Download as pdf or txt
Download as pdf or txt
You are on page 1of 24

1

आषाढ कृ ष्ण तृतीया - 8.6.2020

॥ श्री गणेशाय नमः ॥

॥ गणेश पूजन पद्धवत ॥


ववषय सूची

1. गणेश मत्रं 01 7. अष्टववनायक अवतार 21


2. कलश पज ू नम् 07 8. गणेश स्ततु ी 21
3. षोडश मातृका पूजनम् 09 9. संकटनाशन गणेश स्तोत्रम् 22
4. नवग्रह मण्डल पूजनम् 09 10. गणपत्यथवयशीषय स्तोत्रम् 23
5. गणेश पूजन प्रारम्भ 10 11. गणेश अष्टोत्तरशत नामावली 24
6. गणेश जी की आरती 17 12.

 गणपती मंत्र ॐ गं गणपतये नमः ।


 एकाक्षरी ॐ
 पंचाक्षरी गजाननाय नमः
 षडाक्षरी ॐ गजाननाय
 सप्ताक्षरी ॐ गणेशाय नमः
 अष्टाक्षरी ॐ गजाननाय नमः

 गणेश गायत्री मत्रं एकदतं ाय ववद्महे, वक्रतण्ु डाय धीमवह ।


तन्नो दन्ती प्रचोदयात् ॥ गणप यथवशीष
 महाकणायय ववद्महे, वक्रतुण्डाय धीमवह ।
तन्नो दन्ती प्रचोदयात् ॥ अि नपूराण - अ._१७९
 लम्बोदराय ववद्महे, महोदराय धीमवह ।
तन्नो दन्ती प्रचोदयात् ॥ अि नपूराण - अ._७१
 तत्कराटाय ववद्महे, हवस्तमुिाय धीमवह ।
तन्नो दन्ती प्रचोदयात् ॥ मै ायणीय सिं हता
 तत्पुरुषाय ववद्महे, वक्रतुण्डाय धीमवह ।
तन्नो दन्ती प्रचोदयात् ॥ नारायणोपिनषद्

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


2
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

॥ गणेश पज
ू न प्रारम्भ ॥
 पववत्रकरणम् ॐ अपववत्र: पववत्रो वा सवायवस्थां गतोवप वा ।
य: स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुवच: ॥
 आचम्य ॐ के शवाय नमः, ॐ माधवाय नमः, ॐ नारायणाय नमः आचमन कर
ॐ हृषीके शाय नमः हाथ धो ल

 आसन शवु द्ध ॐ पृथ्वी त्वया धृता लोका देवव त्वं ववष्णुना धृता ।
त्वं च धारय मां देवव पववत्रं कुरु चासनम् ॥
 ॐ स्योना पृवथवव नो भवानृक्षरा वनवेशनी । यच्छा नः शमय सप्रथाः ॥
 पववत्री (पैंती) धारणम् ॐ पववत्रे स्त्थो वैष्णव्यौ सववतुवयः प्रसवऽ उत्त्पुनाम्यवच्छद्रेण पववत्रेण
सूययस्य रवममवभः। तस्य ते पववत्रपते पववत्र पूतस्य यत्त्काम: पूनेतच्छके यम् ॥
 यज्ञोपववत ॐ यज्ञोपवीतं परमं पववत्रं प्रजा पतेययत सहजं परुु स्तात ।
आयुष्यं मग्रंय प्रवतमुन्च शुभ्रं यज्ञोपववतम बलमस्तु तेजः ॥
 वशिाबन्धन ॐ वचद्रूवपवण महामाये वदव्यतेजः समवन्वते ।
वतष्ठ देवव वशिामध्ये तेजोवृवद्ध कुरुव मे ॥
 वतलक ॐ चन्दनस्य महत्पुण्यम् पववत्रं पापनाशनम् ।
आपदां हरते वनत्यम् लक्ष्मी वतष्ठ सवयदा ॥
 ॐ स्ववस्तस्तु याऽ ववनशाख्या धमय कल्याण वृवद्धदा ।
ववनायक वप्रया वनत्यं तां स्ववस्तं भो ब्रवतं ु नः ॥
 रक्षाबन्धनम् ॐ येन बद्धो बवल राजा, दानवेन्द्रो महाबल: ।
तेन त्वाम् प्रवतबद्धनावम रक्षे माचल माचल: ।।
 ॐ व्रतेन दीक्षामाप्नोवत, दीक्षयाऽऽप्नोवत दवक्षणाम् ।
दवक्षणा श्रद्धामाप्नोवत, श्रद्धया सत्यमाप्यते ॥
 कमयपात्र पूजनम् अपनी बाय ओर भूिम पर ि कोणा मक या चतु कोणा मक म डल बनाकर
ग ध अ त से पूजन कर उस पर कमपा रख द ।
 ॐ शनं ो देवी रवभष्टय आपो भवन्तु पीतये । शय्ं यो रवभस्त्रवन्तु नः ॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


3
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 कलशे जल पूरणम् ॐ वरुणस्योत्तम्भन मवस वरुणस्य स्कम्भ सजयनीस्त्थो वरुण्स्य ऽऋत


सदन्न्यवस वरुणस्य ऽऋत सदनमवस वरुणस्य ऽऋत सदन मासीद ॥
 अंकुश मु ा से तीथ का आवाहन कर । लेिलहान मु ा से अवलु ठन कर । म य
मु ा से आ छािदत कर । पंच णव का जप कर ।
 कमयपात्र पूजनम् ॐ तत्त्वा यावम ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हवववभयः ।
अहेडमानो वरुणेह बोध्युरुश ಆ समा न आयुः प्र मोषीः ॥
 ॐ भूभुव: व: अि मन कलशे व णं सागं सप रवारं सायुधं सशि कम्
आवाहयािम थापयािम । ॐ अपां पतये व णाय नम: ।
सव पचाराथ ग धा त पु पािण समपयािम । नम करोिम ।
 अंकुशमु या तीथा यावा । धेनुमु या अमृतीकृ य । हँ इित कवचेन म य
मु या छा । वं व णाय नमः । इ यनेना वारमिभम य ।
 कलश का थोडा जल लेकर पूजन साम ी, भूिम एवं अपने ऊपर उस जल से
सं ो ण कर ।
 स्ववस्त वाचन ॐ आ नो भद्राः क्रतवो यन्तु ववश्वतोऽ दब्धासो अपरीतास उविदः ।
देवा नो यथा सदवमद् वध ृ े असन्नप्रायवु ो रवक्षतारो वदवे वदवे ॥ ॥ १॥
 देवानां भद्रा सुमवतऋय जूयतान्देवाना ಆ रावत रवभनो वनवतयताम् ।
देवाना ಆ सख्यमुपसेवदमा वयन्देवान आयुः प्रवतरन्तु जीवसे ॥ ॥ २॥
 तान्पूवयया वनववदा हूमहेवयम् भगम् वमत्रमवदवतन् दक्षमविधम् ।
अययमणं वरुण ಆ सोम मवश्वना सरस्वती नः सुभगा मयस्करत् ॥ ॥ ३॥
 तन्नो वातो मयो भुवातु भेषजन् तन्माता पृवथवी तवत्पता द्ौः ।
तद् ग्रावाणः सोमसतु ो मयो भवु स्तदवश्वना शण ृ तु न् वधष्ण्या यवु म् ॥ ४॥
 तमीशानन् जगतस् तस्थुषस्पवतन् वधयवजजन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद् वृधे रवक्षता पायुरदब्धः स्वस्तये ॥ ॥ ५॥
 स्ववस्त न इन्द्रो वृद्धश्रवाः स्ववस्त नः पूषा ववश्वेवेदाः ।
स्ववस्त नस्ताक्ष्यो अररष्टनेवमः स्ववस्त नो बृहस्पवतदयधातु ॥ ॥ ६॥
 पषृ दश्वा मरुतः पवृ िमातरः शभ ु ं य्यावानो ववदथेषु जग्मयः ।
अवग्नवजह्वा मनवः सूरचक्षसो ववश्वेनो देवा अवसा गमवन्नह ॥ ॥ ७॥
 भद्रं कणेवभः शृणुयाम देवा भद्रं पमये माक्षवभययजत्राः ।
वस्थरै रङ्गैस्तुष्टुवा ಆ सस्तनूवभर् व्यशेमवह देववहतं यदायुः ॥ ॥ ८॥
 शतवमन्नु शरदो अवन्त देवा यत्रा नश्चक्रा जरसन् तननू ाम् ।
पुत्रासो यत्र वपतरो भववन्त मानो मध्यारी ररषतायुगयन्तोः ॥ ॥ ९॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


4
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 अवदवतद्ौ रवदवतरन्त ररक्षमवदवतर् माता सवपता सपुत्रः ।


ववश्वे देवा अवदवतः पजचजना अवदवतर् जातमवदवतर् जवनत्वम् ॥ ॥१०॥
 द्ौः शावन्तरन्तररक्ष ಆ शावन्तः पवृ थवी शावन्तरापः शावन्तरोषधयः शावन्तः।
वनस्पतयः शावन्तववयश्वे देवाः शावन्तब्रयह्म शावन्तः सवय ಆ शावन्तः शावन्तरेव
शावन्तः सामा शावन्तरेवध ॥ ॥११॥
 यतो यतः समीहसे ततो नो अभयं कुरु ।
शन्नः कुरु प्रजाभ्योऽभयन्नः पशभ्ु यः ॥ ॥१२॥

1. ॐ श्रीमन महागणाधीपतये नमः । 8. लक्ष्मी नारायणाभ्याम नमः ।


2. इष्ट देवताभ्यो नमः । 9. उमा महेश्वराभ्याम नमः ।
3. कुल देवताभ्यो नमः । 10. शची पुरंदाराभ्याम नमः ।
4. ग्राम देवताभ्यो नमः । 11. मातृ वपतृ चरण कमलेभ्यो नमः ।
5. स्थान देवताभ्यो नमः । 12. सवेभ्यो देवेभ्यो नमः ।
6. वास्तु देवताभ्यो नमः । 13. सवेभ्यो ब्राह्मणेभ्यो नमः ।
7. वाणी वहरण्यगभायभ्याम नमः । 14. एतत कमय प्रधान देवताभ्यो नमः ।
 सुमुिश्चै एकदंतश्च कवपलो गजकणयक: ।
लम्बोदरश्च ववकटो ववघ्ननाशो ववनायक: ॥ ॥ १॥
 धुम्रके तुर् गणाध्यक्षो भालचन्द्रो गजानन: ।
िादशैतावन नामावन य: पठे च्छृणुयादवप ॥ ॥ २॥
 ववद्ारंभे वववाहे च प्रवेशे वनगयमे तथा ।
संग्रामे संकटे चैव ववघ्नस्तस्य न जायते ॥ ॥ ३॥
 शक्ु लाम्बरधरम देवं शवश वणं चतभ ु यज
ु म।
प्रसन्नवदनं ध्यायेत सवय ववघ्नोपशान्तये ॥ ॥ ४॥
 अभीवप्सताथय वसद्ध्यथं पूवजतो य: सुरासुरै: ।
सवयववघ्नहरस्तस्मै गणावधपतये नमः ॥ ॥ ५॥
 सवयमंगल मांगल्ये वशवे सवायथय सावधके ।
शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तु ते ॥ ॥ ६॥
 सवयदा सवय कायेषु नावस्त तेषाममगं लम ।
येषां हृदयस्थो भगवान मंगलायतनो हरी: ॥ ॥ ७॥
 तदेव लग्नं सुवदनं तदेव ताराबलं चंद्रबलं तदेव ।
ववद्ाबलं दैवबलम तदेव लक्ष्मीपते तेन्री युगं स्मरावम ॥ ॥ ८॥
 लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषावमन्दीवरमयामो हृदयस्थो जनादयनः॥ ॥ ९॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


5
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 यत्र योगेश्वरः कृष्णो यत्र पाथो धनुधयरः ।


तत्र श्रीववयजयो भूवतर्ध्यवु ा नीवतमयम ॥ ॥१०॥
 अनन्यावश्चन्तयन्तो मां ये जनाः पययपु ास्ते ।
तेषां वनत्यावभ यक्तु ानां योगक्षेमं वहाम्यहम् ॥ ॥११॥
 स्मृतेः सकल कल्याणं भाजनं यत्र जायते ।
पुरूषं तमजं वनत्यं ब्रजावम शरणं हररम् ॥ ॥१२॥
 सवेष्वारम्भकायेषु त्रयवस्त्र भुवनेश्वराः ।
देवा वदशन्तु नः वसवद्धं ब्रह्मेशान जनादयनः ॥ ॥१३॥
 ववश्वेशं माधवं ढुवण्ढं दण्डपावणं च भैरवम् ।
वन्द काशीं गहु ां गगं ां भवनीं मवणकवणयकाम् ॥ ॥१४॥
 वक्रतुण्ड महाकाय सूयय कोवट सम प्रभ ।
वनववयघ्नं कुरु मे देव सवयकायेषु सवयदा ॥ ॥१५॥
 सक
ं ल्प ॐ ववष्णुववयष्णुववयष्णु:, ॐ श्रीमद् भगवतो महापुरुषस्य ववष्णोराज्ञया प्रवतयमानस्य
अद् ब्रह्मणोऽवि वितीये पराधे श्री श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे,
अष्टाववंशवततमे यगु े कवलयगु े, कवलप्रथम चरणे भूलोके जम्बुिीपे भारतवषे
भरतिण्डे आयायवतैकदेशे अमुकक्षेत्रे, अमुकदेशे, अमुकनावम्न नगरे, ववक्रमशके ,
बौद्धावतारे, अमुक नाम संवत्सरे, श्रीसूयं अमुकायने, अमुक ऋतौ, मासानां
मासोत्तमे मासे अमुक मासे, अमुक पक्षे, अमुक वतथौ, अमुक वासरे, अमुक नक्षत्रे,
अमुक योगे, अमुक करणे, अमुक रावश वस्थते चन्द्रे, अमुक रावश वस्थते सूये, अमुक
रावश वस्थते देवगुरौ, शेषेषु ग्रहेषु यथा यथा रावश स्थान वस्थतेषु सत्सु एवं ग्रह
गण ु गण ववशेषण वववशष्टायां शभ ु पण्ु य वतथौ अमक ु गोत्रः, अमकु शमाय (वमाय,
गप्तु ः, दासः), अहं मम आत्मनः श्रवु त-स्मृवत-परू ाणोक्त फल प्राप्त्यथं अस्माकं
सवेषां सकुटुम्बानां सपररवाराणां क्षेम स्थैयय ववजय अभय आयु आरोग्य एश्वयायवद
वृद्धयथं विपद चतुष्पद सवहतानां शान्त्यथे पुष्टयथं कावयक, वावचक, मानवसक
सांसवगयक चतुववयध पातक दुररतक्षयाथं, धमय, अथय, काम, मोक्ष चतुववयध पूरुषाथय
प्राप्त्यथं श्री परमेश्वर प्रीत्यथं च श्री महा गणपवत प्रीत्यथे यथाशवक्त यथाज्ञानेन यथा
वमवलत उपचार द्रव्यैः पूरुषसूक्त-पूराणोक्त मन्त्रैः ध्यान आवाहनावद षोडशोपचार
पूजनं अहं कररष्ये ।
पुनजयलं गृहीत्वा - तदंगत्वेन स्ववस्त, मातृकापूजनम्, नवग्रह पूजनम् च कररष्ये ।
पुनजयलं गृहीत्वा - तत्रादौ वनववयघ्नता वसद्ध्यथं गणेश, पूजनं कररष्ये ।
 पृथ्वी ध्यानम् ॐ पृवथ्व त्वया धृता लोका देवव त्वं ववष्णुना धृता ।
त्वं च धारय मां देवव पववत्रं कुरु चासनम् ॥
 ॐ मही द्ौः पृवथवी च न इमं यज्ञ वमवमक्षताम् । वपपृतान्नो भरीमवभः ॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


6
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 रक्षा ववधानम् पीली सरस लेकर पूजन कमभूिम म चार तरफ मं पढते हए फके ।
 अप सपयन्तु ते भूता ये भूता भूवम संवस्थताः ।
ये भूता ववघ्नकतायरस्ते नमयन्तु वशवाज्ञया ॥
 अपक्रामन्तु भूतावन वपशाचा: सवयतो वदशम् ।
सवेषाम ववरोधेन पूजा कमय समारभे ॥
 यदत्र सवं स्थतं भतू ं स्थान मावश्रत्य सवयतः ।
स्थानं त्यक्त्वा तु तत्सवय यत्रस्थं तत्र गच्छतु ॥
 भूत प्रेत वपशाचाद्ा अपक्रामन्तु राक्षसाः ।
स्थानादस्माद् ब्रजन्त्यन्यत्स्वी करोवम भुवं वत्वमाम् ॥
 भूतावन राक्षसा वावप येत्र वतष्ठवन्त के चन ।
ते सवय प्यपगच्छन्तु देव पज ू ां करोम्यहम् ॥
 वदप स्थापनम् ॐ अवग्नर्ज्योवतषा र्ज्योवतष्मान् रुक्मो वचयसा वचयस्वान् ।
सहस्त्रदा अवस सहस्त्राय त्वा ॥
 भो दीप देव रूपस्त्वं कमय साक्षी ह्यवबघ्नकृत् ।
यावत्कमय समावप्त: स्यात तावत्वं सवु स्थरो भव ॥
 सूयय नमस्कार ॐ आकृष्णेन रजसा वतयमानो वनवेमशयन्नमृतम्मत्ययजच ।
वहरण्येन सववता रथेना देवो यावत भुवनावन पमयन् ॥
 शंि पज
ू नम् ॐ पांचजन्याय ववद्महे पावमानाय धीमवह । तन्नो शंि: प्रचोदयात् ॥
 त्वं पुरा सागरोत्पन्नो ववष्णुना ववधृतः करें ।
वनवमयतः सवयदेवैश्च पाजचजन्य नमोस्तुते ॥
 घंटी पूजनम् आगमाथं तु देवानां गमनाथं तु रक्षसाम् ।
घण्टा नाद प्रकुवीत पश्चात् घण्टां प्रपज
ू येत ॥
 गणेश ध्यानम् ॐ गणानां त्वा गणपवत ಆ हवामहे, वप्रयाणान्त्वा वप्रयपवत ಆ हवामहे,
वनधीनान्त्वा वनवधपवत ಆ हवामहे, वसो: मम आहमजावन गभयधम्
मात्वमजावस गभयधम् ॥
 ॐ भूभुव: व: िसि बुि सिहताय गणपतये नम: । गणपितम् आवा ािम
थापयािम पूजयािम ।
 गौरी ध्यानम् ॐ अम्बे अवम्बके अम्बावलके नमानयवत कश्चन ।
ससत्स्यश्वकः सुभवद्रकां काम्पीलवावसनीम् ॥
 ॐ भभू व:
ु व: गौय नम: । गौरीम् आवाहयािम थापयािम पजू यािम ।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


7
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

॥ कलश पूजनम् ॥

 भूवम स्पशय ॐ भूरवस भूवमरस्यवदवतरवस ववश्वधाया ववश्वस्य भुवनस्य धत्री ।


पृवथवीं यच्छ पृवथवीं दृ ಆ ह पृवथवीं मावह ಆ सीः ॥
 सप्तधान्य प्रक्षेप ॐ ओषधयः समवदन्त, सोमेन सह राज्ञा ।
यस्मै कृणोवत ब्राह्मणस्त ಆ राजन् पारयामवस ॥ भूिम पर स धा य रख

 कलश स्थापयेत् ॐ आवजर कलशं मह्या त्वा ववशवन्त्वन्दवः पुनरुजाय वनवत्तयस्व सा नः।
सहिं धुक्क्ष्वोरु धारा पयस्वती पनु म्माय ववशताद्रवयः॥ स धा य पर कलश रख
 कलशे दूवाय प्रक्षेप ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परर ।
एवा नो दूवे प्रतनु सहस्त्रेण शतेन च ॥ कलश म दवु ा छोड

 कलशे आम्रपल्लव प्रक्षेप ॐ अश्वत्थे वो वनषदनं पण्णो वो वसवतष्कृता ।


गोभाजऽ इवत्कलासथ यत्सनवथ पूरुषम् ॥ कलश म आम का प ा रख

 कलशे पूगीफलं प्रक्षेप ॐ या फवलनीयाय अफला अपुष्पा याश्च पवु ष्पणी ।


बृहस्पवत प्रसूतास्ता नो मुजचन्त्व ಆ हस: ॥ कलश म सोपारी रख

 कलशे वहरण्य प्रक्षेप ॐ वहरण्यगब्भय: समवत्तयताग्ग्रे भतू स्य जात: पवतरेक ऽआसीत ।
स दाधार पृथ्वीं द्ामुतेमां कस्मै देवाय हववषा ववधेम ॥ कलश म दि णा छोड
 कलश में सूत्र लपेटे ॐ सुजातो र्ज्योवतषा सह शमय वरूथमा सदत्स्वः ।
वासो अग्ने ववश्वरूप ಆ संव्ययस्व ववभावसो ॥ कलश म मौली लपेट द

 कलश पर नारीयल रिें ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पाश्वे नक्षत्रावण रूपमवश्वनौ व्यात्तम् ।
इष्णवन्नषाणामुम्मऽइषाण सवयलोकम्मऽइषाण ॥ पूणपा पर ना रयल रख
 कलश आवाहन ॐ तत्त्वा यावम ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हवववभयः ।
अहेडमानो वरुणेह बोध्युरुश ಆ समा न आयुः प्र मोषीः॥
 कलशस्य मि ु े ववष्णु: कंठे रुद्र समावश्रता: ।
मूले त्वस्य वस्थतो ब्रह्मा मध्ये मात्रृ गणाः स्मृता: ॥ ॥ १॥
 कुक्षौ तु सागरा सवे सप्तविपा वसुंधरा ।
ऋग्वेदो यजुवेदः सामवेदो ह्यथवयणा: ॥ ॥ २॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


8
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 अगं ैश्च सवहता सवे कलशन्तु समावश्रता:।


अत्र गायत्री साववत्री शावन्त: पुवष्टकरी तथा ॥ ॥ ३॥
 आयान्तु देवपूजाथं दुररतक्षयकारका:,
 गगं े च यमनु े चैव गोदावरर सरस्ववत ।
नमयदे वसन्धुकावेरर जलेऽवस्मन संवनवधं कुरु ॥ ॥ ४॥
 अि मन कलशे व णं साडं ् ग सप रवारं सायधु ं सशि कमावाहयािम ।
 ॐ भूभुव: व: भो व ण ! इहाग छ इह ित थापयािम, पूजयािम मम पूजां गृहाण,
 ॐ अपां पतये व णाय नम:
 कलश चतवु दयक्षु चतव
ु ेदान्पज
ू येत् (कलश के चारो तरफ कंु कुम एवं चावल लगा द)
 पूवय ऋग्वेदाय नम: ।  उत्तर अथवेदाय नम: ।
 दवक्षण यजुवेदाय नम: ।  कलश के ऊपर ॐ अपाम्पतये वरुणाय नम: ।
 पवश्चम सामवेदाय नम: ।
 कलश का पच ं ोपचार या षोडशोपचार पूजन कर दें ।
 अनेन कृतेन पूजनेन कलशे वरुणाद्ावावहत देवताः प्रीयन्तां न मम ।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


9
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

॥ षोडश मातृका पूजनम् ॥


ॐ अम्बे अवम्बके अम्बावलके नमानयवत कश्चन ।
ससत्स्यश्वकः सुभवद्रकां काम्पीलवावसनीं ॥
गौरी पद्मा शची मेधा, साववत्री ववजया जया ।
देवसेना स्वधा स्वाहा, मातरो लोकमातरः ॥
धवृ तः पवु ष्टस्तथा तवु ष्टः, आत्मनः कुलदेवता ।
गणेशेनावधका ह्येता, वृद्धौ पूर्ज्याश्च षोडश ॥

1. गणेश गौरी 5. साववत्री 9. स्वधा 13. धृवतः


2. पद्मा 6. ववजया 10. स्वाहा 14. पुवष्टः
3. शची 7. जया 11. मातरः 15. तुवष्टः
4. मेधा 8. देव सेना 12. लोकमातरः 16. आत्मनः कुलदेवता

॥ नवग्रह मंण्डल पज
ू नम् ॥

ब्रह्मा मुरारी वत्रपुरान्तकारी


भानु शवश भूवम-सुतो बध ु श्च ।
गरुु श्च शक्र
ु शवन राहु के तव:
सवे ग्रहा शांवत करा भवंतु ।।

1. सूययम् 4. बुधम् 7. शवनम्


2. चन्द्रम् 5. बहृ स्पवतम् 8. राहुम्
3. भौमम् 6. शक्र
ु म् 9. के तम
ु ्

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


10
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

॥ गणेश पूजनम् ॥
 गणेश ध्यानम् गजाननम्भतू गणावद सेववतं कवपत्थ जम्बू फलचारु भक्षणम् ।
उमासुतं शोक ववनाश कारकं नमावम ववघ्नेश्वरपादपक
ं जम् ॥
 ॐ भूभव:
ु व: िसि बुि सिहताय गणपतये नम: । गणपितम् आवा ािम
थापयािम पूजयािम ।
 प्राणप्रवतष्ठा ॐ मनो जूवतजयषु ता मार्ज्यस्य बृहस्पवतययज्ञवममं तनोत्वररष्टं यज्ञ ಆ
सवममं दधातु । ववश्वे देवास सऽइह मादयन्तामोम्प्रवतष्ठ ॥
 अस्यै प्राणा: प्रवतष्ठंतु अस्यै प्राणा: क्षरन्तु च ।
अस्यै देवत्वम् आचायै मामहेवत च कश्चन ॥
 ॐ भूभवः ु वः गणेशाि बका यां नमः। गणेशाि बके इहाग छतं इह ित तं । मम
कृ तां पूजां गृ ीतं मम सकुटु ब य सप रजन य च सवा मना क याणं च कु तं ।
 आसनम् ॐ पुरुषऽएवेदं ಆ सवय य्यिूतं यच्च भाव्यम् ।
उतामृ तत्वस्ये शानो यदन्नेना वतरोहवत ॥
 ॐ वववचत्र रत्न िवचतं वदव्यास्तरण संयुतम् ।
स्वणय वसंहासनं चारु गृह् णीष्व सुरपूवजत ॥
 ॐ भूभवःु वः गणेशाय नमः। आसनाथ पु पं समपयािम ।
 पाद्म् ॐ एतावानस्य मवहमातो र्ज्यायााँश्च परुू षः ।
पादोऽस्य ववश्वा भतू ावन वत्रपादस्या मृतं वदवव ॥
 ॐ सवयतीथयसमुदभूतं पाद्ं गन्धावदवभययत ु म् ।
ववघ्नराज ! गृहाणेमं भगवन् ! भक्तवत्सलः ॥
 ॐ भूभवःु वः गणेशाय नमः । पादयोः पा ं समपयािम ।
 अघ्ययम् ॐ वत्रपादूध्वय उदैत्पुरुष: पादोऽ स्येहा भवत्पुनः।
ततो ववष्ष्वङ् व्यक्रा मत्सा शना नशनेऽ अवभ ॥
 ॐ गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर ।
अघ्यं च फल संयुक्तं गन्धपुष्पाक्षतैययतु म् ॥
 ॐ भूभवःु वः गणेशाय नमः । ह तयो य समपयािम ।
 आचमनीयम् ॐ ततो ववराड जायत ववराजोऽ अवध परुू षः ।
स जातोऽ अत्य ररच्यत पश्चाद् भवू ममथो परु : ॥
 ॐ ववनायक नमस्तुभ्यं वत्रदशैरवभववन्दत ।
गंगोदके न देवेश कुरुष्वाचमनं प्रभो ॥
 ॐ भूभवः
ु वः गणेशाय नमः । आचमनीयं समपयािम ।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


11
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 दुग्ध स्नानम् ॐ पय: पृवथव्यां पय ओषधीषु पयो वदव्यन् तररक्षे पयोधा: ।


पयस्वती: प्रवदश: सन्तु मह्यम ॥
 कामधेनु समि ु ू तं सवेषां जीवनं परम् ।
पावनं यज्ञ हेतुश्च पय: स्नानाय गृहृताम् ॥
 ॐ भूभवः
ु वः गणेशाय नमः । दु ध नानं समपयािम ।
 दवध स्नानम् ॐ दवध क्राव्णो अकाररषं वजष्णोरश्वस्य वावजन: ।
सुरवभ नो मुिा करत् प्रण आयु ಆ वष ताररषत् ॥
 पयसस्तु समुिूतं मधुराम्लं शवशप्रभम् ।
दध्यावनतं मया देव स्ननाथं प्रवतगह्य
ृ ताम् ॥
 ॐ भूभवःु वः गणेशाय नमः । दिध नानं समपयािम ।
 घृत स्नानम् ॐ घृतं वमवमक्षे घृतमस्य योवनघयतृ े वश्रतो घृतम वस्य धाम ।
अनुष्वधमा वह मदयस्व स्वाहाकृतं वृषभ ववक्ष हव्यम् ॥
 नवनीत समुत्पन्नं सवय संतोष कारकम् ।
घृतं तुभ्यं प्रदास्यावम स्नानाथं प्रवतगह्य
ृ ताम् ॥
 ॐ भूभवः ु वः गणेशाय नमः । घृत नानं समपयािम ।
 मधु स्नानम् ॐ मधु वाता ऋतायते मधु क्षरवन्त वसन्धव: । माद्धवीनयः सन्त्वोषधी: ।
मधु नक्त मुतो षसो मधुमत् पावथयव ಆ रज:। मधु द्ौरस्तुन: वपता ।
मधमु ान्नो व्वनस्पवतर् मधमु ााँ२ अस्तु सयू य:। माध्वीगायवो भवन्तु न: ॥
 पष्ु प रेणु समुिूतं सस्ु वादु मधरु ं मधु ।
तेजः पुवष्टकरं वदव्यं स्ननाथं प्रवतगह्यृ ताम् ॥
 ॐ भूभवः ु वः गणेशाय नमः । मधु नानं समपयािम ।
 शकय रा स्नानम् ॐ अपा ಆ रसमुद् वयस ಆ सूये सन्त: ಆ समावहतम । अपा ಆ रसस्य यो
रसस्तम् वो गह्णृ ाम्युत्तम मुपयाम गृहीतो वसन्द्राय त्वा जुष्टं गह्ण
ृ ाम्येष ते
योवन ररन्द्राय त्वा जष्टु तमम् ॥
 इक्षुसार समुिूता शकय रा पुवष्ट काररका ।
मलापहाररका वदव्य स्नानाथं प्रवतगह्य ृ ताम् ॥
 ॐ भूभवः ु वः गणेशाय नमः । शकरा नानं समपयािम ।
 गुड स्नानम् ॐ सवयमाधुययताहेतुः स्वादुः सवय वप्रयंकरः ।
पुवष्ट कृत्स्नातु मानीत इक्षुसारभवो गुडः ॥
 ॐ भूभवः ु वः गणेशाय नमः । गुड नानं समपयािम ।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


12
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 पंचामृत स्नानम् ॐ पंच नद्: सरस्वती मवप यावन्त सिोतस: ।


सरस्वती तु पच
ं धा सो देशे भवत्सररत ॥
 ॐ भभ ू वः
ु वः गणेशाय नमः । प चामृतं समपयािम ।
 गन्धोदक स्नानम् ॐ अ ಆ शनु ाते अ ಆ शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो अच्यतु : ॥
 त्र्यम्बकं यजामहे सग
ु वन्धं पवू ष्ट वद्धयनम् ।
उवायरुकवमव बन्धनान्मृत्योमयक्ष ु ीय मामृतात् ॥
 ॐ भूभवः ु वः गणेशाय नमः । ग धोदकं समपयािम ।
 शुद्धोदक स्नानम् ॐ शुद्धवाल: सवयशुद्धवालो मवणवालस्यऽ अवश्वनाः। श्वेत: श्वेताक्षो
रुणस्ते रुद्राय पशुपतये कणाययामा अववलप्ता रौद्रा नभोरूपा: पाजयन्या: ॥
 ॐ मन्दावकन्यास्तु यिारर सवयपापहरंशुभम् ।
तवददं कवल्पतं देव ! स्नानाथं प्रवतगह्य
ृ ताम् ॥
 ॐ भूभवः ु वः गणेशाय नमः । शु नानीयं जलं समपयािम ।
 अवभषेक स्नानम् ी गणेश जी का गणप यथवशीष, पु षसू या अ य मं ो ारा अिभषेक कर ।
 स्नानागं आचमनम् ॐ सवयतीथयसमायक्त
ु ं सगु वन्धवनमयलं जलं ।
आचम्यतां मया दत्तं गृहाण परमेश्वर ॥
 ॐ भूभवः
ु वः गणेशाय नमः । नानांगाचमनीयं जलं समपयािम ।
 वस्त्रम् ॐ तस्माद्ज्ञात् सवयहुतऽ ऋचः सामावन जवज्ञरे ।
छन्दा ಆ वस जवज्ञरे तस्माद् जस्ु तस्माद जायत ॥
 ॐ सवयभष ू ावधके सौम्ये लोक लर्ज्जा वनवारणे ।
मयो पपावद ते तुभ्यं वाससी प्रवतगह्य ृ ताम् ॥
 ॐ भूभवःु वः गणेशाय नमः । व ोपव ं समपयािम ।
 उपवस्त्रम् ॐ सुजातो र्ज्योवतषा सह शम्मय वरूथमासदत्स्वः ।
वासोग्ने ववश्वरूप ಆ संव्ययस्व ववभावसो ॥
 उपवस्त्रं प्रयच्छावम देवाय परमात्मने ।
भक्त्या समवपयतं देव प्रसीद परमेश्वर ॥
 ॐ भूभवः ु वः गणेशाय नमः । उपव ं समपयािम ।
 यज्ञोपववतम् ॐ यज्ञोपवीतं परमं पववत्रं, प्रजापतेययत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रवतमुजच शभ्र
ु ं, यज्ञोपवीतं बलमस्तु तेजः ॥
 ॐ भभू वः
ु वः गणेशाय नमः । य ोपवीतं समपयािम ।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


13
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 चंदनम् ॐ श्रीिण्डं चन्दनं वदव्यं गन्धाढ्यं सुमनोहरम् ।


ववलेपनं सरु श्रेष्ठ चन्दनं प्रवतगह्य
ृ न्ताम् ॥
 ॐ भभू वः
ु वः गणेशाय नमः । च दनं समपयािम ।
 रक्त चंदनम् ॐ गन्ध-िारां दुराधषां, वनत्य-पुष्टां करीवषणीम् ।
ईश्वरीं सवय-भूतानां, तावमहोपह्वये वश्रयम् ॥
 ॐ भूभवः ु वः गणेशाय नमः । र च दनं समपयािम ।
 कुंकुमम् ॐ कुंकुमं कामना वदव्यं कामना काम सम्भवम ।
कुंकुमेनावचयतो देव गृहाण परमेश्वर ॥
 ॐ भूभवः ु वः गणेशाय नमः । कुङ्कुमम् समपयािम ।
 सौभाग्य द्रव्यम् ॐ अवहररव भोगै: पयेवत बाहनु ् र्ज्यावा हेवतम् पररबाधमान: ।
हस्तघ्नो ववश्वा वयुनावन वविान् पुमान पुमा ಆ सं पररपातु ववश्वत: ॥
 ॐ भूभवःु वः गणेशाय नमः । नानाप रमल यािण समपयािम ।
 वसन्दूरम् ॐ वसन्धोररव प्राध्वने शूघनासो वात प्रवमय: पतयवन्त यह्वा: ।
घृतस्य धारा अरुषो न वाजी काष्ठा वभन्दन्नूवमयवभ: वपन्वमान: ॥
 ॐ वसन्दूरं शोभनं रक्तं सौभाग्यं सि ु वधयनम् ।
शभु दं कामदं चैव वसन्दूरं प्रवतगृह्यताम् ॥
 ॐ भूभवःु वः गणेशाय नमः । िस दरू ं समपयािम ।
 अक्षतम् ॐ अक्क्षन्न मीमदन्त ह्यववप्प्रयाऽ अधुषत ।
अस्तोषत स्वभानवो ववप्रा नववष्ठया मती योजान् नववन्द्रतेहरी ॥
 अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता: सुशोवभता : ।
मया वनवेवदता भक्त्या गृहाण परमेश्वर ॥
 ॐ भूभवः
ु वः गणेशाय नमः । अ तं समपयािम ।
 पुष्प / पुष्पमालाम् ॐ ओषधीः प्रवतमोदद्धवं पुष्पवतीः प्रसूवरीः ।
अमश्वाऽ इव सवजत्त्वरीवीरुधः पारवयष्णवः ॥
 माल्यादीवन सग ु न्धीवन मालत्यादीवन वै प्रभो ।
मयाहृतावन पुष्पावण पूजाथं प्रवतगृह्यतां ॥
 ॐ भूभवः
ु वः गणेशाय नमः । पु पं, पु पमा यांच समपयािम ।
 दुवायम् ॐ दूवायङ्कुरान् सुहररतानमृतान् मङ्गल प्रदान् ।
आनीतांस्तव पूजाथं गृहाण गणनायक ॥
 ॐ भूभवः
ु वः गणेशाय नमः । दवू ाकुरान् समपयािम ।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


14
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 वबल्वपत्रम् ॐ नमो वबवल्मने च कववचने च नमो व्ववमयणे च वरूवथने च


नम: श्रतु ाय च श्रतु सेनाय च नमो दुन्दुभ्यरय चाहनन्यायच ।
 ॐ भभ ू वःु वः गणेशाय नमः । िब वप ं समपयािम ।
 शमीपत्रम् ॐ शमी शमय मे पापं शमी लोवहतकंटका ।
धाररण्यजयनु बाणानां रामस्य वप्रयवावदनी ॥
 ॐ भूभवःु वः गणेशाय नमः । शमीप ं समपयािम ।
 सुगन्ध तैलं - इत्रावद ॐ त्रयम्बकं यजामहे सुगवन्धम् पवु ष्ट वद्धयनम ।
उवायरुक वमव बन्धनान मृत्योमयक्ष
ु ीय मामृतात ॥
 ॐ अ ಆ शुनाते अ ಆ शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोम मवतु मदाय रसोऽ अच्च्युत: ॥
 ॐ भूभवःु वःगणेशायनमः । सुगि धत यािद समपयािम ।
 धुपम् ॐ धूरवस धूवय धूवयन्तं धूवय तं योऽस्मान् धूवयवत तं धूवय यं व्वयं धूवायम: ।
देवानामवस ववितमं ಆ सवस्नतमं पवप्रतमं जुष्टतमं देवहूतमम् ॥
 ॐ वनस्पवत रसोिूतो गन्धाढयो गन्धः उत्तमः ।
आरेयः सवय देवानां धूपोऽयं प्रवतगह्य ृ ताम् ॥
 ॐ भूभवः
ु वः गणेशाय नमः । धूपम् आ ापयािम ।
 दीपम् ॐ अवग्नर्ज्योवतः र्ज्योवतरवग्नः स्वाहा सयू ो र्ज्योवतर्ज्योवतः सूययः स्वाहा ।
अवग्नव्वयचो र्ज्योवतव्वयच्चय: स्वाहा सूय्योव्वच्चो र्ज्योवतव्वयच्चय: स्वाहा ।
र्ज्योवत: सूय्यय: सूय्योर्ज्योवत: स्वाहा ॥
 सार्ज्यं च ववतय सय ं क्त
ु म वविना योवजतम् मया ।
दीपं गृहाण देवेश त्रैलोक्य वतवमरापह ॥
 ॐ भूभवः ु वः गणेशाय नमः । दीपं दशयािम ।
 अंग पूजनम् ग ध, अ त और पु प आिद से भगवान गणेश क अगं पजू ा कर ।
 ॐ गणेश्वराय नमः पादौ पूर्ज्यावम । पैर पूजन
 ॐ ववघ्नराजाय नमः जानूवन पूर्ज्यावम । घुटने पूजन
 ॐ आिुवाहनाय नमः ऊरू पर्ज्ू यावम । जंघा पूजन
 ॐ हेरम्बाय नमः कवट पूर्ज्यावम । कमर पूजन
 ॐ कामरीसूनवे नमः नावभं पूर्ज्यावम । नावभ पूजन
 ॐ लम्बोदराय नमः उदरं पूर्ज्यावम । पेट पूजन
 ॐ गौरीसुताय नमः स्तनौ पूर्ज्यावम । स्तन पूजन
 ॐ गणनाथाय नमः हृदयं पर्ज्ू यावम । हृदय पज ू न
 ॐ स्थलू कंठाय नमः कठं पर्ज्ू यावम । कंठ पज ू न

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


15
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 ॐ स्कन्दाग्रजाय नमः स्कन्धौ पूर्ज्यावम । कंधा पूजन


 ॐ पाशहस्ताय नमः हस्तौ पूर्ज्यावम । हाथ पूजन
 ॐ गजवक्त्राय नमः वक्त्रं पर्ज्ू यावम । गदयन पज
ू न
 ॐ ववघ्नराजाय नमः ललाटं पर्ज्ू यावम । ललाट पज ू न
 ॐ सवेश्वराय नमः वशरः पर्ज्ू यावम । शीश पज ू न
 ॐ गणावधपत्यै नमः सवांगे पूर्ज्यावम । सभी अगं ों को
 आवरण पूजनम् अ त से भगवान गणेश क आवरण पूजा कर ।
 ह्रीं सुमि
ु ाय नमः । ह्रीं एकदन्ताय नमः । ह्रीं कवपलाय नमः ।
 ह्रीं लम्बोदराय नमः । ह्रीं ववकटाय नमः । ह्रीं ववघ्ननाशाय नमः ।
 ह्रीं ववनायकाय नमः । ह्रीं धूम्रके तवे नमः । ह्रीं गणाध्यक्षाय नमः ।
 ह्रीं भालचन्द्राय नमः । ह्रीं गजाननाय नमः ।
 गणेश न्यासः अपना या अ त से भगवान गणेश जी का यास कर ।
 दवक्षणहस्ते वक्रतुण्डाय नमः । दाय हाथ को पश कर ।
 वामहस्ते शूपयकणायय नमः । बाय हाथ को पश कर ।
 ओष्ठे ववघ्नेशाय नमः । होठ को पश कर ।
 अधरोष्ठे वचन्तामणये नमः । ऊपर के होठ को पश कर ।
 सम्पुटे गजाननाय नमः । दोन हथेली को बांध कर स पुट बनाय ।
 दवक्षणपादे लम्बोदराय नमः । दाय पैर को पश कर ।
 वामपादे एकदन्ताय नमः । बाय पैर को पश कर ।
 वशरवस एकदन्ताय नमः । िसर को पश कर ।
 वचबुके ब्रह्मणस्पतये नमः । टोढी को पश कर ।
 दवक्षणनावसकायां ववनायकाय नमः । नाक के दाय भाग को पश कर ।
 वामनावसकायां र्ज्येष्ठराजाय नमः । नाक के बाय भाग को पश कर ।
 दवक्षणनेत्रे ववकटाय नमः । दायी आँख को पश कर ।
 वामनेत्रे कवपलाय नमः । बायी आँख को पश कर ।
 दवक्षणकणे धरणीधराय नमः । दाय कान को पश कर ।
 वामकणे आशापूरकाय नमः । बाय कान को पश कर ।
 नाभौ महोदराय नमः । नािभ को पश कर ।
 हृदये धूम्रके तवे नमः । दय को पश कर ।
 ललाटे मयूरेशाय नमः । ललाट को पश कर ।
 दवक्षणबाहौ स्वानन्दवासकारकाय नमः । दाय बाह को पश कर ।
 वामबाहौ सवच्चत्सि ु धाम्ने नमः । बाय हाथ को पश कर ।
 इवत मुद्गलपुराणोक्तो गणेशन्यासः समाप्त ॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


16
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 नैवद्म् ॐ नाभ्या आसीदन्तररक्ष ಆ शीष्णो द्ौः समवतयत ।


पद्भ्यां भूवमवदयशः श्रोत्रात्तथा लोकााँ२ अकल्पयन् ॥
 शकय रािण्ड िाद्ावन दवध क्षीर घृतावन च ।
आहारं भक्ष्य भोर्ज्यजच नैवेद्ं प्रवत गह्य
ृ ताम ॥
 ाणाय वाहा, अपानाय वाहा, यानाय वाहा, उदानाय वाहा, समानाय वाहा ।
 ॐ भभू वः
ु वः गणेशाय नमः । नैवे ं िनवेदयािम ।
 ऋतुफलम् ॐ याः फवलनीयाय अफला अपुष्पा याश्च पुवष्पणीः।
बृहस्पवत प्रसूतास्ता नो मुजचन्त्व ಆ ह सः ॥
 इदं फलं मया देव स्थावपतमं परु तस्तव ।
तेन मे सफला वावप्तर् भवेत जन्मवन जन्मवन ॥
 ॐ भभ ू वः
ु वः गणेशाय नमः । ऋतफ ु लािन समपयािम ।
 ताम्बूलम् ॐ यत्पुरुषेण हववषा देवा यज्ञमतन्वत ।
वसन्तोऽ स्यासीदार्ज्यं ग्रीष्म इध्मः शरद्धववः ॥
 ॐ पूगीफलं महविव्यं नागवल्ली दलैययत ु म् ।
एलावदचूणय संयक्त
ु ं ताम्बूलं प्रवतगह्य
ृ ताम् ॥
 ॐ भूभवः
ु वः गणेशाय नमः । मख ु वासाथम् एला लवंग पगू ीफल सिहतं ता बल
ू ं
समपयािम ।
 दवक्षणा ॐ वहरण्यगभय गभयस्थं हेमबीजं ववभावसोः ।
अनन्त पण्ु य फलद मत्तः शावन्तं प्रयच्छ मे ॥
 ॐ भभू वः
ु वः गणेशाय नमः । कृ तायाः पजू ायाः सा ु याथ दि णा यं
समपयािम ।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


17
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

॥ गणेश जी की आरती ॥
 मराठी सुिकताय दुिहताय वाताय ववघ्नांची । नुरवी; पुरवी प्रेम कृपा जयाची ॥
सवांगी सुंदर उटी शेंदुराची । कंठी झळके माळ मक्त
ु ाफळांच ॥१॥
जय देव जय देव जय मंगलमूत । दशनमा े मनकामना पुरती, जय देव जय देव ॥
रत्निवचत फरा तुज गौरीकुमरा । चंदनाची उटी कुमकुम के शरा ॥
वहरेजवडत मुकुट शोभतो बरा । रुणझण ु ती नूपुरे चरणी घागररया ॥२॥
जय देव जय देव जय मंगलमूत । दशनमा े मनकामना पुरती, जय देव जय देव ॥
लबं ोदर पीताबं र फवणवरबध ं ना । सरळ सोंड वक्रतडुं वत्रनयना ॥
दास रामाचा वाट पाहे सदना । सक ं टी पावावे वनवायणी रक्षावे सरु वरवदं ना ॥३॥
जय देव जय देव जय मगं लमतू । दशनमा े मनकामना परु ती, जय देव जय देव ॥

 वहन्दी जय गणेश, जय गणेश, जय गणेश देवा ।


माता जाकी पावयती, वपता महादेवा ॥१॥ जय गणेश, जय गणेश ..... ।

एक दतं दयावतं , चार भज ु ाधारी ।


माथे पे वसदं ूर सोहे, मस
ू े की सवारी ॥२॥ जय गणेश, जय गणेश ..... ।

अंधन को आंि देत, कोव़िन को काया ।


बांझन को पत्रु देत, वनधयन को माया ॥३॥ जय गणेश, जय गणेश ..... ।

पान च़िै, फूल च़िै और च़िै मेवा ।


लड्डुअन को भोग लगे, संत करे सेवा ॥४॥ जय गणेश, जय गणेश ..... ।

दीनन की लाज रािो, शभं ु सुतकारी ।


कामना को पण
ू य करो, जग बवलहारी ॥५॥ जय गणेश, जय गणेश ..... ।

 कपूर आरती ॐ आ रावत्र पावथयव ಆ रजः वपतुरप्रावय धामवभः ।


वदवः सदा ಆ वस बृहती वववतष्ठस आत्वेषं वतयते तमः ॥
 इद ಆ हवव: प्रजननम्मे अस्तु दशवीर ಆ सवयगण ಆ स्वस्तये ।
आत्मसवन प्रजासवन पशुसवन लोक सन्य भयसवन: ।
अवग्नः प्रजां बहुलं मे करोत्वन्नं पयो रेतोऽ अस्मासु धत्त ॥
 कपयरू गौरं करुणावतारं संसारसारं भज ु गेन्द्रहारम् ।
सदा बसन्तं हृदया रवबन्दे भवं भवानी सवहतं नमावम ॥
 ॐ भभ ू वः
ु वः गणेशाि बका यां नमः । आराितकं समपयािम ।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


18
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 पुष्पांजवल ॐ यज्ञेन यज्ञ मयजन्त देवा स्तावन धमायवण प्रथमान्यासन् ।


ते ह नाकं मवहमानः सचन्त यत्र पूवे साध्याः सवन्त देवाः ॥
 ॐ राधावधराजाय प्रसह्य सावहने । नमो वयं वैश्रणाय कुमयहे ।
समे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय महाराजाय नम: ।
 ॐ स्वावस्त साम्रार्ज्यं भोर्ज्यं स्वरार्ज्यं वैरार्ज्यं पारमेष्ठयं रार्ज्यं महारार्ज्य
मावधपत्यमयं समन्तपयाययी स्यात् सावयभौम: ।
सावाययुष आन्तादा पराधायत । पृवथव्यै समुद्र पयायन्ताया एकरावडवत तदप्येष
श्लोकोऽ वभवगतो मरुत: पररवेष्टारो मरुतस्या वसन्नगृहे ।
आवववक्षतस्य कामप्रेववयश्वेदेवा: सभासद इवत:।
 ॐ ववश्व तश्चक्क्षरुु त ववश्वतो मि ु ो ववश्वतो बाहरुु त ववश्वतस्पात ।
सम्बाहूभ्यां धमवत सम्पत्त्रैद्ायवा भूमी जनयंदेव एकः ॥
 नानासुगवन्ध पुष्पावण यथा कालोिवावन च ।
पुष्पाजजवलमयया दत्तं गृहाण परमेश्वर ॥
 ॐ भूभुवः वः गणेशाि बका यां नमः । पु पा जिलं समपयािम ।
 प्रदवक्षणा ॐ ये तीथायवन प्रचरवन्त सृका हस्ता वनषङ्वगणः ।
तेषा ಆ सहि योजनेऽ वधन्वा वनतन्मवस ॥
 ववशेषाघय रक्ष-रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक ।
भक्तानामभयं कत्ताय त्राता भव भवाणयवात् ॥
िैमातरु कृपावसन्धो ! षाष्मातरु ाग्रज प्रभो ।
वरदस् त्वं वरं देवह वांवछतं वांवछताथयद ॥
अनेन सफलाध्येण फलदांऽस्तु सदामम ॥
 प्रणाम त्वमेव माता च वपता त्वमेव, त्वमेव बन्धुश्च सिा त्वमेव ।
त्वमेव ववद्ा द्रववणं त्वमेव, त्वमेव सवं मम देव देव ॥
 कायेन वाचा मनसेवन्द्रयैवाय, बुद्ध्यात्मना वा प्रकृवतस्वभावात् ।
करोवम यद्त् सकलं परस्मै, नारायणायेवत समपययावम ॥
 पापोहं पाप कमायहं पापात्मा पापसम्भवः ।
त्रावहमां पूण्डरी काक्ष सवयपापहरो भव ॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


19
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 क्षमा प्राथना मन्त्रहीनं वक्रयाहीनं भवक्तहीनं सुरेश्वर ।


यत्पूवजतं मया देव पररपूणय तदस्तु मे ॥
 आवाहनं न जानावम न जानावम ववसजयनम् ।
पूजां चैव न जानावम क्षम्यतां परमेश्वर ॥
 अपराध सहस्त्रावण वक्रयन्तेऽहवनयशं मया ।
दासोऽ यवमवत मां मत्वा क्षमस्व परमेश्वर ॥
 अन्यथा शरणं नावस्त त्वमेव शरणं मम ।
तस्मात् कारुण्य भावेन रक्षस्व परमेश्वर ॥
 ॐ िव णवे नमः । ॐ िव णवे नमः । ॐ िव णवे नमः ।
 अपयण अनेन ी गणेश पूण कृ पा साद िस यथ कृ तेन येन कमणा भगवान वानंदेशः
ीयताम,् न मम । त सत् ीगणेशापणम तु ।
 दवक्षणा ॐ यथो गुण िविश ित यादौ अ अमुक गो ः, अमुक शमा, कृ त य गणेश
पूजन कमणः सांगता िस यथ त स पूण फल ा यथ च अमुक कतृके यो नाना
नाम गो े यो ा णे यो मनसेि सतां दि णां िवभ य दातमु ु सृ ये ।
 उत्तर पूजन ॐ आवावहत देवताभ्यो नमः । उत्तर पूजां गृहणन्तु प्रीयन्ताम् ।
 ववसजयन ॐ यान्तु देव गणः सवे, पूजामादाय मामकीम ।
इष्ट-काम-समृद्धयथं, पुनरागमनाय च ॥
 ॐ गच्छ गच्छ सरु श्रेष्ठ स्वस्थाने परमेश्वर ।
यत्र ब्रम्हादयो देवा: तत्र गच्छ हुताशन ॥
 प्राथयना प्रमादात् कुवयतां कमय प्रच्यवेता ध्वरेषु यत् ।
स्मरणादेव तविष्णो: सम्पूणय स्यावदवत श्रुवत: ॥
 यस्य स्मत्ृ या च नामोक्त्या तपो यज्ञ वक्रयावदषु ।
न्यूनं सम्पणू यतां यावत सद्ो वन्दे तमच्युतम् ॥
 ववघ्नेश्वराय वरदाय सुरवप्रयाय, लम्बोदराय सकलाय जगवद्धताय ।
नागाननाय श्रुवतयज्ञववभूवषताय, गौरीसुताय गणनाथ नमो नमस्ते ॥
 भक्तावतयनाशनपराय गणेश्वराय, सवेश्वराय शुभदाय सुरेश्वराय ।
ववद्ाधराय ववकटाय च वामनाय, भक्तप्रसन्नवरदाय नमो नमस्ते ॥
 नमस्ते ब्रह्मरूपाय ववष्णरू ु पाय ते नमः, नमस्ते रुद्ररुपाय करररूपाय ते नमः।
ववश्वरुपस्वरूपाय नमस्ते ब्रह्मचाररणे, भक्तवप्रयाय देवाय नमस्तुभ्यं ववनायक ॥
 त्वां ववघ्नशत्रुदलनेवत च सुन्दरेवत, भक्तवप्रयेवत सिु देवत फलप्रदेवत ।
ववद्ाप्रदेत्यघहरेवत च ये स्तुववन्त, तेभ्यो गणेश वरदो भव वनत्यमेव ॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


20
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 आवशवायद श्री वयचयस्व मायुष्य मारोग्यं गावधात् पवमानं महीयते ।


धन धान्यं पशुं बहुपुत्र लाभं शतसंवत्सरे दीघयमायु ।
 ॐ सफला सन्तु पूणाय : सन्तु मनोरथा : ।
शत्रूणां बुवद्ध नाशोस्तु वमत्राणां मुदयस्तव ॥
 तीथयग्रहणम् शंि मध्ये वस्थतं तोयं भ्रवमतं गणपोपरर ।
अड्रलग्रं मनुष्याणां ब्रह्म हत्या व्यपो हवत ॥
 तीथयप्राशनम् पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् ।
सवायन्तगयतजं पापं नमयवत गण नावतगम् ॥

 उवच्छष्टगंध ग्रहणम् गणेशोवच्छष्टगन्धं वै गुहादौ वनयतं न्यसेत् ।


िादशाड्रेषु ववघ्नेश नाम मात्रेण गाणपः ॥ उि छ गंध वतः को लगाय ।
 अष्टववनायक स्मरण स्ववस्त श्री गणनायकं गजमि
ु ं मोरेश्वरम वसवध्ददम् बल्लाळम, मरुु डं,
ववनायक - मढं वचतं ामणी स्थेवरम । लेण्याद्रीं वगररजात्मजं सबु रम ववघ्नेश्वरम
ओझरम् ग्रामो रांजण सवं स्थतो गणपती: कुयायत सदा मंगलम ॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


21
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

 अष्टववनायक अवतार वनगयण


ु सगुण प्राणवाकृती । एक असे हा गणपवत ।
रक्षावया भक्तांप्रती । अष्टस्थानी प्रकटला ॥ ॥ १॥
 मयूरक्षेत्री उध्दररला कमलासुर । वसध्दीटेकी हररने तप के ले घोर ।
बल्लाळचा के ला उध्दार । मरुु ड क्ष्रेत्री प्रकटोनी ॥ ॥ २॥
 महड क्ष्रेत्री ववनायक । प्रकटोवनया भक्तपालक ।
दुष्ट दानव वधोनी सकळीक । मनु ी विजाश ं ी रवक्षले ॥ ॥ ३॥
 ववधीने तप कररता स्थावर भुवनी । तेथे प्रकटला वचंतामणी ।
भ्रांती गेली नीरसोनी । स्वसामथ्यायसी लाधला ॥ ॥ ४॥
 लेन्यान्द्री वदव्या पवंती । पावयत्यात्मज झाला श्रीगणपवत ।
दानव मदोनी पापमती । रक्षण के ले नगजेथें ॥ ॥ ५॥
 ओझर क्ष्रेत्री ववघ्नहर । प्रकट झाला सवेश्वर ।
भक्तांची संकटे के ली दूर । समूळ ववघ्ने वारुनी ॥ ॥ ६॥
 रांजणगावी श्री गणपवत । प्रगट झाली श्री ब्रह्ममूती ।
आश्वासुनी सुरांप्रती । स्थावपले स्वपदी सवांते ॥ ॥ ७॥

 श्री गणेश स्तुती वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभावश्लष्टम् ।


कुङ्कुमरागशोणं कुवलवयनीजारकोरकापीडम् ॥ ॥ १॥
 ववघ्नान्धकारवमत्रं शङ्करपुत्रं सरोजदलनेत्रम् ।
वसन्दूरारुणगात्रं वसन्धुरवक्त्रं नमाम्यहोरात्रम् ॥ ॥ २॥
 गलिानगण्डं वमलिृङ्गषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
लसिन्तकाण्डं ववपिङ्गचण्डं
वशवप्रेमवपण्डं भजे वक्रतुण्डम् ॥ ॥ ३॥
 गणेश्वरमुपास्महे गजमुिं कृपासागरं
सुरासुरनमस्कृतं सुरवरं कुमाराग्रजम् ।
सुपाशसृवणमोदकस्फुवटतदन्तहस्तोर्ज्र्ज्वलं
वशवोिवमभीष्टदं वश्रतततेस्सवु सवद्धप्रदम् ॥ ॥ ४॥
 ववघ्नध्वान्तवनवारणैकतरवणववयघ्नाटवीहव्यवाट्
ववघ्नव्यालकुलप्रमत्तगरुडो ववघ्नेभपजचाननः ।
ववघ्नोत्तुङ्गवगररप्रभेदनपववववयघ्नावब्धकुंभोिवः
ववघ्नाघौघघनप्रचण्डपवनो ववघ्नेश्वरः पातु नः ॥ ॥ ५॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


22
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

।। संकटनाशन गणेश स्तोत्रम् ।।


* नारद उवाच *
 प्रणम्य वशरसा देवं गौरीपुत्रं ववनायकम् ।
भक्तावासं स्मरेवन्नत्यमायुः कामाथय वसद्धये ॥ ॥ १॥
 प्रथमं वक्रतुंण्डं च एकदन्तं वितीयकम् ।
तृतीयं कृष्णवपंगाक्षं गजवक्त्रं चतुथयकम् ॥ ॥ २॥
 लम्बोदरं पच ं मं च षष्ठं ववकटमेव च ।
सप्तमं ववघ्नराजं च धूम्रवणं तथाष्टमम् ॥ ॥ ३॥
 नवमं भालचन्द्रं च दशमं तु गजाननम् ।
एकादशं गणपवतं िादशं तु गजाननम् ॥ ॥ ४॥
 िादशैतावन नामावम वत्रसन्ध्यं य: पठे न्नर: ।
न च ववघ्नभयं तस्य सवयवसवद्धकरं प्रभो ॥ ॥ ५॥
 ववद्ाथी लभते ववद्ां, धनाथी लभते धनम् ।
पत्रु ाथी लभते पत्रु ान्मोक्षाथी लभते गवतम् ॥ ॥ ६॥
 जपेद गणपवतस्तोत्रं षडवभमायसै: फलं लभेत् ।
संवत्सरेण वसवद्धं च लभते नात्र संशय: ॥ ॥ ७॥
 अष्टभ्यो ब्राह्मणेभ्यश्च वलवित्वा य: समपययेत ।
तस्य ववद्ा भवेत्सवाय गणेशस्य प्रसादत: ॥ ॥ ८॥
॥ इवत श्रीनारदपरु ाणे श्रीसक
ं टनाशनगणेशस्तोत्रं सम्पण
ू यम् ।।

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


23
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

॥ गणपत्यथवयशीषय स्तोत्रम् ॥
 हररः ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमवस । त्वमेव के वलं कतायवस । त्वमेव के वलं
धतायवस । त्वमेव के वलं हतायवस । त्वमेव सवं िवल्वदं ब्रह्मावस । त्व साक्षादात्मावस वनत्यम् ॥१॥
 ऋतं ववच्म । सत्यं ववच्म ॥२॥

 अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव


वशष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दवक्षणात्तात् । अवचोध्वायत्तात् ।
अवाधरात्तात् । सवयतो मााँ पावह-पावह समंतात् ॥३॥
 त्वं वाङ्मयस् त्वं वचन्मय: । त्वम् आनदं मसयस् त्वं ब्रह्ममय: । त्वं सवच्चदानंदा वितीयोऽवष ।
त्वं प्रत्यक्षं ब्रह्मावष । त्वं ज्ञानमयो ववज्ञानमयोऽवष ॥४॥
 सवं जगवददं त्वत्तो जायते । सवं जगवददं त्वत्तवस्तष्ठवत । सवं जगवददं त्ववय लयमेष्यवत । सवं
जगवददं त्ववय प्रत्येवत । त्वं भवू मरापोऽ नलोऽ वनलो नभ: । त्वं चत्वारर वाक्पदावन ॥५॥
 त्वं गुणत्रयातीत: । त्वम् अवस्थात्रयातीत: । त्वं देहत्रयातीत: । त्वं कालत्रयातीत: । त्वं मूलाधार
वस्थतोऽवस वनत्यम् । त्वं शवक्तत्रयात्मक: । त्वां योवगनो ध्यायंवत वनत्यं । त्वं ब्रह्मा त्वं ववष्णुस्
त्वं रूद्रस् त्वं इद्रं स् त्वं अवग्नस् त्वं वायुस् त्वं सयू यस् त्वं चद्रं मास् त्वं ब्रह्म भभ
ू यवु : स्वरोम् ॥६॥
 गणावदम् पूवय मुच्चायय वणायवदम् तदनंतरम् । अनुस्वार: परतर: । अधेन्दुलवसतम् । तारेण ऋद्धम्
। एतत्तव मनुस्वरूपम् । गकार: पूवयरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् ।
वबन्दुरूत्तररूपम् । नाद: संधानम् । साँवहतासंवध: । सैषा गणेश ववद्ा । गणक ऋवष: ।
वनचद्गृ ायत्रीच्छंद: । गणपवतदेवता । ॐ गं गणपतये नम: ॥७॥
 एकदंताय ववद्महे । वक्रतुण्डाय धीमवह । तन्नो दंतीः प्रचोदयात् ॥८॥

 एकदतं ं चतुहयस्तं पाशमक


ं ु श धाररणम् । रदं च वरदं हस्तैववयभ्राणं मषू क ध्वजम् । रक्तं लबं ोदरं शपू य
कणयकं रक्तवाससम् । रक्तगंधाऽनु वलप्तांगं रक्तपुष्पै: सुपुवजतम् । भक्तानुकंवपनं देवं जगत्कारण
मच्युतम् । आववभयतू ं च सष्टृ ् यादौ प्रकृते पुरुषात्परम् । एवं ध्यायवत यो वनत्यं स योगी योवगनां
वर: ॥९॥
 नमो व्रातपतये । नमो गणपतये । नम: प्रमथपतये । नमस्तेऽस्तु लब
ं ोदरायैकदतं ाय । ववघ्ननावशने
वशवसुताय । श्रीवरदमूतयये नमो नम: ॥१०॥

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270


24
आषाढ कृ ष्ण तृतीया - 8.6.2020 गणेश पूजनम्

॥ श्री गणेश अष्टोत्तरशत नामाववलः ॥


1. ॐ गजाननाय नमः । 37. ॐ वशववप्रयाय नमः । 73. ॐ ववष्णुवप्रयाय नमः ।
2. ॐ गणाध्यक्षाय नमः । 38. ॐ शीरकाररणे नमः । 74. ॐ भक्त जीववताय नमः ।
3. ॐ ववघ्नराजाय नमः । 39. ॐ शाश्वताय नमः । 75. ॐ वजतमन्मधाय नमः ।
4. ॐ ववनायकाय नमः । 40. ॐ बल नमः । 76. ॐ ऐश्वययकारणाय नमः ।
5. ॐ िैमातरु ाय नमः । 41. ॐ बलोवत्थताय नमः । 77. ॐ र्ज्यायसे नमः ।
6. ॐ विमुिाय नमः । 42. ॐ भवात्मजाय नमः । 78. ॐ यक्षवकन्नेर सेववताय नमः।
7. ॐ प्रमुिाय नमः । 43. ॐ पुराण पुरुषाय नमः । 79. ॐ गङ्गा सुताय नमः ।
8. ॐ सुमुिाय नमः । 44. ॐ पूष्णे नमः । 80. ॐ गणाधीशाय नमः ।
9. ॐ कृवतने नमः । 45. ॐ पुष्करोवत्षप्त वाररणे नमः । 81. ॐ गम्भीर वननदाय नमः ।
10. ॐ सुप्रदीपाय नमः । 46. ॐ अग्रगण्याय नमः । 82. ॐ वटवे नमः ।
11. ॐ सुिवनधये नमः । 47. ॐ अग्रपूर्ज्याय नमः । 83. ॐ अभीष्टवरदाय नमः ।
12. ॐ सुराध्यक्षाय नमः । 48. ॐ अग्रगावमने नमः । 84. ॐ र्ज्योवतषे नमः ।
13. ॐ सुराररघ्नाय नमः । 49. ॐ मन्त्रकृते नमः । 85. ॐ भक्तवनधये नमः ।
14. ॐ महागणपतये नमः । 50. ॐ चामीकरप्रभाय नमः । 86. ॐ भावगम्याय नमः ।
15. ॐ मान्याय नमः । 51. ॐ सवायय नमः । 87. ॐ मङ्गलप्रदाय नमः ।
16. ॐ महाकालाय नमः । 52. ॐ सवोपास्याय नमः । 88. ॐ अव्यक्ताय नमः ।
17. ॐ महाबलाय नमः । 53. ॐ सवय कत्रे नमः । 89. ॐ अप्राकृत पराक्रमाय नमः ।
18. ॐ हेरम्बाय नमः । 54. ॐ सवयनेत्रे नमः । 90. ॐ सत्यधवमयणे नमः ।
19. ॐ लम्बजठरायै नमः । 55. ॐ सवयवसवद्धप्रदाय नमः । 91. ॐ सिये नमः ।
20. ॐ ह्रस्व ग्रीवाय नमः । 56. ॐ वसद्धये नमः । 92. ॐ सरसाम्बुवनधये नमः ।
21. ॐ महोदराय नमः । 57. ॐ पजचहस्ताय नमः । 93. ॐ महेशाय नमः ।
22. ॐ मदोत्कटाय नमः । 58. ॐ पावयतीनन्दनाय नमः । 94. ॐ वदव्याङ्गाय नमः ।
23. ॐ महावीराय नमः । 59. ॐ प्रभवे नमः । 95. ॐ मवणवकंवकणी मेिालाय नमः ।
24. ॐ मवन्त्रणे नमः । 60. ॐ कुमारगुरवे नमः । 96. ॐ समस्त देवता मत ू यये नमः ।
25. ॐ मङ्गल स्वराय नमः । 61. ॐ अक्षोभ्याय नमः । 97. ॐ सवहष्णवे नमः ।
26. ॐ प्रमधाय नमः । 62. ॐ कुजजरासुर भजजनाय नमः । 98. ॐ सततोवत्थताय नमः ।
27. ॐ प्रथमाय नमः । 63. ॐ प्रमोदाय नमः । 99. ॐ ववघातकाररणे नमः ।
28. ॐ प्राज्ञाय नमः । 64. ॐ मोदकवप्रयाय नमः । 100. ॐ ववश्वग्दृशे नमः ।
29. ॐ ववघ्नकत्रे नमः । 65. ॐ कावन्तमते नमः । 101. ॐ ववश्वरक्षाकृते नमः ।
30. ॐ ववघ्नहत्रे नमः । 66. ॐ धवृ तमते नमः । 102. ॐ कल्याणगरु वे नमः ।
31. ॐ ववश्वनेत्रे नमः । 67. ॐ कावमने नमः । 103. ॐ उन्मत्तवेषाय नमः ।
32. ॐ ववराट्पतये नमः । 68. ॐ कवपत्थपनसवप्रयाय नमः । 104. ॐ अपरावजते नमः ।
33. ॐ श्रीपतये नमः । 69. ॐ ब्रह्मचाररणे नमः । 105. ॐ समस्त जगदाधाराय नमः ।
34. ॐ वाक्पतये नमः । 70. ॐ ब्रह्मरूवपणे नमः । 106. ॐ सवैश्वययप्रदाय नमः ।
35. ॐ शृङ्गाररणे नमः । 71. ॐ ब्रह्मववद्ावद दानभवु े नमः । 107. ॐ आक्रान्त वचद वचत्प्रभवे नमः ।
36. ॐ अवश्रतवत्सलाय नमः । 72. ॐ वजष्णवे नमः । 108. ॐ श्री ववघ्नेश्वराय नमः

मानव ववकास फाउन्डेशन - मुम्बई आचायय अविलेश विवेदी - 9820611270

You might also like