Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

|| श्री सत्यनारायण व्रत कथा ||

पररचयः ।

सर्वे भ्यो नमः । अत्र अहं सत्यनारायण व्रत कथायाम्, मया ककं अर्वगतम् इकत कथयितुं इच्छाकम।
तत् पूर्वं पूजां प्रकत, मम हृकि बहुर्वारम् एतत् प्रश्नः उत्पद्यते , यत् पूजां ककमथं करणीयं ?

ककमथथम् पूजां करणीयं ?


भगर्वतः अस्माकम् पूजानाम् आर्वश्यकम् नास्ति। सः परमात्मा। सः अनन्तः ।तस्य कृते नास्ति इकत ककमकप नास्ति।
सः सर्वथ त्र अस्ति|सर्वथ म् तस्तस्मन् एर्व अस्ति| अतः एतत् कनश्चयं अस्ति यत् पूजा भगर्वतः कृते न।

तकहथ ककमथथम् पूजां करणीयं ?


पूजा भगर्वतः कृते न| पूजा अस्माकम् कृते एर्व|

तत् कथम्?
अस्माकम् कृते िोषाः बहर्वः सस्तन्त| र्वाञ्ाः बहर्वः सस्तन्त| कष्ाः बहर्वः सस्तन्त| भगर्वान् तु अनन्तः अस्ति|

तथाकप र्वयम् ककमथथम् भगर्वतः पूजां करणीयं ?


भगर्वान् सर्वथ त्र अस्ति, तथा एर्व र्वयम् अकप भगर्वकत एर्व स्म: खलु|यकि भगर्वतः
पूजां कुमथः चेत् तत् पुजायाः फलम् अस्माकम् कृते अकप लभते |

पूजां कथम् करणीयं ?


भगर्वान् सर्वथ त्र अस्ति, भगर्वान् सर्वथ व्यापकः । पूजां अकप तद्भार्वनेन एर्व करकणयाम्।
परन्तु अनन्तं भगर्वन्तं, पररकमताः शस्तिमतः र्वयं कथं पूजां कतुं शक्नुमः ?

प्रह्लािः एतत् प्रकारे ण पूजां कृतर्वान् | तत् अस्माकं कृते अकप अनु सरणीयम् इकत मन्ये|
एताः श्लोकाः योगर्वाकसष्ठे , उपशम प्रकरणे , प्रह्लािोपाख्याने सस्तन्त। तस्मात् सङ्ग्रायितााः ।

अकर्वष्ुः पूजयन् कर्वष्ुं न पूजाफलभाग्भर्वे त्|


कर्वष्ुभूथत्वा यजेकिष्मयं कर्वष्ुरहं स्तथथतः ||
प्रह्लाि इत्थं सकित्य कृत्वा नारायणी ं तनूं|
पुनः सकिन्तयामास पूजाथथमसु रकिषः ||
कर्वष्ोः पूजां कतुं अहमकप कर्वष्ुः भर्वे यम्| तिा एर्व पूजा फलम् लभते | अतः अहमकप कर्वष्ुः भू त्वा पूजां करोकम
- इकत सकित्य,

र्वपुषो र्वै ष्र्वािस्मान्मरुन्मुकतथ ः परार्वरः |


अयं प्राण प्रर्वाहे ण बकहकर्वथ ष्ुः स्तथथतोऽपरः ||
तमेनं पूजयाम्याशु पररर्वार समस्तितम्|
सपयथ या मनोमय्या सर्वथ सम्भाररम्यया||
प्रह्लािः तनूं नारायणी ं कृत्वा, शरीरात् प्राण सन्चारे ण बकहः आगत्य स्तथथतं , पररर्वारसमेतं कर्वष्ुं मनसा पररकस्तित सर्वथ
सम्भारे ण पूजयाकम,

प्रह्लाि इकत सकिन्तय सम्भारभरभाररणा|


मनसा पूजयामास माधर्वं कमलाधर्वम्||
रत्नार्घ्थपात्रपतलैश्चन्दनाकिकर्वलेपनैः |
धू पैिीपैः पकर्वत्रै श्च नानाकर्वभर्वभू षणै ः ||
प्रह्लािः इकत सकित्य, रत्नैः कनकमथत पूजापात्रै ः , चन्दनाकिकर्वलेपनैः , पकर्वत्रै ः धू पैः च,
िीपपः च, कर्वकर्वधैश्च आभरणैश्च मनसा पूजयामास।
अथ िे र्वगृ हे तस्तस्मन्बाह्याथथपररपूणथया|
पूजया पूजयामास िानर्वे न्द्रो जनािथ नम् ||
तिनन्तरं प्रह्लािः तस्य पूजागृ हे बाह्यपिाथपः जनािथ न पूजां कृतर्वान्।

एतत् प्रकारं , भगर्वान् कर्वश्वरूपः इकत ज्ञात्वा सोऽहं भार्वे न पूजां करकणयम्।
यकि र्वयं तथा पूजयामः तकहथ बे धभार्वम् किा, कथं उद्भर्वकत?

यिव मानस पूजािाुं , भगवान् िङ्कराचािे न उक्तुं ित् ,

आत्मा त्वं कगररजा मकतः सहचराः प्राणाः शरीरं गृ हं


पूजा ते कर्वषयोपभोगरचना कनद्रा समाकधस्तथथकतः ।
सिारः पियोः प्रिकिणकर्वकधः िोत्राकण सर्वाथ कगरो
यद्यत्कमथ करोकम तत्तिस्तखलं शम्भो तर्वाराधनम् ।।
हे भगर्वन्, शम्भो,
त्वमेर्व मम आत्मा, अम्बा एर्व मम मकतः , तर्व भु तगणाः एर्व मम प्राणाः , इिं शरीरमेर्व तर्व िे र्वालयम्,
मया कृत समि लौककक कमाथ कण एर्व तर्व पूजा,
मम कनद्रा एर्व समाकध स्तथथकतः ,
मया कुत्राकप गतं तिे र्व तर्व प्रिकिणं ,
मम सर्वाथ ः र्वाचः तर्व िोत्राकण एर्व,
मया यद्याकप कमथ कृतं तत् समिं तर्व आराधनमेर्व।

यकि र्वयं तथा पूजयामः तकहथ अस्माकं िै नस्तन्दन कमाथ सु कथं प्रर्वतथ नीयम्?
अस्माकं सर्वाथ ः र्वाचः एर्व भगर्वतः कृते िोत्राकण चेत्, अस्माकं र्वाचः कथं भर्वे युः ?
अस्माकं समि कमाथ कण भगर्वतः कृते आराथनं भर्वकत चेत्, अस्माकं कमाथ कण कथं भर्वे युः ?
इकत कचन्तये युः

एतत् कचन्तने न र्वयं सत्यनारायण व्रत कथायाम् प्रकर्वशामः ।


प्रथमोऽध्यायः

व्यासः र्विन् आसीत् , एकिा नैकमषारण्ये , सर्वे शौनकाियः ऋषयः पौरकणकम् सू तम् पृच्छस्तन्त स्म।

स्वाथथरकहता: परोपकाररणः ऋषयः लोककहताथं याग कर्वश्रास्तन्तसमये सू तं उकिश्य अर्विन्, हे महामुने।भर्वान् सकल पुराण
कर्विान् अस्ति। र्वां कितं फलम् प्राप्त्यथथम ककं व्रतम र्वा तप: र्वा उत्तमम् ? र्वयम् तत्सर्वं श्रोतु कमच्छामः । कृपया कथयस्व।

महामुकनः सू तः अर्वित् - पूर्वं िे र्वकषथ नारिे न अकप एतिे र्व श्री महा कर्वष्ु: सम्पृष्ः । श्री महाकर्वष्ुना नारिाय यिु िं तत् सर्वं शृण्वन्तु।

एकिा परानुग्रहकां िी नारिः लोककहताथं कर्वकर्वधान् लोकान् पयथ टन् मनु षयलोकम् उपागतः ।

तत् ककलयु गे काले सर्वाथ ः जनाः अनेक क्लेश समस्तिताः । ते स्वकमथकभः अनेक योकनषु उत्पन्नान् स्तक्लश्यमानान् आसन्।
कथम् एते षां िु ः खनाशः भकर्वष्यकत? इकत कचन्तकयत्वा नारिः र्वै कुन्ठम् गतः ।
(अत्र स्वकमथकभः एर्व सर्वाथ ः जनाः क्लेशान् अनुभर्वस्तन्त इकत भार्वं अस्ति। ककदृशाकण कमाथ कण? अग्रे पश्यामः )

तत्र वै कन्ठे िक्लवर्णं , चतभु जम्, िङ्ग्खचक्रधरुं वनमालायवभू यितम्, नारािर्णुं दे वुं अपश्यत् । तुं यवष्ुं दृष्ट्वा
नारदाः स्तोत्रुं कृतवान् ित् – ‘िे दे व!, त्वुं वाङ्मनसातीताः , अयमतिक्क्ताः , आयदमध्यान्तिीनाः , यनगु र्णाः च, सगर्णाः च,
सवे िाुं आयदभताः , अयप च त्वुं भक्तानाुं आयतु नायि, तव कृते नमस्काराः ’ - इयत।

तत् पश्चात् नारदाः भगवन्तुं अपृच्छत् ित् – ‘िे भगवान्! मर्त्ुलोके सवे जनााः नानाक्लेि- समक्ितााः , नानािोयनसमत्पन्ााः च। ते
पापकमुयभाः पच्यन्ते । तत् कथुं िमिे त्?’ - इयत।

तदा, भगवान् उक्तवान् ित् -


साध पृष्टुं त्विा वत्स! लोकाऽनरिकाम्यिा। ित्कृत्वा मच्यते मोिात्तच्छृ र्णष्व वदायम ते ।।
व्रतमक्स्त मिापण्युं स्वगे भयव च दलुभम् । तव स्नेिान्मिा यवप्र! प्रकािी यक्रिते ऽधना।।
सर्त्नारािर्णस्येदुं व्रतुं सम्यग् यवधानताः । कृत्वा सद्याः सखुं भक्त्वा परत्र मोक्षमालभे त् ।।
'वत्स! लोकानरिाथं त्वुं सम्यक् पृष्टवान्। ित् कृत्वा मोिात् मच्यते तत् वदायम, श्रर्णष्व!' - इयत।
अत्र भगवान् ित् कृत्वा मोिात् मच्यते तत् वदायम इयत - वदन् अक्स्त। तात्पिं , जनानाुं क्लेिानाुं कारर्णुं मोिुं एव।
मोि्ुं इर्त्क्ते यकुं? - ित्र अधमं धमुयमव भासते , ित्र असर्त्ुं सर्त्यमव भासते ,
तदे व मोिम्। तत्र सर्त् दिुनुं न प्राप्नोयत। तत्कारर्णात् जनैाः पापकमाु यर्ण यक्रिन्ते।
तस्मात् मोचयितुं यकुं करर्णीिुं इर्त्क्ते सर्त्दिुनमेव!
अताः भगवान् नारदे न अवदत् - एकुं दलुभम् व्रतुं अक्स्त। तन्ाम सर्त्नारािर्ण व्रतम्।तत् सम्याग् यवधानेन
यक्रिते चेत् इि लोके सखुं प्राप्त्त्वा परलोके मोक्षमयप लभते ।

तदनन्तरुं भगवान् सर्त्नारािर्ण पजाुं कथुं करयर्णिुं , कदा करयर्णिुं , एतायन यवििायन उक्तवान्।
सर्त् व्रतुं कदा करयर्णिुं ?
िक्स्मन्कक्स्मक्िने मर्त्ो भक्क्त श्रद्धा समक्िताः । सर्त्नारािार्णुं दे वुं िजेत्तष्टो यनिामखे।
ब्राह्मर्णै र्ाु न्धवै श्चैव सयितो धमुतत्पराः ।।
सर्त् व्रतुं सवु दा, सवु कालेि भक्क्त श्रद्धा समक्िताः , धमुतत्पराः च भत्वा ब्राह्मर्णैाः र्ान्धवै ाः च सि िजेिाः ।

यितीिोऽध्यािाः

अिुं अध्यािे , सू ताः वदन् अक्स्त, काः एतत् व्रतुं करर्णीिम्? - इयत।
प्रथमताः , एकाः वृ द्धब्राह्मर्णाः च, तदनन्तरुं एकाः काष्ठ यवक्रेता च एतत् सर्त्व्रतुं अकरुताम्। अत्र ब्राह्मर्णताः
काष्ठ यवक्रेता पिु न्तुं सवे वर्णाु ाः जनााः एतत् सर्त्व्रतुं आचररतुँ िोग्ााः - इयत अवगन्तुँ िक्नमाः ।
तृतीिचतथोऽद्ध्यािौ

ियद एकाः सर्त्मागाु त् प्रचलयत, तयिु यकुं भयवष्ययत? ियद एकाः भगवताः समीपे एव असर्त् वाग्दानुं अकररष्यत् , तयिु यकुं भयवष्ययत?
अिुं अध्यािे एतादौ प्रश्नौ चचुिामाः ।
ियद एकाः भगवान् सवु त्र अक्स्त इयत यवश्वासुं करोयत, परन्त साः सर्त्मागाु त् प्रचलयत, तयिु तस्मै कृते
भगवता एव सर्त् दिुनुं करयर्णिम्। भगवताः समीपे एव असर्त् वाग्दानुं अकररष्यत् , तयिु तस्य सुं िोधनुं भगवता एव यक्रिते ।

अिुं अध्यािे अयप वै श्याः , तस्य पत्नी, तस्य जामाता, तस्य पयत्रका च मोिे न ते िाुं सर्त् मागाु त् प्राचलन् ।
वै श्याः , प्रथमताः सन्तानुं लभते चेत् सर्त्व्रतुं कररष्यायम इयत सङ्कल्पुं अकररष्यत् चेदयप तत् यवस्मररतवान्।
यितीिताः साः ियत रूपेर्ण क्थथत भगवन्तुं प्रयत पराभवुं कृतवान्।
वै श्य पत्नी पयत्रकािााः यववाि समिे तिोाः सङ्कल्पुं यवस्मररतवती।
वै श्य पयत्रका भगवताः प्रसादुं र्त्क्त्वा भतृ दिुनाथं यनगु तवती।
एतााः सवे इिलोकस्य फलप्राप्त्यथं परम श्रिो मागाु त् यवचयलतााः ।
अताः ते िाुं सुं िोधनाथं भगवान् कालोयचत यिक्षर्णुं दत्त्वा सर्त्मागे पनाः थथायपतवान्।
तत् सवं िथा माता तस्यै पत्राि यिक्षर्णुं ददायत तथा एव अस्माकुं कृते भगवता दत्तुं यिक्षर्णम्।

पञ्चमोऽध्याि:

िद्ययप भगवताः सृ ष्टौ र्िवाः वर्णाु ाः , आश्रमााः , अयभप्रािााः , धयनक-नधु यनक भे दााः सक्न्त चेदायप विुं सवे भगवताः सन्तानमेव।
भगवताः परताः सवे समानमेव।
भगवताः परताः भे दभावुं न दिुिेिाः । भे दभावुं अक्स्त चेत् तदयप मोिमेव, सर्त्दू रमेव। अत्रायप भगवता यिक्षर्णुं दातव्यम्।

अिुं अध्यािे राजा तङ्गध्वजाः अयप गोपगर्णान् कृते दपं, न्यू नता भावुं प्रदयिुतवान्।
भगवताः प्रासादमयप यतरस्कृतवान्। अताः तस्य कृते अयप भगवान् यिक्षर्णानरिुं दत्त्वा सर्त्मागे पनाः थथायपतवान् ।

ि इदुं करुते सर्त्-व्रतुं परमदलुभम् । शृर्णोयत च कथाुं पण्याुं भक्क्तिक्ते न चेतसा।।


धन-धान्यायदकुं तस्य भवे त् सर्त्प्रसादताः । दररद्रो लभते यवत्तुं र्द्धो मच्येत र्न्धनात् ।।
भीतो भिात् प्रमच्यत सर्त्मेव न सुं ििाः । ईक्ितुं च फलुं भक्त्वा चान्ते सर्त्परुं व्रजेत्।।
िाः इदुं सर्त्व्रतुं भक्त्या यु क्त्या च
करोयत, अथवा सर्त्व्रत कथा श्रर्णोयत, साः सवे भ्याः क्लिेभ्याः प्रमच्यते । अयप च साः अन्ते सर्त्परुं व्रजेत् ।

भयवष्ययत कलौ यवष्ाः सर्त्व्रतरूपी सनातनाः । ि इदुं पठते यनर्त्ुं शृर्णोयत मयनसत्तमााः ! । तस्य नश्यक्न्त पापायन सर्त्दे व प्रसादताः ।।
भजवान् यवष्ाः कयलिगे सर्त्व्रत रूपेर्ण अक्स्त। सर्त्मेव व्रतम्। िाः इदुं सर्त्ुं यनर्त्ुं श्रर्णोयत, भावियत, आचरयत च, सर्त्दे व
प्रसादताः तस्य पापायन नश्यक्न्त।

समाप्तम्।

र्धजन यवधे िाः


रयव िङ्कर िाक्ि

You might also like