शीतकालीन अवकाश गृह कार्य कक्षा 9 संस्कृत

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 11

बहुिवक पा मकाः प्र नाः

अनप्र
ु यक्
ु त- याकरणम ्।

1. अधोिलिखतवाक्येषु रे खाङ्िकतपदानां सि ध िव छे दं वा कृ वा िलखत- [केवलं चतु टयम ्]


[1×4=4]
i. वप्रजाम ् वा नप
ृ ः + तीव प्रस नः अभवत ्।
(क) नप
ृ ोतीव
(ख) नप
ृ ोऽतीव
(ग) नप
ृ ातीव
ii. वेदोपदे शः केन द ः
(क) वेदः + उपदे श
(ख) वेद + उपदे शः
(ग) वेदप
ू दे शः
iii. वाक् + ईशः मम िमत्रम ् अि त।
(क) वाकीशः
(ख) वागीशः
(ग) वािगशः
iv. मिु नः ब धा जिलः तामवदत ्।
(क) ब धः+ अ जिलः
(ख) ब धा + अ जिलः
(ग) ब धा + अ जिलः
v. वौ + एतौ वनम ् अग छताम ्।
(क) वावैतौ
(ख) वावेतौ
(ग) वौवेतौ
vi. अहं वािटकायां गिम यािम।
(क) अहावािटकायाम ्
(ख) अहम ् + वािटकायां
(ग) अह वािटकायां
2. अधोिलिखतवाक्येषु उिचतं पदं िच वा िरक्त थानािन परू यत- [1×4=4]

i. अ य ________ ज मिदनम ् अि त।
(क) मम
(ख) अहं
(ग) मया
ii. ________ गह
ृ ं कुत्र अि त?
(क) तव
(ख) वम ्
(ग) वाम ्
iii. ________ पितः एव िव णःु अि त।
(क) रमायाः
(ख) रमायाम ्
(ग) रमाः
iv. च द्रमाः ________ प्रकाशं लभते।
(क) भानोः
(ख) भानन
ु ा
(ग) भानःु
v. बालकः ________ प यित।
(क) वानरान ्
(ख) वानराः
(ग) वानरै ः
3. अधोिलिखतवाक्येषु उिचतं िक्रयापदं िच वा िरक्त थानािन पूरयत- [4×4=4]

i. वम ् इमं बालं कुत्र ________?


(क) ने यित
(ख) नये
(ग) अनयामिह
ii. मेघाछ ने आकाशे मयरू ाः ________।
(क) अन ृ यन ्
(ख) अन ृ यत ्
(ग) अन ृ यत
iii. वम ् सख
ु ी ________।
(क) भवः
(ख) भवतु
(ग) भवित
iv. इदानीम ् अहं गह
ृ ं ________।
(क) ग छे यम ्
(ख) ग छे ः
(ग) ग छे म
v. राम यामौ िपतरं ________।
(क) सेवेते
(ख) सेवते
(ग) सेवे
4. अधोिलिखतवाक्येषु उिचतं िवभिक्त िच वा िरक्त थानािन परू यत- [1×4=4]

i. मनु यः ________ िवना न शोभते।


(क) ज्ञान य
(ख) ज्ञानाय
(ग) ज्ञानं
ii. ________ सह सीता अिप वनंम ् अग छत ्।
(क) रामं
(ख) राम य
(ग) रामेण
iii. ________ शयनं रोचते।
(क) मोहनः
(ख) मोहनं
(ग) मोहनाय
iv. मम िव यालयः मम ________ िनकषा एव अि त।
(क) गह
ृ थ
(ख) गह
ृ ाय
(ग) गह
ृ ं
v. मन
ु यः ________ बिहः आग छि त।
(क) न याम ्
(ख) न यै
(ग) न याः
5. रे खाङ्िकतपदे षु प्रकृित-प्र ययौ संयो य िवभ य वा िलिखत- [1×4=4]

i. वयं स यं उिद वा यायं पालयामः।


(क) व + क् वा
(ख) क्च ् + क् वा
(ग) वह + क् वा
ii. िनधर्ने यः धनं प्रदाय स तोषम ् अनभ
ु वािम।
(क) प्र + दा + यप ्
(ख) प्र + दा + क् वा
(ग) प्र + दा + तुमन
ु ्
iii. बालकः िचत्रपटं द्र टुम ् इ छि त।
(क) श ् + तुमन
ु ्
(ख) द्रश ् + तुमन
ु ्
(ग) द्रष ् + तुमन
ु ्
iv. कृ णेन कंसः (हन ् + क्त)।
(क) हतः
(ख) हनः
(ग) हताः
v. सा यः उ चैः ( श ् + क्तवत)ु ।
(क) टवती
(ख) टवान ्
(ग) टवित
6. अधोिलिखतवाक्येषु प्रद िवक पे यः उिचतं संख्यावािच पदं िच वा िरक्त थानािन पूरयत-
[1×3=3]

i. पु तकालये ________ िमत्रािण सि त।


(क) त्रयः
(ख) ित ः
(ग) त्रीिण
ii. ________ बािलके गायतः
(क) वौ
(ख) वयोः
(ग) वे
iii. कारयाने ________ चक्राािण भवि त।
(क) चत ः
(ख) च वारः
(ग) च वािर
iv. वक्ष
ृ े ________ कपोताः उपिवशि त।
(क) प चाः
(ख) प चः
(ग) प च
7. अधोिलिखतवाक्येषु उिचतं उपसगर्यक्
ु तं पदं िच वा िरक्त थानािन परू यत। [1×2=2]

i. िशवः कैलासम ् अिधवसित।


(क) अिध + वस ्
(ख) अ + िध + वस ्
(ग) अिधवस ् + ित
ii. िसंहः वनात ् िनगर् छित।
(क) िनर् + गम ्
(ख) िनः + ग छ
(ग) िनः + गम ्
iii. सरु े शः िशवालयात ् आग य फलं खादित।
(क) आ + गम ्
(ख) आ + ग
(ग) आ + ग य

पिठ अवबोधनम ्

8. रे खाङ्िकतपदािन आध ृ य प्र निनमार्णम ् कु त- [1×5=5]


i. वनवक्ष
ृ ाः िनिवर्वेकं िछ य ते।
(क) काः
(ख) के
(ग) कािन
ii. रावणः वैदेहीं आदाय भिु व पपात।
(क) िकं
(ख) काम ्
(ग) कं
iii. गु गह
ृ ं ग वैव िव या यासः करणीयः।
(क) िकं
(ख) कुत्र
(ग) कं
iv. वादिू न भ यकवलािन ते दा यािम।
(क) कािन
(ख) की शािन
(ग) की शः
v. व ृ तः क्षीणः हतः भवित।
(क) कः
(ख) क मात ्
(ग) िकम ्
vi. वणर्काकं िनवारय ती बािलका प्राथर्यत ्।
(क) कः
(ख) कं
(ग) काम ्
9. अधोिलिखतपदानां तेषां पयार्यपदै हः सह मेलनं कु त- [4×4=4]

i. प्रातशाः प्रा नोत ्


ii. प्राह िन क्रा तः
iii. आससाद क यवतर्ः
iv. कतर् यसारः उवाच
v. िनजर्गाम धमर्सवर् वं

10. भािषककायर्स ब धानां प्र नानां समिु चतम ् उ रं िवक पे यः िचनुत- [1×6=6]

i. 'िसकतािभरे व सेतुः किर यािम वसंक प ढतया' अत्र किर यािम इित िक्रयापद य
कतप
र् ृ दं िकम ्?
(क) अहम ्
(ख) वम ्
(ग) सः
ii. भवता िचि ततं न वा? अत्र भवान ् क म प्रयक्
ु तम ्?
(क) पु षाय
(ख) तपोद ाय
(ग) तपोद ं
iii. हािन तु तैषां िह सरोवराणां येषां मरालैः सह िनप्रयोगः। अत्र जलाशयानाम ् कृते िकं
पयार्यपदं प्रयक्
ु तं?
(क) सरोवराणाम ्
(ख) मरालैः
(ग) हािनः
iv. 'िनिष धः स बालः' इ यत्र िवशेषणपदं िकम ्।
(क) सः
(ख) बालः
(ग) िनिष धः
v. 'वक्ष
ृ ा लता च फलािन पु पािण बाहु येन समप
ु हरि त' अत्र अ ययपदं िकम ्?
(क) च
(ख) वक्ष
ृ ाः
(ग) लताः
vi. 'तव मातुलािन तु गङ्गा नानाथर्ं काशीं गता अि त' अत्र मातुलािन पदं क मै प्रयक्
ु तम ्?
(क) च दनाय
(ख) मि लकायै
(ग) उमायै
vii. 'आ वा यतोयाः प्रवहि त न यः' अत्र प्रवहि त पदे कः उपसगर्ः।
(क) प्र
(ख) वहि त
(ग) प्रवह

'आ' भागः वणर्ना मकाः प्र नाः


अपिठतावबोधनम ्

11. अधोिलिखत ग यांश पिठ वा प्रद प्र नानाम ् उ रािण सं कृतेन िलखत- [10]
सय
ू व ृ ः अभवत ्। त य कुले एव िदलीपः इित र यातनामा राजा
र् ंशे सवर्प्रथमं मनुनार्म नप
समु प नः। राजा िदलीपः सवषां िवषयाणां ज्ञाता आसीत ् तथािप सः सवर्दा अिभमानरिहतः,
पराक्रमी, पिर मी, क्षमाशीलः आसीत ्। िदलीपः यायपूवक
र् ं िपतव
ृ त ् च प्रजापालनं करोित म।
सः प्रजायाः रक्षणे सवर्दा उ यतः भवित म। अतः सः एव प्रजायाः िपता आसीत ्। राजा
िदलीपः यदा िचरं स तितं न अलभत तदा तं ग विश ठः स तित प्रा तंु कामधेनाः पु याः
नि द याः सेवाथर्म ् आिदशत ्। िदलीपः वभायर्या सह एकिवंशितः िदवसपयर् तं गोसेवाम ्
अकरोत ्। वािवंशिततमे िदने एकः िसंहः नि दनीम ् आक्रा यत ्। िदलीपः गोरक्षायै वशरीरं
समपर्ियतम
ु ् उ यतः अभवत ्। प्रस ना नि दनी त मै स ततः वरम ् अय छत ्।
I. एकपदे न उ रत- (केवल प्र न वयम) (1×2=2)
i. िदलीपः कया सह गोसेवाम ् अकरोत ्?
ii. िदलीपः िकमथर् वशरीरं समपर्ियतम
ु ् उ यतः अभवत?
iii. सय
ू व
र् ंशे सवर्प्रथमं कः नप
ृ ः अभवत ्?
II. पूणव
र् ाक्येन िलखत- (केवलं प्र न वयम ्) (2×2=4)
(क) गु विश ठः िकमथर्ं नि द याः सेवाथर्म ् आिदशत?
(ख) िदलीपः कथं प्रजापालनं करोित म?
(ग) िदलीपः कित िदवसपयर् तं गोसेवाम ् अकरोत ्?
III. ु तं शीषर्कं सं कृतेन िलखत। [1×1=1]
अ य अनु छे द य कृते उपयक्
IV. यथािनदशम ् उ रत- (केवलं प्र नत्रयम ्) (1×3=3)

i. 'आक्रा यत ्' इ य याः िक्रयायाः कतप


र् ृ दं िकम ्?
(क) िदलीपः
(ख) विश ठः
(ग) िसंहः
ii. 'क्षमाशीलः' इित पद य िवशे यं ग यांशात ् िच वा िलखत।
(क) विश ठः
(ख) िदलीपः
(ग) पराक्रमी
iii. 'वंशे इ य य पद य कः पयार्यः अत्र आगतः?
(क) कुले
(ख) संतंतः
(ग) िचरम ्
iv. अनु छे दे ‘अलसः' पद य कः िवपयर्यः आगतः?
(क) क्षमाशीलः
(ख) पिर मी
(ग) पराक्रमी
12. भवान ् दीपकः। िद लीनगरे छात्रावासे ि थ वा अ ययनं करोित। िपतरं प्रित धन य
प्रेषणिवषये िलिखते पत्रे िरक्त थानािन म जष
ू ायां प्रद पदानां सहायतया पूरिय वा
उ रपुि तकायां िलखत। [½×10=5]
छात्रावासः
(i)________
ितिथः ________।
परमादरणीयाः िपतम
ृ हाभागाः !
सादरं (ii)________
अत्र कुशलम ् तत्रा तु इित भगव तम ् (iii)________ प्राथर्यािम। य यिप अत्र छात्रावासे सवर्ं
सु यवि थतम ् अि त तथािप (iv)________ साि न य य अभावः अि त। परीक्षाकालः
ु ि थतः, तदथर्ं कािनिचत ् पु तकािन (v)________ इ छािम। यिद क टकरं न भवेत ् तिहर्
समप
प च शतािन (vi)________ अिवल बम ् प्रेषय तु। (vii)________ अभावे अहं िमत्राणां,
पु तकालय य च सहायतया कायर्ं स पादयािम। मात्रे मम (viii)________ िनवेदनीया। गह
ृ े
सव यः नमः। (ix)________ यथाशीघ्रं प्रदात यम ्।
भवदा मजः
(x)________
[म जषू ा- यकािण, प्रणामाः, क्रेतम
ु ्, धन य, अहिनर्शम ्, चरणव दना, भवताम ्, दीपकः, पत्रो रम ्,
िद लीतः]
13. 'मम पु तकालयः' इित िवषयम ् अिधकृ य प च वाक्यािन िलखत। [1×5=5]
सहायताथर्म ् पदािन म जष
ू ायां द ािन सि त।
[म जष
ू ाः- पु तकािन, पु तकालया यक्षा, पठि त, छात्राः, िशक्षकः, िशिक्षकाः, शा तवातावरणम ्,
मनोयोगेन, आसि दकास,ु पित्रकाः, पु तकािन, समाचारपत्रािण, न, कोलाहलं, भवित, वीकुवर्ि त,
पु तकािन, प्र यपर्यि त, प्रे णा, मागर्दशर्नम ्]

अथवा
अधः द म ् िचत्रम ् आध ृ य म जष
ू ायां प्रद श दसहायतया सं कृतेन प च वाक्यािन िलखत-

[म जष
ू ा- पवर्ताः, गह
ृ े , वक्ष
ृ ः, िस चित, गह
ृ वािटका, बािलका, मिहला, रिविकरणाः, बालकः, सय
ू दयः,
भवित, वधर्ते, उदे ित]

14. अधोिलिखतािन वाक्यािन सं कृतभाषया अनू य िलखत- [1×5=5]

i. माता खाना पकाती है ।


ii. हम सब सं कृत पढ़ते ह।
iii. कल िव यालय का अवकाश रहे गा।
iv. कल तम
ु कहाँ थे।
v. तुम सब कलम से िलखो।
vi. क्या म अ दर आऊँ?
vii. ब चा कु े से डरता है ।

पिठत अवबोधनम ्।

15. अधोिलिखतं ग याशं पिठ वा प्रद प्र नानाम ् उ रािण िलखत-


प्रकृितः समेषां प्रािणनां संरक्षणाय यतते। इयं सवार्न ् पु णाित िविवधैः प्रकारै ः तपर्यित च
सख
ु साधनैः। पिृ थवी, जलं, तेजो, वायःु आकाश चा याः प्रमख
ु ािन त वािन। ता येव िमिल वा
ृ क्तया वाऽ माकं पयार्वरणं रचयि त। आि यते पिरतः सम तात ् लोकोऽनेनेित पयार्वरणम ्।
पथ
यथाऽजाति शशःु मातग
ृ भ सरु िक्षति त ठित तथैव मानवः पयार्वरणकुक्षौ। पिर कृतं प्रदष
ू णरिहतं
च पयार्वरणम म यं सांसािरक जीवनसख
ु ं, स िवचारं , स यसङ्क पं माङ्गिलकसामग्री च
प्रददाित। प्रकृितकोपैः आतङ्िकतो जनः िकं कतुर्ं प्रभवित? जल लावनैः, अिग्नभयैः, भक
ू पैः,
वा याचकैः, उ कापातािदिभ च स त त य मानव य क्व मङ्गलम ्?
i. एकपदे न उ र- [½ 2×2=1]
i. प्रकृितः केषाम ् संरक्षणाय यतते?
ii. का िविवधैः प्रकारै ः सवार्न ् पु णाित तपर्यित च?
ii. पण
ू व
र् ाक्येन उ रत- [1×2=2]
i. प्रकृितः कथं रक्षणं करोित?
ii. प्रकृितकोपैः जनः कथम ् आतङ्िकतः भवित?
16. अधोिलिखतं प याशं पिठ वा प्रद प्र नानाम ् उ रािण िलखत-
गुणा गुणज्ञेषु गुणा भवि त, ते िनगुण
र् ं प्रा य भवि त दोषाः।
आ वा यतोयाः प्रवहि त न यः समद्र
ु मासा य भव यपेयाः

i. एकपदे न उ रत- [½×2=1]


i. ुर् ं प्रा य गुणाः िकं भवि त?
िनगण
ii. गण
ु ाः केषु गण
ु ाः भवि त?
iii. काः प्रवहि त?
ii. पूणव
र् ाक्येन उ रत- [1×2=2]
i. की यः न यः प्रवहि त?
ii. समद्र
ु म ् आसा य न यः की यः भवानी?
17. अधोिलिखतं ना यांशं पिठ वा प्रद प्र नानाम उ रािण िलखत-
तपोद ः- (सवैल यम ् आ मगतम ्)
अये माम ् एव उ दे य भद्रपु षोडयम अिधिक्षपित! नन
ू ं स यमत्र प यािम। अक्षरज्ञानं िवनैव
वैद ु यमवा तुम अिभलषािम! तिदयं भगव या शारदायाः अवमानना। गु गह
ृ ं ग वैव
िव या यासो मया करणीयः। पु षाथैरेव ल यं प्रा यते। (प्रकाशम ्)
भो नरो मः! नाऽहं जाने यत ् केषि तभवान ्। पर तु भव िभः! उ मीिलतं मे नयनयग
ु लम ्।
तपोमात्रेण िव याभवा तंु प्रयतमानोऽहमािप िसकतािभरे व सेतुिनमार्णप्रयासं करोिम। तिददानीं
िव या ययनाय गु कुलमेव ग छािम।

i. एकपदे न उ रत- [½×2=1]


i. नरः िकं िवना वैद ु यम ् न प्रा नोित?
ii. तपोद ः िव या ययनाथर्ं कुत्र ग छित?
ii. पण
ू व
र् ाक्येन उ रत- [1×2=2]
i. तपोमात्रोण िव यां प्रा तंु तपोद य प्रयासः की शः आसीत ्?
ii. कथमेव ल यं प्रा यते?
18. अधोिलिखत य लोक य अ वयम ् उिचतपदै ः परू यत- [½×4=2]
जटायो प य मामायर् ि यमाणामनाथवत ्।
अनेन राक्षसे द्रण क णं पापकमर्णा।।
अ वयः-
आयर् (i)________ अनेन (ii)________ राक्षसै द्रे ण (iii)________ ि यमाणाम ् (iv)________
माम ् प य।
[म जष
ू ा- अनायवत ् , जटायो, मकराम ्, पापकमर्णा]

अथवा
अधोिलिखत लोकान ् पिठ वा म जष
ू ातः उिचतं पदं िच वा भावाथर्ं पूरयत-
यत्रािप कुत्रािप गता भवेयह
ु र्ंसाः महीम डलम डनाय हािन तु तेषा िह सरोवराणां येषां मरालैः
सह िवप्रयोगः।
भावाथर्ः- हं साः अथार्त े ठाः (i)________ यत्र कुत्रािप ग छे यःु तेषां (ii)________ तेषां
थानानां म डन भवित पर तु (iii)________ तु तेषां सरोवराणां थानानां वा भवित यैः सह
तेषां हं सानां स जनानाम ् वा (iv)________ भवित। अतः सदै व सौभाग्याथर्ं स जनानां सङ्गित
कुयार्त ्।
[म जष
ू ा- गमनेन, हािनः, िवयोगः,जनाः]

19. अधोिलिखतवाक्यािन घटनाक्रमानस


ू ारं पुनिलर्खन- [½×8=4]

i. सः तु चटकपोतं वा अवदत ्- 'मम िमत्रं भिव यिसं?


ii. सः िच तयामास- िवरम तु एते पु तकदासाः वराकाः।
iii. सः तु नीडिनमार्णे य तः आसीत ् अतः वकमर्िण यग्रो बभव
ू ।
iv. प्रीतः बालः वानं स बोधयामास- रे मनु याणां िमत्र! िकम ् अि मन ् िनदा ये मया सह
पयर्टिस?
v. एकः बालः पाठशालागमनवेलायां क्रीिडतंु ग छित।
vi. एते िन कुटवािसनः प्रािणनः एव मम वय याः सि त।
vii. न, अहं वािमनं सेवे अतः रक्षािनयोगात ् भ्र टः न भिव यािम।
viii. सः वउिचतं भिव यं िवचायर् विरतं िव यालयं गतवान ्।

You might also like