Download as pdf or txt
Download as pdf or txt
You are on page 1of 32

धर्म का आधार

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमर्ति – छा.उ.२.२३.१ ।


यज्ञदानिपःकर्म न त्याज्यं कायमर्वे िि् - गी. १८.५॥
यज्ञ की उत्त्पति – तवज्ञान – र्हत्त्व

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः-गी. ३.१०॥


यज्ञो वै तवष्ट्ःु । अयं यज्ञो भुवनस्य नामभः ऋग्वेद.१.१६४.३५.अथवम.यजु.।
यज्ञभागभुजो देवा – र्त्स्य । यज्ञभागभुजः सवे - पद्म. ।
यज्ञो हह भगवान्न्वष्ट्यु मत्र सवं प्रतिन्ष्टििर्् ।
यज्ञात्भवन्न्ि पजमन्य पजमन्यादन्न संभव ।

यज्ञमिष्टटामिनः सन्िो र्ुच्यन्िे सवमहकन्बिषैः –गी.।


ऋचो यजूँतष सार्ामन मनर्मर्े यज्ञन्सद्धये ब्र.पु.१.४९ ।
देविा यज्ञभाग देकर पुष्टट करना
िा एिा देविा: सृष्टटा अन्स्र्न्र्हत्य्मवे प्रापिन्। िर्िनायातपपासा्यार्न्ववाजमि् - एिे.।
कांक्षन्िः कर्म्ा न्सतद्धं यजन्ि इहदेविाः। न्क्षप्रं हह र्ानुषेोोके न्सतद्धभमवतिकर्मजा॥
यज्ञभागभुजो देवा – र्त्स्य । इिीर्ा देविा अनुक्रान्िाः सक्िभाजो हतवभामज ऋग्वभाजश्च
भमयष्टिाः -मनरूक्ि
देवान्भावयिानेन िे देवा भावयन्िु वः। परस्परं भावयन्िः श्रेयःपरर्वा्स्यथः॥
गवां सतपमःिरीरस्थं न करोत्यङ्गपोष्र्् । मनःसृिंकर्मसंयक्ु िं पुनस्िासां िदौषधर्् - र्.भा॥
देविाओं द्वारा चोिा मनरन्िर यज्ञ - ब.ृ उ.,छ ां.उ., मु.उ. आदि...
पजमन्यो वान्ग्नगौिर् िस्य संवत्सर एव समर्दभ्रान्् धर्ो तवद्युदमचमरिमनरङ्गारा ह्रादुनयो
तवस्फु मोङ्गास्िन्स्र्न्नेिन्स्र्न्नग्नौ देवाः सोर्ं राजानं जु्वति िस्या आहु िेवमृन्ष्टटः संभवति॥
अयं वै ोोकोऽन्ग्नगौिर् िस्य पृन्थव्येव समर्दन्ग्नधमर्ो रातत्ररमचमश्चन्रर्ा अङ्गारा नात्रान््
तवस्फु मोङ्गा- स्िन्स्र्न्नेिन्स्र्न्नग्नौ देवावृन्ष्टटं जु्वति िस्या आहु त्याअन्नं संभवति॥
धर्ः - हतवःिर्ीपबोवोाजगन्धी पुण्यः कृ िानोरुहदयाय धर्ः ॥
सोर्ः - हद्वजानां वीरुधाञ्चैव नक्षत्रग्रहयोस्िथा । यज्ञानांिपसाञ्चैव सोर्ं राज्येऽ्यषेचयि् ॥
ब्रह्मादयोऽसृजन् पव्वमर्र्ृिं सोर्संन्ज्ञिर्् । सोर्नार्ौषमधराजः - चरक
अमचम – अन्ग्निीखा ।
गार्ातवश्य च भिामन धारयाम्यहर्ोजसा। पुष्ट्ामर् चौषधीः सवामः सोर्ो भत्वा रसात्र्कः-गीिा
यज्ञ-होर्-हवनाहद स्वरूप भ्रांति ।
यज्ञर्हायज्ञौ व्यन्ष्टटसर्न्ष्टटसम्िधाि् - सर्न्ष्टटसम्िन्दान्र्हायज्ञः -अंमगरा,
हु धािुनामभहहिश्च होर्ः॥
िास्त्र क्या है – िास्त्रका आग्रह क्यों? िास्त्रअवज्ञा िास्त्र प्रोसेस – न्सस्टम्स ।
Shastra Kya hai - https://youtu.be/tVf0o9JxAUU

अविी्ो जगन्नाथः िास्त्ररूपे् वै प्रभुः(िान्ण्िबय स्र्ृ ४.११३), श्रुतिस्र्ृति र्र्ेवाज्ञ.


िास्त्र भगवान की आज्ञा है । पद्मपुरा् - वेदमनंदां प्रकु वमन्न्ि ब्रह्मचारस्यकु त्सनर्् ।
र्हापािकर्ेवातप ज्ञािव्य ज्ञानपन्ण्ििैः।। श्रुतिस्र्ृत्युक्िर्ाचारं यो न सेविेवैष्ट्व। स च
पाखण्िर्ापन्नो रौरवेनरके वसेि् ।। वेदिाह्यव्रिाचाराः श्रौिस्र्र्ािमिहहष्टकृिाः।
पाखन्ण्िन इति ख्यािा न सम्भाष्टयहद्वजातिमभः - मोंगपुरा् पवामद्धम । श्रुतिस्र्ृति्यां
तवहहिो धम्र्ो व्मभ्रर्ात्र्कः - मोंगपुरा्, मनयामर्का श्रुतिस्ित्र श्रयिे िहु िः पुनः ।
वेदान्िसारर्ुख्यासु चार्ृिस्याहदके िथा - हक्रयासार॥
श्रद्धा भन्क्ि का िहाना..
व्रिेन दीक्षार्ा्नोति दीक्षया्नोति दन्क्ष्ार््। दन्क्ष्ा श्रद्धार्ा्नोति श्रद्धया सत्यर्ा्यिे -
यजु.। न्सद्धान्िश्रव्ं नार् वेदान्िाथमतवचारः । र्तिनामर् वेद तवहहिकर्मर्ागेषु श्रद्धा
आन्स्िक्यं नार् वेदोक्िधर्ामधर्ेषु तवश्वासः । (सव्वेषु च व्रिेष्टवेवं प्रायन्श्चिाथमर्ादृिः॥)
व्रिं नार् वेदोक्ितवमधमनषेधानुष्टिाननैयत्यर्् – िान्ण्िबयोपमनषद ॥
िज्जोष्ादाश्वपगमवत्र्ममन श्रध्दाविीभन्क्िरनुक्रमर्ष्टयति -भाग.॥ गुरूवेदान्ि वाक्येषु दृढ
तवश्वासः श्रद्धा (श्रि् – सत्य, धा धार् करना) ।
गुरुवेदान्िवाक्येषु िुतद्धयाम मनश्चयान्त्र्का। सत्यमर्त्येव सा श्रद्धा मनदानं र्ुन्क्िन्सद्धये –
वे.सा.न्स।। दैवे च वेदे च गुरौ च र्न्त्रे, िीथे र्हात्र्न्यतप भेषजे च। श्रद्धा भवत्यस्य यथा
यथान्ि: िथा िथा न्सतद्धरुदेति पुंसार्् - आद्यिंकराचायम।।
यथा, तवमध सम्र्ि कर्म का आग्रह..
श्रद्धातवमधसर्ायुक्िं कम्र्म यि् हक्रयिे नृमभः । सुतविुद्धेन भावेन िदानन्त्याय कब्यिे-
याज्ञवबक्यः।
तवमधहीनं भवेद्दष्टु टं कृ िर्श्रद्धया च िि् । िद्धरन्त्यसुरास्िस्य र्ढस्य दुष्टकृिात्र्नः ॥
प्रथर् श्रद्धा ििो रतिस्ििो भन्क्िरनुक्रमर्ष्टयति – नारद-िान्ण्िबय-र्धुसदन सरस्वतिजी ।

अन्नहीनो दहे राष्टरं र्न्त्रहीनश्च ऋन्त्वजः। यजर्ान दानहीनो नान्स्ि यज्ञसर्ो ररपु – चा्क्य,
तवमधहीनर्सृष्टटान्नं र्न्त्रहीनं अदन्क्ष्र्् - गीिा ।
तवमधहीनस्य यज्ञस्य सद्यः किाम प्र्श्यति - वा.रा.िा.का.।।
यजर्ान-यान्ज्ञक

दीन्क्षिाःये कु वमन्न्ि जपपजाहदकाःहक्रयाः। न भवेिफ ु ोंिेषां, मिोायार्ु्ििीजवि् – यो.िं.।


नजािु परिाखोक्िं िुधःकर्मसर्ाचरेि्।आचरन्परिाखोक्िं िाखारण्िःस उच्यिे - वमिष्टि ।
स्विाखाश्रयर्ुत्सृज्य परिाखाश्रयन्िुयः। किुममर्न्च्छति दुर्ेधार्ोघं िस्य च यत्कृ िर्् - छां.प.।

सातवत्रीं प्र्वं यजुोमक्षर्ीं स्त्रीिराय नेच्छन्न्ि – नृ.प.िा.उप.


स्त्री िर हद्वज िन्धनां त्रयी न श्रुति गोचरा - भाग.।
इतिहास पुरा्ा्यां वेदं सर्ुपवृंहयेि्। तिभेत्यबप श्रुिाद् वेदो र्ार्यं प्रहररष्टयति-र्.भा.।।
यजर्ान-यान्ज्ञक

वैश्यदेवतवहीनञ्च सन्ध्योपासनवन्ज्जमिर्् । मनत्यसंध्योपसेतवनः ।


सदोपवीतिना भाव्यं सदा िद्धमिखेन च – का.स्र्ृ.।
जप होर्ोपवासेषु धौिवस्त्र धरोभवेि् । अोंकृिः िुमचर्ोनी श्रद्धावाना् तवन्जिेन्न्द्रयः।
अकच्छस्य हद्वकच्छस्य अमिखोमिखवन्जमिः। पाककिाम हव्यग्राहीषिै िे ब्राह्म्ाधर्ाः॥
न कु यामि् सन्न्धिंवस्त्रं देवकर्मन्् भमर्प। न दग्धं न च वै मछन्नं पारक्यं न िु धारयेि् ॥
र्ंत्रहीनिा-देविा अज्ञान
नार्र्ात्रे् संिष्टु टा कर्मकाण्िरिे जनाः । दैवाधीनं जगत्सवं र्न्त्राधीनाश्च देविाः..तव.पु.।
पुराकबपे सर्ुत्पन्ना, र्न्त्राः कर्ामथमर्ेव च । स्िकोहटर्हान्त्राः ववक्त्राहद्वमनगमिाः - ने.िं ।
वेदानध्यैषन्ि हदवामनिर्् । अनाहदमनधना तवद्या वागुत्सृष्टटा स्वयम्भुवा ॥
वेदिब्धे्य एवादौ मनमर्मर्ीिे स ईश्वरः - र्.भा.िां.प २४३.२४-२६,
अनेनेदं िु किमव्यं तवमनयोगः स उच्यिे - याज्ञ.स्र्ृ.।
ऋषयस्िपसा िदेित्सत्यं र्न्त्रेषु करर्ान्् कवयो यान्यपश्यंस्िामन त्रेिायां िहु धा
सन्ििामन । िान्यचरथ मनयिं सत्यकार्ा एषः वः पन्थाः सुकृिस्य ोोके - र्ु.उ.॥
र्ंत्रहीनिा-देविा अज्ञान
यज्ञादौ कर्मण्यनेन र्न्त्रे्ेदं कर्म ित्त्किमव्यमर्त्येवं रूपे् यो र्न्त्रान्करोति व्यवस्थापयति
स र्न्त्रकृ ि् । यावदुच्चायमिे वाचा यावबोेख्येऽतप तिष्टिति । िावत्स सकोो ज्ञोयो
मनष्टकोो भेदवन्जमि - स्व.िं ७.२३९॥ यस्य यस्य च र्न्त्रस्य उहद्दष्टचा याच देविा ।
िदाधारं भवेिस्य देविं देविोच्यिे॥ अन्यत्र - र्न्त्रे र्ोत्रयं र्न्त्री तवर्ोीकर्ंन्त्वदर्् ।
िब्दजािर्िेषं िु घन्िेिङ्करवबोभा। अथमस्वरूपर्न्खों घन्िे र्ग्धेन्दुिख े रः - िं.िा.।
अवश्यर्ेव िामन िामन फोामन मनन्श्ििामन भवन्त्येव । सम्यगनुन्ष्टििानां कर्म्ां मनयिामन
फोामन भवन्त्येव । र्न्त्रोदेवाऽमधन्ष्टििोऽसावक्षररचनातविेषः –
र्ंत्रहीनिा-देविा अज्ञान
यहद वा इर्र्मभसंस्ये कनीयोऽन्नं कररष्टय इति । स िया वाचा
िेनात्र्नेदं सवमर्सृजि यहददं हकं च । ऋचो यजूँतष सार्ामनच्छन्दांन्स
यज्ञान्प्रजाः पिन् । स यद्ददेवासृजि ििदिुर्मियि । िान्याचरथ
मनयिं सत्यकार्ा एष वः पन्थाः सुकृिस्य ोोके ॥ यथा वेदर्न्त्रेषु
ित्कर्ामन्् तवहहिामन ॥
र्न्त्रोनार् उपास्य देविायाः वाचकः - र्ं.िा.। देविार्तवज्ञाय यो
जु्वोति देवास्िस्य हतवनम जुषन्िे । स्वस्थानर्ामश्रिा देवाः िुभोाभ
फोप्रदाः । अत्र देविा िब्देन वेदर्न्त्रा्ां ग्रह्र्् - ऋ.भा.।
र्ंत्रहीनिा-देविा अज्ञान
र्ंत्राथंदवे िारूपं मचन्िनं परर्ेश्वरर । वाच्यवाचकभावेन अभेदोर्न्त्रदेवयोः - िाक्िानंद
िरंमग्ी ॥ शृ्ुदते व प्रवक्षयामर् िीजानांदवे रूपिार्् । र्न्त्रोच्चार्र्ात्रे् देवरूपंप्रजायिे -
िृहद्गंधवमिंत्र ॥

देविा से अमधन्ष्टिि यह एक अक्षर रचना तविेष है । व्ो की जो आकृ तियां है , वह व्ोके


यंत्र है , तवग्रह है , िरीर है – जो िन्क्िका मनवास भी है । यिः िब्दाथमयोस्ित्वर्ेकं
ित्सर्वन्स्थर्् - १। िब्दैरवे हह िब्दानां सम्िन्धःसात्कृ िः स्वयर्् - भिृम.वा.प।
स्वाभातवकर्थाममभधानर्् ३-१९ तवद्या.वे.र्ीर्ांसा। अनाहद मनधनंब्रह्म िब्दििवं यदक्षरर्् ।
तवविमिे अथमभावेन प्रहक्रया जगिो यिः ।।
र्ंत्रहीनिा-देविा अज्ञान
सवेव्ामत्र्का र्न्त्रास्िे च िक्त्यात्र्काः तप्रये। िन्क्िस्िुर्ािृका ज्ञेयो साचज्ञेया
मिवान्त्र्का – का.िंत्र।
ऋचो यजूँतष सार्ामन मनर्मर्े यज्ञन्सद्धये - ब्र.पु.
यस्य यस्य र्ंत्रस्य उहद्दष्टटा याच देविा । िदाधारं भवेिस्य देविं देविोच्यिे ।।
तवध्यथम मनयि र्ंत्राः

िब्दजािर्िेषं िु धिे िवमस्य वबोभा । अथमस्वरूपर्न्खों धिेर्ग्ु धेन्दुिेखरः -


मि.पु.वा.सं॥

आकृ ष्ट्ेन इर्ं देवा अन्ग्नर्मधाम हदवः ककु ि् । उद्िुद्ध्यस्वेति च ऋचो यथासङ्ख्यं
प्रकीतिमिाः ॥ िृहस्पिे अतियदयमस्िथैवाबपात्पररश्रुिः । िन्नो देवीस्िथा काण्िात्के िुं
कृ न्वन्न्नर्ास्िथा - अन्ग्नपुरा्॥
रव्यिुतद्ध
अन्यायोपान्ज्जमिं दानं व्यथं ब्रह्म्े िथा । न्यायोपान्जमि तविस्य दिर्ांिेन धीर्ि:।
किमव्यों तवमनयोगश्च ईश्वरप्रीत्यथमर्ेव च- स्कं .पु.।।
तवििाठ्यं न कु वीि सति रव्ये फोप्रदर्् – या.स्र्ृति।। अकम ः पाोािः खहदरो
ह्यपार्ागोथ तप्पोः। उदुम्िरःिर्ी दवाम कु िाश्च समर्धः क्रर्ाि् – अन्ग्नपुरा्े ॥
इज्यिे हतवदीयिेsत्र । इज्यन्िे देविा अत्र इति वा॥
देविोद्देिेन रव्यत्यागो यज्ञ: ि.ब्रा.७/४/१/३०॥
देवानां रव्यहतवषां ऋक्सार्यजुषां िथा। ऋन्त्वजां दन्क्ष्ानां च संयोगो यज्ञ
उच्यिे - र्.पु.॥
देि-काो-अन्य मनयर्

सवामगनार्ाचार प्रथर्ं पररकबपिे – वेदाः िास्त्रान्् तवज्ञानर्ेित्सवं जनादमनाि् –


र्.भा.िां.प।

द्वौतवप्रो ब्राह्म्ाग्नी च दंपिी गोहद्वजािर्ौ । अन्िरे् यदागच्छे त्कृ च्रं सािपनं परेि् -
होर्काोे िथा दोहे स्वाध्याये दान संग्रहे । अन्िरे् यदा गच्छे ि् हद्वजश्चान्राय्ं
चरेि् - पारािार । अन्यभाषां र्ृषां चेव जपकाोे त्यजेत्सुधी ।
उपाय - दोषरहहि िुद्ध यज्ञ....

अिक्िः कारयेत्पजा, दद्यात्वाचमन साधनर्् । दानािक्िे सपयामन्िं पश्येित्पर र्ानस।।


वैहदक गुरूकु ो र्े हदया दान भी यज्ञ । सायं प्रािः मनत्य होर् (पंचर्हायज्ञ) श्रेष्टि ।

कृ िे यद्ध्यायिो तवष्ट्ंु त्रेिायां यजनोर्खैः। द्वापरे पररचयामयां कोौ के िव कीिमनाि् ।।


चक्रायुधस्य नार्ामन सदासवमत्रकीिमयेि् । नािौचं कीिमने िस्य सपतवत्रीकरो यिः।।
सवं वेद्यं हव्यं इन्न्रयान्् स्रुचः िक्ियो ज्वाोाः स्वात्र्ा मिवः पावकः स्वयर्ेव होिा -
सको न्सद्धान्िसार ३६। अंियामग – मिविन्क्ि मचदाग्नो मचिर्ेकाहतिं जुहेि् ।
https://www.scribd.com/document/395277248/Mantra-Shastra
यज्ञ की सवमव्यापकिा
िन्स्र्न्नेिन्स्र्न्नग्नौदेवा अन्नंज्ु वति िस्या आहु िे रेिःसम्भवति । छा.उ. अ.५.७खं.२॥ अस्य
िारीरयज्ञस्य पपरिनाऽिोमभिस्यात्र्ा यजर्ानः िुतद्धः पत्नी... मचिं होिा..िरीरं वेहदः...दन्क्ष्हस्िः
स्रुवः-प्रा.उप.। सवं वेद्यं हव्यं इन्न्रयान्् स्रुचः िक्ियो ज्वाोाः स्वात्र्ा मिवः पावकः स्वयर्ेव होिा -
सको न्सद्धान्िसार ३६। अंियामग – मिविन्क्ि मचदाग्नो मचिर्ेकाहतिं जुहेि् ।

अमधयज्ञोऽहर्ेवात्र देहे देहभृिां वर॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।


अग्नौ प्रास्िाहु तिः...वृन्ष्टटवृमष्टटेरन्नं ििः प्रजाः। आहदत्याज्जायिे वृन्ष्टटवृमष्टटेरन्नं ििः प्रजाः - गीिा ॥
अध्यापनं ब्रह्म यज्ञः तपत्रु यज्ञस्िु िपम्ं । होर्ोदैवो िमोभौिो नृयज्ञो अतिन्थ पजनं।।
अन्नं ब्रह्मा रसो तवष्ट्भु ोक्िा देवो र्हे श्वर: - ब्रह्.वै. पु.।
अहं वैश्वानरो भत्वा प्रान््नां देहर्ामश्रिः - गीिा॥ वाग्वै यज्ञः-िृ.उ.।
वाक् यज्ञेन कबपन्िार्् – यजु. वाग्यज्ञेनामचमिो देवः प्रीयिां र्े जनादमनः-र्.भा.िां.प.।
यज्ञ विज्ञान -३ (साराांश) अिााचीन विज्ञान द्वारा पुष्टीकरण.....
यज्ञ विज्ञान -३ (साराांश) पयाािरण शुवि.. यत्पुरूषेण हविषा देिा यज्ञमतन्ित्। िसन्तो अस्यासीदाज्यां ग्रीष्म इघ्मः शरदध्वि।।

यज्ञ से पयाािरण में - सल्फर डायोक्साईड ३.३६ का


अनुपात घटकर ०.८, नाईट्रस ऑस्साईड १.१६ से
घटकर १.०२, जल प्रदूषण (िैक्टीररया) ४५०० से
घटकर १२५० – कार्ान मुक्त पयाािरण ।
यज्ञ विज्ञान -३ (साराांश) यज्ञ का आधार शास्त्र.....
शास्त्र का अशास्त्रविहहतां घोरां तप्यन्ते ये तपो जनाः। दम्भाहङ्कारसांयक्ु ताः कामरागर्लाध्न्िताः।। गीता
आधार – यः शास्त्रविधधमुत् सृ ज्य िता ते कामकारतः। न स ध् स विमिाप्नोवत न सु ख ां न पराां गवतम्। । गीता
िेदर्ाह्यव्रताचाराःश्रौतस्ममार्त्ार्हहष्कृ ताः। पाखध्डडन इवत ख्याता न सम्भाष्यहद्वजावतधभः धलां.पु.
श्रुवतस्मृत्युहदतां धमामनुवतष्ठध्न्ह मानिः । इहकीवतामिाप्नोवत प्रेत्यचानुर्त्मां सुखम् - मनु ॥
न तु पथ्यविहहनानाां भेषजानाां शतैरवप - आयुिदे

अधधकार अदीध्िताः ये कु िाध्न्त जपपूजाहदकाः हियाः । न भिेर्त्ु फलां तेषाां, धशलायामुप्तर्ीजित् –


विचार – यो.तांत्र । सावित्रीां प्रणिां यजुलाक्षमीां स्त्रीशूद्राय नेच्छध्न्त – नृ.पू.ता.उप.
िैश्यदेिविहीनञ्च सन्वयोपासन िध्ज्जातम् । धनत्यसांवयोपसेविनः ।
सदोपिीवतना भाव्यां सदा र्िधशखेन च – का.स्मृ.।
यज्ञ विज्ञान -३ (साराांश) यज्ञ का आधार शास्त्र.....
विधध-धनषेध जप होमोपिासेषु धौतिस्त्र धरोभिेत् । अलांकृतः शुधचमोनी श्रिािाना् विध्जतेध्न्ि्रयः ।
विचार, मांत्र अकच्छस्य हद्वकच्छस्य अधशखोधशखिध्जातः। पाककताा हव्यग्राही षडै ते ब्राह्मणाधमाः ॥
(स्िशाखाहद) न कु याात् सध्न्धतांिस्त्रां देिकमाध्ण भूधमप। न दग्धां न च िै धछन्नां पारक्यां न तु धारयेत् ॥
नाममात्रेण सांतष्ु टा कमाकाडडरते जनाः । दैिाधीनां जगत्सिं मन्त्राधीनाश्च देिताः..वि.पु.।
न जातु परशाखोक्तां र्ुधःकमासमाचरेत् । आचरन्परशाखोक्तां शाखारडडः स उच्यते -
िधशष्ठ । स्िशाखाश्रयमुत्सृज्य परशाखाश्रयन्तु यः। कतुाधमध्च्छवत दुमध े ा मोघां तस्य च
यत्कृ तम् - छाां.परर.। स्ििेद शाखा पररपाटी अनुसार उच्चारण – सांगीत के धलए रागदोष।
यस्य यस्य च मन्त्रस्य उहिष्चा याच देिता । तदाधारां भिेर्त्स्य देितां देितोच्यते ॥
आषात्िात्साधुः । यो यद्रूपेण धनध्श्चतां तद्रूपां न व्यधभचररतव्यां तत्सत्यां - िाल्मीहक।
सम्प्रदाय विहीना ये मन्त्रास्ते विफला मताः।
देश-काल-द्रव्य खाताधधके भिेद्रोगी हीने धेनुधनियः । ििकु डडे तु सन्तापो मरणां धछन्नमेखले ॥
का विचार आत्मशुवि स्थानशुविद्राव्यस्य शोधनस्तथा । मांत्रशुवि देिशुविः पांचशुविररतीररता॥
यज्ञ विज्ञान -३ (साराांश) सिात्र...
श्िास लेना भी यज्ञ - यदुच््िासधनः श्िासािेतािाहु ती समां नयतीवत स समानः ॥ मनो ह िाि यजमान
इष्टफलमेिोदानः स एनां यजमानमहरहब्राह्म गमयवत प्र.उ.।
भोजन करना भी यज्ञ – भ्राध्जष्णुभोजनां भोक्ता । अन्नांब्रह्मा रसो विष्णुभोक्ता देिो महे श्िर: - ब्र.िै. पु.।
अहां िैश्िानरो भूत्िा प्राध्णनाां देहमाधश्रतः - गीता॥ ब्रह्मापाणां ब्रह्म हविः ब्रह्माज्ञौ ब्रह्मणा हू तम् – गीता ।
जप करना भी यज्ञ – यज्ञानाां जप यज्ञोऽध्स्म – गीता । यदुच््िासधनः श्िासािेतािाहु ती समां नयतीवत स
समानः ॥ मनो ह िाि यजमान इष्टफलमेिोदानः स एनां यजमानमहरहब्राह्म गमयवत – प्र.उ.। िाग्िै यज्ञः-
र्ृ.उ.। िाक् यज्ञेन कल्पन्ताम् – यजु. िाग्यज्ञेनाधचातो देिः प्रीयताां मे जनादानः-म.भा.शाां.प.।
शरीर में चलता अविरत यज्ञ - अस्य शारीरयज्ञस्य पूपरशनाऽशोधभतस्यात्मा यजमानः र्ुविः पत्नी... धचर्त्ां
होता..शरीरां िेहदः...दध्िणहस्तः स्रुिः-प्रा.उप.। सिं िेद्यां हव्यां इध्न्द्रयाध्ण स्रुचः शक्तयो ज्िालाः स्िात्मा
धशिः पािकः स्ियमेि होता - सकल ध्स.सा.। अांतयााग – धशिशध्क्त धचदाग्नो धचर्त्मेकाहू वतां जुहेत् ।
प्रकृ वत में यज्ञ - पजान्यो िाध्ग्नगौतम तस्य सांित्सर एि सधमदभ्राध्ण धूमो – र्ृ.उ. छा.उ. मु.उ इत्याहद...

You might also like