Download as pdf or txt
Download as pdf or txt
You are on page 1of 14

மஹேஶ்வரம்” பஞ்சாயதன

हर

हर
9884655618
பகவத்பாதரின்
शङ्कर
श्री-शङ्करभगवत्पादाचार्य-परम्परागत-मूलाम्नाय-सर्वज्ञपीठ-
श्री-काञ्ची-कामकोटि-पीठ-श्रीमठ-संस्थानम्

பூஜையிலும்
என்று
(सायन)-उत्तरायण-पुण्यकालः
मकर-सङ्क्रान्ति-पुण्यकालः

रथ-सप्तमी-पुण्यकालः
8072613857
ஸூர்ய
ஷண்மதக்
श्री-महात्रिपुरसुन्दरी-समेत-चन्द्रमौलीश्वराय
वेद-धर्म-शास्त्र-परिपालन-सभा
“ஆதித்யம்
உபாஸனை

श्री-वेदव्यासाय
सूर्य-पूजा
கோட்பாட்டில்


vdspsabha@gmail.com
அம்பிகாம்
28.01.2023 15.01.2023 22.12.2022
नमः
உள்ளடங்கியுள்ளது.
ஸௌர
नमः
விஷ்ணும்
मकरः मकरः धनुः

१४ १

மதமும்
vdspsabha.org
जय
கணநாதம்
जय
ஒன்று.
शङ्कर
we manam धर्मसाधनम् intellect longevity, अम्बिकां one.
பூஜை”, ரத்னம்”, க்ருபைக்குப் பகவானைப் ஆசரணையின்படி செய்யப்படுகிறது. இத்துடன் ஸ்வாமிகள் நம் போன்ற அனுஷ்டிக்க வசனத்திற்கேற்ப தரவல்லது. ஐச்வர்யம்,
हर

हर
worship
ஶ்ரீ
9884655618
Bhanu The Of
ஆதார இதற்கான “யத்யதாசரதி அதே பானு
ஸூர்ய
Surya
शङ्कर
विष्णुं
the
காஞ்சீ
/
1981,
பல
,
and
worship
Pongal
1959,
dharma
போல
ஸப்தமி,
aishvaryam
Upasana
Shanmathas
गणनाथं
Saptami
புத்தகங்கள்:
Surya
செல்வம்,
எப்பவும்போல்
தினங்களில்
பகவானின்
ஸூர்ய
wisdom.
ப்ரஹ்மஶ்ரீ
முடியும்.
பாத்திரமாகி

“ஶரீரம்
பூஜித்து
காமகோடி
ஒரு
காமகோடி
ஸாயன
and
of

ஶ்ரேஷ்ட:”
can
Bhagavan.
महेश्वरम्
உடல்
லகுவான
மகர
is
8072613857
Surya
(when
Ratha
இத்தகைய
பூஜையை
As
also
be
ஆத்யம்
(such
ஸந்ததி,
தர்ம
ஶ்ரீவத்ஸ
established
.
ஸங்க்ராந்தி
per
ஆரோக்யம்
1)
followed
உத்தராயண
மூலாம்னாய
நாம்
वेद-धर्म-शास्त्र-परिपालन-सभा
வழிபாடு
உய்வோமாக.
part
கோஶஸ்தானம்.
Bhagavan
Saptami
“அப்பைய
saptami
the
என்பதற்கேற்ப
as
கார்யங்களில்
மகர
பூஜா

ஸூர்ய
of
கலு
good
அனுஷ்டிப்பது
words
புத்தி
ஸோமதேவ
the
உயர்ந்த
only
பத்ததி

are
ஸங்க்ராந்தியன்றும்
by
ஆயுள்,
comes
2
தர்மஸாதனம்”
Panchayatana
இருந்தால்
is
அதாவது
position),
vdspsabha@gmail.com
தீக்ஷிதர்
பகவானை
புண்ய
of
if
ஸர்வஜ்ஞ
some
தெளிவு,
Bhagavatpada,
capable
we
Mahakavi
வெளியிடப்படுகிறது.
on
புண்ய
ஈடுபட்டு
have
நாமும்
of
ஆரோக்யம்,
ஶர்மா.
2)
காலத்திலும்
இயற்றிய
a
the
பொங்கல்,
wealth,
of
ஸம்ப்ரதாயமாக
“ஸங்க்ராந்தி
தான்
Sunday),
ஞானம்
good
பீடாதிபதி
வழிபடுகிறோம்.
giving
special
Puja
Kalidasa,
நமது
தினங்களில்
என்ற
நம்
the
health.
தர்மத்தை
progeny,
as
ஆதித்ய
பெரியவர்களின்
good
(பதவி
ஆசார்யர்களின்
occasions
Makara
ரத

ஆகியவற்றைத்
ஸூர்ய
it
Saura
நம்
மஹாகவியின்
is
शरीरम्
vdspsabha.org
ஶங்கராசார்ய
ஸப்தமி
பூஜை,
said
ஶ்ரீமடத்தில்
जय
health
ஸ்தோத்ர
matam
clarity
உள்ளது.
முதலிய)
நன்றாக
Sankra-
आद्यं
जय
आदित्यम्
ஸூர்ய
where
பூஜை
இது
शङ्कर
கோ
and
खलु
of
is
एवं-गुण-विशेषण-विशिष्टायाम् नक्षत्र सायन- (सायन)-उत्तरायण-पुण्यकालः शुभकृत् भरतखण्डे श्वेतवराह-कल्पे ममोपात्त-समस्त-दुरित-क्षय-द्वारा प्राणान् [विघ्नेश्वरपूजां (आचम्य) mashri 1959, our involve Acharyas Along offering Sarvajna हर

हर
9884655618
Acharya’s
Source A As Likewise,
(०६:३१;
उत्तरायणे
शङ्कर
आयम्य।
-नाम
Kamakoti
laghu
with
per
Shrivatsa
ourselves
मेरोः
puja
and
Pithadipati
कृत्वा।]
संवत्सरे
the
this,
books:
ज्येष्ठा
puja
वैवस्वत-मन्वन्तरे
दक्षिणे
(अप
हेमन्त
to
offer

grace.
in
saying
-नक्षत्र)युक्तायां
Surya
Koshasthanam;
Surya
our
paddhati
उपस्पृश्य,
Somadeva

-ऋतौ
in
पार्श्वे
1)
worship
8072613857
dharma
“Aditya
Shrimatham,
Shankaracharya
प्रसन्नवदनं शुक्लाम्बरधरं
यद्यदाचरति
Puja
धनुर्
अस्मिन्
Bhagavan
अस्यां
/
पुष्पाक्षतान्
22.12.2022
श्रीपरमेश्वरप्रीत्यर्थं
वेद-धर्म-शास्त्र-परिपालन-सभा
-मासे
is
is
अष्टाविंशतितमे
to
Sharma
शूल
चतुर्दश्यां
being
karyam
॥प्रधान-पूजा।
Stotra
वर्तमाने
also

Surya
कृष्ण
ध्यायेत्
-योगयुक्तायां
विष्णुं
श्रेष्ठः
2)
on
done
गृहीत्वा)
-पक्षे
released
“Sankranti
our

व्यावहारिकाणां
Ratnam
let
शशिवर्णं
Sayana
Bhagavan
3
/
and
सर्वविघ्नोपशान्तये
vdspsabha@gmail.com
चतुर्दश्यां
धनुः
Swamigal
on
us
Shri
शुभे
कलियुगे
भद्र
become
Makara
follow

चतुर्भुजम्
for
शोभने
-करण
of
Uttarayana
Kanchi
शुभतिथौ
Appayya
on
Puja,
this.
प्रभवादीनां
प्रथमे
this
मुहूर्ते
(०८:४८;
follows
such
the
Sankranti
॥ ।
Kamakoti
Go
गुरु
पादे
anushthanam
worthy
अद्य
important
वासरयुक्तायाम्
Dikshitar”
Puja”,
Punya
षष्ट्याः
शकुनि
the
जम्बू-द्वीपे
ब्रह्मणः

as
vdspsabha.org
संवत्सराणां
recipients
-करण)युक्तायाम्
tradition
Mulamnaya
1981,
Kalam
usual.
जय
द्वितीय-परार्धे
days
(Tamil),
जय
भारत-वर्षे
अनूराधा
of
Brah-
also.
शङ्कर
and
मध्ये
our
of of
-
सपरिवारं सपरिवारं करिष्ये। पुण्यकाले सायन-उत्तरायण/मकर-सङ्क्रान्ति/रथ-सप्तमी सपरिवारस्य युक्तायां उत्तरायणे रथ-सप्तमी-पुण्यकालः विशेषण-विशिष्टायाम् सुकर्म उत्तरायणे मकर-सङ्क्रान्ति-पुण्यकालः हर

हर




सिद्ध्यर्थं अस्माकं सर्वेषां भारतीयानां प्राप्त्यर्थम्, भारतीयानां
9884655618
-योग
शङ्कर
साध्य
[कलशपूजां
भगवन्तं भगवन्तं
हेमन्त
हेमन्त
यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः
द्विपदां
(११:४६;
भगवतः
-योगयुक्तायां
असत्कार्येभ्यः
सह-कुटुम्बानां
-ऋतौ
-ऋतौ
सन्ततेः
महाजनानां
चतुष्पदाम्

सूर्यम् सूर्यं
कृत्वा।]
अस्याम्
सूर्यस्य
धृति
/
मकर
ध्यायामि।
इन्द्रादित्यनराधिपं सूर्यं

मकर
आवाहयामि।
सनातन-सम्प्रदाये
28.01.2023
8072613857
/
-योग)युक्तायां
वणिज
सुन्दरलोकनाथममृतं
विष्णुब्रह्मशिवस्वरूपहृदयं ज्ञानं
-मासे
नीलग्रीवं सौरमण्डलमध्यस्थं
-मासे
प्रसादेन
15.01.2023
अन्येषां
निवृत्त्यर्थं
अष्टम्यां
विघ्न-निवृत्ति-पूर्वक-सत्कार्य-प्रवृत्ति-द्वारा
धर्म-अर्थ-काम-मोक्ष-रूप-चतुर्विध-पुरुषार्थ-सिद्ध्यर्थं
-करणयुक्तायाम्
ब्रह्ममयं
वेद-धर्म-शास्त्र-परिपालन-सभा
कृष्ण
शुक्ल


विरूपाक्षं
-पक्षे
-पक्षे

/
प्राणि-वर्गाणाम्
प्रधान-पूजा
बालव
सुरेशममलं
मकरः
श्रद्धा-भक्त्योः
/
अष्टम्यां
सप्तम्यां
मकरः

नमामि
-करण
सुरगुरुं
साम्बं
4
वेदान्तसारं
१४
एवं-गुण-विशेषण-विशिष्टायाम्
त्रैलोक्यचूडामणिं
vdspsabha@gmail.com
शुभतिथौ
शुभतिथौ

वन्दे
संसारभेषजम्
लोकैकचित्तं
श्री-सूर्य-पूजां
शिवमव्ययम्
(०७:४०;
आरोग्य-युक्त-सुख-जीवन-अवाप्त्यर्थम्
अभिवृद्ध्यर्थं
सदा
शिवम्
भानु
स्थिर
भास्करम्
कौलव
वासरयुक्तायां
॥ ।
प्रभुम्
वासरयुक्तायाम्
करिष्ये।
ऐहिक-आमुष्मिक-अभ्युदय-
-करण)युक्तायाम्
॥ ।

तदङ्गं
चित्रा
अस्यां
vdspsabha.org
अश्विनी
जय
विवेक-वैराग्य-
कलशपूजां
-नक्षत्रयुक्तायां
सप्तम्यां
जय
एवं-गुण-
-नक्षत्र-
शङ्कर

इन्द्राय इज्याय विश्वरूपाय इनाय अनन्ताय अखिलज्ञाय अच्युताय अखिलागमवेदिने आदिभूताय आदित्याय आर्तरक्षाय असमानबलाय करुणा-रस-सिन्धवे शरण्याय अरुणाय पुष्पैः भास्कराय अर्काय सवित्रे आदित्याय मरीचये हिरण्यगर्भाय पूष्णे खगाय भानवे सूर्याय रवये मित्राय हर

हर
9884655618
नमः,
नमः,
पूजयामि।
नमः
नमः,
नमः,
नमः,
शङ्कर
नमः
नमः,
नमः,
नमः,
नमः
नमः,
नमः
नमः
नमः
नमः
नमः,
नमः
नमः नमः,
मधुपर्कं
नमः
स्वागतं
नमः
नमः
अर्घ्यं
आभरणं
पाद्यं
आचमनीयं
नमः,
आसनं
गन्धान्
वस्त्रं
नमः
अक्षतान्
उपवीतं
नमः
समर्पयामि।

समर्पयामि।
समर्पयामि।
समर्पयामि।
व्याहरामि।
नमः
स्नपयामि।
समर्पयामि।
धारयामि।
समर्पयामि।

समर्पयामि।
समर्पयामि।
समर्पयामि।
॥सूर्य-अष्टोत्तरशत-नामावलिः॥
8072613857
स्नानोत्तरम्
गन्धस्योपरि
वेद-धर्म-शास्त्र-परिपालन-सभा

आचमनीयं
१०
हरिद्रा-कुङ्कुमं

5
vdspsabha@gmail.com
उद्यत्किरणजालाय विवस्वते ऊर्ध्वगाय उग्ररूपाय उज्ज्वलाय वासुदेवाय वसवे वसुप्रदाय सुवर्चसे सुशीलाय सुप्रसन्नाय ईशाय वन्दनीयाय इन्दिरामन्दिराप्ताय भानवे
समर्पयामि।
नमः
समर्पयामि।
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः

vdspsabha.org
जय
जय
शङ्कर
३० २०
बृहते घृणिभृते गुणात्मने सृष्टिस्थित्यन्तकारिणे भगवते एकाकिने आर्तशरण्याय अपवर्गप्रदाय सत्यानन्दस्वरूपिणे लूनिताखिलदैत्याय खद्योताय कनत्कनकभूषाय घनाय कान्तिदाय शान्ताय लुप्तदन्ताय पुष्कराक्षाय ऋक्षाधिनाथमित्राय उज्ज्वलतेजसे ऋकारमातृकावर्णरूपाय नित्यस्तुत्याय ऋजुस्वभावचित्ताय ऋक्षचक्रचराय रुग्घन्त्रे ऋषिवन्द्याय ऊरुद्वयाभावरूपयुक्तसारथये जयाय निर्जराय वीराय ऊर्जस्वलाय हृषीकेशाय हर

हर
9884655618
नमः
नमः
नमः
नमः
शङ्कर
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः

नमः
नमः
नमः
नमः
नमः

नमः
8072613857
नमः
वेद-धर्म-शास्त्र-परिपालन-सभा

६० ५० ४०

6
vdspsabha@gmail.com
आदिमध्यान्तरहिताय भास्कराय ग्रहाणां वरेण्याय तरुणाय परमात्मने हरये रवये अहस्कराय अमरेशाय अच्युताय आत्मरूपिणे अचिन्त्याय अन्तर्बहिःप्रकाशाय अब्जवल्लभाय कमनीयकराय असुरारये रथस्थाय उच्चस्थानसमारूढाय जन्ममृत्युजराव्याधिवर्जिताय जगदानन्दहेतवे जयिने ओजस्कराय भक्तवश्याय दशदिक्सम्प्रकाशाय शौरये हरिदश्वाय शर्वाय ऐश्वर्यदाय ब्रह्मणे
नमः
नमः
परस्मै
ज्योतिषे
नमः
नमः
नमः
नमः
पतये
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः
नमः

vdspsabha.org
नमः
जय
जय
शङ्कर
९० ८० ७०
प्रार्थनाः सपरिवाराय सपरिवाराय सपरिवाराय सपरिवाराय समर्पयामि। सपरिवाराय सपरिवाराय सपरिवाराय सपरिवाराय शनैश्चराय आदित्याय श्रीं तेजोरूपाय परेशाय नारायणाय कवये सूर्याय सकलजगतां सौख्यप्रदाय हर

1
हिरण्यगर्भाय
हर
9884655618
नमः
नमः
शङ्कर
छायायै
नमः।
नमः
समर्पयामि।
नमः।
नमः
नमः
नमः।
भगवते भगवते भगवते भगवते भगवते भगवते भगवते
भगवते
नमः
पतये
नमः
राहवे
पाठान्तरम्—संज्ञायै

नमः।
सोमाय
नमः
सूर्याय सूर्याय सूर्याय सूर्याय सूर्याय सूर्याय सूर्याय
सूर्याय
नमः।

सुवर्चलायै
नमः।
8072613857
नमः।
नमः, नमः, नमः, नमः, नमः, नमः, नमः,
नमः,
करोमि कायेन
आयुरारोग्यमैश्वर्यं भानो
केतवे
॥इति
1
नारायणायेति बुद्‌ध्याऽऽत्मना
प्रार्थनाः प्रदक्षिणनमस्कारान् मङ्गलनीराजनं कर्पूरताम्बूलं दीपं धूपम् नानाविधपरिमलपत्रपुष्पाणि
इन्द्राय
अमृतं
भास्कर
अङ्गारकाय
वेद-धर्म-शास्त्र-परिपालन-सभा
वाचा
यद्यत्
नमः॥
सूर्य-अष्टोत्तर-शत-नामावलिः॥
दर्शयामि।
आघ्रापयामि।

महानैवेद्यं
नमः।
समर्पयामि।
मनसेन्द्रियैर्वा
सकलं
मार्तण्ड
१००
॥प्रार्थना॥
नमः।
समर्पयामि।

श्रियं
उपेन्द्राय
दर्शयामि।
7
वा
चण्डरश्मे
vdspsabha@gmail.com
पानीयं
प्रकृतेः
नित्यानन्दाय निखिलागमवेद्याय भक्तकोटिसौख्यप्रदायिने श्रेयसे श्रीमते सुप्रसन्नाय ऐं ह्रीं
समर्पयामि।
बुधाय
पुत्रांश्च
इष्टार्थदाय
परस्मै
सम्पत्कराय
नमः॥
समर्पयामि

नमः
स्वभावात्
नमः
नमः।
दिवाकर
समर्पयामि।
निवेदयामि।
देहि
नमः
नमः
नमः
मे
बृहस्पतये
नमः
॥ ।
॥ ।
नमः
निवेदनोत्तरम्
नमः
नमः।

vdspsabha.org
जय
शुक्राय
आचमनीयं
जय
नमः।
शङ्कर
१०८
सपरिवारं अनेन हर

हर
9884655618
पूजनेन
शङ्कर
भगवन्तं
सपरिवार-भगवान्-सूर्यः

सूर्यं
सुवर्णसदृशो आदित्यः
यथास्थानं

तिमिरोन्मथनः हरिदश्वः
उपागम्याब्रवीद्रामम् दैवतैश्च
महेन्द्रो एष
एष सर्वदेवात्मको
वायुर्वह्निः पितरो
रावणं ततो
8072613857
जयावहं आदित्यहृदयं
चिन्ताशोकप्रशमनम् सर्वमङ्गलमाङ्गल्यं
येन राम
पूजयस्व रश्मिमन्तं
ब्रह्मा
देवासुरगणान्
युद्धपरिश्रान्तं
सर्वानरीन्
राम
धनदः
सविता
वसवः
चाग्रतो
प्रतिष्ठापयामि॥

वेद-धर्म-शास्त्र-परिपालन-सभा
समागम्य
जपेन्नित्यम्
सहस्रार्चिः
॥आदित्यहृदयम्॥
विष्णुश्च
विवस्वन्तं
महाबाहो
प्रजाप्राण

समुद्यन्तं
प्रीयताम्।
भानुः
शम्भुस्त्वष्टा
कालो

साध्या
ह्येष
सूर्यः
दृष्ट्वा
पुण्यं
तत्सद्ब्रह्मार्पणमस्तु।
वत्स
लोकान्
समरे
अगस्त्यो
शिवः
खगः
यमः
तेजस्वी
शृणु
युद्धाय
अक्षय्यं
भास्करं

ह्यश्विनौ
द्रष्टुमभ्यागतो
समरे
विश्वरेता
ऋतुकर्ता
देवासुरनमस्कृतम्
आयुर्वर्धनमुत्तमम्
सर्वपापप्रणाशनम्
सर्वशत्रुविनाशनम्
8
सप्तसप्तिर्मरीचिमान्
vdspsabha@gmail.com
चिन्तया
मार्तण्ड
स्कन्दः
गुह्यं
पाति
सोमो
पूषा
विजयिष्यसि
समुपस्थितम्
भगवान्
परमं
भुवनेश्वरम्
मरुतो
रश्मिभावनः
सनातनम्
गभस्तिमान्
गभस्तिभिः
ह्यपां
प्रभाकरः
प्रजापतिः
अंशुमान्
दिवाकरः
स्थितम्
शिवम्
मनुः
ऋषिः
पतिः
रणम्
॥६॥ ।
॥३॥ ।
॥५॥ ।
॥४॥ ।
॥१॥ ।
॥९॥ ।
॥११॥ ।
॥७॥ ।
॥१०॥ ।
॥८॥ ।
॥२॥ ।

vdspsabha.org
जय
जय
शङ्कर
हर

हर
9884655618
शङ्कर


तेजसामपि नक्षत्रग्रहताराणाम्
अग्निगर्भोऽदितेः हिरण्यगर्भः
नमो जयाय
कविर्विश्वो आतपी
यानि वेदाश्च
घनवृष्टिरपां व्योमनाथस्तमोभेदी
नमस्तमोऽभिनिघ्नाय तप्तचामीकराभाय
एष एष
नमः नम
8072613857
कीर्तयन् एनमापत्सु
ज्योतिर्गणानां नमः
कृतघ्नघ्नाय तमोघ्नाय
भास्वते ब्रह्मेशानाच्युतेशाय
पायत्येष नाशयत्येष
नमः
एवाग्निहोत्रं
उग्राय
सुप्तेषु
कृत्यानि
पद्मप्रबोधाय
पूर्वाय
मण्डली
जयभद्राय
क्रतवश्चैव
वेद-धर्म-शास्त्र-परिपालन-सभा
सहस्रांशो
सर्वभक्षाय
तेजस्वी
पुरुषः
तपत्येष
हिमघ्नाय
महातेजा
शिशिरस्तपनो
देवाय
कृच्छ्रेषु
जागर्ति
वीराय
मित्रो
गिरये

लोकेषु
वै
पतये

पुत्रः
मृत्युः
भूतं
कश्चिन्नावसीदति
द्वादशात्मन्
फलं
ज्योतिषां
मार्तण्डाय
वर्षत्येष
हर्यश्वाय
अधिपो
क्रतूनां
आदित्याय
सारङ्गाय
शत्रुघ्नायामितात्मने
ऋग्यजुस्सामपारगः
पश्चिमायाद्रये
तदेव
शङ्खः
कान्तारेषु
रौद्राय
वह्नये
विन्ध्यवीथीप्लवङ्गमः
सूर्यायादित्यवर्चसे
रुचये
दिनाधिपतये

रक्तः
भूतेषु
सर्व
पिङ्गलः
9
चैवाग्निहोत्रिणाम्
vdspsabha@gmail.com
एष
सृजति
शिशिरनाशनः
भास्करो
लोकसाक्षिणे
गभस्तिभिः
सर्वभवोद्भवः
वपुषे
फलमेव
पतये
परिनिष्ठितः
विश्वकर्मणे
नमो
नमो
नमो
रविः
विश्वभावनः
नमोऽस्तु
सर्वतापनः
भयेषु
नमो
राघव
प्रभुः
नमः
नमः
नमः नमः
नमः नमः
प्रभुः
नमः नमः
रविः


॥२२॥ ।
॥१९॥ ।
॥२०॥ ।
॥१६॥ ।
॥२५॥ ।
॥१८॥ ।
॥२३॥ ।
॥२१॥ ।
ते
॥१३॥ ।
॥२४॥ ।
॥१४॥ ।
॥१७॥ ।
॥१२॥ ।
॥१५॥ ।

vdspsabha.org
जय
जय
शङ्कर
॥इत्यार्षे हर

हर
9884655618
शङ्कर
श्रीमद्रामायणे
निशिचरपतिसङ्क्षयं अथ

तान् त्वचि
बन्दी-कृतेन्द्रिय-गणान् धर्मार्थ-काम-मोक्ष-प्रतिरोधानुग्र-ताप-वेग-करान्
द्वादश-धा कर्म-ज्ञान-ख-दशकं
एवमुक्त्वा अस्मिन्
शिखि-रूपादैश्वर्यं शिव-रूपाज्ज्ञानमहं
रविरवदन्निरीक्ष्य
वाल्मीकीये

क्रममाण निमिषार्धेनैकेन
दोषा
हृद्-रोगं उद्यन्नद्य
एतत् पूजयस्वैनमेकाग्रो
त्रिराचम्य आदित्यं
धारयामास एतच्छ्रुत्वा
सर्वयत्नेन रावणं
8072613857
त्वं त्वं
पूषा
हि
विश्वं
दृशि
यजुर्ऋक्

त्रिगुणितं
क्षणे
तदाऽगस्त्यो
यो
प्रेक्ष्य
योजनानां
हत-दोषः
वेद-धर्म-शास्त्र-परिपालन-सभा
मम
प्रेक्ष्य
आदिकाव्ये
दोषा
द्वादशार्यासूर्यस्तुतिः
विवस्वानारोहन्नुत्तरां
विचरति
शुचिर्भूत्वा
महता
विदित्वा
महातेजा
महाबाहो
सुप्रीतो
हृष्टात्मा
त्वं
सूर्यो
साम
रामं

जप्त्वा
द्वे
हृदि
जप्त्वा
मनश्च
त्वत्तो
नमोऽस्तु
वधे
गदान्
मुदितमनाः
हरिमाणं


राघवः
दोषा
सुरगणमध्यगतो
जगाम
देवदेवं
तु
युद्धकाण्डे
युद्धाय
धनुरादाय
नष्टशोकोऽभवत्तदा

किं-चिद्-रोषाग्निना
युद्धेषु
द्वादश-मूर्तिरस्तु
हंसस्त्वं
रावणं
10
तस्य
त्वत्तश्चारोग्यमिच्छामि
परं
जीव
शते
मुक्तिं
भानो
vdspsabha@gmail.com
येऽखिलेन्द्रिय-ज-दोषाः
विखण्डयतु
हर्षमवाप्तवान्
प्रयतात्मवान्
ते

विजयिष्यसि
चाशु
समुपागमत्
धृतोऽभवत्
इति
जगत्पतिम्
जनार्दनाकारात्
नलिन-नाथाय
द्वे
यथाऽऽगतम्
परमं
आदित्यहृदयं
दिवं
त्वमागमस्त्वं
वीर्यवान्
परम-हंसश्च
त्वं
वषट्-कारः
विश्व-सर्गाय
वधिष्यसि
नाशयतु
सहस्रे
प्रहृष्यमाणः
वचस्त्वरेति
चण्डांशुः
देवः
मोदाय

॥३०॥ ।
॥२८॥ ।
॥२९॥ ।
॥२६॥ ।
॥१॥ ।
द्वे
॥२७॥ ।
॥४॥ ।
॥२॥ ।
दहतु
॥५॥ ।
नाम
॥३॥ ।
॥७॥ ।
॥३१॥ ।
॥६॥ ।
सप्तोत्तरशततमः

vdspsabha.org
जय
जय
सर्गः॥
शङ्कर
chittam. with
அவனுக்கு ஜபித்து அனுக்ரஹித்து இந்த நீயும் காலம் உபாசிக்கும்படி செய்யும்படி ரோகம் பகவான் முதலிய ஸாம்பனுக்கு
हर

हर
9884655618
Samba
அவ்வாறே அதற்கு
பகவான்
incurable
शङ्कर
அவ்வாறே
ஸ்தோத்ரம்
க்ஷேமமாக
ஏற்பட்டு
He
எதனாலும்
க்ருஷ்ணனை
ஸூர்ய
நோய்
the
then
அறிவுறுத்தினர்.
அவர்

தீராத
पठतां इत्यार्या-द्वादशकं
काशमिवाधि-निकायं तिमिरमिव
ஶ்ரீ
leprosy.
son
धृत-बोधं येन
கூறிற்று.
भासयति यस्य
இதனை
ஸூர்யனை
ஸூர்யனை
துன்புற்றாள்.
prayed
ग्रहणी-भगन्दराख्या वाताश्मरी-गदार्शस्त्वग्-दोष-महोदर-प्रमेहांश्च
நீங்கியது.

இருந்து
विनेदं
त्वं त्वं
எழுதப்பட்ட
க்ருஷ்ணனுக்கும்
माता
त्राता
8072613857
நமஸ்காரம்
of
“முன்னொரு
सहस्राभीशोरभीशु-लेशो
भाग्य-समृद्धिः
குஷ்ட
நீங்கவில்லை.

Bhagavan
नेत्र-तिमिरं
तिमिरं
नक्तमखिलं
வேண்டினான்.
It
to
तं
इति
वेद-धर्म-शास्त्र-परिपालन-सभा
त्वं
त्वं
ஜபிக்கும்படி
இறுதியில்
शरणं
did
हर्ता
his
साम्बस्य
அதனால்
நோய்
द्वादशार्यासूर्यस्तुतिः
नलिनी-भर्तारं
जगदेत्य
உபாஸிப்பாய்”

ஆராதித்துவந்த
not
काल-पिता
विपदामर्क
father
அதன்
पटलमिवाशेष-रोग-पटलं
அவளுக்கு
त्वं
Shri
ஒரு
धाता
समस्त-रोग-क्षयश्च
भेदयतु
செய்துவர
முறை
पुरो
abate
உண்டானது.

ग्रसति
11
ஸூர்ய
Bhagavan
नभः-स्थलात्
vdspsabha@gmail.com
Krishna
இறுதியில்
ஜாம்பவதிக்கும்
அவள்
प्रसीद
தங்கத்தகட்டை
அப்பொழுது
हिमांशु-बिम्ब-गतः
रोग-युक्ततां
त्वं
विपद्-गणानरुणः
கூறினார்.
धनं
महतीस्त्वं
even
चरमचरमखिलम्
मे
हर्तारमापदामीडे
ஒரு
त्वमाचार्यः
रुजो
सम्पूर्णा
मम
மஹான்கள்
லோகம்
என்று
after
and
பன்னிரண்டே
வியாதி
பெண்
Krishna.
भानो
हंसि
पतितम्
ஸாம்பனுக்கு
हरतात्
ஒரு
स्यात्

சிகிச்சை
॥११॥ ।
Jambavati
॥१२॥ ।
கூறினார்.
नः
treatment
அடைந்தாள்.
அவனும்
॥९॥ ।
அவன்
॥१०॥ ।
॥८॥ ।
॥१३॥ ।
அசரீரி
இதே
நீங்கப்பெற்று
ஸூர்ய
பிறந்த
தீர்த்த

ப்ராயச்சித்தம்
vdspsabha.org
போல்
தந்தையான
got
ஸூர்யனை
or
जय
அவ்வாறே
ஒரு
நாட்களில்
யாத்திரை
மகனான
பகவான்
prayash-
afflicted
ஆகவே
जय
குஷ்ட
நாள்
शङ्कर
பல
disappeared He a reached a tirtha leprosy. हर
result,

golden
हर
continuously
9884655618
Accordingly, To
शङ्कर
yatra,
that
Great
Surya
her
॥श्रीमदप्पय्यदीक्षितविरचितश्रीमदादित्यस्तोत्ररत्नम्॥
plate
He
सप्तच्छन्दस्तुरङ्गाहितवहनधुरो विस्तारायाममानं
illness
in
an
वर्षन्तस्तोयमुष्णं निर्गच्छन्तोऽर्कबिम्बान्निखिलजनिमतां
आरोगो श्रेष्ठास्तेषां

येषां आदित्यानाश्रिताः
people
मध्यं आदित्यैरप्सरोभिर्मुनिभिरहिवरैर्ग्रामणीयातुधानैः
Loka.
said,
inscribed
just
व्यक्त्या चक्रे
ashariri
पित्रादीनां नाड्यो
सर्वान् शुभ्रांशुं
Samba
did
संसर्पे मासे

ब्रह्मज्योतिर्विवर्तः गन्धर्वैर्वालखिल्यैः
व्याप्याधितिष्ठन्
was
twelve
“There
भुव्यप्रचारे
8072613857
भ्राजमुख्यास्त्रिभुवनदहने
Therefore,
पञ्चारनाभित्रितयवति
कॢप्ताखिलाङ्गः
advised
Surya
सहस्रे
मासे
चाधिमासे
व्याधीन्
वस्वादिबृन्दारकगणमधुनस्तस्य
तारकौघं
cured
was
worshipped
स्वधौषध्यमृतरसकृतो
with
दशभिरुपगतो
विभक्तास्त्रिभुवनभवनं
वेद-धर्म-शास्त्र-परिपालन-सभा
तुहिनमपि
त्रिदिववसुधयोः
days.
was
Namaskara
षण्णवतिगुणसहस्रान्विता
heard
सुषुम्नप्रभृतय
her
and

शशितनयमुखान्
जगदवनकृतां
this
व्रतयजनमुखास्सत्क्रिया
मणिरिव
once
श्रुतिनिकरघनीभावरूपः
स्फुरतु
may
परिवृतदशमांशस्य
to
she
जलान्यापिबन्तः
stotram
advising
undertake

योजनानां
12
a
you
मम
Surya.
नभसो
हायनांशत्रिवर्ग-
lady
vdspsabha@gmail.com
lived
लसन्
पञ्चदिग्व्याप्तिभाजां
इह
सप्तसूर्या
chanting
पुरः
do
भान्ति
मे
हार्दनाडीप्रविष्टाः
पावयन्तः
who
मण्डलश्चण्डरश्मेः
सप्तरश्म्युत्थितानां
पञ्च
and
सूर्यवादाः
long
upasana
स्यन्दनश्चण्डभानोः
सहस्रैः
her
One
नेमिषट्के
tirtha
नानादिगुत्थाः
कृत्स्नं
चोद्भासयन्तः
भवन्तः
कान्तिप्ररोहाः
was
समन्तात्
रश्मयोऽन्ये
instructed
to
for

day,
the
स्फुरन्ति
समिन्धे
क्रियन्ते
do
रथस्य
क्षिपन्तु
similarly
many
yatra.
of
निविष्टः
same
upasana
Bhagavan
Surya.”
॥२॥ ।
॥५॥ ।
॥४॥ ।
॥३॥ ।
॥१॥ ।
years
At

him
and
suffering
vdspsabha.org
the
of
to
जय
his
and
Surya
end
Surya.
recite
जय
disease
finally
of
from
sent
शङ्कर
the
As
it.
हर

हर
9884655618
शङ्कर
गायत्रीमन्त्रसेव्यं आदित्ये
यस्य स्वःस्त्रीगन्धर्वयक्षा
यत् ओमित्युद्गीथभक्तेरवयवपदवीं
एकैकेषां अभ्राकल्पः
यत् यच्छक्त्याऽधिष्ठितानां
ऋक्सामोद्गानगेष्णं आदित्ये
तत्सत्यं ब्रह्माण्डे

प्राप्यं आदित्यं
पूजैकप्रधानान्यघमखिलमपि
नीलग्रीवं न्या
हृद्याभिर्वालखिल्याः नृत्तैर्गीतैरभीशुग्रहनुतिवहनैरग्रतः
ध्यातः यस्योपास्तिः
प्राधान्यं
कॢप्तास्तत्तत्प्रभावप्रकटनमहिताः साहस्रास्तेषु
तं आदित्यानामशेषः
प्रीतिं
सर्वावद्योदितत्वादुदितसमुदितं स्वच्छस्वर्णाभमूर्तिं
भूतानां ध्येयं

साक्षाद् प्रातर्मध्याह्नसायं
मण्डलार्चिः
गोपालाङ्गनाभ्यो

त्रैलोक्यस्य
लोकचक्षुष्यवहितमनसां
8072613857
यस्य
ब्रह्म
मण्डलान्तः
वितन्वन्त्यमितपरिकरा
सर्वोपतापान्
प्रापकं
चतस्रस्तदनु
शताङ्गः
रूपं
व्यनक्ति
भूनभस्स्वः
ब्रह्मेत्युपास्यं
जन्मोदितमुषसि
त्रिणेत्रं
पश्याम्यहरहमभिधं
निखिलजनधियां
वेद-धर्म-शास्त्र-परिपालन-सभा
सप्त
मुनिवरभुजगा
समस्तं
शिरोदोश्चरणपदजुषा

पुरुषविभिदयाद्यन्तमध्यागमात्म-
स्थिरफणितिमयं
मूलं
स्वयमपि
श्रुतिभिरभिहिताः
निरतिशयलसल्लोककामेशभावं
प्रथितमतिपथिज्ञानिनामुत्तरस्मिन्

स्फुरदरुणवपुस्तेजसा
समयविभजनादृग्यजुस्सामसेव्यम्
प्रभवति
विदलितनयनोदारदृश्याक्षियुग्मम्
सरणिभणितिभिस्तं
हरतु
नयनपथजुषां
तपनहिमजलोत्सर्जनादिर्जगत्यां
प्रभृतिषु
शिवमनिशमुमावल्लभं
दुरितमपनयत्यर्कबिम्बे
प्रणमत
सकलभयहराभ्युद्गमं
दिनमणेरादिदेवस्य
परशिवः

भगवान्
13
परब्रह्ममुख्यात्मजस्य
नियतः
यातुधानाश्च
प्राप्तवत्यक्षरेऽस्मिन्
घ्नन्ति
वसतां
योगिनां
vdspsabha@gmail.com
द्वादश
प्रेरकं
परमं
नित्यमादित्यरूपं
मण्डलं
ब्रह्म
स्रग्धरा
ज्योतिषा
कृच्छ्रव्रतानि
सोऽयमाद्यो
किञ्चिदूनाश्च
द्वादशस्तेषु
स्वस्वमासाधिकारः
प्राणसूक्ष्मांशमेकम्
व्याहृतीनां
द्वादशैते
दृश्यमन्तः
दैवतं
विश्वरूपम्
भजे
शम्भुं
सेवया
नित्यं
रश्मिभेदाः
व्याप्तविश्वं
दीप्यमानम्
संश्रयामि
द्वादशैताः
लोकबन्धुम्
सप्तसप्तिम्
संश्रयामि
स्थितस्य
तिस्रः
भूत्वा
भिषङ्नः
लक्षाः
प्रपद्ये
त्रयेण
॥१०॥ ।
॥६॥ ।
॥१३॥ ।

॥९॥ ।
॥११॥ ।
॥१२॥ ।
॥७॥ ।
॥८॥ ।

vdspsabha.org
जय
जय
शङ्कर
हर

हर
9884655618
शङ्कर
निर्धूनोति दुःस्वप्नं
॥इति

सङ्कीर्त्य दोषान्

श्रीमदप्पय्यदीक्षितविरचितश्रीमदादित्यस्तोत्ररत्नं
दुर्निमित्तं
स्थिरां
8072613857
दुःस्थानसंस्थग्रहगणजनितान्
स्तोत्ररत्नं

वेद-धर्म-शास्त्र-परिपालन-सभा
दुरितमखिलमप्यामयानप्यसाध्यान्
श्रियमिह

सकृदपि
लभते

14
मनुजः
vdspsabha@gmail.com
मुक्तिमभ्येति
दुष्टभूतान्
प्रत्यहं
चाग्रे
पत्युरह्नाम्
ग्रहादीन्
सम्पूर्णम्॥
॥१४॥ ।

vdspsabha.org
जय
जय
शङ्कर

You might also like