Download as pdf or txt
Download as pdf or txt
You are on page 1of 9

1

कार्तिक शुक्ल चतुर्थी - 18.11.2020

॥ शुक्र ग्रह मंत्र, जप, कवच, स्तोत्र ॥


अनुक्रमार्िका

1. शक्र
ु देव मन्त्र 02
2. शुक्र प्रार्थिना, व्रत, स्नान, दान 03
3. शुक्र वैर्दक मन्त्र न्र्ासार्द प्रर्ोग 04
4. शुक्र कवचम् 05
5. शुक्र स्तोत्रम् - १ 06
6. शक्र
ु स्तोत्रम् - २ 07
7. शुक्र स्तोत्रम् - ३ 08
8. शुक्र अष्टोत्तरशत नामावली 09
9.

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी – 9820611270


2
कार्तिक शुक्ल चतुर्थी - 18.11.2020 शुक्र ग्रह मंत्र, स्तोत्र, कवचम्

॥ शुक्र देव ग्रह ॥


शु भोजककट देश म उ पि । भागव गो । जाित ा ण । दै य गु । संजीवनी िव ा ाता । इ ह के
वंश म जामद नेय पु परशुराम का अवतार हआ था ।
 शभ
ु ाशभ
ु त्व शभ
ु ग्रह
 भोग काल 30 र्दन (एक मास)
 बीज मंत्र ॐ शुं शुक्रार् नम: । स ा री म
 ॐ शुं शक्रु ार् नमः स्वाहा । नवा री म
 ॐ ह्रीं श्रीं शुक्रार् नम: ।
 ॐ शुक्रार् नम: ।
 तांर्त्रक मत्रं ॐ द्ााँ द्ीं द्ौं स: शुक्रार् नमः ।
 ॐ ऐ ं जं गे ग्रहेश्वरार् शुक्रार् नमः । आगमिशरोमणौ
 वैर्दक मंत्र ॐ अन्नात्पररस्त्रुतो रसं ब्रम्हिा व्र्र्पवत्षत्रं पर्: सोमं प्रजापर्त: ।
ऋतेन सत्र्र्मर्न्द्र्ाँ र्वपानऽ शुक्रमन्धस इन्द्स्र्ेर्न्द्र्र्मदं पर्ोऽमृतं मधु ॥
 पुरािोक्त मंत्र ॐ र्हमकुन्द मृिालाभं दैत्र्ानां परमं गुरुम ।
सविशास्त्र प्रवक्तारं भागिवं प्रिमाम्र्हम ॥
 अर्धदेवता- इन्द्म् ॐ सर्ोषा इन्द् सगिो मरुर्भः सोमं र्पब वृत्राहा शूर र्विान् ।
जर्हशत्रूं रप मृधो नुदस्वार्थाभर्ं कृिुर्ह र्व्वश्वतो नः ॥
 प्रत्र्र्धदेवता-इन्द्ािीम् ॐ अर्दत्र्ै रास्नासीन्द्ाण्र्ाऽ उष्िीषः । पूषार्स धमािर् दीष्वः ॥
 जप संख्र्ा 16,000 कलर्ुगे चतुर्थिगुिो अर्थाित 64,000
+ दशांश हवन 6,400
+ दशांश तपिि 640
+ दशांश माजिन 64 = 71,104
 जप समर् ब्रह्मवेला (सर्ु ोदर्)
 हवनवस्तु गूलर
 रत्न हीरा - 1 रत्ती, शुक्रवार, पूवि र्दशा, प्रातःकाल, तजिनी

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


3
कार्तिक शुक्ल चतुर्थी - 18.11.2020 शुक्र ग्रह मंत्र, स्तोत्र, कवचम्

 शुक्र प्रार्थिना श्वेताम्बरः श्वेतवपुः र्करीटी, चतुभिज


ु ो दैत्र्गुरुः प्रशान्त: ।
तर्थाषसूत्रञ्च कमण्डलुञ्च, दण्डञ्च र्वभ्रिरदोऽस्तु मह्यम् ॥
 जो ेत व धारण करने वाले, ेत िव ह वाले, मुकुट धारण करने वाले,
चार भुजा वाले, शा त व प, अ सू , कम डलु तथा जयमु ा धारण
करनेवाले ह, वे दै यगु शु ाचाय मेरे िलये वरदायी ह ।

 शक्र
ु का व्रत ३१ या २१ शु वार तक करना चािहये । ते व धारण करके 'ॐ द्ां द्ीं
द्ौं सः। शुक्रार् नमः ' इस म का २१, ११ या ५ माला जप करे । भोजन
म चावल, चीनी, दधू , दही और घी से बने पदाथ भोजन करे । इस त के
करने से सुख-सौभा य और ऐ य क वृि होती है ।

 अर्नष्टे शुक्रे शार्न्त स्नानम्


 नाशष्बरैलाफलमूलकुंकुमैः, सपुण्डरीकै ः र्शलर्ा समर्न्वतैः ।
कवीररतार्नष्ट र्वधात हेतवे, स्नार्ादनब्जैररर्त कर्िदाह वा ॥
 शु क अिन -शाि त के िलये ेत कमल, मन: िशल, सगु धबाला,
इलायची, पोहकरमूल और के शर से नान करना चािहये ।

 शुक्र दान र्चत्रवस्त्रमर्प दानवार्चिते, दुष्टगे मर्ु नवरैः प्रिोर्दतम् ।


तण्डुलं घृतसुवििरूप्र्कं, वज्रकं पररमलो धवला ग ः ॥
 र्चत्राम्बरं शभ्र
ु तरु गं मि धेनिु वज्रं रजतं सवु ििम् ।
सतु डं ु लानत्त
ु मगध ं र्क्त
ु ान् वदर्ं त दानं भगृ नु न्दनार् ॥
 िचि त सु दर व , चावल, घी, वण, धन, हीरा, सगु ि धत िद य पदाथ तथा
ंगृ ार-साम ी एवं सव सा ते गौ [ फिटक, कपूर, शकरा, िम ी एवं दही
इ यािद]-का दान करना चािहये । चाँदी, नमक, सफे द पु प,
 शु ह का दोष िनवारण करने हेतु ते अ एवं ते व का दान करना
चािहये ।

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


4
कार्तिक शुक्ल चतुर्थी - 18.11.2020 शुक्र ग्रह मंत्र, स्तोत्र, कवचम्

॥ शुक्र वैर्दक मंत्र न्र्ासार्द प्रर्ोग: ॥


 वैर्दक मत्र
ं ॐ अन्नात्पररस्त्रतु ो रसं ब्रम्हिा व्र्र्पवत्षत्रं पर्: सोमं प्रजापर्त: ।
ऋतेन सत्र्र्मर्न्द्र्ाँ र्वपानऽ शुक्रमन्धस इन्द्स्र्ेर्न्द्र्र्मदं पर्ोऽमृतं मधु ॥

 र्वर्नर्ोग ॐ अ ना प र ुत इित म य पराशर ऋिषः । श वरी छ दः । शु ो देवता ।


रसं णा इित बीजम् । शु ी यथ जपे िविनयोगः: ।

 ऋष्र्ार्द न्र्ास ॐ पराशर ऋषये नमः िशरिस । ॐ श वरी छ दसे नमः मुखे । ॐ शु देवतायै
नमः दये । ॐ रसं णा इित बीजाय नमः गु े । िविनयोगाय नमः सवाङ्गे ॥

 करन्र्ास:- ॐ अ ना प र तु इ यङ्गु ा यां नमः । ॐ रसं ण यिपबत् इित तजनी यां


नमः । ॐ पं य इित म यमा यां नमः । ॐ सोमं जापित र यनािमका यां
नमः । ॐ ऋतेनस यिमंि यंि वपानठ. शु मंधसः किनि का यां नमः ।
ॐ इं यि यिमदंपयोमृतंमधु इित करतलकर पृ ा यां नमः ॥

 हृदर्ार्द न्र्ास ॐ अ ना प र ुतो दयाय नमः । ॐ रसं णा यिपबत् िशरसे वाहा ।


ॐ ंपयः िशखायै वषट् । ॐ सोमं जापित रित कवचाय हं ।
ॐ ऋतेनस यिमिं यिं वपानठ. शु मधं सो ने याय वौषट् ।
ॐ इ यि यिमदंपयोमृत मधु इ य ाय फट ॥

 मन्त्रन्र्ास ॐ अ ना प र ुत इित िशरिस । ॐ रसं णा ललाटे । ॐ यिपब ं मुखे।


ॐ पयः सोमं दये । ॐ जापितनाभौ । ॐ ऋतेनस यं कट्याम् ।
ॐ इिं यंिवपानम् गुदे । ॐ शु ं वृषणयोः । ॐ अ धस ऊव : ।
ॐ इ यि यिमद पयो जानुनोः । ॐ अमृतं पादयोः । ॐ मधु सवशरीरे च ।

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


5
कार्तिक शुक्ल चतुर्थी - 18.11.2020 शुक्र ग्रह मंत्र, स्तोत्र, कवचम्

॥ शुक्र कवचम् ॥
 र्वर्नर्ोग अ य ी शु कवच तो म य । भार ाज ऋिष: । अनु प छ द: ।
शु ो देवता । शु ी यथ पाठे िविनयोगः ।
 ऋष्र्ार्दन्र्ासः िशरिस भार ाज ऋषये नम: । मुखे अनु प छ दसे नम: । िद ी शु देवतायै
नमः । सवाग ी शु ी यथ पाठे िविनयोगः ।

 मृिालकुन्देन्दुपर्ोजसुप्रभं पीताम्बरं प्रभृतमषमार्लनम् ।


समस्तशास्त्रार्थिर्नर्धं महातं ं ध्र्ार्ेत्कर्वं वार्न्ितमर्थिर्सद्धर्े ॥ ॥ १ ॥

 ॐ र्शरो मे भागिव: पातु भालं पातु ग्रहार्धप: ।


नेत्रे दैत्र्बृहस्पर्त: पातु श्रोतो मे चन्दनद्युर्त: ॥ ॥२॥

 पातु मे नार्सकां काव्र्ो वदनं दैत्र्वर्न्दत: ।


वचनं चोशना: पातु कण्ठं श्रीकण्ठभर्क्तमान् ॥ ॥३॥

 भजु तेजोर्नर्ध: पातु कुर्षं पातु मनोव्रज: ।


नार्भं भृगुसुत: पातु मध्र्ं पातु महीर्प्रर्: ॥ ॥४॥

 कर्टं मे पातु र्वश्वात्मा उरूं मे सरु पर्ू जत: ।


जानु जाड्र्हर: पातु जंघे ज्ञानवतां वर: ॥ ॥५॥

 गल्ु फो गुिर्नर्ध: पातु पाद वराम्बर: ।


सवािण्र्ंगार्न मे पातु स्वििमालापररष्कृत: ॥ ॥६॥

 र् इदं कवचं र्दव्र्ं पठर्त श्रद्धर्ार्न्वत: ।


न तस्र् जार्ते पीड़ा भागिवस्र् प्रसादत: ॥ ॥७॥

॥ इित ी ा डपरु ाणे ी शु कवच तो म् स पणू म् ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


6
कार्तिक शुक्ल चतुर्थी - 18.11.2020 शुक्र ग्रह मंत्र, स्तोत्र, कवचम्

॥ शुक्र स्तोत्रम् - १ ॥
 नमस्ते भागिव श्रेष्ठ देव दानव पूर्जत: ।
वृर्ष्टरोधप्रकत्रे च वृर्ष्टकत्रे नमो नम: ॥ ॥१॥
 देवर्ानीर्पतस्तुभ्र्ं वेदवेदांगपारग: ।
परेि तपसा शुद्ध: शंकरो लोकशंकर: ॥ ॥२॥
 प्राप्तो र्वद्यां जीवनाख्र्ां तस्मै शक्र ु ात्मने नम: ।
नमस्तस्मै भगवते भृगुपुत्रार् वेधसे ॥ ॥३॥
 तारामण्डलमध्र्स्र्थ स्वभासा भार्सताम्बर: ।
र्स्र्ोदर्े जगत्सवं मगं लाहं भवेर्दह ॥ ॥४॥
 अस्तं र्ाते ह्यररष्टं स्र्ात्तस्मै मंगलरूर्पिे ।
र्त्रपुरावार्सनो दैत्र्ान् र्शवबािप्रपीर्डतान् ॥ ॥५॥
 र्वद्यर्ा जीवर्च्िुक्रो नमस्ते भृगुनन्दन ।
र्र्ार्तगुरवे तुभ्र्ं नमस्ते कर्वनन्दन ॥ ॥६॥
 बर्लराज्र्प्रदो जीवस्तस्मै जीवात्मने नम: ।
भागिवार् नमस्तुभ्र्ं पूवं गीवाििवर्न्दतम् ॥ ॥७॥
 जीवपुत्रार् र्ो र्वद्यां प्रादात्तस्मै नमोनम: ।
नम: शुक्रार् काव्र्ार् भृगुपुत्रार् धीमर्ह ॥ ॥८॥
 नम: कारिरूपार् नमस्ते कारिात्मने ।
स्तवराजर्मदं पण्ु यं भागिवस्र् महात्मन: ॥ ॥९॥
 र्: पठे च्िुिुर्ािार्प लभते वााँर्ितफलम् ।
पत्रु कामो लभेत्पत्रु ान् श्रीकामो लभते र्श्रर्म् ॥ ॥१०॥
 राज्र्कामो लभेद्ाज्र्ं स्त्रीकाम: र्स्त्रर्मुत्तमाम् ।
भृगुवारे प्रर्त्नेन पर्ठतव्र्ं सुसमार्हतै: ॥ ॥११॥
 अन्र्वारे तु होरार्ां पूजर्ेभृगुनन्दनम् ।
रोगातो मुच्र्ते रोगात् भर्ातो मुच्र्ते भर्ात् ॥ ॥१२॥
 र्द्यत्प्रार्थिर्ते वस्तु तत्तत्प्राप्नोर्त सविदा ।
प्रात: काले प्रकतिव्र्ा भृगुपूजा प्रर्त्नत: ॥ ॥१३॥
 सविपापर्वर्नमिक्त ु : प्राप्नर्ु ार्च्िवसर्न्नर्ध: ॥ ॥१४॥
॥ इित ी क दपुराणे शु तो म् स पूणम् ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


7
कार्तिक शुक्ल चतुर्थी - 18.11.2020 शुक्र ग्रह मंत्र, स्तोत्र, कवचम्

॥ शुक्र स्तोत्रम् - २ ॥
 र्वर्नर्ोग अ य ी शु तो म य । भार ाज ऋिष: । गाय ी छ द: । शु ो देवता ।
ी शु पीडा प रहाराथ पाठे िविनयोगः ।

 ऋष्र्ार्दन्र्ास िशरिस भार ाज ऋषये नम: । मुखे गाय ी छ दसे नम: । िद शु देवतायै नमः ।
सवागे ी शु पीडा प रहाराथ िविनयोगाय नमः ।

 शक्र
ु ः काव्र्ः शक्र
ु रेताः शक्ु लाम्बरधरः सध
ु ीः।
र्हमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषिः ॥ ॥१॥

 नीर्तज्ञो नीर्तकृन्नीर्तमागिगामी ग्रहार्धपः।


उशना वेदवेदांगपारगः कर्वरात्मर्वत् ॥ ॥२॥

 भागिवः करुिार्सन्धःु ज्ञानगम्र्ः सतु प्रदः।


शुक्रस्र्ैतार्न नामार्न शुक्रं स्मृत्वा तु र्ः पठे त् ॥ ॥ ३ ॥

 आर्ुधिनं सुिं पुत्रान् लक्ष्मीं वसर्तमुत्तमाम् ।


र्वद्यां चैव स्वर्ं तस्मै शुक्रस्तुष्टो ददार्त र्ह ॥ ॥४॥

॥ इित ी क द परु ाणे शु तो म् स पणू म् ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


8
कार्तिक शुक्ल चतुर्थी - 18.11.2020 शुक्र ग्रह मंत्र, स्तोत्र, कवचम्

॥ शुक्र स्तोत्रम् - ३ ॥
 शृण्वन्तु मुनर्ः सवे शुक्रस्तोत्रर्मदं शुभम् ।
रहस्र्ं सविभूतानां शुक्रप्रीर्तकरं शुभम् ॥ ॥१॥

 र्ेषां सङ्कीतिनार्न्नत्र्ं सवािन् कामानवाप्नर्ु ात् ।


तार्न शुक्रस्र् नामार्न कर्थर्ार्म शुभार्न च ॥ ॥२॥

 शुक्रः शुभग्रहः श्रीमान् वषिकृिषिर्वघ्नकृत् ।


तेजोर्नर्धज्ञािनदाता र्ोगी र्ोगर्वदां वरः ॥ ॥३॥

 दैत्र्सञ्जीवनो धीरो दैत्र्नेतोशना कर्वः ।


नीर्तकताि ग्रहाधीशो र्वश्वात्मा लोकपूर्जतः ॥ ॥४॥

 शुक्लमाल्र्ाम्बरधरः श्रीचन्दनसमप्रभः ।
अषमालाधरः काव्र्ः तपोमूर्तिधिनप्रदः ॥ ॥५॥

 चतर्ु वंशर्तनामार्न अष्टोत्तरशतं र्र्था ।


देवस्र्ाग्रे र्वशेषेि पूजां कृत्वा र्वधानतः ॥ ॥६॥

 र् इदं पठर्त स्तोत्रं भागिवस्र् महात्मनः ।


र्वषमस्र्थोऽर्प भगवान् तष्टु ः स्र्ान्नात्र सश
ं र्ः ॥ ॥ ७ ॥

 स्तोत्रं भृगोररदमनन्तगुिप्रदं र्ो


भक्त्र्ा पठे च्च मनुजो र्नर्तः शुर्चः सन् ।
प्राप्नोर्त र्नत्र्मतुलां र्श्रर्मीर्प्सतार्थािन्
राज्र्ं समस्तधनधान्र्र्तु ां समृर्द्धम् ॥ ॥८॥

॥ इित ी शु तो म् स पूणम् ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270


9
कार्तिक शुक्ल चतुर्थी - 18.11.2020 शुक्र ग्रह मंत्र, स्तोत्र, कवचम्

॥ श्री शुक्र अष्टोत्तरशत नामावली ॥


1. ॐ शुक्रार् नमः। 37. ॐ मानदार् नमः। 73. ॐ पूज्र्ार् नमः।
2. ॐ शुचर्े नमः। 38. ॐ मान्र्ार् नमः। 74. ॐ पुरुहूतार्दसन्नुतार् नमः।
3. ॐ शभ ु गिु ार् नमः। 39. ॐ मार्ातीतार् नमः। 75. ॐ अजेर्ार् नमः।
4. ॐ शुभदार् नमः। 40. ॐ महार्शसे नमः। 76. ॐ र्वर्जतारातर्े नमः।
5. ॐ शुभलषिार् नमः। 41. ॐ बर्लप्रसन्नार् नमः। 77. ॐ र्वर्वधाभरिोज्ज्वलार् नमः।
6. ॐ शोभनाषार् नमः। 42. ॐ अभर्दार् नमः। 78. ॐ कुन्दपष्ु पप्रतीकाशार् नमः।
7. ॐ शुभ्रवाहार् नमः। 43. ॐ बर्लने नमः। 79. ॐ मन्दहासार् नमः।
8. ॐ शुद्धस्फर्टकभास्वरार् नमः। 44. ॐ सत्र्पराक्रमार् नमः। 80. ॐ महामतर्े नमः।
9. ॐ दीनार्तिहरकार् नमः। 45. ॐ भवपाशपररत्र्ागार् नमः। 81. ॐ मक्तु ाफलसमानाभार् नमः।
10. ॐ दैत्र्गुरवे नमः। 46. ॐ बर्लबन्धर्वमोचकार् नमः। 82. ॐ मुर्क्तदार् नमः।
11. ॐ देवार्भवर्न्दतार् नमः। 47. ॐ घनाशर्ार् नमः। 83. ॐ मुर्नसन्नत ु ार् नमः।
12. ॐ काव्र्ासक्तार् नमः। 48. ॐ घनाध्र्षार् नमः। 84. ॐ रत्नर्सह ं ासनारूढार् नमः।
13. ॐ कामपालार् नमः। 49. ॐ कम्बुग्रीवार् नमः। 85. ॐ रर्थस्र्थार् नमः।
14. ॐ कवर्े नमः। 50. ॐ कलाधरार् नमः। 86. ॐ रजतप्रभार् नमः।
15. ॐ कल्र्ािदार्कार् नमः। 51. ॐ कारुण्र्रससम्पि ू ािर् नमः। 87. ॐ सर् ू िप्राग्देशसञ्चारार् नमः।
16. ॐ भद्मूतिर्े नमः। 52. ॐ कल्र्ािगि ु वधिनार् नमः। 88. ॐ सुरशत्रुसुहृदे नमः।
17. ॐ भद्गुिार् नमः। 53. ॐ श्वेताम्बरार् नमः। 89. ॐ कवर्े नमः।
18. ॐ भागिवार् नमः। 54. ॐ श्वेतवपुषे नमः। 90. ॐ तुलावृषभराशीशार् नमः।
19. ॐ भक्तपालनार् नमः। 55. ॐ चतुभिज ु समर्न्वतार् नमः। 91. ॐ दुधिरार् नमः।
20. ॐ भोगदार् नमः। 56. ॐ अषमालाधरार् नमः। 92. ॐ धमिपालकार् नमः।
21. ॐ भुवनाध्र्षार् नमः। 57. ॐ अर्चन्त्र्ार् नमः। 93. ॐ भाग्र्दार् नमः।
22. ॐ भुर्क्तमुर्क्तफलप्रदार् नमः। 58. ॐ अषीिगुिभासुरार् नमः। 94. ॐ भव्र्चाररत्रार् नमः।
23. ॐ चारुशीलार् नमः। 59. ॐ नषत्रगिसञ्चारार् नमः। 95. ॐ भवपाशर्वमोचकार् नमः।
24. ॐ चारुरूपार् नमः। 60. ॐ नर्दार् नमः। 96. ॐ ग डदेशेश्वरार् नमः।
25. ॐ चारुचन्द्र्नभाननार् नमः। 61. ॐ नीर्तमागिदार् नमः। 97. ॐ गोप्त्रे नमः।
26. ॐ र्नधर्े नमः। 62. ॐ वषिप्रदार् नमः। 98. ॐ गुर्िने नमः।
27. ॐ र्नर्िलशास्त्रज्ञार् नमः। 63. ॐ हृषीके शार् नमः। 99. ॐ गुिर्वभूषिार् नमः।
28. ॐ नीर्तर्वद्याधरु न्धरार् नमः। 64. ॐ क्लेशनाशकरार् नमः। 100. ॐ ज्र्ेष्ठानषत्रसम्भत ू ार् नमः।
29. ॐ सविलषिसम्पन्नार् नमः। 65. ॐ कवर्े नमः। 101. ॐ ज्र्ेष्ठार् नमः।
30. ॐ सवािपद्गि ु वर्जितार् नमः। 66. ॐ र्चर्न्ततार्थिप्रदार् नमः। 102. ॐ श्रेष्ठार् नमः।
31. ॐ समानार्धकर्नमिक्त ु ार् नमः। 67. ॐ शान्तमतर्े नमः। 103. ॐ शर्ु चर्स्मतार् नमः।
32. ॐ सकलागमपारगार् नमः। 68. ॐ र्चत्तसमार्धकृते नमः। 104. ॐ अपवगिप्रदार् नमः।
33. ॐ भृगवे नमः। 69. ॐ आर्धव्र्ार्धहरार् नमः। 105. ॐ अनन्तार् नमः।
34. ॐ भोगकरार् नमः। 70. ॐ भरू रर्वक्रमार् नमः। 106. ॐ सन्तानफलदार्कार् नमः।
35. ॐ भूर्मसुरपालनतत्परार् नमः। 71. ॐ पुण्र्दार्कार् नमः। 107. ॐ सवैश्वर्िप्रदार् नमः।
36. ॐ मनर्स्वने नमः। 72. ॐ पुरािपुरुषार् नमः। 108. ॐ सविगीवाििगिसन्नुतार् नमः।

॥ इित ी शु अ ो रशत नामावली स पूणम ॥

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्िलेश र्िवेदी - 9820611270

You might also like