श्रीहनुमत्ताण्डवस्तोत्रम् ॥

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

||श्रीहनुमत्ताण्डवस्तोत्रम् ॥

वन्दे सिन्दूरवर्ााभं लोसहताम्बरभूसितम् । रक्ांगरागशोभाढ्यं शोर्ापुच्छं कपीश्वरम्॥

भजे िमीरनन्दनं, िुभक्सित्तरजनं, ददनेशरूपभक्षकं , िमस्तभक्रक्षकम् ।


िुकण्ठकार्ािाधकं , सवपक्षपक्षबाधकं , िमुद्रपारगासमनं, नमासम सिद्धकासमनम् ॥ १॥

िुशदं कतं िुकण्ठभुक्वान् सह र्ो सहतं विस््वमाशु धैर्यर्ामाश्रर्ात्र वो भर्ं कदासप न ।


इसत प्लवंगनाथभासितं सनशम्र् वानराऽसधनाथ आप शं तदा, ि रामदूत आश्रर्ः ॥ २॥

िुदीर्ाबाहुलोिनेन, पुच्छगुच्छशोसभना, भुजद्वर्ेन िोदरीं सनजांिर्ुग्ममासस्थतौ ।


कृ तौ सह कोिलासधपौ, कपीशराजिसिधौ, सवदेहजेशलक्ष्मर्ौ, ि मे सशवं करो्वरम् ॥ ३॥

िुशब्दशास्त्रपारगं, सवलोक्र् रामिन्द्रमाः, कपीश नाथिेवकं , िमस्तनीसतमागागम् ।


प्रशस्र् लक्ष्मर्ं प्रसत, प्रलम्बबाहुभूसितः, कपीन्द्रिख्र्माकरोत्, स्वकार्ािाधकः प्रभुः ॥ ४॥

प्रिण्डवेगधाररर्ं, नगेन्द्रगवाहाररर्ं, फर्ीशमातृगवाहृद्दृशास्र्वाि नाशकृ त् ।


सवभीिर्ेन िख्र्कृ द् सवदेह जासततापहृत्, िुकण्ठकार्ािाधकं , नमासम र्ातुधातकम् ॥ ५॥

नमासम पुष्पमौसलनं, िुवर्ावर्ाधाररर्ं गदार्ुधने भूसितं, दकरीटकु ण्डलासन्वतम् ।


िुपच्ु छगुच्छतुच्छलंकदाहकं िुनार्कं सवपक्षपक्षराक्षिेन्द्र-िवावश
ं नाशकम् ॥ ६॥

रर्ूत्तमस्र् िेवकं नमासम लक्ष्मर्सप्रर्ं , ददनेशवंशभूिर्स्र् मुद्रीकाप्रदशाकम् ।


सवदेहजासतशोकतापहाररर्म् प्रहाररर्म् , िुिक्ष्ू मरूपधाररर्ं नमासम दीर्ारूसपर्म् ॥ ७॥

नभस्वदा्मजेन भास्वता ्वर्ा कृ ता महा िहार्ता र्र्ा द्वर्ोर्हातं ह्यभू्स्वकृ ्र्तः ।


िुकण्ठ आप तारकां रर्ूत्तमो सवदेहजां सनपा्र् वासलनं प्रभुस्ततो दशाननं खलम् ॥ ८॥

इमं स्तवं कु जेऽसहन्र्ः पठे ्िुित


े िा नरः कपीशनाथिेवको भुनसक्िवािम्पदः ।
प्लवंगराजि्कृ पा कटाक्षभाजनस्िदा न शत्रुतो भर्ं भवे्कदासप तस्र् नुसस््वह ॥ ९॥

नेत्रांगनन्दधरर्ीव्िरे ऽनंगवािरे । लोके श्वराख्र्भट्टेन हनुमत्ताण्डवं कृ तम् ॥ १०॥

॥ इसत श्री हनुमत्ताण्डव स्तोत्रम्॥

You might also like