Download as pdf or txt
Download as pdf or txt
You are on page 1of 104

http://srimadhvyasa.wordpress.com/https://sites.google.

com/site/srimadhvyasa/

ಶ್ರೀಮದಾನನದತೀರ್ಥಭಗವತ್ಾಾದಾಚಾರ್ಥಃ

Tracking:
Sr. Date Remarks By
1 07.11.2011 Typing Started H K SrinivaSa Rao
2 14.11.2011 Typing Ended H K SrinivaSa Rao
3 25.06.2012 Proof Reading M S Venugopal
4 02.07.2012 Editing – VerSion 1 H K SrinivaSa Rao

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 1
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥ ಶ್ರೀ ಹರ್ವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜರ್ತ್ ೀ॥

Blessed by Lord and with His divine grace, we are pleased to publish this
Magnanimous Work of Bhagawan Vedavyasa. It is a humble effort to
make available this Great work to Sadhakas who are interested in the
noble path of propagating Acharya Madhwa’s Philosophy.

With great humility, we solicit the readers to bring to our notice any
inadvertant typographical mistakes that could have crept in, despite great
care. We would be pleased to incorporate such corrections in the next
versions. Users can contact us, for editable version, to facilitate any value
additions.

Contact: H K SRINIVASA RAO, N0 26, 2ND FLOOR, 15TH CROSS, NEAR


VIDHYAPEETA CIRCLE, ASHOKANAGAR, BANGALORE 560050. PH NO.
26615951, 9901971176, 8095551774, Skype Id: SRKARC6070
Email : srkarc@gmail.com

ಕೃತಜ್ಞತ್ ಗಳು
ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲ್ಲಿ
ಜನಿಸಲು, ಪ ರೀಮಮ ತಥಗಳಾಗಿ ನನನ ಅಸ್ತಿತವಕ್ ೆ
ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ
ಪೂಜಯ ಮಾತ್ಾ ಪತೃಗಳಾದ, ದಿವಂಗತರಾದ
ಲಲ್ಲತಮಮ ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ
ನ ನಪನಲ್ಲಿ ಈ "ಸವಥಮ ಲ ರ್ಜ್ಞ"
‘‘ಮಾತೃದ ೀವೀ ಭವ-ಪತೃದ ೀವೀಭವ-ಆಚಾರ್ಥದ ೀವೀಭವ’’

ಗರಂರ್ ಋಣ: ಬನನಂಜ ಗ ೀವಿಂದಾಚಾರ್ಥರಂದ ಪರಕ್ಾಶ್ತವಾದ ಪಡಿನುಡಿ

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 2
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ प्रथमोऽध्याय................................................................................................. 4

अथ द्वितीयोऽध्यायः............................................................................................ 11

आथ तृतीयोऽध्यायः............................................................................................ 21


अथ चतथोऽध्यायः ............................................................................................. 27

अथ पञ्चमोऽध्यायः ............................................................................................. 33

अथ षष्ठोऽध्यायः ................................................................................................ 37

अथ सप्तमोऽध्यायः ............................................................................................. 44

अथ अष्टमोऽध्यायः ............................................................................................. 48

अथ नवमोऽध्यायः ............................................................................................. 52

आथ दशमोऽध्यायः ............................................................................................ 57

अथ एकादशोऽध्यायः .......................................................................................... 63

अथ िादशोऽध्यायः ............................................................................................ 71

अथ त्रयोदशोऽध्यायः .......................................................................................... 74

अथ चतददु शोऽध्यायः........................................................................................... 79

अथ पञ्चदशोऽध्यायः ........................................................................................... 83

अथ षोडशोऽध्यायः ............................................................................................ 86

अथ सप्तदशोऽध्यायः ........................................................................................... 90

अथ अष्टादशोऽध्यायः.......................................................................................... 94

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 3
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ प्रथमोऽध्याय
धृतराष्ट्र उवाच

धमदक्षत्रे े कुरुक्षेत्र े समवेता ययु त्स


ु वः ।

मामकाः पाण्डवा् चैवव द्वकमकुवदत स्जयय 01

स्जयय उवाच

दृष्ट्वात ु पाण्डवानीकं व्यूढं दुयोधनस्तदा ।



आचायदमपसङ्गम्य राजा वचनमब्रवीत ् 02


पश्य चैवतां पाण्डुपत्राणामाचायद महतीं चमूम ।्
व्यूढां द्रुपदपत्रेु ण तव द्वशष्येण धीमता 03

अत्र शूरा महेष्वासा भीमाजनदु समायद्वु ध ।


ययु धु ानो द्ववराटश्ज दृपद् महारथः 04

ु द्वे कतानः काद्वशराज् वीयदवान ।्


धृष्टके त्
ु जत्कुद्विभोज् शचैवभ्य् नरपङ्गवः
परुद्व ु 05

ु द्ववक्राि उत्तमौजा् वीयदवान ।्


यधु ामन्य्
सौभद्रो द्रौपदेया् सवद एव महारथाः 06

अस्माकं त ु द्ववद्वशष्टा ये तान द्व् नबोध िजोत्तम ।


् म ते
नायका मम स चैवन्यस्य सङ्ज्ञाथं तान ब्रवीद्व 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 4
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


भवान भीष्म् कणद् कृ प् सद्वमद्वत्जययः ।
अश्वत्थामा द्ववकणद् सौमदद्वत्तस्तथ चैवव च 08

अन्ये च बहवः शूरा मदथे त्यक्तजीद्ववताः ।


ु द्ववशारदाः
नानाशस्त्रप्रहरणाः सवे यद्ध 09

आपयादप्त ं तदस्माकं बलं भीष्माद्वभरद्वक्षतम।्


पयादप्त ं द्विदमेतषे ां बलं भीमाद्वभरद्वक्षतम ् 10

अयन ेष ु च सवेष ु यथाभागमवद्विताः।


भीष्ममेवाद्वभरक्षि ु भविः सवद एव द्वह 11

् कुरुवृद्धः द्वपतामहः।
तस्य स्जयनयन हषं
द्वसहं नादं द्ववनद्योच् चैवः शङ्खं दध्मौ प्रतापवान ् 12

ु ।
द पणवानकगोमखाः
ततः शङ्खा् भेय्
सहस चैववाभ्यहन्यि स शब्धस्तमु लोऽभवत
ु ् 13

ुद े महद्वत स्यन्दन े द्वितौ।


ततः श्वेत चैवहदय चैवयक्त
माधवः पाण्डव् चैवव द्वदव्यौ शङ्खौ प्रदध्मतःु 14

पाञ्चजन्यं हृषीके षो देवदत्तं धन्जययः ।


पौण्रं दध्मौ महाशङ्खं भीमकमाद वृकोदरः 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 5
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अनिद्ववजयं राजा कुिीपत्रो


ु यद्वु धद्वष्ठरः ।

नकुलः सहदेव् सघोषमद्व


ु ु
णपष्पकौ 16

काश्य् परमेष्वासः द्वशखण्डी च महारथः ।


ु द्ववराट् सात्यद्वक्ापराद्वजतः
धृष्टद्यम्नो 17

द्रुपदो द्रौपदेया् सवदशः पृद्वथवीपते ।


् ःु पृथक ् पृथक ्
सौभद्र् महाभाहः शङ्खान दध्म 18

स घोषो धातदराष्ट्राणां हृदयाद्वन व्यदारयत ।्


नभ् पृद्वथवीं च चैवव तमु लो ु
ु व्यननादयन ् 19

् ा धातदराष्ट्रान कद्व
अथ व्यवद्वितान दृष्ट्व ् पध्वजः ।


प्रवृत्त े शस्त्रसम्पाते धनरुद्यम्य पाण्डवः 20

हृषीके षं तदा वाक्यद्वमदमाह महीपते ।


अजनुद उवाच

सेनयोरुभयोमदध्य े रथं िापयमेऽच्यतु 21

यावदेतान द्व् नरीक्षेऽहं योद्धक


ु ामानवद्वितान ।्

कचैव मयद ा सह योद्धव्यमद्वस्मन रणसम ु
द्यमे 22

योत्स्यमानानवेक्षऽे हं य एतऽत्र समागताः ।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 6
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

दु य
धातदराष्ट्रस्य दुबद्ध ुद े द्वप्रयद्वचकीष दवः
े द्ध 23

स्जयय उवाच

ु शेन भारत।
ु हृषीके शो गडाके
एवमक्तो
सेनयोरुभयोमदध्य े िापद्वयिा रथोत्तमम ् 24


भीष्मद्रोणप्रमखतः सवेषां च महीद्वक्षताम ।्

उवाच पाथ द पश्य चैवतान समवे ् ु रूद्वनद्वत
तान क 25

् दः द्वपतृ-नथ द्वपतामहान ।्
तत्रापश्यत द्व् ितान पाथ
आचायादन्मातल ् न प् त्रान
ु ान भ्रातॄ ्
ु पौत्रान ्
सखींस्तथा 26

् हृद्
श्वशरु ान स ु चैवव सेनयोरुभयोरद्वप ।

तान समीक्ष्य ् नू वद्वितान ्
स कौिेय सवादन बन्ध 27

कृ पया परयाऽऽद्ववष्टो द्ववषीदद्विदमब्रवीत ।्


अजनुद उवाच

दृष्ट्वेम ं स्वजनं कृ ष्ण ययु त्स ु ितम ्


ु ं ु समपद्व 28

ु च पद्वरशष्य
सीदद्वि मम गात्राद्वण मखं ु द्वत ।
ु शरीरे मे रोमहषद् जायते
वेपथ् 29


गाण्डीवं स्रंसते हस्तात िक ् च चैवव पद्वरदह्यते ।

न च शक्नोम्यविात ं ु भ्रमतीव च मे मनः 30

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 7
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

द्वनद्वमत्ताद्वन च पश्याद्वम द्ववपरीताद्वन के शव ।



न च श्रेयोऽनपश्याद्वम हिा स्वजनमाहवे 31

ु नच।
न काङ्क्षे द्ववजयं कृ ष्ण न च राज्यं सखाद्व
द्वकं नो राज्येन गोद्ववन्द द्वकं भोग चैवजीद्ववतेन वा 32

ु नच।
येषामथे काद्वङ्क्षतं नो राज्यं भोगाः सखाद्व
ु े प्राणांस्त्यक्त्वाधनाद्वन च
त इमेऽवद्विता यद्ध 33


अचायादः द्वपतरः पत्रास्तथ चैवव च द्वपतामहाः ।
ु ाः श्वशरु ाः पौत्राः स्यालाः सम्बद्वधनस्तथा
मातल 34

एतान न् हिद्वु मच्छाद्वम घ्नतोऽद्वप मधसू


ु दन ।

अद्वप त्रचैवलोक्यराज्यस्य हेतोः द्वकं न ु महीकृ ते 35

् का प्रीद्वतः स्याज्जनाददन ।
द्वनहत्य धातदराष्ट्रान नः
पापमेवाऽश्रयेदस्मान ् हिचैवतानातताद्वयनः 36


तस्मािाहाद वयं हि ं ु धातदराष्ट्रान स्वबान्धवान ।्
स्वजनं द्वह कथं हिा सद्वु खनः स्याम माधव 37

यद्यप्येत े न पश्यद्वि लोभोपहतचेतसः ।


कुलक्षयकृ तं दोषं द्वमत्र द्रोहे च पातकम ् 38

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 8
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कथं न ञेयमस्माद्वभः पापादस्माद्विवद्वततद मु ।्


कुलक्षयकृ तं दोषं प्रपश्यद्विज दनाददन 39

कुलक्षये प्रणश्यद्वि कुलधमादः सनातनाः ।


धमे नष्टे कुलं कृ त्स्नमधमोऽद्वभभवत्यतु 40

अधमादद्वभभवात कृ् ष्ण प्रदुष्यद्वि कुलद्वस्त्रयः ।


स्त्रीष ु दुष्टास ु वाष्णेय जायते वणदसङ्करः 41

सङ्करो नरकाय चैवव कलघ्नानां कुलस्य च ।


पतद्वि द्वपतरो ह्येषां लुप्तद्वपण्डोदकद्वक्रयाः 42

दोष चैवरेत चैवः कुलघ्नानां वणदसङ्करकारकचैव ः ।


उत्साद्यिे जाद्वतधमादः कुलधमाद् शाश्वताः 43

उत्सिकुलधमादणां मनष्याणां
ु जनाददन ।
ु श्र
नरके द्वनयतं वासो भवतीत्यनश ु मु 44

अहो बत महात्पापं कतं ु व्यवद्वसता वयम ।्


ु न हि ं ु स्वजनमद्यताः
यद्राज्यसखलोभे ु 45

यद्वद मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।


ु न्मे क्षेमतरं भवेत ्
धातदराष्छ्रा रणे हन्यस्त 46

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 9
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स्जयय उवाच


एवमक्त्वाऽज दु सङ्ख्ये रथोपि उपाद्ववशत ।्
नः
द्ववसृज्य सशरं चापं शोकसद्विग्नमानसः 47

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 10
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ द्वितीयोऽध्यायः
स्जयय उवाच

ू ादकुलेक्षणम।्
तं तथा कृ पयाऽऽद्ववष्टमश्रपु ण

द्ववषीदिद्वमदं वाक्यमवाच ु दनः
मधसू 01


श्री भगवानवाच

ु ितम ।्
कुतस्त्वा कश्मलद्वमदं द्ववषमे समपद्व

अनायदजष्टमस्वर्गयद द द रमजनदु
मकीद्वतक 02


क्लचैव भ्यं मा स्मगमः पाथ द न चैवतिय्यपपद्यते ।
क्षद्रंु हृदयदौबदल्य ं त्यक्तोद्वत्तष्ठ परिप 03

अजनुद उवाच

ु दन ।
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधसू
इषद्वु भः प्रद्वतयोत्स्याद्वम पूजाहादवद्वरसूदन 04


गरूनहिा ु
द्वह महानभावान ् श्रेयो भोक्तं ु भ चैवक्ष्यमपीह लोके ।

हिाऽथ दकामांस्त ु गरूद्वनहचैवव भङ्जीय


ु ् धरप्रद्वदर्गधान ्
भोगान रुद्व 05

न च चैवतद्विद्मः कतरिो गरीयो यिा जयेम यद्वद वा नो जयेयःु ।


ु धातदराष्ट्राः
यान ेव हिा न द्वजजीद्ववषाम स्तेऽवद्विताः प्रमखे 06

काप दण्यदोषोपहतस्वभावः पृच्छाद्वम िां धमदसमूडूडचेताः ।


यच्छ्रे यः साद्विद्व्तं ब्रूद्वह तन्मे द्वशष्यस्तेऽहं शाद्वध मां िां प्रपिम ् 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 11
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ् यच्छोकमच्छोषणद्व
न द्वह प्रपश्याद्वम ममापनद्याद ु मद्वियाणाम ।्

अवाप्य भूमावसपत्नमृद्धं राज्यं सराणामद्वप चाऽद्वधपत्यम ् 08

स्जयय उवाच

ु शः परिप ।
ु हृषीके शं गडाके
एवमक्त्वा

न योत्स्य इद्वत गोद्ववन्दमक्त्वातू
ष्णीं बभूव ह 09


तमवाच हृषीके शः प्रहसद्विव भारत ।
सेनयोरुभयोमदध्य े द्ववषीदिद्वमदं वचः 10


श्री भगवानवाच

अशोच्यानन्व शोचस्त्वं प्रञावादां् भाषसे ।


गतासूनगतासू् ु
ं नानशोचद्वि पद्वण्डताः 11

न िेवाहं जात ु नाऽसं न िं न ेमे जनाद्वधपाः ।


नच चैवव न भद्ववष्यामः सवे वयमतः परम ् 12

देद्वहनोऽद्वस्मन्यथा देहे कौमारं यौवनं जरा ।


ु त
तथा देहािर प्राद्वप्तधीरस्तत्र न मह्यद्व 13

मात्रास्पशादस्त ु कौिेय शीतोष्ण सखदुःखदाः


ु ।
आगमापाद्वयनो ऽद्वनत्यास्तांद्वस्तद्वतक्षस्व भारत 14

ु परुषष
यं द्वह न व्यथयन्त्येत े परुषं ु दभ ।
ु धीरं सोऽमृतिाय कल्पते
समदुःखसखं 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 12
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नासतो द्ववद्यतेऽभावो नाभावो द्ववद्यते सतः ।


उभयोरद्वप दृष्टोऽिस्त्वनयोस्तत्त्वदद्वशद्वद भः 16

अद्ववनाद्वश त ु तद्विद्वद्ध येन सवदद्वमदं ततम ।्


द्ववनाशमव्ययस्यास्य न कद्व्त्कतमुद हदद्वत 17

अिवि इमे देहा द्वनत्यस्योक्ताः शरीद्वरणः ।



अनाद्वशनोऽप्रमेयस्य तस्माद्यध्यस्व भारत 18

य एनं वेद्वत्त हिारं य् चैवनं मन्यते हतम ।्


उभौ तौ न द्ववजानीतो नायं हद्वि न हन्यते 19


न जायते द्वियते वा कदाद्वचत नाऽयं भूिा भद्ववता वा न भूयः ।

अजो द्वनत्यः शाश्वतोऽयं पराणो न हन्यते हन्यमान े शरीरे 20

वेदाद्ववनाद्वशनं द्वनत्यं य एनमजमव्ययम ।्



कथं स परुषः पाथ द कं घातयद्वत हद्वि कम ् 21

वासांद्वस जीणादद्वन यथा द्ववहाय नवाद्वन गृह्णाद्वत नरोऽपराद्वण ।


तथा शरीराद्वण द्ववहाय जीणाद न्यन्याद्वन संयाद्वत नवाद्वन देही 22

न चैवनं द्विन्दद्वि शस्त्राद्वण न चैवनं दहद्वत पावकः ।


न च चैवनं क्लेदयन्त्यापो न शोषयद्वत मारुतः 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 13
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
द्वनत्यः सवदगतः िाणरु चलोऽयं सनातनः 24


अव्यक्तोऽयंमद्वचन्त्योऽयमद्ववकायोऽयमच्यते ।
ु चतमु हदद्वस
तस्मादेव ं द्ववद्वदिचैवन ं नानशोद्व 25

आथ च चैवनं द्वनत्यजातं द्वनत्यं वा मन्यसे मृतम ।्


तथाऽद्वप िं महाबाहो न चैववं शोद्वचतमु हदद्वस 26

जातस्य द्वह ध्रवु ो मृत्यध्रु वुद ं जन्म मृतस्य च ।


तस्मादपद्वरहायेऽथे न िं शोद्वचतमु हदद्वस 27

अव्यक्तादीद्वन भूताद्वन व्यक्तमध्याद्वन भारत ।


अव्यक्तद्वनधनान्येव तत्र का पद्वरदेवना 28


आ्यदवत्पश्यद्वत कद्व्देनम आ्यद
विदद्वत तथ चैवव चान्यः ।
ु ाप्येन ं वेद न च चैवव कद्व्त ्
आ्यदवच् चैवनमन्यः शृणोद्वत श्रि 29

देही द्वनत्यमवध्योऽयं देहे सवदस्य भारत ।


तस्मात्सवादद्वण भूताद्वन न िं शोद्वचतमु हदद्वस 30

स्वधमदमद्वप चावेक्ष्य न द्ववकद्वम्पतमु हदद्वस ।


धम्यादद्वद्धयद्ध ् त्रयस्य न द्ववद्यते
ु ाच्छ्रे योऽन्यत क्षद्व 31

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 14
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यदृच्छया चोपपिं स्वग दिारामपावृत ं



सद्वु खनः क्षत्रयाः पाथ द लभिे यद्धमीदृशम ् 32

अथ चेत्त्वद्वममं धम्यं सङ्ग्रामं न कद्वरष्यद्वस ।


ततः स्वधमं कीद्वतं च द्वहिा पापमवाप्स्यद्वस 33

अकीद्वतं चाद्वप भूताद्वन कथद्वयष्यद्वि तेऽव्ययाम ।्


सम्भाद्ववतस्य चाकीद्वतमद रद णादद्वतद्वरच्यते 34

भयाद्रणादुपरतं मंस्यिे िां महारथाः।


येषां च िं बहमतो भूिा यास्यद्वस लाघवम ् 35

अवाच्यवादां् बहून्वद्वदष्यद्वि तवाद्वहताः ।


द्वनन्दिस्तव सामर्थ्यं ततो दुःखतरं न ु द्वकम ् 36

हतो वा प्राप्यद्वस स्वगं द्वजिा व भोक्ष्यसे महीम ।्


ु ाय कृ तद्वन्यः
तस्मादुद्वत्तष्ठ कौिेय यद्ध 37


सखदुःखे समे कृ िा लाभालाभौ जयाजयौ ।
ु ाय यज्य
ततो यद्ध ु स्व न चैववं पापमवाप्स्यद्वस 38

एषा तेऽद्वभहता साङ्ख्ये बद्वु द्धयोगे द्विमां शृण ु ।


ु यक्त
बद्ध्या ु ो यया पाथ द कमदबन्दं प्रहास्यद्वस 39

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 15
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

न ेहाद्वभक्रमनाशोऽद्वस्त प्रत्यवायो न द्ववद्यते ।


स्वल्पमप्यस्य धमदस्य त्रायते महतो भयात ् 40

व्यवसायाद्विका बद्वु द्धरेकेह कुरुनन्दन ।



बहशाखाह्यनिा् बद्धयोऽव्यवसाद्वयनाम ् 41

याद्वममां पद्वु ष्पतां वाचं प्रवदन्त्यद्ववपद्व्तः ।


वेदावादरताः पाथ द नान्यदस्तीद्वत वाद्वदनः 42

कामािानः स्वग दपरा जन्मकमदफलप्रदाम ।्


द्वक्रयाद्ववशेषबहलां भोग चैवश्वयदगद्वत ं प्रद्वत 43

भोग चैवश्वयदप्रसक्तानां तयाऽपहृतचेतसाम ।्


व्यवसायाद्विका बद्वु द्धः समाधौ न द्ववधीयते 44

ु वषया वेदा द्वनस्त्र चैवगण्यो


त्रचैवगण्यद्व ु भवाजनदु ।

द्वनिदन्द्वो द्वनत्यसत्त्वस्तो द्वनयोगक्षेम आिवान ् 45

यावानथ द उदपान े सवदतः संप्ल ुतोदके ।


तावान्सवेष ु वेदषे ु ब्राह्मणस्य द्ववजानतः 46

कमदण्येवाद्वधकारस्ते मा फलेष ु कदाचन ।


मा कमदफलहेतभु म
ू द ाद ते सङ्गोऽस्त्वकमदद्वण 47

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 16
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

योगिः कुरु कमादद्वण सङ्गं त्यक्त्वा धन्जयय ।


द्वसद्ध्य द्वसद्ध्योः समो भूिा समिं योग उच्यते 48

दूरेण ह्यवरं कमद बद्वु द्धयोगाद्धन्जयय ।


ु शरणमद्वन्वच्छ कृ पणाः फलहेतवः
बद्धौ 49

बद्वु द्धयक्त
ु ो जहातीह उभे सकृु तदुष्कृ ते ।
ु स्य योगः कमदस ु कौशलम ्
तस्माद्योगाय यज्य 50

ु ा द्वह फलं त्यक्त्वा मनीद्वषणः ।


कमदज ं बद्वद्धयक्त
दु ाः पदं गच्छन्त्यनामयम ्
जन्मबन्धद्ववद्वनमक्त 51

यदा ते मोहकद्वललं बद्वु द्धव्यदद्वततद्वरष्यद्वत ।


तदा गिाद्वस द्वनवेद ं श्रोतव्यस्य श्रतु स्य च 52

शृद्वतद्ववप्रद्वतपिा ते यदा िास्यद्वत द्वन्ला ।


समाधावचला बद्वु द्धस्तदा योगमवाप्स्यद्वस 53

अजनुद उवाच

द्वितप्रज्ञ्यस्य का भाषा समाद्वधस्तस्य के शव ।


द्वितधीः द्वकं प्रभाषेत द्वकमासीत व्रजेत द्वकम ् 54

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 17
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


श्री भगवानवाच

प्रजहाद्वत यदा कामान्सवादन्पाथ द मनोगतान ।् |


आिन्येवाऽिना तष्टु ः द्वितप्रज्ञ्यस्तदोच्यते 55

दुःखेष्वनद्वु िग्नमनाः सखे


ु ष ु द्ववगतस्पृहः ।

वीतरागभयक्रोधः द्वितधीमद्वदु नरुच्यते 56

यः सवदत्रानद्वभस्नेहस्तत्तत्प्राप्य शभु ाशभु म ।्


नाद्वभनन्दद्वत न िेद्वष्ट तस्य प्रञा प्रद्वतद्वष्टता 57

यदा संहरते चायं कू मादङ्गानीव सवदशः ।


इंद्वद्रयाणीद्वियाथेभ्यस्तस्य प्रञा प्रद्वतद्वष्ठता 58

द्ववषया द्ववद्वनवतदि े द्वनराहारस्य देद्वहनः ।


रसवजं रसोऽप्यस्य परं दृष्ट्वा द्वनवतदत े 59


यततो ह्यद्वप कौिेय परुषस्य द्ववपद्व्तः ।
इद्वियाद्वण प्रमाथीद्वन हरिी प्रसभं मनः 60

ु आसीत मत्परः ।
ताद्वन सवादद्वण संयम्य यक्त
वशे द्वह यस्येद्वियाद्वण तस्य प्रञा प्रद्वतद्वष्ठता 61

ं ु ः सङ्गस्तेषपू जायते ।
ध्यायतो द्ववषयान्पस
सङ्गात्स्जयायते कामः कामत्क्रोधोऽद्वभजायते 62

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 18
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

क्रोधाद्भवद्वत संमोहः संहोहात्स्मृद्वतद्ववभ्रमः ।


स्मृद्वतभ्रंशाद ् बद्वु द्धनाशो बद्वद्धनाशाद ् द्ववनश्यद्वत 63

ु चैव स्त ु द्ववषयाद्वनद्विय चैव्रन ।्


रागिेषद्ववयक्त
द ये ािा प्रसादमद्वधगच्छद्वत
आिवश्य चैवद्ववध 64

प्रसादे सवददुःखानां हाद्वनरस्योपजायते ।


प्रसि चेतसो ह्याश ु बद्वद्धः पयदवद्वतष्ठद्वत 65

ु स्य न चायक्त
नाद्वस्त बद्वद्धरयक्त ु स्य भावना ।

ु ्
न चाभावयतु ः शाद्विरशािस्य कुतः सखम 66

इद्वियाणां द्वह चरतां यन्मनोऽनद्वु वधीयते ।


तदस्य हरद्वत प्रञां वायनु ादवाद्वमवाम्भद्वस 67

तस्माद्यस्य महाबाहो द्वनगृहीताद्वन सवदशः ।


इद्वियाणीद्वियाथेभ्यस्तस्य प्रञा प्रद्वतद्वष्ठता 68

ू ानां तस्यां जागद्वत द संयमी।


या द्वनशा सवदभत
यस्यां जाग्रद्वत भूताद्वन सा द्वनशा पश्यतो मनु ेः 69


अपूयमद ाणमचलप्रद्वतष्ठं समद्रमापः प्रद्ववशद्वि यित ।्
तित्कामा यं प्रद्ववशद्वि सवे स शाद्विमाप्नोद्वत न कामकाद्वम 70

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 19
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

द्ववहाय कामान्यः सवादन्पमु ां्रद्वत द्वनःस्पृहः ।


द्वनमदमो द्वनरहङ्कारः स शाद्विमद्वधगच्छद्वत 71

ु त।
एषा ब्राह्मी द्विद्वतः पाथ द न चैवनां प्राप्य द्ववमह्यद्व
द्वधधिाऽस्यामिकालेऽद्वप ब्रह्मद्वनवादणमृच्छद्वत 72

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 20
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आथ तृतीयोऽध्यायः
अजनुद उवाच

ज्यायसी चेत्कमदणस्ते मता बद्वु द्धज दनाददन ।


तद्वत्कं कमादद्वण घोरे मां द्वनयोजयद्वस के शव 01

व्याद्वमश्रेणवे वाक्येन बद्वद्धं मोहयसीव मे ।



तदेकं वद द्वनद्व्त्य येन श्रेयोहमाप्नयाम ् 02


श्री भगवानवाच

ु प्रोक्ता मयानघ ।
लोके ऽद्वस्मद्वन्द्वद्ववधा द्वनष्ठा परा
ञानयोगेन साङ्ख्यानां कमदयोगेन योद्वगनाम ् 03


न कमदणामनारम्भाि चैवष्कम्यं परुषोऽश्न ु ।
ते
न च संन्यसनादेव द्वसद्वद्धं समद्वधगच्छद्वत 04

न द्वह कद्व्त्क्षणमद्वप जात ु द्वतष्ठत्यकमदकृत ।्


दु चैवः
कायदत े ह्यवशः कमद सवदः प्रकृ द्वतज चैवगण 05

कमेद्वियाद्वण संयम्य य अस्ते मनसा स्मरन ।्


इद्वियाथादद्वन्वमूढािा द्वमर्थ्याचारः स उच्यते 06

यद्वस्त्वद्वियाद्वण मनसा द्वनयम्याऽरभतेऽजनदु ।


कमेद्विय चैवः कमदयोगमसक्तः स द्ववद्वशष्यते 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 21
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

द्वनयतं कुरु कमद िं कमद ज्यायो ह्यकमदणः ।


शरीरयात्राऽद्वप च ते न प्रद्वसद्ध्येदकमदणः 08

यञाथादत्कमदणोऽन्यत्र लोकोऽयं कमदबन्धनः।



तदथं कमद कौिेय मक्तसङ्गः समाचर 09


सहयञाः प्रजाः सृष्ट्वा परोवाच प्रजापद्वतः ।
ु ्
अन ेन प्रसद्ववष्यध्वमेष वोऽद्वस्त्वष्टकामधक 10

देवान्भावयतान ेन ते देवा भावयि ु वः ।


परस्परं भावयिः श्रेयः परमवाप्स्यत 11

इष्टान्भोगाद्वि वो देवा दास्यंत े यञभाद्ववताः ।


ु े स्तेन एव सः
त चैवददत्तानप्रदाय चैवभ्यो यो भङ्क्त 12


यञद्वशष्टाद्वशनः सिो मच्यिे सवदद्वकद्विष चैवः ।
ं ु ते ते िघं पापा ये पचन्त्यािकारणात ्
भज 13

अिाद्भवद्वि भूताद्वन पज दन्यादिसम्भवः ।



यञाद्भवद्वत पज दन्यो यञः कमदसमद्भवः 14


कमद ब्रह्मोद्भवं द्ववद्वद्ध ब्रह्माक्षरसमद्भवम ।्
तस्मात्सवदगतं ब्रह्म द्वनत्यं यञे प्रद्वतद्वष्ठतम ् 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 22
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु यतीह यः ।
एवं प्रवद्वततद ं चक्रं नानवतद
अघायद्वु रद्वियारामो मोघं पाथ द स जीवद्वत 16

यस्त्वािरद्वतरेव स्यादाितृप्त् मानवः ।



आिन्येव च सिष्टस्तस्य कायं न द्ववद्यते 17

न चैवव तस्य कृ तेनाथो नाकृ तेन ेह क्न ।


ू षे ु कद्व्दथ दव्यपाश्रयः
नचास्य सवदभत 18

तस्मादसक्तः सततं कायं कमद समाचर ।


आसक्तो ह्याचरन्कमद परमाप्नोद्वत पूरुषः 19

कमदण चैवव द्वह संद्वसद्वद्धमाद्विता जनकादयः ।


लोकसङ्ग्रहमेवाद्वप सम्पश्यन्कतमुद हदद्वस 20

यद्यदाचरद्वत श्रेष्ठस्तत्तदेवते रो जनः ।


स यत्प्रमाणं कुरुते लोकस्तदनवतद
ु ते 21

न मे पाथादद्वस्त कतदव्य ं द्वत्रष ु लोलेष ु द्वकञ्चन ।


नानवाप्तमवाप्तव्यं वतद एवच कमदद्वण 22

यद्वद ह्यहं न वतेय ं जात ु कमदण्यतंद्वद्रतः ।


ु त े मनष्याः
मम विादनवतं ु पाथ द सवदशः 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 23
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

उद्वत्सदेयद्वु रमे लोका न कुयां कमद चेदहम ।्



सङ्करस्य च कताद स्यामपहन्याद्वममाः प्रजा 24

सक्ताः कमदण्यद्वविांसो यथा कुवद्वद ि भारत ।


कुयादद्वििांस्तथाऽसक्तद्व्कीषलोकसङ्ग्रहम
दु ् 25

न बद्वु द्धभेद ं जनयेदञानां कमदसद्वङ्गनाम ।्


ु ः समाचरन ्
जोषयेत्सवदकमादद्वण द्वविान्यक्त 26

ु चैवः कमादद्वण सवदशः ।


प्रकृ तेः द्वक्रयमाणाद्वन गण
अहङ्कारद्ववमूढािा कतादऽहद्वमद्वत मन्यते 27

तत्त्वद्ववत्त ु महाबाहो गणकमद


ु द्ववभागयोः ।
ु गणे
गणा ु ष ु वतदि इद्वत मिा न सज्जते 28

दु मढू ा सज्जिे गणकमद


प्रकृ तेगणसं ु सु।
तानकृ त्स्नद्ववदो मन्दान्कृ त्स्नद्ववि द्ववचालयेत ् 29

मद्वय सवादद्वण कमादद्वण संन्यस्याध्यािचेतसा ।


ु स्व द्ववगतज्वरः
द्वनराशीद्वन दमदमो भूिा यध्य 30

ये मे मतद्वमदं द्वनत्यमनद्वु तष्ठद्वि मानवाः ।



श्रद्धाविोऽनसूयिो मच्यिे तेऽद्वप कमदद्वभः 31

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 24
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ये िेतदभ्यसूयिो नानद्वु तष्ठद्वि मे मतम ।्


सवदञानद्ववमूढांस्ताद्वन्वद्वद्ध नष्टा नचेतसः 32

सदृषं चेष्टते स्वास्याः प्रकृ तेञादनवानद्वप ।


प्रकृ द्वत ं याद्वि भूताद्वन द्वनग्रहः द्वकं कद्वरष्यद्वत 33

इद्वियस्येद्वियस्याथे रागिेषौ व्यवद्वितौ ।


तयोन द वशमागच्छेत्तौ ह्यस्यौ पद्वरपद्विनौ 34

ु परधमादत्स्वनद्वु ष्ठतात ।्
श्रेयान्स्वधमो द्ववगणः
स्वधमे द्वनधनं श्रेयः परधमो भयावहः 35

अजनुद उवाच

् चरद्वत पूरुषः ।
ु ोऽयम पापं
अथ के न प्रयक्त
अद्विच्छिद्वप वाष्णेय बलाद्वदव द्वनयोद्वजतः 36


श्री भगवानवाच


काम एष क्रोध एष रजोगणसम ु
द्भवः ।
महाशनो महापाप्मा द्ववद्येनद्वमहवचैवद्वरणम ् 37

धूमने ाद्वव्रऽयते वद्वियदथाऽऽदशो मलेन च ।


यथोल्बेनाऽवृतो गभदस्तथा तेन ेदमावृतम ् 38

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 25
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आवृत ं ञानमेतने ञाद्वननो द्वनत्यवचैवद्वरणा ।


े ानलेन च
कामरूपेण कौिेय दुष्पूरण 39

इद्वियाद्वण मनो बद्वु द्धरस्याद्वधष्ठानमच्यते


ु ।
द ोहयत्येष ञानमावृत्य देद्वहनम ्
एत चैवद्ववम 40

तस्मािद्वमद्वियाण्यादौ द्वनयम्य भरतष दभ ।


पाप्मानं प्रजद्वह ह्येन ं ञानद्ववञाननाशनम ् 41

इद्वियाद्वण पराण्याहद्वरद्वियेभ्यः परं मनः ।


मनसस्त ु परा बद्वद्धयो बद्धे
ु परतस्त ु सः 42

ु ः परं बद्ध्वासं
एवं बद्धे ु स्तभ्याऽिानमािना ।

जद्वह शत्र ं ु महाबाहो कामरूपं दुरासदम ् 43

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 26
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अथ चतथोऽध्यायः

श्री भगवानवाच

इमं द्वववस्वते योगं प्रोक्तवानहमव्ययम ।्


द्वववस्वान्मनवे प्राह मनद्वु रक्ष्वाकवेऽब्रवीत ् 01

एवं परम्पराप्राप्तद्वममं राजष दयोऽद्ववदुः ।


स कालेन ेह महता योगो नष्टः परिप 02


स एवायं मया तेऽद्य योगः प्रोक्तः परातनः।
भक्तोऽद्वस मे सखा चेद्वत रहस्यं ह्येतदुत्तमम ् 03

अजनुद उवाच

अपरं भवतो जन्म परं जन्म द्वववस्वतः ।


कथमेतद्विजानीयां िमादौ प्रोक्तवाद्वनद्वत 04


श्री भगवानवाच

बहूद्वन मे व्यतीताद्वन जन्माद्वन तव चाजनदु ।


तान्यहं वेद सवादद्वण न िं वेत्थ परिप 05

अजोऽद्वप सिव्ययाि भूतानामीश्वरोऽद्वप सन ।्


प्रकृ द्वत ं स्वामद्वधष्ठाय संभवाम्यािमायाय 06

यदायदा द्वह धमदस्य र्गलाद्वनभदवद्वत भारत।


ु स्य तदाऽिानं सृजाम्यहम ्
अभ्यत्थानमधमद 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 27
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पद्वरत्राणाय साधूनां द्ववनाशाय च दुष्कृ तां ।


ं ापनाथादय संभवाद्वम यगु ये गु े
धमदसि 08

जन्म कमद च मे द्वदव्यमेव ं यो वेद्वत्त तत्त्वतः ।


ु दन्म न चैवद्वत मामेद्वत सोऽजनदु
त्यक्त्वा देह पनज 09

ु श्रताः।
वीतरागभयक्रोधा मन्मया मामपाद्व
बहवो ञानतपसा पूता मद्भावमागताः 10

ये यथा मां प्रपद्यिे तांस्तथ चैवव भजाम्यहम ।्


ु ि े मनष्याः
मम विादनवतद ु पाथ द सवदशः 11

काङ्क्षिः कमदणां द्वसद्वद्धं यजि इह देवताः ।


द्वक्षप्रं द्वह मानषेु लोके द्वसद्वद्धभदवद्वत कमदजा 12


चातवु ण्द यं मया सृष्ट ं गणकमद
द्ववभागशः ।
तस्य कतादरमद्वप मां द्ववद्ध्यकतादरमव्ययम ् 13

न मां कमादद्वण द्वलम्पद्वि न मे कमदफले स्पृहा ।


इद्वत मां योऽद्वभजानाद्वत कमदद्वभन द स बध्यते 14

एवं ञािा कृ तं कमद पूवरै द्वप ममु क्ष


ु द्वु भः ।

कुरु कमैव तस्मात्त्वं पूवःै पूवतद रं कृ तम ् 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 28
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

द्वकं कमद द्वकमकमेद्वत कवयोऽप्यत्र मोद्वहताः ।



तत्ते कमद प्रवक्ष्याद्वम यज्ञ्यािा मोक्ष्यसेऽशभात ् 16

कमदणो ह्यद्वप बोद्धव्यं बोद्धव्यं च द्ववकमदणः ।


अकमदण् बोद्धव्यं गहना कमदणो गद्वत 17

कमदण्यकमद यः पश्येदकमदद्वण च कमद यः ।


स बद्वु द्धमान्मनष्ये ु ः कृ त्स्नकमदकृत ्
ु ष ु स यक्त 18

यस्य सवे समारम्भाः कामसङ्कल्पवद्वज दताः ।



ञानाद्वग्न दर्गध कमादण ं तमाहः पद्वण्डतं बधाः 19।

त्यक्त्वा कमादफलासङ्गं द्वनत्यतृप्तो द्वनराश्रयः ।


कमदण्यद्वभप्रवृत्तोऽद्वप न चैवव द्वकद्वञ्चत्करोद्वत सः 20

द्वनराशीयदतद्वचत्ताित्यक्तसवदपद्वरग्रहः ।
द ाऽप्नोद्वत द्वकद्वल्बषम ्
शारीरं के वलं कमद कुवि 21

ु िन्द्वातीतो द्ववमत्सरः ।
यदृच्छालाभसिष्टो
समः द्वसद्धावद्वसद्धौ च कृ िाद्वप न द्वनबद्ध्यते 22


गतसङ्गस्य मक्तस्य ञानावद्वितचेतसः ।
यञायाऽचरतः कमद समग्रं प्रद्ववलीयते 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 29
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ब्रह्माप दणं ब्रह्म हद्ववब्रदह्माग्नौ ब्रह्मणा हतम ।्


ब्रह्म चैवव तेन गिव्यं ब्रह्मकमदसमाद्वधना 24

दचैववमेवापरे यञं योद्वगनः पयपुद ासते ।


ु त
ब्रह्मग्नावपरे यञं यञेन चैववोपजह्वद्व 25

श्रोत्रादीनीद्वियाण्यन्ये संयमाद्वग्नष ु जह्वद्व


ु त।

शब्दादीद्वन्वषयानन्य इद्वियाद्वग्नष ु जह्वद्व


ु त 26

सवादणीद्वियकमादद्वण प्राणकमादद्वण चापरे ।


ु त ञानदीद्वपते
आिसंयमयोगाग्नौ जह्वद्व 27

द्रव्ययञास्तपोयञा योगयञास्तथाऽपरे ।
स्वाद्यायञानयञा् यतयः संद्वशतव्रताः 28

ु त प्राणं प्राणेऽपानं तथापरे ।


अपान े जह्वद्व
प्राणापानगतीरुद्ध्वा प्राणायामपरायणाः 29

अपरे द्वनयताहाराः प्राणान्प्राणेष ु जह्वद्व


ु त।

सवेऽप्येत े यञद्ववदो यञक्षद्वपतकल्मषाः 30

ु याद्वि ब्रह्म सनातनम ।्


यञद्वशष्टामृतभजो
नायं लोकोऽस्त्ययञस्य कुतोऽन्यः कुरुसत्तम 31

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 30
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ।
एवं बहद्ववधा यञा द्ववतता ब्रह्मणो मखे
कमदजाद्वन्वद्वद्ध तान्सवादन ेवं ञािा द्ववमोक्ष्यसे 32

श्रेयािव्यमयाद्यञा ञानयञः परिप ।


सवं कमादऽद्वखलं पाथ द ञान े पद्वरसमाप्यते 33

तद्विद्वद्धप्रद्वणपातेन पद्वरप्रश्नेन सेवया ।


उपदेक्ष्यद्वि ते ञानं ञाद्वननस्तिदद्वशनद ः 34

ु व ं यास्यद्वस पाण्डव ।
यज्ज्ञािा न पनमोहमे
े द्रक्ष्यस्याऽिन्यथो मद्वय
येन भूतान्यशेषण 35

अद्वप चेदद्वस पापेभ्यः सवेभ्यः पापकृ त्तमः ।


सवं ञानप्लवेन चैवव वृद्वजनं सिद्वरष्यद्वस 36

यथ चैवदांद्वस सद्वमद्धोऽद्वग्नभदस्मसात्कुरुतेजनदु ।
ञानाद्वग्नः सवदकमादद्वण भस्मसात्कुरुते तथा 37

न द्वह ञान ेन सदृशं पद्ववत्रद्वमह द्ववद्यते ।



तत स्वयं योगसंद्वसद्वद्धः कालेनािद्वन द्ववन्दद्वत 38


श्रद्धावान लभते ञानं मत्परः संयतेद्वियः ।
ञानं लब्ध्वा परां शाद्विमद्वचरेणाद्वधगच्छद्वत 39

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 31
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अञ्ाश्रद्धधान् संशयािा द्ववनश्यद्वत ।


ु संशयािनः
नायं लोकोऽद्वस्त न परो न सखं 40

योगसंन्यस्तकमादण ं ञानसंद्वििसंशयम ।्
आिविं न कमादद्वण द्वनबध्नद्वि धन्जयय 41

तस्मादञानसंभत ्
ू म हृस्थं ं ञानाद्वसनाऽऽिनः ।
द्वििचैवन ं संशयं योगमाद्वतष्ठोद्वत्तष्ठ भारत 42

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 32
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ पञ्चमोऽध्यायः
अजनुद उवाच


संन्यासं कमादणां कृ ष्ण पनयोगं च शंसद्वस ।
यच्छ्रे य एतयोरेकं तन्मे ब्रूद्वह सद्वु नद्व्तम ् 01


श्री भगवानवाच

ु ौ।
संन्यासः कमदयोग् द्वनःश्रेयसकरावभ
तयोस्त ु कमदसन्य
ं ासात्कमदयोगो द्ववद्वशष्यते 02

ञेयः स द्वनत्यसंन्याद्वस यो न िेद्वष्ट न कांक्षद्वत ।


ु बन्दात्प्रमच्यते
द्वनिदन्द्वो द्वह महाबाहो सखं ु 03

साङ्ख्ययोगौ पृथर्गबालाः प्रवदद्वि न पद्वण्डताः ।


ु वन्द
एकमप्याद्वितः सम्यगभयोद्व द ते फलम ् 04

यत्साङ्ख्ये प्राप्यते िानं तद्योग चैवरद्वप गम्यते ।


एकं साङ्ख्यं च योगं च यः पश्यद्वत स पश्यद्वत 05

संस्यासस्त ु महाबाहो दुःखमाप्तमयोगतः


ु ।
ु ो मद्वु नब्रदह्म नद्वचरेणाद्वधगच्छद्वत
योगयक्त 06

ु ो द्ववशद्ध
योगयक्त ु ाि द्ववद्वजतािा द्वजतेद्वियः ।

ू ाि भूतािा कुवि
सवदभत द द्वप न द्वलप्यते 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 33
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ो मन्येत तत्त्वद्ववत ।्
न चैवव द्वकद्वञ्चत्करोमीद्वत यक्त

पश्यन शृण्वन ् शन द्व् जघ्रिश्नन्गच्छन्स्वपन श्वसन
स्पृ ् ् 08

् ह्णिद्वु न्मषद्विद्वमषिद्वप ।
प्रलपद्वन्वसृजन गृ
इद्वियाणीद्वियाथेष ु वतदि इद्वत धारयन ् 09

ब्रह्मण्याधाय कमादद्वण सङ्गं त्यक्त्वा करोद्वत यः ।


द्वलप्यते न स पापेन पद्मपत्रद्वमवांभसा 10

ु के वलचैवद्वरद्विय चैवरद्वप ।
कायेन मनसा बद्ध्या
योद्वगनः कमद कुवद्वद ि सङ्गं त्यक्त्वाऽऽिशद्ध
ु ये 11

ु ः कमदफलं त्यक्त्वा शाद्विमाप्नोद्वत न चैवद्वष्ठकीम ।्


यक्त
ु ः कामकारेण फले सक्तो द्वनबद्ध्यते
अयक्त 12

ु वशी ।
सवदकमादद्वण मनसा संन्यस्याऽस्ते सखं
द कारयन ्
नविारे परेु देद्वह न चैवव कुवि 13

द ं न कमादद्वण लोकस्य सृजद्वत प्रभःु ।


न कतृि
न कमदफलसंयोगं स्वभावस्त ु प्रवतदत े 14

नाऽदत्ते कस्यद्वचत्पापं न च चैवव सकृु तं द्ववभःु ।


ु ि जिवः
अञान ेनाऽवृत ं ञानं तेन मह्यद्व 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 34
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ञान ेन त ु तदञानं येषां नाद्वशतमािनः ।


तेषामाद्वदत्यवञानं प्रकाशयद्वत तत्परम ् 16

तिद्ध
ु यस्तदािानस्तद्विष्ठास्तत्परायणाः ।
ु द
द्वत्त ं ञानद्वनधूतकल्मषाः
गच्न्त्यपनरावृ 17

द्ववद्याद्ववनयसम्पिे ब्राह्मणे गद्वव हद्वस्तद्वन ।


शद्वु न च चैवव श्वपाके च पद्वण्डताः समदद्वशनद ः 18

इहचैवव त चैवद्वज दतः सगो येषां साम्ये द्वितं मनः ।


द्वनदोषं द्वह समं ब्रह्म तस्माद्ब्रह्मद्वण ते द्विताः 19

न प्रहृष्येद्वत्प्रयं प्राप्य नोद्विजेत्प्राप्य चाद्वप्रयम ।्


द्विरबद्वु द्धरसंमढू ो ब्रह्मद्ववद ् ब्रह्मद्वण द्वितः 20

ु म ।्
बाह्यस्पशेष्वसक्तािा द्ववन्दत्यािद्वन यत्सख
ु ािा सखमक्षयमश्न
स ब्रह्मयोगयक्त ु ु
ते 21

ये द्वह संस्पशदजा भोगा दुःखयोनय एव ते ।


आद्यिविः कौिेय न तेष ु रमते बधः
ु 22

शक्नोती हचैवव यः सोढंु प्राक्शश्यरीरद्ववमोक्षणात ।्


ु ः स सखी
कामक्रोदोद्भवं वेग ं स यक्त ु नरः 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 35
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


योऽिःसखोऽिरारामस्तथािज्योद्वतरेव यः ।
स योगी ब्रह्मद्वनबादण ं ब्रह्मभूतोऽद्वधगच्छद्वत 24

लभिे ब्रह्मद्वनवादणमृषयः क्षीणकल्मषाः ।


ू द्वहते रताः
द्विििचैवधायतािानः सवदभत 25

ु ानां यतीनां यतचेतसाम ।्


कामक्रोधद्ववयक्त
अद्वभतो ब्रह्मद्वनवादण ं वतदत े द्ववद्वदतािनाम ् 26

स्पशादन कृ् िा बद्वहबादह्यां्क्ष्


ु चैववािरे भ्रवोः
ु ।

प्राणापानौ समौ कृ िा नासाभ्यिरचाद्वरणौ 27

यतेद्वियमनोवृद्वत्तमद्वदु नमोक्षपरायणाः ।
ु एव सः
द्ववगतेच्छाभयक्रोधो यः सदा मक्तः 28

भोक्तारं यञतपसां सवदलोकमहेश्वरम ।्


ु सवदभत
सहृदं ू ानां ञािा मां शाद्विमृच्छद्वत 29

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 36
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ षष्ठोऽध्यायः

श्री भगवानवाच

अनाद्वश्रतः कमदफलं कायं कमद करोद्वत यः ।


स संन्याद्वस च योगी च न द्वनरद्वग्नन दचाद्वक्रयः 01

यं संन्यासद्वमद्वत प्राहयोगं तं द्ववद्वद्ध पाण्डव ।


नह्यसंन्यस्तसङ्कल्पो योगी भवद्वत क्न 02

आरुरुक्षोमनदु ेयोगं कमद कारणमच्यते


ु ।

योगारूढस्य तस्य चैवव शमः कारणमच्यते 03

यदा द्वह न ेद्वियाथेष ु न कमदस्वनषज्यते


ु ।
सवदसङ्कल्प संन्यासी योगारूढस्तदोच्यते 04

उद्धरेदािनाऽऽिानं नाऽिानमवसादयेत ।्
ु व द्वरपरािनः
अिचैवव ह्यािनो बन्धरािचैव ु 05


बन्धरािाऽऽिनस्तस्य येनाऽिचैववाऽिना द्वजतः ।
अनािनस्त ु शतृि े वतेताऽिचैवव शत्रवु त ् 06

द्वजतािानः प्रशािस्य परमािा समाद्वहतः ।


ु ष ु तथा मानापमानयोः
शीतोष्णसखदुःखे 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 37
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ञानद्ववञानतृप्तािा कू टिो द्ववद्वजतेद्वियः ।


ु इत्यच्यते
यक्त ु योगी समलोष्टाश्मकाञ्चनः 08

ु न्मत्रायदुद ासीनमध्यििेष्यबन्धषु ु ।
सहृद्व
ु प च पापेष ु समबद्वु द्धद्ववद्वद शष्यते
साधष्वद्व 09

ु ीत सततमािानं रहद्वस द्वितः ।


योगी य्जय
एकाकी यतद्वचत्तािा द्वनराशीरपद्वरग्रहः 10

ु ौ देश े प्रद्वतष्ठाप्य द्विरमासनमािनः ।


शच
नात्यद्वु च्छ्रतं नाद्वतनीचं चेलाद्वजनकुशोत्तरम ् 11

तत्रचैवकाग्रं मनः कृ िा यतद्वचत्तेद्वियद्वक्रयः ।


ु ाद्योगमािद्ववशद्ध
उपद्ववश्याऽसन े यञ्ज्य ु ये 12

समं कायद्वशरोग्रीवं धारयिचलं द्विरः ।


े नाद्वसकाग्रं स्वं द्वदश्ानवलोकयन ्
संप्रक्ष्य 13

प्रशािािा द्ववगतभीब्रदह्मचाद्वरव्रते द्वितः ।


ु आसीत मत्परः
मनः संयम्य मद्वच्त्तो यक्त 14

ु िेव ं सदाऽऽिानं योगी द्वनयतमानसः ।


य्जय
शािीं द्वनवादणपरमां मत्संिामद्वधगच्छद्वत 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 38
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नात्यश्नतस्त ु योगोऽद्वस्त नचात्यिमनश्नतः ।


नचाद्वतस्वप्नशीलस्य जाग्रतो न चैवव चाजनदु 16

ु ाहारद्ववहारस्य यक्त
यक्त ु चेष्टस्य कमदस ु ।
ु स्वप्नावबोधस्य योगो भवद्वत दुःखहा
यक्त 17

यदा द्ववद्वनयतं द्वचत्तमािन्येवावद्वतष्ठते ।


ु इत्यच्यते
द्वनःस्पृहः सवदकामेभ्यो यक्त ु तदा 18

यथा दीपो द्वनवातिो न ेङ्गते सोपमा मता ।


ु तो योगमािनः
योद्वगनो यतद्वचत्तस्य य्जय 19

यत्रोपरमते द्वचत्तं द्वनरुद्धं योगसेवया ।


यत्र च चैववाऽिनाऽऽिानं पश्यिािद्वन तद्वु ष्यद्वत 20


सखमत्यद्विकं यत्तिद्वु द्धग्राह्यमतीद्वियम ।्
वेद्वत्त यत्र न च चैववायं द्वित्लद्वत तत्त्वतः 21

यं लब्ध्वा चापरं लाभं मन्यते नाद्वधकं ततः ।


यद्वस्मन द्व् ितो न दुःखेन गरुणाऽद्व
ु प द्ववचाल्यते 22

तं द्ववद्याद ् दुःखसंयोगद्ववयोगं योगसद्वङ्ज्ितम ।्


स द्वन्येन योक्तव्यो योगो द्वनद्ववण्द णचेतसा 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 39
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सवादनशेषतः ।
मनस चैववेद्वियग्रामं द्ववद्वनयम्य समितः 24

शन चैवःशन चैवरुपरमेिद्ध्य
ु ा धृद्वतगृहीतया ।
आिसंि ं मनः कृ िा न द्वकद्वञ्चदद्वप द्वचियेत ् 25

यतोयतो द्वन्रद्वत मन्ञ्चलमद्विरम ।्


ततस्ततो द्वनयम्य चैवतदािन्येव वशं नयेत ् 26

ु त्तमम
प्रशािमनसं ह्येन ं योद्वगनं सखम ु ।्
उप चैवद्वत शािरजसं ब्रह्मभूतमकल्मषम ् 27

एवं य्जय ्
ु न सदाऽऽिानं योगी द्ववगतकल्मषः ।
ु नब्रह्मसंस्पशदमत्यिं सखमश्न
सखे ु ु
ते 28

ू िमािानं सवदभत
सवदभत ू ाद्वन चाऽिद्वन ।
ु ािा सवदत्र समदशदनः
ईक्षते योगयक्त 29

यो मां पश्यद्वत सवदत्र सवं च मद्वय पश्यद्वत ।


तस्याहं न प्रणश्याद्वम स च मे न प्रणश्यद्वत 30

ू द्वितं यो मां भजत्येकिमाद्वितः ।


सवदभत
सवदथा वतदमानोऽद्वप स योगी मद्वय वतदत े 31

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 40
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आिौपम्येन सवदत्र समं पश्यद्वत योऽजनदु ।


ु वा यद्वद वा दुःखं स योगी परमो मतः
सखं 32

अजनुद उवाच

ु दन ।
योऽयं योगस्त्वया प्रोक्तः साम्येन मधसू
एतस्याहं न पश्याद्वम चञ्चलिाद्विद्वत ं द्विराम ् 33

चञ्चलम द्व् ह मनः कृ ष्ण प्रमाद्वथ बलवद ् दृढम ।्



तस्याहं द्वनग्रहं मन्ये वायोद्वरव सदुष्करम ् 34


श्री भगवानवाच

असंशयं महाबाहो मनो दुद्वन दग्रहं चलम ।्


अभ्यासेन त ु कौिेय वचैवरार्गयेण च गृह्यते 35

असंयतािना योगो दुष्ट्राप इद्वत मे मद्वतः ।


ु षतः
वश्यािना त ु सततं शक्योऽवाप्तमशे 36

अजनुद उवाच

अयद्वतः श्रद्धयोपेतो योगाच्छद्वलतमानसः ।


अप्राप्य योग संद्वसद्वद्धं कां गद्वत ं कृ ष्ण गच्छद्वत 37

कद्वच्िोभयद्ववभ्रष्टद्वश्ििाभ्रद्वमव नश्यद्वत ।
अप्रद्वतष्ठो महाबाहो द्ववमूढो ब्रह्मणः पद्वथ 38

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 41
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु स्यशेषतः ।
एतन्मे संशयं कृ ष्ण च्छेत्तमहद

िदन्यः संशयस्यास्य च्छेत्ता नह्यपपद्यते 39


श्री भगवानवाच

पाथ द न चैववेह नामत्रु द्ववनाशस्तस्य द्ववद्यते ।


नद्वह कल्याणकृ त्कद्व्द्दुरगु दद्वत ं तात गच्छद्वत 40


प्राप्य पण्यकृ तां लोकानद्वु षिा शाश्वतीः समाः ।
ु ीनां श्रीमतां गेहे योगभ्रष्टोऽद्वभजायते
शच 41

अथवा योद्वगनामेव कुले भवद्वत धीमताम ।्


एतद्वद्ध दुलदभतरं लोके जन्म यदीदृशम ् 42

तत्र तं बद्वु द्धसंयोगं लभते पौवददद्वचैव हकम ।्


यतते च ततो भूयः संद्वसद्धौ कुरुनन्दन 43

पूवादभ्यासेन तेन चैवव ह्रीयते ह्यवशोऽद्वप सः।


ु प योगस्य शब्धब्रह्माद्वतवतदत े
द्वजञासरद्व 44

प्रयत्नाद्यतमानस्त ु योगी संशद्ध


ु द्वकद्विषः ।

अन ेकजन्मसंद्वसद्धस्ततो याद्वत परां गद्वतम ् 45

तपद्वस्वभ्योऽद्वधको योगी ञाद्वनभ्योऽद्वप मतोऽद्वधकः।


द ्ाद्वधको योगी तस्माद्योगी भवाजनदु
कद्वमभ्य 46

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 42
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

योगीनामद्वप सवेषां मद्गतेनािरािना ।


ु तमो मतः
श्रद्धावान्भजते यो मां स मे यक्त 47

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 43
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ सप्तमोऽध्यायः

श्री भगवानवाच

ु न्मदाश्रयः ।
मय्यासक्तमनाः पाथ द योगं य्जय
असंशयं समग्रं मां यथा ञास्यद्वस तच्छृण ु 01

ञानं तेऽहं सद्ववञानद्वमदं वक्ष्याम्यशेषतः ।


यञािा न ेह भूयोन्यञातव्यमवद्वशष्यते 02


मनष्याणां सहस्रेष ु कद्व्द्यतद्वत द्वसद्धये ।
यततामद्वप द्वसद्धानां कद्व्न्मां वेद्वत्त तत्त्वतः 03

भूद्वमरापोऽनलो वायःु खं मनो बद्वु द्धरेव च


अहङ्कार इतीयं मे द्वभिा प्रकृ द्वतरष्टधा 04

अपरेयद्वमतस्त्वन्यां प्रकृ द्वत ं द्ववद्वद्ध मे पराम ।्


जीवभूतां महाबाहो ययेद ं धायदत े जगत ् 05


एतद्योनीद्वन भूताद्वन सवादणीत्यपधारय।
अहं कृ त्नस्यजगतः प्रभवः प्रळयस्तथा 06

मत्तः परतरं नान्यद्वत्कद्विदद्वस्त धन्जयय ।


मद्वय सवदद्वमदं प्रोतं सूत्र े मद्वणगणा इव 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 44
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रसोऽहमप्स ु कौिेय प्रभाद्वस्म शद्वशसूययद ोः ।


प्रणव सवदवदे षे ु शब्धः खे पौरुषं नृष ु 08

ु गन्धः पृद्वथव्यां च तेज्ाद्वस्म द्ववभावसौ ।


पण्यो
जीवनं सवद भूतषे ु तप्ाद्वस्म तपद्वस्वष ु 09

ू ानां द्ववद्वद्ध पाथ द सनातनम ।्


बीजं मां सवदभत
बद्वु द्धबद्वदु द्धमदतामद्वस्म तेजस्तेजद्वस्वनामहम ् 10

बलं बलवतां मद्वस्म कामरागद्वववद्वज दतम ।्


धमादद्ववरुद्धो भूतषे ु कामोऽद्वस्म भरतष दभ 11

ये च चैवव साद्वत्त्वका भावा राजसास्तामसा् ये ।


मत्त एवेद्वत ताद्वन्वद्वद्ध न िहं तेष ु ते मद्वय 12

दु
द्वत्रद्वभगणमय चैवभादवरचैव द्वे भः सवदद्वमदं जगत ।्
मोद्वहतं नाद्वभजानाद्वत मामेभ्यः परमव्ययम ् 13

ु य मम माया दुरत्यया ।
दचैववी ह्येषा गणमद्व
मामेव ये प्रपद्यिे मायामेतां तरद्वि ते 14

न मां दुष्कृ द्वतनो मूढाः प्रपद्यिे नराधमाः ।


माययापहृतञान आसरंु भावमाद्वश्रताः 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 45
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

चतद्वु वधद ा भजिे मां जनाः सकृ द्वतनोऽजनदु ।


ु द्वथ द ञानी च भरतष दभ
आतो द्वजञासरथाद 16

ु एकभद्वक्तद्ववद्वद शष्यते ।
तेषां ञानी द्वनत्ययक्त
द्वप्रयो द्वह ञाद्वननोऽत्यथ दमहं स च मम द्वप्रयः 17

उदाराः सवद एवचैवत े ञानी िािचैवव मे मतम ।्


ु ािा मामेवनत्तमां
आद्वितः स द्वह यक्त ु गद्वतम ् 18

बहूनां जन्मनामिे ञानवान्मां प्रपद्यते ।


वासदेु वः सवदद्वमद्वत स ु महािा सदुलद
ु भः 19

काम चैवस्त चैवस्त चैवहृदतञानाः प्रपद्यिेऽन्यदेवताः ।


तं तं द्वनयममािाय प्रकृ त्या द्वनयताः स्वया 20

यो यो यां यां तन ं ु भक्तः श्रद्धयाऽद्वच दतुद्वमच्छद्वत ।


तस्य तस्याचलां श्रद्धां तामेव द्ववदधाम्यहम ् 21

ु स्तस्याराधनमीहते ।
स तया श्रद्धया यक्त
लभते च ततः कामान्मय चैवव द्ववद्वहतान द्व् ह तान ् 22

अिवत्त ु फलं तेषां तद्भवत्यल्पचेतसाम ।्


देवान्देवयजो याद्वि मद्भक्ता याद्वि मामद्वप 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 46
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अव्यक्तं व्यद्वक्तमापिं मन्यिे मामबद्धयः ।

परं भावमजानिो मामव्ययमनत्तमम ् 24

नाहं प्रकाशः सवदस्य योगमायासमावृतः ।


मूढोऽयं नाद्वभजानाद्वत लोको मामजमव्ययम ् 25

वेदाहं समतीताद्वन वतदमानाद्वन चाजनदु ।


भद्ववष्याद्वण च भूताद्वन मां त ु वेद न क्न 26

ु न िन्द्वमोहेन भारत ।
इच्छािेषसमत्थे
सवद भूताद्वन समूडोहं सगे याद्वि परिप 27

ु णाम ।्
येषां ििगतं पापं जनानां पण्यकमद
दु ा भजिे मां दृढव्रताः
ते िन्द्वमोहद्वनमक्त 28

जरामरणमोक्षाय मामाद्वश्रत्य यतद्वि ये ।


ते ब्रह्म तद्विदुः कृ त्स्नमध्यािं कमद चाद्वखलम ् 29

साद्वदभूताद्वधदचैवव ं मां साद्वधयञं च ये द्ववदुः ।


ुद चेतसः
प्रयाणकालेऽद्वप च मां ते द्ववदुयक्त 30

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 47
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ अष्टमोऽध्यायः
अजनुद उवाच


द्वकं तद्ब्रह्म द्वकमध्यािं द्वकं कमद परुषोत्तम ।

आद्वधभूत ं च द्वकं प्रोक्तमद्वधदचैवव ं द्वकमच्यते 01

ु दन ।
आद्वधयञः कथं कोऽत्र देहऽे द्वस्मन्मधसू
प्रयाणकाले च कथं ञेयोऽद्वस द्वनयतािद्वभः 02


श्री भगवानवाच


अक्षरं ब्रह्म परमं स्वभावोऽध्यािमच्यते ।
भूतभावोद्भवकरो द्ववसग दः कमदद्वञतः 03


अद्वधभूत ं क्षरो भावः परुष्ाद्वधदचैववतम ।्
अद्वधयञोऽहमेवात्र देहे देहभृतां वर 04

ु ा कळे बरम ।्
अिकालेऽद्वप च मामेव स्मरन्मक्त्व
यः प्रयाद्वत स मद्भावं याद्वत नास्त्यत्र संशयः 05

यं यं वाऽद्वप स्मरन्भावं त्यजत्यिे कळे बरम ।्


तं तमेवद्वचैव त कौिेय सदा तद्भावभाद्ववतः 06

तस्मात्सवेष ु कालेष ु मामनस्मर


ु ु च।
यध्य
चैव स्यसंशयम ्
मय्यद्वप दतमनोबद्वु द्धमादमवे ष्य 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 48
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु े न चेतसा ऽनन्यगाद्वमना ।
अभ्यासयोगयक्त
ु द्वदव्यं याद्वत पाथादनद्वु चियन ्
परमं परुषं 08


कद्वव ं पराणामन ु सतारमणोरणीयांसमनस्मरे
शाद्व ु द्यः ।

सवदस्य धातारमद्वचन्त्यरूपमाद्वदत्यवणं तमसः परस्तात ् 09

ु ो योगबलेन च चैवव ।
प्रयाणकाले मनसाऽचलेन भक्त्या यक्त
ु ध्य े प्राणमावेश्य सम्यक ् स तं परं परुषम
भ्रवोमद ु पु चैवद्वत द्वदव्यम ्

यदु क्षरं वेदद्ववदो वदद्वि द्ववशद्वि यद्यतयो वीतरागाः ।


यद्वदच्छिो ब्रह्मचयं चरद्वि तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये 11

सवदिाराद्वण संयम्य मनो हृद्वद द्वनरुद्य च ।


मूर्ध्न्ादऽधायािनः प्राणमाद्वितो योगधारणम ् 12


ओद्वमत्येकाक्षरं ब्रह्म व्याहरन्मामनस्मरन ।्
यः प्रयाद्वत त्यजन्देहं स याद्वत परमां गद्वतम ् 13

अनन्यचेताः सततं यो मां स्मरद्वत द्वनत्यशः ।



तस्याहं सलभः ु स्य योद्वगनः
पाथ द द्वनत्ययक्त 14

ु दन्म दुःखालयमशाश्वतम ।्
मामपेु त्य पनज
ु ि महािानः संद्वसद्वद्धं परमां गताः
नाऽप्नवद्व 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 49
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


आ ब्रह्मभवनाल्लोकाः ु
पनरावद्वतनद ोऽजनदु ।
मामपेु त्य त ु कौिेय पनज
ु दन्म न द्ववद्यते 16

सहस्रयगु पयदिमहयदद्ब्रह्मणो द्ववदुः ।


राद्वत्र ं यगु सहस्रािां तेऽहोरात्रद्ववदो जनाः 17

अव्यक्ताद्व्यक्तयः सवादः प्रभवन्त्यहरागमे ।


रात्र्यागमे प्रलीयिे तत्रचैववाव्यक्तसञके 18

भूतग्रामः स एवायं भूिाभूिा प्रलीयते ।


रात्र्यागमेऽवशः पाथ द प्रभवत्यहरागमे 19

परस्तस्मात्त ु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सवेष ु भूतषे ु नश्यत्स ु न द्ववनश्यद्वत 20


आव्यक्तोऽक्षर इत्यक्तत्समाहः परमां गद्वतम ।्
यं प्राप्य न द्वनवतदि े तद्धाम परमं मम 21


परुषः स परः पाथ द भक्त्या लभ्यस्त्वनन्यया ।
यस्यािःिाद्वन भूताद्वन येन सवदद्वमदं ततम ् 22

यत्र काले िनावृद्वत्तमावृद्वत्त ं च चैवव योद्वगनः ।


प्रयाता याद्वि तं कालं वक्ष्याद्वम भरतष दभ 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 50
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ः षण्मासा उत्तरायणम ।्
अद्वग्नज्योद्वतरहः शक्ल
तत्र प्रयाता नाऽयाद्वि ब्रह्म ब्रह्मद्ववदो जनाः 24

धूमो राद्वत्रस्तथा कृ ष्णः षण्मासा दद्वक्षणायनम ।्


तत्र चािमसं ज्योद्वतयोगी प्राप्य द्वनवतदत े 25

ु कृ ष्णे गती ह्येत े जगतः शाश्वते मते ।


शक्ल

एकया यात्यनावृद्वत्तमन्ययाऽऽवतदत े पनः 26

ु त क्न ।
न चैवते सृती पाथ द जानन्योगी मह्यद्व
तस्मात्सवेष ु कालेष ु योगोयक्त
ु ो भवाजनदु 27

वेदषे ु यञेष ु तपस्स ु च चैवव दानषे ु यत्पण्यफलं


ु प्रद्वदष्टम ।्
अत्येद्वत तत्सवदद्वमदं द्ववद्वदिा योगी परं िानमपु चैवद्वत चाद्यम ् 28

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 51
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ नवमोऽध्यायः

श्री भगवानवाच


इदं त ु ते गह्यतमं प्रवक्ष्याम्यनसूयवे ।
ञानं द्ववञानसद्वहतं यञािा मोक्ष्यसेऽशभु ात ् 01

ु पद्ववत्रद्वमदमत्तमम
राजद्ववद्या राजगह्यं ु ।्
प्रत्यक्ष्यावगमं धम्यं सस ु कतमुद व्ययम ्
ु खं 02

ु धमदस्यास्य परिप ।
अश्रद्धधानाः परुषा
ु सारविदद्वन
अप्राप्य मां द्वनवतदि े मृत्यसं 03

मया ततद्वमदं सवं जगदव्यक्तमूद्वतनद ा ।


ू ाद्वन न चाहं तेष्ववद्वितः
मस्थं ाद्वन सवदभत 04

न च मस्थं ाद्वन भूताद्वन पश्य मे योगम चैवश्वरम ।्


भूतभृि च भूतिो ममाऽिा भूतभावनः 05

यथाऽऽकाशद्वितो द्वनत्यं वायःु सवदत्रगो महान ।्



तथा सवादद्वण भूताद्वन मस्थं ानीत्यपधारय 06

ू ाद्वन कौिेय प्रकृ द्वत ं याद्वि माद्वमकाम ।्


सवदभत

कल्पक्षये पनिाद्वन कल्पादौ द्ववसृजाम्यहम ् 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 52
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नः
प्रकृ द्वत ं स्वामवष्टभ्य द्ववसृजाद्वम पनःप ु ।

द ात ्
भूतग्रामद्वममं कृ त्स्नमवशं प्रकृ तेवश 08

नच मां ताद्वन कमादद्वण द्वनबद्नद्वि धन्जयय ।


उदासीनवदासीनमसक्तं तेष ु कमदस ु 09

मयाऽध्यक्षेण प्रकृ द्वतः सूयते सचराचरम ।्


हेतनु ाऽन ेन कौिेय जगद्विपद्वरवतदत े 10

ु श्रतम ।्
ु तनमाद्व
अवजानद्वि मां मूढा मानषीं
परं भावमजानिो मम भूतमहेश्वरम ् 11

मोघाशा मोघकमादणो मोघञाना द्ववचेतसः ।


ु च चैवव प्रकृ द्वत ं मोद्वहनीं द्वश्रताः
राक्षसीमासरीं 12

महािानस्त ु मां पाथ द दचैववीं प्रकृ द्वतमाद्वश्रताः ।


भजन्त्यनन्यमनसो ञािा भूताद्वदमव्ययम ् 13

सततं कीतदयिो मां यति् दृढव्रताः ।


ु ा उपासते
नमस्यि् मां भक्त्या द्वनत्ययक्त 14


ञानयञेन चाप्यन्ये यजिो मामपासते ।

एकिेन पृथक्त्वेन बहधा द्ववश्वतोमखम ् 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 53
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अहं क्रतरु हं यञः स्वधाऽहमहमौषधम ।्


मन्त्रोऽहमहमेवाऽज्यमहमद्वग्नरहं हतम ् 16

द्वपताऽहमस्य जगतो माता धाता द्वपतामहः ।


वेद्य ं पद्ववत्रमोङ्कार ऋक्साम यजरेु व च 17

ु ।्
गद्वतभदताद प्रभःु साक्षी द्वनवासः शरणं सहृत
प्रभवः प्रळयः िानं द्वनधानं बीजमव्ययम ् 18

् जाद्वम च ।
तपाम्यहमहं वषं द्वनगृह्णाम्यतु स्सृ
ु सदसच्ाहमजनदु
अमृत ं च चैवव मृत्य् 19

त्रचैवद्ववद्या मां सोमपाः पूतपापाः यञ चैवद्वरष्ट्वा स्वग दद्वत ं प्राथ दयिे ।



ते पण्यमासाद्य सरेु िलोकमश्नद्वि द्वदव्याद्वन्दद्वव देवभोगान ् 20

ु स्वग दलोकं द्ववशालं क्षीणे पण्ये


ते तं भक्त्वा ु मत्य दलोकं द्ववशद्वि ।

एवं त्रयीधमदमनप्रपिाः गतागतं कामकामा लभिे 21

अनन्याद्व्ियिो मां ये जनाः पयपुद ासते ।


ु ानां योगक्षेम ं वहाम्यहम ्
तेषां द्वनत्याद्वभयक्त 22

येऽप्यन्यदेवता भक्त्या यजिे श्रद्धयाद्वन्वताः ।


द म्
तेऽद्वप मामेव कौिेय यजन्त्यद्ववद्वधपूवक 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 54
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अहं द्वह सवद यञानां भॊक्ता च प्रभरेु व च ।


न त ु मामद्वभजानद्वि तत्त्वेनातश्च्यवद्वि ते 24

याद्वि देवव्रता देवाद्वन्पतृ-न्याद्वि द्वपतृव्रताः ।


े ा याद्वि भूताद्वन याद्वि मद्याद्वजनोऽद्वप माम ्
भूतज्य 25

ु फलं तोयं यो मे भक्त्या प्रयच्छद्वत ।


पत्रं पष्पं
तदहं भक्त्यपहृतमश्नाद्वम प्रयतािनः 26

ु ष ददाद्वस यत ।्
यत्करोद्वष यदश्नाद्वस यज्जहोद्व
यत्तपस्यद्वस कौिेय तत्कुरुष्व मदप दणम ् 27

शभु ाशभु फलचैवरवे ं मोक्ष्यसे कमदबन्धन चैवः ।


ु ािा द्ववमक्तो
संन्यासयोगयक्त ु मामपु चैवष्यद्वस 28

ू षे ु न मे िेष्योऽद्वस्त न द्वप्रयः ।
समोऽहं सवदभत
ये भजद्वि त ु मां भक्त्या मद्वय ते तेष ु चाप्यहम ् 29


अद्वप चेत्सदुराचारो भजते मामनन्यभाक ् ।
साधरेु व स मिव्यः सम्यर्गव्यवद्वसतो द्वह सः 30

द्वक्षप्रं भवद्वत धमादिा शश्वच्छाद्वि ं द्वनगच्छद्वत ।


कौिेय प्रद्वतजानीद्वह न मे भक्तः प्रणश्यद्वत 31

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 55
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मां द्वह पाथ द व्यपाद्वश्रत्य योऽद्वप स्यःु पापयोनयः ।


द्वस्त्रयो वचैवश्यास्तथा शूद्रास्तेऽद्वप याद्वि परां गद्वतम ् 32

ु ह्मणाः पण्या
द्वकं पनब्राद ु भक्त्या राजष दयस्तथा ।
ु लोकद्वममं प्राप्य भजस्व माम ्
अद्वनत्यमसखं 33

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।


मामेवष्य ु चैववमािानं मत्परायणः
चैव द्वस यक्त्व 34

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 56
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आथ दशमोऽध्यायः

श्री भगवानवाच

भूय एव महाबाहो शृण ु मे परमं वचः ।


यत्तेऽहं प्रीयमाणाय वक्ष्याद्वम द्वहतकाम्यया 01


न मे द्ववदुः सरगणाः प्रभवं न महष दयः ।
अहमाद्वदद्वहि देवानां महषीणां च सवदशः 02

यो मामजमनाद्वद ं च वेद्वत्त लोकमहेश्वरम ।्


असंमढू ः स मत्येष ु सवदपाप चैवः प्रमच्यते
ु 03

बद्वु द्धञादनमसंमोहः क्षमा सत्यं दमः शमः ।


ु दुःखं भवोऽभावो भयं चाभयमेव च
सखं 04

अद्वहंसा समता तद्वु ष्टस्तपो दानं यशोऽयशः ।


भवद्वि भावा भूतानां मत्त एव पृथद्वर्गवधाः 05

महषदयः सप्त पूवे चिारो मनवस्तथा ।


मद्भावा मानसा जाता येषां लोक इमाः प्रजाः 06

एतां द्ववभूद्वत ं योगं च मम यो वेद्वत्त तत्त्वतः ।


ु ते नात्र संशयः
सोऽद्ववकम्पेन योगेन यज्य 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 57
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अहं सवदस्य प्रभवो मत्तः सवं प्रवतदते ।


ु भावसमद्वन्वताः
इद्वत मिा भजिे मां बधा 08

मद्वच्त्ता मद्गतप्राणा भोदयिः परस्परम ।्


ु द्वि च रमद्वि च
कथयि् मां द्वनत्यं तष्य 09

द म ।्
ु ानां भजतां प्रीद्वतपूवक
तेषां सततयक्त
ु ि ते
ददाद्वम बद्वद्धयोगं तं येन मामपयाद्व 10


तेषामेवानकम्पाथ दमहमञानजं तमः ।

नाशयाम्यािभाविो ञानदीपेन भास्वता 11

अजनुद उवाच

परं ब्रह्म परं धाम पद्ववत्रं परमं भवान ।्


ु शाश्वतं द्वदव्यमाद्वददेवमजं द्ववभमु ्
परुषं 12

अहस्त्वामृषयः सवे देवद्वष दनादरदस्तथा ।


अद्वसतो देवलो व्यासः स्वयं च चैवव ब्रवीद्वष मे 13

सवदमते दृतं मन्ये यन्मां वदद्वस के शव ।


न द्वह ते भगवन्व्यद्वक्तं द्ववदुदेवा न दानवाः 14


स्वयमेवािनाऽऽिानं वेत्थ िं परुषोत्तम ।
े देवदेव जगत्पते
भूतभावन भूतश 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 58
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

वक्तुमहदस्यशेषण
े द्वदव्या ह्यािाद्ववभूतयः ।
द द्वू तद्वभलोकाद्वनमांस्त्व ं व्याप्य द्वतष्ठद्वस
याद्वभद्ववभ 16

ं ां सदा पद्वरद्वचियन ।्
कथं द्ववद्यामहं योद्वगस्त्व
के ष ु के ष ु च भावेष ु द्वचन्त्योऽद्वस भगवन्मया 17

द्ववस्तरेणाऽिनो योगं द्ववभूद्वत ं च जनाददन ।


भूयः कथय तृद्वप्तद्वहि शृण्वतो नाद्वस्त मेऽमृतम ् 18


श्री भगवानवाच

हि ते कथद्वयष्याद्वम द्वदव्या ह्याि द्ववभूतयः ।


प्राधान्यतः कुरुश्रेष्ठ नास्त्यिो द्ववस्तरस्य मे 19

ु श सवदभत
अहमािा गडाके ू ाशयद्वितः ।
अहमाद्वद् मध्यं च भूतानामि एव च 20

ु तषां रद्ववरंशमु ान ।्
आद्वदत्यानामहं द्ववष्णज्योद्व
मरीद्वचमदरुतामद्वस्म नक्षत्राणामहं शशी 21

वेदानां सामवेदोऽद्वस्म देवानामद्वस्म वासवः ।


इद्वियाणां मन्ाद्वस्म भूतानामद्वस्म चेतना 22

रुद्राणां शङ्कर्ाद्वस्म द्ववत्तेशो यक्षरक्षसाम ।्


वसूनां पावक्ाद्वस्म मेरुः द्वशखद्वरणामहम ् 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 59
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


परोधसां ु मां द्ववद्वद्ध पाथ द बृहस्पद्वतम ।्
च मख्यं
सेनानीनामहं स्कन्दः सरसामद्वस्म सागरः 24

ु द्वगरामस्म्य चैवकमक्षरम ।्
महषीणां भृगरहं
यञानां जपयञोऽद्वस्म िावराणां द्वहमालयः 25

ृ ाणां देवषीणां च नारदः ।


अश्वत्थः सवदवक्ष
गन्धवादणां द्वचत्ररथः द्वसद्धानां कद्वपलो मद्वु नः 26

उच्छचैवश्रवसमश्वानां द्ववद्वद्ध माममृतोद्भवम ।्


ऐरावतं गजेिाणां नराणां च नराद्वधपम ् 27

ु ्।
आयधु ानामहं वज्रं धेननू ामद्वस्म कामधक
प्रजन्ाद्वस्म कन्दप दः सपादणामद्वस्म वासद्वु कः 28

अनि्ाद्वस्म नागानां वरुणो यादसामहम ।्


द्वपतृ-णामयदमा चाद्वस्म यमः संयतमामहम ् 29

प्रह्लाद्ाद्वस्म दचैवत्यानां कालः कलयतामहम ।्


े ोऽहं वचैवनतेय् पद्वक्षणाम ्
मृगाणां च मृगि 30

पवनः पवतामद्वस्म रामः शस्त्रभृतामहम ।्


झषाणां मकर्ाद्वस्म स्रोतसामद्वस्म जािवी 31

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 60
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सगादणामाद्वदरि् मध्यं च चैववाहमजनदु ।


अध्यािद्ववद्या द्ववद्यानां वादः प्रवदतामहम ् 32

अक्षराणामकारोऽद्वस्म िन्द्वः सामद्वसकस्य च ।



अहमेवाक्षयः कालो धाताऽहं द्ववश्वतोमखः 33

मृत्यःु सवदहर्ाहमद्भव्
ु भद्ववष्यताम ।्
कीद्वतःद श्रीवादक्च नारीणां स्मृद्वतमेधा धृद्वतः क्षमा 34

बृहत्सामा तथा साम्नां गयत्री िन्दसामहम ।्


ू ां कुसमाकरः
मासानां माग दशीषोऽहमृतन ु 35

द्यूत ं िलयतामद्वस्म तेजस्तेजद्वस्वनामहम ।्


जयोऽद्वस्म व्ययसायोऽद्वस्म सत्त्वं सत्त्ववतामहम ् 36

वृष्णीनां वासदेु वोऽद्वस्म पाण्ढवानां धन्जययः ।



मनीनामप्यहं ु
व्यासः कवीनामशना कद्ववः 37

दण्डो दमयतामद्वस्म नीद्वतरद्वस्म द्वजगीषताम ।्



मौनं च चैववाद्वस्म गह्यानां ञानं ञानवतामहम ् 38

ू ानां बीजं तदहमजनदु ।


यच्छाद्वप सवदभत
न तदद्वस्त द्ववना यत्स्यान्मया भूत ं चराचरम ् 39

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 61
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नािोऽद्वस्त मम द्वदव्यानां द्ववभूतीनां परिप ।


एष तूद्दुरश द रो मया
े तः प्रोक्तो द्ववभूतद्वे वस्त 40

यद्यद्विभूद्वतमत्सत्त्वं श्रीमदूद्वज दतमेव वा ।


तत्तदेवावगच्छ िं मम तेजोंश सम्भवम ् 41

अथवा बहन चैवतेन द्वकं ञातेन तवानघ ।


द्ववष्टभ्याहद्वमदं कृ त्स्नमेकांशने द्वितो जगत ् 42

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 62
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ एकादशोऽध्यायः
अजनुद उवाच


मदनग्रहाय ु द्वञतम ।्
परमं गह्यमध्यािसं
यत्त्वयोक्तं वचस्तेन मोहोऽयं द्ववगतो मम 01

भवाप्ययौ द्वह भूतानां श्रतु ौ द्ववस्तरशो मया ।


ित्तः कमलपत्राक्ष माहात्म्यमद्वप चाव्ययम ् 02

एवमेतद्यथात्थ िमािानं परमेश्वर ।



द्रष्टद्वु मच्छाद्वम ते रूपम चैवश्वरं परुषोत्तम 03

मन्यसे यद्वद तच्छक्यं मया द्रष्टद्वु मद्वत प्रभो ।


योगेश्वर ततो मे िं दशदयािानमव्ययम ् 04


श्री भगवानवाच

पश्य मे पाथ द रूपाद्वण शतशोऽथ सहस्रशः ।


नानाद्ववधाद्वन द्वदव्याद्वन नानावणादकृतीद्वन च 05

ु श्वनौ मरुतस्तथा ।
पश्याऽद्वदत्यान्वसून्रद्रानद्व
बहून्यदृष्टपूवादद्वण पश्याऽ्यादद्वण भारत 06

इहचैवकिं जगत्कृ त्स्नं पश्याद्य सचराचरम ।्


ु श यच्छान्यद ् द्रष्टद्वु मच्छद्वस
मम देहे गडाके 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 63
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

न त ु मां शक्यसे द्रष्टम ु ।


ु न ेन चैवव स्व चक्षषा
द्वदव्यं ददाद्वम ते चक्षःु पश्य मे योगम चैवश्वरम ् 08

स्जयय उवाच

ु ततो राजन्महायोगेश्वरो हद्वरः ।


एवमक्त्वा
दशदयामास पाथादय परमं रूपम चैवश्वरम ् 09

ु दशदनम ।्
अन ेकवक्त्रनयनमन ेकाद्भत
अन ेकद्वदव्याभरणं द्वदव्यान ेकोद्यतायधु म ् 10

ु पनम ।्
द्वदव्यमाल्यांभरधरं द्वदव्यगन्धानले

सवाद्यदमयं देवमनिं द्ववश्वतोमखम ् 11

द्वदद्वव सूयस ु
द हस्रस्य भवेद्यगपदुद्वत्थता ।
यद्वद भाः सदृशी सा स्याद्भासस्तस्य महािनः 12

तत्रचैवकिं जगत्कृ त्स्नं प्रद्ववभक्तमन ेकधा ।


अपश्यद्दुरेवदेवस्य शरीरे पाण्डवस्तदा 13

ततः स द्ववस्मयाद्ववष्टो हृष्टरोमा धन्जययः ।


प्रणम्य द्वशरसा देव ं कृ ता्जयद्वलरभाषत ।14

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 64
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अजनुद उवाच

पश्याद्वम देवांस्तव देव देहे सवांस्तथा भूतद्ववशेषसङ्घान ।्


ु ् द्वदव्यान ्
बह्माणमीशं कमलासनिं ऋषीं् सवादनरगां 15

अन ेक बाहूदरवक्त्रन ेत्रं पश्याद्वम िां सवदतोऽनिरूपम ।्



नािं न मध्यं न पनिवाऽद्वद ं पश्याद्वम द्ववश्वेश्वर द्ववश्वरूप 16

द्वकरीद्वटनं गद्वदनं चद्वक्रणं च तेजोराद्वश ं सवदतो दीद्वप्तमिम ।्



पश्याद्वम िां दुद्वन दरीक्ष्यं समिात दीप्तानलाकद द्यद्वु तमप्रमेयम ् 17

िमक्षरं परमं वेद्वदतव्यं िमस्यद्ववश्वस्य परं द्वनधानम ।्


ु मतो मे
िमव्ययः शाश्वतधमदगोप्ता सनातनस्त्वं परुषो 18


अनाद्वदमध्यािमनिवीयदम अनिबाहं शद्वशसूयनद ेत्रम ।्
पश्याद्वम िां दीप्तहताशवक्त्रं स्वतेजसा द्ववश्वद्वमदं तपिम ् 19

द्यावापृद्वथव्योद्वरदमिरं द्वह व्याप्तं िय चैवके न द्वदश् सवादः ।


दृष्ट्वाऽद्भत ु तवेद ं लोकत्रयं प्रव्यद्वथतं महािन ्
ु ं रूपमग्रं 20


अमी द्वह िां सरसङ्घा द्ववशद्वि के द्वचद्भीताः प्रा्जयलयो गृणद्वि ।
ु महद्वष दद्वसद्धसंघाः स्तवद्व
स्वस्तीत्यक्त्वा ु ि िा स्तद्वु तद्वभः पश्कळाद्व
ु भः 21

रुद्राद्वदत्या वसवो ये च साध्या द्ववश्वेऽद्वश्वनौ मरुत्ोष्मपा्।


ु सद्धसङ्घाः वीक्षिे िां द्ववद्वस्मता् चैवव सवे
गन्धवदयक्षासरद्व 22

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 65
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रूपं महत्ते बहवक्त्रन ेत्रं महाबाहो बहबाहूरुपादम ।्


बहूदरं बहदंष्ट्राकराळं दृष्ट्वा लोकाः प्रव्यद्वथतास्तथाऽहम ् 23

नभःस्पृश ं दीप्तमन ेकवणं व्यात्ताननं दीप्तद्ववशालन ेत्रम ।्


दृष्ट्वाद्वह िां प्रव्यद्वथतािरािा धृद्वत ं न द्ववन्दाद्वम शमं च द्ववष्णो 24

ु न दृष्ट चैवव कालानळसद्विभाद्वन ।


दंष्ट्राकराळाद्वन च ते मखाद्व
द्वदशो न जान े न लभे च शमद प्रसीद देवश
े जगद्विवास 25

ु सवे सहचैववावद्वनपालसङ्घचैवः ।
अमी च िां धृतराष्ट्रस्य पत्राः

भीष्मो द्रोणः सूतपत्रस्तथाऽसौ ु चैवः
सहास्मदीय चैवरद्वप योधमख्य 26

वक्त्राद्वण ते िरमाणा द्ववशद्वि दंष्ट्राकराळाद्वन भयानकाद्वन ।


के द्वचद्विलग्ना दशनािरेष ु सन्दृश्यिे चूद्वणतद चैवरुत्तमाङ्गचैवः 27

यथा नदीनां बहवोऽम्बवेु गाः समद्रमे


ु वाद्वभमख
ु ा द्रवद्वि ।

तथा तवामी नरलोकवीरा द्ववशद्वि वक्त्राण्यद्वभद्ववज्वलद्वि 28

यथा प्रदीप्तं ज्वलनं पतङ्गाः द्ववशद्वि नाशाय समृद्धवेगाः ।


तथ चैवव नाशाय द्ववशद्वि लोकाः तवाद्वप वक्त्राद्वण समृद्धवेगाः 29


लेद्वलह्यसे ग्रसमानः समिात ल्लोकान्समग्रान्वदन चैवज्वदलद्वद्भः ।
तेजोद्वभरापूय द जगत्समग्रं भासस्तवोग्राः प्रतपद्वि द्ववष्णोः 30

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 66
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अख्याद्वह मे को भवानग्ररूपो नमोऽस्त ु ते देववर प्रसीद ।
द्ववञातद्वु मच्छाद्वम भविमाद्यं न द्वह प्रजानाद्वम तव प्रवृद्वत्तम ् 31


श्रीभगवानवाच


कालोऽद्वस्म लोकक्षयकृ त्प्रवृद्धो लोकान समाहत द्वुद मह प्रवृत्तः ।
ऋतेऽद्वप िां न भद्ववष्यद्वि सवे येऽवद्विताः प्रत्यनीके ष ु योधाः 32

तस्मािमद्वु त्तष्ठ यशो लभस्व द्वजिा शत्रून भ् ङ्क्ष्व


ु राज्यं समृद्धम ।्

द वे द्वनद्वमत्तमात्रं भव सव्यसाद्वचन ्
मय चैववचैवत े द्वनहताः पूवम 33

द्रोणं च भीष्मं च जयद्रथं च कणं तथाऽन्यानद्वप योधवीरान ।्



मया हतांस्त्व ं जद्वह मा व्यद्वथष्ठा यध्यस्व जेताद्वस रणे सपत्नान ् 34

स्जयय उवाच

एतच्छृिा वचनं के शवस्य कृ ता्जयद्वलवेपमानः द्वकरीटी ।


नमस्कृ िा भूय एवाऽह कृ ष्णं सगद्गदं भीतभीतः प्रणम्य 35

अजनुद उवाच


िान े हृषीके श तव प्रकीत्याद जगत्प्रहृष्यत्यनरज्यते च।
रक्षांद्वस भीताद्वन द्वदशो द्रवद्वि सवे नमस्यद्वि च द्वसद्धसङ्घाः 36


कस्माच् ते न नमेरन्महािन गरीयसे ब्रह्मणोऽप्याद्वदकत्रे ।
े जगद्विवास िमक्षरं सदसत्तत्परं यत ्
अनि देवश 37

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 67
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िमाद्वददेवः परुषः ु
पराणस्त्वमस्य द्ववश्वस्य परं द्वनधानम ।्
वेत्ताऽद्वस वेद्य ं च परं च धाम िया ततं द्ववश्वमनिरूप 38

वाययु मद ोऽद्वग्नवदरुणः शशाङ्कः प्रजापद्वतस्त्वं प्रद्वपतामह् ।


नमोनमस्तेऽस्त ु सहस्रकृ िः पन्
ु भूयोऽद्वप नमो नमस्ते 39


नमः परस्तादथ पृष्ठतस्ते नमोऽस्त ु ते सवदत एव सवद ।
अनिवीयादद्वमतद्ववक्रमस्त्वं सवं समाप्नोद्वष ततोऽद्वस सवदः 40

सखेद्वत मिा प्रसभं यदुक्तं हे कृ ष्ण हे यादव हे सखेद्वत ।


अजानता मद्वहमानं तवेद ं मया प्रमादात्प्रणयेन वाऽद्वप 41

यच्ावहासाथ दमसत्कृ तोऽद्वस द्ववहारशय्यासनभोजन ेष ु ।


एकोऽथवाऽप्यच्यतु तत्समक्षं तत्क्षामये िामहमप्रमेयम ् 42

ु दरीयान ।्
द्वपताऽद्वस लोकस्य चराचरस्य िमस्य पूज्य् गरुग
न ित्समोऽस्त्यभ्यद्वधकः कुतोऽन्यो लोकत्रयेऽप्यप्रद्वतमप्रभावः 43

तस्मात्प्रणम्य प्रद्वणधाय कायं प्रसादये िामहमीशमी्यमम ।्



द्वपतेव पत्रस्य ु ्
सखेव सख्यःु द्वप्रयः द्वप्रयायाहदद्वस देव सोढम 44

अदृष्टपूवं हृद्वषतोऽद्वस्म दृष्ट्वा भयेन च प्रव्यद्वथतं मनो मे ।


े जगद्विवास
तदेव म दशदय देवरूपं प्रसीद देवश 45

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 68
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

करीद्वटनं गद्वदनं चक्रहस्तद्वमच्छाद्वम िां द्रष्टम


ु हं तथ चैवव ।
तेन चैवव रूपेण चतभु ज
दु ने सहस्रबाहो भव द्ववश्वमूत े 46


श्री भगवानवाच

मया प्रसिेन तवाजनदु ेदं रूपं परं दद्वशतद माियोगात ।्


द ्
तेजोमयं द्ववश्वमनिमाद्यं यन्मे िदन्येन न दृष्टपूवम 47

न वेदयञाध्ययन चैवन द दान चैवन द च द्वक्रयाद्वभन द तपोद्वभरुग्र चैवः ।


एवंरूपः शक्य अहं नृलोके द्रष्टु ं िदन्येन कुरुप्रवीर 48

मा ते व्यथा मा च द्ववमूढभावो दृष्ट्वारूपं घोरमीदृङ्ममेदम ।्



व्यपेतभीः प्रीतमनाः पनस्त्वं तदेव मे रूपद्वमदं प्रपश्य 49

स्जयय उवाच

दु वासदेु वस्तथोक्त्वा स्वकं रूपं दशदयामास भूयः ।


इत्यजनं
ु सौम्यवपमद
आश्वासयामास च भीतमेन ं भूिा पनः ु हािा 50

अजनुद उवाच

दृष्ट्वेद ं मानषंु रूपं तव सौम्यं जनाध दन ।


ृ ः सचेताः प्रकृ द्वत ं गतः
इदानीमद्वस्म संवत्त 51


श्रीभगवानवाच

ु शद्वद मदं रूपं दृष्टवानद्वस यन्मम ।


सदुदद
देवा अप्यस्य रूपस्य द्वनत्यं दशदनकाद्वङ्क्षणः 52

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 69
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नाहं वेदनचैव द तपसा न दान ेन न चेज्यया ।


शक्य एवंद्ववधो द्रष्टु ं दृष्टवानद्वस मां यथा 53

भक्त्या िनन्यया शक्य अहमेवद्वं वधोऽजनदु ।


ञात ं ु द्रष्टु ं च तत्त्वेन प्रवेष्टु ं च परिप 54

मत्कमदकृन्मत्परमो मद्भक्तः सङ्गवद्वज दतः ।


ू षे ु यः स मामेद्वत पाण्डव
द्वनवैरः सवदभत 55

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 70
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ िादशोऽध्यायः
अजनुद उवाच

ु ाये भक्तास्त्वां पयपुद ासते ।


एवं सततयक्त
ये चाप्यक्षरमव्यक्तं तेषां के योगद्ववत्तमाः 01


श्री भगवानवाच

ु ा उपासते ।
मय्यावेश्य मनो ये मां द्वनत्ययक्त
ु तमा मताः
श्रद्धया परयोपेतास्तेम े यक्त 02

ये िक्षरमद्वनदेश्यमव्यक्तं पयपुद ासते ।


सवदत्रगमद्वचन्त्यं च कू टिमचलं ध्रवु म ् 03


सद्वियेम्यद्वे ियग्रामं सवदत्र समबद्धयः ।
ु ि मामेव सवदभत
ते प्राप्नवद्व ू द्वहते रताः 04

क्लेशोऽद्वधकतरस्तेषामव्यक्तासक्तचेतसाम ।्
अव्यक्ता द्वह गद्वतदुदःखं देहवद्वद्भरवाप्यते 05

ये त ु सवादद्वण कमादद्वण मद्वय संन्यस्य मत्पराः ।


अनन्येन चैवव योगेन मां ध्यायि उपासते 06


तेषामहं समद्धताद ु सारसागरात ।्
मृत्यसं
भवाद्वम नद्वचरात्पाथ द मय्यावेद्वशतचेतसाम ् 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 71
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मय्येव मन आधत्स्व मद्वय बद्वु द्धं द्वनवेशय ।


द्वनवद्वसष्यद्वस मय्येव अत ऊध्वं न संशयः 08

अथ द्वचत्तं समाधात ं ु न शक्नोद्वष मद्वय द्विरम ।्


अभ्यासयोगेन ततो माद्वमच्छाऽप्त ं ु धन्जयय 09

अभ्यासेऽप्यसमथोऽद्वस मत्कमदपरमो भव ।
मदथ दमद्वप कमादद्वण कुवद्वद न्सद्वद्धमवाप्स्यद्वस 10

अथ चैवतदप्यशक्तोऽद्वस कतं ु मद्योगमाद्वश्रतः ।


सवदकमदफलत्यागं ततः कुरु यतािवान ् 11

श्रेयो द्वह ञानमभ्यासाञानाध्ध्ध्यानं द्ववद्वशष्यते ।


ध्यानात्कमदफलत्यागास्त्यागाच्छाद्विरनिरम ् 12

ू ानां म चैवत्रः करुण एव च ।


अिेष्टा सवदभत
ु क्षमी
द्वनमदमो द्वनरहङ्कारः समदुःखसखः 13

ु सततं योगी यतािा दृढद्वन्यः ।


सिष्टः
मय्यद्वप दतमनोबद्वु द्धयो मद्भक्तः स मे द्वप्रयः 14

यस्मािोद्विजते लोको लोकोिोद्विजते च यः ।


दु ो यः स च मे द्वप्रयः
हषादमषदभयोिेग चैवमक्त 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 72
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अनपेक्षः शद्वु चददक्ष उदसीनो गतव्यथः ।


सवादरंभपद्वरत्यागी यो मद्भक्तः स मे द्वप्रयः 16

यो न हृष्यद्वत न िेद्वष्ट न शोचद्वत न काङ्क्षद्वत ।


शभु ाशभु पद्वरत्यागी भद्वक्तमान्यः स मे द्वप्रयः 17

समः शत्रौ च द्वमत्रे च तथा मानापमानयोः ।


ु ष ु समः सङ्गद्वववद्वज दतः
शीतोष्णसखदुःखे 18

ु येनके नद्वचत ।्
ु द्वनन्दास्तद्वु तमौनी सिष्टो
तल्य
अद्वनके तः द्विरमद्वतभदद्वक्तमान्मे द्वप्रयो नरः 19

ृ द्वमदं यथोक्तं पयपुद ासते ।


ये त ु धम्यादमत
श्रद्धधाना मत्परमा भक्तास्तेऽतीव मे द्वप्रयाः 20

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 73
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ त्रयोदशोऽध्यायः
अजनुद उवाच

प्रकृ द्वत ं परुषं च चैवव क्षेत्रं क्षेत्रञमेव च।


एतद ् वेद्वदतद्वु मच्छाद्वम ञानं ञेयं च के शव *
[प्रद्वक्षप्तश्लोक; गीतॆय 700]

श्री भगवानवाच

इदं शरीरं कौिेय क्षेत्रद्वमत्यद्वभधीयते ।


एतद्योवेद्वत्त तं प्राहः क्षेत्रञ इद्वत तद्विदः 01

क्षेत्रञं चाद्वप मां द्ववद्वद्ध सवद क्षेत्रषे ु भारत ।


क्षेत्रक्षेत्रञयोञादन ं यत्तञानं मतं मम 02

तत्क्षेत्र ं यच् यादृक्च यद्विकाद्वर यत्यत ।्


स च यो यत्प्रभाव् तत्समासेन मे शृण ु 03

ऋद्वषद्वभबदहदा गीतं िन्दोद्वभद्ववद्वद वध चैवः पृथक ् ।


ब्रह्मसूत्रपदचैव् चैवव हेतमु द्वद्भद्ववद्वद नद्व्त चैवः 04

महाभूतान्यहङ्कारो बद्वु द्धरव्यक्तमेव च ।


इद्वियाद्वण दशचैवकं च पञ्च चेद्वियगोचराः 05

ु दुःखं संघात्ेतना धृद्वतः ।


इच्छा िेषः सखं

एतत्क्षेत्र ं समासेन सद्ववकारमदाहृतं 06

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 74
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अमाद्वनि मडंद्वबिमद्वहंसा क्षाद्विराज दवम ।्


आचायोपासनं शौचं धध चैवयदमािद्ववद्वनग्रहः 07

इद्वियाथेष ु वचैवरार्गयमनहङ्कार एव च ।

जन्ममृत्यजराव्याद्व ु नम ्
धदुःखदोषानदशद 08

ु हाद्वदष ु ।
असद्वक्तरनद्वभष्वङ्गः पत्रदारगृ
द्वनत्यं च समद्वचत्तिद्वमष्टाद्वनष्टोपपद्वत्तष ु 09

मद्वय चानन्ययोगेन भद्वक्तरव्यद्वभचाद्वरणी ।


द्ववद्ववक्तदेशसेद्वविमरद्वतज दनसंसदी 10

अध्यािञानद्वनत्यिं तिञानाथदद शदनम ।्


एतज्ज्ञानद्वमद्वत प्रोक्तमञानं यदतोऽन्यथा 11

ु ।
ञेय ं यत्तत्प्रवक्ष्याद्वम यञािाऽमृतमश्नते
अनाद्वदमत्परं ब्रह्म न सत्तिासदुच्यते 12

ु ।्
सवदतःपाद्वणपादं तत्सवदतोऽद्वक्षद्वशरोमखम
सवदतःशृद्वतमल्लोके सवदमावृत्य द्वतष्ठद्वत 13


सवेद्वियगणाभासं सवेद्वियद्वववद्वज दतम ।्
असक्तं सवदभच् दु गणभोक्त
ृ चैवव द्वनगणं ु ृ च 14

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 75
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

बद्वहरि्भूतानामचरं चरमेव च ।
सूक्ष्मिात्तदद्ववञेय ं दूरिं चाद्विके च तत ् 15

अद्ववभक्तं च भूतषे ु द्ववभक्तद्वमव च द्वितम ।्


भूतभतृ द च तञेय ं ग्रद्वसष्ण ु प्रभद्ववष्ण ु च 16


ज्योद्वतषामद्वप तज्ज्योद्वतस्तमसः परमच्यते ।
ञानं ञेय ं ञानगम्यं हृद्वद सवदस्य द्ववद्वष्ठतम ् 17

इद्वत क्षेत्र ं तथा ञानं ञेय ं चोक्तं समासतः ।


मद्भक्त एतद्विञाय मद्भावायोपपद्यते 18

ु च चैवव द्ववद्ध्यनादी उभावद्वप ।


प्रकृ द्वत ं परुषं
ु ् चैवव द्ववद्वद्ध प्रकृ द्वतसंभवान ्
द्ववकारां् गणां 19

द े हेतःु प्रकृ द्वतरुच्यते ।


कायदकरणकतृि

परुषः ु
सखदुःखानां भोक्तृिे हेतरुु च्यते 20


परुषः ु
ु े प्रकृ द्वतजान्गणान
प्रकृ द्वतिो द्वह भङ्क्त ।्

कारणं गणसङ्गोऽस्य सदसद्योद्वनजन्मस ु 21


उपद्रष्टाऽनमिा च भताद भोक्ता महेश्वरः ।
ु ो देहऽे द्वस्मन्परुु षः परः
परमािेद्वत चाप्यक्त 22

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 76
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु चैव सह ।
ु प्रकृ द्वत ं च गण
य एवं वेद्वत्त परुषं
सवदथा वतदमानोऽद्वप न स भूयोऽद्वभजायते 23

ध्यान ेनाऽिद्वन पश्यद्वि के द्वचदािानमािना ।


अन्ये साङ्ख्येन योगेन कमदयोगेन चापरे 24

ु ाऽन ेभ्य उपासते ।


अन्ये िेवमजानिः श्रि
तेऽद्वप चाद्वततरन्त्येव मृत्य ं ु श्रद्वु तपरायणाः 25

यावत्स्जयायते द्वकद्वञ्चत्सत्त्वं िावरजङ्गमं ।


क्षेत्रक्षेत्रञसंयोगात्ततद्विद्वद्ध भरतष दभ 26

समं सवेष ु भूतषे ु द्वतष्ठिं परमेश्वरम ।्


द्ववनश्यत्स्वद्ववनश्यिं यः पश्यद्वत स पश्यद्वत 27

समं पश्यन द्व् ह सवदत्र समवद्वितमीश्वरम ।्


न द्वह नस्त्यािनाऽऽिानं ततो याद्वत परां गद्वतम ् 28

प्रकृ त्य चैवव च कमादद्वण द्वक्रयमाणाद्वन सवदशः ।


यः पश्यद्वत तथाऽऽिानमकतादरं स पश्यद्वत 29


यदा भूतपृथग्भावमेकिमनपश्यद्वत।
तत एव च द्ववस्तारं ब्रह्म सम्पद्यते तदा 30

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 77
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

दु
अनाद्वदिाद्विगणिात्परमािाऽयमव्ययः।
शरीरिोऽद्वप कौिेय न करोद्वत न द्वलप्यते 31

यथा सवदगतं सौक्ष्म्यादाकाशं नोपद्वलप्यते ।


सवदत्रावद्वितो देहे तथाऽऽिा नोपद्वलप्यते 32

यथा प्रकाशयत्येकः कृ त्स्नं लोकद्वममं रद्ववः ।


क्षेत्र ं क्षेत्री तथा कृ त्स्नं प्रकाशयद्वत भारत 33

ु ।
क्षेत्रक्षेत्रञयोरेवमिरं ञानचक्षषा
ु द्वि ते परम ्
भूतप्रकृ द्वतमोक्षं च ये द्ववधयाद 34

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 78
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ चतददु शोऽध्यायः

श्रीभगवानवाच


परं भूयः प्रवक्ष्याद्वम ञानानां ञानमत्तमम ्

यज ञािा ु
मनयः सवे परां द्वसद्वद्धद्वमतो गताः 01

इदं ञानमपाद्वश्रत्य मम साधम्य दमागताः ।


सगेऽद्वप नोपजायिे प्रळये न व्यथद्वि च 02

मम योद्वनमदहद्ब्रह्म तद्वस्मन्गभं दधाम्यहम ।्


ू ानां ततो भवद्वत भारत
सम्भवः सवदभत 03

सवदयोद्वनष ु कौिेय मूतयद ः सम्भवद्वि याः ।


तासां ब्रह्म महद्योद्वनरहं बीजप्रदः द्वपता 04

ु प्रकृ द्वतसम्भवाः ।
सत्त्वं रजस्तम इद्वत गणाः
द्वनबध्नद्वि महाबाहो देहे देद्वहनमव्ययम ् 05

तत्र सत्त्वं द्वनमदलिात्प्रकाशकमनामयम ।्



सखसङ्गे न बध्नाद्वत ञानसङ्गेन चानघ 06


रजो रागािकं द्ववद्वद्ध तृष्णासङ्गसमद्भवम ।्
तद्विबध्नाद्वत कौिेय कमदसङ्गेन देद्वहनम ् 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 79
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

तमस्त्वञानजं द्ववद्वद्ध मोहनं सवददद्वे हनाम ।्


प्रमादालस्यद्वनद्राद्वभस्तद्विबध्नाद्वत भारत 08

ु स्जययद्वत रजः कमदद्वण भारत ।


सत्त्वं सखे
ञानमावृत्य त ु तमः प्रमादे स्जययत्यतु 09

रजस्तम्ाद्वभभूय सत्त्वं भवद्वत भारत ।


रजः सत्त्वं तम् चैवव तमः सत्त्वं रजस्तथा 10

सवदिारेष ु देहऽे द्वस्मन्प्रकाश उपजायते ।


ञानं यदा तदा द्ववद्याद्विवृद्धं सत्त्वद्वमत्यतु 11

लोभः प्रवृद्वत्तरारम्भः कमदणामशमः स्पृहा ।


रजस्येताद्वन जायिे द्वववृद्ध े भरतष दभ 12

अप्रकाशोऽप्रवृद्वत्त् प्रमादो मोह एव च ।


तमस्येताद्वन जायिे द्वववृद्ध े कुरुनन्दन 13

यदा सत्त्वे प्रवृद्ध े त ु प्रळयं याद्वत देहभृत ।्


तदोत्तमद्ववदां लोकानमलान्प्रद्वतपद्यते 14

रजद्वस प्रळयं गिा कमदसद्वङ्गष ु जायते।


तथा प्रलीनस्तमद्वस मूढयोद्वनष ु जायते 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 80
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


कमदणः सकृु तस्याऽहः साद्वत्त्वकं द्वनमदलम पलम ।्
रजसस्त ु फलं दुःखमञानं तमसः फलम ् 16

सत्त्वात्स्जयायते ञानं रजसो लोभ एव च ।


प्रमादमोहौ तमसो भवतोऽञानमेव च 17

ऊध्वं गच्छद्वि सत्त्विा मध्ये द्वतष्ठद्वि राजसाः ।


ु द्वत्तिा अधो गच्छद्वि तामसाः
जघन्यगणवृ 18

ु भ्यः कतादरं यदा द्रष्टाऽनपश्यद्व


नाऽन्यं गणे ु त।
ु भ्य् परं वेद्वत्त मद्भावं सोऽद्वध गच्छद्वत
गणे 19

ु ेतानतीत्य त्रीन्देही देहसमद्भवान


गणान ु ।्

जन्ममृत्यजरादुःख चैवद्ववम ु
द क्तोऽमृ ु
तमश्नते 20

अजनुद उवाच

् णान
द चैवस्त्रीन ग
कचैव द्वलङ्ग ु ेतानतीतो भवद्वत प्रभो ।
् णानद्व
द्वकमाचारः कथं च चैवतांस्त्रीन ग ु तवतदत े 21


श्रीभगवानवाच

प्रकाशं च प्रवृद्वत्त ं च मोहमेव च पाण्डव ।


न िेद्वष्ट सम्प्रवृत्ताद्वन न द्वनवृत्ताद्वन काङ्क्षद्वत 22

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 81
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु चैवयो न द्ववचाल्यते ।
उदासीनवदासीनो गण
ु वतदि इत्येव योऽवद्वतष्ठद्वत न ेङ्गते
गणा 23

ु स्विः समलोष्टाश्मकाञ्चनः ।
समदुःखसख
तल्य ु नन्दािसंस्तद्वु तः
ु द्वप्रयाद्वप्रयो धीरस्तल्यद्व 24


मानापमानयोस्तल्यस्त ु द्वमत्राद्वरपक्षयोः।
ल्यो

सवादरम्भपद्वरत्यागी गणातीतः स उच्यते 25

मां च योऽव्यद्वभचारेण भद्वक्तयोगेन सेवते ।



स गणान्समतीत्य चैवतान्ब्रह्मभूयाय कल्पते 26

ब्रह्मणो द्वह प्रद्वतष्ठाऽहममृतस्याव्ययस्य च ।



शाश्वतस्य च धमदस्य सखस्य चैवकाद्विकस्य च 27

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 82
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ पञ्चदशोऽध्यायः

श्री भगवानवाच

ू मधःशाखमश्वत्थं प्राहरव्ययम ।्
ऊध्वदमल
िन्दांद्वस यस्य पणादद्वन यस्तं वेद स वेदद्ववत ् 01


अध्ोध्वं च प्रसृतास्तस्य शाखा गणप्रवृ
द्धा द्ववषयप्रवाळाः ।

अध् मूलान्यनसिताद्व ु
न कमादनबन्धीद्व ु
न मनष्यलोके 02

न रूपमस्येह तथोपलभ्यते नािो न चाऽद्वदन द च सम्प्रद्वतष्ठा ।


अश्वत्थमेन ं सद्वु वरूढमूलमसङ्गशस्त्रेण दृढेन द्वित्त्वा 03

ततः परं तत्पद्वरमाद्वग दतव्यं यद्वस्मन्गता न द्वनवतदद्वि भूयः


ु प्रपद्ये यतः प्रवृद्वत्तः प्रसृता पराणी
तमेव चाऽद्यं परुषं ु 04

द्वनमादनमोहा द्वजतसङ्गदोषा अध्यािद्वनत्या द्ववद्वनवृत्तकामाः ।


ु सखदुःखसञ
द क्ताः
िन्द्वचैवद्ववम ु ् ्
चैव ग दच्छन्त्यमूढाः पदमव्ययम तत 05

न तद्भासयते सूयो न शशाङ्को न पावकः ।


यद्गिा न द्वनवतदि े तद्धाम परमं मम 06

मम चैववांशो जीवलोके जीवभूतः सनातनः ।


मनःषष्ठानीद्वियाद्वण प्रकृ द्वतिाद्वन कषदद्वत 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 83
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ामतीश्वरः ।
शरीरं यदवाप्नोद्वत यच्ाप्यत्क्र
गृहीिचैवताद्वन संयाद्वत वायगु दन्धाद्वनवाऽशयात ् 08

श्रोत्रं चक्षःु स्पशदन ं च रसनं घ्राणमेव च ।


ु वते
अद्वधष्ठाय मन्ायं द्ववषयानपसे 09


उत्क्रामिं द्वितं वाऽद्वप भ्जयानं ु न्वतम ।्
वा गणाद्व

द्ववमूढा नानपश्यद्व ु
ि पश्यद्वि ञानचक्षषः 10

यतिो योद्वगन् चैवनं पश्यन्त्यािन्यवद्वितम ।्


यतिोऽप्यकृ तािानो न चैवनं पश्यन्त्यचेतसः 11

यदाद्वदत्यगतं तेजो जगद्भासयतेऽद्वखलम ।्


यच्िमद्वस यच्ाग्नौ तत्तेजो द्ववद्वद्ध मामकम ् 12

गामद्ववश्य च भूताद्वन धारयाम्यहमोजसा ।


ु म चौषधीः सवादः सोमो भूिा रसािकः
पष्णाद्व 13

अहं वचैवश्वानरो भूिा प्राद्वणनां देहमाद्वश्रतः ।


ु ः पचाम्यिं चतद्वु वधद म ्
प्राणापानसमायक्त 14

सवदस्य चाहं हृद्वद सद्विद्ववष्टो मत्तः स्मृद्वतञानमपोहनं च ।


चैव सवैरहमेव वेद्यो वेदािकृ िेदद्ववदेव चाहम ्
वेद् 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 84
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु लोके क्षर्ाक्षर एव च ।
िाद्ववमौ परुषौ
क्षरः सवादद्वण भूताद्वन कू टिोऽक्षर उच्यते 16


उत्तमः परुषस्त्वन्यः ु
परमािेत्यदाहृतः ।
यो लोकत्रयमाद्ववश्य द्वबभत्य दव्यय ईश्वरः 17

यस्मात्क्षरमतीतोऽहमक्षरादद्वप चोत्तमः ।

अतोऽद्वस्म लोके वेद े च प्रद्वथतः परुषोत्तमः 18


यो मामेवमसंमूडढू ो जानाद्वत परुषोत्तमम ।्
स सवदद्ववद्भजद्वत मां सवदभावेन भारत 19


इद्वत गह्यतमं ु मयाऽनघ ।
शास्त्रद्वमदमक्तं

ु ा बद्वु द्धमान्स्यात्कृ तकृ त्य् भारत


एतिद्ध्व 20

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 85
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ षोडशोऽध्यायः

श्रीभगवानवाच

अभयं सत्त्व संशद्वु द्धञादनयोगव्यवद्विद्वतः ।


दानं दम् यञ् स्वाध्यायस्तप आज दवम ् 01

अद्वहंसा सत्यमक्रोधस्त्यागः शाद्विरप चैवशनु म ।्


े लोलुप्तं माददव ं ह्रीरचापलम ्
दया भूतष्व 02

तेजः क्षमा धृद्वत शौचमद्रोहो नाद्वतमाद्वनता ।


भवद्वि सम्पदं दचैववीमद्वभजातस्य भारत 03

डम्बो दपोऽद्वभमान् क्रोधः पारुष्यमेव च ।


ु ्
आञानं चाद्वभजातस्य पाथ द सम्पदमासरीम 04

ु मता ।
दचैववी सम्पद्विमोक्षाय द्वनबन्धायाऽसरी
मा शच ् वीमद्वभजातोऽद्वस पाण्ढव
ु ः सम्पदम दचैव 05

िौ भूतसगौ लोके ऽद्वस्मन्दचैवव आसरु एव च ।


दचैववो द्ववस्तरशः प्रोक्ता आसरंु पाथ द मे शृण ु 06

ु ।
प्रवृद्वत्त ं च द्वनवृद्वत्त ं च जना न द्ववदुरासराः
न शौचं नाद्वपचाऽचारो न सत्यं तेष ु द्ववद्यते 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 86
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

असत्यमप्रद्वतष्ठं ते जगदाहरनीश्वरम ।्
ु म्
अपरस्परसम्भूत ं द्वकमन्यत्कामहचैवतक 08


एतां दृद्वष्टमवष्टभ्य नष्टािानोऽल्पबद्धयः ।

प्रभवन्त्यग्रकमाद
णः क्षयाय जगतोऽद्वहताः 09

काममाद्वश्रत्य दष्पूरं ढम्भमानमदाद्वन्वताः।


मोहाद्गहीिासद्ग्र
ृ ाहान्प्रवतदिऽे शद्वु चव्रताः 10

ु श्रताः ।
द्वचिामपद्वरमेयां च प्रळयािमपाद्व
कामोपभोगपरमा एतावद्वदद्वत द्वनद्व्ताः 11

आशापाशशत चैवबदद्धाः कामक्रोधपरायणाः ।


ईहिे कामभोगाथ दमन्यायेनाथ दसञ्चयान ् 12

इदमद्य मया लब्धद्वममं प्राप्ये मनोरथम ।्


ु दनम ्
इदमस्तीदमद्वप मे भद्ववष्यद्वत पनध 13

असौ मया हतः शत्रहु द्वद नष्ये चापरानद्वप ।



ईश्वरोऽहमहं भोगी द्वसद्धोऽहं बलवान्सखी 14

आढ्योऽद्वभजनवानद्वस्म कोऽन्योऽद्वस्त सदृशो मया ।


यक्ष्ये दास्याद्वम मोद्वदष्य इत्यञानद्ववमोद्वहताः 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 87
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अन ेकद्वचत्तद्ववभ्रािा मोहजालसमावृताः ।
प्रसक्ताः कामभोगेष ु पतद्वि नरके ऽशच
ु ौ 16

आिसम्भाद्ववताः स्तब्धा धनमानमदाद्वन्वताः ।


द म्
यजिे नामयञ चैवस्ते ढम्भेनाद्ववद्वधपूवक 17

अहङ्कारं बलं दपं कामं क्रोधं च संद्वश्रताः ।


मामािपरदेहषे ु प्रद्विषिोऽभ्यसूयकाः 18

तानहं द्विषतः क्रूरान्संसारेष ु नराधमान ।्


ु व योद्वनष ु
द्वक्षपाम्यजस्रमशभु ानासरीष्वे 19

ु योद्वनमापिा मूढा जन्मद्वन जन्मद्वन ।


आसरीं
् तम ्
मामप्राप्यचैवव कौिेय ततो यान्त्यधमाम गद्व 20

द्वत्रद्ववधं नरकस्येद ं िारं नाशनमािनः ।


् त्यजेत ्
काम क्रोधस्तथा लोभस्तस्मादेतत त्रयं 21

ु कौिेय तमोिारचैवद्वस्त्रद्वभन दरः ।


द क्तः
एत चैवद्ववम
आचरत्यािनः श्रेयस्ततो याद्वत परां गद्वतम ् 22

ु ज्य वतदत े कामकारतः ।


यः शास्त्रद्ववद्वधमत्सृ
ु न परां गद्वतम ्
न स द्वसद्वद्धमवाप्नोद्वत न सखं 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 88
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

तस्माच्छास्त्रं प्रमाणं ते कायादकायदव्यवद्वितौ ।


ञािा शास्त्रद्ववधानोक्तं कमद कतद्वुद महाहदद्वस 24

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 89
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ सप्तदशोऽध्यायः
अजनुद उवाच

ु ज्य
ये शास्त्रद्ववद्वधमत्स ृ यजिे श्रद्धयाद्वन्वताः ।
तेषां द्वनष्ठा त ु का कृ ष्ण सत्त्वमाहो रजस्तमः 01


श्री भगवानवाच

द्वत्रद्ववधा भवद्वत श्रद्धा देद्वहनां सा स्वभावजा ।


साद्वत्त्वकी राजसी च चैवव तामसी चेद्वत तां शृण ु 02


सिानरूपा सवदस्य श्रद्धा भवद्वत भारत ।
ु यो यच्छ्रद्धः स एव सः
श्रद्धामयोऽयं परुषो 03

यजिे साद्वत्त्वका देवान्यक्षरक्षांद्वस राजसाः ।


प्रेतान्भूतगणां्ान्ये यजिे तामसा जनाः 04

अशास्त्रद्ववद्वहतं घोरं तप्यिे ये तपो जनाः।


ु ाः कामरागबलाद्वन्वताः
ढम्भाहङ्कारसंयक्त 05

कषदयिः शरीरिं भूतग्राममचेतसः ।


ु न्यान ्
मां च चैववािः शरीरिं ताद्वन्वद्ध्यासरद्व 06

आहारस्त्वद्वप सवदस्य द्वत्रद्ववधो भवद्वत द्वप्रयः ।


यञस्तपस्तथा दानं तेषां भेदद्वममं शृण ु 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 90
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आयःु स्सत्त्वबलारोर्गयसखप्रीद्व
ु तद्वववध दनाः ।
रस्याः द्वस्नर्गधाः द्विरा हृद्या आहाराः साद्वत्त्वकद्वप्रयाः 08


कट्वम्ललवणात्यष्णतीक्ष्णरूक्षद्ववदाद्वहनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः 09

यातयामं गतरसं पूद्वत पयद्वुद षतं च यत ।्


उद्वच्छष्टमद्वप चामेध्य ं भोजनं तामसद्वप्रयम ् 10

अफलाकाद्वङ्क्षद्वभयदञो द्ववद्वधदृष्टो य इज्यते ।


यष्टव्यमेवद्वे त मनः समाधाय स साद्वत्त्वकः 11

अद्वभसन्दाय त ु फलं ढम्भाथ दमद्वप च चैवव यत ।्


इज्यते भरतश्रेष्ठ तं यञं द्ववद्वद्ध राजसम ् 12

द्ववद्वधहीनमसृष्टािं मन्त्रहीनमदद्वक्षणम ।्
श्रद्धाद्ववरद्वहतं यञं तामसं पद्वरचक्ष्यते 13

ु जनं शौचमाज दवम ।्


देवद्विजगरुप्राञपू
ब्रह्मचयदमद्वहंसा च शारीरं तप उच्यते 14

अनिेु गकरं वाक्यं सत्यं द्वप्रयद्वहतं च यत ।्


स्वाध्यायाभ्यसनं च चैवव वाङ्मयं तप उच्यते 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 91
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मनःप्रसादः सौम्यिं मौनमािद्ववद्वनग्रहः ।


भावसंशद्वु द्धद्वरत्येतत्तपो मानसमच्यते
ु 16

श्रद्धया परया तप्तं तपस्तद्वत्रद्ववधं नरचैवः ।


ुद चैव ः साद्वत्त्वकं पद्वरचक्षते
अफलाकाद्वङ्क्षद्वभयक्त 17

सत्कारमानपूजाथं तपो डम्भेन च चैवव यत ।्


द्वक्रयते तद्वदह प्रोक्तं राजसं चलमध्रवु म ् 18

मूढग्राहेणाऽिनो यत्पीडया द्वक्रयते तपः ।



परस्योत्सादनाथं वा तत्तामसमदाहृतम ् 19

ु रणे।
दातव्यद्वमद्वत यद्दुरानं दीयतेऽनपकाद्व
देश े काले च पात्रे च तद्दुरानं साद्वत्त्वकं स्मृतम ् 20

यत्त ु प्रत्यपकाराथं
ु फलमद्वु द्दुरश्य वा पनः
ु ।

दीयते च पद्वरद्वक्लष्टं तद्दुरानं राजमदाहृतम ् 21

अदेशकाले यद्दुरानमपात्रेभ्य् दीयते ।



असत्कृ तमवञातं तत्तामसमदाहृतम ् 22

ओ ं तत्सद्वदद्वत द्वनदेशो ब्रह्मणद्वस्त्रद्ववधः स्मृतः ।



ब्राह्मणस्तेन वेदा् यञा् द्ववद्वहताः परा 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 92
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


तस्मादोद्वमत्यदाहृत्य यञदानतपःद्वक्रयाः ।
प्रवतदि े द्ववधानोक्ताः सततं ब्रह्मवाद्वदनाम ् 24

तद्वदत्यनद्वभसन्धाय फलं यञ तपःद्वक्रयाः ।


दानद्वक्रया् द्ववद्ववधाः द्वक्रयिे मोक्षकाद्वङ्क्षद्वभः 25

ु च सद्वदत्येतत्प्रयज्य
सद्भावे साधभावे ु ते ।
ु ते
प्रशस्ते कमदद्वण तथा सच्छब्धः पाथ द यज्य 26

यञे तपद्वस दान े च द्विद्वतः सद्वदद्वत चोच्यते ।


कमद च चैवव तदथीयं सद्वदत्येवाद्वभधीयते 27

अश्रद्धया हतं दत्तं तपस्तप्तं कृ तं च यत ।्



असद्वदत्यच्यते पाथ द न च तत्प्रेत्य नो इह 28

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 93
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अथ अष्टादशोऽध्यायः
अजनुद उवाच

संन्यासस्य महाबाहो तत्त्वद्वमच्छाद्वम वेद्वदतमु ।्


त्यागस्य च हृषीके श पृथक्केद्वशद्वनषूदन 01


श्री भगवानवाच

काम्यानां कमदणां न्यासं संन्यासं कवयो द्ववदुः ।


सवदकमदफलत्यागं प्राहस्त्यागं द्ववचक्षणाः 02

त्याज्यं दोषवदीत्येके कमद प्राहमदनीद्वषणः ।


यञदानतपःकमद न त्याज्यद्वमद्वत चापरे 03

द्वन्यं शृण ु मे तत्र त्यागे भरतसत्तम ।



त्यागो द्वह परुषव्याघ्र द्वत्रद्ववधः सम्प्रकीद्वततद ः 04

यञदानतपःकमद न त्याज्यं कायदमवे तत ।्


यञो दानं तप् चैवव पावनाद्वन मनीद्वषणाम ् 05

एतान्यद्वप त ु कमादद्वण सङ्गं त्यक्त्वा फलाद्वन च ।



कतदव्यानीद्वत मे पाथ द द्वनद्व्तं मतमत्तमम ् 06

द्वनयतस्य त ु संन्यासः कमदणो नोपपद्यते ।


मोहात्तस्य पद्वरत्यागस्तामसः पद्वरकीद्वततद ः 07

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 94
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

दुःखद्वमत्येव यत्कमद कायक्लेशभयात्यजेत ।्


स कृ िा राजसं त्यागं न चैवव त्याग फलं लभेत ् 08

कायदद्वमत्येव यत्कमद द्वनयतं द्वक्रयतेऽजनदु ।


सङ्गं त्यक्त्वा फलं च चैवव स त्यागः साद्वत्त्वको मतः 09

न िेष्ट्य कुशलं कमद कुशले नानषज्जते


ु ।
त्यागी सत्त्वसमाद्ववष्टो मेधावी द्वििसंशयः 10

न द्वह देहभृता शक्यं त्यक्तं ु कमादण्यशेषतः ।


यस्त ु कमदफलत्यागी स त्यागीत्यद्वभदीयते 11

अद्वनष्टद्वमष्टं द्वमश्रं च द्वत्रद्ववधं कमदणः फलम ।्


भवत्यत्याद्वगनां प्रेत्य न त ु संन्याद्वसनां क्वद्वचत ् 12

पञ्च चैवताद्वन महाबाहो कारणाद्वन द्वनबोध मे ।


साङ्ख्ये कृ तािे प्रोक्ताद्वन द्वसद्धये सवदकमदणाम ् 13

अद्वधष्टानं तथा कताद करणं च पृथद्वर्गवधम ।्


द्ववद्ववधा् पृथक्चे ष्टा दचैवव ं च चैववात्र पंचमम ् 14

शरीरवाङ्मनोद्वभयदत्कमद प्रारभते नरः ।


न्यायं वा द्ववपरीतं वा पंच चैवते तस्य हेतवः 15

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 95
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

तत्रचैवव ं सद्वत कतादरमािानं के वलं त ु यः ।


पश्यत्यकृ तबद्वु द्धिािस पश्यद्वत दुमदद्वतः 16

यस्य नाहङ्कृतो भावो बद्वद्धयदस्य न द्वलप्यते ।


हिाद्वप स इमांल्लोकाि हद्वि न द्वनबध्यते 17

ञानं ञेय ं पद्वरञाता द्वत्रद्ववधा कमदचोदना ।


करणं कमद कतेद्वत द्वत्रद्ववध कमदसङ्ग्रहः 18

ु दतः ।
ञानं कमद च कताद च द्वत्रदचैवव गणभे

प्रोच्यते गणसङ्ख्यान े यथावच्छृण ु तान्यद्वप 19

ू षे ु येन चैवकं भावमव्ययमीक्षते ।


सवदभत
अद्ववभक्तं द्ववभक्ते ष ु तञानं द्ववद्वद्ध साद्वत्त्वकम ् 20

पृथक्त्वेन त ु यज्ज्ञानं नानाभावान्पृथद्वर्गवधान ।्


वेद्वत्त सवेष ु भूतषे ु तज्ज्ञानं द्ववद्वद्ध राजसम ् 21

ु म ।्
यत्त ु कृ त्स्नवदेकद्वस्मन्काये सक्तमहचैवतक

अतत्त्वाथ दवदल्पं च तत्तामसमदाहृतम ् 22

द्वनयतं सङ्गरद्वहतमरागिेषतः कृ तम ।्
ु कमद यत्तत्साद्विकमच्यते
अफलप्रेप्सना ु 23

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 96
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यत्त ु कामेप्सना
ु कमद साहङ्कारेण वा पनः
ु ।

द्वक्रयते बहलायासं तद्राजसमदाहृतम ् 24


अनबन्धं क्षयं द्वहंसामनवेक्ष्य च पौरुषम ।्

मोहादारभ्यते कमद यत्तत्तामसमच्यते 25


मक्तसङ्गोऽनहं ु
वादी धृत्यत्साहसमद्व न्वतः ।
द्वसद्ध्यद्वसद्ध्योद्वन दद्ववक
द ारः कताद साद्वत्त्वक उच्यते 26

ु ब्धो द्वहंसािकोऽशद्वु चः ।
रागी कमदफलप्रेप्सलुद
हषदशोकाद्वन्वतः कताद राजसः पद्वरकीद्वत दतः 27

ु ः प्राकृ तः स्तब्धः शठो न चैवष्कृ द्वतकोऽलसः ।


अयक्त
द्ववषादी दीघदसत्रू ी च कताद तामस उच्यते 28

ु भदे ं धृत्
बद्धे ु स्त्रद्ववदं शृण ु ।
े चैवव गणतद्व
े पृथक्त्वेन धन्जयय
प्रोच्यमानमशेषण 29

प्रवृद्वत्त ं च द्वनवृद्वत्त ं च कायादकाये भयाभये ।


बन्धं मोक्षं च या वेद्वत्त बद्वु द्धः सा पाथ द साद्विकी 30

यया धमदमधमं च कायं चाकायदमवे च ।


अयथावत्प्रजानाद्वत बद्वु द्धः सा पाथ द राजसी 31

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 97
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अधमं धमदद्वमद्वत या मन्यते तमसाऽऽवृता ।


सवादथादद्वन्वपरीतां् बद्वु द्धः सा पाथ द तामसी 32

धृिा यया धारयते मनःप्राणेद्वियद्वक्रयाः ।


योगेनाव्यद्वभचाद्वरण्या धृद्वतः सा पाथ द साद्वत्त्वकी 33

यया त ु धमदकामाथादन्दृत्या धारयतेजनदु ।


प्रसङ्गेन फलाकाङ्क्षी धृद्वतः सा पाथ द राजसी 34

यया स्वप्नं भयं शोकं द्ववषादं मदमेव च ।


ु ि दुमेधा धृद्वतः स पाथ द तामसी
न द्ववमञ्चद्व 35

ु द्विदानीं द्वत्रद्ववधं शृण ु मे भरतष दभ ।


सखं
अभ्यासाद्रमते यत्र दुःखािं च द्वनगच्छद्वत 36

यत्तदग्रे द्ववषद्वमव पद्वरणामेऽमृतोपमम ।्


ु साद्वत्त्वकं प्रोक्तमािबद्वु द्धप्रसादजम ्
तत्सखं 37

द्ववषयेद्वियसंयोगाद्यत्तदग्रेऽमृतोपमम ।्
ु राजसं स्मृतम ्
पद्वरणामे द्ववषद्वमव तत्सखं 38


यदग्रे चानबन्धे ु मोहनमािनः ।
च सखं

द्वनद्रालस्यप्रमादोत्थं तत्तामसमदाहृतम ् 39

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 98
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

न तदद्वस्त पृद्वथव्यां वा द्वदद्वव देवषे ु वा पनः


ु ।

सत्त्वं प्रकृ द्वतज चैवमक्त दु चैवः


दु ं यदेद्वभः स्याद्विद्वभगण 40

ब्राह्मणक्षद्वत्रयद्ववशां शूद्राणां च परिप ।


दु चैवः
कमादद्वण प्रद्ववभक्ताद्वन स्वभावप्रभवचैवगण 41

शमो दमस्तपः शौचं क्षाद्विराज दवमेव च ।


ञानं द्ववञानमाद्वस्तक्यं ब्रह्मकमद स्वभावजम ् 42

ु े चाप्यपलायनम ।्
शौयं तेजो धृद्वतदादक्ष्य ं यद्ध
दानमीश्वरभाव् क्षात्रं कमद स्वभावजम ् 43

कृ द्वषगोरक्षवाद्वणज्यं वचैवश्यकमद स्वभावजम ।्


पद्वरचयादिकं कमद शूद्रस्याद्वप स्वभावजम ् 44

स्वेस्व े कमदण्यद्वभरतः संद्वसद्वद्धं लभते नरः ।


स्व कमदद्वनरतः द्वसद्वद्धं यथा द्ववन्दद्वत तच्छृण ु 45

यतः प्रवृद्वत्तभूतद ानां येन सवदद्वमदं ततम ।्


स्वकमदणा तमभ्यच्यद द्वसद्वद्धं द्ववन्दद्वत मानवः 46


श्रेयान स्वधमो ु परधमादत्स्वनद्वु ष्ठतात ।्
द्ववगणः
द ाऽप्नोद्वत द्वकद्वल्बषम ्
स्वभावद्वनयतं कमद कुवि 47

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 99
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सहजं कमद कौिेय सदोषमद्वप न त्यजेत ।्


सवादरम्भा द्वह दोषेण धूमने ाद्वग्नद्वरवाऽवृताः 48

असक्तबद्वु द्धः सवदत्र द्वजतािा द्ववगतस्पृहः ।


न चैवष्कम्य दद्वसद्वद्धं परमां संन्यासेनाद्वधगच्छद्वत 49

द्वसद्वद्धं प्राप्तो यथा ब्रह्म तथाऽऽप्नोद्वत द्वनबोध मे ।


समासेन चैवव कौिेय द्वनष्ठा ञानस्य या परा 50

ु द्ववशद्ध
बद्ध्या ु ो धृत्याऽऽिानं द्वनयम्य च ।
ु या यक्त

शब्दादीद्वन्वषयांस्त्यक्त्वा रागिेषौ व्यदस्य च 51

द्ववद्ववक्तसेवी लघ्वाशी यतवाक्कायमानसः ।


ु श्रतः
ध्यानयोगपरो द्वनत्यं वचैवरार्गयं समपाद्व 52

अहङ्कारं बलं दपं कामं क्रोधं पद्वरग्रहम ।्


ु द्वनमदमः शािो ब्रह्मभूयाय कल्पते
द्ववमच्य 53

ब्रह्मभूतः प्रसिािा न शोचद्वत न काङ्क्षद्वत ।


समः सवेष ु भूतषे ु मद्भद्वक्तं लभते पराम ् 54

भक्त्या मामद्वभजानाद्वत यावान्य्ाद्वस्म तत्त्वतः ।


ततो मां तत्त्वतो ञािा द्ववशते तदनिरम ् 55

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 100
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सवदकमादण्यद्वप सदा कुवादणो मद्व्यपाश्रयः ।


मत्प्रसादादवाप्नोद्वत शाश्वतं पदमव्ययम ् 56

चेतसा सवदकमादद्वण मद्वय संन्यस्य मत्परः ।


बद्वु द्धयोगमपाद्व
ु श्रत्य मद्वच्त्तः सततं भव 57

मद्वच्त्तः सवददुगादद्वण मत्प्रसादात्तद्वरष्यद्वस ।


अथ चेिमहङ्कारि श्रोष्यद्वस द्ववनङ्क्षद्वस 58

यदहङ्कारमाद्वश्रत्य न योत्स्य इद्वत मन्यसे ।


द्वमर्थ्य चैवष व्यवसायस्ते प्रकृ द्वतस्त्वां द्वनयोक्ष्यद्वत 59

स्वभावजेन कौिेय द्वनबद्धः स्वेन कमदणा ।


कतं ु न ेच्छद्वस यन्मोहात्कद्वरष्यस्यवशोऽद्वप तत ् 60

ईश्वरः सवदभतू ानां हृद्दुरेशऽे जनदु द्वतष्ठद्वत ।


ू ाद्वन यन्त्रारूढाद्वन मायया
भ्रामयन्सवदभत 61

तमेव शरणं गच्छ सवदभावेन भारत ।


तत्प्रसादात्परां शाद्वि ं िानं प्राप्स्यद्वस शाश्वतम ् 62

ु ह्यतरं
इद्वत ते ञानमाख्यातं गह्याद्ग ु मया ।
े यथेच्छद्वस तथा कुरु
द्ववमृश्य चैवतदशेषण 63

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 101
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


सवदगह्यतमं भूयः शृणमु े परमं वचः ।
इष्टोऽद्वस मे धृढद्वमद्वत ततो वक्ष्याद्वम ते द्वहतम ् 64

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।


चैव द्वस सत्यं ते प्रद्वतजान े प्रयोऽद्वस मे
मामेवष्य 65

् रत्यज्य मामेकं शरणं व्रज ।


सवदधमादन पद्व
ु ः
अहं िा सवदपापेभ्यो मोक्षद्वयष्याद्वम मा शच 66

इदं ते नातपस्काय नाभक्ताय कदाचन ।


ु षू वे वाच्यं न च मां योऽभ्यसूयद्वत
न चाशश्र 67

ु मद्भक्ते ष्वद्वभधास्यद्वत ।
य इमं परमं गह्यं
भद्वक्तं मद्वय परां कृ िा मामेवष्य
चैव त्यसंशयः 68

ु ष ु कद्व्न्मे द्वप्रयकृ त्तमः ।


न च तस्मान्मनष्ये
भद्ववता न च मे तस्मादन्यः द्वप्रयतरो भद्वु व 69

अध्येष्यते च य इमं धम्यं संवादमावयोः ।


ञानयञेन तेनाहद्वमष्टः स्याद्वमद्वत मे मद्वतः 70

श्रद्धावाननसूय् शृणयु ादद्वप यो नरः ।


् यात्प
ु शभु ान्लोकान प्राप्न
सोऽद्वप मक्तः ु णाम ्
ु ण्यकमद 71

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 102
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कद्वच्देतच्छ्रुत ं पाथ द िय चैवकाग्रेण चेतसा ।


कद्वच्दज्ज्ञानसमूडोहः प्रनष्टस्ते धन्जयय 72

अजनुद उवाच

नष्टो मोहः स्मृद्वतलदभ्दा ित्प्रसादान्मयाच्यतु ।


द्वितोऽद्वस्म गतसन्देहः कद्वरष्ये वचनं तव 73

स्जयय उवाच

इत्यहं वासदेु वस्य पाथ दस्य च महािनः ।

ु ं रोमहष दणम ्
संवादद्वमममश्रौषमद्भत 74

व्यासप्रसादाच्छ्रुतवान ेतद्गह्यमहं
ु परम ।्
योगं योगेश्वरात्कृ ष्णात्साक्षात्कथयथः स्वयम ् 75

ृ संस्मत्य
राजन्संस्मत्य ु म ।्
ृ संवादद्वमममद्भत
दु
के शवाजनयोः ु हृष्याद्वम च महम
पण्यं ु हदु ः 76

ृ संस्मत्य
तच् संस्मत्य ृ रूपमत्यद्भत
ु ं हरेः ।

द्ववस्मयो मे महान्राजन हृष्याद्व ु पनः
म च पनः ु 77

यत्र योगेश्वरः कृ ष्णो यत्र पाथो धनधु दरः ।


द यो भूद्वतध्रवुद ा नीद्वतमदद्वतमदम
तत्र श्रीद्ववज 78

मख्यप्राण वशे सवं स द्ववष्णोवदशगः सदा


प्रीणयामो वासदेु व ं देवता मण्डलाखण्डमण्डानम ्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 103
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 104

You might also like