Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

चाक्षुष्मति साधना

त्वदीयं वस्तु गोववंदं तुभ्यमेव समर्पयेत


चाक्षुष्मति साधना

वितनयोग

अस्याश्चक्षुष्मिीविद्याया ब्रह्मा ऋव िः । गायत्रीच्छन्दिः । श्रीसूयन


य ारायणो दे ििा । ॐ बीजम ् । नमिः शक्ििः
। स्िाहा कीलकम ् । चक्षुरोगाकन्नित्त
ृ ये जपे वितनयोगिः ।

ध्यान मंत्र
चक्षुस्िेजोमयं पुष्पै कन्दक
ु म विभ्रति करै िः ।
रौप्यससंहासनारूढां दे िीं चक्षुष्मिी भजे ।।
ओSम ् सूयाययाक्षक्षिेजसे नमिः खेचराय नमिः, असिो मा सद् गमय, िमसो मा ज्योतिगयमय मत्ृ योमायSमि
ृ ं
गमय । उष्णो भगिान शुचचरुपिः । हं सो भगिान शुचचरप्रतिरुपिः ।

ियिः सुपणाय उप सेदरु रन्रं वप्रयमेधा ऋ यो नाघमानिः । अप ध्िान्िमूपुणहुय ह पूचधय चक्षुमम


ुय ुग्धध्यSस्माकन्नधयेि
बद्धान ् । पुण्डरीकाक्षाय नमिः । पुष्करे क्षणाय नमिः । अमलेक्षणाय नमिः । कमलेक्षणाय नमिः । विश्िरुपाय
नमिः । श्री महाविष्णिे नमिः । इति ोडशम ् समकष्िरुवपणी चक्षुष्मिी विद्या दरू दृकष्ििः ससद्चधप्रदा ।

चक्षुष्मिी विद्या का पाठ

ॐ चक्षुष्चक्षु िेजिः कस्िरो भि । मां पाहहपाहह । त्िररिं चक्षुरोगान ् प्रशमय प्रशमया मम जािरुपं िेजो दशयय
दशयय, यिाहमन्धो न स्यां ििा कल्पय कल्पय, कृपया कल्याणं कुरु कुरु । मम याहद यातन पूिय
जन्मोपाकजयिातन चक्षुिः प्रतिरोधकदष्ु कृिातन िातन सिायणण तनमल
ूय य तनमल
ूय य । ओSम ् नमश्चक्षुस्िेजोदात्रे
हदव्य-भास्कराय । ओSम ् नमिः करुणाकराय मि
ृ ाय । ओSम ् नमो भगििे श्री सूयाययाक्षक्षिेजसे नमिः । ओSम ्
खेचराय नमिः । ओSम ् महासेनाय नमिः । ओSम ् िमसे नमिः । ओSम ् रजसे नमिः । ओSम ् सत्याय
(सत्त्िाय) नमिः । ओSम ् असिो मा सद् गमय । ओSम ् िमसो मा ज्योतिगयमय । ओSम ् मत्ृ योमायSमि
ृ ं
गमय । उष्णो भगिान्छुचचरुपिः हं सो भगिानछुचचरुपिः प्रतिरुपिः ।

ओSम ् विश्िरुपे घणृ िन जाििेदसे हिरण्मयै ज्योतिरुपं िपन्िम ् ।


सिस्ररशश्मिः शिधा िितमानिः परु िः प्रजानामद
ु यत्येक्ष सय
ू िःत ।।
ओSम ् नमो भगििे श्री सूयातयाहदत्यायाक्षक्षिेजसे - िोिा हितन स्िािा ।।
ओSम ् ियिः सुपिात उपसेदरु रन्र वप्रयमेधा ऋषयो नाघमानािः ।।
अप ध्िान्िमूपुिहत ि पूर्धत चक्षुमम
ुत ुग्धध्यास्माशन्नधयेि बद्धान ् ।।

ओSम ् पुण्डरीकाक्षाय नमिः । ओSम ् पुष्करे क्षणाय नमिः ।


ओSम ् कमलेक्षणाय नमिः । ओSम ् विश्िरुपाय नमिः ।
ओSम ् श्री महा विष्णिे नमिः । ओSम ् सूयन
य ारायणाय नमिः ।
ओSम ् शाकन्ििः शाकन्ििः शाकन्ििः ।।
*******

You might also like