Kramaning Sembah

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

KRAMANING SEMBAH

Oṁ prasada sthiti śarira śiva suci nirmala ya namaḥ svāhā


Oṁ Ang Namaḥ, Oṁ Ung Namaḥ, Oṁ Mang Namaḥ
Oṁ Śuddhamaṁ Svāhā
Oṁ Ati Śuddhamaṁ Svāhā

PŪJĀ TRI SANDHYĀ

Oṁ bhūr bhvaḥ svaḥ


tat savitur vareṇyam,
bhargo devasya dhīmahi
dhīyoyonaḥ pracodayāt
Oṁ Nārāyaṇa evedaṁ sarvaṁ,
yadbhūtaṁ yaśca bhavyam,
niskalaṅko nirañjano,
nirvikalpo nirākhyātaḥ,
śuddho deva eko,
Nārāyaṇo na dvitīyo‘sti kaścit.

Oṁ tvaṁ Śivaḥ tvaṁ Mahādevaḥ,


Īśvaraḥ Parameśvaraḥ,
Brahmā Viṣṇuśca Rudraśca,
Puruṣaḥ parikīrtitaḥ.

Oṁ pāpo’haṁ pāpa karmāhaṁ,


pāpātmā pāpa sambhavaḥ,
trāhi māṁ puṇḍarīkākṣa,
sabāhyābhyāntaraḥ śuciḥ.

Oṁ kṣama sva māṁ Mahādeva,


sarvaprāṇi hitaṅkara,
māṁ moca sarva pāpebhyaḥ,
pālayasva sadā Śiva
Oṁ kṣāntavyāḥ kāyiko doṣaḥ,
kṣāntavyo vāciko mama,
kṣantavyo mānaso doṣaḥ,
tat pramādāt kṣamasva mām.

Oṁ śāntiḥ śāntiḥ śāntiḥ Oṁ.


PAŇCA SEMBAH
1. Oṁ atmā tattvātma suddhamāṁ svāhā
2. Oṁ Adityaṣyāparaṁ jyotir rakta teja Namo stute, śveta paṅkaja madhyāstha Bhāskarāya
namo stute
3. Oṁ Nama Devā Adhisthanāya Sarvavyāpi’vai Śivāya Padmāsana Ekapratisthaya
Ardhanaresvaryai namo namaḥ
4. Oṁ anugraha manoharaṁ Devadattānugrahakaṁ Arcanaṁ sarvāpūjanaṁ Namaḥ
Sarvānugrahakaṁ Deva devi mahāsiddhi Yajňaṅga nirmalātmaka Lakṣmī śiddhiśca,
dīrgahāyu Nirvighṇa sukha vṛddhisca.
5. Oṁ deva sūkṣma paramācintyā ya nama svāhā

You might also like