Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

भवान्य�कम्

न तातो न माता न बन्धनु र् दाता कुकम� कुसङ्गी कुबिु द्धः कुदासः


न पत्रु ो न पत्रु ी न भत्ृ यो न भतार् । कुलाचारहीनः कदाचारलीनः ।
न जाया न िवद्या न विृ �मर्मैव कु�ि�ः कुवाक्यप्रबन्धः सदाहं
गितस्त्वं गितस्त्वं त्वमेका भवािन ॥१॥ गितस्त्वं गितस्त्वं त्वमेका भवािन ॥५॥

भवाब्धावपारे महादःु खभी� प्रजेशं रमेशं महेशं सरु े शं


पपात प्रकामी प्रलोभी प्रम�ः । िदनेशं िनशीथे�रं वा कदािचत् ।
कुससं ारपाशप्रबद्धः सदाहं न जानािम चान्यत् सदाहं शरण्ये
गितस्त्वं गितस्त्वं त्वमेका भवािन ॥२॥ गितस्त्वं गितस्त्वं त्वमेका भवािन ॥६॥

न जानािम दानं न च ध्यानयोगं िववादे िवषादे प्रमादे प्रवासे


न जानािम तन्त्रं न च स्तोत्रमन्त्रम् । जले चानले पवर्ते शत्रमु ध्ये ।
न जानािम पजू ां न च न्यासयोगं अरण्ये शरण्ये सदा मां प्रपािह
गितस्त्वं गितस्त्वं त्वमेका भवािन ॥३॥ गितस्त्वं गितस्त्वं त्वमेका भवािन ॥७॥

न जानािम पण्ु यं न जानािम तीथर् अनाथो द�रद्रो जरारोगय�


ु ो
न जानािम मिु �ं लयं वा कदािचत् । महा�ीणदीनः सदा जाड्यवक्त्रः ।
न जानािम भि�ं व्रतं वािप मात िवप�ौ प्रिव�ः प्रन�ः सदाहं
गर्ितस्त्वं गितस्त्वं त्वमेका भवािन ॥४॥ गितस्त्वं गितस्त्वं त्वमेका भवािन ॥८॥

You might also like