Download as pdf or txt
Download as pdf or txt
You are on page 1of 11

श्रीः

व्योमसंस्कृ तपाठशाला
लघुससद्धान्तकौमुदर
24.07.2013
भूसमका
Class - 1
मङ्गलश्लोकाीः
येनाक्षरसमाम्नायमसिगम्य महेश्वरात् ।
कृ त्स्नं व्याकरणं प्रोक्तं तस्मै पासणनये नमीः ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जसलम् ।


पासणचन सूत्रकारं िं प्रणतोऽसस्म मुसनत्रयम् ॥

नत्स्वा सरस्वतीं देवीं शुद्धां गुणयां करोम्यहम् ।


पासणनरयप्रवेशाय लघुससद्धान्तकौमुदरम् ॥

गुरुरेव गसतीः गुरुमेव भजे गुरुणैव सहासस्म नमो गुरवे |


न गुरोीः परमं सशशुरसस्म गुरोीः मसतरसस्त गुरौ मम पासह गुरो ॥

ओं नम: पासणसन-कात्स्यायन-पतञ्जसलभ्यीः शब्दसवद्यासम्प्रदायप्रवततकेभ्यीः मुसनभ्य:


नमो महद्भ्यीः नमो गुरुभ्यीः ॥
संस्कृ तव्याकरणम् – पररिंयीः
ककम् ?
• व्याकरणम् – व्याकियन्ते (व्युत्स्पाद्यन्ते ) शब्दा अनेनेसत व्याकरणम् ।
• प्रकृ सत-प्रत्स्ययानां योगेन शब्दसािुत्स्वम् , अर्तवत्तया प्रसतपाद्यन्ते शब्दाीः येन
वा ।
ककमर्तम् ?
• एक: शब्दीः सम्यग्ज्ञातीः सुष्ठु प्रयुक्तीः स्वगे लोके कामिुग्ज्भवसत |
• वेदानां रक्षार्ं अध्येयम् व्याकरणम् । ( षट्सु वेदाङ्गेषु पररगणनम् ) |
• ऊहार्तम् – अग्नये, सूयातय |
• असन्देहार्तम् – कु णडलाय सहरणयम् / गुरुदसक्षणा
• लघूपायीः – येन शब्दञानस्य पररिंयीः ।
संस्कृ तव्याकरणम् – पररिंयीः
व्याकरणाध्ययनम् – कर्म् ?
• गुरुपरम्परया एव अध्ययनं कततव्यम् ।
व्याकरणाध्ययनम् – कस्य ?
• बहवीः वैयाकरणाीः पूवतम् आसन् ।
इन्रश्चन्रीः काशकृ त्स्नासपशालर शाकटायनीः |
पासणन्यमरजैनन्े रा जयन्त्स्यष्टाकदशासब्दका : ॥
ऐन्रं िंान्रं काशकृ त्स्नं कौमारं शाकटायनम् ।
सारस्वतं िंासपशलं शाकलं पासणनरयकम् ॥
व्याकरणाध्ययनम् – सवभागत्रयम्
• छान्दसमात्रम् – प्रासतशाख्याकद ।
• लौकककमात्रम् – कातन्त्राकद ।
• लौकककं वैकदकम् िं– आसपशल, पासणन्याकद ।
संस्कृ तव्याकरणम् – पररिंयीः
पासणसनव्याकरणस्य वैसशष्टयम् ।
• लौकककं वैकदकम् िं ।
• सनसिललौकककालौकककशब्दानां व्युत्स्पादकतया पासणसनव्याकरणमेव
सवेषां मूितन्यं वततते ।
• सवतसम्मतम् ।
• सवतग्राह्यत्स्वम् ।
पासणसनव्याकरणस्यपररिंयीः
पासणसनपररिंयीः ;
• ५४३ कि पूवत
• २९०० वषत पूवत – युसिसष्ठरमरमांसक:
• माता दाक्षर । शलातुर् इसत सनवासस्र्ानम् । ( लाहोर्)
• कर्ासररत्स्सागरे – जडबुसद्धीः, गुरोीः नाम वषत इसत , गुरुपत्नर प्रेरणया
सहमालयं गत्स्वा तपीः कृ त्स्वा महेश्वरानुग्रहं प्राप्तवान् ।
• सपङ्गल: अस्य भ्राता , व्यासडीः अस्य मातुलीः ।
• स्वव्याकरणं सशष्येभ्यीः पारठतवान् ।
• पासणसनपञ्चकम् – गणपाठ:, िातुपाठीः, सूत्रपाठीः, उणाकदपाठीः,
सलङ्गानुशासनम् ॥
अष्टाध्यायरपररिंयीः

• सूत्रपाठीः ।
• व्याकरणसनयमा: अत्र सनबद्धाीः ।
• एतासन सूत्रासण अष्टसु अध्यायेषु सवभक्तासन ।
• (अत एव ग्रन्र्स्य ’अष्ट-अध्यायर’ इत्स्यन्वर्ं नाम) ।
• प्रसतपादं िंत्स्वारीः पादाीः । आहत्स्य ३२ पादेषु सूत्रासण योसजतासन । सूत्राणां
संख्या ~४००० । (कौमुद्याकारमतेन ३९७८ सूत्रासण) ।
• संस्कृ तव्याकरणस्य प्रमाणभूताीः आिंायातीः त्रयीः – सूत्रकारीः पासणसनीः,
वार्ततककारीः कात्स्यायनीः/वररुसिंीः, भाष्यकारीः पतञ्जसलश्च ।
• अत एव अस्य व्याकरणस्य नाम सत्रमुसनव्याकरणम् इसत ।
पासणसनव्याकरणस्य अध्ययनपद्धसतीः

• प्रािंरनिमीः । नवरनिमीः ।
• अष्टाध्याययां क्वासप सूत्राणामर्तसवषये िंिंात नासस्त, उदाहरणान्यसप न
दरयन्ते । के वलं सूत्रासण असवसछछन्नतया उक्तासन ।
• तस्मात् सूत्राणामर्तम,् उदाहरणं िं स्पष्टरकतुं वृसत्तग्रन्र्ाीः प्रणरताीः, येषु
सूत्रम्-वृसत्तीः(सूत्रार्तीः)-उदाहरणम् इत्स्येतसस्मन् िमे सूत्राध्ययनं कतुं शक्यते

• बहुषु वृसत्तग्रन्र्ेषु अष्टाध्यायरिमेणैव सूत्रासण व्याख्यातासन, यतो सह,
सूत्राणां िमस्य महत् प्रामुख्यमसस्त । सूत्रिमानुरोिेनैव बहुत्र
प्रकियासनवातहीः कियते । ककञ्च, सूत्रासण प्रकरणानुसारं सनबद्धासन – यर्ा,
सवातसण कारकसम्बसन्ि सूत्रासण प्रर्माध्यायस्य िंतुर्तपादे,
समाससविायकासन सूत्रासण सितरयाध्यायस्य प्रर्मसितरयपादयोीः,
ससन्िसूत्रासण षष्ठाध्यायस्य प्रर्मपादे, इत्स्याकद । तस्मात्, अष्टाध्यायरिमेण
अध्ययने कृ ते प्रकरणानां सम्पूणं ञानं प्राप्तुं शक्यते ।
पासणसनव्याकरणस्य अध्ययनपद्धसतीः

किन्तु प्रकियाणाम ् अध्ययने अस्ममन ् िमे िश्चन क्लेशः अनभ


ु य
ू ते ।
उदाहरणार्थम ्, ’रामः’ इतत रूपमय प्रकिया एवं भवतत
राम (’अर्थवदधातुरप्रत्ययः प्राततपददिम ्’ इतत प्राततपददिसंज्ञा – १.२.४५)
राम सु (’मवौजस ्....’ इत्याददना सुप्रत्ययः – ४.१.२)
राम स ् (’उपदे शेऽजनुनाससि इत ्’ इतत उिारमय इत्संज्ञा, लोपश्च – १.३.२,
१.३.९)
राम र् (’ससजुषो रः’ इतत सिारमय रत्वम ् – ८.२.६६)
रामः (’खरवसानयोर्वथसजथनीयः’ इतत रे फमय र्वसर्थः – ८.३.१५)
एवं ’रामः’ इतत एिं रूपं साधतयतुम ् अष्टमाध्यायपयथन्तमध्येतव्यं भवतत।
एतदे व मनसस तनधाय प्रकियानुिूलाः बहवो ग्रन्र्ाः र्वरचचताः,
येषामध्ययनेन प्रकियाणां ज्ञानं सुलभतया मयात ् । तादृशेषु ग्रन्र्ेषु
’वैयािरणससद्धान्तिौमदु ी’ मध
ू न्
थ या ।
• वैयाकरणससद्धान्तकौमुदर इसत ग्रन्र्स्य बालानां क्लेशीः |
• अत एव वरदराज: मध्यससद्धान्तकौमुदर, लघुससद्धान्तकौमुदर,
सारससद्धान्तकौमुदर इसत ग्रन्र्त्रयं सलसितवान् |
• वैयाकरणससद्धान्तकौमुदर – ३९७८ सूत्रासण
• मध्यससद्धान्तकौमुदर – २३१५ सूत्रासण
• लघुससद्धान्तकौमुदर – १२७६ सूत्रासण
• सारससद्धान्तकौमुदर – ७२३ सूत्रासण
• दरसक्षतानां सशष्यीः |
• १७ शताब्दे तस्य जन्म ।
• सपतुीः नाम दुगाततनयीः ।
• गरवातणपदमञ्जरर इसत एका कृ सतीः असस्त ।

You might also like