Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

1

कार्तिक शुक्ल चतुर्थी - 18.11.2020

॥ राहु ग्रह मंत्र, जप, कवच, स्तोत्र ॥


अनुक्रमार्िका

1. राहु देव मन्त्र 02


2. राहु प्रार्थिना, व्रत, स्नान, दान 03
3. राहु वैर्दक मन्त्र न्र्ासार्द प्रर्ोग 04
4. राहु कवचम् 05
5. राहु स्तोत्रम् - १ 06
6. राहु स्तोत्रम् - २ 07
7. राहु अष्टोत्तरशत नामावली 08
8.

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी – 9820611270


2
कार्तिक शुक्ल चतुर्थी - 18.11.2020 राहु ग्रह मंत्र, स्तोत्र, कवचम्

॥ राहु देव ग्रह ॥


राह रािठनापुर देश म उ व । पैिठनस गो । जाित असरु । माता िसिहंका । िनल वण । नैऋ य िदशा ।
 शभ
ु ाशभ
ु त्व क्रूर ग्रह
 भोग काल 547.5 र्दन (डेढ वर्ि)
 बीज मंत्र रां राहवे नम: । षड र म (ऋिष- ा, छ द-गाय ी, देवता-राह)
 ॐ रां राहवे नम: । स ा र म (ऋिष- ा, छ द-पंि , देवता-राह)
 ॐ ऐ ं ह्रीं राहवे नम: ।
 ॐ राहवे नम: ।
 तांर्त्रक मत्रं ॐ भ्ााँ भ्ीं भ्ौं स: राहवे नमः ।
 ॐ सां सीं सौं रां राहवे स्वाहा । दशा र म
 ॐ क्रीं क्रीं हाँ हाँ टं टंकधाररिे राहवे रं ह्रीं श्रीं भैं स्वाहा । आगमलहयाम्
 वैर्दक मंत्र ॐ कर्ा नर्ित्र आ भुवदूती सदावृध: सिा ।
कर्ा शर्चष्ठर्ा वृता ।।
 पुरािोक्त मंत्र ॐ अधिकार्ं महावीर्ं चन्रार्दत्र्र्वमदिनम ।
र्सर्ं हकागभि सभ
ं तू ं तं राहुं प्रिमाम्र्हम ॥
 अर्धदेवता-कालम् ॐ कार्र्िरर्स समुद्रस्र् त्त्वा र्ित्र्ा ऽउन्नर्ार्म ।
समापो ऽअर्िरग्मत समोर्धीर्भरोर्धी : ॥
 प्रत्र्र्धदेवता-सपि ॐ नमोस्तु सपेभ्र्ो र्े के च प्रर्र्थवी मनु ।
र्े अर्ं तररिे र्े र्दर्व तेभ्र्ो : सपेभ्र्ो नमः ।।
 जप संख्र्ा 18,000 कलर्ुगे चतुर्थिगुिो अर्थाित 72,000
+ दशांश हवन 7,200
+ दशांश तपिि 720
+ दशाश ं माजिन 72 = 79,992
 जप समर् रात्रीकाल 12 बजे
 हवनवस्तु दूवाि
 रत्न गोमेद - 6.5 रत्ती, शर्नवार, नैऋत्र् र्दशा, सध्ं र्ा वेला, मध्र्मा

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


3
कार्तिक शुक्ल चतुर्थी - 18.11.2020 राहु ग्रह मंत्र, स्तोत्र, कवचम्

 राहु प्रार्थिना नीलाम्बरो नीलवपुः र्करीटी, करालवक्त्र: करवालशूली ।


चतुभिजु िमिधरि राहुः, र्संहासनस्र्थो वरदोऽस्तु महार्म् ॥
 नीला व धारण करने वाले, नीले िव ह वाले, मुकुटधारी, िवकराल मुख
वाले, हाथ म ढाल-तलवार तथा शूल धारण करने वाले एवं िसंहासन पर
िवराजमान राह मेरे िलये वरदायी ह ।

 राहु का व्रत १८ शिनवार तक करना चािहये । काले रंग का व धारण करके राह के
त म ॐ भ्ां भ्ीं भ्ौं सः राहवे नमः' इस म क १८, ११ या ५ माला
जप करे । जप के समय एक पा म जल, दवू ा और कुशा अपने पास रख ले
। जप के बाद इनको पीपल क जड़ म चढ़ा दे । भोजन म मीठा चूरमा, मीठी
रोटी, समयानसु ार रे वड़ी, भूजा और काले ितल से बने पदाथ खाये । रात म
घी का दीपक पीपल वृ क जड़ म रख िदया करे । इस त के करने से श ु
का भय दरू होता है, राजप से (मक ु दमे म) िवजय िमलती है, स मान बढ़ता
है ।

 अर्नष्टे राहौ शार्न्त स्नानम्


 सलोध्रगभेिमदेभदानै, रिोऽम्बुद श्रीफलपििविणः ।
हरेदभरं र्वर्मागुजातं, शरीररिामाप्लवनं सदूवणः ॥
 राह क अिन -शाि त के िलये सगु धबाला, मोथा, िब वप , लाल च दन,
लोध, क तूरी, गजमद और दवू ा से नान करना चािहये ।

 राहु दान राहोदांनं कृष्िमेर्ो गोमेदो लौहकम्बलौ ।


सौविि नागरूपं च सर्तलं ताम्रभाजनम् ॥
 गोमेदरत्नं च तुरंगमि सुनीलचैलामलकंबलं च ।
र्तलाि तैलं िलु लोहर्मश्रं स्वभािनवे दानर्मदं वदर्ं त ॥
 काली भेड, गोमेद, लोहा, क बल, सोने का नाग, ितल पणू ता पा का
दान करने से राह जिनत दोष शा त होते ह ।
 राह ह के दोष िनवारण हेतु बहमू य खड्ग (तलवार) का दान करना
चािहये।
 शीसा, तेल, घोडा, गेहँ, कृ ण पु प, नील व , अभक

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


4
कार्तिक शुक्ल चतुर्थी - 18.11.2020 राहु ग्रह मंत्र, स्तोत्र, कवचम्

॥ राहु वैर्दक मन्त्र न्र्ासार्द प्रर्ोग: ॥

 वैर्दक मंत्र ॐ कर्ा नर्ित्र आ भुवदूती सदावृध: सिा ।


कर्ा शर्चष्ठर्ा वृता ।।

 र्वर्नर्ोग ॐ कयान इित म य वामदेव ऋिष: । गाय ी छ द: । राहदवता ।


कयान इित बीजम् । शिच रित शि : । राह ी यथ जपे िविनयोगः ॥

 ऋष्र्ार्द न्र्ास ॐ वामदेव ऋषये नमः िशरिस । ॐ गाय ी छ दसे नमः मुखे ।
ॐ राह देवतायै नमः दये । ॐ कयान इित बीजाय नमः गु े ।
ॐ शिच रित श ये नमः पादयोः । िविनयोगाय नमः सवाड्गे ।

 करन्र्ास ॐ कयान इ यङ्गु ा यां नमः । ॐ िच इित तजनी यां नमः । ॐ आभुव इित
म यमा यां नमः । ॐ दतू ीसदावृध इि यनािमका यां नमः । ॐ सखाकया इित
किनि का यां नमः । ॐ शिच यावृता इित करतलकर पृ ा यां नमः ॥

 हृदर्ार्द न्र्ास ॐ कयान इित दयाय नमः । ॐ िच इित िशरसे वाहा ।


ॐ आभुव इित िशखायै वषट् । ॐ दतू ीसदावृध इित कवचाय हं ।
ॐ सखाकया इित ने याय वौषट् । ॐ शिच यावृता इ य ाय फट ॥

 मंत्रन्र्ास ॐ कया िशरिस । ॐ न इित ललाटे । ॐ िच मुखे । ॐ आभुव दरू ती नाभी ।


ॐ सदावृधः कट्याम् । ॐ सखा ऊव : । ॐ कया जानुनो: ।
ॐ शिच या गु फयोः । ॐ वृता पादयोः ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


5
कार्तिक शुक्ल चतुर्थी - 18.11.2020 राहु ग्रह मंत्र, स्तोत्र, कवचम्

॥ राहु कवचम् ॥
 र्वर्नर्ोग अ य ीराह कवच य । च मा ऋिषः । अनु प छ दः । ी राहदवता । राँ बीजं ।
नभ: शि ः । वाहा क लकम् । राह कृ त पीडा िनवारणाथ, धन-धा य, आयु-
आरो य आिद समृि ा यथ पाठे िविनयोगः ।
 ऋष्र्ार्दन्र्ास िशरिस च मा ऋषये नमः । मुखे अनु प छ दसे नमः । िद राह देवतायै नमः ।
गु े राँ बीजाय नमः । पादयोः श ये नमः । नाभौ वाहा क लकाय नमः ।
सवागे ी राह ी यथ पाठे िविनयोगाय नमः ।
 करन्र्ास राँ अङ्गु ा यां नमः । र तजनी यां नमः । ँ म यमा यां नमः । र अनािमका यां
नमः । र किनि का यां नमः । रः कर-तल-कर पृ ा यां नमः ।
 हृदर्ार्द अङ्गन्र्ास राँ दयाय नमः। र िशरसे वाहा । ँ िशखायै वषट् । र कवचाय हम् ।
र ने याय वौषट् । रः अ ाय फट् ।
 प्रिमार्म सदा राहुं शूपािकारं र्करीर्टनम् ।
सैर्न्हके र्ं करालास्र्ं लोकानां भर्प्रदम् ॥ ॥१॥
 नीलाम्बर: र्शरः पातु ललाटं लोकवर्न्दतः ।
चिर्ु ी पातु मे राहुः श्रोत्रे त्वधिशरीरवान् ॥ ॥२॥
 नार्सकां मे धम्रू वििः शल ू पार्िमिि ु ं मम ।
र्जवहां मे र्सर्ं हकासूनुः कंठं मे कर्ठनांर्िक: ॥ ॥३॥
 भज
ु ङ्गेशो भुजौ पातु र्नलमाल्र्ाम्बरः करौ ।
पातु विःस्र्थलं मन्त्री पातु कुर्िं र्वधुन्तुद: ॥ ॥४॥
 कर्टं मे र्वकटः पातु ऊरु मे सुरपूर्जतः ।
स्वभािनजु ािननु ी पातु जघं े मे पातु जाड्र्हा ॥ ॥५॥
 गल्ु फौ ग्रहपर्तः पातु पादौ मे भीर्िाकृर्तः ।
सवािर्ि अंगार्न मे पातु र्नलचन्दनभूर्ि: ॥ ॥६॥
 राहोररदं कवचमृर्िदवस्तुदं र्ो ।
भक्त्र्ा पठत्र्नुर्दनं र्नर्तः शुर्चः सन् ॥ ॥७॥
 प्राप्नोर्त कीर्तिमतल
ु ां र्श्रर्मृर्िमार्रु ारोग्र्म् ।
आत्मर्वजर्ं च र्ह तत्प्रसादात् ॥ ॥८॥
॥ इित ीमहाभारते धृतरा -सजं य स वादे ोणपविण राह कवचम् स पूणम् ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


6
कार्तिक शुक्ल चतुर्थी - 18.11.2020 राहु ग्रह मंत्र, स्तोत्र, कवचम्

॥ राहु स्तोत्रम् - १ ॥
 र्वर्नर्ोग अ य ी राह पजं िवशं नाम तो य । वामदेव ऋिषः । गाय ी छ दः ।
राहदवता । राह ी यथ पाठे िविनयोगः ॥

 र्वर्नर्ोग िशरिस वामदेव ऋषये नमः । मुखे गाय ी छ दसे नमः । िद ी राह देवतायै
नमः । सवागे ी राह ी यथ पाठे िविनयोगाय नमः ॥

 राहदु ािनव मन्त्री च र्सर्ं हकार्चत्तनन्दनः ।


अधिकार्ः सदा क्रोधी चन्रार्दत्र्र्वमदिनः ॥ ॥१॥

 रौरो रुरर्प्रर्ो दैत्र्ः स्वभािनुभािनुभीर्तदः ।


ग्रहराजः सुधापार्ी राकार्तथ्र्र्भलार्कः ॥ ॥२॥

 कालदृर्ष्टः कालरुपः श्रीकण्टहृदर्ाश्रर्ः ।


र्वधुंतुदः सैर्हके र्ो घोररुपो महाबलः ॥ ॥३॥

 ग्रहपीडाकरो रंष्टी रक्तनेत्रो महोदरः ।


पञ्चर्वंशर्त नामार्न स्मृत्वा राहुं सदा नरः ॥ ॥४॥

 र्ः पठे न् महती पीडा तस्र् नश्र्र्त के वलम् ।


आरोग्र्ं पुत्रमतुलां र्श्रर्ं धान्र्ं पशूंस्तर्था ॥ ॥५॥

 ददार्त राहुस्तस्मै र्ः पठते स्तोत्र मुत्तमम् ।


सततं पठते र्स्तु जीवेद् वर्िशतं नरः ॥ ॥६॥

॥ इित ी क द-परु ाणे राह तो म् स पणू म् ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


7
कार्तिक शुक्ल चतुर्थी - 18.11.2020 राहु ग्रह मंत्र, स्तोत्र, कवचम्

॥ राहु स्तोत्रम् - २ ॥
 र्वर्नर्ोग ॐ अ य ी राह तो महाम य वामदेव ऋिषः । अनु छ दः । राहदवता ।
राह सा दिसद् यथ जपे िविनयोगः ।
 काश्र्प उवाच शण्ृ वन्तु मनु र्ः सवे राहप्रु ीर्तकरं स्तवम् ।
सविरोगप्रशमनं र्वर्भीर्तहरं परम् ॥ ॥ १॥
 सविसम्पत्करं चैव गुह्यमेतदनुत्तमम् ।
आदरेि प्रवक्ष्र्ार्म श्रर्ू तामवधानतः ॥ ॥ २॥
 राहुः सूर्िररपुिैव र्वर्ज्वाली भर्ाननः ।
सध ु ाश
ं वु ैररः श्र्ामात्मा र्वष्िच ु क्रार्हतो बली ॥ ॥ ३॥
 भुजगेशस्तीक्ष्िदंष्रः क्रूरकमाि ग्रहार्धपः ।
िादशैतार्न नामार्न र्नत्र्ं र्ो र्नर्तः पठे त् ॥ ॥ ४॥
 जप्त्वा तु प्रर्तमां रंर्ां सीसजां मार्सुर्स्र्थताम् ।
नीलैगिन्धाितैः पुष्पैः भक्त्र्ा सम्पूज्र् र्त्नतः ॥ ॥ ५॥
 र्वर्धना वर्िमादार् दूवािन्नाज्र्ाहत ु ीः क्रमात्।
तन्मन्त्रेिैव जहु र्ु ाद्यावदष्टोत्तरं शतम् ॥ ॥ ६॥
 हुत्वैवं भर्क्तमान् राहुं प्रार्थिर्ेद्ग्रहनार्कम् ।
सवािपर्िर्नवृत्र्र्थं प्राञ्जर्लः प्रितो नरः ॥ ॥७॥
 राहो कराळवदन रर्वचन्रभर्ङ्कर ।
तमोरूप नमस्तुभ्र्ं प्रसादं कुरु सविदा ॥ ॥८॥
 र्सर्म्हकासत ु सर्ू ािरे र्सिगन्धविपर्ू जत ।
र्संहवाह नमस्तुभ्र्ं सवािन्रोगान् र्नवारर् ॥ ॥ ९॥
 कृपािफलकाहस्त र्त्रशूर्लन् वरदार्क ।
गरळार्तगराळास्र् गदान्मे नाशर्ार्िलान् ॥ ॥ १०॥
 स्वभािनो सपिवदन सुधाकरर्वमदिन ।
सरु ासरु वरस्तत्ु र् सविदा त्वं प्रसीद मे ॥ ॥११॥
 इर्त सम्प्रार्र्थितो राहुः दुष्टस्र्थानगतोऽर्प वा ।
सुप्रीतो जार्ते तस्र् सवािन् रोगान् र्वनाशर्ेत्॥ ॥१२॥
 र्वर्ान्न जार्ते भीर्तः महारोगस्र् का कर्था ।
सवािन् कामानवाप्नोर्त नष्टं राज्र्मवाप्नुर्ात् ॥ ॥१३॥
 एवं पठे दनर्ु दनं स्तवराजमेतं मत्र्िः प्रसन्न हृदर्ो र्वर्जतेर्न्रर्ो र्ः ।
आरोग्र्मार्ुरतुलं लभते सुपुत्रान्सवे ग्रहा र्वर्मगाः सुरर्तप्रसन्नाः ॥ ॥१४॥
॥ इित ी राह तो म् स पणू म् ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


8
कार्तिक शुक्ल चतुर्थी - 18.11.2020 राहु ग्रह मंत्र, स्तोत्र, कवचम्

॥ श्री राहु अष्टोत्तरशत नामावली ॥


1. ॐ राहवे नमः। 37. ॐ श्र्ामात्मने नमः। 73. ॐ जन्मकन्र्ाराज्र्दात्रे नमः।
2. ॐ सैंर्हके र्ार् नमः। 38. ॐ नीललोर्हतार् नमः। 74. ॐ जन्महार्नदार् नमः।
3. ॐ र्वधन्ु तदु ार् नमः। 39. ॐ र्करीर्टिे नमः। 75. ॐ नवमे र्पतह ृ न्त्रे नमः।
4. ॐ सुरशत्रवे नमः। 40. ॐ नीलवसनार् नमः। 76. ॐ पञ्चमे शोकदार्कार् नमः।
5. ॐ तमसे नमः। 41. ॐ शर्नसमान्तवत्मिगार् नमः। 77. ॐ द्यनू े कलत्रहन्त्रे नमः।
6. ॐ फर्िने नमः। 42. ॐ चाण्डालविािर् नमः। 78. ॐ सप्तमे कलहप्रदार् नमः।
7. ॐ गाग्र्िनर्ार् नमः। 43. ॐ अश्वर्ििभवार् नमः। 79. ॐ र्ष्ठे र्वत्तदात्रे नमः।
8. ॐ सुरार्पने नमः। 44. ॐ मेर्भवार् नमः। 80. ॐ चतर्थ ु े वैरदार्कार् नमः।
9. ॐ नीलजीमतू सङ्काशार् नमः। 45. ॐ शर्नवत्फलदार् नमः। 81. ॐ नवमे पापदात्रे नमः।
10. ॐ चतुभिज ु ार् नमः। 46. ॐ शूरार् नमः। 82. ॐ दशमे शोकदार्कार् नमः।
11. ॐ िङ्गिेटकधाररिे नमः। 47. ॐ अपसवर्गतर्े नमः। 83. ॐ आदौ र्शः प्रदात्रे नमः।
12. ॐ वरदार्कहस्तकार् नमः। 48. ॐ उपरागकरार् नमः। 84. ॐ अन्ते वैरप्रदार्कार् नमः।
13. ॐ शूलार्ुधार् नमः। 49. ॐ सोमसूर्िच्छर्वर्वमदिकार् नमः। 85. ॐ कालात्मने नमः।
14. ॐ मेघविािर् नमः। 50. ॐ नीलपष्ु पर्वहारार् नमः। 86. ॐ गोचराचारार् नमः।
15. ॐ कृष्िध्वजपताकावते नमः। 51. ॐ ग्रहश्रेष्ठार् नमः। 87. ॐ धने ककुत्प्रदार् नमः।
16. ॐ दर्ििाशामुिरर्थार् नमः। 52. ॐ अष्टमग्रहार् नमः। 88. ॐ पञ्चमे र्धशिाशङ ृ ् गदार् नमः।
17. ॐ तीक्ष्िदष्ं रकरालकार् नमः। 53. ॐ कबन्धमात्रदेहार् नमः। 89. ॐ स्वभािनवे नमः।
18. ॐ शूपािकारसस्ं र्थार् नमः। 54. ॐ र्ातुधानकुलोद्भवार् नमः। 90. ॐ बर्लने नमः।
19. ॐ गोमेदाभरिर्प्रर्ार् नमः। 55. ॐ गोर्वन्दवरपात्रार् नमः। 91. ॐ महासौख्र्प्रदार्र्ने नमः।
20. ॐ मार्र्प्रर्ार् नमः। 56. ॐ देवजार्तप्रर्वष्टकार् नमः। 92. ॐ चन्रवैररिे नमः।
21. ॐ कश्र्पर्र्िनन्दनार् नमः। 57. ॐ क्रूरार् नमः। 93. ॐ शाश्वतार् नमः।
22. ॐ भुजगेश्वरार् नमः। 58. ॐ घोरार् नमः। 94. ॐ सुरशत्रवे नमः।
23. ॐ उल्कापातर्र्त्रे नमः। 59. ॐ शनेर्मित्रार् नमः। 95. ॐ पापग्रहार् नमः।
24. ॐ शूर्लने नमः। 60. ॐ शुक्रर्मत्रार् नमः। 96. ॐ शाम्भवार् नमः।
25. ॐ र्नर्धपार् नमः। 61. ॐ अगोचरार् नमः। 97. ॐ पूज्र्कार् नमः।
26. ॐ कृष्िसपिराजे नमः। 62. ॐ माने गङ्गास्नानदात्रे नमः। 98. ॐ पाटीरपूरिार् नमः।
27. ॐ र्वर्ज्वला वृतास्र्ार् 63. ॐ स्वगृहे प्रबलाढ्र्दार् नमः। 99. ॐ पैठीनसकुलोद्भवार् नमः।
अधिशरीरार् नमः। 64. ॐ सद्गहृ ेऽन्र्बलधृते नमः। 100. ॐ भक्तरिार् नमः।
28. ॐ शात्रवप्रदार् नमः। 65. ॐ चतर्थ ु े मातनृ ाशकार् नमः। 101. ॐ राहुमूतिर्े नमः।
29. ॐ रवीन्दुभीकरार् नमः। 66. ॐ चन्रर्क्त ु े चण्डाल 102. ॐ सवािभीष्टफलप्रदार् नमः।
30. ॐ छार्ास्वरूर्पिे नमः। जन्मसच
ू कार् नमः। 103. ॐ दीघािर् नमः।
31. ॐ कर्ठनाङ्गकार् नमः। 67. ॐ र्संहजन्मने नमः। 104. ॐ कृष्िार् नमः।
32. ॐ र्िर्च्चक्रच्छे दकार् नमः। 68. ॐ राज्र्दात्रे नमः। 105. ॐ अतनवे नमः।
33. ॐ करालास्र्ार् नमः। 69. ॐ महाकार्ार् नमः। 106. ॐ र्वष्िन ु ेत्रारर्े नमः।
34. ॐ भर्ङ्करार् नमः। 70. ॐ जन्मकत्रे नमः। 107. ॐ देवार् नमः।
35. ॐ क्रूरकमििे नमः। 71. ॐ र्वधुररपवे नमः। 108. ॐ दानवार् नमः।
36. ॐ तमोरूपार् नमः। 72. ॐ मादकज्ञानदार् नमः।
॥ इित ी राह अ ो रशत नामावली स पूणम ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270

You might also like