सङ्ख्या (परार्धपर्यन्ता)

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

संस्कृतसारः @sanskrit sar

FACEBOOK—@sanskrit_shiksha संस्कृतनशक्षा
सङ्खख्या (पराधय पययन्िा) —:

१ 1 ११ 11 २१ 21 ३१ 31 ४१ 41 ५१ 51 ६१ 61 ७१ 71 ८१ 81 ९१ 91
एकः, एका
एकववशलिः एकवरशत् एकचत्वावरशत् एकपञ्चाशत् एकषस्् ः एकसप्िलिः एकाशीलिः एकनवलिः
एकम् एकािश
२ 2 १२ 12 २२ 22 ३२ 32 ४२ 42 ५२ 52 ६२ 62 ७२ 72 ८२ 82 ९२ 92
द्वािश द्वाववशलिः द्वावरशत् द्वाचत्वावरशत् द्वापञ्चाशत् द्वाषस्् ः द्वासप्िलिः द्व्यशीलिः द्वानवलिः
द्वौ, द्वे, द्वे लद्वचत्वावरशत्
लद्वपञ्चाशत् लद्वषस्् ः लद्वसप्िलिः लद्वनवलिः

३ 3 १३ 13 २३ 23 ३३ 33 ४३ 43 ५३ 53 ६३ 63 ७३ 73 ८३ 83 ९३ 93
रयः,लिस्रः रय िश रय ववशलिः रयस्त्स्रशत् रयश्चत्वावरशत् रयःपञ्चाशत् रय्षस्् ः रयस्सप्िलिः त्र्यशीलिः रय नवलिः
लरचत्वावरशत् लरपञ्चाशत् रयःषस्् ः रयःसप्िलिः
रीलि लरनवलिः
लरषस्् ः लरसप्िलिः
४ चत्वारः4 १४ 14 २४ 24 ३४ 34 ४४ 44 ५४ 54 ६४ 64 ७४ 74 ८४ 84 ९४ 94
चिस्रः चििय श चिर्ववशलिः चिस्त्स्रशत् चि्षस्् ः चिस्सप्िलिः चिरशीलिः चिनय वलिः
चिश्चत्वावरशत् चि्पञ्चाशत्
चिःपञ्चाशत् चिःषस्् ः चिःसप्िलिः
चत्वालर
५ 5 १५ 15 २५ 25 ३५ 35 ४५ 45 ५५ 55 ६५ 65 ७५ 75 ८५ 85 ९५ 95
पञ्च पञ्चिश पञ्चववशलिः पञ्चवरशत् पञ्चचत्वावरशत् पञ्चपञ्चाशत् पञ्चषस्् ः पञ्चसप्िलिः पञ्चाशीलिः पञ्चनवलिः

६ 6 १६ 16 २६ 26 ३६ 36 ४६ 46 ५६ 56 ६६ 66 ७६ 76 ८६ 86 ९६ 96
षट्-षड् ष डश षड्विंश् िः षट््रिंश षट्चत्वावरशत् षट्पञ्चाशत् षट्षस्् ः षट्सप्िलिः षडशीलिः षर्ण्िवलिः

७ 7 १७ 17 २७ 27 ३७ 37 ४७ 47 ५७ 57 ६७ 67 ७७ 77 ८७ 87 ९७ 97
सप्ि सप्ििश सप्िववशलिः सप्िवरशत् सप्िचत्वावरशत् सप्िपञ्चाशत् सप्िषस्् ः सप्िसप्िलिः सप्िाशीलिः सप्िनवलिः

८ 8 १८ 18 २८ 28 ३८ 38 ४८ 48 ५८ 58 ६८ 68 ७८ 78 ८८ 88 ९८ 98
अ् अ् ािश अ् ाववशलिः अ् ावरशत् अ् ाचत्वावरशत् अ् ापञ्चाशत् अ् ाषस्् ः अ् ासप्िलिः अ् ाशीलिः अ् ानवलिः
अ् चत्वावरशत् अ् पञ्चाशत् अ् षस्् ः अ् सप्िलिः
अ् ौ अ् नवलिः

९ 9 १९ 19 २९ 29 ३९ 39 ४९ 49 ५९ 59 ६९ 69 ७९ 79 ८९ 89 ९९ 99
नव नविश नवववशलिः नववरशत् नवचत्वावरशत् नवपञ्चाशत् नवषस्् ः नवसप्िलिः नवाशीलिः नवनवलिः
एक नववशलिः एक नवरशत् एक नचत्वावरशत् एक नपञ्चाशत् एक नषस्् ः एक नसप्िलिः एक नाशीलिः एक ननवलिः एक नशिम्
एकान्नववशलिः एकान्नवरशत् एकान्नचत्वावरशत् एकान्नपञ्चाशत् एकान्नषस्् ः एकान्नसप्िलिः एकान्नाशीलिः एकान्ननवलिः एकान्नशिम्
एकाद्नचत्वावरशत् एकाद्नपञ्चाशत् एकाद्नषस्् ः
एकाद्नववशलिः एकाद्नवरशत् एकाद्नसप्िलिः एकाद्नाशीलिः एकाद्ननवलिः एकाद्नशिम्

१० 10 २० 20 ३० 30 ४० 40 ५० 50 ६० 60 ७० 70 ८० 80 ९० 90 १००
िश ववशलिः वरशत् चत्वावरशत् पञ्चाशत् षस्् ः सप्िलिः अशीलिः नवलिः शिम् 100
१ एकम् लिङ्गज्ञानम्— १ से १९ िक की सुंख्याएँ लरलिङ्गी हैं। लकन्ि १ से ४ िक के रूप पुं लिङ्ग स्रीलिङ्ग नपुं सकलिङ्ग िीनों लिङ्गों में अिग
अन््यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम्॥
वृन्दं खवो निखवुश्च शङ् खः पद्मश्च सागरः।
लक्षं च नियुतं चैव कोनिरर्ुुदमेव च॥
एकं दश शतं चैव सहस्रमयुतं तथा।

१० िश -अिग चििे हैं िथा ५ से १९ िक (यलि नविश प्रय ग ह ) के रूप िीनों लिङ्गों में समान ह िे हैं। २० से ९९ िक (यलि नवनवलिः
१०० शिम्
प्रय ग ह ) की सुं ख्याएँ लनत्य स्रीलिङ्ग हैं अिः इनके रूप केवि स्रीलिङ्ग में चििे हैं। १०० शिम् से ऊपर की सुं ख्याएँ लिन के
१,००० सहस्रम्
अन्ि में ‘म्’ है वे नपुं सकलिङ्ग हैं िथा लिन के अन्ि में ःः (लवसगय ) है वे पुं लिङ्ग हैं लकन्ि क ल ः= कर ड़ शब्ि स्रीलिङ्ग है।
१०,००० अयिम्
१,००,००० िक्षम् वचनज्ञानम्— एकशब्ि सङ्खख्येयवाचक लनत्य एकवचनान्ि ह िा है ; अन्य, प्रधानालि अथों में एक शब्ि लद्ववचन िथा
१०,००,००० लनयिम् बहवचन में ी ह िा है। लद्वशब्ि लनत्य लद्ववचनान्ि है। ३ से १९ िक (यलि नविश प्रय ग ह ) के शब्ि लनत्य बहवचनान्ि ह िे हैं।
१,००,००,००० क ल ः २० से पराधय िक सङ्खख्ये यवाचक लनत्य एकवचनान्ि िथा सङ्खख्यावाचक ह ने पर लद्ववचनान्ि और बहवचनान्ि ी ह िे हैं।
१०,००,००,००० अबय िम् रूपालि—
 १पुं - एकः, एकम्,एकेन, एकस्मै, एकस्मात्-द्, एकस्य, एकस्स्मन्। स्री- एका, एकाम्, एकया, एकस्यै, एकस्याः, एकस्याः एकस्याम्। नपुं - एकम्। शेषुं पुं वत्।
१,००,००,००,००० वृन्िम्
 २ पुं - द्वौ, द्वौ, द्वाभ्याम्,द्वाभ्याम्, द्वाभ्याम्, द्वय ः द्वय ः। स्री- द्वे, द्वे, द्वाभ्याम्, द्वाभ्याम्, द्वाभ्याम्, द्वय ः द्वय ः। नपुं - स्रीलिङ्गवद्रप
ू ालि।
१०,००,००,००,००० खवयः  ३ पुं - रयः, रीन्, लरल ः, लरभ्यः, लरभ्यः, रयािाम्, लरष। स्री- लिस्रः,लिस्रः,लिसृल ः , लिसृभ्यः, लिसृभ्यः, लिसृिाम्, लिसृष।नपुं -रीलि।शेषुं पुं वत्।
१,००,००,००,००,००० लनखवयः  ४ पुं - चत्वारः, चिरः, चिर् ः, चिभ्ययः-२, चिर्ण्िाम्, चिषय। स्री- चिस्रः-२, चिसृल ः, चिसृभ्यः-२, चिसृिाम्, चिसृष। नपुं -चत्वालर। शेषुं पुं वत्।
१०,००,००,००,००,००० शङ्खः
१,००,००,००,००,००,००० पद्मः ५ पञ्च पञ्च पञ्चल ः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चस ६ षट्-ड् षट्-ड् षड्भिः षड्भभ्यः षड्भभ्यः षर्ण्िाम् षट्स
१०,००,००,००,००,००,००० सागरः ७सप्ि सप्ि सप्िल ः सप्िभ्यः सप्िभ्यः सप्िानाम् सप्िस ९ नव नव नवल ः नवभ्यः नवभ्यः नवानाम् नवस
१,००,००,००,००,००,००,००० अन्त्यम्
१०,००,००,००,००,००,००,००० मध्यम् अ् ौ अ् ौ अ् ाल ः अ् ाभ्यः अ् ाभ्यः अ् ानाम् अ् ास १०िश िश िशल ः िशभ्यः िशभ्यः िशानाम् िशस
१,००,००,००,००,००,००,००,००० पराधय म् अ् अ् अ् ल ः अ् भ्यः अ् भ्यः अ् नाम् अ् स एकािश िशवत्। ‘ववशलिः’ इत्यालि इकारान्िाः मलिवत्। ‘वरशत्’
आलि िकारान्िाः सलरत्-वत्। ‘शिम्-सहस्रम्’ इत्याियः ज्ञानवत्।

You might also like