Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

Aṅguttara Nikāya 5.

221
23. Dīghacārikavagga
Paṭhamadīghacārikasutta

“Pañcime, bhikkhave, ādīnavā dīghacārikaṁ anavatthacārikaṁ anuyuttassa viharato. Katame pañca? Assutaṁ na suṇāti,
sutaṁ na pariyodāpeti, sutenekaccena avisārado hoti, gāḷhaṁ rogātaṅkaṁ phusati, na ca mittavā hoti. VIme kho, bhikkhave,
pañca ādīnavā dīghacārikaṁ anavatthacārikaṁ anuyuttassa viharato.
Pañcime, bhikkhave, ānisaṁsā samavatthacāre. Katame pañca? Assutaṁ suṇāti, sutaṁ pariyodāpeti, sutenekaccena visārado
hoti, na gāḷhaṁ rogātaṅkaṁ phusati, mittavā ca hoti. Ime kho, bhikkhave, pañca ānisaṁsā samavatthacāre”ti.
Paṭhamaṁ.

You might also like