावाय नमः
आें गंभीर्याय नमः
आें घाेररूपाय नमः
आें घाेरलोचनाय नमः
आें घ्राणाय नमः
आें चन्द्रार्थांगमस्तकाय नमः
आें चतुर्भुजाय नमः
आें चन्द्रहासाय नमः
आें चिन्मयाय नमः
आें चित्रसिंहासनाय नमः
आें छत्रधराय नमः
आें जयन्ताय नमः
आें जगत्भर्त्रे नमः
आें जन्महीनाय नमः
आें जगत्क्षेमतत्पराय नमः
आें जन्ममृत्युजरातीताय नमः
आें जाेत्स्यशास्त्रनिर्म्मलाय नमः
आें ज्याेतिन्मयाय नमः
आें जंगमाय नमः
आें ज्वरघ्नाय नमः
आें ज्वालाय नमः
आें ज्वलनाय नमः
आें तत्न्राय नमः
आें तत्वज्ञाय नमः
आें तप्तकाङ्चनभूषिताय नमः
आें तापसपूज्याय नमः
आें तुर्याय नमः
आें तेजोरूपाय नमः
आें त्रिगुणाय नमः
आें तत्वाय नमः
आें त्रिनयनाय नमः
आें त्रिकालज्ञाय नमः 209
आें त्रिपुरसुन्दराय नमः
आें त्रिपुरवासाय नमः
आें त्रिशूलधराय नमः
आें त्रैलोक्यरक्षकाय नमः
आें त्रैलोक्यसेनाधिपतये नमः
आें त्र्यंबकाय नमः
आें त्र्यंबकप्रियाय नमः
आें धान्दाय नमः
आें दक्षिणाय नमः
आें दशभुजाय नमः
आें पुत्राय नमः
आें दामोदरप्रियाय नमः
आें दारिद्र्यभेदकाय नमः
आें दिव्याय नमः
आें दिव्यांगाय नमः
आें दिव्यनेत्राय नमः
आें दिव्यपादाय नमः
आें दिव्यहाराय नमः
आें दिव्यपुरुषाय नमः
आें दिव्यालङकरणाय नमः
आें दिव्यमाल्यधराय नमः
आें दिव्यके शविल्गनाय नमः
आें दिव्यस्थाननिवासाय नमः
आें दिव्यगन्धानुलेपनाय नमः
आें दिव्यवस्त्रधराय नमः
आें दिव्यशस्त्रास्त्रधराय नमः
आें दिव्यरहस्यप्रकाशाय नमः
आें दिव्यपुष्पोपशोभिताय नमः
आें दीप्ताय नमः
आें दीक्षाय नमः
आें दीननाथाय नमः
आें दुःखहन्त्रे नमः
आें दुर्ग्गतिहराय नमः
आें दुष्टविनाशनाय नमः
आें दुष्टनाशनोत्मवाय नमः
आें दुष्टभूतहन्त्रे नमः 245
आें देवाय नमः
आें महादेवाय नमः
आें महादेवसूनवे नमः
आें देवरक्षणाय नमः
आें देवेन्द्रपूजिताय नमः
आें देवेन्द्रवन्दिताय नमः
आें दैत्यनाशनाय नमः
आें द्वादशार्क्क प्रकाशाय नमः
आें द्वैतरहिताय नमः
आें धन्याय नमः
आें धर्म्मिणे नमः
आें धर्म्मिष्ठाय नमः
आें धनदायकाय नमः
आें धनुर्द्धराय नमः
आें धनुर्व्वेदविद्गद्धाय नमः
आें धूम्राक्षाय नमः
आें धुरन्धराय नमः
आें धीराय नमः
आें ध्रुवाय नमः
आें नन्दनाय नमः
आें नागालाय नमः
आें नवरत्नाढ्याय नमः
आें नदीरूपाय नमः
आें नागाय नमः
आें नारायणाय नमः
आें नारसिंहाय नमः
आें नागेन्द्रभूषणाय नमः
आें नादबिन्दुकलातीताय नमः
आें नित्याय नमः
आें निरन्जनाय नमः
आें निर्द्दयाय नमः
आें निरातङकाय नमः
आें निर्ग्गुणाय नमः
आें निष्कामाय नमः
आें नित्यानन्दाय नमः
आें निर्ज्जनस्थानाय नमः 281
आें निर्बीजाय नमः
आें निराकाराय नमः
आें निन्द्राशक्ताय नमः
आें निरुपमाय नमः
आें निरवद्याय नमः
आें निरुपद्रवाय नमः
आें निर्म्मलात्मकाय नमः
आें निष्कारणाय नमः
आें नित्याय नमः
आें नित्यानन्दाय नमः
आें निष्कलब्रह्मरूपिणे नमः
आें नीलाय नमः
आें नीलग्रीवाय नमः
आें नीलकण्ठमनाेहराय नमः
आें नैमिशारण्यवासाय नमः
आें पराय नमः
आें परमाय नमः
आें पत्माक्षाय नमः
आें पत्मनयनाय नमः
आें पत्मनाभप्रियाय नमः
आें पवित्र्यंगाय नमः
आें परिश्रान्ताय नमः
आें पत्मप्रियाय नमः
आें पञ्जवर्णाय नमः
आें परात्पराय नमः
आें पाशहस्ताय नमः
आें परमन्त्रभेदकाय नमः
आें पिञ्छोपचारप्रियाय नमः
आें पञ्जयज्ञसन्तुष्टाय नमः
आें परिशुद्धाय नमः
आें परामृताय नमः
आें पर्व्वतवासाय नमः
आें पञ्जपातकविनाशनाय नमः
आें पञ्जके शविनिर्मुक्ताय नमः
आें पशुपाशविमोचकाय नमः
आें पातालगमनाय नमः 317
आें पारिजातमनप्रियाय नमः
आें पाशाङकु शधराय नमः
आें पिंगलाय नमः
आें पाशविमोचकाय नमः
आें पुण्यशीलाय नमः
आें पुण्यभद्राय नमः
आें पुष्पगन्धिने नमः
आें पुन्नागवनमद्ध्यस्थाय नमः
आें पुण्यतीर्त्थनिषेविताय नमः
आें पूषाय नमः
आें पूजनीयाय नमः
आें पूर्ण्णाय नमः
आें पूर्ण्णब्रह्मरूपिणे नमः
आें प्रभाय नमः
आें प्रसन्नाय नमः
आें प्रतिष्ठाय नमः
आें प्रवालगाैरिताय नमः
आें फलदाय नमः
आें फणीन्द्रभूषाय नमः
आें फणिभूषणसूनवे नमः
आें बकलाय नमः
आें बडवाय नमः
आें बहुदकाय नमः
आें बद्धचर्म्मांबरधराय नमः
आें बलिप्रियाय नमः
आें बन्धुप्रियाय नमः
आें बन्धर्याश्रमवासाय नमः
आें बद्धपत्मासनासीनाय नमः
आें बालाय नमः
आें बीजरूपाय नमः
आें ब्राह्मणप्रियाय नमः
आें ब्राह्मणपूज्याय नमः
आें बृन्दाय नमः
आें भावनाय नमः
आें भजनीयाय नमः
आें भद्राय नमः 353
आें भद्रपूज्याय नमः
आें भवस्थाय नमः
आें भर्ग्गात्मिकाय नमः
आें भक्तबन्धविमोचकाय नमः
आें भक्तिमुक्तिप्रदाय नमः
आें भक्तसन्तापनाशनाय नमः
आें भक्तरक्षणाय नमः
आें भक्तवरदाय नमः
आें भक्तरक्षणतत्पराय नमः
आें भीमाय नमः
आें भीमलोचनाय नमः
आें भिषणाय नमः
आें भुजंगाय नमः
आें भुजंगवलयाय नमः
आें भूतिदायकाय नमः
आें भूतनाथाय नमः
आें भूतहन्त्रे नमः
आें भूतिमत्ताय नमः
आें भूतान्तरस्थाय नमः
आें भूसुरार्च्चिताय नमः
आें भूतनाथ पूज्याय नमः
आें महावीराय नमः
आें महामाराय नमः
आें महार्घ्याय नमः
आें महावृताय नमः
आें महालक्ष्याय नमः
आें महाबलाय नमः
आें मातृप्रीतिवर्द्धनाय नमः
आें महाराज्यपालनाय नमः
आें महादेवाय नमः
आें महाशास्त्राय नमः
आें यन्त्रात्मिकाय नमः
आें महोग्राय नमः
आें महोत्कटाय नमः
आें महावद्याय नमः
आें महेश्वराय नमः 389
आें महाविक्रमाय नमः
आें महैश्वर्याय नमः
आें महाभागाय नमः
आें महामते नमः
आें महाकु माराय नमः
आें मधुप्रियाय नमः
आें मधुजिह्वाय नमः
आें महापुरुषाय नमः
आें महाविभवाय नमः
आें महायोगेश्वराय नमः
आें महाभुजबलविक्रमाय नमः
आें महाचिन्तनाशनाय नमः
आें महात्मने नमः
आें महामते नमः
आें महत्पादाय नमः
आें महाजघाय नमः
आें महाभुजाय नमः
आें महत्गलाय नमः
आें महोदराय नमः
आें महत्करालाय नमः
आें महाहाराय नमः
आें महानेत्राय नमः
आें मनोहरनासिकाय नमः
आें मनोहरदन्ताय नमः
आें मनोहरकु न्तलाय नमः
आें मनोहरकु ण्डलधराय नमः
आें मनोहरवाहनाय नमः
आें मनोहरकु माराय नमः
आें मनोहरयुद्धविशारदाय नमः
आें मनोहरगमनाय नमः
आें मनोहरसञ्जाराय नमः
आें मनोहरवत्कलधराय नमः
आें मनोहरवेषाय नमः
आें मनोहरालंकृ ताय नमः
आें मनोहरभरणालंकृ तशरीराय नमः
आें महात्म्यशालिने नमः 425
आें माहात्म्यबुद्ध्यात्मने नमः
आें मनोहराय नमः
आें मोहनाय नमः
आें मोहनकु माराय नमः
आें मोहनवेषाढ्याय नमः
आें मनोन्मणे नमः
आें मलयाचलनिवासिने नमः
आें महेश्वरप्राणाय नमः
आें महेश्वरविलासाय नमः
आें महेश्वरतपःसिद्धये नमः
आें महेश्वरमनप्रियाय नमः
आें महेश्वरप्राणनाथाय नमः
आें महेश्वरमोहनाय नमः
आें महेश्वरब्रह्मविद्याय नमः
आें महेश्वरगृहेश्वराय नमः
आें महानृत्ताय नमः
आें महेश्वराल्हादास्पदाय नमः
आें महेश्वराय नमः
आें महेश्वरकामेशाय नमः
आें मदननाशनाय नमः
आें मदनाय नमः
आें मत्तवारणवाहनाय नमः
आें मन्जुभाषणाय नमः
आें मणिपूरकवासाय नमः
आें मन्तारकु सुमार्च्चिताय नमः
आें मुसलायुधाय नमः
आें मुनिमानससन्तुष्टाय नमः
आें मुनिप्रियाय नमः
आें मुनिपूज्याय नमः
आें मन्दहासाय नमः
आें मूलाधारवासाय नमः
आें मृगाक्षाय नमः
आें मृत्युञ्जयाय नमः
आें मृत्युञ्जयहृदयवासाय नमः
आें मृत्युदाराकु लार्क्काय नमः
आें मर्त्त्याय नमः 461
आें माधवाय नमः
आें मोहमोक्षवरदाय नमः
आें यमाय नमः
आें यमपूज्याय नमः
आें यज्ञरूपाय नमः
आें यक्षराजप्रियाय नमः
आें यदुवंशसमुद्भवाय नमः
आें यामिने नमः
आें यातुधानभयङ्कराय नमः
आें युगात्मिकाय नमः
आें योग्याय नमः
आें योगिने नमः
आें योगस्थाय नमः
आें योगनिष्ठाय नमः
आें योगलभ्याय नमः
आें योगिवन्द्याय नमः
आें योगयुक्ताय नमः
आें योगचिन्त्याय नमः
आें योगशास्त्रप्रकाशाय नमः
आें योगशास्त्रतत्पराय नमः
आें योगपीठस्थाय नमः
आें योगस्वरूपाय नमः
आें रामाय नमः
आें रम्याय नमः
आें रथस्थाय नमः
आें रक्तांगाय नमः
आें रणप्रियाय नमः
आें रक्तनेत्राय नमः
आें रक्तमत्ताय नमः
आें रक्तजिह्वाय नमः
आें रक्तभक्ष्याय नमः
आें रक्तांबराय नमः
आें रक्तप्रियाय नमः
आें रत्नमालाविभूषणाय नमः
आें रक्तबलिप्रियाय नमः
आें रक्तचन्दनचर्च्चिताय नमः 497
आें रक्तमाल्यानुलेपनाय नमः
आें रक्तबीजनिहन्त्रे नमः
आें रत्नसिंहासनस्थाय नमः
आें रणवीराय नमः
आें रजदाद्रिनिवासाय नमः
आें रणनृत्यपराय नमः
आें राज्यभरणाय नमः
आें राधिकाय नमः
आें राजीवलोचनाय नमः
आें राजराजेश्वराय नमः
आें राजितोज्ज्वलभूतलाय नमः
आें राजहंससमारूढाय नमः
आें रावणारिसंपूज्याय नमः
आें रामचन्द्रस्वरूपाय नमः
आें रामप्रियाय नमः
आें रामनामजपप्रीताय नमः
आें रणोत्सुकाय नमः
आें रणोत्भवतत्पराय नमः
आें रणविजयाय नमः
आें रणविशारदाय नमः
आें रणालंकृ तवेषाय नमः
आें रमापूज्याय नमः
आें रणतत्पराय नमः
आें रणविदग्द्धप्रसिद्धाय नमः
आें रत्नवैडूर्याभरणशोभनशरीराय नमः
आें रत्नभूषणसन्तुष्टाय नमः
आें रत्नकिङ्किणिकारम्यरशादिभूषिताय नमः
आें रोगनाशाय नमः
आें रोगोत्भवाय नमः
आें राैद्राय नमः
आें राैद्रवरजाय नमः
आें राैद्रदंष्ट्राय नमः
आें राैद्राट्टहासाय नमः
आें राैद्रजिह्वाय नमः
आें राैद्रनासिकाय नमः
आें राैद्रनेत्राय नमः 533
आें रक्तनेत्राय नमः
आें राैद्रकिरीटाय नमः
आें राैद्रभुजचक्राय नमः
आें राैद्रभुजाय नमः
आें राैद्रशरीराय नमः
आें राैद्रपादाय नमः
आें रक्षणाय नमः
आें रक्षतत्पराय नमः
आें रक्षसविनिशाय नमः
आें ललितकलेबराय नमः
आें लयस्वरूपाय नमः
आें लोलाय नमः
आें लोकधारिणे नमः
आें लोकविश्रुताय नमः
आें लोकपूज्याय नमः
आें लोकवन्द्याय नमः
आें लोकरक्षिताय नमः
आें लोकरक्षातत्पराय नमः
आें लोकरक्षणाेद्भवाय नमः
आें लोकै कसुन्दराय नमः
आें लोकै कभुजविक्रमाय नमः
आें लोकै कपराक्रमाय नमः
आें लोकसेनापतये नमः
आें लोकायुघाय नमः
आें लोकै कयुद्धविशारदाय नमः
आें लोकयुद्धकारणाय नमः
आें लोकभक्तरक्षकाय नमः
आें लोकार्त्तिनाशनाय नमः
आें वर्षाय नमः
आें वरदाय नमः
आें वल्लभाय नमः
आें वरदानतत्पराय नमः
आें वरवर्णाय नमः
आें वज्ज्रयुधाय नमः
आें वन्दिताय नमः
आें वसुन्धराय नमः 569
आें वनमालाविभूषणाय नमः
आें वरदाय नमः
आें वासवाय नमः
आें वाग्देवाय नमः
आें वायुमण्टलमद्ध्यस्थाय नमः
आें वासप्रियाय नमः
आें वासवपूजिताय नमः
आें वात्मीकिपूज्याय नमः
आें वात्मीकिकु लजननाय नमः
आें विजयाय नमः
आें विदुषे नमः
आें विद्वत्श्रेष्ठाय नमः
आें विप्राय नमः
आें विप्रवेषाय नमः
आें विप्रपूज्याय नमः
आें विप्रसन्तुष्टाय नमः
आें वर्ण्णाश्रमविधायकाय नमः
आें विचित्राय नमः
आें विचित्रावताराय नमः
आें विद्याधराय नमः
आें विविधास्त्रधराय नमः
आें विचक्षणाय नमः
आें विश्वेश्वराय नमः
आें विश्वैकसाक्षिणे नमः
आें विष्णुरूपिणे नमः
आें विलासाय नमः
आें विलक्षणाय नमः
आें विद्युत्प्रकाशाय नमः
आें विश्वंबराय नमः
आें विश्वकर्त्रे नमः
आें विश्वहन्त्रे नमः
आें विश्वसाक्षिणे नमः
आें विश्वभ्रमणकारणाय नमः
आें विश्वभारनाशनाय नमः
आें विश्वपापनाशनाय नमः
आें विश्वंभराय नमः 605
आें विशालास्याय नमः
आें विरूपाक्षाय नमः
आें विभूतिदायकाय नमः
आें विश्ववन्दिताय नमः
आें विश्वनिलयाय नमः
आें विश्वविनाशकाय नमः
आें विज्ञानतत्पराय नमः
आें विशवपालनाय नमः
आें विश्वमोहनाय नमः
आें विश्वप्राणाय नमः
आें विश्वपालनतत्पराय नमः
आें विन्ध्यापर्व्वतवासिने नमः
आें वीतिहोत्राय नमः
आें वृत्तलोचनाय नमः
आें वेदशास्त्राय नमः
आें वेदविदे नमः
आें वेदशास्त्रतत्पराय नमः
आें वेविद्याय नमः
आें वेदाढ्याय नमः
आें वेदनादसन्तुष्टाय नमः
आें वेदनादस्थलगताय नमः
आें वैद्याय नमः
आें वेणुसंभूताय नमः
आें वेणुनादप्रियाय नमः
आें वेदान्तव्यवहारिणे नमः
आें वेदान्तवेद्याय नमः
आें वामदेवप्रियकु माराय नमः
आें वैराग्याय नमः
आें वैराग्यस्वभावाय नमः
आें वामदेवनटनतत्पराय नमः
आें आें व्यक्ताय नमः
आें व्यासाय नमः
आें व्यासप्रियाय नमः
आें व्योमसंस्थाय नमः
आें व्योममूर्त्तये नमः
आें व्योमाय नमः 641
आें शक्ताय नमः
आें शरणाय नमः
आें शरणागतवत्सलाय नमः
आें शत्रुग्नाय नमः
आें शबरेश्वराय नमः
आें शरभाय नमः
आें शब्दयोगाय नमः
आें शत्रुतापाय नमः
आें शत्रुघ्नाय नमः
आें शत्रुछेतनतत्पराय नमः
आें शत्रुनाशनोत्भवाय नमः
आें शत्रुप्रमर्द्दनाय नमः
आें शत्रुसंहाराय नमः
आें शत्रुमूलछेदनाय नमः
आें शत्रुकु लान्तकाय नमः
आें शत्रुविद्रविने नमः
आें शक्तिधराय नमः
आें शत्रुकरछेदनाय नमः
आें शत्रुरक्तप्रियाय नमः
आें शत्रुवधतोषिताय नमः
आें शत्रुशिरछेदनतत्पराय नमः
आें शत्रुध्वंसाय नमः
आें शत्रुवधतोषिताय नमः
आें शत्रुयुद्धविशारदाय नमः
आें शत्रुनाशनसन्तुष्टाय नमः
आें शब्दब्रह्मस्वरूपाय नमः
आें शत्रुसंहाराय नमः
आें शरणागततत्पराय नमः
आें शत्रुपक्षभयङ्कराय नमः
आें शत्रुभटस्तंभनाय नमः
आें शङ्करात्मजाय नमः
आें शास्त्राय नमः
आें शान्ताय नमः
आें शाश्वताय नमः
आें शान्तस्वभावाय नमः
आें शान्तकु माराय नमः 677
आें नाकं भराय नमः
आें शापमृत्युविनाशाय नमः
आें शिवपुत्राय नमः
आें शिवकार्यधुरन्धराय नमः
आें शिवज्ञानिने नमः
आें शैवधर्म्मसुरक्षकाय नमः
आें शंखधारिणे नमः
आें शंखनादप्रियाय नमः
आें शिवानन्दाय नमः
आें शैशमतस्थापकाय नमः
आें शिवमोहनाय नमः
आें शिवानन्दकारणाय नमः
आें शिवभक्तप्रियाय नमः
आें शिवभक्तप्रियाय नमः
आें शुद्धाय नमः
आें शुभ्राय नमः
आें शुभेक्षणाय नमः
आें शुद्धवस्त्रधराय नमः
आें शुद्धस्थलवासाय नमः
आें शुद्धाचाराय नमः
आें शुद्धाचारसन्तुष्टाय नमः
आें शूलायुधधराय नमः
आें श्रीविद्याय नमः
आें श्रीमते नमः
आें शंभुप्रियकु माराय नमः
आें श्रीकण्ठमनोहराय नमः
आें श्रीकण्ठहृदयवासाय नमः
आें श्रीकण्ठतनयाय नमः
आें श्रुताय नमः
आें शैलवासाय नमः
आें शोणाय नमः
आें शोभनाय नमः
आें शोकरहिताय नमः
आें शोकक्षयकराय नमः
आें शासनाय नमः
आें शंखिने नमः 713
आें शंखचक्रधारिणे नमः
आें शंभुहृदयाय नमः
आें शंभुप्राणात्मकाय नमः
आें षट्चक्रसंस्थाय नमः
आें षट्कालाय नमः
आें षण्मुखसोदराय नमः
आें षोडशाय नमः
आें षोडशकलाय नमः
आें षोडशभुजाय नमः
आें सदयाय नमः
आें सरसाय नमः
आें सद्गुणाय नमः
आें सनातनाय नमः
आें सर्व्वज्ञाय नमः
आें सदानन्दाय नमः
आें सच्चिदानन्दाय नमः
आें समाचाराय नमः
आें सर्व्ववासाय नमः
आें सत्यपालाय नमः
आें सत्याय नमः
आें सत्यसन्धाय नमः
आें सर्व्वोर्त्तुंगाय नमः
आें सत्यप्रियाय नमः
आें संगहीनाय नमः
आें सकलेष्टदायकाय नमः
आें सकलास्पदाय नमः
आें सर्व्वजनपूज्याय नमः
आें सर्व्वजनवन्दिताय नमः
आें सहस्रनेत्राय नमः
आें सन्ध्यास्वरूपाय नमः
आें समुद्रतरणाय नमः
आें सर्व्वसन्पत्प्रदायत्रे नमः
आें सर्व्वांगसुन्दराय नमः
आें सर्व्वैश्वर्यप्रदायकाय नमः
आें सर्व्वमंगलकारणाय नमः
आें सर्व्वविधायकाय नमः 749
आें सर्व्वकर्म्मनियन्त्रे नमः
आें सर्व्वशक्तिविधायकाय नमः
आें सर्व्वचिन्त्यप्रभवे नमः
आें सर्व्वसिद्धिप्रदायकाय नमः
आें सर्व्वदुष्टग्रहविनाशिने नमः
आें सर्व्वशक्तिधराय नमः
आें साैभाग्यशालिने नमः
आें सर्व्वधर्म्मस्थापनाय नमः
आें सर्व्वभूतविनाशिने नमः
आें सर्व्वविद्याविशारदाय नमः
आें समाधिपण्डिताय नमः
आें समाधिज्ञाय नमः
आें सप्तार्षिसंपूज्यपादाब्जाय नमः
आें सदसद्रूपाय नमः
आें सर्व्वगुणार्हाय नमः
आें सर्व्वार्थसाधकाय नमः
आें सम्प्तरूपाय नमः
आें सर्व्वप्रपञ्चनिर्म्मात्रे नमः
आें सर्व्वमंगलाय नमः
आें सर्व्वान्तरस्थाय नमः
आें सर्व्वात्मस्वरूपाय नमः
आें सर्व्वद्यैत्यमर्द्दनाय नमः
आें सर्व्वाभीष्टप्रदायकाय नमः
आें सर्व्वयज्ञफलाधिकाय नमः
आें सर्व्वजगत्चैतन्यरूपिणे नमः
आें सर्व्वदुःखहारिणे नमः
आें सर्व्वदारिद्र्यशमनाय नमः
आें सहस्रार्क्क प्रकाशाय नमः
आें सहस्रभुजराजिताय नमः
आें साधकाय नमः
आें समाधिनिष्ठाय नमः
आें संसारार्ण्णवतारणाय नमः
आें सान्द्रकरुणाय नमः
आें साक्षात्जगत्प्रभवे नमः
आें सामगानप्रियाय नमः
आें सागरांबराय नमः 785
आें साधुबधुने नमः
आें सुकराय नमः
आें सिद्धसेव्याय नमः
आें सिद्धिप्रदाय नमः
आें सिंहवाहनाय नमः
आें सिद्धगणसेव्याय नमः
आें सिंहनेत्राय नमः
आें सुषुम्नामद्ध्यसंभवाय नमः
आें सुधाय नमः
आें सुके शाय नमः
आें सुनखाय नमः
आें सुनीताय नमः
आें सुरूपाय नमः
आें सुन्दरेशात्मने नमः
आें सुभगाय नमः
आें अकृ ताय नमः
आें अनघाय नमः
आें सकामिने नमः
आें सुमन्दाय नमः
आें सुपवित्राय नमः
आें सुरेश्वराय नमः
आें सुरराद्ध्याय नमः
आें सुखासीनाय नमः
आें सुखप्रदाय नमः
आें सुन्दरलाेचनाय नमः
आें सुवर्ण्णकु ण्डलाय नमः
आें संहाराय नमः
आें सुकु माराय नमः
आें सदानन्दाय नमः
आें सुपुष्पगन्धसन्तुष्टाय नमः
आें सुप्रसन्नवदनाय नमः
आें सूक्षमाय नमः
आें सूक्षमनेत्राय नमः
आें सूर्यतेजसे नमः
आें सूर्यमण्डलवासाय नमः
आें सूर्याय नमः 821
आें सूत्रधराय नमः
आें सृष्टिस्थितिविनाशनकर्त्तृभूते नमः
आें सेव्याय नमः
आें सेतुप्रियाय नमः
आें सोमचूडाय नमः
आें सोमाय नमः
आें साैम्याय नमः
आें संहर्त्रे नमः
आें संसारव्यापकाय नमः
आें संसारतारणाय नमः
आें स्थूलाय नमः
आें स्थूलभुजाय नमः
आें हरसूनवे नमः
आें हराय नमः
आें हव्यवाहनाय नमः
आें हर्षप्रसन्नवदनाय नमः
आें हालास्याय नमः
आें हिरण्यवर्ण्णाय नमः
आें हिरण्याय नमः
आें ह्रींकाराय नमः
आें हंसवाहनाय नमः
आें हंसशायिने नमः
आें हंसाय नमः
आें हृष्टाय नमः
आें हृद्राय नमः
आें ह्रींकाररूपाय नमः
आें ह्रींकारनिलयाय नमः
आें ह्रींकारपदश्रियाय नमः
आें ह्रींकारविद्याय नमः
आें ह्रींकारचिन्त्याय नमः
आें ह्रींशरीराय नमः
आें ह्रींशक्ताय नमः
आें हकाररूपाय नमः
आें हरिणेक्षणाय नमः
आें हरप्रियाय नमः
आें हरिब्रह्मेन्द्रवन्दिताय नमः 857
आें हरिणेक्षणाय नमः
आें हयारूढाय नमः
आें हत्यादिपापशमनाय नमः
आें ह्रींमद्ध्याय नमः
आें ह्रींशिखामणये नमः
आें ह्रींकारचन्द्रिकाय नमः
आें ह्रींकारमनोहराय नमः
आें ह्रींकारवाच्याय नमः
आें ह्रींकारपूज्याय नमः
आें ह्रींकारोद्यानवासाय नमः
आें ह्रींकारशब्दसन्तुष्टाय नमः
आें क्षमाय नमः
आें क्षमात्मिकाय नमः
आें क्षिप्रप्रसादाय नमः
आें क्षीणागाय नमः
आें क्षेत्रज्ञाय नमः
आें क्षेत्रपालाय नमः
आें क्षामनाशनाय नमः
आें क्षेत्रवासिने नमः
आें क्षेत्रपूज्याय नमः
आें क्षेत्राय नमः
आें तृपुण्ड्रधारिणे नमः
आें देवारिकु लसंहृदाय नमः
आें दारुणे नमः
आें स्थूलकण्ठाय नमः
आें तेजःपतये नमः
आें योगीश्वराय नमः
आें योगनिधये नमः
आें योगसंस्थिताय नमः
आें धनिकाय नमः
आें मद्ध्यवाटिकाय नमः
आें मत्ताय नमः
आें मलयालयवासिने नमः
आें मन्दारकु सुमप्रख्याय नमः
आें मित्राय नमः
आें भानुतेजसे नमः 893
आें नीलांबराय नमः
आें नीलग्रीवाय नमः
आें निरञ्जनाय नमः
आें नेत्राय नमः
आें महत्भाससे नमः
आें क्रू राय नमः
आें क्रोधाय नमः
आें क्रु द्धाय नमः
आें बीजसंस्थिताय नमः
आें चामुण्डसूनवे नमः
आें कृ त्तिवासपुत्राय नमः
आें व्यक्तके शाय नमः
आें योगमुद्राय नमः
आें धर्म्मचिन्हाय नमः
आें महापातकनाशनाय नमः
आें दीप्ताय नमः
आें वध्याय नमः
आें गतये नमः
आें विशिष्टाय नमः
आें सैन्याधिपाय नमः
आें द्विषदे नमः
आें भगवते नमः
आें बाणदर्प्पविनाशनाय नमः
आें बाणारिपुत्राय नमः
आें अतीताय नमः
आें रम्याय नमः
आें जनानन्दवर्द्धनाय नमः
आें सदाशिवस्मरणाय नमः
आें साैम्यवदनाय नमः
आें अचिन्त्यात्मने नमः
आें शशिमाैलिने नमः
आें जतुकर्ण्णाय नमः
आें कोडिसूर्यप्रकाशाय नमः
आें ज्योतिशास्त्रविशारदाय नमः
आें कोदण्डाय नमः
आें अखिलभयविनाशनाय नमः 929
आें वसन्ताय नमः
आें असुरजिते नमः
आें जयत्सेनाय नमः
आें मथनाय नमः
आें प्रेमिणे नमः
आें पुरन्तरपूज्याय नमः
आें प्रषदेश्वराय नमः
आें ज्योतिष्णवे नमः
आें सुरश्रेष्ठाय नमः
आें श्वेतवीर्याय नमः
आें चेञ्चुरिकाय नमः
आें तामिस्रमथनाय नमः
आें प्रमाधिने नमः
आें निदाखाय नमः
आें चित्रगर्भाय नमः
आें शिवालयाय नमः
आें तीर्थाप्रियाय नमः
आें कु लस्त्रीसंरक्षकाय नमः
आें कु लश्रेषठाय नमः
आें कु लस्त्रीप्रियाय नमः
आें सर्व्वदुःखनाशनाय नमः
आें स्तुत्याय नमः
आें सपत्नीनांपतये नमः
आें विचित्राकृ तये नमः
आें निस्तुलरूपाय नमः
आें तपसे नमः
आें भक्तसंरक्षणतत्पराय नमः
आें कु लधर्म्मरक्षकाय नमः
आें क्षयविनिर्म्मुक्ताय नमः
आें पञ्चास्याय नमः
आें अग्रगण्याय नमः
आें विष्णुप्राणेश्वराय नमः
आें अशोचकाय नमः
आें याम्याय नमः
आें क्षूत्पीडाशमनाय नमः
आें जठराग्ने नमः 965
आें विश्रमाय नमः
आें वन्हिनेत्राय नमः
आें वन्हे नमः
आें उष्णाय नमः
आें मकरकु ण्डलाय नमः
आें स्वतन्त्राय नमः
आें स्वतन्त्रगतये नमः
आें वनपतये नमः
आें वनसञ्चाराय नमः
आें वन्यमृगवाहनाय नमः
आें वनसंरक्षकाय नमः
आें वनराजाय नमः
आें वनराजसूनवे नमः
आें अनावृताय नमः
आें महावृताय नमः
आें मुक्ताय नमः
आें मातृकापराय नमः
आें दिव्यपुत्राय नमः
आें विश्वरूपाय नमः
आें शान्तरागाय नमः
आें होमगर्भाय नमः
आें धूमाय नमः
आें होमधूमोत्भवाय नमः
आें होमप्रियाय नमः
आें होमवरदाय नमः
आें विलोचनसुदेहाय नमः
आें होमगर्भाय नमः
आें अनाद्यन्दाय नमः
आें चण्डाय नमः
आें नाथाय नमः
आें अगतिसंरक्षकाय नमः
आें भक्तानुकन्पाय नमः
आें दुष्टजनवधतोषिताय नमः
आें दुष्टजनरक्तप्रियाय नमः
आें दुष्टमर्द्दनमहामत्ताय नमः
आें दुष्टमर्द्दनोत्भवाय नमः 1001
आें गंभीराय नमः
आें गांभीर्यवदनाय नमः
आें किरातसूनवे नमः
आें श्रीमहादेव वीरपुत्राय नमः

You might also like