Download as pdf or txt
Download as pdf or txt
You are on page 1of 292

नरपतिन्त्वकयास्करोदः ६ "=` -

ओमत्नरपतिकविविरवितः। ` =
ल @.श8 क |
हरिविशकबिविरचितजयलकष्मीठीकासमेतः। ----
<`

सेः राजः श्रीकूष्णदृप्सः, -


५ श्रीवेङ्कटेश्वर " स्टीम्‌-मुद्रणयन्बाटयाघ्यक्षः

युम्बरस्थः ।
--<->*-

संवत्‌ १९९१, शकेः १८५६.

॥ „ जनल ˆ ,, चेरा ` [कि २॥ (9


ननू" -. 1. , 1 ५ र श 4) - ` (६
१, ` -प्युक ष्य) +, -श ,
______
ननदन __ ____ __

मुद्रक आौर प्रकारक


सेस्प्याजः श्रीीश्प्णत्दप्स्छ
अध्यक्ष-““श्रीवङ्कटेरः' स्टीम्‌-पेस, बम्ब.
षनघुदणादि सर्वाधिकार (4श्रीिङ्कटेश्वर यन्त्रालयाध्यक्षाधीन दै ।
`
य्व्
` `
च्च् `
छ्छच््टछ््छ् छ

८८८८

& +र प्रस्तावना &*


न्य

इद खलु विदा्कुषन्ठ ततो भवन्तो वेद्याखवेदाङ्गपाो-


धिनिमंन्थनोद्धृतसारसद्रलनकण्ठाऽभरणाः यत्किल मिगमागमाद्य-
भिसैदिकाऽुप्मिकसत्फलसाधकसाधी्ां सो थागादिन्यापारा
अन्तरेण खुखमयारम्भ न पूरयन्ति मनोरथान्‌ विदधत इत्यवगम्य
भ्राचीना महषिदैवत्ता उयोतिपेऽनेकान्सुषिपयविमूषितान्‌
भरन्थान्न ्यररचन्‌, तेषु बिषयवि भागाश् च भूयांसः सन्ति । परमत्र
~(८कूते जयाणैवं नाम त्रेतायां नद्मयामलम्‌ 1 द्वापरे विजया ख्याता
(८८८
१५५
कलौ चैव स्वरोदयः 0) इति महक्तेः कलौ स्वरोदयस्याधिक-
फलमद्त्वात्सत्स्वपि म्न्थान्तरेषु ततस्ततः . कवि्टत्वादिकारणेः
सिद्धान्तस्याऽघुखम्राद्यत्वाचच परमकारूणिकषेन (नरपती र्यभि-
धानभूषितकाषिवरेणायं “ नरपतिजयन्यो › नामको अन्धो }
निरमायि । सच मदनविविधयुद्धभूम्यादिवणनविपयालमकः परो-
1 पकारममीप्छुना ' दसिवच्च ' नामककविवरेण स्वरचित ‹ जय-
>
८४८
५८-८>4८>4८
या सतिककीडृतः चिराय खद्रयिठमभीप्सितो-
&} लक्ष्मी › नामदीक
८ ऽपि सम्बरति समुपलन्धत्रिचतःपुस्तकेद शाखिभिः सेशोध्य स्व- 0 अ0
1
<
अद
र फीये ५ श्रीवेङ्कटेश्वर ” यन्बाङये स्वच्छमखणपुष्टपतरैः खश्यो- [4
र भनाकषरेस्ससद्रितः सर्वामीष्टमदानायोन्मुखो विराजतेतराम्‌ ।
4 य उ भीष
}ई
6]

९ > $ विदन कूषाकाक्षी- १६

¢
पद

क्षेमराज-श्रीकृष्णदासः
द्वे

}<
}६

र “श्रीवेङ्कटेश्वर स्दीम्‌-पन््राटयाध्यन्नः-नम्बईस्थः (>


# (५प कभ १५. ६

गिपनासमाासनासपासमादर्ासमासमदममसज
श्रीः 1

अथ नरपतिनयचर्या-विपयाचफमणिका ।
---््व्येटव्ण््=--

विषाः. धृठाकाः विषयाः. चाक


मगलाचरणम्‌ ~ र १ | दिशास्वरस्चकम्‌ ~ „~ २९
नरपतिकवेदेशकन्याख्यापनम्‌ “~ > | स्वरमरकरणे विशेषः ध
स्वरसामथ्यप्रधानत्ता ... 0 द दिनस्वस्चक्रम्‌. इ ० 2७,
००० ०० 1 खर्वतोभदडचक्रम्‌ ... ५८
स्वरबटप्रशसता
2६ क शतपद्चक्रम्‌ ~ ~ ७३
स्वस्वक्राणि ००७
0 स) 5 अशचक्रम्‌ , ५५
न्वक्रनामानि
भूचलानि न, ५ |चामर्वकराणि.. „० ^ &७
मन््रयन्धोपधवानि ... „ ६ | सिदाखनचकम्‌ 3 .„ ८२
ज्योतिषम्‌ „+ ~ „~ ७ | कूमंचक्रम्‌ ..- ध
शनम्‌ = ~ ~~ ^ ९ [वद्यचक्रम्‌_ . “~ = ८९
इति मथमोघ्यायः) ख्तद्वीपफणिचक्रम्‌ .. ~~
धि 4 साडुकाखानदचक्रम्‌ “~ ० ९०
भात्रास्वरन्वक्रम्‌ रमे
~ „~ ११ | पच्वांगयाइुचक्म्‌ --- ~
वर्णस्वस्वक्रम्‌ ५० 1६
ˆ अहस्वर्चकम्‌ „+ „^ १३ | षडगरडुचक्रम्‌ र
जीवसवस्वक्रम्‌ ५ „~ १ | दशांगराइकाटानद्टचक्रम्‌ “= १०६
ने ... १५ | ख्यकाङानखचक्रम्‌ “° .. १०८
* सधिस्वस्चकम्‌
नक्षतरस्वरचक्रम्‌ .~ = 3; | चन्द्रकारानद्चकम्‌ -- === १०९
पिण्डस्वर्चवकम्‌ ५५६ ..- » | बोर्काटानख्चक्रम्‌ ,. ११०
योगस्वरचकम्‌ , १६ |खप्तशखाकाचक्रम्‌ „~ ~ १११
इति दितीयोऽध्यायः पथ्चशदाकाचक्रम्‌ „~ ~ ‰
„~ 3 | वक्रचेन्दचक्रम्‌ ०० - ११
द्ादशवा्पिंकचक्रम्‌ ,.. ~
चापिकस्वर्वक्रम्‌ „ -, १७ | रद्काचक्रम्‌-
द्वितीयमाठकाचक्रम्‌
व ..“ ,„“ ११३
अयनस्वर्वकम्‌ .== “= १८ 0
~ ~~ + |ढतीयमा छम्‌ --.
ऋतुस्वरप्वक्रम्‌ ग्चतुथमाठकाचक्रम्‌ ..- . ११४
^ माखस्वर्चक्रम्‌ ००७ . = १९
धिष ० + आयचक्रम्‌ "= =
पश्षस्वस्यक्रम्‌
० ~ र्य वोरुणचक्रम्‌ “.. धि „ ११७
दिनस्वस्वच्म्‌ ११८
» | यशिसूयेकारान॑दटचकम्‌ „~
घटिकास्वरचक्रम्‌ = श
द्वादथाच्दादिनादयतेष अतसोद्यमाद > सघद्चक्रम्‌ ०० = ===
पथ्चवाङादिकावस्यानांययोत्तस्वदमाद्‌ २९ | गरढकाडानदचक्रम्‌. „~ १२०
... २७ ऊटाङ्ख्य्यक्रम्‌ ज „~ १२१
विथिवारनक्षनस्वर्वक्म्‌
चकरसू , == गट कुम्मद्धयचक्रम्‌ ० -= १
~>
(२) नरपतिजयचर्या-विपयादुक्रमणिका।
विषयाः पृष्ठाकाः विषयाः पृष्टांकाः

१२३ छागलनचकम्‌ -. १६०


प्रस्तार्चच्छम्‌० „^“ >=
द्वितीयप्रस्वास्वक्रम्‌ ०० ०= % द्वितीयसंगवकम्‌ ,.. १६९
दषटिदुदुषीदतेचक्रम्‌ „~ = १२८ चीजोपतिचक्रम्‌... 9 “
स्ुवीवतंयक्रम्‌.
५ स ° == १३० वृषभचक्रम्‌ .. „^^ १६२.
राशितुम्डुर्वकम्‌ = --- १३१ कटथवृषभचकम्‌ १६२
नामखाधनम्‌ ०० ~ खपतनाडीचक्रम्‌ म 9१

भचरखेष्वरचक्रम्‌ ..* ~ र्थ खञुद्रचक्रम्‌, ड १६७


पथचक्रम्‌ .,. ॐ = १४७ कार्दष्राचक्रम्‌ ५ , १७०.
द्विकीयषयचक्म्‌ ~ “~ सयेफणिचकरम्‌ ५“ .“. १७१
खेवरभूचस्वक्रम्‌ ~ = १५८ चन्द्रफणिचक्रम्‌ ‰८ ~. 9१

नाडीवचैक्रम्‌ ^ ००, १५ कविचक्रम्‌ १७२


द्वादशनाडीष्वक्रम्‌ -* व खट्कोटन्वक्रम्‌ न १७२
` विषादाधशचक्रम्‌ ..* „+ १५३ खमचकुरस्रकोटचक्रम्‌.. १७५
अदिवछयन्वकम्‌ -„ १५५ दीधचलुरस्कोटचकरम्‌ १७८
टचक्रम्‌ १५९
अदिवख्यचक्रमाषा । ्रिकोणकोटचक्रम्‌ ०, १८०
चन्द्रमाकेनक्षत्र = "= १५८ कृतदौधकोटचक्रम्‌ ,,. *१८६
दयूल्यस्थान ,.. + ध धचठुखकारफोटचचछम्‌ १८५
द्रन्यस्थान ~ द न गोस्तनाकारकोटचक्रम्‌ १८६
शस्यस्थान... 4) 9 अधंचद्ाकृतिकोटचक्रम्‌ १८७
न्यकिंतनीदूरषरदै गजचक्रम्‌... मि >०५०५
धाठुकाज्ञान ००० % अश्वचचछन्‌... ४ २०९
वत्काचन्द्रमावनानेकीविधि .. + सथवयक्रम्‌ „~ = २०
तत्कार्सूय ... ~> श उयूदन्चम्‌ ^“ धि २०४
द्व्यराज्ञान . ... „+ ५५९ कुतचक्रम्‌ -.. „^ १०५
शत्यकाज्ञान खड्चक्रम्‌ ... 9
इव्यकितनाद छुरिकाचक्रम्‌ 5 म०६
धातुन्ञान ,,, =. द चापचक्रम्‌ ५48 9

वरतनकाज्ञाने व भ १०७
दव्यभिलेगाः या नदी चर शनिचकम्‌ र २०८.
भ्य कदां है द. ~ कूपचकरम्‌ 4 ०२
उम्यकिवनाद > "2 चूमचक्रभ्‌ 2 १०
जौवातककादिचार व नि)
सेखाचक्म्‌ धि
शयल्यात्मक <. ५, ॐ घातमस्चक्रम्‌ < २९१
परात्मकं ०" १५। ॐ डिभिचकम्‌ [ 1
जीवात्मकपराःमककोशान्तिः „~ १६० यल्षिच््म्‌ ० ॥,।

पूज्नस्थान्‌ = ~ ०+ वगेचक्रम्‌ ,

५१
नरपपिजयचयी-विपयावुक्रमणिका। (३)
वव
111
विषयाः
विषयाः
______ यकाः
टका [ विषयाः पृषठांका;
-आयचक्रम्‌ ० न २१५. |देवकोटोभूमिः ३० --~ „^ ३८
य्रामचक्रम्‌ ५६ ~ ˆ १» { शिवाभूमिः ३१ =“ 9५ २३९
पटयङात्‌ ` त = २१६ | शक्तिभूमिः ३१ ४ त
विरथ्िचन्म्‌ „~ - ` » | धूष्राभूमिःेरे “~ छ
भास्वन्चक्रम्‌ "= ~ १८ | मानाभूमिःदे् „= ,== २४०
श्येनचक्रम्‌ >०० न ॐ { वराटिकाभूमिः ३५... ४
खंवत्खस्चकम्‌ ..- ~“ >१९ `, विद्धण्डाभूमिः ३६... ६२
स्थानवटचकरम्‌ “~ ~ >२० ¦| मत्सरीभूमिः २७ „~
चनद्र्टगोव्रतिचक्रम्‌ „ = रेषे [ धर्मरमिः३८ „~ ग
इति ठतीयोऽध्यायः | खताथूमिः३९ ~ ~ `
मोहृभूमो
-नाढन्धरः
९ = ८.2 ~
~
रर |स्षयाक्षन
सष्टिूमिः 2४१-८्‌ „^ र

फामास्याध ०० ००० 1
हराभूमिः४
मौसकाङी
द्धी
भूमिः
... ०,
कोदाषुरी५ + ~ २२७ | नारदरीभूमिः
नासकामः४६ ४५ ... ०न ॐध
(1 ६ > 6 व. बढाभूमिः ७ ५ ; इ
खाना
सदामारी <

४ ६ 9)
भूचवरीखेचरीभूमिः
शाद्याभूमि; ५०
४८-४९ ,..
५ म्४

केनरपारी ९ = "न 2 | द्वादशाभूमिः ५१ ... ^~
चवंशजा १० ०० ०० २१९ विष्िभूमिः ५२ ५ ४
रुद्रभू० ९१ = -~ २२० |केवलभमिः ५ _~~ >.
कष्टानख्भृमिः १२ ... धि) २२१ |तरदोक्यविजयाभूमिः५४ „~ बध्‌
जिरम्यभूमिः १२३... * २३२ | काठपाशाभूमिः ५५. ,..
जयदक्ष्मीभूमिः१४ ..* = रदे | कसटिकाभूमिः ५६... .. ५
सदालक्ष्मीभूमिः १५ ०० " | चडवाभूमिः५७ „^ ~ र्द
जयाभूमिः १६ ... ० २३४ | यडवाद्धिभूमिः ५८ ..“ 2५
विजयामूमिः १७ “~ ~~ ॐ भपरानिताभूमिः ५९ २5४ ॐ
भैरवी १८ न "58 ४१ सेद्रीन्धमिः ६० ^ क ८१)
याखूभृमिः१९ ~. = >३५ | चामकोचनाभूमिः६१..- २४५
योगीश्वरीभरमिः २० । ॐ | शिद्भरुऽ ६ जथ, ५
च्वण्डिभूमिः२१ ,.. „~ २३६ | मातगीभूऽ
७ धर मकर
यामभूमिः रर्‌ 989 = ॐ अभेयाभमिः ६४ ... >^ $१)

०० 9 दंदनीभामिः ६५ . ध >४८
शुम्भुकाभामिः २३ ^. न
.~ -~ ् जिवाभू० दद रि ध
कतैरीभूमिः२४ ८
शदरदीभूपिः २५ -.. क २३७ | वायुवभ० ६७ ५
सिदखीभूमिःरेदै .-- = + | करू ६८ ~ " 4
तन्वीभूमिः>७ *० ~र २३८ | कपालिकाष्ड> ६९ --- ~ ४९
८ ध अनरटानिटाभू० ७०, „^
मदामायाभुमिः २८ ,*
मदिरोभूनिः २९... = =» । चन्द्रद्यभू० ७१ .. ~+ ग
(४) नरपतिजयचर्या-विपयालकमणिका ।
यिषया प्राक
क (9 विषयाः
| ७ = बीरपटविधिः .^
सशिभू०ण्दे स रणपटविधिः
कश्मभू० ७४ € अयपदविधिः „<
राकाटानदभू ०५ . . मेखटामन्त ५२
स्वरभ्र° ७६ ; चीरकङ्कणम्‌ ध
तरिकालभू० ७७ ,.. तत्र्मन म
ऋष्तराहभ्‌० १ -.. स्वरोदवेतिखकम्‌
मात्रः २ ४ यामलेटक्ः न+्
पक्षरदुः २ ५ वज्नागखुन्दरीयटिका
स्वरोदयेर्कपर्दिका ...
शखरक्षा ड २६८
शचरमोयनम ए
स्षरोदयेशखटेषः ,,*
यामटेपेच्छिकपिधिः
व ५ "9

र्चिधिः ५3
टक्षाबिधिः सः
मासन्द्रः ३ व] पुरजाविधिः „+
पक्षन्वनद्रः 9" रासगीचम्‌ ५० >७५.
दिनचन्द्ः ०० ध द्वादशारचक्रम्‌ „~ |
तात्काटिकचन्दः ६.- ६ मारणविधिः ९०
म्बन्द्रमण्डटभू० ७ ... मोदनविधिः 3४ ११

अयनभाटुः ९ स्तभनम्‌ ० भर
अयुमेवदिनभाछः तत्कालभाछश्च र विद्धेषणचिधिः ..
ध पिम्बृभू०दे . उञ्दाटनविधिः न
१)

तिथियोगिनीचकरम्‌ वशीकरणविधिः ,..


तत्काछयोगिनीच० > माङामन्त्रः ५०
५4

वार्योगिनी२े २७
द्विकीयस्विथिकादः २ मृढमेत्रः
देखमत्पताका ध
29.

श्टरतिशत्कायः ३ ने
वारकाः धे ८७० क्षादिधि; _... २७५
वागुचक्रभू० 3 इेठ॒मत्िच्छकादिधिः >

शारौरभू० नि देठमन्मन्रदोमविषधिः >४६


रुदुभू मण्डूकयत्रसिधिः „, 1

अभिधेकमण्डलम्‌ शुभे गदिधिः ०“ >७७


रणदीक्षा; करिकण्डदयन््रविधिः ॥,।

खड्भृगमन्तरः अथधकाण्डम्‌ ..- >८०


धमतः द्वितीयाधकाण्डम्‌ 3१.४५
पं्ववाणमेत्र श अयस्तोत्रम्‌ =^ रेः
कुन्तमन्तर ध ्रदशान्त्पभ्याय 53
रणांगपूजाधिधिः अन्यलमा्िः २८
यामदेरणकङ्कणम्‌ ,९, ६3३23
इत्यनुक्मभका समाप्ता ।
श्रीः ।

अथ नरपविजयचर्था।
जयलक्ष्मीटीकोपेता ।
ज्मन्न

श्रीगणेशाय नमः। नतिं कृत्वा गणेशाय विघ्रिध्व॑सकाणिणि । निर्विघ्रकाति-


साथौय कमलापतये नमः ॥ १1 मोष्टधकारमग्रानां जनानां ज्ञानरर्मिभिः।
कृतयद्वरणं येन त॑ नौमि रिवभास्करम्‌ ॥ २ ॥ हरिवैराकाषिः स्वार्थं॑परार्थं
च स्वरोद्यम्‌ । व्याख्यानं मािकादीनां स्वराणां नामजन्मनाम्‌ ॥ ३ ॥
गुरुभ्यो बहुधा श्रुता यथा ज्ञानं यथा धिया} जयटक्ष्मीरिति मया टीका राङ्गी
विरच्यते ॥ ४ ॥ अथ कविरानेदस्वरूपं ज्य नमस्करोति ।
श्रीगणेशाय नमः॥ अन्यक्तमव्ययं शांतं नितातं योगिनां भियम्‌॥
सर्वानदस्वरूपं यत्तदधैदे व्रह्म सर्वेगम्‌ ॥ १ ॥ विविधविवुधवेयां
भारती ववमानः पचुरचतुरभावं दातुकामां जनेभ्यः ॥ नरपति-
रिति सोके ख्यातनामाभिधास्ये नरपतिजयचर्यानासकं शाख-
` मतत्‌॥ २ ॥ छते जयाणवे नाम त्रेतायां बरह्मयामलम्‌ ॥ दवापरे
विजया ख्यातं करौ चेव स्वरोदयः ॥३॥ बह्मयामटमादेो स्याद्‌
दवितीयं विप्णुयामर्म्‌ ॥ रुद्रयामलमख्यातं चतुर्थं चादियाम-
खम्‌ ॥॥ स्कंदं च यामरु चेव षष्ठं कूमेस्य यामलम्‌ ॥ सप्तमं या-
म देउया इति यामरुसस्कम्‌ ॥ ५ ॥ श्रुत्वादौ यामलान्सक्त तथा
युद्धजयाणवम्‌ ॥ कौमारीं कोशचरटं चेव योगिनीजालसंचरम्‌ ॥ ,
॥ ६॥ रक्षोघ्नं च चिभंडं च स्वरसे स्वराणवम्‌ ॥ भूवटं भरव
नाम पटर स्वरभेरवम्‌॥ ७ ॥ तंन रणाद्यं ख्यातं सिद्धांत जय-
पद्धतिम्‌ ॥ पुस्तकेदं च दौकं श्रीददानं ज्योतिषे तथा ॥ ८ ॥ मत्र-
(२) नरपतिजयच्यां-
यत्राव्यनेकानि कूटयुद्धानि यानि च ॥ तेत्रयुक्तिं च विज्ञाय वि-
ज्ञाने वडवानले ॥ ९ ॥ एतेषां स्बशाल्राणां इएसारोहमात्मना ॥
५५ ५ [> [> ९ 1 ८
सराद्धार कारष्यामं सवतत्त्वानुकपया ॥ १८
अव्यक्तमिति 1 अब्यक्तं कए्चरणादिसितङ्ृष्णादिरातं शतिं निर्ण योगिनां
सनकादीनां नितांत भियम्‌ । सवानेदस्वरूपम्‌ । एवं सवेगं सवव्यापि यद्रह्म तस्मै नमः
॥१॥षुनः सरस्वतीं नमस्करोति विविधविदुधवेयामिति ।षिविधाये विडषादेवास्तरयां
भारतीं सरस्वतीं मञरचतुरमावं जनेभ्यो दाुकामां वैयमानां नरपतिरिति लोके
ख्यातनामा कविनैरपतिजयचर्यानामकमेतच्छां करोति ॥ २ ॥ अथ नरपतिकरेदै-
रङ्व्याख्यापन करोमि “ विद्यालये माल्वरसजञदेशे धारापुरीरम्यनिवासवासी ॥
नानागमक्ञो च्रपरोकपूञ्यो धः म्रसिद्धो नरदेवनामा ॥ स्वरवलठफलवेत्ता देहत
सरभिन्नो पिदितराङुनदासस्तत्रमेमप्रवीणः ॥ .कलितगणितसारासारचूडामणिज्ञो
नरपतिरिति नास्ना तस्य पुत्रो बभूव ॥ ज्ञाने यः सर्वज्ञो सपगणपूरज्यः सरस्पतीसिद्धिः॥
तेन कृतं शाखमिदं परचुरयुणं दोपरादिते च ॥ यो वेत्ति गाखमेतदय॒रुयखकथितं सबयु-
क्तिसिद्धं च ॥ वसति विरादा समग्रा करकमठे तस्य विजयश्री; ॥ निता छितर
टकम द्दातिं निजभूषतेनं संदेहः ॥ एतच्छासेज्ञदुधश्तुरविधे चेवस्रामे ॥ श्रीमत्या-
सौवद्धिनगेरे ख्याते श्रीअजयपाटयपराज्ये ॥ श्रीपतिनरपत्तिकषिना राचेतमिदं त~
संस्थेन ॥ मोरंग नवयौवनां शदियुखीं ताचूखगभाननां सुक्तामंडनश्ुभ्रमाल्यवतनां
श्रीखंडचचीकेताम्‌ ॥ दृष्टा कामपि कामिनीं स्वयमिमां वाद्य रो भावयेदेतदिच-
न्तयतो जनस्य मनसि वरटोक्यणुन्मीिनीम्‌ ॥\" इति नरपतिच्स्वरोद्ये
कवियरदांसा ॥ अथ ग्ंयकृदुमंयकरणे स्वसाम्यप्रकटनं अथाध्ययनमाह ॥ श्रुतवादा-
विति स्पष्टार्थः 1\ ६ ॥७॥८॥ ९1] १०१
पत्त्यद्वगजभूपाखेः सपूणी यदि वाहिनी ॥ तथापि भगमायाति
चरपो हीनस्वरोदयी ॥ ११ ॥ तावत्तरंति ते धीरा दोभ्यांमाहव-
सागरम्‌ ॥ यावत्पतत्ति नो चक्रे स्वरास्ते बडवानर ॥ १२॥
कथंविद्धिजयी युद्धे स्वरक्तेन विना दपः ॥ घुणवर्णोपमे तत्त
यथांधचटकग्रहः ॥ १३ ॥ यस्येकोपि महे नास्ति स्वरश्ाखस्य
पारगः ॥ रंभास्तमोपमं राज्यं निथितं तस्य भूपतेः ॥ १४॥
स्वरशास्र सदाभ्यासी सत्यवादी जितेंद्रियः ॥ तस्यादशस्य यः
-कत्तौ जयश्रीस्तं सपं भजेत्‌ ॥ ९५॥ ~
जयलक्ष्मीटीकासमेता 1 (३)
अथ स्वरसामथ्यप्रथानतामाह पच्यश्वेति ।स्वरोदयी स्वरदयास सम्यक्‌ जानातीति
स्वरोद्यी स्वरन्ञो ऽ्योतिपिकस्तिन हीनो रहितः पत्यश्वगजर्थवाहिनीदिग्बजयदी-
ठोपि राजा तथापि भगमायाति संप्रामात्पलायते किं पुनः स्वत्पसैनिकः ॥ १२१॥
अय स्वरवलसदितरा्ञः साम्यमाह ॥ तावनत्तर॑ति ते वीरा इति ॥ ते पीराः भयः
स्वर्युक्ताः स्वरवराठया आहवसागरे संग्रामसयुद्रं तावदेव दोभ्याँ तरति संग्रामा
गच्छंति यत्कालम्‌ अविघ्रजयप्रापकं स्वरवटं तिष्ठति । तवद्वाहुम्यां जह्यविष्णुस-
द्दुगगणेशनिवत्तिमवृत्तिराक्तिशां तिशक्तयातीत रच्छामोदद्रोदमदमात्सर्यशब्दरूप-
रसस्परर्गधायपिष्ठितखादेवमेव श्रयति कि पुनः खडगादिगखसदितः तावदित्या-
कोक्षयान्यदाह 1 यावदिति ) यावत्ते भाः 1स्वरास्ते क्डवरानरे चक्रे नो पतति ! स्व-
राणामस्ते स्वरास्तसंस्थ वडवानलः वडवान्विनी न्यु योऽनरः अपनेः स वडवाने-
रस्तस्य चक्रे समूहे न पतंति स्वराः स्वनाममाव्रादयः मात्रा पर्णो ग्रहो जीवादयोऽश्टी
स्वरा अस्तमिताः स एव सृग्रामसागरस्तस्मिन्‌ सेग्रामसागरे घडवानरास्तचक्रे वडवा-
नलचक्रद्‌ भूमौ न पतंति तावदेष स्वरबलस्षहिते सैप्रामपारं गच्छंति यदा पुनः
सुग्रामं ऊर्थ्नस्तस्वरसमयं पराप्ताः भटाः सग्रामसागरे विख्यै यांति" थया खरबठेः
नाढयाः पुरुषा; बाहुभ्यामेव समुद्रपारं गेतुकामास्तावन्मात्रं समुद्रं तर॑ति । यावत्‌
स्थाने समुद्रे वडवानरभरमिर्वियते त्र चेत्पतंति तदा च तत्रैवं षिर्यं यातीति
असिद्धिः एतावता उदितस्वरा जयकारणमेव खख्यं तेनावर्यमेव विजयाधिभिः स्वरो
दय्ञाः आद्याः स्वरोदयदालं पटितव्यमिति ॥ १२ ॥ अथ स्वरन्नं विना यथा जयो
भवति तथाह । क्थीचिदिपत्ति गमम्‌ ॥ १३ ॥ अन्थत्स्परहीनन्पं प्रमाणयति !
यस्येकोपीति 1 यस्य चपस्य राज्ये स्वरो नास्ति तस्य राज्यं रभा कदेटी तस्याः
स्तंमोपमं भाति तद्राज्यं रष्ठभिः सुखेनाभिभूयते ॥ १४ 1 अय पुनः स्वर्नमेव
पररसति \स्वरदाखे सदाभ्यासीति ॥ सुगमम्‌ ॥ १५ ॥
ददेकेन शतं तेश्च सहस इतसषख्यया ॥ स्वरोदयवलो राजा
दद्राघ्ं हति रीखया ५१६ पुष्पेरपि न योद्धव्ये यवद्धीनः स्व-
रोदयी ॥ स्वरोदये प्रासे योध्यं शाच्रकोटिभिः ॥ १भौस्व-
रज्ञः शाकुनज्ञश्च देवक्ञो मवत्रपारगः ॥ केरखीषेत्तया राज्ञां कीतितं
रत्नप॑चकम्‌ ॥ १८ ॥ स्वरचक्राणे चक्राणि भूवलानि चानि
च !॥ ज्योतिषं शकुने चेव पडगानि वदाम्यहम्‌ ।॥ १९ ॥ याम-
खेषु च सवेषु यान्युक्तानि स्थरोदये । वितः स्वरवक्राणि
चक्षय तानि चाधुना ॥ २० ,
८५.) नरपतिजयचर्या-
अथ स्वरवलमरशसामाह । दज्ेकेनेति । एकोपि स्वरवटी राजा दश्च राजवलानि
सलया अनायासेन जयति । ददाभी राजभिः स्वरवरिभिः दाते शद्रूणां जयति एवं
शतैः सहस्र जयति एतादता स्वरवलमेव जये माणम्‌ ॥ १६ ॥ अथ युक्तमेव
स्वरव स्वराबर च प्रमाणयति पुष्पैरपीति । पुष्यैरापि कोर्थः पुष्पधातिभिः सहापि
हीनस्वतेदयिना भेन न योद्धव्यम्‌ न युद्धं कुयात्‌ ॥ कि पुनः शखपाणिना सद्‌
एतावता यावत्कालं हीनः स्वराणां समयस्तिष्ठति स्वरोदये पपे स्वनाममा्रादिं
स्वरवरं प्राप्य शखकोरिभिः शखधारिणां कोटिभिः सह योद्धव्यामिति ॥ १७॥ अधु-
ना यावत्कतन्येद्रकमाह ॥ राज्ञाऽवदयमेतैपां सग्रहः कर्तव्य इति तदाह ॥ ससल
. इति ॥*१८ ॥ स्वरचक्राणीति ॥ १९॥ यामटेष्िति ॥.२० ॥
मात्रा वर्णों अहो जीवो रा्िर्भ पिंडयोगको ॥ दादस्ाव्दोदयं
- चक्रं वपायनतुंमासिकम्‌ ॥ २१ ॥ पक्षाहनोडिकं चक्रं तिथि-
वारक्षयोगकम्‌ ॥ तत्काटेद्षलं काा स्वर देदोद्धवं तथा ॥ .
` ॥ २२ ॥ इति स्वरचक्राणि ॥ पृवेसुक्तेषु शाखेषु मया ज्ञातानि
यानि च ॥चतुराशीतिच्राणि तेषां नामानि वच्म्यहम्‌ ॥ २२॥
एकारीतिपदं चक्रं सातयत्रं नवांराकम्‌ ॥ च्रं सिंहासनं चक्रं
कूर्म पचविधं चिदम्‌ ॥ २९ ॥ भेर्देदौ नमरं क्षें णदं क्म च
पेचमम्‌॥पद्मचक्रं फणीराख्यं राहुकालनलं सतम्‌ ॥ २५ ॥
मा्रवर्णेति ॥ २१ ॥ २२} इति स्वरोदये चक्रनामानि 1 पूर्वसुक्तेष्मिति॥२३॥
एकाशीतीति ॥ २५ ॥ भृदेश्षमिति ॥ २५॥
सरयकालानर चक्रं चद्रकाखानरं तथाघोरकालानरे चक्रं गढ
कारनर मतम्‌ ॥र्दाशारोस्यसमायागे चके कारानरं मतम्‌॥
सघटं सतम तेय स्तकारानखानि च ॥२९७॥ तिथिवारं च नक्षत्र
तिधा चेव कुरखकुलम्‌॥ २८ ॥ छंमचकरं द्विधा घोक्तं रारिन-
क्षचरसभवम्‌. ॥ प्रस्तार चक्रवेधं च त्रिधा तुबुरुसुत्तमम्‌ ॥ सचरं
खेचरं पथा नाडीचक्रं तरिधा सतम्‌ ॥ २९॥ कालचक्रं फणि-
दद्धं सुयाख्यं चद्रजं तथा ॥ कविचक्रं दिधा रक्तं स्थानस्वास्य-
्षपुवैकम्‌ ॥ २०॥
सूर्यकाछानदमिति ॥ २६ ॥ शरिूर्येति ॥ २७ ॥ शिविरा चेति ॥ २८॥
अस्तारमिति ॥ २९. ॥ फाटचक्रमिति ॥ ३० ५
. जयलक्ष्मीटीकासमेता 1 (५)
खलकाख्यं द्विधा चेव छृत्तिकास्थानभादिकम्‌ ॥ कोटचक्राटकं
परोक्तं चतुरखदिभेदतः ३९ ॥ गजमद्वं रथं उ्यूहं कुतं खङ्गं
रिं धनुः ॥ सौरि सेवानरं डिभं पक्षिवर्गापवर्धणम्‌ ॥ ३२ ॥
सपरेखो दवं चक प॑चरेखेदु भास्करम्‌ ॥ चिविधं मादकाचक्र
विज्ेयं रयेनतोरणे ॥ ३६ ॥ अदिखगलर्बीजोतिवृष्टाख्यं .
सक्षनाडिकम्‌ ॥ चक्रं सोवर्सरं स्थानचकरं श्वंगोज्नतिस्तथा ॥ ,
#॥ ३९ ॥ एतनि सर्वचक्राणि ज्ञात्वा युद्धं समाचरेत्‌ ॥ जये-
दिह न संदेहः शक्रतुल्येऽपि वेरिणि ॥३५५) इति चक्रनामानि ॥
खलकाख्यपिति ॥ ३१ ॥ गजमश्वमिति वीरचक्रे च दृष्टिकमित्यपि पाठः 1
५ ३२ ॥ सप्तरेखोद्धवमिति ॥ ३३ ॥ अिखांगखेतति ॥ ३४ ॥ एतानीति ॥ २३५ ॥
इति चक्रनामानि ॥
अथातः संप्रवक्ष्यामि भूवङान्यसिधानतः ॥ कपिद्दधे तथा दुर्गे
चातुरंगे महाहवे ॥ ३६ ॥ स्वरोद्येश्च चकेश्च शत्र समो-
ऽधिकः ॥ तच युद्धे वटं देयं भूवलेर्विजयाधथिनाम्‌ ५३९ तेषां
नामान्यहं वक्ष्ये ख्यातानां ब्रह्मयामले ॥ चतुराश्चीतिसंख्यानां
. यद्टटेन जयी रणे ॥ ३< ॥ उडी जारंधरी पणौ कामा कोेक-
-वीरिका ॥ रिरींधी च महामारी क्षेत्रपारी च वज्ञजा ॥ ३९ ॥
भद्रकाली नी कारी काररेखा निरामया ॥ जय लश्ष्मीरमहा-
खक्षमीर्जयाविजयभेरवी ॥ ४० ॥
- अयेति ॥ स्पष्टम्‌ ॥ ३६ ॥ अथ मूषठानां अरंसामाह ।स्वरोदयेश्वेति । नाम
जेमात्रायष्टभेः स्वदोद्शाब्दादिकाटजेः सस्वरैः शञयोदे समस्तुसयोऽधिको वा
भवंति तत्र जयाधिनां रज्ञां भूस्ेवलं देयमू । स्वर्वनुल्येन शघ्चणा. सहं जय-
पराजयौ सुरययेव 1 स्वतः आत्मनः स्वरवटैरधिको यादि रद्स्तदा रा्रोरेव जयः ।
अत्र युद्धे यस्य राज्ञः शूरस्य जगार्थैवा भवति ! कथमसौ मया जेतव्य इति स्वरे
गच्छति \ तत्र स्वरतो भूवलानि तस्त दत्वा युद्धाय तं सन्लीकुयोत्‌ । जयजयेति ॥
1 ३७ ॥ तेपां भूवकानां नामान्याह ॥ तेषामिति ॥ ३८ ॥ उड्ीति ॥ ३९ ॥
मद्रकाटीति ¶ ४०.४५ ४
६६) नरपतिजयचया~
#। छ

वाला योगेश्वरी चड़ माया सुभुककर्तरी ॥ शार्दूली सिंहिरी


तन्वी महामाया महेश्वरी ॥ ४१ ॥ देवकोटिः रिवा रक्तिर्ध॑मरा
माखावराटिका ॥ त्रिम॒ण्डा वस्री धम्यं गता ध्रा क्चयाक्षया
॥४२॥ दुमैती प्रवरा गोरी काली नारहरी वला ॥ खेचरी भूचरी
गद्या दादश्ची बृ्टिकिनखा ॥ ४३॥ त्रेरेक्यकिजया सौरी कराटी
वडवापरा \॥ रोद च शिष्धमातगी चामेवययादहनी जिता ॥ ४४॥
वह्ुखा वर्गभूमिश्च कारी चानिखनखा ॥ वचंदाकंविवमूमिश्च
यहराश्चिविरञ्गा ॥ ४५ ॥
. बालायोगेश्वरीति ॥ ४१ ॥ देवकोधेति' 1 ४२ ४ दम॑तीक्े ॥ ४३ ॥ जैटो-
क्येदि ॥.४४ ॥ वहुटेति ॥ ४५ ॥
राहुकाखानी भ॒भिः स्वरभरमिर्धिधा मता ॥ रुद्रसखिमासिकश्चेव
राहुश्चाष्टविधस्तथा ॥४६॥ चंद्रः सत्तविधः सूयश्चतुधां योगिनी
त्रिधा ॥ कोटचक्रं निभेदे च तिथिनक्षत्रवारजम्‌ ॥४७॥ अमूनि
भरूवसान्यच्र ज्ञात्रा यः धविकशञद्रणे ॥ अरयस्तस्य नद्यंति मेधा
वात्तहता यथा ॥ ४८ ॥ ॥ इति भूवखानि ॥ रघोः समा-
पिके नाधि स्वरेशचेश्च भूवलेः ॥ स्थानसेन्याधिके शत्रो चट-
विज्ञानसंयुतते ॥४९॥ अरभंगे चाप्यमेदे च डुःसाध्ये दुर्जये रिपौ ॥
जयेपायम्हं वश्य मचय्रादिकं चम्‌ ॥ ५० ॥
राटुकाठेति ॥ ४६ ॥ चद्रः सप्तविधेति ॥ ४७ ॥ अमूनि भूवटानीति स्पष्टाः ॥
॥ ४८ ॥ इति भूवखानि ॥ शोः समाधिकेति ॥ ४९ ॥ अमगे इति ॥ यया शद्धः
सुजयो भवति तया मेत्रयं्ादिकैषरेर्जयोपायं वस्ये ॥ ५० ॥
रणासिपेचनं .दीक्षां रणावा रणकंकणम्‌॥ वीरपट्टं रणे पटं जय-
पटस्य वेधनम्‌ ॥4१1 मेखलाकवचन्यासं सुद्वारक्षा च कंचचकम्‌ ॥
वधं तिक तजा धुटिकाश्च कपर्दिका ॥ ५२९ ॥ योगे घाट्त-
दाछ्राणे रस्ररक्ताप्यमोरनम्‌ ॥ रस्रङेपाश्च पिविधा चाणानां
प्च्छिवधनेम्‌ ।॥ ५३ ॥ चासकं काहला टक मुरजं भस्मसाध- `
जयलक्ष्मीरीकास्मेता 1 (७).
नम्‌ # मारणं मोहनं स्तम्भं . विद्धिपोचाटनं वशम्‌ ॥ ५९ ॥
पताका पिच्छकं यें परत्रियाविनाशनम्‌ ॥ शांतिकं निजततेन्य-
स्थ सर्वोपद्रवनारानम्‌ ॥ ५५ ॥
मत्रयत्रादीनां नामानि ) रणाभिपेचनमिति ॥५१॥ मेखेति ॥५२॥ यगि धटि-
तेति # ५३ ॥ जसकमिति ॥ ५४ ॥ पताका इति ॥ ५५ १
वलान्यतानि यो ज्ञाता सथाम कुरुते दपः ॥ अष्ाध्य-
स्तस्य वे नास्ति शुः कोपि महीतले ॥ ५६ ॥ इति मन्यत्र
पधवरानि ॥ गणितं उयवहारं च होरान्ञानं परिरफृटम्‌ ॥ चि-
स्कधं ज्योतिव वक्ष्ये जयचयां स्वरोदये ॥ ५७॥ चखेनरानयनं
स्पष्टं पचांगंतिथिसाधनम्‌।एउदयास्तमनं चक्रं कांतिविक्षेपयोः
कृतिः ॥५< नतेन्नतपमाणं च भावसंधिप्रसाधनम्‌ ॥ यहा-
णां षडवरं वक्ष्ये रािमावफलान्वितम्‌ ॥ ५९ ॥ रारिरसंत्ता-
प्रभ्दे च खेचराणां तथेव च ॥ चरणां जन्मफरं वक्ष्ये ऋक्षरा-
उयदाखप्मजम्‌ ॥ ६० 1 |
वखान्येतानीति ॥ ५६ ॥ स्पष्टाथः ॥ इतति मेजयत्रपिधवलामै ॥ अय दवितीयस्कंघे
उयोतति्पागमाहक 1 गणितमिति ॥ ५७ ॥ खेचरानयनमिति ॥ ५८ ॥ नतोन्नततेतिः
। ५९ ॥ रारे्सन्नेति ॥ ६० ॥
फलं चव्राकंयोगानां यहाणं स्वोचनीचकम्रजयुदायं दसप्थिव
तासां कारभ्रवेशजम्‌ ॥ ६१ ॥ तस्मास्नं यहान्स्पषटान्दशां
तद्‌-
श्चयोः फरम्रा्रहवर्गाटकं स्पष्टं तस्मादिनफखं भवेत्‌ ॥ ६२ ॥
ताजिकाजन्मखन्नस्य साधने च परिस्फुटम्‌ ॥ वधेमालदिवाखचं
तस्मादंरास्ततः फम्‌ ॥ ६३ ॥ छयोत्यत्ति त्रिधा वक्ष्ये विपु-
मध्यंदिनेष्टगापर्‌॥ दिनमानं दिनं सुक्तम॒दये वा घटीषु च ॥६भा
सिद्धच्छायाधिषा्टं च दु्टमा सतर्विंशतिगाछमोदयान्‌ स्वदेशरी-
याँस्तेभ्यो :टस्य साधनम्‌ ॥ ६५॥
पारं अद्रार्वयोगानामिति ॥ ६१ ॥ तस्मष्टभ्रमिति. ॥ ६२ ॥ ताजिकाितति॥
1 ६३ ए छायोखत्तिमिति ॥ ६ ॥ सिद्धिच्छायेक्ते ॥ ६५ ॥
(८) नरपतिजयचया- -
छश्नमान ततो होरा द्रेष्काणं स्तमांशकमर्‌ ॥ नवांशद्ादर्रिक्ष
दुदयास्ताकानपि ॥ ६६ ॥ तिथेः घकरणं वश्ये बारनक्षत्रय-
स्तथा ॥ यागाख्यं करणाख्ये च स॒ष्रते सक्मोद्धवम्‌ ॥ ६७ ॥
चद्धताराघटं चेव पक्षभेदेन सयुतम्‌ ॥ शुभाशयुभांश्च योगांश्च ति- _
1यवारक्षयागजान्‌ ॥ ६८ ॥ सिद्धं सवर्तकं चेव तथा वार्मभा-
शुभम्‌ ॥ अवसं त्िदिनं वक्ष्ये ततो योगं ्िपएष्करम्‌ पि्सायम्‌-
धेट यमरदेष्टं ककचागखपातकान्‌ ॥ कुमारं तरुणं बद्धे शुखनि
शृयोगिनीम्‌ ॥ ७० ॥
ठगप्रमानमित्ति ॥ ६६ ॥ तिधिप्रकरणमिति ॥ ६७ ॥ चद्रतारावलपिति ॥ ६८ 1
`सिद्धं सवततैकमिति ॥ ६९ ॥ यमधघंटमिति ॥ ७० ॥
वारश॒लं तथा कारं काल्वेां परिस्फुट।म्‌ ॥ कालहोराधयामे
व कुलिक कंटकद्यम्‌ ॥ ७१ ॥ फर अ्रहणधिषण्यस्य वत्सभा-
गवयोः फलम्‌ ॥ दशां चातर्दशां स्थां वक्रातिचारयोः फएलम्‌॥ -
१ ७२ ॥ पीडास्थानानि खेटानां यहावस्थास्तथैव च ॥ भाव-
फर संधिफरं ठत्तावधमुपग्रहान्‌ ॥ ७३ ॥ रीध्रवक्रयहोदेशे
गोचरं गोचरव्यधमू॥ विवाह च प्रतिष्ठां च द्क्षायात्राभ्रवेरानम्‌
॥ ७४ ॥ बास्तुदीपोचविन्यासं काटर्विंशोपकास्तथा ॥ जल-
योगाघकांडं च वधमासदिनार्घृत्‌ ॥ ७५ 1
वारशूरमिति 1 ७१॥ फरं म्रहेति ॥ ७२॥ पीडास्यानेोति ॥ ७३ ॥ शीघ्रषकरेति
॥ ७४ ॥ वास्तुदैपोचेति ॥ ७५ ॥
तिष्यादिपिचक्रं यद्यं चदरतात्तालसेभवम्‌ ॥ अवस्थानष्टसुटं
च कां चद्वादरदाम्यहम्‌
1५७६ अंगस्पेदानि सवणे कारचि-
सानि वानि च ॥ दष्टारिणन्यह वक्ष्ये तथा शेषां च आांतिकम्‌॥
# ७५ ॥ ज्यातिरगमिदं सर्वं ये जानंति मनीषिणः ॥ दीपव-
चान्वजानायान्मोहांधकारमाने ॥ ७८ ॥ इति ज्योतिषम्‌ ॥
॥ जयलक्ष्मीटोकासमेता । (९)
पोतकी पिगङा काको यक्षः शिवा कमेण च ॥ पचरलमिदं वश्ये `
षष्ठां शाने मते ॥ ७२ ॥.॥ इति शकुनम्‌ ॥
इति धीनरपातिजयचर्यायां स्वरोदये पडगे सत्याये शाख-
सम्रहाध्यायः प्रथमः॥ १॥
॥७८॥
तिथ्यादिपचकमिति॥ ७६ ॥ अगस्पदानीति ॥ ७७ ॥ ज्योतिपांगमिति
पोतकीति ॥ ७९ ॥ स्पषटायैः ॥,
इति जयलक्ष्म्यां शाखसग्रहाध्यापः मथमः ॥ १ ॥
अथातः संप्रवक्ष्यामि पक्ता ये ब्रह्य ॥
यामले ॥ मान्नादिमेदभिन्नानां स्वराणां _ ॥ मानास्वरचक्रम्‌ ॥
पोडद्यादयाः ॥ १ ॥ मान्निकायां पुरा
भरोक्ताः स्वराः पोडशसख्यया ॥ तेषां
द्वावतिमेो त्याज्यो चत्वारर नपुंसकाः
॥ २॥ शेषा दश स्वरास्तेषु स्यादे-
केको द्विके द्विके ॥ ज्ञेया अतः स्वरा-
द्यास्ते स्वराः पच स्वरोदये ॥ ३ ॥
लाभालाभे सुखं दुःखं जीवित मरणं
तथा ॥ जयः पराजयश्चेति सर्वं जेयं स्वरोदये ॥४॥ स्वरादिमाच्ि-
कोच्यारो मातृव्याप्तं जगच्चयम्‌ ॥ तस्मात्‌ स्वरोद्धवं सरवे त्रैलोक्यं
सचराचरम्‌ ॥ ५ ॥ सः
अयात इति । अयानतरं शाखतंग्रहाघ्यायानंतःं मातरादिभेदूभिन्नानां स्वराणाठद्‌-
यान्‌ जदमयामछे मोक्तान्‌मवकष्यामि ।मकरेण कथयामीति सं्वेषः ॥ १ अथ स्वराणां
पोदश्षादयान्वक्तं स्वरानादाबाह । मात्िकायामिति रा स्टयादौ मात्रिकायां मात्रा-
चक्रे जह्णा पोडदासख्यया स्वराः व स्वराःअआडईडईंउङऊ ऋकत्रुद्ेतछ
ख्णेमोओ अं अः एतेपां मध्ये दवततिमो अं अः इति त्याज्यएषु ौ चत्वारो नपुंस- `

कार्याः ते च र्द इतिशेषाद्द्च स्वराः स्ताः ते चअ आइहैउ आइ उ ए
एरे जो ओ एतेयेशे ा दश स्वरास्ते दिके एकैकमेव णीयात् ‌ तेच अ
दशाना दिदविस्यि तानां दयोदयोः पूवं एव '
ओ द्वितीयास्तत्फेनैव तुल्याः। अथ तपा ्‌ अकार एव
गरीतः तत्किमिति । अत्रोच्यत । अकार आद्यो.वासुदेवः पधानत्वात्न
उकारो रुद्रः.
गीतः ।इकारस्तु श्रीः 1 सा वाखुदेवस्य भिया अत इकारो गृहीतः 1
६१०) नरपत्तिजयचर्या-
एकारः सूर्यः 1 ओकारङ्चद्रः 1अतः अकाराुरोधात्‌ पच हस्वा एव गृहीताः । यतस्त
एव दयुभ्युभ मकरीकुर्वैति 1 अकारेण यछ आकारेणापे तदेव फलम्‌ ॥ अस्तदौ-
पाद्काररयत्पीडितः आकारस्यापि स एव दोपः । एवमिकारादावरि वोद्ध्यम्‌॥२॥
ज्ञेया अतः स्वरा इति ॥ ३1 अथैषां प्रहणािद्धि भकटयति। ठाभाकमे सुखं दुल-
मिति। ण्यां स्वराणाखदये कभमश्े ठा विजानीयात्‌ । तया अलाममपि। सुखपरश्न
सुखं द्ःखमपिरोगिघातादीना जीषितमरणप्रशचे जीषितं मरणं च विंयात्‌ ।एवं सर्वमश्न
स्वरा एव फर्रकाशकाः ॥ ४ ॥ स्वराणां सर्वत्र प्रथानतामाह । स्वरादिमाधिका
इति ।सर्वेपां चराचराणां उचारौ नाम ग्रहणम्‌ अकारादिमात्रिकाभिरेवोतिन ह्यकारा-
दिभाविकां विना वर्णां उच्वारपितत राक्याः । अतो माठकामि जेगव्रयं व्याप्तम्‌ अत
व गरभचे स्वय एव फर्ग्रकादाकाः ॥ ५ ॥
अकाराद्याः स्वराः पंच व्रह्मदयाः ` पंचदेवत्ताः ॥ निवृच्यघ्याः
कलाः पच इच्छायं शक्तिपंचकम्‌ ॥ ६ ॥ मायायाश्वक्रमेदाश्च
धराये भूतपंचकम्‌॥ इाव्दादिविपथास्ते च कामवाणा इतीरिताः
॥ ७ ॥ पिंडं पदे तथा रूपं रूपातीत निरंजनम्‌ ॥ स्वरमेदस्थितं
ज्ञानं ज्ञायते गरुतः सदा 1८ ॥ अकारव्याः स्वराः पच तेषा-
मषा मिदस्त्वमी ॥ मात्रा वणो यहो जीवो रारि्भ पपिंडयोगको
सिदस्त्वसी भ ~ राशिर्भ 2७, ७५९ ४०.

॥ ९ ॥ प्रसुप्तो भाषते येन येनागच्छति इाव्दितिः ॥ तत्र नामा-


द्वण या मात्रा मात्रास्वरः स हि ॥१०॥ इतिमात्रास्वरचक्रम्‌ ॥
अथ पुनः स्वराणामेव मधानतां मकटयति ।अकारा इति। अइउएओ एतेच
स्वराः ब्रह्मादयो देवाग त्त्र अकासे ज्या 1 इकारो षिष्णुः 1 उकारो रुद्रगएकारः सूर्यः ।
ओकारदचद्रमा भूमिङ्च ¶ अन्योधः । परयोजनक्चां अकारस्वरोदये बरह्माणं ध्याता
कमे कायम्‌ । इकातेदये विष्णं ध्यायेत्‌ । उकारोदये रुद्रम्‌ । एकारे स्यैम्‌। ओकारो-
द्ये चद्रम्‌ । एवं तत्तददये निदृत्त्यायाः पंच कलाः 1अकारोदये निघ्रा्तिनामकला 1
इकारे भतिष्टानामकटा !उकारे वियाप्रतिष्ठिता 1 तिरेकारे
दां यता 1 ओकारे आति-
यतिः । निटृत्तिरब्देन या्रानिटत्तिः 1 अकारोदये यदि प्रभः अकारद्चेदनस्ति-
ततस्तदा निवतं वदेत्‌ \ इकारोदये भतिष्टठाभवाति 1 उकारोदये अक्षे रुद्र ध्यात्वा
ष्वि्या वाच्या । एकारोदये सूर्यं ध्यात्वा रांतिमश्चे थमं वदेत्‌ । ओकारे चंद्र ध्यात्वा
अतिदात्तिवाच्या ! अतिशातिणुक्तिः। युक्तिपशने मुक्तिवाच्या। इच्छायं बाक्तेपंचकम्‌।
व क्रमेण इच्छाज्ञानं प्रभाश्रद्धा मेधा इदं शाक्तेपंचकं स्थितमत्र उद्ये
तदानितस्योदयो ज्ञातव्यः ॥ ६ 1 ७ 1 अयान्यत्‌ । “ मायायाद्चक्रमेदच्च धराय
भृतपचकप्‌. \ गघाद्विदिपयास्ते च कामघाणा इत्तारिताः "ˆ ।1 अकाराद्या
जयलक्ष्मीरीकासमेता! ` (११)
पचे स्वरा मायादयाश्चक्रभदाः !चतुरं यचकरं तन्मायाख्यभेदम्‌ ।तत्राकारोदये यस्य. `
चतुरस्रं चकर ग्राह्यं पूजनीय वा तदाकारोदये चक्रं तत्र पूजयेत्‌ । इकारेऽर्दचक्रम्‌ ।
उकारे त्रिकोण चक्रम्‌।एकारे पट्त्रिकोणम्‌ {ओकारे वरं चक्रम्‌ । अकारादि धरा-
दिभूतपचकम्‌ ।प्रथिव्यादिप्यकम्‌ । अकारोदये पृथिवीगतप्रश्चः । इकारोदपे जटग-
तमरश्चः } उकारोदयेऽनरगतम्रश्चः 1 एकासोदये वायुगतमश्चः 1 ओकारोदये आकाद्च-
पिपयमश्चः ! उर्ध्वगते रश्च वदेत्‌ 1 तेपि स्वरा गधादिविपयाः 1 तेत्ाकारो भधविषयः। `
इकारो रसपिपयः 1 उकारो रूपविषयः । एकारः स्पश्रिपयः। ओकारः शब्दविषयः।
एतावता अकारादिस्वरोदये तत्तटुक्तप्रश्चविषये तत्र य॒भाद्यभं वदेत्‌ । अयमर्थः ग॒रूप-

1 24 ञत् वादमर्थ मक
"टम्‌ 1 न तु परमाथतस्ते युखः यै विड पदं तया रूपमित्यादि प्रत्यक्षीकृत्य दर्दायंपति
यथायं गौः अयम्व इति । एतेन किंशक्तं भवति । स्वराभ्यासी सदा भूयात्‌ ॥ ८ ॥,
अथाकारादिस्वराणां सुख्यग्रयोजनसुपदिशति । अकाराया हाते 1 अकारादिपश्चस-
रणां मत्रादयोषटौ मेदाः परथकपृथक्‌ पचसु भवेति ॥ ९॥ तत्राौ भेदान्‌ पक्त मूल-
सुपदिङति 1प्रसुप्तो भाषत इति।येन नारा मत्यः सुपो भाषते न वा इाब्दिति आग-
च्छति तत्र नाच्चि आयवर्णे या माता स मातास्वरः 1 यथा देवदत्तनाभ्नि आयवर्णो
दकारस्तत्र एकारमात्रा विद्यते अतो देवदत्तस्य मावास्वरः एकार एवं ।पुनर्यथा यज्ञ-
दत्तस्य नाशि यकार आद्यव्णेस्तन तभूतः अकारो षिते ततो यज्ञदत्तस्य मातरास्व-
रोऽकारः 1 एवे सर्वेपां नान्निः एवं कृष्णादिनास्नां मनुजानां मात्रास्वरग्रहणे मांचदि-
टानां भाषया इस्वरो ग्राह्य इत्यथः ।एवं हपीकेशादिनान्नि। अय च महाभाष्ये
ऋकार इकारभागः ्रदाशतः । अत्तो ऋकारस्य र ॥ १०॥ इति
सा्रास्वरचक्रम्‌ ॥ ८८ जप द्वयक
कादिहान्तषिखेदणान्‌ स्वराधो ङ्ञ- (| [|

णोज्द्वितान्‌॥तिर्यक्पक्तिकमेणेव पंच-
च्रिशखकोषके ॥ ११ ¶ नरनामादिमो
वर्णो यस्मास्स्वरादधः स्थितः ॥ स
स्वरस्तस्य वर्णस्य वर्ण॑स्वर इहो-
च्यते ॥ १२ ॥ न प्रोक्ता जणा वणां
नामादौ संति ते नहि॥ चेद्धवंति तदा
{ १२) नरपतिजयचया- -
ज्ञेया गजडास्ते यथाक्रमम्‌।॥१२।यदि नाधि भवेदणः संयुक्ताक्षर
लक्षणः) याद्यस्तदादिभो वण इलुक्तं वह्मयामछे ॥ १४ ॥ इति
वणेस्वरचक्रम्‌ ॥ मृतस्वरादरी वारो वाखाद्द्धस्वरो
- चरी ॥ वृद्राक्कुमारो वर्वान्‌ कुमारात्तरुणो वी ॥.१५ ॥
अथ वर्णस्वरमाह । कादिहांतानेति । स्वराद्धः अड्‌ उ ए ओ स्वराणामधः
हकारंतान्‌ ककारादारभ्य हकारपर्यतान्‌ षणान्‌ वििखेत्‌ किविंदिष्टान्‌ कादिवणान्‌
ङजणवपर्णपरित्यक्तान्‌ कवर्गचवगीयवर्गाणां पचमव्णां डजणास्ता्‌ परित्यज्य.टिखेत्‌
तिथेकपक्तिक्रमेण ठिसेत्‌ पर्चात्रदात्मकोष्ठके पचाधिर्काभिरात्पकोषठ कृतवा यथा चक्रम्‌ ॥
) ११।गरनामादिमो वणे इति ।^भत्रोदाहरणे देवदत्तस्य नाभि आवर्ण दकारः स
दकार ओकारस्वराधो छिखितोऽस्ति अतो देवदत्तस्य वणैस्वर ओकार यन्नद्त्तस्य नाचि
यवर्मये यकारः सतु उकारस्वराधो छिखितस्तिष्ठाति । एवं यज्ञदत्तस्य वणैस्वर उकारः
११न परोक्ता इति ॥ चेद्धव॑त्मीपे 1 यत्र कुत्रचिदेदो विषये ङजणा वणौ भर्वति तदा
तत्तत्फटपरिपाकः गजडानां फठेन समः ॥१३॥ अथान्यविधिमाह । यदि नास्नीति ।
यस्य कस्यचित्नान्नि आदिमो वणैः संयुक्तो भवति । तदा तयोर्णस्वरः को आहय
इत्याकाक्षयाद । प्राद्यस्तस्यादिमो वंण्॑तदशादर्णस्वरः 1 यया श्रीपरतिरिति फस्य-
चिन्नाम तत्रशकारोपरि यो वणैः रेफश्तप्यादिमः रकार इकारादधस्तिष्ठाति तद्रराच्ची-
पतेर्णस्वर इकारः एवं सर्वे विचारः अथ यस्य कस्यीचननामानि वहूनि भर्वति तञ
मा्रास्वरः कस्य नाम्नः ममाणेन ग्राह्य इत्याकांक्षया स्वरन्ना एवं वदंति । ठपटाचार्य-
.
भापिते-“वहूनि -यस्य नामानि नरस्य स्युः कथंचन ! ततः पुश्चाद्वं नाम ग्राहय स्व-
रिदयारदः” सुगममन्यस्य ! अयान्यवणैस्वरं मरति उचः “ववौ शसौी पलो चैव यजा-
पिति परस्परम्‌ । उभौ त॒रयफ्रौ भिन्नस्वरस्याधः स्थितावपि” । तेन कि जययराज-.
यादिविपये जयपराजयौ बुटयो भवतः । अय ग्रह्वणंस्वरनिणेये टेपयाचारयः । “यदा ,
स्वरादिकं नाम तद्‌ राय पुरोऽश्षरम्‌ । देशे ग्रामे पुरे हर्म्ये नरे नामादिवर्ण॑तः । वण॑-
स्वरोद्धवं तेषां फर सम्यक मरतिधितम्‌ । स्वरस्य मात्रासंज्ञोक्ता न वर्णत्वं तु यामे ॥
म १९ ॥ इति वरणंस्वरचकम्‌ ॥ गृतस्वराद्रखी वाठ इति \॥ १५ ॥
शाक्रयुष्यो तथा हस्तश्िच्रायां द्वादश्चाव्दिकः॥ ईद्रभ च गजाः
सप रुद्रा वपँ च मानकम्‌ 1 ९६ ॥ सार्पयुण तथाद्ेपा गज-
वाणायने वलाः ॥ वह्विपडवाणवद्धिश्च नेते ऋतुपखानि च
# भजा गजा रूपं गजा धर्म मासे मानं भरकीतितम्‌ ॥ नवपूर्ण
नववेदाः पक्षमागभ्रमाणकम्‌ ॥ ९८ ॥ षटक्षर्वह्धि भवेन्मानं दिन-
मानक्रसेण च 1 ब्रह घटिकामाने त्वतरोदयगे स्वरे ॥ १९॥
जयलक्ष्मीटीकासमेता । (१२)
अस्वरो मेषसिहाडी इः कन्यायुग्मकर्कटे ॥ उस्वरे तु धनुर्मी-
नविस्वरे त॒ तुखाघ्रुपो ॥ २० ॥
दादशवाधिकादिमात्रंतानांतरभोगपठान्याई । दाकरपुष्येति ॥ १६॥ सारण
मिति ॥ १७ ॥ गजरूपमिति ॥ १८ ॥ ऋसवदरीति । दादशवार्धिकौतरोदयम्रमाणप-
ला १४ १३ ८१८ बािकौतरोद्यममाणपलानि ११ ७ ८ १८ अयनांतरोद्यम-
माणपलानि ५८९०९ ऋत्वतरोदयममाणपखानि २३५६३ मासातरोद्यप्रमाणपटानि
९८१८ पृक्षतिरोदयम्माणपठानि ४९०९ दिवांततरोदयममाणपलानि ३२७ षच्मैतरो-
दयममाणपठलानिरे
इति ॥१९॥ अयाते प्रहस्वरमाचेट । अस्वरे भेपेति ॥ २० ॥
„ ओस्वरे मृगफुभो च रारीरष्थ ॥ महस्वरचक्रम्‌ ॥
खहस्वराः ॥ स्वराधः स्थापयेत्वटान्‌ (उ

राशर्यो यस्य नायकः ॥ २६ ॥ भो-


मशुक्र्ञचेदर्कतुधञ्युक्रारमंत्रिणः ॥
सोरिसोरी तथा जीवो मेषादीनामधी-
शराः ॥२२॥ इति यहस्वरचक्रम्‌ ॥
ओस्वरेति । स्वराधः स्यापयेदिति ॥ २१॥ (२२5
|! द्र
अस्वरोमेपरसिहारीति कोथेःमिपरमिहालिरूपःएव (र ¦ च (चां |सं |अ

भिपतिहदृशविकरारीनां रूपधरः ।एवमिकाराद्योषि स्वरा रारिरूपथराः तन यः स्रो


यद्रादिरूपस्तस्य तस्यराशोर्योऽधिपतिः स स्वराङ्यधिपः। यया अः स्वरो मेपसिंदालि-
रूपःातत्र मेषवृश्चिकयोरमोमिः स्वामी । सिदस्य सयः 1 भीमसूरथौ अस्वरस्वामिनी ।एवं
कन्यामिधुनयोः स्वामी बुधःककस्य च॑दरःतेन जुधरचदरौइकारस्वामिनौधवुर्मीनिस्वामी
यरुःतेन युरुरुकाराधिपतिःशचकरःवृपठलाधिपतिःस तेकारस्वामीमकरङ्मयोरधिपःरानि
शानिरोकारस्वरस्वामी।अयोदादरणम्‌देदोचाचीचहषटयं रक्तीनकषत्रस्य चरणाः ।देकार-
वर्णे च तीनकषत्रं रवतीनक्षतरेण मीनराकषिःउकारः मीनरादिमाविमः मीनस्यामी य॒र-
सुकारस्वामी।अततो देवदत्तस्य ग्रहस्वर उकारः। तया यज्ञदत्तस्य नोयायीयृर्णचतुष्यं
ज्येष्ठाचहुश्वरणाः तन्न करेण यन्नदत्तस्य ज्येष्ठानक्षत्रमयन्येष्ठानकषत्रेण चृभ्िकरादिः।
अस्वरो वृश्चिकरूपः वृश्िकस्वामी मोमःतेन अ्नदत्तस्य ब्रहस्वरोका९६,॥२२॥ इति
रहुस्वर चक्रम ॥ ॥ ~

( ९१८) नरपतिजयच्या- `“
¢घ{टलाक्चरव [11
५ स्यवत्कादेवगास्त्‌
गर प= |] जीदस्वरचक्रम्‌
^ 1
चचक; ॥ चत्वेणा वल्चावेगा स्षख्या |
"~
कगेष॒ कातता ४५ ११ अवमावदयटव- [--- मम्‌
गाणां वणत्षख्यास्तु नामतः ॥ नारि
वणस्वरा याद्या वणानां वणतस्तख्ययाप7
पिहिताः पचसिभक्ताः रोय जव-
स्रं विदु २॥इति जीवस्वरचक्रप्‌॥
पोडदाक्षरेति ॥१॥ अवगौदयष्टवर्गाणामिति ।
{ देवदक्तनामतःउदाहरणम्‌।दकारस्य त्रेसंख्या दका
रोपरि एकारस्येकादौवकारातभूताकारस्येका स~
सया ९ वकारस्य चदु्यसंख्याश्दकारांतरभूताकार-
स्येकसख्या ९दकारस्य त्रिसंख्या२सेयोगित्तकारद-
"यस्य द्विसख्या > अकारस्याप एकस्या ९ एवं
-पाहंदातिः ॥२६े॥पैचभक्ते हेपमेकम्‌ शतेन देवद्‌-
-त्स्य जीवस्वरः अकारः॥ रो)इति जीषस्वरचकरम्‌#
मेषद्पावकारे च भिथुनायाः षडंड-
काः ॥ मिथनांश्त्रयं चेवमिकारे
सिहककंरोौ ॥ १ ॥ कन्यातुलखा उकारे
च ब्ुथिकायाखर्योश्कःः ॥ एकारे
वृथिका्यांशाश्चापः षट्‌ च सगा- [जन ८ भं | [अभद्रा
दिमाः धर अश्ाखयो सृगस्यात्याः { क [=
कँभमीनो तथोस्वरे धं एवं रादिस्वरः -उ--
सट
पोतो नवांशकक्रमोदयः ॥ ३ ॥ इति रादिस्वरचक्रम्‌ ॥
अय रारिस्वरचक्रममिपद्पी इति मपनवांदाःस्यरपनवांसाः९ मि.६एवैर४्मिधु-
मांशचयामेति । मिथुनांदाच्यं ३ ककं सिह रएवम्‌२ १॥ १॥कन्यातुठेति॥कन्पायाः९
मुरखायास्ट्रृश्चिकटस्य अंशाः एवैरशएकारे इति एकरि दृश्िकस्यात्यादराः पट्‌ श्धमस्य
नेवर्मकरादिमाः ष्‌ ६ एवम्‌ २१।२॥अशाघ्नय इति॥ मृगस्य वर्यत्याशाःरकुमेमी-
नयोरादया १८एवम्‌र शमय मक्ष्रचरणनोदाद्रणम्‌ (िशिन्याद्रतिपण्णकत्रपादानाम-
स्वरः स्यामी। पुनयस्पादिषेचनन्षत्राणायुत्तराफार्य॒न्येकचरणसादेतचरणानामिः स्वरः
^“ .जयलक्ष्मीटीकासमेता। ` (१५)
स्वामी उत्तराफार्युनीचरणन्रयसदितदस्तादिनक्षत्रचतृष्टयादुराधाचरणद्रयसातपादा-
नाुस्वरः स्वामी। अनुराधाचरणदयज्येष्ठादिनक्षतरचतुष्टयश्रवणत्रयसहितकाशातिचर-
णानामेकारस्वरः स्वामी । श्रवणचरणेकधनिष्ठादिरेवत्यंतचरणफापिंशातिचरणानामो-
स्वरः स्वामी ! अथोदाहरणम्‌ ॥ देवदत्तस्य यवतीचरणेन ओकारो राशिस्वरः*।२५॥
इति राशिस्वरचक्रम्‌ ॥

अकार सप्त क्षण रवत्याद- ॥ नक्षचस्वरचक्रम्‌ ॥


. कमण च ॥ पच पच रकारादावेवमू
श्षखरांद्यः ॥ |: ॥ इतं न्त्र
स्वरचक्रम्‌ ॥ `
अकारि सप्त ऋक्षाणीतिरेवती अधिनी भरणी
त्तिकारोदिणी गगर आ्द्रौतानां सप्तानाम-
कारः स्वामी 1 पुनवेस्वादि पुष्य आटे मघा
पूं फाल्गुनी पंचनक्षत्राणामिकारः स्वामी ।
उत्तराफाटगुनीहस्तचिव्रा स्वाती विशाखा पैचनक्षत्राणामेपायुकारः स्वामी । अयुरा-
धादि ज्येष्ठामूलपृषीपाढोत्तरापाढा पंचनक्ष्राणामेकारस्वरः स्वामी ( अरवणाद्ुत्तरा
द्रपदातानां पचानामोकारः स्वामी 1अत्रोदाहरणम्‌।देवदत्तस्य यतीनकत्रेण नक्षत्र-
-स्वराकारस्वरः ॥ १ ॥ इति नक्षत्रस्वरचक्रम्‌ ॥ १ ॥

नाच्नि वर्णस्वरात्संख्या संख्या मात्रास्वरा ॥ पिण्डस्वाचक्रम्‌ ॥


(~

"तथा ॥ पिंडे दारहते चेष पिंडस्वर इहो- |ज [इ | | ष |



च्यतं ॥ १ ॥ इतं घडस्वरचक्रम्‌ दे [व |द्‌ | त्त
नाचि वर्भेति ।््रोदाहरणम्‌। देवदत्तस्य नान्न
दकारस्य बणैस्वरः ओकारस्तस्य संख्याथबणेस्वरोऽ- | ४ | १ | १ |१ |पाय
कारस्तस्य सख्या १ ठस्येव पुनः पच्या ५ तका- =
रस्य वणैस्वर उकारस्तस्य संख्या जीणि ३ दितीय- ५
तकारस्य यीणि ३-मात्रास्वर एकारस्तस्यं २६ देवदत्ते अकाराख्चयः ३ त्रिसंख्या
एवमेकतर संख्य पिडिता चतुरमिराति अस्भाच्छग्ट्ते दोषेति रोषं चत्वारि तेनात्रपिंड.
स्वर एकारः ॥' १ ॥ इति पिडस्वरचक्रम्‌ ॥ १ ॥ ,
(१६) ` नरषातिजयचय-
मात्रादिस्वरभेदेन स्परानुत्पव्य ना- ॥ योगस्वरचक्रम्‌ ॥ ,
[इ [> [द|
, मतः ॥ योगे शरहते शेषे योगस्वर {न
इदोच्यते १९॥ इति योगस्वरचक्रम्‌ ॥ | दे |व |द |न |°
मात्रादिस्वरमेदेति ।+अथोदाहरणम्‌ ॥ देवदत्तस्य |मा ४ ब ५ |राद ् ५|ग ५
)
नामजा मात्रादयः स्वराः । मत्रास्वरः एकारस्तस्य 035र
संख्या ५ बणैस्वर ओकारस्तस्य संख्या पंच५ग्रहस्वर
उकास्तस्य संख्या त्रयः ३ जीवस्वरोऽकारस्तस्य
संख्येका ्रादिस्वर ओकारस्तस्य संख्या पेच भस्वरोऽकारस्तस्य संख्यैका १ पिंडखर
एकारस्तस्य संख्या चतुष्टयम्‌ ४वं देवदत्तस्य नामजा माघ्रादिपिडातस्वराणां संख्यायो-
गेजाताखयोरविशतिः२३अब्म दवारे शरः५रोषेस॒ति रोषं ्यम्‌३अतो देवदत्तस्य योग
स्वर उकारः संपन्नः \ इत्येवं नामतोनेसगिकान्यष्टो मात्रादिस्वरचक्राणि समाप्नानि॥१॥
इति श्वीदरवंशमहादेवविरचितायां नरपतिजयचर्यास्वरोदथे जयरक्ष्मीरीकायां
मात्रादिससचक्राध्यायो द्वितीयः ॥ २ ॥
परोक्ता नेसगिका द्य्टो माचायानाम- ॥ द्वादशवार्पिकचकरम्‌ ॥
नरान
जाः स्वराभाषएतेषासुदयान्वक्ये दादरा 1
व्दादिकाखजान्‌ धशाप्रमवादिक्रमेणेषां
मकारादि्वरास्तथा ॥ उदयो दादशा-
ठ्दानां पत्येकं द्वादश्षाव्दिकः ॥ २॥
` अस्यांतरोदयो वपंमेको मासो दिन-
तसे ॥ ००५ च, 44

दयम्‌ ॥ सखोकाव्धिनाडिकाः प्रोक्ता


अष्टवित्खानि च ॥ ३ ॥ इति
द्वाद्वार्पिकचक्रम्‌ ॥ -
+ मृय पमिनामजस्वररदषदचस्य दादशवारपिकसमयादारभ्य नाञ्य॑तसमयावषौ दिनफलच
यौमादमोक्तापरसागिकेतिशीमजाःस्वराः मात्राया अष्टौ नैर्तकाः प्रोक्ताः अतो नामत
उत्पयते अतोनैसभिफाः॥ १।।अत एवसर्वेषां प्यक एयक पयोजनं द्ादशाब्दादिषु समः
येषुशदश॒वपौयन्मास्पसदिनिनाय्यतेषु अथ्याकाठेपु तत्कारणमादाप्रमवादिरिति। म~
भृवादिक्रमेण परभयविभवास्यञुद्ादिवादैस्पत्यानां पष्टवन्दानां द्ादद्दादशान्दकैः मत्ये-
कम्‌ अकारादयः पेचस्वराउद्यति! एतदुक्तं भवति। प्रमवादिदवादङावर्पाणामकारःस्वामी।
जयलक्ष्मीरोकासमेता। ( १७)
असावेव उदयततःग्रमाधिनामा संबत्सरस्तदारभ्य दादरासंवत्सैैः इकार उद्याति तेन
किं तावदिकारस्वरोधिपतिः\खरनदादिदवादशसंवत्सरेरकारस्वर उदयति तावदुकारो राज
ततः शोभनसवत्सरमरतिदरादगासेवस्सैरेकारस्यर उद्याति तेन किं तावदेकारस्वरो राजा!
अथ राक्षससंवत्सरादिद्वाद्यसंवत्सरेगेकारस्वर उदयति तेन ४ तावदोकार एव राजा । *
-अत्रोदाहरणम्‌संवत्‌ १५७२समये शाके १४२७एतावये प्रभवादयो गताब्दाःतेपामानयन
रलमालासंहितासु मरोक्तम्‌।तथाच“दाकंद्रकाटाः पृथगाकृतिर रतरःशदाकनंदाधियुगेः
४२९१ समेतः॥सराद्रिवाश्चद्‌ १८७५ टतः स र्धः पष्टयावदोपे भभवादयोऽब्दाः" ।
अनेन गणितविधिना म्भवाद्यः माप्ताः वषं १९ मास ९ दिन २५ घटी ५ पल ३०
एतावत्संवत्सराः शके १४३७८मये चै्रयुह्मातिपादे मापा । एषां दादशवपं १६। १।
२३।४५।२ ६्पयैतमकारोधिपतिरासीत्‌ सांप्रतं भमािनामसंवत्सरमारभ्य दाददासेवत्स-
रावाधिः इकारस्वर दैश्वते पर्तेते एतेन कि देवदत्तमामोदाहरणे नामत्तः पिडस्वराख्य उकार
उदितोस्ति तदुदयवठात्पिंडस्वरोदयोक्तक्मसिद्धि यास्यीतत। अथ वरतमानप्रमाथिनामा-
दिद्याद्ावधदशासु इकात्म्टाति अतदैशास्वराणां युक्तमोग्यस्वरातदंशाकाटममाणमा-
हाअस्यांतरोदयेतिवप श्मासशदिनरघटी४३प०३८एतैर्पादिमिः दद्दा उद्यस्वरान्‌
अतदैशास्वरावार्षिकचक्रम्‌। अथ प्रभवादीनां सैवत्सराणां मत्येकमन्तदंासु भोगःताव-
दरः अतदशाविभागकरणं दिनचयायां ठेख्यस्‌॥२।॥२॥ति दादरोवार्पिकचकेम्‌ ॥
भभवायब्दरमेकेकमुदयस्तस्वरादिकः॥ ॥वार्िकस्वस्चक्नम्‌॥
द्वादश्नाब्दस्य वर्षोना तद्वक्तिवोपिके तवष णाः
इअ | |
स्वरे ॥ १॥ इति वार्पिकस्वरचक्रम्‌ ॥
अय मभवादीनां संबत्सशणां मतयेकमस्वरािपती- भ (वि | |भ | भ
नाह 1प्रभवाययन्दमेकैकेति । ^अकारादिकाः पचस्वराः मापा
गाना मामा!
|मा
. मभवायन्द्मकैकं भरतिउद्यो भवति! कोर्थः मभवादीनां -
त्यकम्‌ अस्वरांदिकः स्वामी भवाति । तया उदाहरणम । म्रभवे व्मेमाने अकारस्य
उदयः \ विभवे वतमाने इकारस्योदयः 1 ्नान्नि वर्तमाने उकारस्योदयः 1 म्मो-
दनाश्चि वर्तमाने एकारस्योद्यः । थजापत्तिनान्नि वमाने ओकारस्वरोद्यः
य्टयन्दपु मवक्षमानेयु अकारादयः यंचस्वसा दादषधा उद्यति 1 तन अकाराद्यैकस्व-
. रोदये एकादशस्वराणायद्यः स्यात्‌ । एतदुक्तं भवति 1 यभवायकंकवपददयाघु मरभ-
वादिपतिः स्वर्यतिकादशस्वराणामंतदंशा स्यात्‌ स एवोदयः । अथां
तदशोद्यकारमाह
द्वादाब्दस्योति । द्वादशाब्ददशास्वराणां खक्तिवधमेकं मासमेकमित्यादिं ॥ १ ॥
(१८) नरपतिजयचर्या-
अस्वरो दाक्षिण स्वामी इस्वरशोच-
रायणे ` ॥ वर्भुक्तयर्थमानेनं भोगः -¶ जयनसवरचकरम्‌# `
षाण्मासिके स्वरे #॥ १ ॥ इति 9 ।
अयनखरचक्रमू ¶
“तत्न वर्पोना भुक्ति,मासमेकं दिनद्यम्‌। लोका-
च्धिनाििका अषटवरदसखानि चेति 1 मास १ ।
२! ४३।३८ । एषां प्रभवा्यतदशस्वराणां 4 ४९ १ ४९१५९ प ४९ पै
सुक्तिः तते यदा अभवः वतेते वृैपयैत- हि
मस्रस्य द्ापतत्रासर्दशा आदौ अस्वरस्यैवतरदकामासमेकादिषुक्तिः तदुपरि हकारोऽत-
देशापातिःतस्यापीयमेव भुाक्तःडकारोपरिउकारस्यांतदैशातदुसक्ते्रमाणेन।उकारादुपरि
एकारस्योदयस्तावद्धुक्तिम्रमाणेन एकारादपरि ओकारस्वरस्योदेयः मासमेकादियक्ति-
अमाणेनातड्परि यनरकारस्मैवोदयो भवति।एवमेकादृशस्वरा अतर्दशासु उद्यति ।एतेन
किमू!द्वादशाब्दादिनाडर्च॑तदशाकालम्‌ एकादशधा विभनेव्रथोक्तो त्दशाकारोरभ्यते
इदमे पक्ष्यति च । अयायनस्वरोद्यमाह । अयांतददाक्तिः । दिन १६।२१।४९
, प १ ॥ इत्ययनस्वरचक्रम्‌ ।
अकारादिस्वराःपच बरसंतदिक्रमसोदयःी 1
॥ ॐतुस्वरचक्रम्‌ ॥ . `

वबह्विवेदपखानि च ॥ अतरोदयमनं |-\ |


स्याटतुनाक्नि स्वरोदये ॥ २॥ इति
यामरे पतुस्वरचक्रम्‌॥
` (अघुना वरसतादिन््तुपु अस्वरादीनाद्यमाह । अकारादीति ।्रगादिरारिष्टयभात
ु-
भोगात्‌ पट्‌दवः स्युः दिदिरो वर्स॑त इति संदितोक्ततवात्‌ मेषादिषु रादिषु
रविमोगाद्रसंताद्यःपट्‌ ऋतवो भर्त्ति । मासेदवयात्मकः ऋचः यावन्मेषट
मिथुनराबिष्ादशंश्स्यो रविः एवं दविसपत्यंशाः ७२ सान्येव दविसप्तातिदनाेृपस्यो रवैः
। तिस
पतिदिनेद्यैरकारस्योदयः) एवंमिधुमादा अददा १८ ककंस्य विशदेदाः२
चतुः २४ एव रर्सिदस्य
द्िस्पदिनानि ७२ तेरिकारस्योदयः। सदस्य पडयाः द कन्यातु-
रयोः प्टयेशाः६०दृश्िकस्य च पडंवाः ध्वं कृत्वा दविसप्ततिदैनाने०रभवेतिपव -
ःएस्वरस्योदयःगृश्चिकस्य चतुर्वदत्यदाःरथ्यनः सेपृणैः मकरस्याष्टाद्दाशाः१
रवं
जयलक््मीटीकासमेता । (१९) “
दिसपत्येशाः ७२ एमिरेकारस्वरोदयो भवति। मकरस्य शेपा दादाशाःशङभ्ीन-
योवः एषं दरिततिदिनैरोकारस्वरस्योदयः । अनेन कमेण अकाएदिस्वराः पच
वसंतादिऋतदये उद्य॑त इयुक्तम्‌? १ ॥ अयात्र ऋतुषु ्त्येकस्वरदशाषु अंतर्द्‌-
शास्वराणां शुक्तिमाद । पड़ दिनानीति । सुगमम्‌ ॥ २ ॥

(नभस्यमार्मवेराखे द्यस्वरस्योदयो
भवेत्‌ ॥ आश्चिनश्रावणाषाटेष्विकारो
नायकः स्पूतः ॥ १॥ उकारशेत्रपेपि
स्यादेकासे च्ये्टकार्तिके ॥ ओकार
उदयं याति माघफास्गुनमासयोः॥२॥
ढे दिने न्यव्धथो नाञ्यश्वा्टत्रंशत्‌
पलानि चाअंतरोदययुक्तोसावतर वै
मासिकस्वरे 1 ३ ॥ इति यामे
मासस्वरचक्रम्‌ ॥

अथ मासस्वरोदयानाह । नमस्यमा्वेशासेति ॥ १ ॥ उकारथ्येति ॥ २.॥ द्व


"दिनेति सुगमम्‌ । ३ ॥ इति मासष्वरचक्रम्‌ ॥

`अस्वरः कष्णपक्षिशः इष्कपक्षेश्च ॥ पक्षस्वरचक्रम्‌ ॥


इस्वरः॥पक्षातिमिकांतरे सुक्तिमतभु-
, त्तयधरमानतः, ॥ ९ ॥ इति यामे
पश्षस्वरचक्रम्‌ ॥
अथं पक्षस्वरमाह ॥ अस्वर कृष्णयजञेति 1
तथा च दिनि १ दंड २१ पठ ४९॥ १॥ इति
.पल्लस्वरचक्रम्‌ ॥
(२०) नरपतिजयचया-

॥ दिनस्वसचक्रम्‌ ॥ ॥ घटिकास्वरच्रम्‌ ॥

|
२७} ¶ २७ १२५ |
२७१२८

(अकारादिकमान्न्यस्य नदादितिधिपंचकम्‌ ॥ दिनस्वरोदयो नित्यं


स्वस्वतिध्यादि जायते ॥ अस्यांतरोदयः पंच षट्वस्तारापलानि
च 1१॥ तिथ्यादो घटिकाः पंच पानि सस्रविंशतिः ॥ अंतये-
दथयुक्तोऽसरौ दिनस्वरस्य सूरिभिः»॥२॥ इति विनस्वरचकम्‌ ॥
अथ दिनस्वरानाह । अकारादाविति साद््टोकः इति दिनस्वरचक्रेम्‌ ॥
॥चरीस्वरो घरी: पच पलानि सक्तर्िदातिः॥भस्यांतरोदयः घोक्तो
चटिकार्घप्रमाणतः'॥ १ ॥ इति यामे घटिकास्वरचक्रम्‌ ॥:
अथ घटीस्वरमाहं 1 तिथ्यादाविति ॥ १.॥ इप्तै घरीस्वरचक्रम्‌ ॥
दवाद्खाव्दादिनाड्यताः स्वस्थानाच स्वकारतः ॥ उदयाति पुन-
स्तननं तरेरेकादशोदयेः ॥ ९ ॥
अय दादशाद्रादिनाड्यतेषु-॑तरोदयमीहादादसाद्रादीति 1अननातरेदये कालमानं,
चथा उक्तम्‌ । वप॑मास इति \ यतः एतैरेव पैचधा कारमानैः फलं परिणमति 1१॥
जयलक्षमीरीकासमेता । (२१)
, छत्रोक्तमाह । वर्षमेकं मासमेकमित्यादिकस्य फटस्य परिपाकवर्पं १।२।४३।
३८ । कस्यापि मासादिभिः कस्यापि दे दिने रयो नाब्यादिमिः ।तावद्र्पीदिरूपम-
नम्‌॥ १॥ अयसुक्तमीग्यांतरोदयस्वरात्कठँ गणितमाह 1 दवाद्दाब्द्‌ इति । अथो-
दाहरणम्‌ । अधुना मभवादिदरादशसंवत्तैररकारस्वरो शक्तः! वतैमानकाठे यमाधितै-
वत्सरादारभ्य द्ादवरषपर्यतमिकारस्वरस्योदयो यतते 1भके १४३७ समये चेच
ग्रतिपदि तस्य शुक्तवपीणि चतवारि ४ पथपव्यारादिनानि वर्षाणि पश्वधिकयातन्रय
३६० गुणितानि दिनसदितानि १४९५ ॥ शरगोभ्धिसुधांदावः पष्टया गुणिते जातम्‌!
८९७०० एतानि अुक्तदण्डानि । प्या युते पलानि ५३८२००० अथ द्वादंशा-
-वडतोद्ययलानि व्योमङुअर्ेछापरिश्वाकरयुगेदवः १४१३७८० ॥ द्वादशाब्दात-
" रोदये हारः 1 अनेन दरेण इकारस्वरभुक्ताब्दपरेभ्यो खव्धा यक्तस्वरास्रयः ! इकारा-
` दारभ्य इ उ एस्वरा क्ता ओकारोतदंशाधिपत्येन वर्तते तस्यापै थुक्तमोग्यदिनानि
३१६ ॥ ५९ ॥ भोग्यदिनानि ७५. !॥ ५२ ॥ एतावता ओकारस्य उदयः चैतरञह्-
-मतिपदारभ्य आपादरकृष्णप्रतिपर्परयेतं वितते । तदुपरि अकारस्य तरोदयो भविष्यति ।
अथ वाविकस्रोदयांतरोदाहरणम्‌ ॥ अधुना पोडदाः सषत्सरथित्रभावुः दाकाब्दो
-गतः शकान्दास्तु युक्ताश्च भर्वति । भोग्यवर्पस्य परिचायकाः । यथा आदौ कल्पारंमे
से्पभरतिपादे यक्तान्द एव न ततो क्षंममाणदिनेपु व्यक्तिषु एनशेजञङ्कमाकपाे एवं
वर्षं गते छिर्यते । तद्रपेभोग्यस्य द्वितीयस्य परिचायकम्‌ । तथा शकाब्दाः एकेके
`व्यतिषु वर्षु राका्दसमूहाः जाताः 1 तत्र ब : प्रभवंति । तस्योपपातैः 1
िद्धातादिषु वरादसंहिताघ् रविभगणममाणे रविवपौः । युरुभगणा वराहमिहिसेक्ताः
जिनयमवेदधुजछैहव्यञ्ुजः। एकैकस्मिन्वपे कियत्काराधिकयुये राशिमोगः। तसमाणेन
वराहमिहिरेण निनयमतंहव्यञ्नोभगणाकलिपताः । युरुभगणा दाद्ाघ्रा य॒रुवरपा
स्युः| ततो रविव्षेभगणेभ्यो गुरुवपाधिकाः । दयोरतरे य॒रुवपाधेकाः। ततो २६९४२२४
शुरुभगणाः । भगणाब्दाः ४३७०६८८ सौराव्दाः ३२००० ॥ अंतरं ॥ ५०६८८
अपवर्तकः ! २३०४ दाकादौ गुः २। ८ 1 ३९। २२ गुर्व्रों रकिवरपाणि च
केनाप्यपवर्त्य युरभगणात्‌ माग्युणकाराः २२ दाशतिः हाराः मप्ाः ाराद्रिवसिद्वः
१८७५ गुणभागहाराम्यामेकयपौनगुरोप्रष्यमगत्या रविवपभ्यतरे भोगो रम्यते
-राशिः१।०।२ १।७प्रभवादर्भोगो रूपरादिरिबीतड परिअध्रिमवर्पस्य अन्तिमकटा कल
भोगः ! शक्त एवागच्छति परथककभोगः मव्यहं युरोः अतस्तेन मोगेन कटापिकला-
म्थां धाप्तदिनाभे चतवारि दण्डाखयोदशाया अपियव्पं चैतरयहधमातिपद्‌; पशादेव
जयोददंडसदितं चतुभिदनः मडतता एवं तदभ्रमवर्षस्य प्रदृत्तिरषमिर्दिनैःपाष्कंसाति-
दडः पश्दिव मदृत्तिमेवति । एषं सर्पा प्वृरङ्ञोतठ्या1अत एवास्माभिन्यांख्यानिं
टकियां कृतम्‌! शकान्दा युक्तसंवत्सराः म्यते । रोपादेनानि भोग्यस्य वस्य
गततान्धेव तेनाभ्नेमवपेण फरपदरात्िवक्तव्य।। अस्माक मतमेतत्‌ गाणितदटरिण दृरीतम्‌॥ '
(२२) नरपतिजयचर्या- `
अन्येपि उहायेष्यंति \ ननु तानि दिनानि मापतवर्षस्य भुक्तानि 1 सक्तवर्थम्यो शक्त
फलानि न मप्यते । यया गुयेरेव भगणादयः । अथोदाहरणम्‌ रणम्‌ 1 सके १४३५७ ।
गतेशकाब्दात्‌ परप्तवपयुक्तवपाणि पोडदासप्तदशस्य सुभानोः पटप्ादारिनानि ५६
शुक्तान्यागतानि 1 तेन चेत्रशुदछ परतिपत यश्च श॒के १४३५ समये माघञुङ्चठुयी सपत-
द्रमः सुभानुः भवरत्तः । तस्मादुयक्तादेनामि प््वपश्वारात्‌ ५५ ।४५ प॑चचत्वारि
सदण्डाः सुभानोरधिपतिरिकारस्वरः तस्य यक्तपलानि सपरदाताधिफ रक्षद्वयम्‌
२००७०० अय वार्पिकस्वरतिर्दसामोगपछानि सधांशुधरणानिगपवमदूसुधांरावः
११७८१ १ ॥ अयँ हारराशिरन्तरोदयस्वरशुक्तपटेभ्यो हारपापतः वार्पिकस्वरात्‌ अंत
हैशास्वराः। इकारस्वरात्‌ दवितीय उकारस्व्थैत्यां अवतंते त्स्य भोग्यदिनापे नव
९ द्विवलारिरादंडाः ४२ तेन किं जातं चवररद्दराम्यां दिचत्वारदडोपारि एका
स्यातरोदयस्य भ्रवृत्तिभोषिष्याति 1 वैराखञछद्ादया दैडाः पञर्विदातिः २५ चत्वारि
शत्परुपर्यतम्‌ ॥ ४० ॥ अधुना चेत्रञ्च्घमरतिपदिं कृस्यायनस्वरस्य उद्योतरोदयश्च
विदयते तदुदादरणम्‌ 1 अस्वसे दक्षिण स्वामी इस्वरथथोत्तरायण इति वचनात्‌ चे्रपति-
पदि उत्तरायणे इकारोदेयः वतेते । तथा चायननिणेये वराहः । दक्षिणमयनं सितु
मृगादितश्चान्यत्‌ इति वचनात्‌ । शके १४३६ समये पौपडुद्धदादश्यां १२
मकेरऽकंत आरभ्य चैर्यङ्धचयोदस्यां सेमेपेऽकः । अरदधायनम्‌ ।तेन चेत्रुष्मरातिपदि
इकारस्वरस्यैव उदयो वियते ! अयांतरोदयानायुदाहरणम्‌। ग्गादिधक्तागाः ७८ एषां
पठानि २८०८०० अष्टराताधिका अष्टाविंशातिरयुतानि । अयनस्वरांतरोदयपलानि
५८९०९ असार्वकरारििरयनवस्वरां तरोदयभोगः ! अयमेव हारः अनेनायनक्तपरे
भ्यः माप्त अंत्रोदयस्वराखयः ३ । ४०1 ५ एकोनप्वाशर्दडाः 1 चेवरशु्कमतिपदि
एकोनपचारादेडापारे उकारस्वरोदयः }षेशाखवयठतीयायां दैड ३३ पर्यतम्‌ ! अथ
ऋतुस्वरोदयांतरोदयोदाहरणम्‌ । अथ ऋनं प्रदैः सू्संक्रमतः ।पथा च सिता"
कारः ! “ग्रगादियाशिदयभानुभोगात्‌ पडतव" इति वचनात्‌ मकरर्सक्रमणादारभ्य
चेत्रहाह्धमतिपदि अष्टाद्रादिनानि मीनसंक्रमणालात्तानि ! मीनादारभ्य वसेतकऋतु
एतेन अकारः स्वरोदया विद्यते । अयांतरोदयः । अ्थातर्दशाकाटः । पड्दिनानिं
६।३६ । ४२ ॥ एषां पलाने २३५६३ रामागिषु युणाश्विनः । असावन्तरोद्यः
दारः \ अथोद्यस्वरः 1 अथोदयस्वरस्य सुक्तपखाने ६४८०० खखनागान्धिरसाः
असौ मोज्यराशिः 1 एभ्यो हापाप्ता अतरोदयस्वरोदयः दि० प॒ १ दंड ३८ प
तेन वततते मस्या्तरोदये अकारदकारौ सक्तस्वरौ उकारस्वरस्य अततरोदयो वतते
तस्या भोग्यम्‌ । चेन्रशुद्धमतिपदिनमेकम्‌ अष्टातरिंशादण्डाः नव॒ पठानि चैत्रञचु-
तृतीया अषटात्रिशदण्डपर्यतम्‌ ॥ अय मासस्वरोदथांतरोदयोदाहरणम्‌ ॥ चैतरफष्णः-
\ मतिपदारभ्य चे्रड्यह्तिपतप्ैतं पोडडय दिनानि ! तत्र मासातरोद्यस्वरस्य
विभागः 1 दवे दिने > च्यव्धयो नाडचः ४३ अष्टाविशत्पखानि च २८ एषां
जयलक्ष्मीरीकासमेता । (२२)
पठामि भागहारः८१८नागेदुगजसेचराधरदितस्वरस्योकारस्य भुक्तपटानि ७६ ००३
असो भाज्यरािः भाव्यभक्तः पंचमांरोनदरर्विरातिदंडाः तदुपरि एकारस्वरस्यांतरोदयः
चेत्रु्चत््य देडधपर्यतम्‌ ! अथ पक्स्वरस्योदादरणम्‌ । अस्वरः कृष्णपक्षः दद्ध
पदो इस्यरः ।चेत्रपरतिपदारभ्य इस्वरस्य उदयो वियते ! चैरथ््॒ृमतिषदि उदर्यातरो
द्योपि इकारस्यैव ।अय दिनस्वरोदयोपि इकारस्यैव ।अय दिनस्वरोदाहरणम्‌। चैत्रथ॒ष्ट-
अतिपदि अकारस्य उदयः आदौ प॑चदडसप्तवंदतिपलानि प्वतमंतरोद्योपि अकारस्यंव
१ १।२॥ इति स्वस्चक्रमू ॥ इति घदीस्वरचक्रम्‌ । दवादशब्दादि नाव्य॑ता इति ॥१॥
© [3 [१ „4 [4 (1 ४०१
वपमासादेवानाडापलखाने च कमादिदसम्‌ ॥ कारुमान मया भरो-
क्तं पंचधात््‌ स्वरोदये २1) द्वादशाव्दस्वरादीनां भक्तं पटमयं
तु यत्‌ ॥ तद्धक्तं स्वस्थमानेन ठ्धं शेपं दिकं भवेत्‌॥२॥ र्व्ये
भुक्तस्वरा क्तेयाः रेपे चैवोदिताः स्वराः ॥ अस्मिन्‌ पषयादिभ-
क्ते तु भक्तः स्यादुदितस्वरः ॥भो उददेतस्य स्वरस्य स्युनोम-
स्वरवकशेन ताभापच वाखादिकावस्थाः स्वघ्वकार्प्माणतः ॥॥
वधमासदिवेति ॥ > ॥ दवादाब्दस्वरा इति ॥३॥ उन्धेत्ति ॥४॥ अथानेतरं द्ाद्‌-
दाब्दादीनाम्‌ उदितांतयोदयस्वराणां पच वाादिकावस्येति । नामस्वरवशेन मात्रादि-
नामस्वरवरोन दाददाब्दस्वरादीनां पचवारादिकावस्याः भर्वति । अवस्थाः कल्प्यते
त्रपापवस्यामेद्‌ं एवं नात्ति ते द॒ सवपा साधारणाःअतेः सपेपा स्वरवद्यन तेषां पथमः
चस्याः परिकरुपनोदितस्य द्वादरब्दादिस्वरस्य कस्यचिन्नामवदोन वाटसंज्ञा भवाति ।
कस्यचिन्नामस्वरयदोन ङमारसंजञा भवति कस्यविदयुवेव्यादिसज्ञाः परिकल्प्यते ॥ ५ ॥
आद्यो बाखः कुमारश्च युव! वृद्धो खतस्तथा ¶ निजावस्थास्वरू- .
पेण फरदा नात्र संशयः ॥ किविखछछाभकरो बालः कुमारस्तवर्ध-
खाभदः ॥ सर्वसिद्धो युवा घोक्तो वृद्धे हानिशठेते क्षयः ॥७॥यात्रा
+" = + [+ अक ५,३

युद्धे विवादे च नष्टे दष्टे रजान्विताबाकस्वरो भवेदुटो विाहा-


गमेऽ्धाभमानासरवेषु शुभकार्येषु चात्राकारे तथेव च ॥छ्मार
कुरुते सिद्धि स्यामे सक्षतो जयः 1 हमाद्मेषु सवधु संच्रयं-
अआदिसाधने ॥ सर्वसिद्धिं युवा दत्ते यात्रायुद्धे विशेषतः ॥१०॥
ताः पंच संज्ञा आहुः ! आयो बालः कुमार इति ॥ अत उक्तं नामस्परक्ेन संज्ञा
भबति \ तहि नामस्वरवयेनैव केन भकरेण ! तया ध्याख्पायते 1 य एव नाम स्वरः
(२४) नरपतिजयचर्या~
स एव दाद्शाब्दादिस्वरांतरोदयस्तदास वारर नामस्वरादितीयः स्वरः काठजस्तदा
छुमारस्वरस॑ज्नो भवाति । नामजाज़तीयो युवारसंञः ।.चते! वृद्धसंत्ञः। पचमो मृतसन्
इति 1 अनेन प्रकारेण नामस्वखदोन संज्ञाः कर्प्यते । ताः संज्ञा निजावस्यासवरूपेण
फलदाः यस्य यः संत्नास्वरः.स संज्ञास्वरूपफल्दः ॥ ६ ॥ तासां संत्नानां फठमाद्‌ !
किचिह्ाभकरेति ॥ ७ ॥ कुदं फं परिणमति तस्याकांक्षामाह्‌ ।यात्रायुदधोते॥८॥

सर्वेति ॥ ९ 1 श्मालमेष्विति ॥ १० ॥
दाने देवार्चने दीक्षागृढर्मत्रप्रकस्पने ॥ वृद्धस्वरो भवेद्धव्यो रणे
भगो भयंगमे११९ ॥ विवाहादिश्चुभं स्वे संथामायञ्चमं तथा ॥
न कर्तव्यं शुभ किंचिजाते मृदयुस्वरोदये ॥१२ ॥ मृते वृद्ध-
स्तथा वालः कुमारस्तरूणः स्वराः ॥ यथोत्तरवखाः सवे ज्ञात-
ठउ्याः स्वरवेदिभिः ॥ १३॥ यो यस्य पंचमे स्थाने स स्वरो
मृत्युदायकः ॥ तृतीये त॒ भवेत्‌ सिद्धिः दोषा मध्यफर्प्रदाः
॥ १९ 1 मुद्युह्नस्वरे नानि जयो नारिं स्वराधिके ४ समना-
न्नि भवेत्साम्यं संधिर्जयपराजयो ॥ १२ ॥ एकस्वर भवे-.
त्साम्थं द्वितीयोऽर्धफलप्रदः ॥ तृतीये तु षटं पूर्णं तुये
वधः पराद्धयम्‌ ॥ १६॥ रघरोभत्युस्वेरे भे यूनि प्रस स्वकी-
यके ॥ तत्का षारभेद्यद्डं विजयो भवति श्वम्‌ ॥ १७ ॥
दाने देवार्चन इति ॥१९॥ िवादादीति॥ १२॥ अय पचवारादिकावस्थानां
ययोत्तरं
बरमा ।मृतो बद्ध इति । खुगमम्‌ ॥ १३ ॥ यस्मायस्य वतीयो युवा स तस्मात्‌
जयं लभते । यस्माद्यस्य चतुधैः तस्माघ्द्धतो रणे भंगं भामोति यस्य यस्माद्वितीयः स
द्वितीयात्‌ स्वतो जयं खभते 1भयो यस्येति । योधयोददैयोयेसमादरणैस्वराद्यः पचमः ।
स मृत्युदायकः यतः पचमस्य मृत्युसंज्ञा कथिता अतस्तेन सह युद्धं न ऊयौत्‌। स्वव-
णौस्वरात्‌ बुद्धः मृत इति । गृतबख्योः स्वरयोीटस्वरो वरी! बालब्द्धयोड़ंदः बृद्धकु-
मास्योः कुमारो वरीं कमारयूनोवा वटी अथौन्मृतवाट्योरधिको
वाटो बरद्यः। बाठब-
द्योधद्धोतिवलः। एवयुत्तरोत्तराधिके तथाधिकवठकट्पना |! १३ ॥ १४ ॥ अथ विदो-
पात्‌ ददादिचातरेगयुद्धसमचरुफरमाह ।मृल्युदीनिति॥उभयोर्भययोययदे दीनस्मरे सति
मृत्युः \ यो रीनस्वरः सोधिकम्बरान्मृतयुमभ्येति ! ृदस्वरात्‌ एति मामोति । बृद्धोः
मारतः गृतस्वरो बारस्वरात्‌
गतिंरामो । बारस्वरः 1 कमापस्वराच्‌ तिं पामोति
मारो युवस्वरातायत उक्तं मृतो बद्धस्तया वाठ इप्ि।भथवा अकारादाकारोगिकमादकः
जयलक्ष्मीरीकासमेता (२५)
आकारादिकारः। इकारादीकारः । ईकाराडकारः । उकारादेकारोधेकः स्वरः एका-
रादोकारः। एवमग्राप्रयोरपि । अथायमथैः कं व्याख्यातः } फविभोक्तो न भवति 1
तत्रोच्यते 1गतो बरदधस्तथा वा इत्यत्र ययोत्तरबटाः कथिताः.! तेना्मैव कपिना
कथं नोक्तम्‌ 1 अच नाम्रीति दीनस्वरता उक्ता नहे नाशि आ काव्या हनाधि-
कोक्ता । स्वराधिके नारि जयः उभयोभेदयोयंस्य नाचि दीनस्वरो भवतति सोधिक-
स्वरान्ृत्युमेति । उभयेस्तुल्यमेव फटम्‌। अ्रोदाहरणम्‌। एकस्य रक्‌एवंनास्र गाय-
यणे अपरस्य द्विस्वरः अधिकस्वरात्‌ दीनस्वो प्रियते !स्वराधिकेऽपमेवं जयः। तथा
एको द्विस्वरः अन्यसिसवरः तथापि अधिकस्य जयः। तथा व्याख्यात्मस्वरा आका-
रादयो यथोत्तराधिकाः ! असुमथं छंदीटक्षणज्ञा जानंति । समनाभ्नि.. भपेत्साम्यम्‌ ।
समस्वरे नान्नि दयोभयेोस्तुल्यमेव फटम्‌ । तत्तरयतामाह । संिेयपरनियौ । एकः.
द्वित्रिचतःपचमाठकैयेयो ना्नोस्व॒ल्यता यदि तदा समं भवति मेत्री };अथवा. सेग्रमि
जयः 1सृग्रामाडमयोरपि पराभवः} पठायनमेव पराभवः । इयमेव. समता । तथा च
समरसारे""हानि गरतं विजयमाह्‌ तथाधिका सातुल्या जयं च समरं यदि तपि संधिम्‌.
वुर्यमातरेतयर्थः \ तथा च मत्रिकायाम्‌ । एकमा द्विमात्रश्च पिचःपचमात्रिकः 1
यथोत्तरवरा युद ज्ञातव्याः स्वरपारगैः ।” तथैव ! एकमात्रिकदिमात्रिकादिरक्षणम्‌ 1
““एकमात्रकवर्णश्च किवर्णश्च दिमात्रिकःुखिकस्तेयंकः केस्तु कोवर्णः, पंचमाव्रिकः।
अन्यच्च ! “स्वरन्यैजनयोः संख्या नाम्नोः शार ^ ठताधिके । जयो दीने मरतिः साम्ये
संधिवौ समरागमः ।॥ १५. ॥ एकस्वरेति । एकस्वर दयो्वालस्रे सममेवःन; कस्यापि
जयो न पराजयः बाठ््कमारयोः संग्रमेऽद्रफटं मारस्य किंचिनयः बाठबूनोः.फएकं
पूरणी यूनः सर्पदे जयः 1 वाटबद्धयोवांटस्य वधः ! वटेतरयोभेयमात्रम्‌.॥ १.६ भथ
जयाभिलापी शद्चं यथा जयति तजयतमयमाई। रचोगल्युस्वरेतिःयस्मिन्‌ काठ दचो-
अत्युस्वरो भवति एवं भररयुस्वरे
इत्र स्वस्य यूनि स्वरे भति तत्काले युद्धं: प्रारभेत
विजयो भवति नान्यथा कितु सत्यमेव । सर्वजयदेतौ खख्यः पक्षोयम्‌ ॥ १७ ॥
तत्का मा्निको यादयो दिने वर्णस्वरस्तथाधपक्षे थहस्वरो जेयो "
मासते जीवस्वरोदयः॥ १८॥ तौ, रायराको यद्य; षण्मासे
धिष्ण्यसंभवः ॥ अब्दे पिंडस्वये स्तेयो योगो दादशवार्िके .
॥ १९ ॥ सर्वकारं चटी वर्णैः सर्वव्यापी न संदायः ५ तस्मा-
त्सर्वप्रयन्तेन वणं वीक्षयं चराचरम्‌ ॥ २० ॥ यथा पदा हस्ति-
पदे धविष्टा यथाहि नयः खद्यु सागरेषु ॥ यथा हरेरदेहगताश्च
देवास्तथा स्वरा वर्णफलादयस्थाः॥२१ ॥साघधनं .मंचयंजस्य तत्र
योगं च सर्वदा॥अघोस॒खानि कार्याणि मात्रास्वरवरे कुर॥२२॥ "
(२६) नरपतिजयचया-
इदं तात्ारुवास्वरमप्तोपे रक्षणे समाये 1. तत्काठे माठ्केति॥ १८1 ऋतािति
तत्काठे पियावाद्‌दिचतुर्विधयुद्वकारे नामजो मात्रिकः स्वरः स्वस्य पचमस्वरःग्राह्यः।
माजास्वस्वशेन युद्धकाटे नाशस्वरस्योदयः स्वस्य युवा स्वराख्यो
| रत्रोग
ताख्यःएवंसति युधं यत्‌जय एव स्यात्‌।अनोदाद्रणम्‌देवद्त्तयिराजयोरदे तत्के
नारीस्वरे अकारे 4 मात्रास्वरयोवेखेन्‌ देवदत्तस्याकारो दुवा विराजस्याकाा
मत्यस्वरः एवं क्षणे सत्कारे भारेदुद्धाितिं स्वेया देवदत्तस्य जयःअथानयोज॑य-
काटे दिनस्वराये.दकारोद्यःदकारवकारयोवर्णस्वस्योरोकार अकारश्च दयोवैदधकमारा
भथ देवदत्तस्य अहस्वर एकारमतद्रलात्‌ कृष्ण
रव्यःतदशाजलयो .विराजो देवदत्त जयाति
पक्षे अकारस्योद्यः स वृद्धः शुल्के इकारस्योद्यः स म्रतस्वरः मृताद्यद्रो जयप्रदः
देवदत्तस्य जीवस्वर्‌ ओकारः तद्रखात्‌ वेशाखमाद्रपदमारभषु अकारस्य उदथः ते मासा
ऊुमाराख्याः ।युद्धे वरं देवदत्तस्य । आपादटश्रावणाद्िवनमासिपु इकार उद्यति जीव
स्वरलाद्यवाख्या मासाः युद्धे देवदत्तस्य जयदाः ।चैत्रपौपयोस्त्कारोदयः तौ जीव-
.स्वरवरादद्धौ देवदत्तस्य युद्धे भंगभदौ ज्येष्ठकानतिकमास एकारस्योदयः जीव-
स्वरबलान्तयुमासी देवदत्तस्य युद्धेमृत्युदौ । इति मापि बलाबटम्‌ ।देषदत्तस्य
रेव“
सीमथमपादजन्मसमयत्वात्‌ मीनराद्यधिषटितत्वात्‌ राशेस्वर भकार एव तद्रछात्र
ऋतस्वरेऽकारोद्ये क ; ॥तत्र स्ततो जयः ऋतुस्वरे इकारे युवाख्ये अक्षतो जयः
उकार ऋतस्वरोदये बृद्धास्ये युद्धे देवदत्तस्य पराजयः। एकारे ऋस्वर पराप्ते राि-
स्वरबटात्‌ मस्युः \ देवदत्तस्य नक्ष्रस्वरोऽकारः अकारस्वरलात्‌ अस्वरो दक्षिणे
स्वामीति न्यायात्‌ । अयनस्वरो वारः! दक्षिणस्वरः ऊमारः। बाखायनस्वरेचुद्धे भगः॥
छमारस्वरे सक्षतो जयः।अब्दे पिंडस्वरा ज्ञेया इति न्यायात्‌ देवदत्तस्य पिदस्वर इकारः
तद्वरदािकाकारस्वरोदये गृत्युस्वसोदये तदं युद्धे मृत्युः एवमिकारस्योद्ये वाङ
पराभवः 1 उकारे वार्षिकस्वरोदये छुमाराख्ये सक्षतो जयः । एकरे वार्थिकस्वयोदये
स्वजयः !ओकारे वार्षिकस्वरे बृद्धाख्ययुदधे पराजयःअथ देवदत्तस्य योगस्वर उकारः
तदशाद्विद्शवार्धिकस्वरे उकारे बाठरसंज्ञकं युद्धे पराजयः अकारे दाद्दावारपिके पिड-
, स्वरात्‌ ुमायाख्ये सक्षता जयः 1 इकारे द्वादशवाधिकस्रे योगस्वरात्‌ युधाख्ये युद्धे
स्वेजयः उकारे दाददावापिकोदये योगस्वरबराद्ृद्धाख्ये सक्षतः पराभवः । एकारे
द्वादशबार्पिकस्वरोदये प्रताख्ये सक्ते प्रत्युः ! एवं वानि युद्धे देयानि ॥५१९॥ अथ
स्ैस्वरवखाद्णैस्वरवखमेव्‌ सैकाठे सवेस्माद्रलयत्तरं वटमाचटे । स्काठं वटी वणं
इत्तिःएतावता वणस्वरवटखादेव सर्वेकारेपु दाद्दावाकायनतुमासपक्षदिननाडीप सर्वैवा-
दनय वरावरं छू्यात्‌॥२०॥पुनरेतद्वरं समथेयननादाययापदेति।स्वराःवर्णवटेन बटिनः
अबडेनाबराः ॥२१॥ अथ तेषां कथनेन किं मयोजनमित्याह साधनं मैचयतोप॥२२॥
वर्णस्वरबरे सर्वे कर्तयं च शुभाशुभम्‌ ॥ सिद्धिदं सर्वकार्येषु
युद्धकाङे विदोपतः ॥ २३ ॥ मारणं मोहनं स्तंभं विद्धेपोष्चाटनं
जयलक्ष्मीीकासमेता 1 (२७) .
वश्चम्‌ ॥ विवादं विग्रहं घातं कु्यादूमरहस्वरोदये ॥ २४ | खान-
पानादिकं सर्व वचाङुकारभूपणपर्‌ ॥ विदयारंभं विवाहं च कुर्या-
जीवस्वरोदये ॥ २५.॥ प्रासादारामहर्याणि देवता्यापन
तथा ॥ राज्याभिपिचने दीक्षा करव्यं रारिके स्वरे ॥ २६१
शतिकं पौष्टिकं यारा भवशं वीजवापनम्‌ ॥ लीविवाहस्तथा
सेवा कर्तव्या मस्वरोद्ये ॥ २७ ॥
वणेसपेति ॥ २३ ॥ मारणे मोदनमिते ॥ २४ ॥ खानपानादिकं स्मिति ॥
॥ २९५ ॥ मरासादारामेति 1 २६ ॥ शांतिकं पौषटिकमिति ॥ २७॥
शत्रणां देशभेगे च कोटयुद्धं च वेष्टनम्‌ ॥ सेनाष्यक्षस्तया मंत्री
कतैव्यं पिंडिकोदये ॥ २८ ॥ योगेन साधयेयोगं देहस्थं ज्ञान
संभवम्‌ ॥ आणव शांभवं चैव शाक्तेयं च ततीयकम्‌ ॥२९। इति
स्वरोदये पोडद्रस्रविबरणम्‌ ॥
शृन्रृणां देश्मगयिति ॥ २८ ॥ योगेमेति ॥ २९ ॥ इति पोडरास्परविवरणम््‌ ॥
तिथिवारं च नक्ष ए्रथक्षथक्‌ धभा- ॥तियिवार्‌
पितम्‌॥ यत्तदेकच संमील्य कुर्यद्र्ण- [म [र
द्‌ |
स्वरादधः ॥१॥ यस्य नामादिम वर्णं |क
तिथिवरकषैजं मृतम्‌॥ तदिन वर्जयेत्त-
स्य हनिमृसयुकरं यतः॥२।॥अनेन स्व-
रथागेन शत्रूणां मारणादिकमामेत्र-
येचक्ियाहोमे साधये चिते वुधः॥३॥ |-----
इति तिथिवारनकषनस्वर्चकम्‌ 1. 1-1-11
तिथिवारं च नकषत्रपिपतत्तियिस्वरोदयः बारस्वरो-
= ।
पृयर्पथश्उक्तायत्र वणस्वखञ्चात्‌ ।ताथवारनक्षत्रा- {- - ~
खुदबदे च विशेपः
णोजयाणायुवा कम्यते यात्रा
११ अपां यत्रमिठने मृतटक्षणं भवेततदिनवज्यं |>
` मित्याद यस्य नादिमे वणमिति २ा॥अनेनेति
यादिने
(२८) नरपतिजयचर्या-
तिथिवारक्षनं मृतीमीत्‌ रम्यते दात तदिन म्॑राभेचरेण रा्च साधपेदित्यथः
अ~ क्न [खा (३ दात्रोनौमवशेन
श तदिन ५ -- = ५ यर्थ

4} ३॥ इति तिथिवारनक्षत्रस्वरवटम्‌ ॥ ॥
वारस््ररादिकावस्था ॥
ताः ॥ उदये चक्रमे दैः |° ¦ः
णेव स्वरभुक्तिश्रमा- `
णतः ॥ १ ॥ -षाट्‌- [11 र (उ ः।
काख्ये दिने वषं पक्ष १
मासे त्वयने तथा ॥ द्ादृङ्वर् अवस्था ज्ञायते स्वरे
२॥ भपलानि घटी पच सादरयहोदधदिनद्वयम्‌ ॥ द्युषट्कं पक्ष-
मासाव्दसमवस्थाम्राभेतिः कमात्‌ ॥३॥ भक्तस्वरपरमाणं तु स्वख-
भगेन तद्धजेत्‌॥गतावस्थागतकिन रोषं त्काखजा मता.॥ ४ ॥
१मूढा चश्वाखार शिशु ३ हासिका च 9 दुमारिका ५ योवन ६.
राज्यदा च^७ ॥
अथवाटङुमारादीनां संख्याप्रमाणमाह \वारस्वरादिकावस्येति॥ शाएदाददाषस्याः
छत्र भरदत्याकां्षयाह्‌ । घटिकृख्येतिराघटि करादिकाऽवस्यानां स्थतिप्रमाणमाहं ।
भपठेति ॥३॥ सुक्तस्वरेति #भथ बालादीनां भव्यं दादश्चावस्थोदाहरणप्‌ ।चैत्रथुह्ध-
अतिषदा शुक्तिका २२ दिनावस्यादारभमाणं कैवघव्यः व॑चदारेण धाप्ताः ¶डवस्या
युक्ताः यों घटी सप्तमावस्था वियते । यस्यप्रतिपद्वारसंज्ञा कुमाराख्या युवाख्याङ्दा
गताचतत्रवाटा सप्तमीं राज्यदा कुमाराख्या शांतिकरी सकामव॒ष्टियवाख्या उदाख्या-
राधिनिद्रा यृत्ताह्धि दाहा । एता बाराद्यावस्था प॑चघटीप्रमाणेन चय्िशद्धटिकाषु
निर्णीताः।तद्रदेवदत्तस्य दिनिचयीया वणैस्वरःउकागवदोन देवदत्तस्य प्रतिपत्‌ कमाराख्या
तद्वलासु देवदत्तस्य शांतिकरी अवस्था भविष्यति 1 अनेनोदाहरणेन सर्वेषामवस्थाफटं
निर्णेतन्यम्‌+एतानि पेचावस्थाफखानि दादशद्वादशसंर्यानैं स्वस्वमुक्तिममाणनघटि-
कार्ये दिन पक्षे मासे ऋलवयने तथेत्यादिसमथेगु दक्तव्येलर्थः|९॥ अथाऽवस्यागणन-
-माह मूषा च वाखा चेति ॥ ^ ॥ } ~
छशा च ८ निया ९ उ्वरिता १० .भवासा ११ मृता च
१२ वाखा स्वरजा अवस्थाः ॥ ५ ॥ स्वस्था१ शभा २ मोघे
जयलक्ष्मीरीकासमेता । (२९ )
तिहषं ९वृद्धि ५ महोदया ६ शंतिकरी ७ सवर्प < मेदा ९
शमा १० शांतगुणोदया च ११ मांयल्यदा १२ द्वादश्चधा कु-
मरे ॥ ६ ॥ उत्साह १ धेर्योर्थरेजयाश्वला चप
सकस्पयोगा च ६ सकाम ७ तुष्टिः सुखा ९ च सिद्धा १० च
धनेश्वरी च ११ शांताभिधा १२ दादशधा युवाख्ये ॥७॥ घैक-
स्य॒१ शोपा च २ तथा च मोषा. च्युतेद्रिया ९ दुःखित ५
रात्रि ६ निद्रा ७॥ बुचिभ्रभंगा च < तपा च ९ हिष्ठा १० ज्वरा
११ मृता १२ द्वादशधा च ब्द्धे॥ ८॥ चित्रा १ चर्वधा २ रिपु
घातकारा ३ शोषा 2 मरी ५ ज्वाखन ६ कष्टदा च ७॥ वर्णा
किता ८ भदकरी च ९ दाहा १ मृत्युः ११ क्षया १२ दाद-
शमूत्युना इमाः ॥९॥ एवं पष्टिरवस्थाः स्युरवस्थापेचके सदा
सवासु तासु वित्तय स्वनामसदटशं फलम ॥ १० ॥ इति
चाठस्वरादीनां षष्ठिः स्वरावस्थाः॥
` स्वस्येति ॥ ६॥ उत्सारित ॥ वैकल्यशोपेतते ॥ ७ ॥ ८ ॥ छिना चे ॥ ९ ॥
एमि \ १० ॥ इति बाटस्वरादीनां परिस्वस्थाः ॥
पू्वैरिमन्नस्वरः स्वामी इस्वरो दक्षिणे ॥ दिशास्वर चक्रम्‌ ॥
तथा ॥रस्वरः पश्िमे ज्ञेय ए सोम्ये मघ्य
ओस्वरः ॥ १ ॥ यस्यां दिदरयदय याति
स्वरस्तत्पचमीं दिशम्‌ ॥ वजंयेस्सर्वकारयेषु
या्रकाठे विरेषतः ॥२॥ च्छि पृच्छ-
कस्थास्नुः स्वरस्यास्तमितां दिशमाहा-
निभु्भयं मंगो जायते नात्र संशयः ॥३॥ इति िशास्वरचकमू॥
युद्धादिपु स्वस्ववरुमाद्‌। पूरस्मजस्दरति॥ १॥ यस्यां ीकषचमो दिद वेजये-
दित्यत्र याब्राय्ौ स्वराभातेयां कस्य वठेन दिद पेच रतां वजेयेत्‌\किमापि नोक्तम्‌!
अत पवज्ञायते कमेरभिमायः। व्स्वरादेव थो बणैस्वरो यस्यतस्यसा दिक्‌। तवच
वजेयेत्‌यथा देवदत्तस्य वर्णस्वर ओकारः ओकारस्य मध्य स्थितिः मध्या्मदुक्िण्यन
(३०) नरपत्तिजयचया ।-
देवदत्तस्य पचमी दिक्‌ उत्तरा देवदत्त उत्तरं यात्रा युद भिदे च सवेदा जयेत्‌ ।
।२॥ अय दिक स्वरोस्तमिते मश्चफरमाह।
सगरमि सेनामध्य तां दिद न समाश्रये
पृच्छकं इति ॥ २ ॥ इति दिक्ास्वरचक्रम्‌ 1
तिथ्यादाबुदयं याति तिथिस्वरादघरीष्वरः ॥ बालस्वरादिकः
भरश्ने फर तस्य वदाम्यहम्‌ ॥ १ ॥ तिथिस्कघटीत्तख्यां कृत्वा
परमयं ततः ॥ ऋक्च २२७ हते देष स्वरस्तत्कारसंमवः
॥ २ ॥ यडदिश्य कृतः भर्षः फं तस्य रजायते ॥ यच नोदि
इयते किंवित्तत्र भरष्टुः इभाद्चभम्‌ ॥ ३ ॥
` तिथ्यादाविति तिथ्यादौ तिपिपरारेभस्षमये तदादिततो यः तिथिस्वरः तस्मात्स्वा-
स्साद्धं ! ९१२५ पचघदी।स्वर उद्यति चेत्यस्य बारकुमारादिरक्षणो धशरस्वरो,
भवति तस्य मषः फर अवीमि ॥ १ ॥ तत्करणमाह ॥ तिथिधक्तवरीति । वैश
अ्रतिपदि अस्वरस्योदयः । तििभुक्तरसंख्या घटः पचदशा १५ तस्य पठानि नव
दातामि ९०० ऋक्षवद्वि ३२७ इतानि ठ्धं स्वरद्यम्‌ २ शोषम्‌ २४६ दोपे भकारात्त-
तीयस्वरः उदितः यादि देवदत्तेन मदनफट्वक्तृसमीयात्‌ माव्छदक्षिणे षश्चिमे वा उत्तरे
ऽबस्थितेन मर्नःकृतः सवेतोभद्रचकरोक्तरक्षणेनास्तमिता दिकयत्कारयसुपरक्ष्य भररन~
स्तदा तत्कार्यदानिर्क्तव्या। संग्रामादिसाहसकरमेणि भयभगः । युद गृयरज्यम-
इने भृत्युः इत्यादीनि वदेत्‌ ॥ २ ॥ अथवा सा दिक बालाया तदर्थमाह । यदुदिर्य
इति । यादि देवदत्तेनान्यसुदिश्य प्ररनः कृतः यज्नदत्तस्येदं कार्यं भवष्यति । तदा यज्ञद
स्वरयरोनबााद्यादिदिदामवेधाये फठं व्रूयात्‌ 1यदि खाभादिकं नोक्तं कस्पाप्यभिधानम-
पिन? तदा देवदततस्येवनागस्वर्वरेन अस्तमितवाकादिषदैदी ज्ञात्वा फलं वुयात५५२५
बारोदये यदा पच्छा खामार्थे स्वल्पलाभदा ॥ रुजां चिररोगं
व्च गमे हानिः क्षये रणे ॥ ४ ¶ कुमायेदयवेखायां भो भवति
पुष्कः ॥ रुजो नादो जयं युद्धे याजा सवैर सिद्धिदा ॥ ५ ॥
युबोदये भ्षेद्राज्यं शच्छेदं च तक्षणात्‌ ॥ स्रामे शता
च यात्रा च सफला भ्वेत्‌ ॥ ६ ॥ ब्रद्धोदये न समः स्यात्‌
छ@दिष्नां करव्धनम्‌ ॥ सधम सगम्याति यात्रायां न निवर्तते
# ७ ॥ मृततेदये यदा षष्ठा प्रच्छति स्य प्रयोजनम्‌ ॥ तत्सर्वं `
.मृद्युदं तेयं युद्ध मृद्युः संभेगकः ॥ < ॥ ओजस्वराः पुमांसः
जयलक्ष्मीरीकासमेता । ` (३१)
स्युः चयो युग्मस्वरान्‌, . विदुः ॥ स्वस्वस्वरोदये जाते पुंसां
खीणां वरं भवेत्‌ ॥ ९ ॥ गभि पुस्वरे पुः कन्या कन्यास्व-
रोदये । युग्मे युग्म क्षये नष्टे मातुमृलयुश्च संक्रमेगादयुनाडी-
स्वरयोः पुसोः पुयगम सीयुगे च्रियोः ॥ तयोस्तु पू्ियोः पुसी
युग्म गभ विनि्दिरोत्‌ ॥ ११ ॥ इति . यामटे तात्कालिक
स्वरचक्रे पदनभेदाः ॥
अय बालादिस्वरवरमाह । वाटोद्येति ।॥ ४ ॥ छुमरिति ॥ ९ ॥ युबोदयेति
॥ ६ ॥ वृद्धोदयेति ॥ ७ ॥ मृतोदयोति ॥ ८ ॥ अथ स्वराणां संननाततरमायपरहनमाह ।
आओजस्वरा इति । ओजस्वराः अ उ ओ एते त्रयो विषमाः पुमांसः पुरुषाः । सम-
स्वराः इ ए अन्येपि समस्वराः योषित्‌ सीसक्ञकाः । स्वस्वस्वरोदये पिषरमाख्यः
` पुरुपस्वरोदये पसां घरं भवति । स्याख्यसमस्वरोदये खीणां खीजातीनां बलं
भवति । एतावत्‌ । स्वस्वस्वरोदये तत्तदाख्यकाययांणि सिद्धिं यांति ॥ ९ ॥ तद्रटात्‌
पथक्‌ मश्चमाह गर्भाय इति ॥ ग्ट पृच्छति ! अस्मिन्‌ गभे पुत्रः पुत्री वा भवि-
प्यति तस्मिन्सति तत्कारे अकारस्य उकारस्य ओकारस्योद्यो भवति तदा पुमो भवि-
ष्यतीति वाच्यम्‌ 1तत्काटे इ ए अनयोरुदयस्तदा गर्भग्रश्े कन्या वाच्या । युग्मे
युग्ममिति । पुंखूयाख्यस्वरोदये युग्मं वदेत्‌ । नष्ट स्वरोदये अस्तमिते पापा्षद्े गर्भस्य
नष्टता वाच्या 1 संक्रमे पुख्याख्यस्वरोदये समाप्तौ मातम्॑युवौच्यः॥ १० ॥ अथ
युग्मस्वरोदये मकारमाह 1 द्युनाडीति ।दयुस्रस्तिस्थिस्वरः नादीस्वरस्ततकाे पचघ-
दिकात्मकांतरोदयस्वरः तौ यदि विषमौ पुसजञकौ भवतः तदा पुदयं वदेत्‌ एवं ख्या-
र्यौ दिनस्वरनाडस्वरो तदा कन्याद्ये वदेत्‌ ॥ तौ यदि यखियौ तयोरेकः पुमान्‌
एकासरी तदा पुत्रकन्ये भवत इति षदेत्‌ । अनयोरेकस्मिन्नषटे तस्य नषटता स्वरस्य
नष्टता । अस्तमितलक्षणेन ग्रहवेधेन वा ॥ ११ ॥ इति नाडीस्वरे मरश्चभदाः ए
जन्मक्ष जन्मपादो यस्तद्र्णे योक्षरः स्वरः ॥ तेन नाडीस्वरो
त्तेयः स्वभावः प्राणिनामिह ॥श॥चपटः कातरो मूर्खः कपण-
आचाजलितेद्धियः ॥ असत्यो बहुभाषी च जातो वारुस्वरोदये
प २ ॥ व्यवसायी कलाभिन्ञः खीरतः सुभगः सदा ॥ दीधाधु-
विमदी श्रः मारोदयसंभवः ॥ ३ ॥ सवंलक्षणसंपूर्णो राजा
मवति धार्मिकः ॥ साकारं जयी युद्धे जति युबोदये शिष्टाः
॥ £ ॥ खीजितो. धसिकः कामी विवेकी स्थिरसादसः ५
(३२) ` नरपतिजयचयां-
सत्यवादी सदाचारः पुमान्वृदधोदयोद्ध- ॥ स्वरभ्रकरणे विरेषः॥
|


71

वः 14] छेश्तीमस्सरः क्रो निष्को 1ध


पिकटेरियः ॥ सर्वकार्याखसी दुष्टो
जन्मर्षस्य सृतोदये ॥६॥इति यामे
ताक्काछिके स्वरचकरे जातस्य श्ुभा-
शुभनिश्चयः समाप्तः ॥
अथ जन्मनक्षत्रचरणवरणवशात्‌ फटमाह 1 जन्म जन्मपदेति ।स्य जन्नत
चरस्य चरणे जन्म तच्रणस्य ये वर्णाः 1 अडइरणएओकृत्तिकेत्यदिचरणवणौः तद्वर्णे यः
स्वरो भवति तस्वखशात्‌ जन्मकारे यो नाडीस्वरः तस्मिन्‌ वाठकुमारादिरंन्ञस्या-"
पनीया \ यथा देवदत्तस्य जन्म खत्याः मथमचरणे तत्र एकस्वसे विद्यते ! जन्मनि
नाडीस्वर उकार आसीत्‌ । एकारखरातो नादीस्वरः मृतसज्ञो जातः तत्सवभावेन
जन्मफटम्‌))! १ ॥ वाठ्छुमारादिनाडीरज्ञकस्वरे जन्मफलमाद । चपरः कातर इति ॥
1.२ ॥ व्यवसायीति ॥ २॥ स्वैकक्षणसपूर्णेति॥ ४ ॥ खीनित इति ॥ ५॥ छेरी

समत्सरेति ॥ ६ ॥ इति तात्कािकस्वरचकरे जातस्य शभाद्युभनिणयः त
ककारादिदकाराताः पचहस्वस्वरास्तथा। विनः स्युः सिते पक्षे
शेषा; स्वे सितेतरे॥१॥एकप्वरः प्रथग्व्णः पक्षयोरुभयोयदि ॥
धषु किष ५. ५ 0

तत्र पश्चवरं आद्य डु्छङृष्णविभेदतः ॥२॥ एकपक्षाक्षरे चेकः


स्वरशरवयोधयोद्ेयोः ॥ जुष्टेगौरेऽपरे कृष्णो युद्धे जयति निधि-
तम्‌॥३॥ पक्षवर्णस्वेरेकत्वे कृष्णौ गोरो भटो यदि ॥ स्वरास--
जनाक्षरो हस्वो दीघो दृराक्षरो जयी ॥ ४॥
अथ भर््योयुदे धिशेषमाह । ककारादीति । शोषाः आरईडरेभोओंअ इत्यादयः
सप्दीर्घा; धनपफवभमयरखवरपरहेत्यादयो वर्णाः कृष्णपक्षे बलिनः । स्वस्मिन्‌
स्वस्मिन्‌ पश्च स्वस्वजयः 1येषां योधानां ककारादिद्काराता वर्णां अद्ृरणएस्वराश्च
नान्नि आदौ भवति तेपां बरं सितपके भवति ॥ एवं शेषेरपि कृष्णपक्षे वरं ज्ञेयम्‌ ॥
1 ९॥ अय योधयोः स्वखर्ीकये पक्षं सममेव । त योधस्य जयार्थं कि 1
देयमित्याद 1 एकः स्वरः पृरयद्ध व्णं इति योधयोः सितपकषस्वरः एकः एव वर्णों यदि
तदा पक्षवटं शपते गौरणस्य बलम्‌ । अय करष्णपन्ोक्तस्णर्णयोधयोयदि तदा
यः छरष्णवर्णैः स जयी कृष्णपनष शु्धपसे गौरवणेभीक्रष्णपषे वणौ भर्वति कृष्णश्च
जयलक्ष्मीरीकासमेता । (३३)
श्टपक्षवर्णः स्वराययस्तदा के जयपराजयौ तुल्यौ ॥ २ ॥ अयमेवार्थः रकटयति 1
एकपक्षाक्षर इति ॥ गठपक्षवणो यदि कृष्णपक्षस्वराः . योधयोः कृष्णपक्षवणीः
य्॒कप्षस्वराः एवं योधयोयीदि तदा श्ट मोरो जयी भवति । कृष्णक कृष्णो
जयी भवाति ! अत्र वणीनमिव प्राधान्यम्‌ न स्वराणाम्‌ । यतः शु्कृप्णयोरापि
वणेत्वमू॥ २॥ अय पक्षस्वरवर्णगौरकृष्णभेदतुल्ये सति जयमरकारमाह । पकषवर्ण-
स्रौेते । स्वरणेगीरकष्णीकत्रे साति यः स्मरासन्वरणो हृस्वो गौरोवा कृष्णो वा स
जयी भवति ।दीघो योधयेदधयोः उच्चस्वरो दूरवणीश्च एवं दयोयः स जयी भवति । अथोदा-
हरणमूायोधयेरिकस्य नामवर्णःककार'हस्वः+अन्यस्य खकारो द्ावापि तुलयप्रमाणौ हस्तै
दवि दीर्घोतद्‌ कवर्णो भो जयीभवति हस्वौ द्वावपि दावप दीर्घ यतः ककारः स्वर्‌-
निकटे ॥ अयव द्वावपि दीर्घा तदाखकाखणंमटो जयी! अथवा खकारगकारवणाभ्यां
भय्योनाम तदा स्वरास्नः हस्वयोमेध्ये खकारणभटः गवणभं जयतिषदीर्ध तौ तदा
„ गकारभटः खकारभटं जयति। एवं वणेस्वरचकरे हस्वदीधयोः स्वरासत्नदूरपर्णयं बलं
दयात्‌ ॥ ४॥
श्रमाणनामवेर्णैक्यं युद्धकारकयोयदि ॥ तच युद्धे परं देयं यायि-
1 ॐ ह ष्प्‌ 9 =>

स्थायिविमेदतः ॥ ५॥ योधयोः सर्वभेदैक्ये स्वरे यूनि कुमा-


रके ॥ यायी जयी तथा स्थायी वालब्द्धातिमस्वरे ॥ ६ ॥ आदे
तिथो त्रयो वर्णाद्धौ द्वौवै दोषयोयंदि ॥ एवं तिधेत्रये ्तेया
ब्णसंख्या तिथिस्वरे ॥ ७ ॥ वर्णतिथ्यादितिथ्याख्याजन्महा-
निभृतिस्तथा ॥भीजैन्मानि रुजा हनि मृतो मृच्युमे संशयः ॥ ८ ॥
इति थाम स्वरपरकरणे विरोषनिर्णयः ॥
अथ ञुष्कृप्णपक्षादिवरमारभ्य दीवा दृराक्षरो जयी आसन्ने तयोः सवभेदतु-
स्यतायां जयोषायमाह । ममाणनायवर्णेति।सवेभेदल्यतायां स्थायियायिमेद्‌ एव जयो-
पायःअथ स्ैभेद्‌जये यस्याधिकोनजये भेदलाभो भवति! तथा चायंदैदूयुदध कारयेत्‌।
स्वस्य योधस्य वदमेद्वलाने देयानि पश्ात्स्यायियायिभेदुनाधिकं रया ॥५॥ अय
स्थायियायिवटमानमाहायोधयोःसरवमेदेतिषदयोर्योधयाःपूवोक्ते सर्वजयमभेदैकये तुरयेसति
„- यायी जयीमवति। र जयी भवतीत्याका्ाया यूनिकुमारके स्वरे सतितत्काटेनाडीस्वरे
\ शानि कुमारे वा भपने यायी बटमाश्रयेत्‌ ! वाखबृषद्धान्तिमे बाररद्धगृतस्वरे युदधकाठे
` स्यायी जयतत। स्थायी वं समाश्रयेदित्ययेः। एुनः स्थायियाथिचरं पुनरुक्तया प्रकट-
यत्ति । कुमारयुवयोर्ययी जयी भवति नापरः बाछबदधातिम स्यायांजयी भवाति जयिनोऽ-
जयिनो जयपराजयावेवम्‌॥६॥ अय सर्वकाठे सवेकायें तिथिविदषमादामाये तियाविति।
॥।
(३४) नरपातिजयचर्या-
पश्चात्तियिपधानस्वरो नोक्तः 1 अधुना उच्यते । अकारे नेदात्रयः । तवराकारादिकंषठ
सप्र वणौः । अकठडथमवाः । तत्र मततिपदि अका वणौखयः 1 पष्ठयां उधो व्ण ।
एकादर्यां मवी वर्णौ ॥ इति विभागः । एवमिकारादिषु तियीनां विभागः ॥७1। अथा
स्मिन्‌ चक्रे को विचार इत्याह 1 वर्णतिथ्यादि इति । तिधवणौदौं स्वरचक्रे तिथ्या-
र्यातिथीनां तिश्रणामाख्या नाम भवति। कि तच्नामेत्याह ।जन्महानिमतिस्तया। अच-
तिथिरेव जन्मनाम भवति ! द्वितीयस्य हानिरसंजञा च॒तीयस्य गृतिनाम । एतदुक्तं भवति॥
. अकलछा यस्य नामव्णास्तस्य म्रतिपजन्मसंज्ञा ! ष्ठी तस्य हानिरसक्ञा !,एकाद््ी गति
यस्य डधी वणौ तस्य पष्ठी जन्मसं्ञा 1. एकादरी हाः । मतिषन्मृतिः.1 यस्य भवी
वर्णौ तस्थेफादृकषी जन्मरस्ा प्रतिपद्धानिरसज्ञा.। पष्ठी मृतिः । एवमिकारादिषु वणेति-
विसंज्ञा कल्प्या । अथ त्रयाणां फलमाह । भीजन्मनि। जन्मसंज्ञतियौ भभिषेपति । संरा
मायञ्युभक्मेणि हानौ तिथी रुजो भरवैतिमूतो तिथौ गृतसंन्नतिथो मृत्युभवति।अय सवातां
तिथानामनिषटफटश्रवणात्‌ किमपि कमे नंकतैव्यमिति। कात एव नास्ति ।ततर तिथै- ,
नौस्तीति विचार्य कयेरमिपाय व्याख्यास्पामीति । आये तिथौ चयो वणाः. तिथिचक-
मिदं नामषणैवदात्‌ ।मृतसंतनषु तिथिषु जन्मदानिग्रतिसंज्ञातानषट दष्टरग्णराद्ठसमागमा-
दिषु गृततिथिफर्मिद बोद्धव्यमिति ॥ ८ ॥ एतावरस्वरभकारचक्राणि समाप्तानि ॥
यदुक्तं यांमरे तंते ज्ञातं गुरुप्रसादतः ॥ स्वरादिनफरं वक्ष्य.
पुसो कर्मभकाराकम्‌ ॥ ९ ॥ येोगपिडक्षराद्याख्यजीवखेराक्ष-
रस्वरान्‌ ॥ उत्पाय नामतश्चा्टो मात्रांतान्‌ स्थापयेरकमात्‌ ॥
॥ २ ॥ तस्याधस्तादटिखेत्रा्टो दवाददव्दादि कान्स्वरान्‌ ॥
स्वस्वभोगेन संयुक्तान्‌ भोगश्चेकादशाशकः ॥३ ॥ यथोत्तरवरा
योगादिकाः कारस्वरास्तथा ॥ कारोदयस्वराश्चापि ज्ञातव्याः
स्वरवेदिभिः ॥४॥ अकारादिस्वराधःस्थां संख्यां वेद 9 घ्रमा-
णिकाम्‌ विन्यस्य कममयोगेन ते च विंशोपकाः स्मृताः ५ ॥
अथ नामजकाल्जस्वरसुत्पाय तैः पोडदास्वैरेदिनफं वक्तं , दिनचर्यापिकारमाह ।
यदुक्तप्रिति 1 सुगमम्‌ ॥ १ ॥ योगपिडरषति । सुगमम्‌ ॥२॥ तस्याधस्ताछिसेोदिकत।
आदौ योगस्वर स्थापयेत्‌ । ततः पिडरा्यायान्‌ स्थापयेद्‌ । तेषामथो दाद्दाब्दादि-
कार्जान स्यापयेत्‌
तत्रयोगस्वरकोष्ठकाधः दवादशान्दकाटजं स्वरं स्थापयेत्‌ । षिड-
स्वराद्धो वाषकस्वरं स्थापयेत्‌ । नक्ष्रस्वराथोऽयनस्वरं स्थापयेत्‌ । राश्षिस्वराध ऋतु-
स्वर स्थापयत्‌1जीवस्वरदधो मासस्वरं स्यापयेत्‌ 1प्रह्रादः पकषस्वरं स्यापयेत्‌॥
वणेस्वगदधः तिधिस्वं स्यापयेत्‌.। मात्रास्वरादधो नाडीस्वरं स्थापयेत्‌ । तदधः कि"
जयलक्ष्मीटीकासमेता। ` ( ३५)
स्थायेदित्याहस्वस्वमोगेन संयुक्तानिति! दादशवार्पिकादिस्वराधः एकादशारिकांतरो-
दयस्वरभोगात्‌ वषैमेकं मासमेके दिनद्वयं छोकान्धिनाडिका अषटव्रिरवपङानीत्यादीन्‌
स्वस्वभोगात्‌ स्वस्वाधः स्थापयेदित्यर्थः ॥ ३1 अनिणीत्तफटकयनाय नामजानां
कारजानां स्वराणां यथोत्तरवटमाह । ययोत्तसवला योगा इति ॥ ४ ॥ अकारादि
स्वरधःस्यामिति ॥ अ £ इ४उ४ए४अ ४] एवंयोगेन विंशतिः २०॥ ५॥
` योगाद्रादशचवर स्युरषस्थाः पिंडतोच्कके ॥ भस्वराद्यने ज्ञेया. -
राशिस्वरादपुस्वरे # ६ ॥ ' जीवान्मासस्वरेवस्था र्हा- `
4. (4 ९ ^. [नव जेय (व दीस्वरे त
त्पक्षस्वरे तथा ॥ वक्णादेनस्वर [ मातास्वराद |
॥ ७ ए इादश्ाब्दादिकः कारो यात्राकारादिकस्वरे ॥ स्थित-
स्तत्र भो न स्यात्पंचावस्थाः सुभोपि च ॥८ ॥ स्वरौ इद्धा
तिसौ दुष्टौ बाखपूर्वदरं तथा ॥ शेष सार्धदवयं भव्यमिति ज्ञेयाः
ञुभाड माः॥ ९ ॥ द्वादङवार्षिकादया ये स्वांतरोदयसंरिथताः ॥
ते द्चभा एकतः स्थाप्या अश्ाभास्तन्यतः प्रथक्‌ ॥ १० ॥
` इाभाद्यभस्वरूपस्य राशियुग्मस्य मध्यतः ॥ एकस्मात्पतिते
शेपे ज्ञेयं तदिनजं फ़रुम्‌ ॥ ११ ॥
योगातद्वादशे पप॑ति ॥ £ ॥ जीवान्मासस्वरेति ॥ ७ ॥ द्वादशान्दादिकः काल इति
1 ८ ॥ स्वरो वृद्धतिमावित्ति ॥ ९ ॥ द्वादशोति ॥ १० ॥ श्यभाद्युमेति ॥ ११॥ -
विंशत्या ताडिते शेषे चतुःष्ठया विभाजिते ॥ खच्या विो-
पकास्तत्र श॒माड्भषकाराकोः ॥ १२ ॥
` विंशेप्ियोदादरणदवरिण फलितारयं यथाज्ञानं तत्कारणं दरीय(मि “लिखेनवोद्ध-
मा रेलाश्वतखस्ति्गास्थिताः ! नामजान्‌ कारजांश्वा् तनरोक्तविधिना टिचित्‌ "तत्र
देबदत्तस्य दिनचयौअन्र समारभरादिद्धये विचारःअयज्चुभपक्षेयोगस्वराडकारात्‌ दाद्‌-
` दावाधिकातरोद्य उकासे युबातस्यसंख्या ४ क्षत्रस्वरोऽकार अयनस्वर इकारः कुमार-
स्तस्य संख्या ४ राचिस्वर ओकारः तदवशाद्‌ ऋचुस्वरः अकारः ऊमार्‌ तस्व संख्या
जीधस्वरः भकारस्तदवशान्मासस्वरो युवा तस्य संख्या ४ तंतदा हि सवा £ वण.
स्वर उकारः तद्दादिनस्वरः कुमारः तस्य संख्याअत्र स्वरोदयोपियुवा तस्य संख्या ¢
माहकास्वर एकारः तद्वदानाङीस्वरो युवा तस्य संख्या ४ अंतरोदयोपि सुवा ४ एं
(३६ ) - नरपतिजयचयां- ,
ञ्ुभसंख्या३ ६्मयाञ्चभपक्े योगस्वर उकारस्तद्वशात्‌ दादशवार्पिकस्वर इकारो मूतः तस्य
संख्या ४पिंडस्वरो नकारस्तद्वशात्‌ वार्षिक इकारो बृद्धस्तस्य संख्याश्जंतरोदये उकारः
सतु मृतः तस्य सेख्याभ्स्वरः अकारः अंत्रस्वरोद्य उकारो गतस्तस्य सैर्याध्राशि
स्वर उकारस्तद्वशात्‌ तऋत्व॑तरो बदधस्तस्य संख्या # ग्रहस्वर उकारस्तद्गात्‌ पक्षस्वरो,
शषातरोदयौ मृतौ तत्सख्या अष्टौ ८ एवमञ्युमसंख्या अ्टाविदात्िः२<॒भरेरुया ३६
शभाञ्चमयोरंररे य॒भपक्षस्य रेवं शमसख्या<विंशत्या ताडिते देयचतःपष्टिः६९ विभा
जिते} अनया मक्रियया युणिते जातम्‌१६० चलुःपष्टया ६४ ठन्धंर ! रेरपादार्द छम
फ़लम्‌कितच्छुभफरटं तद्विचार्य लिख्यते । कविना नोक्तम्‌ । शुभपकषे युवाद्ादशान्द-
तरोदुयः । मासस्वरो युवा । अंतरदैशायुवादीनांतरोदयनाङीस्वरयुवा नाङ्खुदयोषि युवा
अतरोद्योपि श॒भपकषे यूना स्वराः पंच यूनां ये निसगेवटिनस्ते ग्राह्याः तत्र योगस्वरान्‌
यथोत्तरवलिना नादीस्वरे नाडीस्वरस्य अधिपतिमात्रास्वरः }मात्रायां खीननात्क्ं
वदेदिति ग्रंथकारः! देवदत्तस्य चैवर्क्धपतिपीद्‌ आर॑भसमये साद्धपंचघदीपु शभफटं
भविष्यतीति पादाद्धै किं तच्छुभफखम्‌ ! आकारा अपर्णैव स्थिता । अथास्य शाखस्य
परममयोजनं दिग्विजयिनां रज्ञा विजयः ।येयभूवकादिभिविजयो भवाति चातुरंगसं
रामं जयतति । यानि भूवरान्यावेश्यके न गृह्याणि तान्यस्मिन्ेव स्वरोदये अंतरांतरो-
क्तानि एकत्रकृतवाऽनुभू तानिछिख्यते । मथमततो नामवणेवछात्‌ यद्यपि मात्रादयः स्वरा
उक्तास्तथापि तेपां वणैस्वर एवप्रधानः मात्रादयो राज्ञां दाददावयौम्यंतरे दिनफककयनार्थं
कथिताः । तथा च स्वरोद्यकरिणेवोक्तम्‌ वणैस्वरसाम्यम्‌ 'स्वकाठं घटी वर्णः इति ।
ददयुद्धथ चापि वर्णस्य साम्यमुक्तम्‌ । तथा च ककारादि इति इत्यादिना दद्युदे वण
स्वरवठादेष जय उक्तः। अथादौ पचस्वराणां दिग्बटं प्राह्यम्‌'पूर्वस्मिन्नस्वर स्वामी इति!
यस्यां दि्रीति । विरेपत इत्य॑तम्‌। अथान्यत्स्वराणां वठं मृतो बृद्धस्तथाघाल इति। यो
यत्येति । मृल्ुनिति एकमाप्रेति पारीरित्यन्तम्‌ । अथान्ययुद्धे बलाबलम्‌ । रात्रो-
मृत्यु स्वरेति नान्ययेत्यंतम्‌।अथ दैद्ुद्धे बालादिप॑चस्वराणां बलाबलम्‌ । प्रेतोवाट-
स्तथेति एकन तिथिवार्स्ः ङमारैस्तरुणस्वैरः यदिनेजयद्‌ त्याज्या बालवृद्धातिमस्वराः!
अन्यद्धखाबटम्‌ प्रमाणनामवर्णक्यामिति। कुमारयुषयोयौयीति। “पराङ्‌कषेत्रमो भवेधायीं
श्चद्धायी स्थिरः स्यतः ।मार घाती चापियायी स्यायश्वाद्वाती परस्परतः यायी कटि
जयं यायी लमतेनाञ संशयः! स्थायी स्थिरेऽन्यथा हारं स्वकाठादितरतरै५ परूबौदिदिक्‌
स्वरतः सुखं यूनि जयो भवेत्‌ । जयः सघातः स्याद्यः ेवयोरजयो भवेत्‌" } अया-
नयद्लम्‌ 1 “पृटके धुरतरच्छाया दक्षिणेऽथ वामगा ! जयी यायी वहत्यदेः जयी
जयलक्ष्मीटीकासमेता । (३७ )
स्थायी विधुस्वरे वामाया शकष
च्छाया यातुशवद्रवहे सति । जयः ॥
सूयव स्यातुः क्षयो वमे श्मः
दारी । “अथान्यद्वरे"” समरसारे- वषं
"भाचीमुदीच वा चेति" -+-[-!--<-| (५
सौम्यवद्विराक्षसयमपश्िपमरुच्छि- ---|-° |-ˆ ।-° - |---
हरां राहयोगिनी जयदा" ।पृष
दके योगिनीराुयुक्तेति ) अथान्यो
योगिनीराहुः “सणबुदयकषचवाराः २
प्रेतोस्मादिगीशद्धमि युगयुगा
४ शा भुक्तिदेेन श्छे । अहनि
निरि च वामे शु्धवामेन कृष्णे रिपुवलशतरता पृष्ठगश्चाप्हता । नागा ८ प्र ३ रस
स्मा १ न्धि ए नगाश्च महराद्धैकः । कालाः सू्ादिवृरेषु वर्जनीया कवौ रणे।
सखद्राभ्य७क्षिर पचा५ हि युणरे ठठ ६ प्रहरादकेः। सूयारेज्युधाः खनी-
यमर्निशानाथाहयाः पूर्वेतः सम्ये स्थानपतेभ्र॑मत्ययुरसौ के चरथं दिदि । यामाददेन
चरस्य निदि दिने गत्या पुनवीमया पक्षे चासित्तसंत्ञके हि जयदो दक्षं च पृष्ठेतमः
भातुवारकरमादेते वर्जनीया जया्िीमः" । समरसरि । वरिमे्या विनिद्रसयेति 1 वार
मवृ्तघैटिकादविनिधेति 1 स्वराद्यापिपलेरस्य वैरिहोरेदये रणम्‌ । बर्जयेतुभदावद्यं
रे कोटौ कषौ सदां! ्यकारशनिसूर्याणामीरानादिषु रायः ।ज्ञस्य वायौ भवीर्च-
दोरनचत्योदग्युरोगहम्‌ ।दवितीययामाददेत एव सूर्यः मत्यक्करमारदेति ततस्ठतीयामायामे
च यामेच पुनस्दतीयां मार्ग्यखंडेन यमोत्तरादो 1 ईशादिकोणं रपिविनिर्हति मरदक्षिणं
दीतमयूखमाठी । यामे ठृतीयां च ततस्ठतीयद्वितीययामं विनिर्ति याम्याम्‌ । गरूढा-
खत्यप्रहरार्देन हति चंदरोपिदिष्ट क्रमात्‌ }हिता यात्रमिुख्येन हित्वा पष्टीमसेगरः ।
मगादीदा रविसितङ्कजराहुयमंड्सौम्यवाद्म्पतयः ! यस्यां वासरनायस्तादिग्योपो सि
दैति 1 हेति सूयः श शक्रो बुधं हति नो युरुम्‌ ! तमोकमफनो मोम शरी सयक
विधुं यरुः। या दिकसादिक्‌ महरतव्या दिगरूनायहतदिग्गजाः । विगरनायकाटदोरायां
वारे च विेपतः 1 विरुद्धमहरादराद्वशदिसूरयगूढाख्यायां रक्रिवटच्रवरहोरादीनाम-
प्राप्वरस्य घातमाह । समरसारयथ । बामसिनेविरुद्धयामदल्जेति । अथ यस्य योध-
स्य जन्मराशेजन्मोदयाद्ा यत्सख्ये स्थाने रहा भर्वति तद्वदाचत्तदगे घातमाह । ठग्रा-.
द्रश्च पुंसः शशि १रषि १२ रिव ११ दिक १० व्योमगो ९ दीप ८ वेद्‌ ७ स्थाने-
प्व्थं ५ ए ६ सस्था रषिशशिष्छजवित्पूल्ययुक्रादिखेयः। धाते छधुयेयोक्ताःभिरापिच
वदने हस्पेशे स {र वकषस्यूरभदेदो यद इति तदनु प्रंथिदेगिडभामे) शानिर्चद्री रुः
(३८) नरपतिजयचयो- -
सथितो कुनुधौ त्यजेत्‌ । मागादिषु निपिद्रादेयामे शूठ दोषतः । दयु मातु
कायाम्‌ । दराद्रोद्धीरखेदेखाः षट्‌६.रेखस्तियंगाभरिताभनपुंसकां लरहितान्सरान-
णन्‌ टिेहुधः-। कचवगौतरहितारनकोश्चापो छित्‌ कमात्‌ 1 बाणा ५।५ वही ॥।
३1 ऋतू ६1 ६ 1 नागा <! ८ 1 ८1 ९1 नेकारनते ९.। हं छित्‌ 1 योधयोपैणेमो-
चराणां सख्यां चुयोतप्थक पृथक द्िरोषैका एजयी शून्ये देष योधः पराजयी।अष्टमि८
जते माते योधयोयोदि देये 1. न्यं” वेदा ४रसा ६ वाणा; ५ दौरा-७ रामा
२ मायुबुजः माठकायां कमाज्जेता पश्चाग्रा्रगो भटः । यस्य बेदा ४ जयी योधः
शेषयोः शन्येवदयोः ।वेद्यो ४ ।.६ जैधिनः पट्‌ स्युबाणजेता रसाधयोः ६।.५॥
शखाथयोनयी शकः ५ । ७ शकास्यो ३।७ जयी चिः । जयमाग्धरणी तेय
सेम्रामि गुणरूपयोः ३१1 सर्वस्माज्जयिनौ बाहू कि एनवादुरूपयोः ॥१॥ २ ॥ भआग-
सड ९ श्नि ३ शुज २ वेदृध्मतेगज ८ ठं ६ खटा ९ न्धि ४ वद्वि ३ गगर्ने० जित
योनिषत्काः \ वणीदधो नरमितती राहि द्विरूपैः १२ जेता स एवं वटपोऽट ८ हते-
धिको यः 1 अथ चक्द्यम्‌ सेनापतिः कार्यो दिये दा्चपलायनम्‌। अय बलानां
नियममाह । ““स्वरच्छायानिलकेन्डयोगिनीराहुमूबलम्‌। माप्य युद्धाय तिष्टत नान्यथा
वरवततरम्‌” 1स्वराः के । अकारायाः स्वराः पच प्रवौशादिपु' संस्थिता हति । अथ
छायेति ।"ृष्ेऽकै पुरतद्छाया दक्षिणेऽकेथवामगेति 1 मर्चदरयोशूढच्छाया । प्रस्थो
वायुः सृचयेज्जयम्‌ । अगा न्दुरिति माचीरुदीचीं येति चद्रभालुरिति 1 मर्सेदोर्मा- `
सादुरिति भातुबटम्‌ । प्रा सोमापरीत्यादियोगिनीराहः । भूवलं किं क्ष्पाली
भ्रधानात्तदा । जयपराजयचक्रम्‌ ।दद हि बटम्‌ । अथ स्वरोदयात्‌ प्रयात्‌ वलानि
रि्यन्ते “ अ इ उ ए कृत्तिका होडाचक्र प्रतिष्ठितम्‌ ।दैदयुद्धे महामे । कवी
कोटे च विद्दधश्चक्रमेतद्िचार्यते । आदित्ययुनमानक्ष योधयोदि जन्मभम्‌ । तिनं
यदा युद्धे जायते पिजयेषिणे; । चातु च कोटे च फलं तत्र वदाम्यहम्‌ ।भूपते
. जंनमनकृतरे तज्जन्मचरणेोदये ! अकाकरति यदा यद्धे जायते भृत्ये दि तत्‌ । अन्येषु
त्रिषुपदषु यद्धं घाताय कवलम । घातः सिरसि वदने धातः स्यादूधद्योदे । यस्मि-
चाद रावैस्तस्मात्‌ सप्तमो यादि योधयोः । रादिस्त्सथे विधौ युद्धं घाताय मरणाय,
या! दुगरोध पये देवं चातुग कवावपियस्य कस्यापि योधस्य तयुं घातै वदेत्पुधीः।
योषयोः स्मे रार व यदि 1 मको्ठ दषे स्कंपे घातः शिरसि जायते।
खलात्यदक्षिणागे तु दुगेभगः ग्रजायतकोटाधिपो घा म्रियते राजा वा युपि नश्यति
१५५।स तस्मात्सपषमे योधो वजैयेद्कंतः स्वयम्‌ । अयान्यत्सेमवकषयामि रोदाज्ञनन सूर्य
भावे । द्मे योधमे युद्धेतज्जन्मचरणोदये 1 मृल्छः स्यात्तस्य वातेन दसहस्तोदराद्धव
दादर यद्‌ दं भास्करान्पियते भटः । यतेन दस्त भन्येते परं जीवति युद्धक्रव्‌।
रकिमायोधमे युद्धं जायेय चतुरो । जन्मपादोदयो घातादराहपाताप्रिस्यति 1
सथा पचदशे खुं सर्थमायोधमं यदि । जन्मपादोदये वादः पतनान्धियते
जयलक्ष्मीटीकासमेता 1 (३९ )
भटः 1 एकोनविंदमेष्येवं ग्रामे भ्रियते भटः । एकविंशति २१ दुद्धं दक्षपाददि
नयाति 1पृष्टे वा जायत घातस्ततक्षेमरे गतो मटः । चतुरवदातिनकत्रेयोयभं भातुभा-
यदि । जन्मपादे च दिकसेख्ये ठराघ्रषभयोषतिः ।दाददीकाददे १२।११ श्रयत
परगमीनयोः ।सुतै वजेदेषां रणे दह विदोपतः । सथंभादरमे ऋते दाद्रोऽय चत-
देशे । तिथ्यफीराचठविरे सूर्यादजेयद्रणम्‌।१०1 १२1 १४। १५९1।२१।२४
चतीभिधटिकामिः स्यादुदयायोगिनी रमः } मार्‌ भाच्यां १ धनदे. रे वरौ ३
नैऋत्ये ४ दक्षिणे ५ जठे ६ । पवने ७ गिरिदो < त्यां अमत्यव पुनः एनः । यस्त्‌-
देयाख्यां जानाति चातुरंगे जयी भवेत्‌ । योगिनी जयदा पृषे दक्षिणे च सदा भवेत्‌।
अथ तत्काख्वारोदयः । “यस्मि्नहाने यो वारस्तस्य शक्तिरुदाहता । चतस्रो घटिका
४ स्तस्मातष्ठः पुनरुदेति च । घटिकामिश्वतखभिञेयस्तत्काटवासरः । यथा सपात्‌
दानि; पृष्ठः शनेः सुरयुरूय॑या } यस्य योधस्य यो रारिपस्तस्य योधिपतिः स्परतः ॥
तस्य पारे. तदुदयम्ने निष्फलतां व्रजेत्‌ ॥ तत्कारदिननायाश्वदैरिणोश्वापि निष्फ-
लमू ।ददयदधे रण बापि मृधे युद्धं पराजयम्‌ । यया यस्य जयो मगो ज्ञायते च परि-
स्फुटम्‌ मेषादीनां च राशीनां श्वकः कथयाम्यहम्‌ । रामाक्षा ५२ रामप्रिरिखाः५३
पट्रामा ३६ जछधीपवः ५४ । तिथयः १५ खान्धयो ४० द्यन्थि ४२ पेचाक्षाः ५५
पेचभूमयः ॥१५॥ पड़ामा ३६ षट्‌ सरिन्नायाः ४६ षडक्षा ५६ धुवका अमी 1मेपा-
दीनां क्रमाज्ज्ञेया योधयोध्वयोयतिः। कायौ वह्नि २ दृता रोषात्फङं वक्ष्यामि संगरे। मा
परहाति जयी ददि द्विदोषे २ रमते जयम्‌ ! एकरेधि १ऽथवा शून्ये पश्चात्‌ घाती ज्यं
ठभेत्‌ । भार्‌ हारी पदान्पश्चगता्रे हनिष्यति । पश्चाद्‌ घाती पदान्पच पश्चद्रतवा
हनिष्यति 1ददयुद्धे विरे च वक्ष्यामि किमपि स्फुटम्‌ 1 यस्मिन्‌ दिने निद्चानाथः
समगो जन्मराशितः । यस्य योधस्य स जयं कमते नान्यमे मृतौ । जन्मपादोद्ये पृष्टे
दक्षे घातोऽभिजायते ) तस्माद्ध मरतो बाच्यो रणे कटेऽय॒बा कवौ 1 सर्ताविदातिनकषत्र
सूर्यभायदिं योधम । सैप्रमि मृर्युमापरोति जन्मपादोदये भटः» अथ द्ग्धाततिययो रणे .
वज्यीः । “कोदण्डाद्विपमरषेषु सचतुर्येु नाव्यपि 1 दितीयायाः समा दग्धाः स्थिते
कमरुषोघने । २।४।६।८। १०! १२। एताश्च तियय द्ग्ा वर्जनीयाः सदा
रणे । मेपर्गरेऽजमरणं कन्यायां गोग्दस्य च ! सीपसोः कर्के गृ्यस्तकायां कक-
टस्य च । सिंहस्य इृश्चिफे मृत्युः कन्या मीने गाति ठमेत्‌ 1 ठछायां मिथुने श्रदयुब-
श्विकस्य दरे श्रतिः धनुषो दषम प्रत्यथेदते मकरस्य च! ठलायां कममरणं मीनस्य
पिथुने सृतिः । अथान्यत्संमवक््यामि _संयोगाद्वायर्गेयोः । -पक्षीमरणमाप्नोति
सेग्ामि रविवासरे । माजारख्युशद्रेहि मोमिद्व प्रगभूपतेः 1 इनो बुधेदि मरणं नागानां
य॒रुवासरे ।अश्वकानां दिने दानी ्र्युगेजाजयोः अवगोदिभदा युद रविवारादषु
क्रमात्‌ ।तदर्दयामहोरायां बजैयेति विदेपतः ! उदयादिषर्तैन मेपदरश्िकयोमंतिः 1
परतो दविसुतेन मिधुनावख्योमूिः । खत धुग्धपरतो मरणं कर्कटस्य तु 1 कोर्दडती-
(४०) नरपतिजयचर्या-
"ङिसिंहानां मरणं परतो भवेत्‌ 1 षादमभायां इद्धि ९ सैयुतायां द्विमाजितायां धरणी-
१ समाजे \शकरातकस्थो प्तिमेति योधः शेषश्च घल्ये विधुत्तो यदि स्थः । हद्‌
यातमान्येगरामा ३६ न्वितानि दैः ८ दोपदिस्यन्तकः की्ितेसौ 1 यभो दक्षिणा
गेऽय पृष्टे च वायुः पुरो वामभागे च भगप्रद्‌ स्यात । शराकासप्तके चक्रे मासक्षाः
दिकतारके 1 प्रायश्चक्रे न्यसेन्मासधिष्ण्ये मासविषुं तथा । दिनम दिनरीताद तसा-
ततात्काछिकं विधुम्‌ । सपाद्ुग्मघटिका २ । १९ थुक्तिः सखुदयाद्धवेत्‌ । मासंदारदि
नदीतांशोशवद्स्वात्कारुसंमवात्‌ । धिष्ण्ये पचददो १५ भां स्थापयेरसर्वदा बुधैः ।
दक्ष पृष्टेरविं कु्यादाममग्रे निशाकरम्‌ । जयतीह न्‌ सन्देह एकोऽपि दातमाहेवे ! अय
चरयोगिनी ।द्रे समीरणदिंदि वथ दक्षिणे च ईदो तथा वारुण अगिकोणि । कवे
रकत्यक्ङुष्यठभिरनाडीस्थता सा चरयोगिनीह" एवं प्रतिपदा ददे घटक दिधि
दिशि तिष्ठति । ““द्रानयाम्ये च तथा प्रभञ्जन शचीपतौ नैऋतगह्यक्वरे । कृशा
सुकाष्ठवरुणे कङकन्भिनौशंद्वयस्या तिथियोगिनीहर जयदा यायिनां षम स्थायिनो
दुक्षिणा भवेत्‌ । उभयोजीयते युद्धे योगिनी वामदक्षिणे । दक्षिणे जयदा भक्ता वामे
चेव पायनम्‌ वामेथ सन्धुखे भगो जयदा पृष्ठदक्िणे ।" अथ सग्रमि योगिनी ।
ऊर्धं पर्यत्ति बाणभूपरि १५ मितं पाद्यं संदधामि १० वामि वाहु विधु्रिभिः ३१२
परमथो सव्यं च रामंडुभिः १३॥ अग्र नद्धरीभि ९ रप्यभिितं प्येत्सदा योगिनी
हा तां पसिजयेति विधाः सर्वाथसिद्धये सदा” अथ राहुः ॥ "“दावीतके मरुच्छ-
ऊरकषोयक्षापिपािनाम्‌ ! दरे राहृभर॑भत्यदोपरेण च। षरुण ^ वदि रेधने्र ७ निराचर
४ तरिद्दानाथ १ मरुकष्यम २ सू्टिनाम्‌ ८्चमति दिद्चु विदादाकटेन च मथमवेन
ततोऽथ परेण च । दिष्ष्वायेन जन्मनक्षरमारम्य गणयेदिनभं धः ! सुर्यनक्षत्रमारम्य
गण्येन्नामम जुधः । नवभिस्तु देरेदागे पतो वादन वदेत्‌। गर्देभस्तुरगो हस्ती मेष-
जंबू्कोकतकाः 1 काके मृगो मयूरश्च नते नखाहनाः !गर्दभे धननादः स्यादश्चे च
. विजयी भवेत्‌ । गजे वहगजावापिमेपे भोगमवाप्तयात्‌ । जके अगमायाति सिदे
युद्धेजयो भवेत्‌ । वायसे च भवेत्क्टे मृगे कार्य च सिद्धयति।मयूरे धनलाभः स्यात्‌
यात्रायाः फरमादिोत्‌"। इति वाहनचक्रम्‌ । अथ वाराधिपान्‌ चेटां्िसेमाच्यादि-
पुष्णगोः । यत्रात्मजो भवेत्तव्र कार्पारोहि पचमः! दमे पृष्ठे शुभः कारः पारो
वामाग्रगः शुभः !"अथ तात्काटकालः रुद्रः १शारीरं काठस्य पारव वेदे४ य कर्पीरि।
पुद्विरे तिधेसंगुक्ते पुरे करमादिदाः 1" अय भूमिः ्षित्रपाटीषविरोमे पू्ततो माता-
श्वत्राया दिच्छवतुटये ! मरहराः सव्यमार्भेण मासस्थानादि गण्यते 1के्रपाठी महाभूमि-
वडानां च घरोत्कटा 1 विनां स्याद्वटवसी भूरन्या पृ्टक्षेे ।इदरौतरेकां १ ुपति
4 वश्नवणे्धरासु ७ दिषु क्रियादिरविसक्रमणं कमेण । स्यादुद्मक्षितिरतः महरा-
दशुक्त्या कामाहया चमति वाटसु दिषु नूलम्‌ ॥ १ ॥ शक्रा १ लकेदा ७ षरुणां 4
सेक ३ नायकारु फाष्ठासु चेत्रसुखमासपरिप्रमेण । अर्कोदये मति भस्तत ईदा
जयलश्ष्मीररीकास्षमेता 1 (९१)
११ सूयं १२ सर्पौ ८ तुल्यघटिका गतिरेककाठः । रुद्रां ८ बुना « रिषि ३
खद्यक ७ राक्षसे ४ द्र १ वातां £ तके २ दाजट ५ वद्विधनाधिपानाम्‌ ।, चैत्रादिमा-
सकपरित्रमणेन नूनं महूञुद्धमतयोऽवनिमेकवारम्‌ ।दरे १ वायौ जले ५ रुद्रे ८.
वारुणे ६ ओं २ राक्षसे ।माच्यां १ तक ३ जले सौम्ये ७ चेत्रमासादिसंकमःे
दिनं दिनार्दैयामे च म्रहरार्द तदग्रतः । एव भुक्तिममाणेन दक्षपृष्ठगतो जयी 1 अथ
लोहपातक्ञानम्‌ । संधट्चकरे मायुक्ते कृत्तिकाये धरिकोणके 1प्रहयोगफटं वाच्यंनाना-
पात्तससुद्धवम्‌ ॥ १ ॥ एकरेखागतैरोदिं रादकोकिविवीडभिः ।मेदारकशघ्भिर
्ञडुभ्यां ोहमादिरेत्‌ ॥ २ ॥ कृत्तिकात्ररेखायां भायुभातुजराहवः । ततर चक्रगत-
शवद्रो मेपे छो षिनि्दिरोत्‌ ५ ३ ॥ प्राजापतेभें शरयुसययक्ते चतुथेनाव्यां खड धीर-
च॑दः । मेषोद्ये चादूभतवायुपातः सक्ृत्सकरचैव जटं पवते ॥४॥ सौम्ये रौद्र तदिशो
याठ़ रेखा जीषे भौमे भावने तत्रसंस्थे॥कुंभे मीने जायते चाबुपातश्वचदास्नी गजैते
वासवश्च ॥ ५ ॥ पुण्य्ेपास्थानयो्या च रखा तत्र स्थाने द्यागतौ राहुकेतू । स्म
कटे संस्थितो भोमचद्रौ माहुश्वायौ निधि षञ्रपात्तः॥ ६॥ पिनि पर्वं ११) १
रुद्रदिकसंख्यरेखा भाठुर्भौमो धीपणस्तद्वतश्च ॥सिदे रपरे जायते विपातो मध्यं पादं
नं स्पृदंगनायाः ॥ ७ ॥ रक्ता कृष्णा एकरेखा ग्रहाः स्युः पिगा रक्ता रादायःसंस्थि-
ताश्च । अच्यदष्तो जायते खोहपातो दिवसस्य ननमाहूरखबीद्राः ॥ ८ ॥ शनिस्तथा
भास्कर एकरेखागतस्चिकोण खट एक एव । सिंहे च भानुमेकरे शनिश्च; उभे च लप्र
खड शीघ्रखोदम्‌ 1 ९ ॥ असुरस्य रेखाया रर ° दिक्‌ १० सुत ^ सप्तमाः ७।
चंद्रचाद्री स्थितो तज बायुपाते विनिदिशेत्‌ ॥ १० ॥ एकोनर्विशरेखायां जीवसूर्यमही-
सुताः ! लग्रांर मयम लोह दवितीय तु बज्जकम्‌॥ ११॥ यत्र रेखास्यितः सूर्यो
रेखायां तत्र चंद्रमाः 1 राहुस्तत्र गतश्चैव रोहपातं विनिद्र ॥ १२ ॥ कृत्तिकाय-
मीरेखा रव्या्क यतर संस्थिती । तत्र स्थाने महारो ट्रे यञ परेत ॥ १२ ॥
यत्र रेखास्थितश्चद्रो भूखतो वाकूपत्िः कविः। जलजं यस्य रा च्रूयादवृि तदाद्म- *
त्म्‌ ॥ ¶७ाचक्रे त्रिकोणे खंड आयुरेखाः स्थिताः परा का इयकृष्णखेटाः । तस्मिन्प-
मायांत्ति विधु्रिखो वद्विरैवः स्यात्समये कृरानोः ॥ १५ ॥ आदौ चरा खड कोद-
पातं मध्ये चरांशे सषटिर च वायुः ॥. अतये चरशि सिलं सवं सिद्धपात्तं कथयित
किकोणे ॥१६॥ दोपे स्थिरांशे कथयति वद्वि मध्ये स्थिरां सिटं च वायुः ॥आदौ
स्थिरा कचलोहाते उदडीरावाक्ये कथयति तज्ज्ञाः ॥ १७ एकरेखागतशवद्रो रिणा
राटणाऽखजा ॥ जायतते तदहं दारुणं कोमपंगम्‌ ॥ १८ ॥ रानिना यदि चंद्रः
स्यादेकरेखागतस्तदा ॥ कविषद्धाभिघति च निर्दिशेदविरकितः।) १९) च॑द्ररेखागतः
कूरः सेमरा सूचयेत्कचित्‌द्ौ चेदश्यमादेक्यं बयश्त्सेन्यधातकाः॥२ न अवस्यायां
श्यना युक्तं क्रुर्वेरदयं च्यम्‌ ॥ एकरेखागतं चापि भवेदाहवसंस्थितिः ॥ २१ ॥
८४२ ) नरपतिजयचर्या-
तुपारकिरणा युक्तः करेण च शुभेन वासंग्रामसूचको न स्यादपरः क्ररयुग्भवेत्‌॥२॥
रोरिणेयोडनोभ्यां च नीहाराभ्यां्चरद्रतः ॥ एकरेखागतो रुक्तो जख्पातस्तथा
“ भवेत्‌ ॥ २३॥ कृशारुकेतभोमाभ्यां गुरुणा भ्युणा जलम्‌ ॥ छोहपातं इिनार्विभ्यां
युक्तः यानिज्ञाकरः ॥ २४ ॥ सू्ाराभ्यां भयं कयोत्तमोर्वभ्यां युतो मृतिम्‌ ॥
्ञयुरुभ्यां युत्त: संधिं समं श्ुकेण रीतयुम्‌ ॥२५॥ धी ५ विक्रम ३ व्यय १२ दयून ७
धमे ९ श्च ६ तनूषु १ यः ॥ शशांकादषसव्येन स्थितः सोपि युतः स्मृतः ॥ २६॥
ग्रहाणां छूरसौम्यानामिदं ज्ञात्वा वङावठम्‌ ॥ युद्धे पातं च धातं च च्रयात्तद्नुसारतः
! २७ ॥ एकरेखागतैःरेरा्युक्तो निदाकरः ॥ रक्तपातो भवेत्त यावत्तैः सुतः
शी ॥ २८ ॥ रुणा श्युणा ज्ञेन यदा चंद्रः समन्वितः ॥ एकरेखागतो वापि जल-
पातस्तदा भवेत्त्‌ ॥ २९ ॥ आदित्येन यदा युक्तो मदीपुतरेण वा शरी ॥ एकरेखागतो
वापि यद्धं द्वाभ्यां महाहवः 1 ३० ॥ एकत्र बुधौ च यदि तत्र गतः दाशी॥यदि
त्र गतो भानुः समुद्रमपि शोषयेत्‌ ॥ ३१९ ॥ एकरेखां यदारूढौ चंदरमोधरणीसुतौ ॥
यंदि तत्र गतो जीवेस्तज बृष्टि संशयः ॥ ३२॥ ” अथ चंद्रस्य वक्रत्वमाह ॥
“वह्िमादिदुपयंतं यावंति स्युरुडत्ययातिन दवयणिताकोनापसन्यं गणयेदिघुम्‌ ॥२८॥
कोपा बददरा्ञे सेग्रामकषरंस्थयोः ॥ वरपासु , जरपाते च वायुपातं शचौ षदेत्‌ ॥
अनले घनपरजन्ये वज्रपातं बदेत्ुधीः॥ अकोदये यस्मित्रारौ ये ग्रहास्तेष्ेव प॑चघटी-
प्यं तिष्ठति 1 तदुपरि द्वितीया स्थाप्याः पुनरदशदंडोपरि तृतीयराज्ञौ स्थाप्याः
एवं सेस्याप्य चितयत्‌ ॥ इति पयपातचक्रं धिकोणम्‌ ॥ " ^ त्रिनाडिके कृत्तिकाये
फंणिचक्रेपि पूर्ववत्‌ ॥ दिननक्ष्रसेयोगा्छोहपातं तद्‌ वदेत्‌ 1७॥६॥ इति चिनादीच
कम्‌ ॥ वेधश्चकरे द्वादशारे तरिकोणोभयसपरमे ॥ यो यत्रांकोदये खेरस्त तत्रैव विनिर्दि-
दोत्‌॥ ३ ॥ पचपचयरीमानाटगरा् तरजेदुग्रहाः ॥ राहकेत्‌ सिमा संहारेकोदयो
अदाः ॥ रमति राहुवदवक्रा अन्ये सेदारगापिनः ॥ -ूरप्रहयुते षिद्धे रपरे रों षिनिर्दि-
रोत्‌ ॥ स्वस्पाधिकवहूत्पातमकीदिग्रहयोगतःर्सयोगते घोरं मित्रसौम्येनं जायते॥
इति द्ादशरारकौहम्‌ ॥ अय खीहपाते स्थानसेघटरमाह ॥ “अश्वादिसप्तकेरण्य पुप्यपट्के
पुरांतिके 1 चित्रादिसप्रके तोये कषत्रे वैशवाचतु्ये ॥ रौर वपीति मेषु पूर्वभाद्रषदा-
अथे » ्रामजरसमीपम्रयणि लौदपातमाह । “तिथिः पच ५ गणा कायां दिनभेन
समन्विता ॥ त्रिभि ३ भ॑क्ता देपमेकं जटे छोहं विनिदिरत्‌ ॥ दयं प्रामे त्याकारे
रोपे शय्यं यदा भञेत्‌ ॥ ” सेग्रामदेव्या दृषटिमाद॥ “तिथिः माक घटिकाः पंच दो-
२५ द्ध वीक्षत रवाद्‌ १० वामे ददा १० दक्षे द्दा १० मनेधप्यातिभ्रमः।यतस्ति
भरवी दृष्टस्तत्र खोद पवरपीति 11” अय फविचक्रमाह्‌ ।॥ “ उत्मयाणे भयाणे वा
निरये. मृगयां गते ॥ शोकं व्यसने भ्रमे सीमयासक्तयेतमि ॥ बिवाद-
मिषरसेयोगे शव्रूणो च समागमे 1 तीये देवालये व्यग्रे पषन्यवाति निमायके ॥
जयटष्ष्मीटीकासमेता 1 (४)
वुधा. कविकारस् कथितोऽवटभूपतेः॥ एतां ज्ञाला कविं ऊर्यत्सदति दपि परम्‌ ॥
कविचक्र परकतेव्यै चतुरं त्रिनादिकम्‌ । अधधिमात्रीणि ऋक्षाणि मरवेरो रुद्रकोणतः 1
निर्म ग्रीणि ऋक्षाणि मध्यात्माग्दिदि षिन्थसेत्‌ । स्तमधिष्ण्यानि चतवारि मध्य-
स्थानि चतर्दिशि ।प्रवेश रुद्रचकरादिकविचक्रमिदं भवेत्‌ ! फकः शिली १ पिगटिका
२ कपोत्यकातयवेरामे ।युद्धाणवा त॒ निर्याणे उटेखी चटकी वकी । जीवपक्षस्थिते
चेद मवेशर्ेयि चाङुटे 1-भवेशं निर्गमं ज्ञाता कवियुद्धं प्रकारयेत्‌ । कवियु्धं यच
पिष्ण्ये तद्क्षीस्ति पापकः। तदा भवेन्मार्गगमो मार्मरोधश्च पृष्टगे । जीववारेऽकमिं
रिख्यां समयुद्धं जायते ।स्वातावकेद्वि पिगर्या यायिनो पद्विजं भयम्‌ । पुनर्वसौ
भौमदिने कपोत्यां यायिनो शृतिः । युद्धाणवायां देऽहनि व्िमे >गमी । वैशे
चद्रेहनि पेटेखी हथ त्यक्त्वा पठायते । चटक्यां वारुणे ज्ञदवै यायी तत्सैन्ययोमौतिः ।.
वक्यं पुष्ये गुदिने यायी ५4 1. सदोपामपि निरदोपिण्टेखीं4
त्कवौ 1 उदयास्तौ स्वरौ येपां जन्मस्यः विधुः । तिने ते भटाः स ४५६
कती रणे । छूराः परेशमे यत्र दिशि स्यात्मयेरनम्‌ । सौम्याशचकरे निगमं श्यमस्त-
दिशि निगेमः1 जन्मस्थः सष्मश्वद्रः पचमो नवमोऽथवा 1 पुरस्य पुरनायस्य तदा
भंगं विनिर्दिरोत्‌ । जन्मलमने जन्मराङौ ताभ्यां सप्तमकेपि च। पुरस्य पुरनाथस्य
तत्काले भगमादिशेत्‌ । भूब्लं पृष्ठतः कृत्वा पुरश्च पुरभक्षकम्‌ । घातपतदिरं हित्वा
कवियुद्धं समाचरेत्‌ । निगमं स्थिते चंदे कूरखेरेषेदिः स्थितैः 1 निरीये वेषटकान्‌
सुप्तान्‌ निहन्युः पौरवप्तिनः । तीक्ष्णैः साधारणः क्रैद्धयोगे तरिएष्करे । केचिन्न-
रेदाभाक्केचित्स्यानभाचकूमृचिरे । इति कविचक्रम्‌ ॥ सूर्यभादिदुपयैतं वद्विभागवरोपि-
तम्‌ । नर एकं १ प्रमो द्रो २ ठ रं पूण विनिर्दिशेत्‌ । नरेण द्वियणा अचिमो
दूराननिवक्तेते ! शठे सजायते सिद्धिः सेग्रामेपि चके । रप्रेसोमङ्कनाः सौन्यरानि-
जौविस्तमः फविः। माच्यादिदिनमाग्रीणि न्यसेच्छूरस्थिते मृतिः । जन्मभेऽकौकिमे
म्रल्यु्भगः स्यात्कुजराहगे । भस्थाना्चिते सिद्धिरयोदपुस्तारामये कवौ । अथ भसै-
ओीसंवदि त्रिकोणसय ! “त्रिकोणं नर्वामदिडरेखारभ्दिधरसथुतम्‌ ।रत्तिकादिगते देवि
चन्द्रः पापम्रहं त्यजेत्‌ । अपसव्ये भवेद्र सव्ये चैव दिवाकरः । एकरेखां गतौ तीत॒
खोद तत्र विनिर्दिरोत । कृत्तिकादीनि सव्यानि मवादीन्यपि सर्वतः । मेत्रेयादीनि.
सव्यानि वससप्नापसन्यतः 1 सव्यापरन्यमेव त॒ गृणयेदुक्तकर्मणि । भौगन्ञयरुयुक्तेदु-
रथवा राहुसंयतः । अग्मिज्वारां करिष्यंति खौहपातेने सदायः। एकनाडी यदा माप्त
राहर्कौ फेतुमेगलै । तदिन जायते युधः चातुरगे महाहवे । उान्थरकौं बुधचन्द्रौ वा
जायते दारुणो रणः । कुजराहोरयदा टिशव॑द्रेखा युतौ यदि । एकनाडी समायातौ
चंद्रमोधरणीसुती ।तत्र पश्चाद्र॑ते जीवः पापाणें जर्पातनम्‌। उद्यादिगता डा व्रा
नख २० भागिता 1 भुक्तास्तवानक्षसंयुक्ताः रेपे तात्कालिका ग्रहाः५\९1” इति संघ-
छचक्रम्‌ 1 “सेना पादौ छंतपरा नरराग तत्पतिः स्मृतः । उदरे खद्गिणः भोक्ता हृदये
(४४) नरपतिजयनचर्या-
वाहवाहकाः । स्कंधौ गजा शरुजौ रथ्या कररायुल्यो धलुर्भराः । वादयवादनकं पृष
मत्री जिह्वा दविजा रदाः । दैवज्ञोधषी चपः प्राणं श्रवणौ हेरवारकाः । पताका छत्रचमर-
ध्वजा छेराकलापकाः 1सेनोपकरणं सर्वं रोमावलिरिति स्मृतम्‌ । मस्थानक्ष वीण
द्यं १ शती २ नेत्रे २ द्यंद्रयम्‌ 1 एकं १ घ्राणे रसनायामेफं १ दत्तेषु सागराः ४।
परे २ स्कंधे२ भुजे २ गल्या २ दद्ये च दयंदयम्‌ । एकैकयुदरे १ गुद्धे श्चचार
चूरणदये । स्ोपकरण शेपं न्यासः सेनास्रूपकः यदगध्थाः क्ररखेदास्तदंगो भियते
परे! सौम्यग्रहा यरदगस्थास्तदेगो जयमाप्मुयात्‌ 1 राहुस्याने गतो वाहाद्ररिनेमिरथा-
द्यम्‌ । पदातिभिः ङजस्याने मदस्थान गजाद्धयम्‌ । चातुरंगः कृता पीडा केतस्थाने
रजायते ।यर्दगे सकठाः ऋूरास्तेदगो म्रत्युमाप्तुयात्‌।मिश्रागिश्रफलाः सौम्यमेदा बा
यदि वास्तगाः । मदे रि्ोधिघ्राणस्पे चपः दास्राद्विनश्यति । अत्रैव राहुदिखिनी
राज्ञो वधनदायके । ददाति सक्षते मौपस्तराणिभगदायकः। नाभेरधस्थिताः पापारद्धः
सौम्या जयावहाः 1 विपरीता ग्रसयुकराः सेनिकस्य॒ चपस्य च । मिश्रा भगग्रदा युद्ध
पापा यदि वछान्विताः। विजयौ जायते राज्ञः सौम्याः पादृबलाधिकाः ॥१२॥ इति
सेनाचक्रम्‌ ॥ ९ ॥ ।
योगे स्वकमंतः पिंडे रारीराद्धे सुद्धननात्‌ ॥ राशो स्वकुलतो
जीवे स्ववित्ताद्‌ शहतो एिपोः ॥ १३ ॥ वर्णी स्वस्वामिनाोक्ैयं
मा्रायां खीजनार्फखम्‌ ॥ एव ज्ञाता वदेद्द्टान्‌ दिने फर
शुभाशुभम्‌ ॥ १४ ॥ इति यामे दिनफरस्वरचक्रम्‌ ॥ गुद्या-
दगुद्यतर सारमश्रकादयं परकारितम्‌॥इदं स्वरोदये ज्ञान ज्ञाना-
नां मस्तके स्थतम्‌. ॥ १ ॥ सूक्ष्मात्सृष्ष्मतर ज्ञान सवोध सतय-
पर्ययम्‌ ॥ आश्चय नास्तिके खोफे आधारमासितफे जने ॥
¶ २॥ इष्ट च दुजने कषद ह्यसत्ये गुरुतल्पे ॥ हीने सथ दुरा-
चारे स्वरत्तानं न दीयते ॥ ३ ॥ दंत शद्धे सदाचारे गरुभक्ते-
कमानसे ? ददङदये छतन्ते च देय एप स्वरोदयः ॥ ४ ॥ इतिं
यामरे स्वरपरसा ॥
योगेति ॥ १३ ॥ १९ 1 इति दिनफटस्वरचक्रम्‌। कथितस्वरनिणयस्य सकलात्ने
यस्योपयोग्यतामुपद्श्ंयति । गु्याद्युद्येति ।॥ १ ॥ सुमति नाक्तिके मिथ्यारि नी
प्ाश्चयै विस्मयकारणम्‌ ॥ २1 ३॥ ॥ इति स्वरमरौसा 1
.-जथान्यतसेषवक्ष्यामि रारीरस्थं स्वरोदयम्‌ ॥ हसचारस्वरूपेण
येन ज्ञान रिकाखजम्‌ ॥ ९ ॥ कुड्यिनी महारात्तिर्नाभिस्था-
जयलक्ष्मीरीकासमेता । (४५).
दिस्वरूपिणी ॥ ततो दशोर्ध्वमा नाडधो दद चाघोगतास्ततः
॥ २ ॥ ददे तियग्गते नाडयो चतुरविंशतित्तंख्यया ॥ कंडडिन्या
द्र {र ४५ भ, क $ ५

महाशक्ते: मूरमा्ग भवंत्यमी॥ ३॥ तेभ्यः मृक्ष्मसुला नाडथः


, शरीरस्यातिपोपिकाः ॥ रातानि सप्त जायंते सपोत्तराणि संख्यः
या) ४१॥ पधान दश्नाडवस्तु दशवायुप्रवाहिकाः ` ॥ नामा-
नि नाडिकानां च वातानां च वदाम्यहम्‌ ॥ ५॥ |
अधुना पचस्वरव्याख्यानार्नतरं देदस्थवामदक्षिणस्वरयोरायसुनिगेोक्तस्वरूपयोः हंसचा-
राख्ययोः छोकानां न्याख्यानं ययाज्ञानं करोमि । अथान्येति।अथराब्दोऽत्ानतरे॥ १॥ .
अथानंतरं पंच स्वरकयनानतरं ईसचारस्वरूपेण शरीर्यं स्वरोदयम्‌।दक्षिणवामस्वसेदर्य
वक्ष्यामि $डटिनीति। यथा सदा उद्या दक्षिणः स्वरो वामः स्वरो बा तथा व्याख्या-
स्यामि । राक्तीनां मध्ये महाराक्तिः । देषिनां नाभिस्यानं वियते । तस्य नाम कुडि.
नीति । किंरूपा अरिस्वरूपिणी ! सर्पिणी च ऊडलीभूता विदयते । सा देदस्थानां
नाडीनां मूलभूता 1 तथाच 1 तत इति । ततस्तत्स्था ऊडरिनीभूता या ददा नाढ्य
उर्ध्वगताः । दह नाव्योधोगताः ॥ २ ॥ दरद तिर्यम्गते इति । तस्या एव ऊडछिन्याः
दे नाञ्यौ तिर्यग्गते ज्ञेयेएवे चतरषिशतिनाख्यः ऊडलिनीराकते्मूलमार्गाजाताः ॥ ३ ॥
ताभ्य इति । ताभ्यश्चतुर्िरातिनाडिकाम्यः सपोत्तराणि शतानि जार्यते ताः शरीरस्य
देहस्य अतिपोपिकाः पुटिकारिण्यः 1 यतः कृताहाराऽन्नादे रसवाहिन्यः । यत्र यत्र
प्रतता विस्ठताः तत्रतत्र रसान्‌ नयंति । तत्तन्मागैगता रसाः रारीरं पुष्णंति ॥ ४ ॥
अधाना दय इति । तासां मध्ये ददा नाब्यः प्रधाना वियते । तास्तु दसंख्यानां.
वायूनां मरकाहिकाः 1 ताभ्यो दश वायवः शरीराद्वीहिः भभवंति । तासां ददानादीनां
वातानां च दशानां नामानि वदामि ॥ « ॥
इडा १ पिंगला २ सुधन्ना ३ गांधारी ४ हरस्तिजिदिका “< ॥ ({-~-
पूषा £& यरा ७ च व्यूषां < च कुहूः ९ राखानका १० तथा ॥
॥ & ॥ प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ नागः
कमः कश्चैव देवदत्तो धनेजयः ॥ ७ ॥ भ्रकटो वायुसंचाये छ-
क्ष्यते देहमध्यतः ॥ इडा प्पगखा सुपुन्नाभिनलानास्तस्ञाय-
धैः ॥ < ¶॥ इडानाडीस्थितश्चद्रः पगला भातुवाहिन ॥
सुपुप्रा शंभुरूपेण रांभुदैसस्वरूपकः ॥ ९ ॥ शक्तिरूपः
{४६ ) नरपतिजयचर्या- `
स्थितश्वद्रो वामनाडःपरवाहकः ॥ दश्षनाटीप्रवाहश्च शिवरूपी.
दिवाकरः 9.१० ॥
अथ नाडिकानां नामानि । इडा पिंगटेति ।सुगमम्‌ ॥ ६ ॥ अथं बात्तनांनामानि ,
आणोपानेति। एते दृश वायवः 1 इडा नाडी हृदयादसक्िणनासापुटार्भिमुखी तस्यां पराणो
-नाम वादु्ेहति ।पिगला नाम नाडी हदयाद्वामनासापटापिष्ुली ।तत्ोदानवाुस्तष्ति।
गौधारी नाडी नाभेरधोगता तव्रापानो वायु जिद्धिका नाम नाभिस्था तत्र समानो वायुः
सममेव बहति । व्यानो नाम वायुः सुपुम्नायां तिष्ठति । रे नागाद्यः षंच पूपाः
पैचसु स्थिताः !एकोऽ अन्योर्थः मरथित एव ! नासापुस्दयाक्षिएढयश्रोतपुख्यः
सुखनाभिवायुत्रह्मरादिमार्नेभ्यो द्रवायवः प्रमति । अत्राय सनकादियोगिनेः भमा
णम्‌ 1एषां प्रयोजनाभावात्‌ सुगमाथोः ॥ ७11 अथं द्रानाडीनां मध्ये तिलः मथिताः
ताभ्यो वायवो रक्ष्येते ।ता आह ।प्रकटो वायुरिति! सुगमम्‌ ॥ ८ ॥ इडा नाडी इति।
अस्याोम विधेयः ॥। ९ ॥ स इति 1. अत्र वामनासाप्रटायो वायुः संचरा ए
चंद्रः । दकषिणनासषुययो वायुः स सूयः । सूयरूपी रमाः । शक्तिरूपी चंद ।
अयोः धिवदाक्ती उच्यते । रोधुः स ए दैससंन्ञः ॥ १० ॥ ` ।
हकारो निगमे भ्रोक्तः सकारोतःश्रवेशने ॥ हकारः शंमुरूपर्थः. -
सकारः शक्तिरुच्यते ॥ ११ ॥ एकेकधटिकाः पच कमेणेवोद-
यंति ताः ॥ प्रथि्यापस्तथा तेजो वायुराकाशमेव च ॥ १२ ॥
मध्ये प्रभ्वी अधश्चाप ऊं वहति चानछः ॥ तिर्यग्वायुपवाहश्च
नभो बहति संक्रमे ॥ १३1 धरायेकेकतत्वस्य पएकैकथटिको-
क्यः ॥ अहोरात्रस्य सध्ये स्युस्तेन दवादश संक्रमाः ॥ १४ ॥
आदो चंद: सिते पक्षे भास्करस्तु सितेतरे ¶ पतिपदादितो हा-
= व्‌+ 93
निदीणिनीणि कमोदयः ॥ १५ ॥
तस्य रक्षणं वदति। दकारो निर्म इति । अत्र शब्दार्था एवानद्कारिणः। मयोजना-
भावाद्‌ मायागरस्तानाम्‌ ॥ ११ ॥ अय वि्नाना जञानदेठमयोजनमाह ।पूकैकेति ॥ १२॥ ,
अथेतयोः भवहतोः पैचकटानांज्ञानमाद ! मध्ये पथियीति । वामे बा दक्षेबा नासापुटे
चायौ वहति पूणे एूथिवी नाम तत्वम्‌ । नासापुटादधो यो बहति ओष्ट स्पृशन्‌सवायु.
जेटसंजमऊव यति चानठमनासाुरस्योष्ैमागेस्पराच्‌ यो वायुवहति वस्य बायोरनल
इमि नम । तियेग्यायुप्बादैति । दक्तिणस्वरो वामो वा दयोमध्ये स्योदये यो षाु-
जयलक्ष्मीटीकासमेता । ८ ४७ )
सतिरयग्दहाति। तस्य परवाहवायोर्वायुतच्भिति नाम । नभो वहति संक्रम इति । वामो वा
दक्षिणो वा स्वोदये वहन्‌द्ितीयपुटादपि बहिनिःपरति । द्वितीयपुटे कमाद्दते। स्वपुटा-
त्कमांद्रजाति । यावत्मवहकारस्तावत्तिष्ठति । उभयोः स कालोग्रे व्याख्यातव्यः। वाम-
दक्षिणस्वरस्यान्‌ ्रहानाई । पामस्वरमाह । “ विचद्रहक्रर॒रो वामनाब्यां धरादितः । ,
रबिभोमयमाः सषैकंयिताः स्यनाडिगाः” वामस्वरे वहति यावत्पूथिवीतत्वं वहति
तावदुडुधग्रहस्योदयः। अप्तत्वे वहति च॑दरस्योदयः तेजसि वहति इकरस्योदयः। वायुस
वहाते य॒रोरुद्यः । एवै दक्षिणवायौ वहति रविभौमयमराह्वः । धृथिव्यादुद्यक्रमेण
उद्यति । अहोदये-मरने प्रहफटमादेरो्‌। यया ग्रवरतिगि ञुधफरं तथातद्यपि ।एवं
सगरे शुभाशुभफलम्‌ ॥ १३ ॥ अय पृथिव्यादीनां स्थित्िकालमाह । धरायेकैकत-
त्वेति।सुगमम्‌ ॥ १४ ॥ दक्षिणवामयोः मा्‌ मवहन्‌ समयमाह । आदौ चंद्रःसितेति
त्रिषुत्रिषु माद्यं स्वस्वपक्षयोः सितपक्षे मतिपत्रिए भाक्‌ वामस्वरोदयः । परतसिपु माङ्‌
, दक्षिणस्वरस्योद्यः ।तत्परतख्िषु तिपि बामस्वरस्योदयः तेन किम्‌ । पचदशषु तिथिषु
भराक्‌ वामस्य जय उदयाः दवौदक्षिणस्य एवं तया च । “ अतिपत्रिषु चंद्रस्य चत्‌-
थ्यौखिषु भास्वतः । सप्तम्यादिन्िषु विधोदेशम्यादिषु भास्वतः । ततन विधोः मा्‌
।स्यादुद्यः स्वेखेरपि । स्वपक्ष अयञदयः । मतिपत्म्तिरवेयः । पचपंचघदीमानाद-
कैकस्य हि यो भवेत्‌ । आदौ चंद्रस्ततः सूयःसितेन्येकस्ततो विधः! एवं करमेण स्वरयोः
पक्षे दाददचसक्रमाः । सुगमः ॥ १५॥

चं्रोदये यदा सूर्यश्च : सूर्योदये यदा ॥ अश्चुभं हानिरुदरेगस्त- (-


दिने जायते भ्रुवम्‌ ॥ १६ ॥ शशकं चारयेद्रा्नौ दिवा वार्यो
दिवाकरः ॥ इस्यभ्यासरतो नित्यं स योगी नात्र संशयः ॥
॥ ९७ ॥ यात्राकाले विवाहे च वच्राेकारभूषणे ॥ श॒भकमीणि
संधौ च पवेश च शदी शुभः॥१८॥ विरहे युतयुद्धेषु लान-
. भोजनमैथुने ॥ व्यवहारे भये भंगे भातुनाडी भञ्स्यते ॥१९॥
होमश्व शांतिकं चेव दिव्योपधिरसायनम्‌ ॥ विदयारंभं स्थिरं
कार्य कर्तव्यं च नि्ाकरे ॥ २० ॥
अथ विपरीतोदयफटमाह 1 चंदरोदये यदा सूर्य इति । अपक मततिपदादिषु यदि
भाप्रवरुूदयस्तदिने हानिः अजरुभं किमपि उद्वेगो वा निष्कारणात्‌।एवं कृष्णले चद्रो-
दयः पाध तदापि दानिरुदेगादयः॥१६॥ अथ वामद्तषिणस्वरयोवैशकिरणमाद।शशांकं
श्वरोदक्षिणः स्वरो रविः ।तेन दिनाधिपो रषिः । रात्रिपतिश्वद्रः ।
चासयेदिीतावामस्वर
८४८) नरपतिजयचया-
इादांकं चास्थेदिि 1 भागुक्तं पतिपदादिष विपुतनिषु “ आदौ चंद्रः सितेपे भाः
रस पितेते " इति सूर्योदयादारम्य मवृत्तिरुक्ता न तिथ्युदये । तिथिभूताधिकका
मारज्या भवति) तिथ्युषरक्षणम्‌ । तेन डछ्छादौ मार्‌ चंद्रोदयः } कृष्णे सूर्यः
“अत उक्तं शरांकं चारयद्रात्नौ” शति! अभ्यासात्‌ स्वराभ्यासिभ्यो योगिभ्प्र उषटू
मादाय अभ्यासं डव रात्रौ वामस्वर एव यथा वहेत्तथाम्यासं ऊत्‌ । दिवा कार
सम्पूणेद्षिणस्वरवहसितष्ठति एवमभ्यासाचोगी भवति ॥ १७ ॥ अथ वामदषि
णयोः स्वरयोः काम पृथक्‌ मधानतामाह । यात्रा इति ! एतानि वामस्वरे वहति कुर्याद्‌
इत्यभिमायः ॥.१८ ॥ विग्रहेति । भय इति ! भयोपस्थयिते यदि अदनो दक्षिणखः
वहति तदा भयं भवतीत्यर्थः । एवं भेगप्ररनेपि ॥ १९ ॥ गमम्‌ ॥ २०५. „
दुरयुद्धे जयी चंद्रः समासनने दिबाकरः ॥ वहक्नाडीपदेग्रे च ते
` यात्रातिसिद्धिदा ॥ २९१ ॥ सूर्ये वहति चंद्रे वा पूर्णपादं प्रचार
[५१ अ ८

` येत्‌ ॥ चद्रे समपदेर्यात्रा सूर्येऽसमपदेः कमात्‌ ॥ २२ ॥ पृथ्वी


, जले शुभे तचे तेजोमिश्चफरोढदयम्‌ \ हानिमृद्युकरा पुंसा-
१ : ५.५ न,जोभि क [घ <

यभो दि उ्योममारुतो ॥ २३ ॥ आपः ताः क्षितिः पीता


रक्तवणों हुताशनः ॥ मारुतो नीख्व्णैः स्यादाकाश् धूम्र एव.
चीरघ्पयोधद्वयक्ृते भने पूरे च परथमो जयीषरिक्तसंस्थे द्विती- ,
यस्तु जयी भवति नान्यथा ॥ २५ ॥ ।
अन्यदाह्‌ ! दूरयुदधोति । दूरयुद्धे भाविषहुकाठे युद्धे सति चंदो जयी । कोरथः।
बामस्वरो जयी ! दूरयुद्ध इत्युपलक्षणम्‌ । दूरय ज्ञानपिषये जयाय वामस्वरवरेन
यात्राछयादित्येः। समासते दिवाकरे ईति तया ! निकरस्ये यदे सर्यवादेन युद्धाय
याना यत्त । परु वहनाडीपदेन य एव स्वरो वहति वामो वा दक्षिणो घा ! वमि
वहति वामपादं चालयेत्‌ । दक्षिणे दक्षिणं चाख्येत्‌ ॥ २१ ॥ तत्र फदचाटमे प्रि
यमाह ! सूये वहतीति ! सुगमम्‌ ॥२२॥ अयान्यत्‌ । पृथ्वीजेति । अथ अश्च द्भ
मश मादम्‌ । वामे स्वरोक्तकार्याणां भने पृथ्वीतत्मै वहाते जरतस्यै बा तदा
वामस्वरवेरायां वामस्वरोक्तकायंस्य शुभ वदेत्‌ । तेजसि तत्वे मिश्रं फलम्‌ । व्योम-
मारुतयोः मवहतोः हानिः कायेहानिः। मृत्युरिति कष्टं वाच्यं अश्रः दक्षिणस्वरे बहति
मष्ट अश्नफछं शयात्‌ ॥ २३ ॥ अय अषटरवपृयरूपमाह्‌ । आपः चेते इति मषः श्चवि
पूय वस्तनि पृथिव्यादिवणं दयात्‌ ॥ २५॥ अय योधयोः स्वरवलात्‌ जयाजयमाई ।
योधदरयेति \यया केनपि भरशचः कृतो देवद्तयजञदत्तयोर्म्ये को जेता भविष्यतीति
मनने पूर्णस्वरे सति मरथमो जयी यस्य॒ रयम नामग्रहण स जयी
जयलक्ष्मीदीकासमेता । ८४९).
वाच्यः। अ्थोदितरः पराजयी । अथ रिक्तस्थे ग्ष्टरि योधयोमेध्ये यस्य पृश्वा्नामग्र-
हणं कृतं स॒ जयी वाच्य इत्य्ैः । परणेरिक्ततामग्र कथयिष्यति ॥ २५॥. `
-युद्धकारे यदा चद्रः स्थायी जयति निश्चितम्‌ ॥ यदा सूयप्रवा-
ह्व यायी च विजयी तथा ॥ २६ ॥ पार्थिव सक्षतं यु संधि-
भवति वारुणे ॥ विजयो वदहितत्तेन वायो भगो मतिस्तु खे. ॥
५ २७ ॥ पूर्णनाडीगतं ्रष्टे शून्यमंगं तदतः ॥ शुन्यस्थाने
छतः श्ुश्चयते नात्र सयः ॥ २८ ॥ एर्वोत्तरदिशोरचदरे भानो -
पथिमयःम्ययोः ॥ स्थितस्तत्र जयी युद्धे स्थायी यायी कमेण
, च ॥ २९ ॥ वामनाउलुदये चन्द्रः कतेभ्यो वामसंसुखः॥ सूरथ-
वाहे तथा सूर्यः प्रष्टदक्षिणगो जयी ॥ २० ॥ ।
अथ वामदक्षिणमवहतोर्यया जयस्तथाह 1युद्धकाले यदेति । युद्धकाठे यदा च॑द्रो
वामः स्ा्तदा स्यापिवलं दृक्षिणस्वरशरेत्तदा यायिवम्‌ । स्याथियायिवलं स्वरमकरणे
व्याख्यातम्‌ ॥२६॥ अय युद्धकाठे म्श्चकाठे वा पृथिव्यादितत्वफटमाह। पावोति।
सेआकाशतच्चे मतिरिति रोषं घुगमम्‌ ॥२७॥ अय युद्धकाले प्णंहीनवामदक्िणयोः
स्वरयोः. कर्तव्यमाह । पूर्णनाडीगतताभिति स्थायी वा यायीवाब्रिजयाकाी युदक
युद्धकारे घातकारे पणस्वर पृषे ऊयोत्‌ । यन्यनासापुटं तरदगं सकरटं च वामं वा
दक्षिणं बा शसम्ुखे दयात्‌ 1 एवे शन्यस्थानकरृतः राञन्रियते घातनेत्ययंः ॥२८॥
अय वामस्वरयोवश्ादिग्बलमाह । प्वोततरदिशोरिति । चेदरे बदति वामस्वरे वहति
स्थाय योधः पूर्दिशि उच्चरदिशि वा स्थितो भूयात्‌ । यायी पश्चिमदाक्षिणदियि क्रे
जयाय स्थिरो भूयात्‌ ॥ २९ ॥ अथ वामदक्षिणे वहति भूवटम्‌ह 1 वामनाडदुद्य
इति 1शुद्धकाठे वामस्वरे वहति वद्र पामसम्युखः कायः । दक्षिणे स्वरे वहति संग्रा
मकाठे सूर्यं पृष्टक्षिणस्यं याति 1 ३० ॥ ।
ष्यते वा प्रसगे वा युवत्याङिगनेपि वा ॥. यः सूर्येण पिचे-
द्रं स म्वेन्मकरध्वजः॥ ३१ ॥ जीवेन दयते जीवो जीवो
जीवस्य दीयते ॥ जीवस्थानगक्तो जीवो वाराजीवां तकारकः
1 ३२ ॥ रा्यं्तयामवेखायां सुते कामिनीजने ॥ बरह्मजीवं
पिवेच्यस्तु बाछाघ्राणहरो नरः ॥ ३३ ॥ अकन्ड्वाग पुन्नारय्यो-
स्तस्मिन्काखे रते सति ॥ तरक्षणे दीयते चद मोहमायाति

(५० ) -नरपतिजयचयौ- -
कामिनी ॥ ३४ ४ चद्रचारे विषं हंति श्रयंवाखां वक्षे नयेत्‌॥ `
सपुत्रायां मबेन्मोक्ष एको देवलिधा स्थितः ॥ ३५॥
पिवेचदभिति
[जाप
अथान्यत्‌ । शयनेत्ति ! यः सूर्येण पि 1.“ शदाकं चासेदरा्ौ दिवा
चायो दिवाकरः” 1 इति मयमशुक्तम्‌ । अत्र चद्रोदयो रात्रौ भवाति तं वामस्वरं दि
णेन पिवति ! कोथः । दक्षिणमेव दिवानिरं चारयत्‌ । अययस्माकमर्थः । दिवा दा
णस्वरस्योदयो भवति तेन. दिवा वामस्वरेणेवाभ्यासं यत्‌ । मकरघ्वज इव. भवति
सद्र इत्यथः वाशब्द उभयत्र सखचयार्थः । शयनम्रगे युती यदा आरिगातितदा
यादि वामो वहति तदा तं वारम दृक्षिणस्वरेण पिवेत्‌1स्वरेणेव रतो भूयादित्यर्थः।३१॥
जीवेनेति \ जीवेन पाणेन जीवः प्राणो -ग्रद्यते । कोः । दाक्षिणस्वरे बदति यदि षाम
भवितु भवाति तदः दक्षिणेनैव वामं पिवित्‌। वामस्वरोद्ये दक्षिणमेव स्थिरं कयात्‌!
, एं वामेन दाकषेणं पिवत्‌ 1 एवं कृते जीवेन गद्यते जीवो व्याख्यातम्‌ एवं कृते बामस्ठ-
रस्थानगतो दक्षिणः दृक्षिणस्थानगतो वामः तत्कृते वाठजीवांतकारकोये स्यात्‌ ।
खाखा सुपुम्नामल्युस्तस्यांतकारकः । कोर्थः मृत्य जयतीत्ययैः 1 वायुदते वायुधारणा-
दार्युवधते असुमेधयैमग्र फर्यति ॥ ३२ ॥ राच्यतेति ।रघ्रेरवसानयामे निद्र ' पिहाय'
अह्यवेत्ता योगाभ्यासं कयादिति यरुपरंपरा । तदा स्वराभ्यासं कन्‌ जलम जयेत्‌ । ततर
वेखायां सुपुख्राया वायां मृत्योजीबहरो नयो भवति ॥३३॥ अर्केदुयोग इति। तया च
योगक्षासे । “रिष अलिङ्गयतते राक्ता क्षण यस्मिन्‌ गते सति 1 तत्सणे दीयते चद्रो
मोहमायाति कामिनी " ॥ ३४ ॥ चद्रवार इति ! सुगमम्‌ ॥ ३५ ॥
मुक्तमात्रे च सदाम्नो खीणां वदयार्थकर्मणि ॥ शयनं सूर्यवाहेन
कतेव्यं सवेदा बुधेः॥ ३६ ॥ श्रति शोके विषा च उ्वारिते मू-
९. €. [+> = 43 क ४०-५

च्छतिपिं वा ॥ सलनस्यापि वोधा्थं चद्रचारे परवाहयेत्‌ ॥


[> भ [५ ४.९ र > ॐ न

॥ ३७ ॥ उवं वामामरतो दतो ज्ञेयो बामपथे स्थितः ¶ ष्टे .


[4 ०५ ४ अ -०५-१ [ब 7

दक्षे तथाधस्तास्सयवाहगतो मतः॥ ३८ ॥ पूणैनाडीर्थित्ता तो


यल्च्छति शुमाञ्मम्‌ ॥ तत्सर्वं सिद्धिमायाति शून्य शून्यं न
सदयः ॥ ३९ ॥
अय दक्षिणस्वरे यत्क्ेव्यं तदाह । युक्तमात्रेति ॥ ३६ ॥ श्राति शोफोति 1सुत्त
मभरस्याछ्यक्तर्थपु. दक्षिणस्वरे वहति तानि तानि द्वात । एवं श्रोत इत्यादिकमेणि
चद्रवाई मवादृयेद्‌ । वामस्रेणेव योद्‌ ॥ २७ ॥ अथ वामदाक्षिणस्वरयोः मयोजन-
मवड्यमेेस्यथेमाह \ ऊर बामाप्रत इति! अय चामदा्षेणस्वराभ्यासी ज्योति्ित्‌ दूतं
जयलक््मीटीकासमेता । (५१)
अष्टारं रक्षयेत्‌।असौ पृष्ठगो वामस्वरागतो वाइति वितर्कयेत्‌।तत् निर्णीतार्थमादाय उर्ध्व
स्थो भवति दूतो यत्र कुचित आत्मनः सकाशात्‌ उचपीठादिपरदेशस्यःस वामगतःस्या-.
प्यः) वामस्थितः कामयत एव।अग्रगतश्रेतछच्छति तदापि बामभागगत एवबोद्धव्यः) तया
तेनेव प्रकारेण पृ पश्चात्‌स्थितःदक्षिणे च स्यितः भधस्तात्‌ स्यितःआतमनः सकाशाद्‌ '
नीचस्य आत्मानं भ्रषटदुतात्‌ उष्वैस्थंबुद्धा एवंपष्ठदक्षिणाधस्यं दृतंदक्षिणगते ज्ञायते । `
एवं प्रश्चकाडे पृरष्ठक्षिणगते उचस्थो वामगतः नीचस्यो वामाप्रतोपि दक्षिणः ॥३८॥
अस्यार्थः भश्नोत्तरेणव फरयति । “सूये च षिपमान्‌ वर्णान्‌ समव्णीन्‌ निदाकरे ।
वाहस्यो भाते दूतस्तदा रभोन्यथा नदि । पूर्णनाडीगते दूतो यदपच्छति युभाद्य-
भम्‌" अथ व्याख्या । सूरय दुक्षिणस्वरे वहति सति दक्षिणरक्षणगतो दृतोऽभिरपित-
मरने विपमान्वणान्‌ वदति एक्रिपंचादीन्‌ तदा प्ट पूरणी स्यादिति षदेद्‌ ।एवं
निशाकरे वामस्वेरे वहति समवर्णान्‌ दिचतुःपष्टा्टदीच्‌ स्वापिलििते
मइनेवदाति तदा-
प्यभिरुपिते भविष्यतीति वदेदिति । अन्यथा नहि 1 सूरयस्वरे समवणान्‌ वामेविषमान्‌
इति अन्यथा विपरीते वदेत्‌ । पूर्णनाडीगत इति अस्यार्थोपि स एव शुभं कल्याणा `
अयं सेग्रामादि यमपि पूर्णेनाडीगतस्य श््टरमबति । शून्य इति । उर्ध्वं वामाप्रतो
दृत इ्युक्तरक्षणेन श्न्यगतः सन्‌ पृच्छति । तदा युभाञ्भमपि दष्टेतन्नष्टं भवातिन
सिद्धिमायाति अरं न सशयः कायं इत्यर्थः ॥ ३९ ॥ 1
पृथिव्यादिच्चितच्वेन दिनमासाव्दकैः फलम्‌ ॥ रोभनं च तथा
दुष्टं उयोममारुतवहिभिः ॥ ४० ॥ ।
अथ शुभाञरुभादीनां कामाद्यमसमयज्नानमाई ।प्रयिव्यादितरितन्पेनोति। अथ प्रष्टुः
वामदक्षिणपूर्णगतस्य खाभाराभजयपराजयादिपरशचे यदि प्रथ्वीतत्वं श्चकाटे भवति
अपततं षा तेजो वा स्यात्तदा दभाट्चभग्रामौ काठं वदेत्‌ । स कः कार ईत्याह ।
दिनिमासाब्दफैः फलम्‌ । पृथ्यीतत््वे बहाति दिवसेन
फर भिण्पाति । अपतच वहति
मासेन फलम्‌ 1 तेना तत्वे अब्देन फलम्‌ । परन्तु तत्फं शुभाद्यभं फं जया-
जयलखाभाखाभादि संवे यदा केनापि पररनः कृतः मया राजतो जीवन कदा भराप्तव्यं
तदा पूणेगतस्य दूतस्य प्राथेवीतत्ये वहति दिनेनेकेन मप्तव्यं खया जीवनभिति वदेत्‌।
अयमेव दोभनाथैः 1 तथा इष्टं व्योममारुत्वद्विभिः। स एव प्रष्टा यादि शून्यगतः
सन्‌ पृच्छति वामद्िणयोरेकतमे वहति व्योममारुप्वद्वौनामेकतमे च तदा इ्टंफले
वदेत्‌ जीवने न प्राप्तव्यमिसयवं दुष्टमिति । अय पूणंस्वेरे वहति पूर्णगतस्य श्ट
व्योममारुतवद्िभिः 1 दुष्टे वक्तव्यं नो वेति कल्पे विरोधात्‌ । स एवे म्रा यादे शरन्यग
इति व्याख्याते कवेरमिग्रायोऽयमेव । व्योमतच्यै वदति दिनकेन फलम्‌ । वायुतत्तै
मासेन । वद्वित्े वर्धण फटम्‌। तत्र कस्यापि अटुरभिलपितम्‌। मम शदः कदा खतो
भविष्यति तत्र पूर्णगतस्य ष्टः एयिदीतत्वे दिनेकेन छतो भाविष्याते 1 अतत्त्वे
मासेन। तेजा वर्थण पर्णगंतस्य इदमपि शोभनम्‌ । शरन्यगतस्य र्टः द्धचुमते। भविं
(५२) नरपतिजयचय-
प्याति 1दृन्ये इदमपि शोभनम्‌। अथान्यदपि विरुद्धम्‌ । पणैस्दे पूरणी फलम्‌।शल्य
स्ये शुन्यं फलम्‌ । पृथिव्यादिभितततवन दुभ फलम्‌ ।व्योममारुत्यद्विमिर्भं फठम्‌।
तत्र पणं व्योममार्तवद्वितल्वामि भवीति तदा ञ्चभमदने मध्यमं फलम्‌ । छि स्तोक
काभः। अभे णम्‌ । प्णगतस्य दूतस्य ज॒भमश्ने पथिव्यादिनितच्चे शुभं पूणम्‌ ।
व्याममारुतादत्रितव पूृणगतस्य चुभगररने मध्यमफठम्‌ ।एवं शन्यगतस्य प्रष्टु
पृथिव्यादितत्त्वैः पचिः पूरणी मध्यं करप्येत्‌ । ननु पचतच्वानि द्वित्वस्य युभेश्टुभे
चे प्रधानता तत्र का गतिरित्याकाक्षया व्याख्यायते । एकथरीपर्यते वद्टितसस्य
समयः तेन म्ागपैघव्या वदवितत््े शुभं षद्‌ । उत्तरार्दवर्याया इष्ट वदेदिति ।
इदमपि स्वराभ्यासगम्यम्‌ ॥ ४० ॥
` इवासपवेदाकाटे तु दूतो जल्पति वांछितम्‌ ॥ सत्व सिद्धिमा-
याते निगमे नास्ति सदरम्‌ ॥ ४९ ॥ व्यवहारी खलो बादी
लि क ८ [व्‌ + ४०, ^,

-दिषदायाद्वेचकाः 1कुपितः स्वामिचोराद्याः पृणीस्थाः स्युभयं-


` कराभा्) सूर्यचेद्िषमान्वर्णान्‌ समवर्णान्चिदयाकरे ॥ वाहस्थो
भाषते दूतस्तदा खाभोन्यथा नहि ४ ४२ ॥ आदौ शन्यगतः
षृच्छेतश्चापपूर्णे विशञेव्यदि ॥ तदा . सवर्थसिद्धिः स्यादिति
जानीहि निशितम्‌ ॥ ४४ ॥
अय ामदक्षिणस्वरवशादेव अन्यमपि मदनमाद । शवारप्ेशाकाटे वितति । अत्र
पर्ने पक्तुरेव स्वायत्तता । स्वराभ्यासी स्वरमना वरदक्षिणस्वरपयेदाकाटे दूतस्य
अ्षट्वौचितं सफ वदेत्‌ \ इदमवञ्यं भविष्यतीत्यथैः 1 निर्गमे वामदक्षिणस्वरंयोनि-
मेमं धषटरौछितस्य शद्रे नमस्त । इदं त कार्य न भविप्यरीत्यथः 1 अनापि भावरा-
भावयोः कारं प्रथिव्यादितत्वनेव वदेत्‌ ।। ४१ ॥ ४२ ॥५३॥ अथान्यदाह । आदौ
शूल्यगतेति । आदो शयन्यस्वरस्यानगतः पृच्छति पर्वा्यणैस्वरस्थाने उपविशति
तदा
सवोथेसिष्धिः स्यात्‌! जीषितमरणटाभालामजयपराजयादिप्रने सिद्धिरेव स्वस्य जीवनं
शरोमरणं स्वस्य ङमः शतोनं छामः । स्वजयः शत्रोः पराजयः । इत्यादिसर्वमरमे
सिष्ििया । वामे वाममिति। आदौ पूणेगतः मष्टा यदि पृच्छति पश्ाच्रन्यस्यानगतः
उपिद्याति तदा वामं वदेत्‌ । जीविते मरणम्‌ ! मरणे जीषेतम्‌। कामे अरामं जये
पराजय इति वामशब्दार्थः ॥ ४ ॥
गभेघश्ने यदा दूतः पूर्णेपुः प्रजायते ॥ दरन्ये कन्या युगे युग्मं
मभपातश्च सेमे ४५1 आयाति वारुणे पांयस्तत्रेवास्ते सुखं
प्षितो ॥ प्रयाति पचनेन्यत् मृत इत्यने वदेत्‌ ॥ ४६ ॥ उदय-
।।
जयलकष्मीकशीक।समेता । , (५३)
शंद्रमागेण सूर्वेणास्तमनं यादि ॥ तदाऽतिगुणसंघातं किपरीते;च
विष्नता ॥ ४७ ॥ ८ $
अथ गभेप्शचे स्वरवरमाह । गर्भमश्चेति 1 वामे दक्षिण वा पृण वहति सार अद्ध
चामाप्रतो दूत" इत्यादिलक्षणेन पूर्णगतः सन्‌ पृच्छति ! अस्मन्यमे पुवः पत्री वा
भग्रिष्यतीति । तदा पणे सति अस्मिन्‌ ग पुत्रो भरष्यतिषशून्यगतशेतपच्छति तदा
अस्मिन्‌ गमे कन्या भक्रिष्यतीति देत्‌ । युगे युग्ममिति ।आदौ पणगतेन अश्षः कृतः
पश्चाच्छूल्यगतो भवति तदा युगे युग्मं षदेद्‌ पुत्रकन्ये मरा पतरः पश्चात्‌ कन्या आदी
स्यं गतः पश्वासपर्णगतो भवति तदापि युग्मम्‌ । आदौ कन्या पश्वासुचः ! इदं वक्तुं
स्वराभ्यासिनः सामध्थेम्‌ 1 न तु पठनमात्रेण गम्यः ।.गर्भपातश्च संक्रमे ।वामो वा.
दक्षिणो बा पूर्णं वहन्‌ पश्चाद्न्यपुटादतिक्रमति इति संक्रमणकारं विन्नाय गर्भमश्चे
जात्यस्य मतिर्मरणं वदेत्‌ । ग्भपातो वा ॥ ४५॥ अयान्यत्‌ गमागमग्रश्चे । आया-
सीति । अथ दूरगतस्यागमनम्रश्े प्रथमतस्तस्य परणेशयन्यक्षिचारेण ञभाञ्यमं ज्ञात्वा
पश्चादागमनं वा निवत्तनं वा वदेत्‌ । यदि दक्षिणे वामे वरुणतत्त्ं वहति । तदा मातेन
पाथ आगमिष्यति “ततरैास्ते सुखं क्षितौ ” 1 पृथिवीतत्त वहाते तत्रैव सुखमास्ते इति
वदेत्‌ । पायौ तत्वे बहति पांथोऽन्यत्र गतस्तस्मादिति षाच्यः ।,अनठे वद्वितक््े गाति
पायो सृत इति वाच्यम्‌) अन्नापि पृणेद्यन्यरक्षणं ञ्यमाययभं भावि वा शनानि ज्ञाता
मरणं वदेत्‌ ॥ ४६ ॥ अथान्यदामदृक्षिणयोः फलमाह । उदयश्चद्रमार्गेणेति वामे
स्वरे वहाते यद्युदयः सूयैस्येति दोपः सयैस्वरे बहति अस्तमयः तदा गणानां संघातो
जायते विपरीते च विद्रता। ६६ वदति सूर्योदयः चदे वहात सयौस्तमनं तदा वहूनि
मिघ्रानि भर्वति 1 अथुवा सयणेषोदयास्तमने भवतस्तदापि बहविघ्ता । अथ वामिस्व-
रेणैव सूोस्तमयोदयो स्तस्तदापि बहुक््रिता ॥ ७ ॥ ध
~ पक्षतोतिकरमा्याधिद्धिपक्षादिष्टनारानम्‌ ॥ पक्षत्रयमतिकम्य.
जायतते सरणं धुवम्‌ ॥ < ॥ व्रामे वा दक्षिणे वापि.
धरा्टगुखदीधिका ॥ पोडशांगखमापः स्युस्तेजश्च चतु- ,
, रंगुखम्‌ ॥ द्वादशं गरख्दीर्धः स्यादायुर्व्योमांगुखेन
हि॥ ४९ 0.
पृथ्वी पीता सितं वारि रक्तवर्णो धनंजयः ॥मारुतो नीरजीम्रत `
आकाशे वर्णरपचकः ॥ ५० ॥ 4 ॥
अथान्यद !क्षेति ! वामदक्षिणस्वखल्चाच्‌ उक्तञ्चमपक्षतो ययञ्चभपक्षता भवतिं
उद चद्रमार्भेण सूर्यनास्तमनं यदीति द्यभपक्षमत्तिक्रम्य विपरीतपक्षमाध्रित्य यच्ुद्या-
स्तमयौ पक्चमतिकरमण तदा व्याधिः स्यात्‌ । प्ञदयमपिकम्येषटनाशनम्‌ । पक्षत्रयम-
-तिकरम्य मरणम्‌ ॥ ४८ ॥ अथ पूथिव्यादितच्वाना ्ञानमाह! वमेवादक्षिणे वापीति|
(५४) ; नरपत्तिजयचया ।
पृथ्वीतत्वम्‌ अषटंगुरुदी्वं षहति। तत्र कर्तव्यता !स्वराम्या्ती पोडशाय॒र राड दस्त
क्त्वा स्वराभ्थासं कुयात्‌ वामे वा ॒द्िणे वा वहति तत्र नासापर्ठ्य शद कृता
परीक्षेत किं तत्वे वदति। अष्ट॒खसीमामानं यदि वायुः संचरति तद्‌ पृथिशतत्वम्‌।
शषमपरेषां विचारात्‌ ज्ञानात्‌ परश्च वदेत्‌॥ ४९ ॥ अथ युनः यक्षे युष्िमनोषिषये घत
यस्तनो वणन्नानार्थं प्रथिव्यादीनां वणेमाद्‌ ॥ पथ्य पीतेति । प्रश्ने विषयगतं परि
व्यादिवरणेन वर्णं वदत्‌ सुगमम्‌ ॥ ५० ॥
पातवण चतुष्कोणं रमध्यं एथिवापुरम्‌ ॥ वमध्य षड्दलाकार
श्वेतं वारुणमंडलम्‌ ॥ ५९१ ॥ रेफयुक्तं चिकोणं च रक्ताभं वाहू
मडरम्‌ ॥ अष्टपत्रं यमध्यस्थं हारेतं वायुमडरप्र ॥ ५२ ॥ `
हमध्यं वतुखाकारं धृख्राभ व्योममंडलखम्‌ ॥ पचतत्तेषु भदाय
कथितः पर्वस्रिभिः † ५३ ॥ मारणं मोहनं स्तम विद्धेषाचचाटन
वक्षम्र ॥ भ्ररणाकषणं क्षोभ भानुनाडयुदये छर ॥ ५९ ॥ शा~ `
-तिकं पोष्टिकं क्षेमं दिव्योवधिरसायनम्‌॥ योगाभ्यासादिकमाणि
. कतेठ्यानि निशाकरे १५ चद्रभूर्यस्वराभ्यासं ये कुवैति सदा
नराः ॥ अतीतानागतं ज्ञानं तेषां हस्तगतं, सदा ॥ ५६ ॥ इति
सृक्ष्मस्वरोदयप्रकरणम्‌ ॥ इति श्रीव्रह्मयामरीयस्वरोदये
नरपतिजयच्यायां हैसचारो नाम द्वितीयोऽध्यायः ॥ २ ॥
अथाचार्थः पंचतत्त्वानां मेदनामान्याह 1 पीतवर्णं-चतष्कोणमिति 1 पचतच्छस्य
पृथक मेदा आगमे मोक्ताः । यरख्ववेणरमेत्रवीजय॒क्तम्‌ । अत्र पा्थिवादिपचतत्वरू-
पेण युंजति युक्त्या किट यत्र यत्रेति । तत्र त॒त्र स्वरूपे प्टरततरं क अच श्र
्ित्ितादिग्रशवे परथिषीतच्वेन पीतवर्ण चठष्कोणं वस्तु वदतत । पट्कौणं .
श्वेतस्तु वदेत्‌ 1 रक्ता त्रिकोणं वद्विततत्येन । अष्टकोणं हरिते वायुतत्मेन वदेत्‌ 1
धूम्रां वतु व्योमतत्तवेन देत। अन्यदपि यत्न यादरीं यक्तिर्घटते स्फूराति तत्र स्व"
युक्त्या प्रदनोत्तरं दयात्‌ । अन्यच योगश्याखरे वामदक्षिणचद्रसूर्यस्वरयोभेदेन शरीर
सक्तम्‌ । “सर्वेपामेव जैठ्नां मूध तिष्ठति चंद्रमाः । अधो भगि रषिः भोक्त मृत्यु
काठे विपर्ययात्‌ } योनिः स्रीणां भवेद्रो नराणां से उच्यते ॥ उभौ तौ खष्टिसंहारी
अवनं नात्र संश्रयः `? । खुगमी \ ना्यत्तिकं प्रयोजनिकौ ॥ ५१ ॥ ५२ ॥ ५३ ॥
॥ ५४ } ५५ 1 ५६ ॥ इति श्रीपाठकथीहसिवैदात्मजमहदिवरिरयितायां नरपति
जयचयौटकायां जयरकम्यां दंसचाराध्यायो द्वितीयः ॥ २ ॥
भेदा य स्वरयचके निगदिता .नैसर्भेकाः कालजास्तेषां चार-
कमारयोनजरानेधन्यवस्थास्तथा ॥ ताज्नान॑ति गरूपदेश-
जयलक्ष्मीदीकासमेता । (५५)
` विधिना भदप्रमेदाश्च य ते जानंति फलं शभाञुभमयं कारत्रये
निथितम्‌. ॥९॥ इदं पथमर्मगम्‌ ॥ अथातः संप्रवक्ष्यामि चक्रं
भरैरोक्यदीपकमप्‌ ॥ विख्यातं सर्वतोभद सयः प्रत्ययकारकम्‌
4१ ऊर्ध्वगा दश्च विन्यस्य तिर्थयेखास्तथा दश ॥ एकाखीति-
पदं चक्रं जायते नात्र सदायः ॥ २ ॥ अकारादिस्वराः कोटे-
प्वीशादिविदिरि क्रमाद्‌ ॥ स्ष्टिमार्गेण दातव्याः पोडरैवं चत॒-
भ्रमम्‌ ॥ ३ ॥ छत्तिकादीमि षिष्ण्यानि पूर्वाश्यादि छिखेत्‌
कमात्‌ ॥ सत्त सप्त कमादेतान्यष्टाविंशतिसंख्यया ॥ ४ ॥
भेदा ये स्वरपश्चकेति #॥ १ ॥ इति मरथममगं समाप्तम्‌ । अथातः संमवक्ष्यामीि!
अथातोऽचान॑तर्या्थिं । ईसचारानन्तरं॑सर्वतोभद्रनामचक्रं प्रवक्ष्यामि । रिव
त्रैलोक्यदीपकं दीप इव दीपकं चरोक्यं दीपयति मकाशयति घटपटादिवत्‌ । तरैरो- `
स्यदीषकं विख्यात छोकमरभिद्धं तेन च द्ीपद्शव्यापि । सयः यत्ययकारकम्‌। विचा-
येमाणदयुभाद्रुभकमरतीतिकारकम्‌ ॥ १ ॥ अथ चकरन्यासमाह }उर्ध्वा दरा विन्य
स्येति \ सुगमम्‌ ॥ २ ॥ अकारादीति । चकर माद्धमुख उपविश्य छिखिद्‌
स्वरा अकारादि अधर्यताः स्वरा ठेख्याः । ङनेत्याकांक्षया छदौ विदिरि कमात्‌
तेत्र कमः 1 अकार ईशानकोणे आकार आप्रेये 1 इकारो नैऋत्ये । ईकारो वायव्ये ।
पुनरुफार इईडानकोणे । अकारस्याधः उकारस्त्वाभरेये । आकारस्याधः एवं पोडरा
स्वरान्‌ ईशानादिचठष्कोणेष्येव विन्यसेत्‌ । एवं लिख्यमनेपु स्वरेषु खषिमर्गेण
चतुरं चहराद्रत्त्या स्वरङिखनं स्यात्‌ ॥ ३ ॥ स्वरङ्िखनादनंतरं नकष्रङि्ननमाह ।
„. करत्तिकादीनीति स्वरडिखनको्टकांतश्चतु्दि्व सप्त सप्त डिखेत्‌ । यया तत्र पूर्वस्यां
अथमपद््तौ सश्च ७ तदधः पश्वात्पुनस्तदधोयःकोषठस्तदधः एकं कोष्ठकं एवं चठर्दश
कोका उट्धृता -ज्ञातथ्याः । तच्र प्राक्‌ सप्न कृत्तिकादीनि लिखित । मधादिसप
दक्षिणस्यां लिखेत्‌ । मेवादिसप्न पश्चिमायां लिखेत्‌ । धनिष्ठादिसत उत्तरस्यां
सिखिद्‌ ॥ %॥
अवकहडादिषु -घान्या मरपरताश्च दक्षिणेनयमजखाश्च वारुण्यां
"गसदचरास्तथोत्तरे ॥ * ॥ अचयच्रयो वरृषायाश्च पूवाङादिकमाद्‌
वुधैः ॥ र्टएयो दादेव तु मेपान्ताः सृष्टिमागतः ॥ ६ ॥
अथ नक्षव्ाधः कोष्टटिखनमाह ! अवकहडेति ! अवकदडाः पच वणौः नक्षाध
चैचंको्ठकेषु भाच्यां छिखेत्‌! मटपरताः पैच वणोः दक्षिणनक्षत्राधः पेचके ठिखेत्‌।
(५६) ` नरपतिजयचया-
नेजमयखांश्च वर्णान्‌ पश्चिमनषश्राधः पचकेष्िषु छिसित! गसदचलान्‌ पैचव्णान्‌ उत्तर
नकषत्राथः कोष्ठे छिसित्‌'॥ ५. ॥ अथ `पूवौदादितूतीयपेक्तौ त्रिकोट, छिखनीयम्‌ ।
त्रयखयो दृपायेति । वृपादित्रीन्‌ रारीन्‌ पूरदिक्केषटे टिखेत्‌ ! सिहादित्रीन्‌ दक्षिण
कोषे छिखित्‌ ! वृश्विकादित्रीन्‌ पश्चिमायां छिवेत्‌ ।ऊंभादित्रीम्‌ उत्तरस्यां ठिसत्‌॥६॥
रेषेव कोषठकष्वेवं न दादितिथिपंचकम्‌ ॥ वाराणां स्कं टस्य
मोमादित्यक्रसेण च [स भोमादित्यो च नदाया भद्राया वुध-
सातगर्‌ ॥ जयाया च गुरूः षाक्छ। रक्तया भागवस्तथा.॥ < ॥
पणायां इनवारश्च टखख्यं चक्रत नाश्चतम्‌ ॥ इत्यष संता
अद्राविस्तारः कीर्तितो मया?) > ॥ उ्वटष्टा च भोमाके ३१
केकरो बुधमागवे ४।६॥ समटष्टी च जीवेद्‌ ५।२ दइानिराहू ७८
अधोदृरो ॥ १० ॥ नीचस्थितोध्वेदृ्ि-ध्‌ उचेरधो निीक्षयेत्‌॥
मश्च पारवेतो दृिक्चिधा दृष्टिः अकण्यते ॥ ११ ॥
अथ रोपेपु छिखनीयमाह । रेपेष्विति । देषेषु घतुर्दिश्च उ दधतेकैकचतःकोषठष
तेकमध्यक्ेषु मरतिपननैदातिथिपंचकं कमेण ठिखित्‌ । मरतिपतपूवेकेठे लिनीय॥
दवितीय दक्षिणकोे ! ठतीया पश्चिमे । चतुर्था उत्तरे पचमी मध्ये 1 एवं पष्ठयादिनंः
दा्॑चकं पूराशादि चिखित्‌ । तयेकादस्यादिरपचकं परवांशादिं रित्‌ । एवं कते पंचमी
ददाम पौ्णिमेति तिपूर्णां मध्ये छिखित्ा भवति । बाराणामिति । भौमादिकरमेण
वाराणां सप्तकं रेख्यम्‌ । वारङिखनं नदादित्तिथिना साद्धसुक्तं तेन कि येषु केषटपु
मैदादयो छिखितास्तेष्वेव भोमादीन्‌ रिखेत्‌ । तत्र च भौम नेदाो सिखित्‌ । बुधं
भद्राकोष्टके लिखेद्‌ ! रुं जयाकोषटे टिखेत्‌ ¶ शकं स्ताकोे टिचेत्‌। शनि शूरण
तिषिकोषटे टिखेच्‌ \ पुनः रवि भोमेन सद ! चंद्रं ध भद्राको्ठे टिखेव । बारात
लिखत्सवेोमद्रं॑संप्र्णं भवति । तथा च कपिरेवाह 1 “येय सवैतोः
भद्रपरस्तारः कीीत्तो मया । पूर्ेश्ाख्रानुसारेण यथोक्तं वद्मयामरै" ।
सुगमम्‌ ॥७॥८१९॥ १०1 ११1
शान्यकंराहुकेत्वाराः कूराः शोषाः द्युभग्रहाः ॥ क्रयुक्तो बुधः `
च्छ्रः क्षाणचद्रसतथव च ॥ १२॥ यस्मिन्तरक्षे स्थितः खेटस्ततो
वधच्रये भवेत्‌ । यहदृष्टिवदनान्च वामसम्मुखद्क्षिणे -॥ १२ ॥
शुक्तं भोग्ये तथा क्रतं विद्धं क्रयेण भम्‌॥ इमाश्मेय कार्यष
वजनी प्रयतः ।॥ १४ ॥
जयलक्ष्मीरीकासमेता । १(५७).
अथरुना चक्रविचारणाय बअरहाणां ह्रलौम्यविभागमाह । रन्यक॑राहुरिति । सुगमम्‌
॥ १२॥ अथ अहरृष्या वेधविचारमाह । यस्मिगृक्षेति । यहस्थितनक्ष्ात्‌ ग्रहर्टया
वेधन्ितयं भवति \ यतो ग्रहाणां त्रिविधा दष्टः। एकया इष्टया सन्मुखं विध्यति !एकया
दुक्षिणि विध्यत्तःएकया वामेविध्यतिः॥ १३॥ १४॥ । ०५
वक्रगे दक्षिणा टष्ठिवामदृ्टिश्च शीघ्रग ॥ मघ्यचारे तथा मध्या
ज्ञेया भोमादिपेचके ॥ १५ ॥ सूर्यसुक्ता उदीर्यते सूर्ययस्ता-
स्तगाभिनः ॥ यहाद्दितीयग सर्य स्फुरदिंवाः कुजादयः ॥ ९६
समा तृतीयगे ज्ञेया मंदा भानौ चतुर्थगे ॥ चक्रा स्यासंचपटेके
त्वतिवक्रा्टसप्तमे ॥ १७१ नक्से दृश्चमे भानो जायते इुटिखा
गतिः 1 द्वादशेकादद्ने भ्य भजते ज्ञीघतां पुनः ॥ अदक्यतां पु-
नरेकि बजेत्यकंगता महाः ॥ १८ ॥
यया तरिविधट्वा घ्रैषिधो वेधस्तासरं लक्षणमाह । वक्रे दक्षिणेति 1 पथकः पर्थक
ध्िविधा दष्िमादीनां पचानां भवति ।यतो भौमादयः पेच वक्रिणो मवति ।शीघ्रगा
भर्वति । मध्यगा भर्वति अतल्चिषिधया दृष्टवा तरिषिधो वेधः भार्‌ लोके वेधत्रयं भवेत्‌
इत्यम प्रदोषः ! यहः सभ्यापसव्येन चक्चुपा पेधमेतपुनः ॥ ऋक्षक्षरस्वरार्दीस्ठि
नात्यमक्षरमिति एके आचायाः । सभ्यापसव्येन चक्षुपा नक्षरवणस्वरादीन्पेधयेत्‌ ।
सन्छखने अ्रहोत्यभं नक्षबमेव विध्येत्‌ । तथा चास्मिन्नर्थे रणदस्तिसन्ञम्ंये शोकाः
वेधमेव कथयति । “व वेयुग्मं ततथा ओ च कन्या र स्वातिमेव च।अनिनी रोहिणी-
सेस्थोऽभिभितं दति पापकः ॥ कं कुटीरं हर पच चित्रा मे ठे च रेवती ॥ सौम्यस्य
ईति पापातमा वैरयं च पुरतः स्थितम्‌?" इतयादिसरवत्रावगतव्यम्‌। अयाचारयो अहगणिर्वं
विना याणा मेद्रीघधवक्रगतिरृक्षणमाह सूर्यषुक्ता उदीयंत इते ) प्रथमतो रविमेड-
ख्गता अस्तमयंति ! ततो सेसु उद्यति ! अकरत्‌ अकौकरतिराङित द्विवीयस्था
मदाः शीघ्रगाः शीघ्रगतयो भवंति ॥ अकातततीयगास्वतीयरादिस्थाः समाः समगत्तयः
भानाव चतथररिस्थे मेदा भर्व॑ति । समगतिभ्यो मध्यगतिभ्यो न्यूनागतिः अतो
मेदगतयः । पैचमे षषे सू ग्रहा वकाः स्युःक पचमपष्ठरारिस्ये भोमादयः पंच
वक्रगतयो मीति । केचि रेः सकाशात्‌ सप्ा्टमस्थाने अतिवक्रा भर्वति 1
नवमे ददयमे वक्राः स्युः भानौ ग्रहाणां कुटिखा गतिर्जायते ।दवादशेकादशे सूर्ये ग्रहाः
शीघ्रगा भ्वति एतेन युक्रदीघ्रमध्यगत्या अरहाणां तरिविधा दष्टिमेवति 1 अत एषोक्तै
वक्रे दक्षिणा दरटिरि्यादि 11 १५. ॥ १६ ॥ १७ ॥ १८ ॥ ध
राहुकेतू
सदावरौ शीघ्रगो चंद्रभास्करो ॥-गतेरेकस्वभावत्बादिषां .
दृ्टि्रयं सदा१९२॥कूरा वक्रा महाक्रूरः सम्या वक्रा महाद्माः॥ `
स्पुःसहजस्वभार्वस्थाः सौम्या कूराश्च शीघगाः ॥ २० ॥
(५८ ) नरपतिजयच्यां-
अथ पिशेषम्रहाणां विदषगतिमाह । राहृकेव्‌ सदा यक्राविति । राहुकेत॒ सदैव
वक्रिणो यश्चात्सदा गतयः चन्द्रभास्करी दीघेव । एषां रत्ेचन्द्रराहुकत्नां गततरकं
एव सभावः रविचन्द्रयोः शीत्रेव मतिः राहुकेवोषकरेव । एकस्वभावाद्रतेः सदा दि
श्रयम्‌ । विभिरेव दृ्टिभिषीमसम्डुखदीक्षणागिरेते चत्वारः प्दयन्ति। फेष्येवे यथायत्य
ग॑तिभवति तथैव गया वधोपि तेन रषिचन्द्रो सदैव शीघ्रगौ तयोरवामा दृष्टिः राहक
स्वोवना दष्टः । वक्रत्वादश्षिणे च रष्टिः । तथा चरणदस्तिः “वक्र दक्ष क्णेगत्याय
वाम शीघ्रो विष्यदीक्षतेम्रे समस्तम्‌ 1 नित्यं वक्रौ राहुकेतू रवीदू नित्यंशीघ्री दयया
त॒ल्यरूपौ” ॥ १९. ॥ अथान्य दाह । छरा करेति । “सोम्याः शीघ्रा वरिष्ठाः स्युः
ऋराः रीघ्रा बठोन्किताः ॥" मूराः पापाः क्रं इट रवति स्वभावोयं पापानां सौम्याः
दयभव्रहः य्भमेवं वीते ! ते च पापाः क्राः वक्रा यदि भवीति तदा अतिदायेन कूर
भवन्ति) सौम्याः जमा यदि वका भवन्ति तदा महाराभाः स्यसिति 1सौम्याः
शीघ्रगा यदि स्युभर्ति तदा सहजस्वभावस्था भर्वन्ति यः सादनिकसमभावस्तत्रस्थाः
दीघ्राः सन्तो भवन्ति भं स्वभवेन छवीति । किंतु वक्राः सन्तो यथातिशमं कूरवीपि
तथा न 1 एवं कराश्च रीघ्रगाः शीघगतयः स्वस्वभावेन स्थिता भवंति मंगलस्य यः
स्वभावः सः स्वस्वभावेन फरदायकः) तथा च जातकं । 'वक्रिणस्तु महावीर्याः शभा
राज्यप्रदा ग्रहाः ॥ पापा व्यतनदाः सां दुरवेति च वरृथाटनम्‌ 1वृथा स्वदशायां पुरं
भ्रम्यति इतस्ततो रमयन्ति ॥ २० ॥
^“॥ सवंतोभद्रचक्रम्‌ ॥ अवर्णादिस्वये दवौ
दवविकवेधे दयो
वर्थधः ॥ स्वरथु-
क्तात्मनोवेधश्वानु--
स्वारविसगयोः ॥
॥ २१ ॥ ववो
शसो पखौ चेव
ज्ञेयो डजो परस्प
रम्‌ ॥ एकेन दित-
यं ज्ञेयं शुभाश्भ-
खगव्यये ॥ २२॥
घञङ्छाः पणडठा-
जयलक्ष्पीरीकासमेता। (५९)
श्चैव धफटास्थञ्चजास्तथा ॥ एततरिकं त्रिक विद्धं विद्धेः कपदभैः
कमात्‌ ॥ २३ ॥
अघुना वेधमाह । अव्णौदिस्वराविति । स्वरयुक्त आसा ययोरतुस्ारविपर्गयोः
तयोरपि वेधेन दयोरिव वेधो ज्ञातव्यः । यतो द्वावकारसदिताबुारयेते । अकारं विना
तयोरुचारणमभ॒क्यम्‌ ॥ २१ ॥ अथववे विदोपमाह । अथय चक्रे पवर्गीयवकार
उक्तः । यवर्गीयसकार उक्तः सवगींयी पकारसकारौ यदि कस्यापि नान्नि पवर्गोयो
वकारः तारव्यः सुवर्गीयपकारः कवरगीयः खकारः स्यात्‌ तद्‌ तेमांवेधश्चक्रोक्तपसप-
वधेनैव ज्ञात्यः ॥ २२ ॥ स एव वेधः पुनरुच्यते ! घड्छाः खणटा इति! एते वणौः
घड्छादयो नक्ष्रचरणस्याः कुयडछा्री । पुपणददस्तः। धृधफदपूवापाढा । इथस्च-
जउत्तराभाद्रषदा ।आद्रदस्तपूर्वापादोत्तरामाद्रपदानां चरणवर्णाः । तेवां मध्ये कपमद्‌
एते वणोश्वक्र नविदिताः तेषां वेधे अपरे चयो वणौ वेधिता भवंति ॥ २३ ॥
घड्छा रोद्रगे वेधे पणठा हस्तगे थै ॥ धरढाः पूर्वापादायां
, थञ्चजा भाद्र उत्तरे ॥२४॥ अवर्णादिस्वरदेष्वेकवेपे दयो््यधः॥
. युक्तस्वरात्मके वेधे खनुस्वारविसर्भयोः ॥ २५ ॥
तथाचाह । घड्छा सैद्गे इति । आरद्रानक्षतरगते पपे इमे घडछा वणी विद्धाः
भवति }हस्तस्थे अहे पणढा वणां विद्धा भवंति । पूर्वोपाटास्ये रहे धफढाः विद्रा
+, ४० १. ५, ५ नि

भवति }उत्तरामाद्रस्ये महे यक्चजा वणौ विद्धा भर्वति ॥ २४ ॥ २५ ॥


क्रोणस्थपिप्ण्ययोमेध्ये अंत्यादिपादगे यहे ॥ अस्वरादिचतु-
ष्कस्य वेधः पूर्णातिथेः कमात्‌ ॥ २६॥
कोणस्योत ! अन्न चठुःकोणे दये नक्ष न्यस्तमस्ति तत्र ईशानशोणे भरणीकृत्तिके
अआभिये मथा तेकते विदाखाअयुरापे वायव्ये श्चवणधनिष्ठे परयङ्त दयेदियोर-
त्यादिषादगतयोभ्रहयेष्टस्या कोणस्थानां चतुर्णौ स्वराणां बैध उत्पद्यते । तथा पणौ~.
तिथीनां वेधः ! अन्रास्नायः भरणीकृत्तिकयोराचंतचरणस्थो गरहः अर ओस्वरान्वेध-
यति । आशद्धेषामघा्ंतचरणस्थः आडदटओस्वरान्‌ वेधयति । विदयाखानुराधा्यंतचर-
णस्थः इतएअस्वरान्‌ वेधयति । श्रकणघनिष्ठाथंतचरणस्थ इनरेभः स्वरान्वेधयति ॥
चतुभ्कोणस्थाः पूर्णातिथीन्वेधर्यति । त 1 अस्वरादिचदषफस्य वेधः १
अथाद्ईर्षां चठर्णौ वेधः । यतः एषां केनापि वेधो न सेभवाते उकारादीनां वणैरा-
शिभिः सह्‌ केष भवव्यव । अतत एपामवेधनव्याल्यानम्‌ ॥ २६ ॥. ।
{६० ) नरपतिजयच्या-
एकादिकरूरवेधेन फं पुसां भजायते ॥ उदरेगश्च भयं हानी रोगो
म्रसयुः कमेण च ॥ २७ ॥ ऋक्षे श्नमोक्षरे हानिः स्वरे व्यापि
भैयं तिथो ॥ रारो विद्धे महाविष्नं पचविद्धो न जीवति ॥ २८ ॥
अय वेधफ़ठमाह । एकादिक्कुखेपेति । इान्यक्षराटुकेवाराः पैचपापा रक्ताः ।
तेपामेकतमे पसा नाम्नः स्वरव्णरारिनक्ष्रायेकतमे
कथेउद्वेगो जायते उद्वि्मना भवति।
दि्रहयेथे भयं भवति. पर्वक्रादितः स्वचक्रादितो वा । कस्मादपि भयं . भवति 1
बिग्रदवेधे भगः राजादेयः से्ामात्यठायंते। अयवादे अथैमगः] विचावादे वियारमगः
इत्यादि बोद्धव्यम्‌ \ एद्िज्यादिवेधकर्पना स्वरवर्णादावपि ।ग्रेष्यपि विचार सद
वणोनक्षत्रतिधिएरिषचपापहाणां समापमव्चिरिणोदरेगादिफटम्‌ । यादि एको वणौ.
दीनां मध्ये एकेन भरेण वेधस्तद्‌ उद्वेगः कियानपि द्िरहवेषे बह्ेगः। एं यहसंख्यया
उदवस्य भिकिरपना ।तया वणैखराणां दिवे द्िव्यादियदेण तथा भयमपि वदत्‌ 1ए
भगादीना त्रयाणामकादिपरहयेधेन सखखर्णादिपु तया न्यूनाधिक्यं बदेत।२७॥यस्मिन्धेध
उदेगादीनां विचारस्तमाहं ॥ ऋषे अरम इति । नक्षत्र एकादिमह्वेषे भ्रमः 1ज्ञानरा-
हत्यम्‌ । त्देवोद्गः उदवेगाद्पि रमो भवति। वर्णे पिदधे हानिः कायौदीनां हानिर्विषया-
दीना व्रा ।स्वरे व्याधिर्वद्धे सति भवेति 1 एवैचतुःपापविद्े रोग रक्तः । चतुभिगैः
स्वर षिद्ध व्याधिग्रस्तो भवति । अनर विचारः एकादिवेषेन देगाद्य उक्ताः । तेन पि
समुदायेनापि भवंति । चतुरमिश्हे विदे स्वर उदवेगादिव्याधिपर्थतं फलान भर्वात ।तिथौ
विद्धे भयं पूरवुक्त दभ्यां वेधे भयम्‌ । अर तिथो वेधे भयं द्विपापवेषे सति भयं
वाच्यम्‌ । अत्रापि उदवेगश्च भयमपि। रादौ विदे महाविर्रःमहाविघ्ंगरलयुः । पश्चात
पचग्रहवेेन ल्युः । अत्र रादौ विद्धे महावि्नयक्तं तेन किम्‌ राशेः प॑चपापगरहयेषाद्‌
`पिन्नमादश्यं मल्युरिस्यथैः । पचविद्धौ न्‌जीवति । अस्यायमर्थः । वेणौदीनां पैचानािधे
तरा गृत्युभवति । म्रयकारस्यामिप्रायो राशेः पचग्र वेधादेष मरसयुरिति ॥ २८ ॥
एकवेधे भयं युद्धे युग्मवेभे धनक्षयः ॥ भिवेषेन भवेद्धमो मृखु-
वैधवतुष्टयेधर्सायथा इष्टफलः करास्तथा सोम्याः शामप्रवाः ॥
कूरणृक्ताः पुनः सोम्या ज्ञेयाः कूरफङम्रदाः ॥ ३० ॥
विरेपमाद्‌ 1एकवेधेति \एकमे युद्धेमयमदिस्यम्‌ । नान्यत्र 1युगमयदयेथे धन-
कषयः निवे संमामायठायते । चतुरे
येषशलयः संयि गरतयुभेवतिमव्रापि यहसंख्या
चणादिरतर्या विचारः करैवय इारि पूर्वत्‌ ॥ २९॥ अय पापयहवेधशात्‌ भग्रहाणां
चेधफरमादिकाति! यया दफल इति यथा एकादिच्छ्ेधे उद्गारि फलुक्तम ।तया
जयलक्ष्मीरीकासमेता 1 (६१)
एकादिञ्यभवेे इषैटाभतौख्यादिमैः फं करपयेत्‌ । अव्र कृष्युक्तः कूर एव
भवाति क्रूरफटम्रदः । अन्यथा युक्तोन्यया श्युमयुक्तोत्यर्थ ्यभः। अत्र यपि नोक्तं `
पाप्ुभमिधरिते फट यदेत्‌ न्यूनाधिक्यं ग्रह्वशात्‌ 1 पापाधिके पापफटमधिकम्‌ ।
, ञ्चभाधेके श्चुभफरमधिकम्‌ ॥ ३० ॥
अक॑वेधे मनस्तापो दव्यहानिश्च भूसुते ॥ सेगषोडाकरः सोरी
ककव । [प ् = [१

राहुकेत््‌ च विधदौ ॥ ३१ ॥ चद्धे भिश्रफटं पृसां रतिलाभश्च


मागेवे ॥ वुधवेषे भवेखन्ञा जीवः सर्वफलगप्रदः ५३२ ॥ सोम्य
पापय्रहनो हन्यान्नाघ्नो उ्यापिधनक्षयमातरेषे वैनारिकक्षस्य च्रिविधे
चायुषो भयम्‌ ॥ ३३ ॥ सवक्ष्रस्ये व पूर्ण ६० पादोनं ४५
मिन्रमे रहे ॥ अर्द २० समग्रहे जेयं पादं राते स्थित।\द४
-यथा अमो ऋक्षे हानिरित्यादि पृथक फलमुक्तं तथारव्यादैवेधे पृथक्‌फलमाह
अकैवेधे मनस्ताप इति ॥व्याख्या । अर्कबेये साति मनस्तापो भवति । किमुक्तं भवति
उद्वेगो मो नक्षत्र ।तेन अरवैनक्षत्र विदधे मनस्तापो भवति । उद्ि्मनाः। अक्षरे
हानिरुक्ता तेन भौमेन विदधे अक्षरे विदधे द्व्यहानिर्भवति । ्वेयुक्तं स्वरे व्याधिः
तेन शनिना स्वरे विदधे रोगवान्‌ भवति । राद विद्धे महाविघ्नं भवाति। अत्र राइकेद्‌ च
वि्नदौ तेन राहुकेतुभ्यां राशौ विद्धे महाविघ्न गरतयुः॥३१॥ अय दयमग्रहवेधफटमाह्‌ ।
चदे मिश्रफरमिति। चंदरेषे सति मिश्रं फरं पापञ्यमम्‌ ।क्ीणचन्द्रः पापयुक्तः क्षीण-
चन्दरेये पापफटम्‌ ।पूृणेचन्द्रवेधे मफरय्‌ ।दयकरवेधे रतिक्रीडादि ख्यादिसौख्यम्‌ ॥
जुधवेषे अज्ञा भवति । हेयोपादेये विचारे यथार्थज्ञानं भवति । जीववेषे स्श्भफलं
भवति \ अमिरुपितं ञचभं भवतीत्यथैः । कस्याप्यभिप्रायोयम्‌ । एकवेधे्थनाराश्च
स्थानभ्रशस्तयेव च ॥ नाश्योभयवेधेन पापाभ्यां निर्दिरोन्तिम्‌ ॥ ३२ 11 अथ विरे-
पमाह ! सौम्यपापग्रदेति ञभपापौ यदि नास्नो वैनाशिकरी नाम ॒नकतर्रयोरविातिम्‌
२३ भ नक्ष वेधयतस्तदा व्याधिधनक्षयो भवति ।वैनारिकं साखदायिकं साधातिकं च
त्रिविधे मृदुः ॥ ३२॥ अय यत्रस्थो ग्रहः स्वल्पमध्यापिक्ं पापशुभं ददाति तदाह 1
स्वकष्रस्थे वं पूर्णमिति ॥ स्वक्षेजनवाद्ेष्काणस्थे यहे वलं परणंज्ञेयम्‌ । मिमे
मिचरादौ नवाय मिवरष्काण च एकेन पादेनोनम्‌ । कोयखिचरणं वलम्‌ । अद्धबं
समगृे पाद बरं दाञग्देस्थिते ज्ञेयम्‌ । इदे सामान्यजुक्तम्‌ ॥ २४॥ _ _
इदं च सौम्यक्रराणां वरुं स्थानवन्ञात्मकम्‌॥ एतदेव
वर्‌वोध्यं
सोम्य क्ररे विपर्ययात्‌ ॥ ३५ ॥ स्थानवेषतस्तमायोगे यस्संख्यं
जायत वलम्‌ 1 तस्संख्यं वेष्यवस्तृना एर न्य विचक्षणेः ॥
८६२) नरपतिजयचर्या- `
1 ३६॥ अहा क्रृरस्तथा सोम्या वक्रमारगोच्चनीचगाः ॥स्थानं
च वेध्यमित्यवं वरं ज्ञाता फलं वदेत्‌ ॥ ३७ ॥ वक्रग्रहे फर
दिं त्रिगुणं स्वोचरसषिथते ॥ स्वभावजं फलं सीय नीचस्था .
निष्फलो यहः ॥ ३८ ॥
अय प्िेषमाह । इदं च क्ररसौम्याना्िति ।स्वकषे्स्थे वटं पूर्णमित्यादिवठं
इः
-रुलुकपणचद्राणां स्यानवलं जेयम्‌ । एतद्व वरं पापग्रहा विप्ययाज्जयम्‌। तत्र
परिपयंयः ॥ ९ ॥ “चग स्थिते पु्णं पादोनं समवेश्मनि! अर्ध मिजग्रे तेयं पादं
पापे स्ववेर्माने ° विपयंयार्थः शछोकेनैव व्याख्यातः 1 ३५॥ ३६ ॥ अथवार्‌
माः 1ग्रहाः करूरा रति कष्रराब्देन स्थानसुच्यत ! “वरं ज्ञात्वा फं त्रयात्‌स्थानेषे
यथारथैततः"स्वगरं स्थानम्‌ । मित्रयदम्‌ \. तदपि शश्ुगृहमपि समस्थानस्थितेन समस्था-
नवक्रमागोचादिगिभरहस्यानं पेध्यमिति किम्‌ 1 ठव व्याख्यायते । स्वक्ेत्रस्थेन स्थान-
बलिना ग्रेण विद्धे नक्षत्रे वक्रतेनाधिकवाैना अह्वेधे यत्फलयुक्तमस्ति तत्रं
पी भवत्ति । यथा रेणा दे नक्षत्रे सिंहस्येन स्वस्थानस्थेन मनस्ताप क्तः 1`
मनस्तापश्वरणपूर्णो भवति । सम्य पादफठं भवाति । स्वकषेत्रस्थेन गुरुणा च विद्ध
सति जीवः स्ैफटमिति पूर्ण फर्म । पापठोपो मतिभ्रमः पूरणो भवति ।
उद्धेगश्च भये च भगश्च रोगश्च अृल्युश्च एते अथाः पणा वाच्याः ! यस्मिन्‌.
` यस्मिन्‌ विद्धे भयादय उक्ताः तस्मिन्‌ स्वक्षत्रस्थेन हेण विदे भयाद्यः एणां वाच्याः
स्वकषत्रस्थो यदि वक्री परणैतवं द्विय॒णम्‌ चलभिः पदेः पूणः द्विय॒णे चतुभिः एठम्‌ ।
िच्रस्थेन ्रहेण विद्धे भयाद्युतपत्तिस्थानं तदा भयाद्यः पादोना वाच्याः 1 भिकीहगौ `
भवति िच्गरह तदुच्चं चेत्‌ । तदा नवथृणा भयाद्यो वाच्यः 1रीघ्रमानां स्वभावमेव `
फम्‌ । स्यानवटी शुभः दीप्रं सवणे पूर्णम्‌ । मितरगहे पादोनमित्यादि नीचमे्-
फठमदः ।भित्रगरहनीचगो भवति तदा यमं साद्ध॑चरणं फठं पाचयति । समग्रे अर्द-
फलम्‌ । तट्गहं नीचं चेत्तदा पादं फटम्‌ । एवं स्वगृहेपि स्थानवछिनां अरहाणां वक्रा-
दिफरैः सह फटाधिककरपनां र्यात्‌ ॥ २७॥ तथा च वक्रग्रहे फं द्विधरमिति ॥३८॥
तिधथेरादयशनश्चत्रं विद्धं कूर्रहण यत्‌ ॥ सर्वेषु इाभकर्यषु
वजयेत्ततप्रयलतः ॥ ३९ ॥ न नदति विवाहे च यात्रायां न `
निवतेते ॥ न्‌ रोगान्सुच्यते रोगी वेधवेराकृतोयमः ॥ ४०॥ `
रोगक भवेदधेधः करृरखेचरसंमवः ॥ वक्रगत्या भविन्घरलयुः
दत्रे यायी स्जान्वितः ॥९९ वेधस्थाने रणे भगो डुग खडः
जायतते ॥ कविभ्रवेशनं त्र योधघातश्च तत्र घे ॥ ४२ ॥
जयलक्ष्मीदीकासमेता । (दै)
ध तिथिरादयदनक्ष्रमिति । भुक्तं भोग्यं तथा करति विद्धं पापग्रहेण भम्‌ । युभादु-
भेषु सर्वषु वर्जनीयं प्रयलतः? । सुगमम्‌ ॥ ३९॥ न नदतीति 1 पेधेलायां पैधकाटे
, कृतविवाहो न नन्दति इभ न्‌ याति। यार्था न निवर्तते । वेध्तमये संग्रामादियात्रा
¦न काया 1 न रोगान्सुच्यते रोगी वेधकाठे रोगो यि जायते तदनन्तरं पापवेष उतप-
: यते ततो रोगी रोगान सक्तो भवाति.॥ ४० ॥ तथा च वक्ष्यति। रोगकाटेति। सुग-
¦ मम्‌ ॥ ४१ ॥ वेधस्याने इति ! यत्र प्रामादिस्थाने पेधो भवति तत्र स्थिति न $यात्‌।
¦ आमादिस्यानस्य स्वरवरणादिषेधे तत्र रमे स्थाने स्थिति न इयोत्‌ कषेत्रे तवर स्रामे
; न कुयौततस्मात्‌ भगो न भवति पलायते 1ग्रामेधे प्रामस्त्यज्यते 1 दुगे सर्वतोभद्र
चकर संस्थाप्य पेध पिचारेत्‌ 1 यदिरि नक्षत्रणैरािस्वरवेषस्तन खंदिर्मवति ।ठग
भज्यते 1 तथा पेधदिशि ककिपवेशने मोत । सोधवातश्च तत्र पै । योधनक्षत्रात
नक्षत्पुरुप छिलिला यत्रागे नक्षत्रं स्तेमदरे विद्धे भवाति तत्र घाते कुयौत्‌ ॥४२॥
यत्र पर्वादिका्ठाया वृषरादयादिगो रविता दिगस्तमिता ज्ञेया
तिकः इषाः सदोदिताः ॥ ४३ ॥ ईशानस्थाः स्वराः भाच्यां
ज्ञया आ्नेयगा यमे ।नेशैत्यस्थस्तु वारुण्यां वायव्यां सोम्यभा
, मताः ॥ ९४ ॥ नक्षत्राणि स्वरा वणी राशयरितथयो दिशः ॥
ते सवैस्तं गता ज्ञेया यत्र भानुल्िमासिकः ॥ ४4 ॥
अय्‌ चक्रविचारमाह । यतर पर्वादीति । ईंदानस्था इति बृपमिधुनङुटीराःमाच्या-
दसषिणास्त-
मू । तव्रस्म खौ माचीदिगस्तमिता तिष्ठति । सिंहकम्यातुलात्रेषु राशिषु
मिता तिशराति1 वृश्िकथलमेकराः पश्चिमायां तत्रस्थ सौ प्चिमाप्तमिता तिष्ठति 1
तद्‌
ऊम्मभीनमेषा उत्तरस्यां तस्थे रवौ उत्तरदिगस्तमिता भवाति ॥ ४३॥ ४०}
चाद्धिशेयमाह । नक्षत्राणीते । अथ पूैस्याम्‌ अर्म एते स्वराः कृत्तिकारो्ि णी-
ढाः पचवर्णः इरषाद्याघ्तयः
मृगसिरभादरोडुनवंखु्याश्ेयाः र् नकष्ाणि । यवकट् रधावस्तमितास्तिष्ठन्ति }
नन्दूपखयस्तिथयः 1 रविभोमवात्री एते व्रपाित ्रसमासि के
ऽस्तगता ज्ञेयाः ॥ ४५ ॥
एवं चतुद नक्ष्ाणि स्वरवणां राशयस्तिथयो दिदयो तिधौ
नक्षत्रस्ते रजो वणे हानिः शोकः स्वरेस्तगे ॥ रार वि्॑
ाद दारं
भीति ः पचास्ते मरणं धुवम् ‌ ॥ ४६ ॥ यात् रां विव
भिमुखं नेरेः #
प्रासादहर्ययोः॥ नं कतंयं शुभं चान्यदस्ताशग
सम्‌ ॥ तदा
ग २७ ॥ अस्तारप्यां स्थितं यस्य यदा नामायमक्षर
कवो कोटे ;तथा.
तु सकार्येषु ज्ञेयो दैवहतो नरः ॥ ४< €.॥ीवो
ववतुरंभे महाहवे ॥ उयमोस्तग तैयध िवजन जयार्थीभिः ॥ --
(दथ) नरपतिजयचया-
५४९ ॥ नक्षत्रऽभ्युदिते पुिवे्णे भः स्वरे सुखम्‌ ॥ रायो
= (पष्य [4३ >

जयस्तिथो तजः पदातिः प्रशकोदये ॥५०॥ `


अस्तदिकस्मपथव्छटमाह । नकषत्सतेति 1 इदमपि फठं प॑फठेन सह । उेगध्
भयमित्यादि सहे मखयिला फरं व्रूयात्‌ 1 अस्यार्थोषि तद्नुगत एव ४६ ॥ अया-
स्तमिततायां दिदि क्रियानिपेधमाहं । यात्रायुदधोति । अय ्रेपांसीच्छद्धि पुरुपैरस्तागा-
भिस यात्रा न कार्या )युद्धं च न कायैम्‌ । विवादा विदयाविवादः रासादस्य द्वारय-
दस्य च । एतत्सवेमस्तासाभिसुखं न कुयौत्‌ ॥ ४७. ॥ अयान्यद्स्तमितफलमाः ।
अस्ताशायां स्थितमिति ॥ सुगमम्‌ । ८ ॥ कवौ कोति । नक्ष्राणि स्वरा वणं
राङयो यषां योधानाम्‌ अस्तंगता भवंति ते योधा अस्तंगता ज्तेयाः ! तैरस्तमौयपिः
किं विवज्यंम्‌ । कोटं युद्धे बज्यम्‌। दुद वज्य॑म्‌ विदेपाचातुरगे महाछ्मेनतिष्ठेत्‌॥
1 ४९ ॥ अथानन्तरे नक्षतरस्वरादीनामदितानां फटमाद्‌ 1 नक्षत्रेभ्युदितेति । ऋ
भ्युदिते दारीरपुषटः ।वर्ण काभः । नकषत्रवणस्वरराधितिथिषु प॑चसदितेषु पदापिः
राज्यादिपदम्राप्तिः स्यात्त ॥ ५० ॥ |
अश्चकाले भवेद्विद्ं यलकनं कूरखेचरे.तदषटं ेभनं
३ ^; ५ भन 9 „ ५
ध्र
सोम्येर्भिः

मिश्रफरं मतम्‌ ॥५१ ॥ थहाद्धिननं तु यद फलं छचस्वभा-


वत्तः ॥ ज्ञातव्यं देरिकदरेण भाषितं यचरादिकम्‌ ॥५२ ॥ कुरर
भयतो विद्धा यस्याऽ्षरतिधिस्वराः ॥ रारिधिष्ण्यं च पञ्चापि
तस्य मृत्युन सरायः १५३॥ मेडरं नगरं थामो दुर्म देवाटयं `
पुरम्‌ ॥ ऋरेरुभयतो विद्धं विनर्यति न संशयः ॥ ५९ ॥
अथ अश्चकाले वेधफलमाई ।मभ्नकारे भवेदिति। घुगमम्‌॥५१॥ अरहाद्िर्नोमिति ।
यञ्चरादिके गरे श्चफरसुक्तं तदेशिकेदरेण ्योतिविंदा सभरेरषिदधे ठम ठ फठं र्घ-
, स्वभावतः फर जेयम्‌। ठश्रस्य यः स्वभादः। हतनष्टदौ खाभालामे जयाजये ।चतु
प्पद्रामारण्यजररािस्वभावेन फं वयात्‌ ! अथ चरादिके यत्फलुक्तं तदाह ।
= चरलग्रोदये नष्टददेभेरोगिणो गतिः । जातस्यांपि च तत्रैव स्वल्पमायुषिनिर्दि-
शत्‌ \ स्थिरर्ादये नष्टंस्वल्पकाठेन लभ्यते । तत्र रोगी चिराद्धव्यो दीधायुव्य-
जन्मवत्‌ ।नष्टस्य दोघं लाभः स्यात्‌ रोगी शीरं ठ कोमनः । मध्यायुखेग्यजम्मा्-
दिस्वभाोद्येषु यत्‌ » इत्यादिचरादिके गदितम्‌ ॥ ५२ ॥ अयान्यत्‌ 1 श्रतमय-
त इति । वेषखिविष उक्तः वामदक्षिणसम्पुखः। उभयदिक्स्यो वामेन विध्यति ।
वामदृषटया उभयत्र वेधः । एवं सम्मुखच्छटवा उभयदिक्स्थो वेधयति । अथवा दृक्षिण-
डया बा उभयत्र वेधः कस्यापि दिगि कस्मिन्नाये नक्षत्रे मध्येगतिग्ेहास््ति ।
जयलक्ष्मीटरीकासमेता । (६५)
तर्संसुखदिशि तनक समस्स्यनक्षत्रे समसू्स्यनक्ष्रऽपरो मध्यगतिग्रहस्तिष्टति
तदा तयोः सम्मुखे वेधः ` पठं क्रुरंरभयतो विद्वाः पैयवणीतियिस्वराद्यो यस्य
मर्त्यस्य तस्य संग्रामे भृल्युः 1 तथा जायते यथा मृत्युर्भवति 1 ५३ 1 मंडलं नगर्‌-
पमिति। कूरैर्म्यतो विद्धमिति ।पूर्वमेव व्याख्यातम्‌ । अर््रशचक्रं बोद्धव्यम्‌ अपरं
सुगमम्‌ । वणादिषंचकमापि अत्रापि बोद्धव्यम्‌ ॥ ५४ ॥
ृत्तिकादिधिकाये भे कृरविदधे च कमतः ॥ देद्य नाभिस्थदे्ञा-
[० [११५१ ध [क ©. (५, कम

- या विनर्यंति यथाकरमम्‌॥ ५५ ॥ कृत्तिकायां तथा पुष्येरेवत्यां


[> ० 1 [,*घ 9 [4

च पुनवंसो॥विद्धे सति कमद्धेधो वणेषु बह्यणादिपु ॥ ५६ -॥


6. [क [९ न म + [>

चे क ०५ [व = [4 भ 0,
तख माड रसा-धान्य गजाश्वाद्चतुष्पदम्‌ ॥ स्वं महधा
याति यत्र श्रो व्यवस्थितः ॥ ५७ ॥ कूरवेधसमायोगे यस्यो-
पय्रहसंभवः ॥ तस्य मृत्युन संदेहो रोगाद्ाऽथ रणेपिवा ॥
॥ ५८.॥ सूर्यभावपवमं धिष्ण्यं ज्ञेयं विदयुन्मुखाभेधम्‌ ॥ शूरं
चाष्टमभं भोक्तं निपातं चतुदेशम्‌ ॥ ५९ ॥ केतुरष्टादश्े प्राक्त
उल्का स्यादेकविंशतौ ॥ द्वाविंशतितमे कंपखयोविंरै च वघ्-
कमर्‌ ॥ ६०
अयान्यत्र वेषफालमाह्‌ । कृत्तिकादीति । दरमेचक्रे कृत्तिकादित्रिकाये नक्षत्रे तदे-
कतमे यदि कूरैरुभयतो विद्धे सति नाभ्यादौ नवधा ्रिभागोक्तदेशा विनश्यंति । तत्
कृत्तिकादिनरिमं वूर्मनाभौं । कृत्तिकादिनरिके दरररुभयतो विद्ध कूमेनाभिस्या देडाः ।
“संकेता मियिरा चंपा कोराम्बी कौरिकी तथा । अदिच्छ्र गया र्विष्यमंतर्वदिश्च
मेखला 1 कान्यक्व्जं यागश्च मध्यदेदो षिनश्यति"इति ।तत्रायमास्नायः 1सर्व देषा
विनां न यांति (0 विद्धे नाभ्युक्तदेशानां मध्ये यस्य यश्य
वर्णाः स्वरादयः पचः विद्धा मर्ैति स देदो िनादां याति । अयं विचारः
11 ५५ ॥ अयान्यदवेधविपयव्चिास्माह 1 छृत्तिकायामिति । अयमथैः। सद्येन सर्वा
न करोति । देद्य विद्धे तदेदग्रामे विद्धे कृत्तिकादिवतुषु व पृयक्र
नान्नं वणोदिपंचके पिद्धे फठं वदेत्‌'परल रथवरः छथः क्रियते स स चदादारचक्र
तत्तजन्मरादि पश्यति तदा फलं भवति ।इदम्‌ विरिष्योक्तमस्ति ।यतर यत्र पापविद्े
विनादाः। ततर मचे जय्यता वक्तव्या^बात्यं तया जयं बाह्मणानां मकौतितम्‌ ।
उत्तरात्रितयं पुय क्षनरियाणां पिनिदिरोद्‌ 1 पौष्णं मवं म॒घा चैव भानाप््यं विसं
स्मृतम्‌ 1 आदिरमधिनीदस्तगृद्भाणाममिनित्तथा ॥ ` विददरोमिरदिनातीनां कारुकाणां
च दोपे » इति4 ॥.५६.॥ अगान्यद्विपये
५ करवेषविचारः ।तैकं भांडमिति । -वुमैचः
(६६) नरपतिजयचयौ-
-करोत्तमतिदेशो देदे कररम्दयेषे च तलं भांड्छद्वादिविद्धे साति पदेश ग्रामे सव
महं भवसीति । वहुधनेनापि दर्भिरंभवति ।युभग्रहविदे समर्घं भवति । सखरपथनेन
वहु भिदाति \\ ५७ ॥ कषेति ॥ ५८ ॥ अयोपग्रहमाद । पयेभातपचमं पिष्ण्य-
मिति ॥ ५९ ॥ केतुरिति ॥ ६० ॥

निघोतश्च चतावर उक्ता अावुपयहयः ॥ स्वस्थान ववदः

प्रोक्ताः सर्वकार्येषु सर्वदा ॥ ६१ ॥ जन्मभं कम आधानं विनाशे


सामदायिकप्‌ ॥ साघातकासदे पप्ण्य षट सवचिजनार्थकम्‌
4.६२ १५ ज्ञातिदेशाभिपिकेशच नवापष्ण्यानं भपतः ॥ वेध

ज्ञाता परं ब्रहि सोम्यः कूरः शुभाद्यभम्‌ ॥ ६३ ॥ जन्म॑


जन्मनन्चत्रं ददाम कमसक्षकम्‌ ॥ एकानावरासाधान अयाचि
विनाशम्‌ ॥ &2 1 अष्टादश च नक्ष्न सास्दायकसक्छकम्‌।॥
-सौघात्तिकं च विक्ञेयमृक्ष पोडडमत्र हि ॥ ६५ ॥
निर्घातश्च चतुिशोति ।स्वस्थाने इति । “स्वस्यानाक्रुते वेधं गजदंष्राुसारतः ५ ।
प्ियुन्ुखादयोशापग्रहाः सवदा स्ैकायेपु विघ्नदाः परंतु स्थानेएतावता यत्रय्ोपग्रहा
भवंति तत्त्कषत् शुभकार्यं वजनीयम्‌। एतेउपग्रहाः स्वस्थानस्था गजरदष्टाुसारेण वमि
दक्षिणे च दषं ङः सम्बुसन वेधयति ।विदुन्छुखो रविजञयः शूटशचद्रः यकीततित।
सनिपातः छुजोज्ञेयोबुधः केतु; प्रकीर्तितः\उल्का ज्ञेया सुराचार्यो व्रं भार्गव उच्यते ।
कैपः शैश्चरो ज्ञयोरा्ानिघात एव च 1 ययेन वततत विदं पूजां तस्य तु कारयेत्‌ ।
एतेषां ग्रहलेन द्ादशास्यक्रे द्टिरपि भवति ॥ ६१ ॥ अथान्यदाह 1जन्मभे कर्मेति ।
जन्मनसत्रादि पटनकष् स्येजनीयकं सर्वननवरिपयं ज्ञेयम्‌ । यतो जन्मनकषत्रादिदै
भक्तम्‌ ॥ ६२ ॥ अथ विेप्माह ॥ ज्ञातिदेरोति ॥ ६३ ॥ अधुना तत्तन्नामां कितं
जन्ममे जन्मनक्षत्र द्दामं क्मसंज्ञकमिति ॥ ६४ ॥ अष्टाद्डं च नक्ष्रमिति ॥ ६५ ॥
षट्च्निभं राज्यभं प्रोक्तं जातिनामस्वजातिभम्‌॥देराभं देशना.
मक्ष राञ्यक्षेमाभिषेकभम्‌ ॥ ६६ ॥ सद्युः स्याजन्ममे विद्धे
कमभे छश एव च ॥ आधानक्षं प्रवासः स्याहिनाशे बधुविप्रहः
11 ६७ ¶॥सामुदायिकभेऽनिषटं हानिः सोंधातिके तथा ॥ जातिमे
[^ अव
- कुखुनाराश्च बंधने चाभिपेकमे ॥.६८॥ देर देदार्भगश्च च्रे
जग्लक्ष्मीरीकासमेता । (६७)
` रवे श्रुभेः सभम्‌ ॥ उपय्रहसमायोगान्मृययुमैवति नान्यथा ॥ `
॥ ६९ ॥ भयं भगश्च -घातश्च, मृदयर्भगः पुरःस्थितैः ॥ कुरैरे-
कादिपचतियधि वेधे फं भवेत्‌ ॥ ७० ॥ 0
पटतरिभमिति। सुगमम्‌ ॥ ६६ ॥ अयेपासुभयत्र वेधे फलमाह । मृल्युः स्याजनमभे
विदधति ॥ ६७ ॥ सायुदायिकेति ॥ ६८ ॥ देरा॑ति ।'उपग्रहे समायोगात्‌ जननमे
विदे भृत्युः । कर्मभे छेदा एव चेत्यादि यदुक्त तत्ससुपग्रहयोगादरवर्ये भविष्यतीति
वाच्यम्‌ ।शुर्विद्े ड॒भम्‌। डभादभेमिश्र फलम्‌ । जातिम्‌ सीदितायासुक्तमस्ति ।
“पवौच्रयं सानरमग्रजानां रज्ञां त एष्येण सहोत्तराणि ! स ॒पीष्णमेव्यं पिठदैवतते च
मजापतेभं च कृपीषेटानाम्‌॥ आदित्यदस्ताभिजिदश्विनी च वणिगजने स्वाम्यरपाग-
ताश 1 सार्पं विख श्रवणै-भरण्यश्चडाठजातेरपि निर्दिशति" इत्यादौ जातिनङ्न-
चाणि बोद्धव्यानि । जन्मादीनि षट्‌ नक्षत्राणि नाडीरज्नकानि । राज्ञो जातिदेशाभिपे-
सखिभिः सह नव नक्षत्राणि नारींज्ञकानि । नाडीनक्षमे विदे च दुभ किमपि न
छर्वीत ।॥ ६९ ॥ अथान्यत्‌] भयं भगश्चेति । जन्मादिनक्षत्रे एकादि पचतिः करैः
पुरःस्थितः सन्णुखवेधकारिमि्िदधे सति भयमादि फठं वदेत्‌ । एकेन पापेन षदे मयं
वदेत्‌ दवाभ्यां भगः पलायनं त्रिभि्ौतः चक़ीभषेधः पंचभिमुलयुः ॥ ७०.॥ ,
तिथिगृक्षं स्वरं राश्चि वणे चेव तु पचकम्‌ ॥ यदिने विध्यते च॑द्र-
स्तदिने स्यच्छुभाञ्युभम्‌ ॥ ७१ ॥ अथाव्यै संप्रवक्ष्यामि यदक्तं
जह्ययामले ॥ एकाशीतिपदे चक्रे यहवेधाच्छुहाभाम्‌ ॥ ७२ ॥ `
देशः काटस्ततः पण्यमिति शचीण्यघंनिर्णये ॥ वचितनीयानि `
वेध्यानि सर्वकारं विचक्षणेः ॥ ७३ 1 देशोथ मंडलं स्थानमिति .
देशच्िधोच्यते ॥ वष मासो दिनं चेति विषा कारोपि कथ्यते
+ ७ ॥ धातुमं च जीवश्च इति पण्यं त्रिधा मतर ॥ अथ
निकाधिकस्यास्य वक्ष्याम स्वामिखेचरान्‌ ॥. ७५.॥ ।
अय विद्धे सति कदा फलं तन्निर्णयमाद।तियगृष्चमिति ॥ पिष्ण्यादिपैचकं यभो
वेधयत्‌ । यादिने चंद्रः पैक विध्यति तदिने य॒म वदेत्‌॥ पिष्ण्यादिषंचफे पापबिदध
चंद्रेधे सति तदिने अद्यं वदेत्‌ ॥ ७१ ॥ अयां संमव्यामीति 1स्पष्टम्‌ ॥ ७२ ॥
अय देश॒कारवशात्‌ विषयेेधनिणयमाः । देशः कार इति । वणिजामयें देशनिंगेय
कस्मिन्‌ देशेसमर्घंमदर्धंपण्यं भविष्यति । पण्यं विक्यद्व्यभाकालानगंवश्च कस्मि-
न्वे समव महै अयने ऋतो मासे वा व अयाणामेव नियः
७३ ॥ 'अथंष्ेदानां `विभागमाह । देयोऽथ मंडरमिति ।घुगमम्‌ ॥७४॥ धाह
(६८) नरपतिजयचर्या- ' `
रलं चेति । धातवः सुवणैरजतादयः 1मूंचन्दनागुरुजटामांसीसुगंधठंणादयः जीवश्च
गजतुरगकस्वूरिकागोव्रपभादयः । यत्तः वणिजां राभा स्वस्वसामर््यन पृथकपयक्‌
पण्ये विनरोतभ्ये वा । त पृच्छति बणिक्‌. कस्मिन्‌ देशेकस्मिन्‌ काटे स्याने षा
धात्वादि पण्यं समं महं बा भविष्यतीति विचार्यं कथय ! अय॒वा राजादयः पएृच्छ-
` न्ति राजा च 1कस्मिन्‌ स्थाने कस्मिन्‌ काठे दुगोदिकमहं करिष्ये 1 अन्ये च कस्मिन्‌
कस्मिन्‌ काठे मया जीवनार्थं गैतव्ये वासो वा कारयित्य इति वहुधा बद्ो
विकल्पनाः संतति ॥ ७५ ॥ 4 व
देशे राहमदेज्या मंडरस्वामिनः पुनः॥ केतुसूर्यीसिताः स्थान-
„ नाथाश्वदरारच॑द्रनाः ॥ ७६ ॥ वपेशषा राहुकेरवाकीं जीबो मासा.
धिपः पुनः ¶॥ भोमारकज्लसिता ज्ञेयाश्वद्ः स्थादिवसाधिपः ॥
॥.७७ ॥ धातवीशाः सोरिपातारा जीवेशा ज्ञदुसुरयः ॥ मृरेशाः
, केतुशुक्राफीं इतिपण्याधिपा यहाः ॥ ७८ ॥ पंयहा राहुकेख-
-कंजीवभूमिसुता मता खीग्रहो शुकरशशिनो सोरिसौम्यौ नपु-
सको ॥` ७९ ॥ सितेद्र सितवर्भशो रक्ते भोमभास्करो ॥ `
पीतो सोम्यगुरू कृष्णा राहुकेखकंजा मताः ॥ ८० ॥ अहो
वक्ोदये स्वांशे उव्ये च वखाधिकः ` ॥ देशादीनां स एकेकः
स्वामी खेटस्तदा मतः ॥ <१ ॥
अय देशादीनां त्रितिकाणामधिपतीनाह । देशेशा राुमेदेतति ! राडरामिबहस्पतयो
देशषपिपाः 1 यथा देशः तीरभुक्तिः 1 मेलं तव क्षमणावती । स्थानं किं रत्नपुरम्‌ ।
अत्र देदोशा उक्ताः सामान्यतः सदेकाधिपतयः ।देशरारिवश्ान्नाधिपतयः । तथा
स्यानकाख्योरापि \ मेडलाधिपाः केतुसूय्क्ताः ।स्यानायिपाश्ंदभौमडुषाः ॥ ७६ ॥
अथ त्रिधा काकाषिपतीनाह !वपरोति ॥७७॥ धात्वीडाः सौरिपातारा इति । अत्रापि
स्वमावतोऽपिपतयः 1न तु ,तत्द्रारिवडात्‌॥ ७८ ॥ परहा राहिति ।सेज्ञामाचभयो-
जन न तु स्वभावतः ॥ ५७९ ॥अथ ्रहमाणां बणानाह । सितेदिति 1देरोदा राहुमदेज्या
इत्यारभ्य सुगमा्थाः ॥ ८० ॥ देदानां नाथाः पृथक उक्ताः कस्यापि अयोधिपतयः
कस्यापि दरौ कस्यापि चत्वारः फिं समुदायेन भवेति कारवरादा बलवा आधिपतयः
इत्मा्क्य विचारमाह ।ग्रहोवक्रोद्य इति देदोशा राहुमदेज्येत्यादिपु यो वक्री भवति
उदितो मति स्वांशे यः स्थितः यन छुजचिद्राौ स्वग स्वोच्च इत्यादिरक्षणेन पड-
.वठेनापियोभवति बरयोणां स एववदेशादीनां तदा काठेऽपिपातिः करप्यः अगर अन्यो
चदु वर भविष्यति तदा; स . एव ' कल्प्यः । इत्यादिना अधिपविचारः ॥
८१४,
जयलक्ष्मीटीकासमेता (६९ )
वक्राचगः स्वहुस्यपु पृणत्राया रहो भवत्‌ ॥, मणा वरषा सग
कन्या ककेमानतुखाधराः ॥ ८२ ॥ आदेत्यादेयहाचाः.
स्युर्मीच यत्तस्य. सप्तमम्‌ ॥ परमोचा दिशे रामा अशा-
विशास्तथाद्रयाः ॥ ८२ # सप्तर्वश्णस्तथा चिश्ाः सयादाना
तथारण्काः # परमोाच्चासपर नीचमर्धचन्छतसख्यया ॥. ८४ ¶# ` `
उचवान्नीचाच यत्य समं स्थानं तटुच्यते ॥ तदग्रषष्गे खेटे व
त्रराशिकं मतम्‌ ॥ ८५ ॥
अय पुनवेरं विचारयति । वक्रोचगः स्पहम्येष्विति । स्वगे पूर्णवार्थिः वक्री पण-
वीः । उगः पणवीर्यः। तत्रापि यदि वक्री तदाप्यपिकवटः। उचस्थानादग्रगे पृष्ठस्ये
वरा वेराशेकेन बर करप्यम्‌ ॥ ८२ ॥ ८३ ॥ ८४ ॥ ८९॥
उच्यस्थे च बं पूर्ण नीचाँशस्थ बर दलम्‌ ॥ स्वक्षे्रस्ये. वटं
परण पादेन मित्रभे खे ॥ ८६ ॥ अर्धं समये क्यं पादश्च
खदस्थिते ॥ तररारिकवशाज्जेयमतरे तु बर बुधैः ॥ <८७.॥
एवे देशादिनाथा य यहवध उ्यवास्थताः"¶स॒टदः. रशाच्रव। मध्याः
श्चितनीयाः भ्रयलतः ॥ ८८ ॥ स्वभित्रलमराच्रणां वेधे देदा-
दिषु क्रमात्‌ ॥ डभयहः डम धत्ते चतुलिदथेकपादकेः॥ <९ ॥
स्वमिच्रसमश््रृणां वेधे देशादियु करात्‌ ॥ दुष्टं दुष्टमहः कुर्या- `
देकद्धिन्िचतुःपदेः ॥ ९० ॥
पुनर्वख्यिचारमाह । उच्सस्थे बं पूणेमितति । नीचराङो नीचनयारो अर्ध बलम्‌।,
कि बहुव्याख्यानेन । जातकोक्तयख्विचारेण जातकपद्वत्तिवठविचारेण स्थानदिकार-
निसरगवेषटाटरभे्दयो वखविचारः । स्वोच्यस्वगरहनवां शमि्वर्गवलष्षिचारेण यो वरी
त्रयणां भयत्ति स नाथः करप्यः! द्वावपि बलिनौ तदा दावपि ताथी स्थाप्यौ बाधि `
क्यात्‌त्रयोपि स्थाप्याः । बेन दैकाधिनां जञात्वा फरं वदेत्‌॥८६।८७।अघुना फर-
विचारः ।एव देदादिनाथा इति(एवमिति वक्रोच्चादिवख्विचारेण देदार्दीनां ये नाया.
वरमानकारे भवेति ते ग्रसे व्यवस्थिताः 1कोथः वामसन्धुखदक्षिणदषटया परेथपितं .
स्यवस्थिताः ।ते देशापिषा देदास्य बणीदिपंचकं वेधयति ।देरापतिं च देदानामराि- ,
पाति पेधयन्ति 1 तय वेधे सयते वेधकतरो देशापिपस्य कि सुद्दः शत्रवो वा मध्या ,
उद्रासीना वा इति ्यलतो षिचारणीयाः ॥ << ॥ असिम्‌ ज्ञते फि कर्तन्य-.
(७०9 नरपतिजयचयों- ।
मित्याह ।स्वमिवरसमभिति। यदि देशमंडलग्रामाधिपतयः स्वाधिपतयो भवंति देशि -
धकती यदि देशरादिपतिरमवाति ! स च शभस्तदा चतुभिः पादैः शमं देशस्य धततामित्र-
अतत विभिः पादैः यम करोति । समश्त्तद्‌ द्विवरणन मे धतत }इश्ता एषेन
पादेन 1 एवं वेषमासदिनामां श्मग्रहवटविचारेण शभम्‌ । तथा धातुमूलजीवाधिपवि-
चारेण स्वमि्रादिविचरेण चतुखदयेक पादःयुभग्रहस्य बेधात्‌मेकटपयेत्‌ ।\ ८९॥
अथ ऋूरेयधवबिचारमाह । स्वमित्रसमेति । कूरप्रस्य विचारोयमेवास्वही एकेन पादेन
मिव्गही भ्याम्‌।समगदी त्रिभिः पादैः । णदी चतुरभिः पादेधात्‌
इष्टफठं
ऊयोदिति ॥ ९०॥
[अ ४७ ५ १ 1 [49 &
विद्धः पूणटस्ना परयस्तवादन फट यहुः ॥ वद्धव्यन्यथा
केयं फं दष्यानुमानतः ॥ ९१९ ॥ वणादिस्वररारीनां मेषाय ,
रादिमंडले ॥ रहृ्टिवदात्सोपि वेधो वणादिके मतः ॥९२॥ `
स्वरवर्णः . स्वचक्रोक्तास्तिथिवेधे च पीडिताः .॥ तिथौ वर्णे-च
रारो च स्वटष्टया दटिजं फलम्‌ ॥ ९३ † अभो वा इभो
वापि इ्के विध्येत्तिथिं यहः ॥ सै निजफलं दत्ते कृष्णपक्षे तु
तदखम्‌॥९९ ॥ खेटस्य स्वांशके ज्ञेया पर्णा इष्टिः सदा वुधैः
दष्टिदीने पुन्वेधे न स्थालिविच्छुभाञ्चुभम्‌ ॥ ९५ ॥
अधुना विद्धफं द्या प्रमाणयति! विद्ध पूणटरोति। यो देशापिपतिर्वेधकर्ता
स्वमि-
चदिचरणफटपाकंकारी याद पश्यति तदूयेनचरणेन फंदातकामः तत्फटमवद्यमेव
भवति ।तनास्नायः स्वगेहगश्चताभःपादरवध सति फलपाककारी यदि परयतितद्रास णव
वणौदिषंचकंपृणैटशा पञ्यति तदायथार्थत्वेन फरंभवतिमित्रग्रहगखिपादेन फएक्दायी
त्रिपद्या च पयाति तद्‌ स्वभावजफलं भवाति ।त्रिपादेनैव फलं परिपच्यते तमण्हस्थो
वेधयति तत्‌द्विषदेन्‌ फलम्‌}दविपाद्दटया च पश्याति तदा स्वभावतो द्विपादफटं भवति \
. शचहगो यदिविष्ये तदापादूगकेन शमम्‌। एकपदेन परयति तद्‌यथार्थत फलम्‌ ।
विरेपोव्याख्यायते। गृहस्थो यदिपादेनवेधंफलम्‌ । स चेत्पणेद्दा परयति तदा
पादे फठं सम्यक्‌ । स्यानेषटृिविधयोः समानत्वम्‌ ॥९.१॥ अय वणादिप॑चके ग्रहि
माद्‌ । व्णादीति मेषाय रारिमंडले दादशारचके । ग्रहो ययं रादिम्‌ एकादिपाद-
इद्धया पश्यति तदा तस्मिन्‌ तस्मिन्‌ राको यचदरणोदिपचकमस्ति तत्द्रादिदश्नात्‌,.
चट वत्ति ॥ ९२ ॥ रारिस्थं बणोदिषंचकं श । स्वस्णां इति। स्वर-
› वृणृटस्वरचक्र उक्ताःपचस्वरा्याये स्वरचकरेये उक्तास्ते तिथिवेधे पीडिता भव~
ते.।यया । मगधदेशस्य विचारः मकारो वर्णः व्णस्वर इकारः नक्षत्र मघा.। राशिः.
जयलक्ष्मीटीकासमेता 1 (७१)
रविः तिदद कथमित्याका्षायाम्‌ अयि तियौ त्रयोव्ण इतयाचर्थून । एतद
गादिपचकं स्वरयके उक्तम्‌ । एतद्रणौदिपंचकं स्वस्वतिविेधीडया पीडितं भवति #
अय पचघु दृटिः कयं तदेठुमाह्‌ ।तियवर्भैषु यो रादि तदरारिस्थ. तदागतं
भवति \ यथा दवादक्षीतिथे्मकारो वर्णः द्ादशीतिथिवेधेन मकारः पीडितो भवति ॥
मकारस्य स्वर इकारः 1 एतदुतं भवति 1 वर्णादिपेचक नास्र. आयवर्णानिनिरूप्यते #
तिथिषीडया वर्णस्वराः पीडिता भवति वणीदिप॑चके पृथक वेधः. संभवति । एकस्य
पृथक्‌ दष्िनास्ति सवर्णेन स्वरशयो निरूप्यते । वेधकारिमिर्हदीदरास्चकरे सिंह्‌-
राकौटे बिद वणीदिषचकं दृ भवति 1 न पुनर्र्णस्वराधस्याये रादायस्तस्मिननेकतमे
दे वणीदिपंचकं दृ भवति ॥ ९२॥ अथ शुदकृष्णविरेपेण दृष्टफलं निरूपयति ।
अञ्ुभो वेति । पश्चात्तिथिवेधेन पीडिता इत्युक्तेः स एव तिधिवेधे व
पूर्णफलं भवति । कृष्णपरऽ््फलम्‌।॥९,४॥ ग्रहस्य पूर्णदग्लक्षणमाह ति ॥१५\
+ ५. अ का विद्धयहो

इत्येन टष्टभदेन विरद सकट फलम्‌ ॥ वणोदि्पचके विद्धयहा


४.0 क =

दत्ते शुभाडाभम्‌ ॥ ९६ ॥ सोम्यः पुणदशा पदयन्विध्यन्वणा-


र [ध \अ
५८०.१

दिपंचकम्‌ ॥ फलं विंशोपक पच रस्तु चतुरो दिशेत्‌ ५९७1


वेधो वर्णादिके यावत्‌ स्थानवेधे च यावती ॥ दृ्टिस्तददुमानेन
("भक € स्थानवेपे १ य

वाच्या विंशोपका बुधैः ॥९८॥ एवं र्िरोपका यत्र सम्भवन्ति


शुमाश्चुभाः ॥ अन्योन्यं शोधयेत्तेपां शेयं ज्ञेयशुभाशुभम्‌ ९९
वतैमानार्वविशां शकल्पनास्तेषु च कमात्‌ ॥ वतेमाना्ैके देया
पात्या चेव शुभाये ॥१००
इत्येवमिति । इत्यनेन दथ्िधेन निर्दटसकलंफठं स्वे सवरि एणी दिः!
अथ दौ सत्यां फल्कल्पनां करोति । व्णादि व॑चकेति ॥ ५६ ॥ सौम्यः ू्णटशेति ।
सीम्याश्चत्वार उक्ताः) खयगर्कपृणेचंद्राः । पापा राबिकजदानिराहवः 1 पपा दभ
पापानां शुभद विंशोपकातफरुं कल्पयेत्‌ । तत्र चरणा भानां पूणादिदष्िभिः 1

पञ्चचतुरः सख्याः पृथक्‌. स्यापनीयाः । यदि चत्वारः प््णेदशेव परयन्ति“।


तदा पचचक्तीभर्विशतिरसेख्या भवाति एवं पापदृष्टावपि ॥ ९७ ॥ वेधोबणोदिकेति 1
वर्णादिषश्के यायत्‌ स्थाने वेधः स्वग्हस्याः पूर्णा मित्रणदस्याचेपाददशा,1
सममगृहस्या द्विपादद्शा शघुस्याश्वरणेकेन ! प्प स्यानयेधो यावत्संख्यो मवति
इिश्च यावती यावत्संख्या दशमठतीये नवमपेचमे । १०। ६।९ | ५ चठु्ाटमे
४ 1 ८ कठव च पश्यति पादङद्या फलानि चैवे मयच्छोति । एषा टिः अनयोवेधः
टच्योरतुमानेन बुयैर्िदोयकाः कल्प्याः) शचुभस्यानदेधा यावन्तः ।टष्टिरपि यवती पृथ
(७२) नरपतिजयचयौ-
कायां 1 भस्य प्णटधिविधयो्विशोपकाश्वतवारिशदधवति ० टृष्टिस्थानवेषयोः पाद्‌-'
रीना विरोपकासिरात्‌ ३० एवै द्विपादेन विरातिः २० एकपादेन. दश १० एं
शुभानां एयक प्रथ कृत्वा एकत्र कायौ । पापानामपि पथक्‌ कृत्वा विंदीपकान्‌
एकत्र ऊुयात्‌ ॥ ९८ 1 ततः किं कार्यमित्याह ! एवं विदोपकेति । सुगमम्‌ ॥९९॥'
सतमानार्थेति ॥ १०० ॥ ,
,देराष्वंसःप्रजापीडा वृपतिभ्रवधस्तथा ॥ यत्र दृष्टिश्च तच स्यादु-
भक्षं मण्डले स्फुटम्‌ ॥१०९ अकालेपि फलं पुष्यं वृक्षाणां यत्र `
जायते ॥ स्वजातिमांसथक्तिश्च दरभिक्षं तत्र रौरवम्‌ ॥ १०२ ॥
परचक्रागमस्तच्र वियहश्च स्वराजके ॥ तोर्विपर्ययो यत्र दुर्भिक्ष .
मण्डले भवेत ॥ १०३ ॥ भूमिकंधो रजःपातो रक्तृष्टि्च जा.
यते ॥ देशे सवेसुखोपेते वेधादेवं वदेद्वुधः ॥ १०४॥ वृक्षाणां .
जायते वृद्धिः स्वंकाठे फटपुष्पयोःसभिक्ष क्षेमारोग्यं च प्रजानां
* तच्र जायते ॥ १०५ ॥ स्वचक्रं परचक्रं च न कदाचिसपजायते ॥
वांधवाः सुहदस्तत्र भानां वेधसम्भवे ॥ १०६ ॥ दीपो यथा
शृहस्यान्तरद्‌ योतयति सर्वतः ॥ तथेदं सर्वतोभद्रं चकर ज्ञानप्र-
काद्ाकम्‌ १०७ ॥ विना विं विना होमं कुमारीपरजने विना ॥;
शभ विना देवि चक्रराजं न वीक्षयेत्‌ ॥ १०८ ॥ अविचार्य-
तया पएच्छेतएच्छकः कथकस्तथा ॥ द्वाविमौ विघ्दौ भोक्तावत्न
द्वि न सयः ॥९०९॥ जातकं च तिथं राक्ष विज्ञेयं नामतो-
ञ्ञ्वरो ॥ अन्नातजातकानां त॒ समस्तमाभिधानतः ॥ ११० ॥
` विस्तरेण मयाख्यातं यथोक्तं ब्रह्मयामखे ॥ न देयं यस्य
कस्यापि चक्रमेतस्सुनिश्चितम्‌ ॥ १११ ॥ इति बह्मयामठे नरप- -
तिजयचर्यायां स्वरोदये सर्वतोभद्र चकंसमाम्‌ ॥
अय परिदिष्यदि
ट पापदेधिविधविश्ोपकं तस्फरमाह देदाध्व॑समितिुगमम्‌ ॥१०१॥ -
सकटपीति .॥९०२॥ परचकरेति ॥ स्वराजके स्वकरे विग्रः 1 सुगमम्‌ ॥ १०३ ॥
भ्रूमिकम्प इते
॥\०७) अय शुभयादि
ाना
देषाविंशो
ंपकं तत्फरमाह । वृक्षाणां जायते
जयलष्ष्मीरीकासमेता । (७३)
बद्धरति ॥ १०५॥ स्वचक्रमिति ॥ १०६॥ दीपो :यथेति ॥ १०७. ॥ १०८ ॥
\ १०९ ॥ ११० ।॥ १११ ॥ इतति नरपतिजयचयाष्वरद्यटांकायां जयलक्ष्म्यां स्व-
तोभद्रचक्रं प्रथमम्‌ । ॥

अथ रइातपद- ॥ शतपदचक्रम्‌॥ ~
चक्रप्‌ ॥ चक्रे[म
खतपदं वक्ष्ये भ-

जायते कोष्ठकानां त॒ शतमेकं न संशयः ॥ २ ॥ न्यसेदवकह-


डाद्यानि सदरादिविदिरि कमात्‌ ॥ पच पच कमणव श्ुद्धवणा- `
नियोजयेत्‌ ॥ ३ ॥ पेचस्वरसमायोगादेकेकं पचधा कुर ॥
कुयौकुपुसुदस्थाने व्रीणिच्नीप्यक्षराणि च ॥ ४॥ कुघड्च्छ
भवेत्स्तंमे रौद्रे त्वीदयानगोचरे ॥ परषणठ भवेस्स्तेभे हस्त
आघ्नेयसंत्तके ॥ ५ ॥ |
शतेपद्मिति 1 भानां कृत्तिकादीनां तेषां पादाः द्ादशाधिकदातम्‌ ११२ _तत्सं-
भवे शातपदचक्र वक्ष्याम । नामादीपति ॥ १ ॥ अय चक्रन्यासमाह 1 तिर्मगध्वगतेति
1 २॥ न्यसेधि्ते । चठर्दिश्च ईयोनाद्रिकोष्ठमादि कृतवा पैचपचकोष्टेए अवकदडान्‌
वर्णौम्विन्यसेत्‌ । अवकहडा ईंडाने ! मट्परता आग्रेयकोषटपंचसु ! नयभजखा मै
स्यादिष॑चड कोषेषु 1 गसदचखा वायव्यादिकोेषु पचस ॥ ३ ॥ पुनः क ङयादि-
त्याह 1 धचस्वेरेति । अदउएओपचस्वैः सह अवकदडादीनां पचवणनां प्यक पथक्‌
पचमः स्वरैः सयोग इयात्‌ तत्र अवकहडा्दनामादौ अकारएद वणरूपस्तस्य पचाभः
स्वः सेयोभे पंचस्वरा एव भवंति 1 अ्टएओकारात्परो वकारः प॑चस्वरः संयोगे
(७४) नरपतिजयचयां-
वचिद्ेवो इति पचा जातः बकाएात्परः ककारस्तस्य पेचस्वरसेयोगे ककिङ्केको
पेच ककाराः 1 ककारात्परो हकारः पेचस्वरसयोगे हदिददेहो पेचधा जाताः। हकारा
त्रस्य डकारस्य पचस्वरसेयोगे डडिड्डेडो पचधा जातः 1 एव कृते अवकदडादीनां
पेचघ्व॑रातिसख्या जाता २५ एवं मटपरतादीनामप्रेयादिस्थितानां पयर्‌ पृथक पेच
विदाः २५ स्वखर्णसयोगात्संख्या जायते तत्ते रतसंख्या भवति वर्णानां १००
कषुधुदुस्यान इति । व्णैस्य धड्छाखयो वणां देयाः पुवर्णस्य स्याने पणाः \
खुवर्णकोठे धङढाः 1 दुव्णस्य स्याने थन्चनाः । एवे कृते ठतीयपदचक्रवणा
जायेते ॥ ४ ॥ %@ोकेनाह । कुधडच्छ भवेदिति ॥ ५ ॥
क्षि पृवीभुधफटं स्तंभ नेत्यगोचरे ॥ दुथञ्चजास्तथा
वायै स्तम उत्तरभाद्रके ॥ ६ ॥ आरी हस्तस्तथापाटपूर्वोत्तरप-
दभिधे ।॥ एवं स्तेभचतुष्कै च ज्ञातव्यं स्वरेदिमिः ॥ ७ ॥
भिष्ण्यानि कृत्तिकादीनि पत्येकं चतुरक्षरेः `॥ साभिजिव्यंश्का-
स्तस्य शतकं द्वाद्दाधिकम्‌ ॥ ८ ॥ यद्ृक्षांशककोष्ठस्थः कूरः
सोभ्योपि वा हः \ ततस्तद्वेधयत्तिथक्‌ पुंसो नामायमक्षरम्‌
॥ ९ ॥ सोम्यवेधे शभ क्ञेयमञ्म पापखेचरेः ॥ भिश्ररमिश्रफलं
तत्र निर्वेधन ्यमाल्यभम्‌ ॥ १० ॥
अ पर्येति ॥ ६ ॥ आद्रोहस्तेति । एवं स्तभचतुष्कमिति । पूर्वपदे च उत्तरपदं
च ते पूवोत्तरपदे ते पाक्‌ यस्यापादस्य ते पवोपाठोत्तरापादे नक्षत्रे एतचतुष्कं स्तंभन-
क्षत्र सवत्र बोद्धव्यम्‌ 1 कोटादिस्यानचकरे ॥ ७ ॥ अथ द्वाद्शापिकयत्ैरभः †क ऊयौ-
दित्माह ! धिष्ण्यानि कृत्तिकादीनीति । अदउणएञओवविदुषेवोककिकुकफेकोददिददैदोडाड
इडेडो । एषां पेर्चाधरतिवर्णानां चतुमिश्तरभिवर्णैः कृत्तिकादीनां चरणाः कल्प्याः १
तच्चरणा ए्वांशकाः 1 तत्र अड्टएवणौश्चववारः क्रमेण कृत्तिकाचरणाः 1 ओवि
रोहिणीयरणाः \येवोकाकिवणौ मृगक्षिरथरणाः 1पश्चात्‌ ऊवर्णैस्य घङ्च्छा वणौ
दत्ताः 1तैश्वतुमिणेराद्रीनक्षजस्य चरणाः । केकोहदिषुनवैखचरणाः 1 हुरैदोडयर्णाः 1
पुष्यचरणाः । ठिड्डेडोआेपायाः । एवे दकषिणादिदिक्यतस्तेभकषवरण
सितः
वादीनां नक्षत्राणां साभिजितां चरणाः कल्पिताः सन्ति ऋष्षपादवणा ठवांङकाः
शतपदचकरे स्वस्वकोष्टि स्थिताः सन्ति ॥ ८ ॥ संचारवद्यात्र्‌ तजस्थे पापमे फलमाह #
यटषांशककोष्ठस्य इति \पुसो नामायमस्रमि्युपक्षणम्‌ \ मदुष्यादिससत्वदेशा-
दौीनामा्यमक्षरं वेषयेत्‌ ॥ ९ ॥ सीम्येधेति 1निर्ध ञ्भाय॒मं न भवतीत्यर्थः ॥१०\
मेता।
ष्मीदीकास
जयल (७५)
भद्रे महोप ग्रहवेधतः ॥ शुभा श्युभररें सन तादे- `
र्वतो [6 ५५
यदुक्तं स
हापि विचिंतयेत्‌ ॥ ११ ॥ इति यामरूयि नरप तेजयचय य
[न

स्वरोदःये दातपद्चक्र६ समाप्तम्‌ ॥


` यदुक्तं सतो भद्रेति ॥ ११ ॥ इति रातपदचकं व्याख्यातं द्वितीयम्‌ ॥ २ ॥
॥ अंशक्क्रम्‌ ॥
४२४४६५४०

-%2१

2

-1-1----)

{11111711
९०५५४ ८ & 2

[1 ^;
(७६) नरपतिजयचयो-.
अष्टाविंयोर्ध्वगा रेखा अष्टाविंदातितियंगाः ॥ अंशाचक्रं भवत्येवं
यदुक्तमादियामे ५ ९ 1 कत्तिकावीनिं भान्यत्र पादाक्षरकमेण
च ॥ साभिभिन्ति न्यतेरसवौण्यष्टाविंशतिसंख्यया ॥ २ ॥
अषटािगोद्धगेतिरेसाः
[^ अ
समाः किचित्कोष्टोपरि गताः यथा तद्रेोपरि दादाधि-
कराते कततिकादीनां चरणवणे। अहृडप्कृत्तिकाया रिख्यते ॥ १ ॥ तदथुमाह्‌
कत्तिकादीनीति ॥ २ ॥
यो यहो यत्र कक्षौ तं तत्रैव न्यसेद्युधमवेधयेत्सम्मुलं वर्णं
क्रो वाथ शयुभे(पि वा # ३ ॥ आयान चतुर्थीशं चुथारोन -.
चादिमम्‌ ॥ दितीयेन तृतीयं तु ठतीयेन द्वितीयकम्‌ ॥ ४॥
` यस्य नामाक्षरं विद्धमेशचकरे यहेण तु ॥ करर श॒भेदानिव्याय-
खसयुर्मे संशयः ॥५॥ करोभयस्थिते वेध सृदुर्विचं शुभाद्यभैः ॥
शुभो भयगते वेधेउयाधिः पीडा च वैधनम्‌ ॥६॥ वैधव्यं
च विवाहे च यात्रायां न निवेतते ॥ रोगे मद्य रणे संगः कूरवेषे
न संशयः ॥ ७ ॥ अद्रयः सागरा नयो देवथामपुराणि च ॥ `
ऋूरवेधे विनदयंति नात्र कायां विचारणा ॥ < ॥ चद्रछक्ना-
के वेधो भवेद्ययपरहैः ॥ तन्मानं तादने वर्ज्यं सदा शयुभ-
कमणि ॥ ९ ॥ इति नरपतिजयचयोयां स्वरोदये अंश
स्वरचक्रम्‌ ॥
यो ग्रह इति ॥ ३ ॥ अथ वेधमाह 1 आनेति । अयम्थक्र ज्ञातव्यः ४ ॥
य॑स्य नामरक्षरमिति १ ५. ५ क्सेम्यि्यततति ॥ ६ ॥ वैधव्यं चेति ! यश्चरण उभयतः
पापविद्धस्तस्मिन्‌
चरणे पाणिग्रहयदधिथवा भवति ॥७) अचरांश्कचक्रवेधतामरध्यमाह्‌ ।
अद्रयःसागरा इति । यत्र चक्रे कूखेधे पैताया अवि नर्य 1 तव मनुष्यादीनां का
वातेति । सर्वतोभद्रशतपदां दकेषु अयेषु यस्यं वणोदिरषचकं विद्धं तत्‌ पवतादि नष्टम-
वदं भवाति ॥ ८1 चद्र्ंश॒क इति । चंद्रो नक्षत्रचरणस्य एवं काय॑काले अंगंवेष-
याति। तस्मिन्नेदो यद्यपरपरहस्य वेधो भवति तदा तदिन तदृक्षपादं शुभकमैणि वजंयेत्‌
4९ इति श्रीदसिदमदादेवदिरयितायां जयछकषमया स्वरोदययीकायामदाचकरं समातम्‌॥
जयलक्ष्मीटीकासमेता ।
ख ॥8

नि 1
1

अश्वपति चमर. नरपति चमर `


कटा | कट ^

1

(वा | श

वा [ठ [णा (
(|च |रा |च ) ॥( | |---1---
क्र [रं

_ भा |ष्‌ | समे। ) 1 ¶| सनं ) (


= न ~| = = „=
(-|को|ख चका ) (काउ टिका ) (।कौ|ज. =|-)
0-11-2८. 1 | 1( 111 1
५।२।अ |उज्‌| ) (र ॥२।ञ्ज्‌| ) (र| अज्ज] )
अथ चामरचक्राणि ॥ आदौ चक्रं समाङिख्य छत्रत्रथसुशोभ-
` नम्‌ 1 अशच्िन्यादि न्यसेत्तच सपविंशरतिभनि च ॥१॥ ` अरिव-
न्याय मघाय च सूटायं च क्रमेण च ॥ उत्तरे पू्वदक्षे च एत-
च्छत्रचरयं मतम्‌ ॥ २॥ प्रतीचीमेध्यरेखायादीदशानति हया-
पिपः॥आश्नयांतं नराधीड्ास्तन्मय्ये च गजाधिपः ॥ ३॥ अन्येषां
भूश्ताग्धक्षे यत्र च्छत्रे उयवस्थितम्‌॥ तच्छत्रं तस्य भ्रपस्पर शुभा-
शुभफरुप्रदम्‌ ॥ ४॥
आदौ चक्रमिति ।। १ ॥ अचिन्याद्यमिति 1 अश्विन्या नवनकषत्रासकं चकु-
त्रस्यां दिदि स्थिते वतैते । मघां नवनषव्रारमकं पूरवैस्यां दिदि स्थितम्‌ 1 मूलाय
नबेनकष्रात्मकं दक्षिणस्यां दिशि स्थितम्‌।ठ्रत्रयस्यायं विभागः तच छवेषु त्रिषु वल-
नामायन्रपतयः स्थिताः तेषां नाम पृथक्‌ बरनामभिरेव व्याख्यातम्‌ तेषां बकानां नाम
आयं बलमश्वाः तदनंतरं गजाः । ततः परं पदातयः त्ाश्वानामायवरत्वं कथम्‌। तथा
च नङुरबिरचितशारहोत्रे “तस्य राज्ञो यचो ठक्मीर्मकामार्थसंपदः , । .वाजिनो
यस्य तिष्ठति सर्वलक्षणरक्षित्राः ” 1 तथा च रकष्मीवाक्यम्‌ “एकाहमपि, यस्याश्वा
निवसन्ति ख्ांगणे ।विष्णोर्वक्ःस्यरं व्यक्ता लक्षमीस्तस्य शदे चिरम्‌"1 तयाश्वेभ्यो
दीनं बलं गजाः कथं तत्सुमयैयन्ाह 1“ युद्धय तावन्मातेगा भिननीरुद्रसनिभाः.!
इु्मया दुनिवारास्ते पाद्रसस्ठुरंगमेः। » तेभ्यो गजेभ्यो हीनाश्च सेन्यपदोत्तमो नसः॥
तत्राश्रा अभ्िन्यादिनक्षसमाभरिताः गजाश्च मघादिच्छतर स्थिताः नराश्च मूलादिच्छतर
(७८) नरपतिजयचयो-
अय त्रयाणां चतद्वु त्रिभाग एव
स्यतः \ अयं विभागो यामादिषु सर्वेषु ॥२॥ जये। “अश्वाध्यक्षो
तानाह ।भतीचीमध्यरेेति। अब्रोदाहरणे भूषिभागः। तया च राजवि " अत्रार्थे विजय
चरपतित्रयम्‌
गजाध्यक्षोनराष्यक्षः क्रमेण च) एषां छचविधनिन ज्ञातव्ये
ि चक्रोपित्याद्रनः
कुरुपरतायांचकरपाणिः “छते तरगोत्तरदिक्पतेश्च दाज्रवोद्धा भर्वत रपतयो राजानः
न्मनुष ्या तकदिक िपतेश ्च'"अ तेःश् पततिग जपतिन
्ाच्यधिपस्य रक्नोभिष्णया 4
िभूता कं देष
प्रस्थिताः } इदं छत्रत्रयं संज्ञामात्रम्‌ । अथ अतीचीमध्यरेखा फियदवध
कोरावी
आप्य तवत्त! कत्र कुमेचक्रे देशविभागः 1 “अयोध्या मिथिका चंपा
े गया िध्यमतव ेदिश्च मेखला । कान्यङ्खन ्नं प्रयागश्च मघ्य-
कौशिकी तथा ! अदिच्छय
दोष यत फौरिकी तद॑तरेलामतीची स्थिता तदरोत्तरमागे
देशे विनदति । " एष ातो दक्षिणे अमरयांते नराधीगः 1
ईकानातं हयाधिषः ।कोदिकीतः अध्यति मध्येरख
तन्मध्ये कौशिक्या $शानाप्रेयां तरारमधादिच्छ्रं तद्रनपतिच्छत्रम्‌ । तन्मध्ये च गजा-
यिप इति \ अथ अरतीचीमध्येरेखाया उतर ईंशानातम्‌ ।सपध्चिमाद्धैवायन्योत्तरेशा नाति
वहवो राजानः । तथा च "पश्चिमे दाककोकणम्खेच्छेहयगावृकाः । वायव्यां दिदि
मडव्यतुपरिकविखोचनाः सखीराज्या्मकदीर्घस्य मूठिकाश्चमरंनिकाः । उत्तरस्यां
तुषारद्रदूणयासुनकैकयाः। गधारमद्रयोधेयाजनायनवसातयः । पन्यां कीरकारमीरं
। "एषां योधिपतिः सोश्पतिः
गंजनं खरसानकम्‌ । खतैकपद्कौषदं मेदासुरकटंगणाःक्षिणाप्
तस्य च्छचमश्वपतिच्छम्‌ । अय पश्चिमाद्धनैततयद रयांतंच राजानः तत्र
नैके नेत्या दिदि कौवोजद्रिडा यनिता मताः । “ुराष्यवनाः संति _सेवतक-
-वर्थराः » \ अय दुक्िणस्याम्‌ “ दिङ्यंतकस्य रजनीचरराजधानी श्रीपवेतो मरय-
दुरकौ महद्र; 1 कनाव्कोलगिरिकेरररिष्यमूका आभीरचोरबनवासिमहारयाश्च।
अयना ।रेया वडुरम्याज्ययुजः करिगगोपवगाभविदभवव्ाः। सकोको-
दुरिकडुपार्विव्याटालंनिकपाचयुक्ताः८१) 1" आप्रेयांतमेतेदेशाः एषां योधिपतिः स
नरपतिः 1तस्यच्छ्रम्‌ नरपतिच्छम्‌ 1 पदक्षिणोप्यन वदेति 1 तयशतठ ।
च्या कोरिकी नदीः तत्माखदिषि “सगीडहस्तिवयश्च पचर च कामरू 1 सूर्तरेव-
चनै वासा.एवस्यां दिरि संस्थिताः †" भ्रागजोतिपाठोहितयक्षीरोदससुद्रघुरापादाः 1
उदयगिरिभद्राचगोउपोडतकरकारिनेकराव्ाः । एकपदताडटिपताककोमरकाय
(8 1 एयांयोधिपतिःसगजार्धवातिः । अर केपि वदाति।फविन! ठ अर्पुग्े-
ह हाधिषः दक्षिणास्यामा्रयाति नराधिपः 1 तन्मध्ये त गजापिष
व । यतर छ्रापि देर संस्थितानां रज्ञो नामनक्ष्रेण
ध सौ कृता ॥३॥ ता चाट अन्येषांभृमधतामिति ॥
[९ ज्ञा नक्ष यस्मिन्कस्मिन्नपि छ स्थित भवति तच्छ-
अस्या तस्यापि छत्र, भवाति ॥ ९.1
जयलक्ष्मीरीकासमेता । (७९)
` चामरं कर्शं वीणा छ दंड पतद्रहः॥ आस्न कोटक रज्जनव
मेदाः प्रकीर्तिताः ॥ ५ ॥ छत्रत्रये स्थितः सोरिभगं तस्य विनि-
दिेत्‌ ॥ फ च॒ चामरादीनां भत्येकं च वदाम्यहम्‌ ॥ ६ ॥
चामरे चडता वायोरनाद्ृषटश्च जायत ॥ दुर्भिक्षं च भवेदोरं
भरजापीडा न संशयः ॥ ७ ॥ कटशस्थे भवेयुद्धं रणे रोगे मह-
दयम्‌ ॥ धातपातादिकं सर्वै जायते नाच सदयः ॥ < ॥
वीणास्थेनाकपुत्रेण परारी विनयति ॥ चरचित्तो भवेद्राजा
भयभीता च मेदिनी ॥ ९॥ यदा क्षत्रय सोरेदख््रे इड पत-
हे ॥ तदा तस्य भवेद्धैगर्छत्रस्यापि न संरायः ॥ १० ॥
अथं छत्रत्रयस्य नवनक्षत्राणा सन्ना आह्‌ 1 चामर करुरोति 1 तवाश्वपतिच्छेऽ-
-न्विनीचामरसंज्ञिता । भरणी कठशसंन्निता । कृत्तिका वीणा । रोरिणी छम्‌ । मृग-
-रिरो देडसंज्ञः 1 आद्रौ पतद्ग्रहः । पुनवैषुरासनम्‌ । पुष्यः कीटकम्‌ । आष्केषा
रज्जुः । नवमक्षत्राणामेवं नद भेदाः । तथा मघादीनां नवानां करमेण चामरादिनव
भेदाः। नरपतिच्छतरे मूढानां च नवानां चामरादिनवभेदा ज्ञातव्याः ॥ ५॥ तच
रानिभौमगतानामिषां पथच परथक्छ फटमाह । ठतरत्रये स्थितेति। छत्रचये छर वेड
पतये नक्ष्रत्रये यदा सीरिविचरति तद्‌ तस्य छत्र्भगमादिरेत्‌ ॥ ६ ॥ अपरेषां
फठं कविरेव वदति । शनिचारवशात्‌ । चामरेति ॥ ७ ॥ कठडच्येति ॥ ८ ॥
बीणास्थेति ॥ ९ ॥ यदा ऋक्ष्रयेति ॥ १० ॥
आसनस्य भवेन्ना आसनस्थं इनेश्चरे ॥ युवराजक्षयः
कीठे वेधनं रज्जुसस्थिते ॥ ११ ॥ सौम्ययुक्तोतिचारस्थः रानि-
सुक्तफ़रोा नहि ॥ बक्रगः कूरसंयुक्तः शानिरुक्तफरभ्रदः॥ १२ ॥
इानिराहुकुजादित्या यदा जीवेंदुक्युताः ॥ उन्तराीड्रान्ञां च
निशितं छत्रभगदाः ॥ १३ ॥ कूरयहचतप्कं च बुध्चंदेण
सयतम्‌ ¶ प्रधच्छ्रविनाशाय कथितं पर्मसासिभेः ॥ ९४ ॥ एवं
पापचतुष्कं च यदा शुकेन्दुसंयुतप्‌ ॥ दक्षिणाधिपतेर्खाविनारो
मितो वधेः ४0 १८॥
आसनस्येत्ति !आसनस्थे आसनाख्ये छत्रस्यसपमनक्षरे आसनस्य नारोभवाति 1
कोर्थःपरथिी सजेतपर्चनगदिभिःकीरे कीटाख्यनक्त्रस्ये
शनो -युवराजनाशः। `जवि
(८० ) नरपतिजयचयौ- .
सिति यो राजा युवराज इति स्यतः” रन्ते नवमनक्षत्रे शनी वधन भवाति ॥
स्वचक्रेण परचक्रेण वा । छतरतरयादिनक्षत्े सानिस्यिते यतफलयुक्ते तजक्ष्रं सवतोभद्र
याद विद्धं भवति तदा अवयं भवति । त्रापि निरूपणीयमित्युपदेशाः ॥ ११ ॥
अथ इने; फराफर्दुनि विशेषमाह । सौम्ययुक्तीत \ यदा छञत्रये सौरिः “छते
दण्डे पतद्भरे" इत्यादिना छत्रमद्गफलम्‌ । चामरे चण्डता पायोरित्यांदि शानिस्थन-
वनकषत्रफट्युक्तम्‌ तेष्वैपु यदि दमग्रहयुक्तो भवाति ग॒रुयक्राभ्यां युक्तः। अतिचार
स्थोऽतिरीघ्रगत्या खकाठपसििणराशिमोगमतिक्रम्य राश्यन्तरं गन्तुकाम ॒रएवेवि-
रिष्टः श॒निरुक्तपलकती न भवति }इटो शानौ चामराभिधे नक्षत्र तद्राज्यचंडे वायुम
वहति न नावृषटि प्रजापीडा च न ।कलरास्ये सानो युदधसुक्तमित्यादावपि उक्तफ़ल-
दाता न भवति) स एव वक्री तदा चामरादिफलम्‌ अति भवत्ति। अथवा क्रूरसंयुक्तः
रविभोमरादुकेतभियुक्तस्तदाप्युक्तफठ्दः।ञुधयुक्तः पापफरद्‌ एव ।यतः ऋूरयक्तो बुधः
जर इति ५१२॥ अथ च्छतत्रयोप ग्रहस्थित्या विशेषफलमाह 1शानिरादविति। अशपति-
च्छते पापा जी्दुसंखताः छ्भंगं ऊयः । जीिविडुभ्यां विना अश्वपतिच्छनरे न विन-
श्यति \ किन्तत्तरस्यां येमेडराधीशा भर्वति तेषां ययचमराभिर्ध नक्षत्रं अश्वपतिच्छप्र
स्स्यतं विरोषोक्तनक्ष्रफटम्‌ तत्तदेदे भवति ॥ १२३ ॥ अथ ` पापचतुष्टयफटं गञज-
प्रतिच्छत बुधचन्दराम्यां समयति 1 कछूर्रदेति ॥ यदा ` च बुषचन्द्राम्यां युते
करचतष्टयम्‌ ।“'ूर्वच्छव्रविनाराय कथिते पूषूरिमिः"कमटिखनेनापि गजपतिच्छन्न
पूवस्य दिसि निर्णीतम्‌ ॥ १४ 1 एवं पापचतुष्कमिंति । आदावपि कविना मोक्तम्‌ ।
“अच्विन्याये मघाचं च मूटायै च कमेण च !उत्तरे पूरवदक्षे चेति" अबोत्तराधीश-
पूरवाधीरादाक्षिणाधीराः अधिन्यादिन्निविभागेनैवोक्ताः ॥ १५ ॥
एवमन्येषु राज्येषुयत्र यस्य च समभवः ॥ उव्तयहसमायोगा-
च्छभगे विनिदिशेत्‌ ५ ९६ ॥ यथा दुष्टाः करास्तथा
सोम्याः द्यभप्रदाः ॥ करयुको बुधः कस्थदरः शुभयुतः शभः
॥ १७ ॥ यथा दु्टफ़लः सोरिस्तथा सोम्यफलो गुरुः भोमनज्ञो
गुरुराहू च रविचंद्रो फले सम ॥ १८ ॥ यथा हानिकराः कूरा-
स्तथा सोम्याः युरभकराः॥ कूरयुक्तो भवेत्‌ छूरः सोम्ययुतः
शुभः ॥ १९॥ सोम्यक्ररा यदा छत्रे अष्टावेकच संस्थिताः ॥
छत्रभगेा भवेत्तस्य परचक्रागमेन च । २० ॥
अयान्यत्रस्यानामपि तनां विशेषमाह । एवमन्येष्वित॥ एवमिति पूर्वत्‌ छमरभगै
विनिर्दिशेत्‌ 1 अन्येषु राज्येषु यत्र उत्रचित्‌ भूसंडमात्रस्यराज्यं भुज्ममानेषु राजसु
जयलक््मीटीकासमेता 1 ˆ (८१)
तेषामपि परववच्छत्र्भगं विनिरदित्‌द्तमाहाय्रेति यत्र यस्य च संभवः यन्दपतित्रये
अश्वपीतिगजर्पीतिनरपतित्रयच्छयोक्तनक्षत्रे यस्य सेभवः।न्न्म वा नामनकषत्रं वा यस्मिन्‌
छत्ेय स्थितं भवति तत्त्संज्ञं तस्यापि च्छत्रं भवतीति यत्र यस्य च संमव इति कवेर-
भिमायः । तेन किम्‌ । यादि तन्नक्षत्रम्‌ अश्वपतिच्छत्रे यदा “शनिराहुकुजादित्या यदा
जीवेदुसंयुताः ° इत्यादिना तन्न्षत्े युक्तं भवति तदा तस्यापि च्छत्रभंगः स्यात्‌ 1
अथवा तन्नक्षत्रं गजपतिच्छग्रे भवति । यदा च बुधचंद्रयुक्तृर्चत्ययुं्तं भवति
तदा तस्यापि च्छत्रभगः। अथवा जन्मनामनक्षत्रं नरपतिच्छतरे भवति । यदा च यर्र-
ुचतष्टयपपर्संयुते तक्षतं तदा तस्यापि च्छ्नमंगः ! एतावता अन्धिन्यादिनकषत्राणां
राजानो गजपतिच्छव्रदेशस्थाःनरपतिच्छबदेशस्था पा भर्वति तदा तटफठं तेषामपि
परिणमति । एप मघादिनक्षत्राणामविपतयोश्वपतिच्छवदेदस्था भर्वति । तदापि बुध-
चन्द्रयुतक्रूरफरं तेपामपि परिणमति । एवमन्योन्यं मूटादीनामेवं विकल्पयेत्‌ । अत
एव प्याख्याते छचत्रयं सघ्॑पां राज्ञां सजञाज्नापनार्थम्‌ ॥ १६ ॥ अथ स्युभानां फठसा-
म्यं वदति । यथा दुषटफला इति । सुगमम्‌ ॥ १७ ॥ विशेषमाह । यथा दु्टफट
इत्ति । सुगमम्‌ ॥ १८ ॥ १९ ॥ २० ॥
अन्येषां भूखताष्श्तं यत्रयत्र चृपत्रये ॥ चामराद्यसिधानेन तस्य
यन्नाम जायते ॥२९॥ तत्ततफ़खं तदा वाच्यमन्यदेशमषहीपतेः ॥
चृपतित्रयनान्नेव न वाच्यं छ्जं फम्‌ ॥ २२ ॥ भ्रूषनामक्षंगो
राहुः केतुर्वा यदि संस्थितः छत्र्भगो भवेत्तस्य विपदानेन भूपतेः
॥ २३ ॥ मृगयां साहसं याजं दुष्टाश्चगजवाहनप्र्‌ ॥ विरह
च त्यजेद्राजः छ्रस्थेः कूरखेचरेः ॥२९॥ एव ज्ञात्वा यदा राजा
करोति यहशांतिकम्‌ ॥ यदुक्तं यामछे तत्रे शाति; स्यात्तेन मूपतेः
॥ २५ ॥ इति नरपतिजयचयोयां स्वरोदये छत्रचक्राणि
न [3 + ० [3

समापानि ॥ |
अश्वपतिगजपतिनरपतिराज्यत्रये स्थिते भवति तस्य नक्षत्रस्य चामरायमिधानिन
नाम जप्यते चामरादिसंज्ञा भवति ॥ २१ ॥ ततः कि कार्यमित्याह । तत्तदिति ॥ यदि
ततक्षत्नं चामससज्ञकम्‌ अश्वपतिच्छत्रे अध्विनीगतः शानिः तदा अन्यमूखण्डस्यितस्य
राज्ञो यदि नामभमण्विनीजन्मभे वा तदा तस्यापि राज्ये वायोश्चण्डता -मवतीत्यागम
विदः \ अथवा भरणीगतः यनिः ।कस्यापि च्छब्दुशस्थराज्ञो भरणीनक्रं तदा तद्राज्ये
युद्धं समादिरोत्‌। अत एवोक्तम्‌ “ दपतित्रयनान्नव न वाच्यं छत्रनं फट्‌ ।२२॥
अथ षापाऋरतनक्षत्रपरथक्फरमाह \ भूपनामक्षग इति ॥ यस्य राज्ञो जन्मनक्षत्र छन
८८२) नरपतिजयचयः-
दृण्डपतदुग्रहेतनभवति तत्रस्थो राहुः केठुवा स्थितो भवति ॥ तदा तस्य राज्ञः छत्रभद्ग;
विषदानेन भवतीति वदेत्‌ । उत्रभग इत्यनेन मृत्युरिति ॥ २३ ॥ राज्ञा नीतिकृत्य-
माह 1मृगया साहसमिति ॥ २४ ॥ एवै ज्ञात्वा यदा राजेति ॥ २५ ॥ इति नरपातिज-
यचर्याकायां जयर्म्यां च्छत्रचयम्‌ ॥
॥ तिहासनचक्रम्‌ ॥
द ~ अ. --

-------------
अर |शन्

[6 रा
पु सखन गजपतिगक्ति

|
[ सद्‌ ~ (य
ष सिदाखन (9 3
चि )

2 ~ (4 £
4४4८ *----- ५43

४ ६८

~ 1

अथातः सं्रवक्ष्यारि सिहासनत्रयम्‌ ॥ यस्य विन्ञानमा-


तरेण क्रियते राञ्यनिणेयः ॥ ९ १ ससविशतिनक्षत्रेरेकेकं च न-
वात्मकम्र्‌ ॥ अश्विनी मघमूखाद्यं पचनादीषिभेदतः ॥ २ ॥
अब्िन्याययुत्तरे भागे मघाय पर्वेतः स्थितम्‌ ॥ मायं दक्िग
भागि ज्ञातव्यं _चपतित्रथम्‌ ॥ ३ ॥ इतरेषु च राज्येषु
छपनासक्षेतो वदेत्‌ 1 शुभाङाभमिदं सर्वं यस्य यत्र शनिरिथतः
५ ॥ नाडिकापंचवेधेन एकेकस्यासने भवेत्‌ ॥ आधारमा-
सन पट्टं सिहं सहासने तथा ॥ ५ ॥ आधारादिफकं सर्वमेकै-
- कस्य दाभ्यहमएहवेधवचञ्कैयं सौम्यदुरः शुभाञ्चभम॥६
जयलक्ष्मीरीकासमेता। (८३)
, अथातः संग्वक्ष्ामीति ।।१॥ सप्तविंदातिनक्ष्रेति ॥२॥ अश्िन्याद्त्तर भगेति ॥
छत्रवत्सिदयासनमपि ज्ञातव्यम्‌ ॥ ३ ॥ इतरेषु चेति ॥४॥ नाडिका्चपेधेनेपते ॥ सिंहा
सननकषत्रेषु पृथक्‌ प॑चनाडिकावेधः । पचनाडिकायाः पथक्‌ नाम्पचकम्‌ । सिंदासन॑
पंचसोपानकं चतुरं निर्मीयते तत्र सोपानरेखायां द्वितयं नक्षत्रं द्वितयंनक्ष न्यसेत्‌ ।
वेधा्थं च । तथा च न्यासवेधः । तराधः सोपानस्य आधारसंन्ना । तदुपरि आसनम्‌।
तदुपरि पटसं्ञम्‌ । तदुपरि सिंदसोपानम्‌ सर्वोपरि सिंहासनमि्ति । यत्रस्थो राजा
सिंहवद्धषति । यद्यपि वेधो नोक्तः तथापि न्यासोपदेशादुच्यते । “आधारनाडिकायां
स्यद्वेधो दस््युरजगयोः वेधः स्यादासने याम्यपुष्ययोश्च परस्परम्‌ । कृत्तिकादित्ययोः
पटे सिंहे रोदिणिरोद्रयोः । सिंदासने मरगिरः स्थिते च्ेऽश्वमूपतेः । आधारादिगतो
वेधो मधादौ नवमे तथा । मादौ नवमे वेधो ज्ञातव्यः स्वरपारीः ॥ ५ ॥ अथ
आधारादिशनिगतफटमाह आधारादिफठमिति ॥ ६ ॥
नृषआधारलाडवक्षं यदा पटेऽभिपोचितःपराधीन गतं राज्यं कुरुते
नात्र सद्यः ॥ ७ ॥ आसनस्थेन क्षेण नीतियुक्तो भ्वेन्नरुपः ॥
्रधानपुरुपादेशासप्रजाशांतिकरो भवेत्‌ ॥ < ॥ पडऋक्षे यदा
राजा चोपविष्टो यदासने ॥ पवेराज्यस्थितेस्तुस्यां चिरं पालयते
महीम्‌ ॥ ९ ॥ सिहरूपी भवेद्राजा सिंहक्षासने स्थितः ॥
समासस्य पिये नित्यमसाष्यो संचिणां सदा ॥ १० ॥
चप आधारेति । यदिने राज्याभिषेकः करियते ।तदिने याद आधारसंन्नं नक्षत्रंभवति।
तदा तस्मिन्नभिपिक्तो राजा पराधानतयैव राज्यं शुक्ते । कोर्थः परसेवयेव 11७॥ अथास-
नफटमाई 1 आसनस्येनेति ! आसनस्थो भरणीपुष्ययोरन्यतमेन यदि अभिपेचितो राजा
पटटवैधामिषपेकः क्रियते तदा नीतिज्ञो भवति म्रधानपुरूपस्य शिष्टादेवौग्भिर्विमृ्यकारी
भवति । दातिवचनेन प्रियेण वचनेन प्रजां पाटयति ॥८॥ अथ पनक्षाभिषिक्तफल-
-माह्‌ ।पट्कषेति ॥९॥ अथ सिंदासननक्षजाभिपिक्तनक्षत्रफलमाह सिंदरूपीति ॥ १० ॥
सिहासनगते ऋष्षे तेजस्वी भीपणाकृतिः ॥ चखचित्तो भवेत्‌
कोधी घजापीडाकये नृपः ॥ १९१ ॥ तत्काटेडगते ऋक्षे कूर-
निरवेधनाडिके ॥ श्ुभावस्था शुभे खनने सस्थाप्यो नप आत्तने
1 १२ ॥ ईशे च समायोगे उपविष्टो य आसने ॥ उच्छियि
श्ुस्षघातमेकच्छं करोति सः ॥ १३ ॥ कूरयहस्य नाडथां
चेदुपविष्टो य आसने ॥ वेधनं भूमिनाद्छश्च तथा सुष्युश्च जायते
(८९) नरपतिजयचयां-
॥ १ ॥ आषारक्षगः सेरिरनाढ्टिं करोति सः ॥ दुर्भिक्षं
रोरवं घोरं पजामूद्युश्च जायते ॥ १५॥
सिंहासनगतेति । सुगम एप शोकः ॥ ११ ॥ अय येन॒ मकोरेणामिपिक्तो राजा
तेजस्वी भवति प्रजापारको भवति दिग्विजयी भवति तत्परकारमाद । त्काटदुगते
अटेति ।राज्याभियेकसमये तत्काटचद्रस्यनक्षत्ं ज्ञाता आसनादिनक्ष्निरूपणं
करता नाडिकानिरवेधनकषत्रं तत्काटे कूरषीडितरहिते राज्ञः पष्भिपेकं ऊुयीदित्य्थः ।
चप आधारनामक्षं यदा पटभिपेचित इति । सामान्यं फर परित्यजेत्‌ । तथा च
विजयकरपरुतायाम्‌ “पिष्प्ये पापखगन्यधेन रहितं तत्काटनचद्राचितते ट्रे चोपचय-
क्षे स्थिरे शीर्पोदये पापकैः । पद्या ६।३। ११ योपगतैःदुभर्व्यरि £गृति८।
म्रान्त्य १२ स्थितैरासने यो भृपोप्युपविष्ट इ्टसाहितः पृथ्वी चिरं रास्ति सः 1 "
) १२ ॥ १३ ॥ अथ श्चभनाद्पिधफटमाह ।क्रुखहगता इति ॥ १४ ॥ आधारकष-
गत इति। सिदहासनेऽपि आसनादि संज्ञम्‌ अन्यराजनक्षत्ं यादे शनिरय्ते तदा
इुभिक्षं रोख घोरमित्यादि फ तद्राज्ये वदेत्‌ ॥ १५॥
आसन च यदा सोियदधे भैगप्रदो भवेत्‌ ॥ अथवा व्याधिषीडा
च धातो दुःखं च जायते ॥ १६ ॥ 'पडऋक्षे यदा सोरिः पट-
राज्ञी षिनदयत्ति ॥ धियो वाथ कुमारो वा म्॑निवर्क्षयोपि वा ॥
॥ १७ ॥ सिंहे सिंहासने वाथ यदा तिष्टति सूर्यजः ॥ तदा
मृत रुदेहो यदि शकपतमो दपः ॥ १८ ॥ शनिराहर्कमाहेया
यदा चदरक्षसंयुताः ॥ यस्यासनगता एते तदा तस्य क्षय॑कराः
# १९ ॥ करयुक्तोऽतिवकरस्थः ऋूरनाडीगतोपि वा 1 आसने
चंदयोगेन कारूपी शनैश्चरः ॥ २० ॥ एवं शुभं दयादै-
व्मंनरी न सदयः ॥ करोति विपुर राज्यं यस्यासनगतो भवेत्‌
॥ २१ ॥ इति यामरीयस्वरोद्ये स्ििहासनचकं समाप्तम्‌ ॥
आसन यदा सौरिरिति ॥१६॥ पटति ।इदे फं नरपतित्रयसिहासने अन्यश्न-
स्यरा्तः स्वनामनकषने पह जेयम्‌ 1 १७ ॥ सिदसिंदासने। अन्यभूषनाग्ष सिंदा-
सननक्षनवये सिदे सिंहासने वा भव्ति सेवे फलं तस्यापि ॥ १८॥ शनिराहकमा- `
देया इति अन्यस्यापि नक्षत्रमासनव्रय आसनं भवति 1 तदा तस्यापि
नारः ॥ १९ ॥ क्रयुक्तो अततिवक्रस्य इति ॥ २० 1 अय गुरोः स्थान-
फटमाद । एवं
यभफरं दयादिति युकरसतु सर्वद्रणां भयकारी प्रियमरद्‌ः 1 सुगमम्‌ ॥ २१ ॥ शत
जयलक्ष्म्या रयाक्नयां सिरासनवरयन्याख्या ॥ 9 +
जयलक्ष्मीटीकासमेता । ( ८५)
कुर्मचक्रं भवक्ष्यामि यदुक्तं को- ॥ ू्मचम्‌॥
शखागमे ॥ यस्य विक्ञानमा-
त्रेण ज्ञायते देशविषुवः
1 १ ॥ यस्य श्चुंमेकरेशस्था
देव्खििशकोटयः ॥ सुमेरुः
प्रथिवीमध्ये श्रूयते दृर्यते
नतु॥२1] तादृक्णाः पर्वता-
श्चा्टो सागरा द्वीपदिग्गजाः ॥
सवते विधृताभूस्यासा धृतायेनतश्णु ५३॥ षया
सा वराहेण विधृता साधरा धरा ॥ मुस्ताखननतोयस्य शोभते
स्॒तिकेव या ॥ ॥ इईदश्चोसौ महाकायो वराहः शेषमस्तके ॥
तस्य चडामणेरू्ध्यं संस्थितो मशकोपमः ॥ ५॥ एवंकिध
स शोषोपि ऊड्टीभरभिसंस्थितः ॥ कृर्मप्रठेकभागेन पद्यतंतरि-
चावभो ॥ & ॥ वपुःस्कधरिरम्पुच्छनखांधिप्रश्रतीनि च ॥
मानन तस्य कमस्य कथयां भरयलतः।॥ दषकाः रत्सहसल्ाण
यजनाच वपुः स्थतप्र्‌ 1 ७ ॥ तद्धन भनवक्पचच्छ पच्छा-
धन दिुक्षिकम्‌ ॥ मवा सायुतकोटीभिभस्तकं सपकेटिभिः ॥
॥ < ॥ नेत्रयोरैतरं तस्य कोटिरेकप्रमाणतः ॥ सख कोटि-
दयं तस्य द्धिगुणन च पादयोः ॥९॥ अंगुङीनां नखायथेव योज-
नान्ययुतावधि ॥ १० ॥ |
अथानतरम्‌ । वू्ेचक्रं व्याख्यास्यामि । क्रूमेचकतं मव्ष्यामीतति । गमम्‌ !। १ ॥
अथ क्रमैचक्रस्य माहात्म्यं वक्तुं धराधराणां धारणप्राह । यस्य शरुगेकेति ॥ २ ॥
ताददाः पर्वता इति ॥ ३ १¶दषा सा वराणि ॥ ४ ॥ ईदटरोसाविति ॥ ५ ॥
एवेविधः स शेपोषीति ॥ ६ ॥ बुः स्कन्धेति ॥ ७ ॥ तद््पेनेति ॥ ८ ॥ नेत्रयोरिति
॥ ९॥ अग्ुरटीत्ति ॥ १० ॥
एव कूमत्रनाण जु कथित चाद्यामर्‌ ॥ तस्यापरे, स्थिता
तच सप्तद्वपयुत्ता महया ॥ कृत्रकिार रेखक सवोवयवत्त्ू-
(८६) नरपतिजयचयां-
तम्‌ ॥११॥ पूर्वभागे मुखं तस्य पृच्छ पश्चिममंडले ॥१२॥ परवा
परं छिखद्रेधं वेधं चोत्तर दक्षिणे ॥ ईशानराक्षते वेधं वेधमास्रेय-
मास्ते ॥ १३ ॥ नाभिश्चीषैचतुष्पादङ्कक्षिपच्छेषु संस्थितम्‌ ॥
ताराचयांकिते तस्मिन्‌ सोरिंयलेन चितयत्‌ ॥१४॥ अतिदृष्टिरना-
बष्टिः शखभाः मूषकाः शकाः ॥ स्वचक्रं परचक्रं च समेता ईतयः
स्मृताः ॥ १५ 1 कृचचिका रोहिणी सोम्यं कूर्मनामिगतं ्रयम्‌ 1
सकेत मिथिला चंपा कोशंवी कोशिकी तथा ॥ १६ ॥ अहि-
च्छत्रं गया विध्यमेतर्वैदी च मेखला ॥ कान्यक्रुव्जं पयागश्च
मध्यदेशो विनद्यति ॥ १७ ॥ रोदरं पुनर्वपुः पुष्यं कूर्मस्य शि-
रसि स्थितम्‌(स गोडो हरितवेधश्च पंचराष्रं च कामरः ॥१८॥
चरेद च तथा ज्ञेया मगधश्च तथेव च॥ रेवातटं च नेपालः पूव-
दशे विनद्यति ॥ १९ ॥ पू्ौपाठाऽनखाद्वा च चयाणां संमुखो
व्यधः ॥ मूर वह्मादि तीनां च वेधो रविदुवजिणाम्‌॥२०॥
तस्योपरि ॥ ११ ॥ पूरवेभागेति ॥ १२॥ पूबापरमिति ॥ १३ ॥ नाभिशपति
11 ९४ ॥ अतिवृष्िरेति ॥ १५] कृत्तिका रोहिणीति ॥१६॥ अहिच्छ्रमिति ॥१७॥
रो्ेति ॥ १८॥ ची चेति ॥ १९॥ पूवोपाठानटेति ॥ २० ॥
आपा च मघा पूर्वपादे आन्नेयगेचरे ॥ अंगवंगकलिगाश्च
पवजाश्चेव कोसखाः ॥ २१ ॥ डाहरी च ज्य॑ती च तथा चैव
सुखाजका ॥ उडियामे वराडं च आकरदेशचो विनयति ॥ २२ ॥
उत्तराहस्तचिव्राश्च दक्षिणां छुक्षिमागताः ॥ वदरं च महं च
वनवासं ससिहर्म ॥ २३ ॥ तापी सीमरथी ठका चिकृट
मख्यस्तथा ॥ श्रीपवेतश्च किप्किधा इति नश्यंति दक्षिने ॥
॥ २४ १ स्वाती विदएखा मेने च कूम नेश्तिगोचरे ¶ नाशि-
क्यं च सुराष्र्‌ च धृतमएखवकं तथा ॥ २५॥ पर्यली च धका
चे ृगुकच्छं च काकणम्‌ ॥ वेटपुरं च मेदरं देखा नदरयीत
तादृशाः ॥ २६१ ज्येष्ठा मूलं तथापाढा पृच्छे कर्मस्य .
जयलक्ष्मीरीकासमेता। , (८७)
सेस्थिताः ॥ पारायतं मरु्कच्छमवंतीपूर्वमालवम्‌ ॥ २७ ॥ पारा-
सरं वरवरं च दीपं सोराष्टृसैधवम्‌ ॥ जटस्थाश्च विनदयंति खीरा-
ज्यं" पुच्छपीडने ॥ २८ ॥ उत्तरापाटभत्रीणे पादे वायव्य
गोचरे ॥ गुर्जरा यासनं च मरुदेशं सरस्वती ॥ २९॥ जाटं-
धरं वराटं च वाुकोदधिततेयुतम्‌ ॥ भरश्व॑गे विनदयंति ये चान्ये
कोणसस्थिताः ॥ ३० ॥ ।
आ्चेपा च मयेति ॥ २१ ॥ डादटी चेति८,॥ २२ ॥ उत्तरादस्तेति ॥२३॥ ताषी
भीमेति ॥२४॥ स्वाती विशासेति १ २५.॥ पर्मरी चेति २६॥ ज्ये मूठेति॥ २५]
पारासरं वषर चेति ॥ २८ ॥ उत्तरापाढभत्रीणीति ॥ २९ ॥ जारुंधरं चेति ॥ ३०॥
शतभाद्ियं चेव उत्तरां कुक्षिमाभ्नितम्‌ ॥ नेपारं कीरकाक्मीरं
यनन खुरसानकम्‌ ॥ ३९ ॥ माधुरं स्लेच्छ्देदाश्च खशं केदार-
मडखम्‌ 1 हिमाश्नयाश्च नदयोति देशा ये चोत्तराधिताः॥२२ ॥
रेवती अरिवनी याम्ये पादे ईशानगोचरे ॥ गंगाद्वारं कुरक्ेतर
श्रीकंठं हस्तिनापुरम्‌ ॥ ३३ ॥ अदवचकरेकपादाश्च गजकर्णास्त-
येष च॥ विनश्यंति च ते सवे शानावीद्रानमोचरे ॥ ३४ ॥.
सेरिः स्वदेश्षमो यत्र तत्र यतेन रक्षयेत्‌ ॥ परदेश्चस्थिते कुया-
दिग्रहं ्थिवीयतिः ॥ २५ ॥ यत्स्थः पीडयेत्तत्र वेधस्थाने तथेव
च ॥ देरानामक्षंगः सोरिभ्रगदाता न सदयः ॥ ३६ ॥ इति
यामटीयस्वरोदये शरथ्वकूमेचकम्‌ ॥ पथ्वीकूमः समाख्यातः
छृत्तिका्यमांतकः ॥ देशादिस्वस्वक्षादि वश्ये कूमंचदु्टयभ्‌
1 ३७ ॥ दशनगरक्षित्रस्हास्मकानि कूर्मचक्राणि ॥ पववचचकर-
मारिख्य देदानामरपूर्वकम्‌ 1 देशकमों मवेत्तत्र यत्र सोरिस्ततः
श्तयः ॥ २८ ॥ इति देशकूर्मः ॥
श्तमदिप्रयमिति ॥ ३१ ॥ मधुरा म्डेखदेशश्वोति ॥ ३२ ॥ रेवतीं आधिनीति॥
1 ३३ ॥ अश्वचक्राति ॥ ३४ ॥ सौरिः स्वदेद्यगेोति ॥ ३५. ॥ यत्रस्थः पीडयोपि ॥
1 २६१ पृथ्वीकूर्ममिति !\ २३७ ॥ पूर्ववचकरेति 1 ३८ ॥
(८८ ) नरपतिजयचयां 1
नगरे नागर धिष्ण्यं कृताद वििलेत्ततः ॥ सोरिस्थाने भवेद्‌-
, इट वेधस्थाने तथेव च ॥३९॥ इति द्वितीयकम ॥ भरासकूरम समा-
किख्य मामनामक्षेपुवेकम्‌ ॥ पृवंवयत्रगः सेरिभध्यादौ भगमा-
दिशेत्‌ ॥ ४० ॥ इति नगरफृमंचकम्‌ ॥ क्षेत्रजे क्षेच्रभान्यादो
कृत्वा कूर्मं यथास्थितम्‌ ॥ सोरिस्थाने विनादयः स्यानायते च `
महद्वयम्‌॥ ४१ ॥ इति क्ष्रकृर्मचक्रम्‌॥ अथ गृदकू्मचक्रम्‌ ॥
हकर्म समालिख्य रहद(रमुखस्थितम्‌ ॥ गृहनामक्षेपु् तु कता
वक्ष्ये शुभाशुभम्‌ ॥ ४२ ॥ गृहमध्यगतः सोरिः शोकक्ततापका-
रकः ॥ द्वारे विशयुखदो ज्ञेयः पावके वहविदायकः ॥ ४३ ॥ ज्ञेयो
मृ्ुषदो याम्ये राक्षसे राक्षसाद्धयम्‌ ॥ वारुणे शुभदो ज्ञयो
वायव्ये श॒न्यताध्रदः ॥ ७४ ॥ अर्थङामप्रदः सोम्ये सांभवे
सर्वसिद्धिदः ॥ सेरि्वखाधिको दुष्टः स्वर्पवीयैः शुभावह॥४५॥
समकारं पीड्येयत्र भानुजः कूर्मपचकम्‌ ॥ तवर स्थाने महाविधे
जायते नात्र सशयः ॥ ४६ ॥ इ्टष्थानगते मेदे करव्यं त
शतिकम्‌ ॥ यदुक्तं यामे तत्रे सर्भविश्चविनाशनम्‌ ॥ ६७॥
कूमचक्रं महाचक्रं कथितं चादियामरे ॥ चिकालविषयज्ञानं
पाणिस्थं तन जायते ॥ ४८ ॥ इति नरपत्तिजयचयायां स्वरोदये
कूमपचचक्राणि समाप्तानि ॥ |
नगरेति। देदाकम देशनामक्षत्‌ ग्रीणि मध्ये छिलित्‌ । अवापि कूमिरः माच्याम्‌
एवं नवविभागे देशेपि यतर सौरिस्तस्यां दिशि सप्त $तयः संभवंति । तस्यांदिशि
ईतिषीडा स्याद्‌ । अतिदृष्टिनावृ्रत१ ्यारि सेभति । यतरस्यस्तसमद्रिला सन्स वेष-
यति ।बेधस्थानेपि ईतयः सभवत । अत्रापि पर्ववत्‌ 1 अतिद्रभफटमदतवेन गुरं चित-
येत्‌ 1शहणा वेधितस्य फरं दानेन भवति । यादि गुरू्वखी भवति ! उचस्वमिनोर-
सामिबटी चित्यः॥३९॥ इति द्वितीयकः म्ामकु्ममिति ॥ ४० ॥ स्जेति ॥४१॥
गमत ॥९२॥ ग्रहमघ्यगत इति ॥९३॥ ज्ञयो मृत्युरिति ॥९९॥ अ्यलाभप्र
द्‌ इति
॥०.समकाङमिति । थिवी मूर यो देशस्तत्रस्यः शनिः तस्यांदिदि
मूलनक्ष्रं
यस्य यस्यदेशस्यत देदामध्यस्यःमरूलनक्थगरामस्यानयोःतव्रापि मध्यगतः
मू
जयलक्ष्मीटीकासमेता । (८९)
-दामपतेशच ।एवं कूर्मप्चफे सौमिंदावि्करः ॥ ४६॥ दुषटस्यानिपि ॥ ४० ॥ कूर्म-
चक्रे महाचक्रमिति॥४८॥ इति नरपतिजयचयीटी
न ^ ~ 43 1~
स्यांजयटक्म्ां ूपपचचक्राणि॥
41 ५ ५, १

अथ पद्मचक्रप्र्‌ ॥ पञ्माकारं सिखच- & .


क्रमष्टपत्ं सुरोभनम्‌ ॥ कोष्ठकं नवमं ॥ र्ग
मध्य पद्यचक्र प्रजायते ॥ १ ॥ कृत्ति ~<भ
घ्य = ते
रचकरतिक 6 # = ०

कादीनि भान्यन् त्रीणित्रीणि यथाक्र- &


मम्‌ ॥ मध्यको्ठादिरुद्ान्तं स्विंराति न) &
विन्यतेत्‌ ॥ २॥ नवखंडा धरिीयं
नवागेषु सीरिथता ॥ यत्च खंडे स्थितः सोरिः खंडं तच्चविन-
यत्ति ॥ ३ ४ भद्राश्वः किंपुरुपं च हरिवपस्तथेव च ॥ मेरुश्च
दक्षिणे देशे खंडोयमीरितलिभिः ॥ ९॥ रम्ये हिरण्मयं चेव
कुरुखडस्तथेव चामरुथोत्तरतश्चैव तिभिः प्रोक्तादियामे ॥॥
केतुमाङश्च यो नाम खंडो मेरुथ. वारुणे ॥भरतेषु च विख्यातो
पैदिङकेरतः स्थितः॥६।इखावृतश्च नामानि खंडोयं मर्थः #
नवखडमिद पोक्तं कथिते चादियामले ।॥७॥ इति पद्यचक्रमर
पश्चाकारमिति ॥ १॥ कृिकादीनीति ॥ २ ॥ नवर्खडा धीरत्रीयमिति ॥ ३ .॥
॥ ॥ ५1 ६॥७॥ ईति चक्रम्‌} `.

अथ सपद्दीपफणिचक्प्‌ ॥ कृत्तिकादि लिखचक्र स्पाकारं


न.

फणीदयरम्‌ ॥ स्तनाडीसमायुक्तं तत्र वेधं विलोकयेत्‌ ॥ ९ ॥


नाडयेकेकसमायोगे जवृदधीपादि गण्यते ॥ सक्त द्वीपाः कमेणेव
(९०) नरपतिजयचयां-

तवर सोर विचितयेतासाजंवृष्टीपस्तथा शाकः कराः काचश्
डया ॥ ३ ॥
शाल्मल: ॥ गोमिदः पृष्करद्रीपः पीडयते सारपा
इति सपद्रीपफणिचक्रम्‌॥। ॥ राहुकालानलचक्रम्‌ \#
अथ राहुकालानरचक्रम्‌ शयु म्ल ` ख २९
= > १९ २२ १३ १४ १५ १६ 1. १० १८
अधातःतसपषवन््याम्‌ च्या- |} } | 1. | ।
, ख्याता ब्ह्मयामरेणराहु- _ ||->० रोग
रगमनगः
कालानरीयाम च्रासयःप्रत्य भगन
गभगग १०-------~ ---

करिणी ॥ ९ ॥ अरहयो- नर. ८


गवाव्यात्राज्योतिःशा्े | |
पुमापतापया सा युचघु खभ ऽ------- --------२२ राभ.
कारयेष फलदा नतु सगरे ६“ । ( र
१ ए यस्य च्छायाप्रमवि ~ {----
५ (=-= “२५२
६य.
ण छायेते शदिमास्करो ए नय ६ = -[- स्-७
तस्य राहोः प्रभावंचवक्ष्ये- ° १ 0
ऽहे रणकर्मणि ॥ २ ॥ केव्विन्भूखा वदत्येव यहो राहुरकारणम्‌
यतो वष दिनि लने आधिपत्ये न द्यते ॥४ आधिपत्ये स्थिता
ये च वपं मासि दिने तथा 1 ते चाधिकारिणो ज्ञेया राहुसज-
तियामरे \॥ ५॥
कृत्तिकां छिखिदिति ? ९१५ नाढ्येकेकोति ॥ २ १ जंवुर्पोतिे ५ २ १ इति
नरपतिजयचयास्वरोदये टीकायां जयरुकम्यां फणीशरचक्र सषदवीपयभाद्यभानेणयः
अयात इति ॥ १ ॥ प्रयोगेति ॥ २ ॥ यस्य च्छायेति ॥ ३ ॥ कोधेनपूर्खेति ॥४।॥१
आधिपस्येति ॥\ ५)
वेदागमपुराणेयु व्याख्यातौ राहुखेचरः ॥ तस्य माहारम्यमज्ञा- .
त्वा मिथ्या जद्पत्ि स्वरस्पवित्‌ ॥ ६ ॥ दुष्टरिषटेद सर्वेषु जातका-
दिषु गण्यते ॥ सयः भरस्ययदो राहः स कथं स्यादकारणम्‌ एज
, यः कालरूपो भ्रमति सरेण मत ॥ स वकर्दष्टूया रौदढो
ज्ञेयो राहुर्न सशयः 1८ घहा धासभयायस्य सृष्ठिमार्गे श्रमति
जयलक््मीटीकासमेता । (4
च ॥ तस्य नामान्यहं वश्ये मुखपुच्छक्रमेण च ॥९॥ राहुभ्चैव
तमः पातः स्वभानुः सिंहिकासुतः ॥ देत्यच्छाया क्षिरोवक्रं
€ र ८ ` [+ स ~

यहारिश्च विधुंतुदः ॥ १० ॥
वेदागमघुराति ।॥६॥ दषटारेष्वति ॥७॥ यः कालरूपोति॥ सेहारेण वामेन
नकनभिव पशचान्ुखं प्रमति ॥ ८ ॥ प्रातिति ॥ ९ ॥ राहैवेति ॥ १० ॥
एच्छ केतुः रिखी सर्पो गुदं गुद्धेतटं मतम्‌॥उत्पातो विपगर्भश्च ,
भरकायो यहातिमः ॥ ११ ॥ ढक्षाधारगते राहुः सर्षरूपेणः
सस्थितः ॥ तस्य चक्रं परवक्ष्यामि राहुकालानलात्मकम्‌ ॥ १२ ॥
शखाकासततकं चक्रमीशादो कत्तिकादिकम्‌॥ अ्टाकिशारि नक्षत्र
साभिनिर्सव्यमाखिखेत्‌ ॥ १३ ॥ यथक संस्थितो राहुरवदनं त-
दिनिदिशत्‌॥मुखातपंचदले ऋक्षे तस्य पुच्छं व्यवस्थितम्‌ ॥१९॥
एकोत्तरशतं संख्या जायंते यत्र केतवः ॥ व्याप्ुवेति जगत्सर्व
` सदसराकंसमल्विपः ॥ १५ ॥
एच्छं केतुरित्ति ॥ ११॥ ऋष्षाधारेति ॥१२॥ राङाकासपतेति 1 सव्यमीशानायेया-
दिक्रमेण रित्‌ ॥ १३॥ १४ ॥ एकोत्तरेति ॥ १५ ॥ ध
राहेशक्तानि ऋक्षाणि जीवपक्षे योदश.॥चयोददैव भोग्यानि , ,
सरतपक्षः परकीतितः ॥१६॥ मृतपक्षे मुखं तस्य गुदे जीवांगमध्य-
मम्‌ ॥ एवसम॑गद्ययो राक्ञीतव्यः स्वरपारगेः ॥ १७ ॥ जीव-
पक्षे क्षपानाथे मृतपक्षे रो तथा॥तस्मिन्कारे भा यात्रा विष-
रीता ज॒ हानिदा ॥ १८ ॥
अथ द्विधांगराहुमाह । राृक्तानि ऋक्नाणीति 1 कलपादौ राहू सेव्यते नकषत्रचक्े
स्थापितः ।तस्य म॒ एवादिः ! गणितव्ियिरमिन्यादिपरवृततः । तेन गणितेन यस्मि
सकषतर आगच्छति । तत्र तस्म सुसं नक्षभावधिरेवतीतः पशान्नक्षभाणि युक्तानि
वंति । आधिन्यन्तं भोग्यानि ।वर्तमानराहुनक्षत्रादग्रतश्चयोदशऋक्ाणि जीवपक्षः ।
चतुर्दश केतुः 1 अर्थात्‌ रादुनकषत्रात्‌ पचदस तद्‌ादितच्चयो दशनक्षत्रं मृतपक्षः ॥
तथा च 1 रेवत्यां यदा सहृस्तदा अधिन्पायारभ्य हस्तपर्यत जीवपक्षः । तद्र चिराया
` केतः पैचदम तत्‌ 1स्वा्याद। चयोदशर्ष मृतकः । एवं यदा यिन्त राह
स्त्स्श्चानकषत्राणि त्रयददय भोम्यानै भवन्ति। अते मृतपक्षः एवं मृतप्षे तस्य युखम्‌ । `
(९२) नरपतिजयचर्या-
अथा्यनकषत्रस्थो राहुस्तन्क्ष्रमपि मतपक्षे यजकेतुः पुच्छः तत्त जीवपक्ष। एवं साभिनि-
चतुददार्षाणि शुक्तानि जीवपक्षः। चतुदैरेव भोग्यानि शृतपक्षः ॥ १६ ॥ तथा च ।
म्रतपक्षे सुखं तस्येति ॥ १७ ॥ अथांगदरयक्ैव्यमाह \ जीवपक्षे क्षपानाथेति ॥ जीव-
पक यदि चदरः सचरति ।शतप रविः सचरति । तस्मिन्‌ समये विजयी राजा
दिग्विजयाय यातां यात्‌।विपरीतेति । विपरीता यात्रा हानिदा भवाति । -कोयैः1
गृतपक्े राुभोक्त्यचतैदशानक्षत्रे यावचद्रः सचरति । युक्तपक्षे युक्तचत्दानकषत्र
रविः सचरति । अस्मिन्काठे दिग्विजयादियत्रा हानिदा ॥ १८ ॥ ।
(रा ५ _क = [> धका) =,
चद्रादित्यो यदा युक्तो जीवपक्षे व्यर्वस्थतो ॥ तच्र क्षेम जयो
लाभो यात्राकाठे न संश्चयः ॥ १९ ॥ सृतपक्षे यदा काठे
संस्थितो शरिभास्करो ॥ तवा हानिभयं सगो मूृद्य॒ राज्ञां
भजायते ॥ २० ॥ जीवपक्षे स्थिते चंदे कार्थं स्यादसृतोप-
मम्‌ ॥ मतपक्षि मृतेज्ञेयं यतश्च द्रवराच्टम्‌ ॥२१॥ इति दिधांग-
राहुचक्रम्‌ ॥ -
अथेकागे वततेमानो रविचन्द्रौ यदि तदा यात्राफलमाह ।अथादौ जीवपक्षः 1 चंद्रा
दित्यौ यदेति 1यात्राकाठे चंदरादि्यौ जीवपते यदि संचरतस्तदा मथमतः कषेमंभवति
पशात्सद्रामे जयः ऊुराेन पश्चाह्ाभः 1 जयरक्षम्या काभः । शत्रोर्ाः भाप्यन्ते ।
गजाश्च धनानि च प्राप्यन्ते ॥१९।॥ अय मृतपक्षे वतमानयो रविचन््रमसोः कारे यात्रा-
फटमाद्‌ 1 मृतपक्ष यदेति यस्य राज्ञो यात्रायां चन्द्रादित्यौ तपश्च भवतेः तदा हानिः।
अश्वगजधनादीनि संग्रामे दाचशह्वाति । भय भवति ॥ भगः सग्रामातसलायनम्‌ ।
ग््युरपि ॥ २० ॥ अय चन्दे जीवपकषस्थे यत्रादिशुभो्कषमाह । जीवपक्ष स्थिते
चन्द्र इति ॥ २१1 इति द्ंगराहुः ॥
अथ पेचांगराहुः ॥ अथ पंचांगभेदेन ॥ पेचांगराहुच० ॥
राहुचक्रं वदाम्यहम्‌ ¶सुखोद्रो गुदं पुच्छं व
कपा तस्य पचमम्‌ ॥ १ ॥ राहुः पात-
स्तमो विवरं संहारे वकरगे यदः ॥ धम्रपु-
च्छः चहयासः सर्यागः केतुरुच्यते ॥२ ॥
सखाचगस्य नामानि फर चापि वदा-
, म्यहम्‌ ॥ श्रमणाचंद्रस्र्यस्य पेचांगरक्े
जयलक्ष्मीटीकासमेता 1 ८९३ )
विधुतुदः ॥ २ ॥ यत्रक्षेसंर्थितो राहुस्तस्य नामानि वच्म्यहम्‌ ॥
गलितं कर्तरी जिह्म चंद्रगं वदनं तथा॥ ४॥ राहुछक्षा्तो
यानि भरुक्तभागने जयोददरा ॥ उदर संपुटे जीवं कामांगं जठरं च
हत्‌ ॥ ५॥ इति दितीयर्मगम्‌ ॥
अथ पचांगभेदेनेति ॥ १ ॥ राहुः पातेति 1 अत्र यद्यपि राहुः शिरोमात्रं तयापि
अद्यणा ब्ह्मयामठे राहोन्नकषतरात्मकं पेचांगसंजञा कर्पा । तया च ॥ २ ॥ सखा्ं-
गस्येति ! अत्र राहुः पचांगचकरे । प्रथमतो सुखादिपचांगं षदाम । तत्फठं च तदधेतु-
माह ।विधुन्तुदोस्य राहोः पेचांगे पय्‌ पृथक्‌ विभक्तपवांगनक्षत्े चन्रसुयंयो्रम-
णात्‌ फठं वदामि 1 ३ ॥ प्रथक्‌ पृथगंगानि पश्चाह । यत्रश्ेसंस्थित इति । यस्मिन्न-
क्षत्रे रादस्तस्य नक्षतनस्यैतानि नामानि । गितं कर्तैरीत्यादीनि ॥ ४॥ गुखादन्या-
गनक्षत्रविभागमाईह 1 “राङऋछकषाग्रतो यानि शुक्तभानि त्रयोदश । उदरं संपुटं जीवं
कामागेजरं हदिति ” राहवतेमाननक्ष्ादप्रस्थानि अरयोदरक्माणि जीवपक्षः तस्यै-
8 उदरसंक्ञाः सषुरसंज्ञाः जीवरसज्ञा का्मागे जठरं च हदिति ॥ "4॥ दिती-

उदरादथनक्षघ्रं यत्प॑चदशमं सुखात्‌॥ गुवमुदिलितं गुद्य केतु्-


दरगकर्तरी ॥ ६॥ इति तृतीर्यांगम्‌ ॥ गुदभान्य्रतो यानि
ऋक्षाणि रससख्यया ॥ पुच्छं पर्योगवज्रांगंपृष्ठो मृत्युः कमेण
च ॥ ७ ॥ शोपाणि सप्तभान्य्च मध्यस्थान्यास्यपुच्छयोः ॥ `
कपाटं मस्तकं शीर्षं रुद्रागे भोग्यमंडशरप््‌ ॥ ८ ॥ इति
पेचमांगस्‌ ॥
अथ ठृतीयमेगमाह 1 उदराद्यनक्षचमिति । राहृवर्तमानमक्षात्‌ प॑चदमस्यैतानि
नामानि । य॒दद्धिलितमित्यादि ॥६॥ इति त्रतीयांगम्‌ २३ गुदुभान्यग्रत्ो यानीति 1
खगम्‌॥७ ॥ शेषाणि सप्तभान्यतरति ॥ < ॥ 3
स्थिररूपस्थितो भानुश्वरल्पश्च चंद्रमाः ॥ कमेणेकेकयोगाना
वध्येहं योगप॑चकम्‌ ॥ ९ ॥ रा्वक्रे स्थिते सूये चंद्रे कामांगस-
स्थिते ॥ यायिनो विजयस्तच् स्थायिनो भगमाहे ॥ १० ॥
चदरांगसेस्थिते सूर्ये गुदे चदे समाध्िते ॥ अग्रयायी जयेद
चलद च क्षयं मते ॥ ११ ॥ भास्करे गिितांमस्थे चदे वजि
संस्थिते 1 वरद्वये क्षयं याति किंचित्स्थायी जयी रणे ॥ १२ ॥
(९४) नरपतिजयचयां-
राहुनक्षत्रतो भाश्च रुद्रागगो रणे ॥ स्थायिना विजयो युद्धे
यायिनो सृदयुमादिशचेत्‌ ॥ १३ ॥
इति ष॑वांगम्‌। अथ फटे विचारयितुमाह \स्थिररूप इति! भादुशवनद्रपिक्षया स्थिररूपः
एवन सादवयोदशचतदशमिदिनैः स्थिति चन्द्रस्य प्टिवट्यैकनक्षत्रे स्थितिः अतो
रवः स्थिररूपत्वम्‌१९।अस्यां ओोगपचकमाह ।राहृवक्रस्थितेति ॥ १०॥ चन्द्रागर्सेस्थि-
पचदर-
तेति। चंद्रागमित्यनेन राहृवसेमाननक्षम॑गुदनक्षत्र राहुबतेमाननक्षत्रात्‌
मम्‌ शेपं खुगमम्‌ ॥ ११ ॥ भास्करेति। वजांगमित्यनेन राुवत्तेमानक्षात्‌ पोडश्चन-
क्ष्रादिषटकम्‌ ॥ १२ ॥ राहुनकषत्रग इति । रुदरंगामित्यनेन राहुवतेमाननक्षत्रात्‌ पथा-
ततन्नक्षभसप्रकम्‌ ॥ १३ ॥ ।
यदा भवेतां चंदा राहूवक्रा ंगसंस्थित े। ॥ सेन्ययोश ्च क्षियस्तत्र
संदेहाव्ययिनो जय. ॥ १ ॥ सविता जीवपृक्षे च निशानाथ ो
गदे स्थितः ॥ निः स्थायिनो भगो यायिनः सक्षतो जयः ॥
॥ १५ ॥ उदरस्थो यदा भानुः शशको वज्रमषसिथितः ॥ हर्या
जीयते स्थायी यायी च ध्रियते रणे ॥ १६ ॥ कामांगस्ये
दिबानाये भस्तकस्ये निाकरे ॥ स्थायिनो विजयस्तत्र॒ यायि-
नश्च कुखक्षयः॥ १७ ॥
यदाभवेतामिीत 1१1 इति सुखादियोगपथ्यकं प्रथममंगम्‌। सवित्ता जीवपक्ष चेति
११५॥ उदरस्थो यदा भाुरित्ति। वजांगपिति रादुपचदराक्षीत्‌ षट्‌नक्षत्रं वञ्रागमिति
१६ † कामांगस्थेति \ राहवतेमानक्षात्‌ पश्चात्सप्त नक्षत्राणि रिरोगम्‌ ॥ १७ ॥
संपुटस्थो यदादित्यो जिह्यायां चंद्रमाः स्थितः ॥ स्थायी च भग-
मायाति किंचियायी जयी रणे ॥ १८ ॥ जटरस्थो यदा भानु-
ूदस्तत्रेव संस्थितः ॥ देवानपि जयेयायी किं पनः प्रतिमं चम्‌
॥ १२ ॥ चद्रागस्यो यदादित्यः सूर्यागे चंढमाः स्थितः ॥
समयुद्धं भवेत्तत्र किंचिदागतुक्नो जयी ॥ २० ॥ गुदे तीकष्णाञु-
सु्ते कपाठस्थोय शीतगुः ॥ यायी च भज्यते वद्यं स्थितः
स्थाधी जयं विना ५२१ १ रुमे संस्थितः रथो राहुमे संस्थितः
शादी ॥ तदा महाहवो घोरः फविस्स्थायी जयी मवेत्‌ ४ २२॥
जयलक्ष्ीटीकासमेता । =, (९५)
संपुटस्थेति। सेपुरमित्यनेन जीवपक्षः जिदारादस्याननक्षत्र शरं सुगमम्‌ ॥ १८ ॥
जटरस्थो यदा भानुरिति । जठरमित्यनेन जीवपक्षस्रयोदद्योति जीवपक्षस्था रप्रचद्रा-
वित्यर्थः ॥ १९. ॥ इस्युद्रादियोगपचकम्‌ १ दितीयांगः । चेद्रागस्थो यदादित्य इति
चद्रांगस्य इत्यनेन राहाः पेचदरा्मं नकच्रम्‌ । सू्योगस्यमिंति पचद्राक्षाचं नक्षत्रम्‌ ॥
1 २० 1 यदे सीक््णासयुक्तेति ॥ २१ ॥ गुदमे संस्थितः सूर्य इति ॥ २२ ॥
मनक्षत्रास्थतो भान्‌ रुदटक्षच च चद्रसाः ॥ याना म्रत्युमा-
धत्ते जयलाम स्थितस्य च ॥ २३ ॥ सूर्योगे च सहखरां्चजि-
हायां शीतगुः स्थितः ॥ यायिनश्च जयं दद्यार्स्थायिनो भगमा-
दिरोत्‌ ॥ २४॥
इति गुदादिपचकम्‌ । भादुक्षेचस्यित इति। राहुस्थितनक्षात्‌ पोडदादिपण्नक्ष्राणि
सर्यागरसंज्नानि । दाविदातिनक्षवात्‌ सप नक्षत्राणि रुदरस॑ज्ञानि 1 अव माद॒कषेत्े भातुः
सदरक्षत्रे चद्रमाः। आस्मिन्‌ योगे यायी गच्छतीति यायी अग्के्रगामी मृल्युमाभोपि।
स्थितस्य स्थायिनः पशात गामिनो जयलामौ भवतः सेग्रामे जयः कामस्तु राजवगा-
दितः अथवा सभाम एव सुवणौयश्चसद्गसनाहादीनां खाभः ॥ २३ ॥ सर्याग इति ।
सूर्यां पराुक्तमेष ! जिद्वा राहुवत्ेमाननकषत्रम्‌ । शेषं सुगमम्‌ ॥ २४ ॥
पुच्छषद्भ यदादित्यो जीवांगे चरमाः स्थितः ॥ यायी विजयते `
तत्र शक्रतुख्येपि ैरिणि ॥ २५ ॥ भास्करे राहूएस्थे मृर्गाके
गुदमाभिते ॥ समयुद्धं भवेत्तत्र किचेद्यायी जयी भवेत्‌ ॥२६॥
सथौचंद्रससौ यत्र वराग समुपस्थितौ ॥ द्वयोस्तु वरूयोस्तत्र
वेधो भवति निशितम्‌ ॥ २७ ॥
पुच्छपट्फे इति ।पुच्छपध्कं मायुक्तमेव सूर्यागम्‌ । जीवाद्धं जीवयक्षसयेदराक्षाणि।
एवंक्रिये योगे स्रामे ईद्रठल्ये शाव्री स्थिते सति स्वल्पबलोषि यायी उणयुतो त्रिन-
यते । अयौदधिकवरमपि जयति ॥ २५ ॥ भास्करे राृपृष्ठस्थे इति । राषगर्ठनक्ष्
प्रागुक्तमेव सूर्यागसू)गुदनक्षत्रं तु पचद्दामर्षम्‌ अस्मिन्‌ योगे सममेव युद्धं फिचिजयो
यायिनः वाद्रूमात्रम्‌ ॥ २६ ॥ खयोर्चद्रमसौ यत्रेति 1यदेव सूर्यो तदेव व्रांगम्‌ ।
चज्रांगे यदि सृथौच॑द्रमसी स्थितां भवतः अस्मिन्‌ योगे वख्द्यस्यापि क्षयः स्यात्‌ ॥
1 २७ ॥ इति य्रांगप॑चके ठतीयांगमभिदित्म्‌ ॥ ३ ॥
रुद्रांगस्ये दिवानयि राहजिह्वागमतः शी ॥ स्थायिनस्त जय-
(1. अ
स्तत्र भगो भवात याप्यनः ॥ =< ॥ कपारुसस्थिते स्य सपु-
(९्द) । नरपत्तिजयचया-
टस्थो यदा र्ली \॥ यायिना जीयते शघ्ररनायासेन नान्यथा
॥ २९ ॥ मस्तकस्थे दिवानाथे राचिनाये गुदस्थिते ॥
यायी च विजयी युद्धे स्थायिनश्च पराजयः ॥ ३० ॥ राह-
जीर्षस्थिते भानुभीरुक्िमर निकरः ॥ अन्योन्यकिगरहो धोरो
जायते नरपार्योः ॥ ३१ ॥ यद रुद्रागसयुक्तौ दिवानायनि-
शाकरो ॥ रुदं तदा याति शीघ्रता यममंदिरम्र ॥ ३२ ॥
इति पचांगराहुकारखानटम्‌ ॥
रद्रागस्य इति । राहनक्षत्रोपरक्षितद्वाविदातिनक्षत्राच सप्क्ञोणि रुद्रांगानि। निहांगे
राहुनक्षचम्‌ 1 श्प सुगमम्‌ । भग इति स्रामातलायते ॥ २८ ॥ कपाठरसस्थितेति ।
रुद्रगस्थैव कपाटम्‌ । सेपु्येज्ञा जीवपक्षे ५२९॥ मस्तकस्येति । मस्तकल रुद्रा
गस्थेव गद पचदाक्षम्‌ ॥ ३० ॥ रादुशीषं इति! भानुकषे्ं त॒ राहनक्ष्रासोडराक्षी-
दिपद्रनक्षतरम्‌ ॥ ३१ ॥ यदा रुद्रागेति ॥ ३२ ॥ इति पचांगराहकालानटम्‌ ।
अथ षडंगराहुः ॥ तद्वस्पडगमेदेन ) पडगराइचकम्‌ ॥
राहुचकं वदास्यहम्‌॥ मुखं हृदुदरं _ ^ 4४
गुह्यं पुच्छं मस्तकमेव च ॥ ११7 1 (-
सुखेकं हदये सप्त षड्‌ ऋक्षाणि
तथोदरे ॥ ऋष्षेकं गुद्यगे तस्यषट्‌
पुच्छे सत्त मस्तके ॥२॥ सुखां
गस्य न्रामानि फलं चापि वदाम्य
म्‌ ॥ यथोत्तरक्रमेणेव चंद्रा्कभ्रमणेन च ॥ ३ ॥ यच्च धिष्ण्ये
स्थितो राुस्तस्य धिप्ण्ये भरकीतितमू ॥ गलितं कर्तरी जिह्वा
चंद्रमे वदने तथा ॥ ९ ॥ राृक्षा्तः सप्त भानि यक्तानि `
यान च तानि सपुटसक्ताल कासागदहदय सतम्‌ ॥ ५६
हदयाभ्र स्थिता याश्च तारका रससंख्यया ॥ कामि जठरं जीं
सपुटोदरसंत्तकाः ॥ ६ ॥ उदराचेकनक्षनं सुखा्यंचदरं स्फुटम्‌॥
जयलक्ष्मीटीकासमेता। (९७ )
गुदसुदिलितं युयं केतुशवंारक॑कर्ैरी ॥ ७ ॥ गुद्ढक्षामतो यानि
पिप्ण्यानि ऋतुसंख्यया ॥ पुच्छं सूर्यागवजगं पृष्टे मुत्युस्तथेव
च ॥ ८ ॥ शेपाणि सप्तभान्यत्र मध्यस्थान्यास्थपुच्छयोः ॥
कपालं मस्तकं शीर्षं सद्ग भोग्यमंडलम्‌ ॥ एवं पडंगनामानि
विज्ञेयानि विचक्षणैः ॥ ९॥
अथ प्डंगराुः तदवत्पडंगमेदेनेति ॥ १ ॥ अंगविभागमाह ।मुखेकमिति । अथ
जीवपक्षस्येव .बिभागः कृतः जीवपक्ष आदिसपनक्ष्रं द्दयसंन्नम्‌ ७ तद्रे पट्नक्ष-
त्राणि £ उद्रतेक्नानि २३1४९7९7 <] र.)

स्थिररूपस्थितो भानुश्वररूपस्तु चंद्रमाः ॥ कमेणेकेकशोगानां


योगपद वदाम्यहम्‌ ॥ १०॥ राहुवक्रे स्थिते सूरे चंदे हदय-
संस्थिते ॥ यायिनो विजयस्तत्र स्थायिनो भंग आहवे ॥ ११॥
सुखांगसंस्थिते स्थं चंद्रे चोदरे रणे ॥ अय्यावी जयेद्युद्धे
हेखया नात्र संशयः ॥ १२॥ भास्करे गिितांगस्थे चंदे केत्वं-
गसंस्थिते॥ स्थायी भंगं समायाति यायी जयति सक्षतः ॥१३॥
राहुऋक्षस्थितो भानुश्वदे पुच्छंगंस्थिते ॥ स्थायिनो विजयं
युद्धे यायिनो मृल्युमादिशेत्‌ ॥ १ ॥ राहुजिहयं गते सधे
चंद्रे ेद्रांगसंस्थिते ॥ वलावतों भवेत्तत्र सेन्ययोरभयोरपि ॥
"„ ॥ १५ ॥ राहुछक्षस्थितो भानुःंदरस्तत्रैव संस्थितः ॥ न कथि
. जयमाप्नोति सेन्ययोरुभयोः क्षयः ॥ १६ ॥ इति सुखादियो-
गपद्धम्‌ ॥ क,
स्थिरेरूपस्थितो भावुरिति ॥ १० ॥ अधुना योगपट्कमाह । रा्वक्रे स्थितेति ।
-सुगमम्‌ ॥ ११ ॥सुखांगसंस्थितेति । अत्र योगदये यायिनो जयः भोक्त । जीवप्े
चंद्रस्य स्थितिवदात्‌ । किंच राहुयक्रनक्षत्रमपि चंदरंगम्‌।अग्रगामी यायिसंननः ॥१२॥
भास्कर गिरितेति ॥ गिरति राहृयुक्तेके केतं चदश नक्षत्रम्‌ ॥ .१३ ॥ राहु-
पिष्ण्यस्थितेति 1 अञ पडंगचके पुच्छरंज्ना पोडदाक्षादिपर्फे ॥ १४ ॥ रा्निहां
गतेति । राष्धिष्ण्यात्‌ द्ाविंद्यतिमादिसप्तनक्षत्रं रुद्रांगम्‌ उभयो राज्ञो; कटके दास्रपा-
७ र
(९८ ) नरपतिजयचयो-
तेन विना आङ्खत्ता भवाति । परस्पर भय मदुते अस्मकं करके शाञ्च पततत इतं
॥ १५ }) रा्धिष्ण्यस्थितो भावुरित्ति ॥ १६ ॥ इति युखादिपट्कस्‌ ।
इदयस्थे दिवानाथे जठरस्थे निशाकरे ॥ निर्दिष्टः `स्था्येना
.मूृद्ययोयी भवति निर्नणः ॥ १७ ॥ हृदयस्थो यका `भानुः
साराका गदमाध्नितः ॥ देख्या जयते यायो स्थायां च ज्यत
रणे ॥ १८ ॥
हृदयस्थे दिवानाथेति । ददये जीवपक्षस्यादिसप्तनक्षत्रे जठरे जीवपक्षे स्नक्षतरा-
दुपरि पटनक्षत्रे थथक्रमं सुर्य चंद्रे स्थिते अस्मिन्‌ सति यदि -युदधं तद्‌ स्यायिज्ञस्य
मृत्युः स्थायी पश्चासैजगामी प्वाद्रादकारी वा स्थायी पौरसज्ञो वा राजा ! अस्मिन्‌
योगे स्वजयोपायं क्यात्‌ पुरपतिः। भक्ष्याभक्ष्यं भटस्य विचायं अन्यं ुरनाथं ङयौत्‌ 1
अथवा पौरो राजा सकल्वैः समवेतः परचक्रागमोपरि भूवं पृष्ठतः रत्वा पतेत्‌ ।
स्वयमेव यायो भूयात्‌ ! यतः म्रथमघातकारी याथिसन्ञः काथितः ॥ १७ ॥ द्द
यस्थे दिवानाथेत्ि ॥ १८ ॥
कामांगस्थे दिवानाथे पुच्छः निशाकरे ॥ स्थायिनो विजय-
* स्तन्न यायिनश्च पराभवः ॥ १९ ॥ संपुटस्थो यदादित्यो रुदरागे
चंद्रमाः भितः ॥ यायी च भंगमाभोति किंचित्‌ स्थायी जयी
रणे ॥ २० 1 कामांगस्थे दिवानाथे चंद्रे राहुमुखस्थिते ॥ संमामे
विजयी स्थाय यायिनो भगसादिरोतच्‌ ॥ २९१ ॥ हदयागे यदा
युक्तौ चंद्रदिस्यो व्यवस्थितो ॥ देत्यानपि जयेयायी कंपुनमा-
नवे चलप्र ॥ २२ ॥ इति हद्यादियोगषटम्‌ ॥
कामांगस्थे दिवानाथेति ! कामां जीवपक्षस्यादिसपतमं पुच्छपद्कम्‌ ृतपक्षस्यादो
पट्‌ नक्षचम्‌\ १र्संपुरस्यो यदेति । संपुटं जीवपक्षस्याऽऽ्दिमसपकम्‌ 1 रुदराग गृत-
पक्षस्यातिमसप्तकम्‌ 1 २०॥ कामांगस्ये दिवानायेति । कामां जीवपक्षस्यादिसप्रकं
तरस्य खी ॥ २९ ॥ दृद्यांगे यदा युक्ताविति । किंच जीवपके अंगद्वयेपि सूर्या
चंद्रमसो यदा भवतस्तदा यायिनामेव जयः ! यायी परचक्रागमः । तथा च खः
यावत्स्वविषये सीमा नागर इह तावदुच्यते राजा । खभत्ते स यायिसंत्नं स्वविषयसीमां
परित्यज्य ॥ २२ 1 इति ददयादियोगपट्कम्‌ 1
उदरस्थे दिवानाथे निङानाथे गुदस्थिते ॥ समं युद्धं॑ भवेत्तत्र
1काचेद्यायी जयी रणे ¶ २३ ॥ संपुटस्थो यदा भानुः पुच्छे
भवति चंद्रमाः ॥ यायिभगो जवी स्थायी तत्र काठे न संशयः
जयलक्ष्मीटीकासमेता । (९९.
|
॥ २९ ॥ कामागस्थः सहसलाह्यमस्तकस्था सचरकरः ॥ याता
भगसवानोति स्थानवासी जयी रणे ॥ २५ ॥ भानाुदरगे यत्र
निशे रहुवक्रगः ॥ अययायी क्षयौ तत्र स्थाता जयति
नान्यथा ॥ र्द ॥ स्वभीनूदरगो भातुद्टृदये तारकाधिपः ¶
अनायासेन सेंभरामे यायिनो जयमादिशेत्‌ ॥ २७ ॥
अधोदरादियोगपट्कमाह । उदरस्थे दिवानायेति 1 उद्रे जीवपक्षस्योत्तरपटके ।दे
पञ्चद्रानक्षत्र सपुटस्थो यदेति । संपुटे जीवेनपक्षस्यांत्यपटके । पच्छ. गृतपक्षस्यापि
प्ट्के \॥ २४ ॥ का्मागस्थः सदलं द्धरिति ।.कामांगस्ये जीवपक्षस्यादिसप्तके मस्त-
करस्थे । मृतपक्षस्यांतसप्तके ॥ २५.॥ भानाबुद्रगेति । जीवपक्स्यादिसपनक्षत्रे उद्रसंते
विः अम्रवादी यायी क्षयी न जयतीत्यथैः । स्थायी जयति ॥२६ ॥ स्वभौनूदरगेति ।
राहूदसंगे जीवपक्षस्यावसानपट्ूकम्‌ । दृदयांग जीवपक्षस्यादिसप्तकम्‌ ॥ २७ ॥
' उदरांगे यदा युक्तो चद्रादित्यो ञ्यवस्थितो ॥ तद्‌। संधिनं संदेह
` सेन्ययोरुभयोरपि † २८ ॥ इ्युदरा्ियोगपदुम्‌ ॥ केतुचिष्णय-
; स्थिते सूर्ये चंद्रे पुच्छांगसंस्थिते ॥ यायिभगो जयी स्थायी
. भापितं बह्मयामरे ॥ २९ ॥ गुदे तीक्ष्णाङसंयुक्ते.कपाटस्थे `
, निशाकरे यायी च भज्यते तच्च स्थायी जयति नन्यथा ॥ ३०॥
-गुदक्षसंस्थिते सूर्ये राहुऋक्षस्थितः शशी। ॥ .महाहवो वेद्धोरः
फिंचिव्‌ स्थायी जयी रणे ॥ ३१ ॥ मातुरुदिखेते ऋक्ष रशष-
- श्रत्संपुटे तदा ॥ यायिनो विजयस्तत्र स्थायिनो भगमादिशेत्‌
॥ ३२ ॥ गुद्यागे वतते भानुजेठरे रोहिणीपतिः .॥ डयित्वा
रिपोःसेन्ये याताभ्येति निजाख्यम्‌ ॥ ३३ ॥ |
उदशंगेति । उदरा जीवपक्षस्यावस्ानपट्कम्‌ । तत्र रवेचप्रौ। अस्मिन्‌ योगे याजा
इाञ्चसमागमो वा तदा सेधिये॥२८।३्युदरादियोगपद्कम्‌॥
अय य॒दादियोगपय्कमाह ।
केतुधिष्प्यस्थितेति1 फेरवग पवदयम नक्षवम्‌ । पुच्छं पीडशादिषट।॥ २९॥। अदे तीण
¦ मिति ।गदाम राहनक्ष्ात्‌ पचदश्मम्‌। कपां मृतय अपसानसप्षम्‌ ॥ ३० य॒दर्षेति।
सुगमम्‌॥३१॥ भानुरुद्िठितिति । उद्विरिते रदक्ष पचदशमम्‌। संपुटसंजञं जीवपक्षस्पादि-
सप्तकम्‌ ॥\३२॥ गद्छागेति 1 जखरं जीवपक्षस्यावसानपदश्कम्‌ ॥ ३३ ॥ ।
(१००) नरपातिजयचयो-
गृह्ये दिनकरो यत्र तत्र वे यामिनीकरः ॥ समं युद्धं भवेत्त
किंचिदागतुके जयः ॥ ३९ ॥ इति गुदादियोगपटम्‌ ॥ सूयी-
गस्थः सहसरांशुजिह्वायां शीतगुः स्थितः ॥ स्थायिनो विजयं
विद्यात्‌ यायिनश्च पराभवः ॥ ३५1 पुच्छक्ेत्र स्थितो भानू
शुर्षत्रे तु चद्रमाभयाधिनो सृदयुमायांति जयराभौ च स्थायिनः
॥ ३६ ॥ पुच्छषट्ं यदा भानुः कामागे चंद्रमाः भितः ॥ यायी
विजयते तत्र शक्रतुल्येपि बोरोणि ॥ ३७ ॥ अश्ुमाटी भवेदत्र
जटरे तु सुधाकरः ॥ आदत्तेरिधियं जित्वा सवौन्यायी रणां-
गणे ॥ ३८ ॥ । |
दये दिवाकरोतत। गुदे य॒दभमितिं पचदरामम्‌ । आगंतुको यायी किचित्‌ जयेत्‌ ॥
1 ३४ ॥ इति गदादियोगपट्कम्‌ । अथ वजांगयोषट्कमाह ।सूर्यागस्थ इति॥ २३५॥
पुच्छकषे्ेति । पुच्छागे गृतपक्षस्यादिपट्कम्‌ ।रुद्रागे राहुनक्ष्रम्‌॥३६॥पुच्छयपट्केति ।
का्मागं जीवपक्षस्यादसप्तकम्‌ ॥३७] अ्टमाठीति । पुच्छयट्कं गृतपक्षस्यादिपप्नक्ष-
अम्‌ । जटरागं जीवपक्षस्यावसानषण्नक्षत्रम्‌ ॥ ३८ ॥ ।
भास्करे राहपुच्छस्थे मृगांके गुदमाधिते ॥ समं युधं भवेत्तत्र
किंचिव्यायी जयी भवेत्‌ ॥ ३९ ॥.सृथौचेद्रमसो यच वागे यदि
संस्थितो ॥ सेन्ययोरुभयोस्तन्र वधो भवति मिभितः ॥ ४० ॥
इति वत्नांगपद्म्‌ ॥ रुद्रागस्थे दिवानाथे रुढजिहांगगः राशी ॥
स्थाचिनस्तु जयस्तन्र भगो भवति यायिनः ॥ ४९ ॥ राहुश्-
स्थिते
भित शशांके हदि संस्थिते ॥ विना युद्धेन ग्हाति यायी
करमरिभियः ॥ ४२ ॥ ।
भास्करे रावित शद राहुनक्षचत्पचदाम्‌॥ ३९ ॥ सुयौचद्रमसाविंति व्रां
भतपशस्यादिपट्कम्‌। तेन किम्‌) तपतेयदि सूर्याचन्द्रमसौ भवतः। अतरयोगेनागरया-
पिदपसन्यदयवधः।॥४ ० इति वञ्चागयोगपट्कम्‌। अधुना पडंगे पष्ठयोगमाह । रुद्र
` गस्य दिबानयिति1सद्रागं एतप्ेतिमसपकम्‌ । मिग राहनसषचमू ॥४१ ॥राही
। रयां सृतपस्यांतिमसप्के । ददयागं जीवपकषस्यादिसप्तकम्‌ ॥ ४२

कपारक्तंभ्नितः सूर्यः संपुटस्थो यदा शी ॥ यायिना जीयते
शुः स्थायिनो भंगमादिदोत्‌ ॥ ४३ ॥ कपारसंस्थिते
स्ये
ध 6५
00
^ क
,जयलक्ष्मीटीकासमेता । (१०९)
पिप्प्यनाये गुदस्थिते ॥ यायिनो विजयो युद्धेस्थायिनस्तु परा-
जयः ॥ ४४ ॥ राहु्ञीपस्थितो भानुः एच्छक्षत्र निराकरः ॥
अम्योन्पवियरहं घोरं युद्धं भवति दारुणम्‌ ॥ ४५ ॥ दिनेश राहू-

रुद्रागे चद्रस्तनेव संस्थितः ५४ विनां कौशरणण्ट्‌स्य यायिनी


स॒दयुमादिशेत्‌ ॥ ४६ ॥ इति कपाखादियोगयदुम्‌ ॥ इति याम-
रीयस्वरोदये पडंगयोगषट्म्‌ ए
कपारेति । कपाटं मृतपक्े अवसानसप्रकमेव। संपुटसंज्ञं जीषपक्षे अंतिमपट्कन्‌-+
क्षत्रम्‌ ॥ ४३ ॥ कपारसंस्थितेति । कपारांग गृतपक्षे अंतिमपट्कम्‌। गुदसंत्ं राहुभा-
सपश्चद्श्मम्‌ ॥ ४४} राहुङीर्ैस्थितेति ।राशी गरतपक्षस्य अतिमसप्तकम्‌ । भातु-'
त्रं मृतपक्षस्यादिषट्कम्‌ । एतावता किम्‌। गतप दावेपि स्थितो ॥५॥ दिनेरेति 1
मृतपकषि अतिमसप्तके चंद्रादित्यौ तदा नागरस्य कोशराज्यविनादाः यायिनो मृत्युः ६॥
इति नरपतिजयचर्यास्वरोदये पंडगराहुकारानरम्‌ 1
इदयादीनि चांगानि जिद्तानि क्रमेण च ॥ वशसंख्यान्यह्‌
वक्ष्ये राहुचकस्य मध्यतः ॥ १ ॥ पुष्पितं फएडितं चेव निष्फलं
्ञटित गदम्‌ \\ राजसं तामक्त वृद्धं मरतं जह्यां कमेण च ५५
पुष्पिते जीणि चत्वारि फते निप्फरे चयम्‌ ॥ स्लटिते चीणि
ऋक्षाणि गदे चेकं भवेत्तथा ॥ ३ ॥ राजसे चीणि ऋक्षाणि
तामस च तथा चयम्‌ )॥ व्द्धे चतय चीणिंसतो चकं तथा
मुखे ॥ 8 ॥ च्रणि पुष्पितछक्षाणि क्षिमखाभकराणिच ॥ रान्चु-
भगो भवेद्युद्धे यात्रा मातन खामदा ॥ ५॥
अथ राहुभा्ीनाम्‌ अषटर्विराततिनक्षचाणां दयांगभेदेन दशञांगराहुकालानटं वदति ।
हृदयादीनीति ॥ १ 1 पुष्पितापिति ॥ २ ॥ ३ ॥४॥ करमेण नक्षत्रांगतसंख्याफटमाह 1
णि पुष्पि्तनक्षाणीति 1 जीवपक्षस्यादिनिनक्ष्राणां एुष्पितसंन्ना । त यावा दिधांग
भेदेन जीवपकष क्षपानाथे गृतपकषे स्थिते वावित्यनेन योगेन । अथवा रादुवक्रस्थिते
सु चदे कामांगसंस्थित इत्यनेन च जीवपक्षस्य आदिधरिनक्षत्राम्य॑तरे यायिनो राज्ञो
यात्रा क्षेमराभफत्रीं शोः पराजयः इदे फर माक्तैव यात्राफरमिति ॥ ५ ॥
तश्चस्वारि धिष्ण्यानि पर्षिकेन फरुति च ॥ गजवाजिधनं देशं
` यार्था त॒ लभते ध्रुवम्‌ ॥ ६ ॥ अफराख्यत्रिधिष्णयेषु षण्मासे|
( १०२ ) न्रपतिजयचयौ-
यायिनं परति ॥ संधिं सेवां तथा देकं यायी भ्राप्नोति निश्चितम्‌
ए एं प्राप्नोति वर्षण क्लटितेश्च त्रितारकेः ॥ गोधनान्यखि-
दानां यायी टुठति.च धुवम्‌ ॥ € ॥
ततश्चत्वारि पिष्ण्यानीति ।द्विागभेदैनैव यतुरचपस्य जीव परि्पतचछकादगर
गभदेनेव ५ जीवपः [9

तेन चतु नक्षत्रपु फलितसंज्ेपु यात्रा पचदरादिनाभ्यन्ते गजवाजिदेराधनानि ददाति


यायिनो दृषस्य ॥ ६ \ अथ वृरीयांगयोगफटमाह । अफटाख्येति । पडंगमेदे उद्‌-
रगे यदा युक्ती चंद्रादितयौ इत्यर्थेन यदि यायी जीवपक्षे अफलाख्यधिष्ण्यत्रितये
परषपयं याति तदा पण्मासात्‌ मायिनागरयोः सीधभैवति ।एवं यायिनो चरेपात्‌ स्थायी
देच प्रासरोति जीवनमिर्यरथः सेवांच मामोति अथोयायी स्थायिनो जीवनं दत्वा सेवां
स्वीकृत्य पण्मासाद्गृहमभ्योति। एवे तथा बृहयात्रायां पाडयण्ये सेधिरादौ परिपणरचित
दति पाड्युण्ये संधिः कथम्‌ नश्वरो भवति परिपणरचितः पटिपणिन दानेन स्थिरो
भवीत । विना दानेन सीः स्थिरो न स्यात्‌ ॥ ७ ॥ अथ चतु्थौगमाह । फटँ
मापो \ जीवपक्े अंततिमघितारके सटितसेज्ञे याता अरदृन्दानां गोधनानि मश्च
धनानि च टखयते । इदं फरं पर्पुण भवति । तत्र विशेषः । गुदे संतिष्ठते भावुजैररे
रोदिणीपतिरिति योगेन गतो राजा दैडयित्वा रिपोः सेन्ये पुनरभ्येति 1 जीवपक्षव-
छत्‌ \॥ ८ ॥ ५
गुदऋक्षे जयं लक्ष्मी पद्िनीं भियवादिनीम्‌ ॥ रूपथोवनसंपन्नां
लियं भाभ्रोति निध्थितम्‌॥ ९॥
अय पेचमांगफठमाह । युदज्छ्ति । राहनक्षत्रात्प्वदरक्षेम्‌ । तदपि जीवनपक्ष
निदिष्टम्‌ \ चन्द्रादित्यौ यदा युक्तौ जीप व्यवस्थितौ ।ततर क्षेमं जयो लाभ इत्यनेन `
गुदक्षं यदि यायिवरमाभ्रित्य विजिगीषु राजा परपुरं याति । तदा यायिवलोक्तं फटं
म्रापोति 1 अधिकं परपुरमिवासिनो जयक्ष्मीमिव मनोरमां रूपयौवनसैपन्नां कन्यां
मरापनोत्ि \ मासेन यात्राफरं भवसीति \ ुदनक्षत्रस्य वरात्‌ \ अयं पष्ठागफटमाह्‌ ।
सृते आदौ वरीणि नक्षत्राणि राजससंज्ञानि । तत्र यात्राफरं ० ॥ विग्रहस्येति ।
राजसाख्येमतपक् यदि चन्द्रादित्यौ । ददयादीनीति ददयांगमारभ्य जिद्वापयैतं दश-
संख्यान्येगानि रटुचक्रे राहोरवैदामीत्य्थः । तेपां दक्षांगानां नामान्याह । पुष्पितं
फलितमिति । राहुयुक्तस्ाणि यानि जीवपदरसज्ञानि तदारम्य दञांगावि. विभक्तानि +.
तव रादस्यितनसेत्राग्रतः जीवपक्षक्षीदि हृदयादिसेन्नकानि ! पेचांगपडगयक्रे विभ-
` क्तानि सन्ति । पुनस्तान्यवांगानि द्शागेन विभज्यते \ तया च !हदयसेन्ञकानि सप्त
ऋश्नाणि 1तन्मध्ये आदी च्रयाणां इष्पितसंनना । तस्मिन्नक्षे रागं याव्राफ़टमाह ।
म्रीणि पुष्ितऋ्ताणीति । सुगमम्‌ । तततो दद्यागेषु ध्यित 1 ततश्चत३।रि
पिष्ण्यानीति ।एतेषु चतुषु नक्षत्रेषु परषुस्दणकामी नरपतिर्यदि ग्रस्यते भवाति 1
जयलक्ष्मीरीकाखमेता । ( १०३१.
तदा मासेन गजवाजिधनानि रभते । गजस्य वाजिनो धनस्य वा दृडेन खाभः ।संग्रामे
यायी जयी भवति । अन्थोपि याता धनानि टभते ।अथ जीवपश्षागेपि ददयाख्यसप्त-
नुक्षरप्रे पण्नक्षाण्युद्रसंन्नकानि 1तव्रादित्रयाणां निःफल्सेन्ना । तरफरम्‌ ! अफठे :
ष्विति ।जीवपक्षेपि अफल्संज्ञफनक्षमरे यदि परदेश परति राजा यायी भवति तदा तद्रान्नः
सकाशात्‌ यायीपरषुरनायात्संधि कभते। सेवां च लभते तथा अदर च आन्न देशेवा इद.
निश्चितमेव) परंषण्मासपरिमितकाठेन । अफटादग्रे बीणि नक्षत्राणि स्चरितसंज्ञकानि !
तत्र गतस्य फरम्‌ ! फटं प्राभोतमीति । अत्र गतस्य यायिनो वर्पण फरं भवति । इति ,
तात्पर्यम्‌ । जीवपक्षाभ्येतर एव युदसंज्ञं नक्षत्रम्‌ । तत्र गतस्य फठम्‌। गुदक्रे जयं -
ठक्ष्मीति । यायी जयं प्रामोति 1 जयलक्ष्मौ च । तदुपरि यथायोग्यां पद्मिनीं परियवा- . “
दिनीं रूषयौवनसेपननां चिं मामेति । यथायेग्यामित्यत्र म्लेच्छायिपतयः श्चुमूष- ;
तीनां खियमभिरर्च॑ति कन्यां षा तदथीपन्यासोयम्‌ । जीवपक्षंगान्यमिदितानि एतदुपरि
गरतपक्षे अगानि कल्पयित्वा एलानि }तत्र राहोधदापरे पद्रऋक्षाणि तत्रा त्रयाणां
राजससंज्ञा । तद्रे याणां तामससेज्ना । ततश्चतुण्णी व्रद्धसंज्ञा ।ततखयाणां मृतरसज्ञा!
तदग्रे राहुनक्षत्रे जिद्वासज्ञा ॥ ९॥
विरहस्य भवेद्रदधर्युे भंग- 42
स्तथेव च ॥ रोगपीडा ॥ दशांगराहशलानलच° ॥
भवेदधर्ष॑राजसाख्यैखिता- = निबा१अप ९ फलितं

रकैः ॥ १० ॥ हस्त्यदरवपुच-
मिचदि देशकोशपयिहाः॥
पड्िमासेर्विनदयंति यायि-
नस्तामसत्ये ॥१श ताम-
सोरे चतुष्के च॒ तारका (र |
वृद्धसंक्चेकाः॥ सवनारकराः ४८४ 9५
प्रोक्ता मासेकेन न सशयः ॥
॥ १२ ॥ ततचिरयुऋछक्षाणि राज्ञां सूद्युकराणि च ॥ अथनाशश्व
युद्धं च पक्षेकेन फल स्मृतम्‌ ॥ १३ 1 युद्धे भगं महाभीति-
दैव्यना कुलक्षयम्‌ ।॥ सयो मृत्यु ;कमेयायी राहुचक्रे स॒नि-. |
श्चितम्र ॥ १ ॥ इति दश्णंगराहुकाङानलुमाद्युभरुलम्‌ ॥ .
(१०४) ` नरपतिजयवचर्या- `
एषो पेचानां मक्षः फलमाह । अय राजसाख्यफलम्‌ । विग्रदस्येति 1 वर्पपर्यत
यात्रासमापतिः परमन क्रमेण दिनेदिने व्ैपयैतं विग्रदवृद्धिमवाते। युदवस्य न लवराततेः।
त्र कदाचिद्रोगपीडा तदुपरि यात्रा प्रिसमाध्चिसमये युद्धं भवति । तस्मिन्‌ यद्धे
भेगः पलायमानः ख्देशमायाति ॥ १० ॥ अथ तामसाल्यफलम्‌ 1 हस्त्यशवेति । यदि
गरगात्‌ फोशवर्तपन्नः परषुरजयाय गच्छति तदा पण्मासैखे एतानि फरानि लमत
इ्त्यम्यपु्ापिधदयः प्रतिपक्षता विनर्यंति \स्वयं तु परदेशगतो जेतुम्‌ \ अच्र स्व्‌-
राज्ये तदपश्चात्‌ परि्रहादर्योत्तः पुरचराविरीयते । भरता भपति॥ ११॥ अथ वृद्ध
संज्ञांगफठमाह । तामसेप्रति ॥ १२ ॥ अथ मल्युफरमादह । सपरूष राहुः तन्शुखा-
सन्नतया तदभिमुखतया च तस्य विपूकारात्‌ मृतनक्षत्राणि 1तेपां फलम्‌ । ततसि-
रत्युरिति ॥ १३ ॥ अथ जिदवाफटमाह । युद्धे अगमिति ॥ १४ ॥ इति नरपततिजय-
चर्योदकायां जयर््पां द्गराहुः ।
युद्धकारे यदा शध यात्रायोगो न छभ्यते ॥ उत्पायौ तो तदा
शीरं ततकाछेडुदिवाकरो ॥ १ ॥ इष्टनाडयो इता धिष्णयः पषठि-
भागासतशचेपके ॥ अश्चिन्यादादुसुकेन फरं ताकाटचंद्रमाः ॥२॥
चद्रवरसाधयेदकेषक्षस्थं॒वेषटकालिकम्‌ ॥ यतोहोरा्रमध्ये तौ
विभ्नातो धिष्ण्यमेडले ५ ३॥
युद्धकाङेति ।प्रत्यासन्ने परचक्रं आवड्यके परपुरगमने यदि याघ्रायोगः स्थिरचक्रे
न रम्यते । तदा तत्का कोथः। शृतपक्षेपि अयोगलाभे उदयादिवाकरद्‌ शीघ्राब-
त्मादनीयौ । कस्मिन्‌ काठे जीवपक्षो रभ्यते जीवपक्े परापत तदा तत्काटे द्रादित्यौ
साहुकाखानठचकरे हृद्या्यगे ज्ञातो भवतः ॥ ९ ॥ तदर्थं तत्काटीकरणमाह । रव्या-
दीनाम्‌ \इनत \. अस्मिनर्तर तौ र्वीद्‌तत्काठनक््सयी ज्ञातव्यौ भवतः \
तने करणं यथा । अध्िनीन्॑त्रस्य घटी २ पलं १५ इष्टाञ्यो हता पिष््यैरित्या-
द्करणन्‌ गुणित जातं ६०॥ ४५. पष्टया भक्ते रब्धं नक्षव्रमेकं १ गतं तदानीं भर-
णीस्यदरो जातः । एवं क्रियमाणे अध्िनीमरारभसमयातु अध्िन्धतं प्य तत्के
अधिनी रेवतीं च शुक्ला भरणीगतशचदरः । एवं सर्वेषु नक्षत्रे तत्कालिकीकरणम्‌ ।
अथान्यत्‌ 1 यदा पुप्यादिषर्यषु त्करणम्‌ ! तत्‌
पुष्युक्तीटकाचतखः ४ पलानि
५९ ॥ इष्टनाडचो ता.पिष्णयत्यनेन णित्ते जातम्‌ १२२ । १८ । .उपरि
पष्टया भागे ठव नक्षत्रं २ शेपम्‌. 1 १२। १८ 1 भोग्यनकषत्रस्य । अत्र
पश्चात्‌
क्तनकनं चरस्य सप्त तेन सह नवृभुक्तनक्ष्राणि तत्काठे मायां
तया वदववत्साधधेद्फैम्‌ । अय सूर्यस्योदाह्रणम्‌ 1रोरिण्यकौः १०चद्रोस्ति ॥' २ ॥
पूवेव्सप्र्विश-
तिर्या २७ जाते ५४ रुच्यं ९ दाप ० रोिणीनक्त्रचतुःसेयुक्तं जातम्‌ १३।०
जयलक्ष्मीटीकासमेता । (१०५ )
हस्तनक्षत्र घशे० प० ३ तत्र सुमातिविचरेण कन्याराशो तत्काठसूर्यः एवं भौीमादयोपि
कार्याः आचार्यस्य सूर्याचंद्रमसौ; प्रयोजनम्‌ ॥ ३ ॥
[स्थिरचक्र मथा प्रकत चद्रादत्यफरफ़टमर्‌ ॥ परवक्रप्यननेव
प्रकारण फल वदेत्‌ ॥ ४.॥ सर्वेषु गुभकार्येषु याच्ाकाटे विदे
पतः॥ स्वकाले शुभश्॑दरो ज्ञेयो डदि गुदोद्रे ॥ ५ ॥ मुखेपुच्छ-
कपारस्य रराक .राहवक्रगं ॥ वधन हाविमस्युश्च सवकायप
जायते ॥ ६ शुदसपुटम चद्‌ ववाह नदात दयम्‌ ॥ नमस्त विदेष-
वेधय्यं सुखे पुच्छे च मस्तके ॥ ७ ॥ पुष्पिते फालिते धिष्ण्ये प्रभ्न-
काठ ररा शभः ॥ अफट ज्ञाटते मध्या मृद्युःरपागकं (विधाना.
स्थिस्वकरे मया मोक्तापेति। स्थिरचक्रे पं्चांगपडंगदशागे "च॑द्रादित्यभ्रमेण फठा-
फलमुक्तं स्थिरचक्रमिति कि यतो रविजीवागे मृतांगेपि पृथ मासपटरकं तिषएटति।अतः.
स्थिरचक्रम्‌ इदं तत्कारचक्रं चरचक्रम्‌ 1 यतो दिने दिने चतुदशादिनपर्यतं यस्मिन्वृक्षे
मरवतैमानस्तदारम्य सप्तविदाति नकषतर युक्ते । चंद्रः एनेकनक्षच्रस्यः सपतर्यिदातिनकषतं
सक्ते । अतस्तत्ारे चंद्रादित्यौ समुत्पा्य यायी स्थायी वलं देयम्‌ ॥ ४ ॥ सर्वेषु
शयभकारयोष्विति । सुखपुच्छकपारस्येति । छोकदयस्याथो जीवपक्नः 1 सृतपन्षसा-
मर्यो । यतो हृदयादि अंगं जीवपक्च मुखांगवरयं गरृतपक्षे ॥ ५॥ ६ ॥ अय
शुभकायं फलमाह गदसंपुटगेति । नंदति दयं बरकन्याद्वयम्‌ ॥७॥ अथान्यच्छुमफलट-
माद्‌ ! पुष्पिते फलितेति ॥ ८ ॥ क
ऊन्ब च खेचरं चक्रमधो भूचरस॒च्यते ॥ उभयोःसंनिपातेन राहु-
कारानरं मतम्‌ ॥ ९॥ न छोभनं भयेःलेहैरन देयं कार्यकारण; ॥
कालानलामेदं चक्रं गोपनीयं पयल्तः ॥ १० ॥ विरकाल-
स्थिते भक्तं सुपरीक्ष्य पुनः पुनः ॥ तस्मिञ्‌ शिष्ये षदातव्यं
राहुकाटानखात्मकम्‌ ॥ ११ ॥ इति श्रीनरपतेजयच्यायां स्वरो-
देये राहुकाखानख्चक्रं समाप्तम्‌ ॥
अथान्यद्‌ । ऊर्म त खेचरमिति । अये प्राप्तावसरे व्याख्यायते उर्ध्वं त सेच
चक्रमिति कि जीवपक्षचक्रं प्रथमसुक्तं पश्वान्मृतपक्षचकम्‌ । उभयोरू््वीधरवात्‌
खेचरचक्रुच्यते। यत उक्तमुत्तरा्दश्छके 1 उभयोः सन्निपातेनेति। भूचराः सेचर्गा
अपि यथोक्ताः । चक्रपाणिना कटपठतायाम्‌ । ““भूचरसंस्याः खेदा उक्ताः स्वभौतमा-
मेगा ये हि । दिनकरमारगोपगताः खेचस्वक्राननिताः पूरवः । ” ये खर्मालुमायैगाः
वक्रगतयः ते भूचरसंज्ञकाः ! ये दिनकरमाोषिगताः कोर्यः सीघ्रयतयस्त चेचरा ग्रहाः
(१०६) . नरपतिजयचयां-
सं
खेचरसंज्नकाः ! अथवा राहुमार्गगाः यस्मिन्नक्षत्रे राहुः चराति । तत्सम्खुखानि नक्ष-
चाणि चतदरातत्संस्िता ग्रहाः मूचरसन्काः ये च राहुगतनक्ष्रादप्रे चठदेशन्ष-
घ्याः सेचरसज्ञकः तेगरहैरपे यायिस्थायिवरमुक्तम्‌। यथा ।कृत्तिकास्थो रुस्तदपर
रोदिणीपतिचतुदेरनक्त्रस्थाः सेचरसंजञकाः । भरणीमृ्छतिवामं भरणीअधिनीयेती-
त्यादिक्रमेण चतुदेनक्षतरस्था ग्रहाः भूचरसंजञकाः । अनेनामिप्रायेण मया हकार
नठचकरे दविथागे .उर्ध्वाधरतया खेचरभूचरचक्रयुक्तम्‌ । अत एव तत्काटे रविच्री
तत्काटनक्षत्रगतावानीय पडजैः पापारिष्टकरेयेगिमगयासिद्धिरक्ता । येन च पतप
यायी भज्यते भ्रियते ।सैन्यक्षये याति सेन्यावत्तादियगष्रगयासिदभवाति । स्थायी
भंगादियोगेरपि \यत्र त्रापि खेचरभूचरचकर श्गयायै च मोक्तम्‌ तापि इदमेव 1
यथा भूचरचमे सेचरचक्रे यायिस्यायिबलम्‌ 1"“भूचरचक्रगाः पापाः स्थायी जयाति
विद्विषः । थायी सेचरचुतरे चं जयदाः स्भदायिनः। यायी भगमवाभोति .भूचरस्यैः
ञमञचभेः \ नागरो जरममोपरोति सेन्या च क्षयं गते ! यायी विजयते नूनं सेचरस्थैः
ञयभाञयुभैः ।स्थागिनः सक्षतस्यापि जायतेऽत्र बलक्षयः । भूचक्रगैः शछमैः खेटैः पैः
खेचरमाशरितैः बरु क्षयं याति राज्ञो जीवित॑संशयः । मिश्रं फठं वदेन्मिशरेभूचरे
खेचरे गतैः । ुभाङ्भेदरैयो रज्ञोखश्यं स्यायियायिनोः 1 " एतैः शौकार्थैः भूचरसंजञं
खेचरजीवपक्षमृतपविपयमित्यस्माकं मते 1 इति तात्काठे राहुकाकानरे खेचर-
भूचरचक्रम्‌ । अथ त्रिधा चतुदैशञागराहुचकसुच्यये \ ऊुमारविजये ! चातुरगसूच-
नायां चतुद्धौगराहुः । “ शलाकासप्तफे चक्रे सुखे देयं च सप्तकम्‌७ ।राहोः स्फ्ये च
संपैवऽसप्त चेव तथोदरे ७॥ कटिदेशे तथा सप्त ७ चातुरगकनामके 1 राहुजक्षादितः
स्थाप्या खष्टिमागेव्यतिक्रमे 1योधऋक्षगतं यत्र ज्ञेयं त्र युभाद्युभम्‌ । सखे मत्युरभयं
स्कंधे जये चैव तथोदरे । करौ पातमयं भोक्त ितनीयं च संगे । सुखकऋक्षगते योधा
जीवयोगे तु मध्यमः । शनियोगे शिरश्छेदं भोमयोगे महत्‌ क्षतम्‌ । पलायते कबित
नातिभद्रे शोके । मृत्युश्वद्रमसो योगे राखं त्यजति केतुना । महदेपकरो भायुश्वात्‌.
रगमुते सति 1 " सुखादिसप्ननकष्रे यदि योद्धा युद्धाय गतो भवाति ।. तन्नसत्स्थेनीवा-
दिग्रहेय॑त्फटमयुक्तं तदवधार्यम्‌ ॥ इति सुखग्रहयोगः । स्वध ऋक्षगतो योधा जीवेन
जयदो भवेत्‌ । इकर शखपरित्यागी भंगी सू्यसुतेन च 1 पादस्वटनदो बोधः सूर्यः
दघं बद नयेत्‌ । ग्रच्छेदकरो भमः राख भरंशायते विधु; । स्वदाखतो मपि याति
गेन संशयः} इति चातुरगे स्कंधगतयात्राफूम्‌ । “ उद्रक्षगतो योधा जीव-
योगे महाजयः !डक्रेण सम्युखः दाञ्चः समयुद्धं शनैश्वरे 1 रषियोगे जयं वियाव्‌ सपा-
पंदोभृयं भवेत्‌ ।परं जयति भीमेन चंद्रजेचाति,शु11युद्धे संधिकरः केतुरयोधयो सुभयो '
भरण
रणे । इत्ुद्रगतप्रहयोगफ़टम्‌। कट्डिरागता जीवोघातं न रुते रणे । समता भागे
मा 1 खये शाञवरित्वे च चंद्रे हानिर्विनिदिशेत्‌ । मारयति रणे
, भामो बुदेडो फसोति च। पटायनकरःकेतु्थमकेस्ठतीयफे। विरातिस्यः रखी केतु-
जयलष्ष्मीरीकासमेता । - ( १०७)
खयोरंशतिनाशृक्षत्‌ पंचधा केतवस्तेते महोग्रा ब्रह्मणः सुताः । _अन्यदाखोदिता
सेख्या न्‌ सैप्रामे फएरग्रदा । कवियुदध दद्यु चादरेगे मदाहषे । चितन प्रयलेन
मणकैर्जयकाक्षिभिः 1" इति चातुरेगकेतवः ! अथ चलु्दशांगगूढचकरम्‌श॒लकासपकं
चकर रिखेत्वस्यानतः सुधीः । चतुदशांगचक्र च महागूढामिति स्मृतम्‌ । दिनमात्क-
रपयेदेगनामानि च चतुदश । आदः डं१ चयं ३ कीरं दयं कों द्वयंमिः २।
विजयीदरे २दकुटास्यं २ कूटं चेव दयं स्पृतम्‌ । जये पाटी ३ रृतिस्ीणि ३
चोरका द २ द्वेषिनाराकः\ वजे द्वे२ त॒ दमुश्चकं १ दष्रप्येक १ मुदाहतम्‌ । यद॑गे ,
योध ति्टयुद्धकाठे फठं वदेत्‌ । अखं त्यजति शृडे च कीठे विज॒यमादशेत्‌ ।शरो
धावातते लोरस्थे मतिस्यो धातवचकः । विजये विजयी योधः दले चेव पायनम्‌ ।
र हानी रेघातालारिस्थे रघ्ुयुतिःपरतिस्ये मरणं याति चोल्कास्ये यातिभगताम्‌।
विनाशे नाशमायाति वज्रेष्येवे फलं भवेत्‌ 1 योधम हसुद््रस्थे योधः फेन गद्यते ।
ञभस्थानगतः श्रः शोभनैर्थदि वीक्ष्यते । तदा दि्णमाधत्ते यडक्तं शोभन फलम्‌ 1
पापो भयं भगे तदिनं वर्जये । वक्रपापरहेविदं संमामे योधे भवेत्‌ । तदा
द्वे मनः दूरः सं्रामार्दिनिवर्षेत्‌। युभस्यानगतो राहृगढचके विनर्यति । राइ्क्ष-
गतो योधा यदा भवति पैचमे 1 बरं त्यक्त्वावरजेद्राना मनर श॒खेण हन्यते) योधक्षौ-
इरामे भौमः स्वपन्ते चपः ॥” योधरव्देन सवत्र प एष ! योधरान्देन योधम
गृह्यते \ इति मयमचतुद॑शंगम्‌॥°॥ “चतुरदश्ांगचक्रेऽस्मिन्‌ योधभादि रिखेद्बुधः।
शूलस्थे वदने घाते नक्षत्र पापयुते 1 कीटस्थे मृस्तकेप्येवं छोठे वामखजातरे । मतौ
हस्ते वदेदरामे विजये वामपाद्के । जयाख्ये कूलतो धातः कूटे ठ॒ जठरे स्मृतम्‌ ।
पार्िका हृदि देशे ठ एतिस्ये स्कथयोदैयोः ! उल्काख्ये थुन्देदे ढ विनादो दक्षिणे
रे 1 षच्ाख्ये दक्षज॑घायां हनुद्राख्यपादके । करूरस्याने वदेदरातं चंदरयोगे विदोपतः”
अथ घाति भूवटम्‌ । “दृ्षपृष्ठगताः पापा घातदा न भवेति हि ।सम्या वामभाग-
स्था भवि क्षतदायकाः । छ्रास्त॒ दक्षिण यस्य शोभना वामभायगाः । तदा श्रो
भवे्योधा विपरीतास्त भगदाः ।महसुक्तसमं घातं दद्वणं क्रे यदे । क्रे चेष स्वरा-
रिषस्थे घाते चैवारंकृद्वेत्‌ । मित्रप्रहे तु पादोन समे सरव प्रसयति। करे तु र्भ
मते द्वियणच्छेदनं तनोः । स भवेडुचसस्यस्तु यदि वक्रगतिस्थितः 1त्रिगुणं चतय्णं .
छेद करोतीह न सशयः । उद्धम ाद्रुदधस्तेन घातयेत्‌ 1 अधो दषटिरपो घाते
्िथगृदशिद्पादयोः विचित्य घाते कवत चनद्रयोगे विदोपतः।"इति चतर्दशांगघात-
चकम्‌ ।“आर्दरादौ च॒ प्रगस्याते म्यं मू मतिम्‌ ।युर्जगसददाकारं फार्चक्रस्य
निणये 1 र्वीदुनामनक्ष्रमेकनाव्यां भवेयदि 1 त्तस्य कालं ५ जह्य
यामरे ।"अथ राद्ुसंयातचक्रम्‌!“उष्पैरेखावयं कारय तिर्यगरेखा-तथा पुनः! फणे चैकै-
ककं फायै श्रुगयुमं कृताद्ैके । उर्वौथोमध्यरेखायां सा विशूखसमाव्रता) अदै-
चन्दरसमा रेखा करता रुद्राभिकोणयोः । उ्वंशरलस्य मध्यस्य राट्बक्षादितः फम्‌ ।
जयटक्ष्मीटीकासतमेता । ( १०९ )
` कोणा्टके जयो खाभः कुक्षिषटभ तथा पुनः ॥ श्रंगयुग्मे सजो
भगो मृल्युःशूलच्ये स्फुटम्‌ ॥9॥ सूर्यंभावि चतुःपचरसलक्चाएटमो-
मिते ॥ गतगम्यक्षके ाभजयो रोषे रुजो मृतिः ॥ ५॥ विवाहे
विथ युद्धेरोगा गमने तथा ॥ .सूर्यकाटानटं चकं ज्ञातव्ये च
म्रयलतः ॥ ६ ॥ रोगे च छुजनक्षत्रे दिनऋक्षं तु युके ॥परयाणे
करत्तिकलेख्यमन्यच्रार्ं परदीयते. ॥ ७ ॥ इति सूर्थकालानल-
चक्रं समा्षम्‌ ॥
` दर्धवगासिश्चूलाोतते ॥ १ ॥ मध्यत्िचूरुदैडाध इतत ॥ २ ॥ नामक्षकेति :॥२॥
कोणाष्टकोते ॥ ४ ॥ सृथेभादिति ॥ ५ ॥ विवादेति । उरध्पगताखिरेखाः कार्या; ।
तथा रेवां तियेकार्यम्‌ । ईडानात्रेयनक्ैत्यवायन्यषु द रखेकाय उध्वरलात्रयो-
परि पिशं देयम्‌। शूलयाधो सद्राेयकोणयोरदधचंद्द्रेखिकेका कारयां तदग्रे गोभ-
गवत्‌ श्रगयुगम्‌एवं चक्रं निमौय सूर्यभं मध्यदंडाधो निवेशय ग्ाङमखोपविष्टो वाता-
दिकोणमारभ्य मद्निणं भानि िखित्‌। विवाहादिषु यत्र नतत तत्परंवदेत्‌।सुयेमा-
त्रिचतुःपचादिसप्तके गतगम्ये च मं वदेत्‌ } इतरेषु अद्चभमित्यथः ।॥ ६ ॥ ७ ॥ इति
, सू्यैकारनटम्‌ 1
चेद्रकारानरं चकं व्योमा- ॥ चंद्रकारानलचक्रम्‌ ॥
कारं लिखेत्ततः ॥ चतुर्दिक् ९११
व्रिशूरुण्नि मध्यभिन्नानि भ [न
कारयेत्‌ ॥ १ ¶ पर्वैत्रिूल- €>

मध्यस्थं दिनचऋक्षादिलिख्य- &- | च श
तरिर च बहिर्मध्ये मध्वे >| ` ५(-*
वहिखिषराखके ॥२ नामऋक्षं
स्थितं यच्च ज्ञेयं तच युभाश्ु- ‰ |।>
भम्‌ ॥ चिश्ूे चक्रवाद्ये च [
चक्रमध्ये तथेव च ॥ ३॥ चिशूखेषु भवेन्मृ्युमैध्यमं वदिर्टके॥
० =
रे

लाभ्षेमो जयः घ्ना चंदरगे न संदायः ॥९॥ वर्जनीयं प्रयतेन


(११०) ` , नर्पतिजयचया-
भथमाष्टननिपेचकमपडकषं दाविशकं चाज कालरूपं नसंशायः॥4॥
दिनभाद्े चयं दोराघनितयं च चतु्ष्ात्‌ ॥ चद्रकारानरे कौल
एकविङतितख्ये ॥ ६ ॥ खाभाखाभं सुखं दुःख जयं चैव परा-
जयगोचद्रकारानले चक्र ज्ञानं संशयवजितम्‌ 1७॥ चंद्रा्टके
जयो छाम मध्यशुर्ा्फे मतः ॥ , राह्टके भ्बेद्याधिभरखुः
केतचतुष्टये ॥ ८ ॥ इतिचद्रकारनरम्‌॥ |

अथ चद्रुकालानलचक्रम्‌ । चद्रूकाखानलोति ॥९॥ पूत्रिशरूठमध्यस्येति ॥२॥३॥


्िशेषु भवेनमृ्युरिति ॥ ४ ॥वजेभीयमिति ॥ ५.1 दिनभादिति ।। ६॥ मध्यमिन्ना-
नीतिपूवैपश्चायाम्येत्तरेखाभ्यां चद्रस्य मध्य भिन्न भवतिष्वा्यमध्यनकषत्रारघ्रनाथे-
स्वात्‌ मध्यादम इति ।पूवतिशूलमध्यात्‌ युग्मे शरेगयुगमे नक््दयम्‌ २तदपो बाह्यम्‌
` एकम्‌ १ तदधश्वदरोद्र एकम्‌ ९ पुनदैकषिणरेखासमीपमध्ये एकनक्षभरं देयम्‌।तदुपरि
वाहये चद्रपरिधविकम्‌ ! एवं ्रि्ूलत्रय एकैकम्‌ एवं करमेण विष्ये ततो मध्ये
वाल्ये शूल्रये मादिति चक्रोद्धारः 1 इति चद्रकारानटभ ॥ ७.॥८ ॥

अथ धोरकाखानटम्‌ ॥ शखाका-
ससकं चकं छिखित्वा चद्रभादरितः॥ ॥ घोरकालानलचक्रम्‌ ॥
तिषुननिष
चऋक्षेषु
ु नवसरयादयो यहाः
प येमे नामनक्षत्रे दिनक्षादि
जायते॥फरं तस्य प्रवक्ष्यामि एके-
कस्य यथाक्रमम्‌ १२॥ भानुना सो-
करसंतापो सशांक; क्षेमलाभवः ॥
भरसुतो मृद्युमाधत्ते बुधे घज्ञा भरजायते
५२५ जीवे छाभः शमं इक्र सूर्यपुत्र `
मह्यम्‌ 1! राहुणा घातपाते च के-

तो मृद्युनेसंशयः ॥ ४ ॥ यात्राजन्मविवाहिषु संमामे विहेपि


`. जयलक्ष्मीटीकासमेता । * ` (१११)
वा ॥ घोरकारनखं चक्रं ज्ञात्वा कमं समारभेत्‌ ॥ ५ ॥ इति
घोरकारानलम्‌ 1 ॥
अथ धोरकालानलम्‌ ! शखाकासषकमित्ति ॥ ? ॥ यदगेति ॥ २ ॥ भसुनेति ॥
॥ ३1 91 ^॥ इतति घोरकाठानरम्‌ ।
अथ ससशलाकाचक्रम्‌ ॥ तिर्गध्व- ॥ सप्तशलाकाचक्रम्‌ ॥
गता रेखाः सप्तसंख्या लिखेदूवुधः॥ छरेखगष षने :
करत्तिकादीनि मास्यत्र साभिजिति {[{ { (४.
कमेण च॥शासाक्तं कांतं तथा भोग्ये रे
विद्धं करेण समशुभायभेषु काय १--- वि
वर्जनीयं पयल्ततः॥ २॥ यस्याभिधा- च्‌ |] ] [||
नक्षत्र विद्धकूरयहेण च देशो यामः नरम उ भक.
पुरसेन्य नरो नारी विनदयति 1३ इति सपशराकाचक्रम्‌ ॥
अथ सप्शछाकाचक्रम्‌ 1 तिथैगूर्ध्वगता रेखा इति ॥ १॥ २॥ ३ ॥ इति सप्तश-
राकाचक्रम्‌ ।
अथ प॑चश्षाका ॥ तिरयग्वंमताः ॥ वचश्चलाकाचकम्‌॥
पच द्वदे रेखे च कोणगे ॥ ईशको-
णाप्ररेखातः कृत्तिकादि लिखेद्बुधः
॥ १ ॥ विशाखाकरत्तिकाविधो भर-
णीमिच्रदेवयोः ॥ धनिष्ठा सार्षयो-
वधो मधाश्रवणयोस्तथ ५ २ १
श॒भाश्ुभपरैर्विदधं भं विवाहे विवओे-
येत्‌ ॥ द्घादिविद्धं महादुष्टं राहुविद्धं `
तथैव च ॥३॥ इति पचश्चकष्का-
चक्रम्‌॥
अथ षेचश्चखाका ! तिर्ू्वगताः पचेति ॥ १ ॥-२ ॥ २ ॥ इति प॑च्छलाका१
(११९) , नरपतिजवययर्या- ` *
अथ वक्रच॑द्रचक्रमा ` ॥ वक्रचद्रस्म्‌ ॥ ~.
वकरेदुसदशं चके धिः भूदय

त्िशूलसमन्वितम्‌।॥ . |||
मध्य द्वादद्चभान्य्
षट्‌ पे नव शख्के “
॥ ९१ मष्यशुखस्यं
मध्यस्थे श्भटक्न-
सादितः ॥ सम्येन
गणयेचक्र यावयोपस्य नामभस्‌ २ ॥ श्चंगे सृदयुजयो मध्ये
शष्ट भंगो महाहषे ॥ चातुरगे क्वो कीटे देदवथद्धे विशेषतः
॥३॥ इति स्वरोदये वक्रचंद्रचकम्‌ ॥
अथ ककर्चद्रवक्रम्‌ । वकेदसदसोति ॥ १ ॥ २ ॥ ३ ॥
अथ चतुरगसू्यचकम्‌ ॥ रेखात्रयं बिगखायं तियेयेखापडन्वि-
तम्‌ ॥ एेककोणगास्तने मध्यादौ भातुभादितः ॥ ' १ ॥
जधचिके सवेन्मृलुशचतुभिः कोणगेः शुभम्‌ ॥ मध्यमा दादा
भाक्ता नवक्ष भभकारकम्‌ ।। २ ॥ इति चतुरंगसर्वचक्रम्‌ ॥
` अय चहुरगसुयेचक्रम ।सेखात्रयामीति ॥ १ ॥ २ ॥ इति चततगसूधचनम्‌ 1
॥ मातकाचक्रम्‌ ॥ ।

11

अथ प्थममातुकाचकरम्‌ -॥ पोडपश्गता रेखाः पंचरेलाथ्च


(31

प्तयगाः॥कोकानां भवित्पध्िस्तत्रंकाक्षरयोजना ॥ १ ॥
्‌॥ मालकान्‌
शरगमपवनिसेमांकान्‌ छिलेखतिपरवातकानतदधो
जयल््मीटीकासमेता । ` (११३)
लिख्य उजणांतस्वरोज्ज्षितान्‌ ॥ २ ॥ योधयोनोमवर्णौकान्‌
-माघ्ाभेदेन संयुतान्‌ ॥ स॒ुनिभिस्तु हरेद्धागं शेषाज्जेयं वखाव-
खम्‌ ॥ ३॥ मातृहीन भवेद्धगो जयो मानाधिके रणे ॥ मातु-
कायाः प्रभदोयं तस्माज्ज्ेयः यततः ॥ ४ ॥ इति पथममात्‌-
काचक्रम्‌ ॥ द्वादशोध्वगता रेखाः पेच रेखाश्च तिर्थगाः ॥ माठकां
भरस्तरेत्तत्र षडास्यस्वरवमितान्‌ ॥ १ ॥ कोटकाधो किखदकान्‌`
पचञुग्म चिकंत्रिकम्‌ ॥ षूदंदम्टकं ज्ीणि नवकेरकै तथेव च ॥
॥२॥ नामवणस्य या सख्या मात्रासंख्या तवेथ च॥पिंडिता नव-
भि्भक्ता जयो माघ्राधिकेरणे ॥२॥ इति दवितीयमातृकास्वरचक्रम्‌॥
॥ द्वितीयमात्तकाचकम्‌ ॥
-----------।----- ---। ~~ -------- -|- |

* अथ समरविजये माठृफाचक्रम्‌। पोडरोर्धगतेति । अत्र पषटिकोष्ठकेषु भकारादरथो-


तिमित ठेख्यःः ९ तश्च कवखर्गीतिगवलिताः ककारादयो ठेर्याः ५ १ + -
तत्राधः प्रणेमासीचतदैशीव्युल्कमेण तिथयो ठेख्याः मरथममाठकाचक्रन्यासः ॥ २ ॥
दाति प्रयममाठूकावटाबटम्‌ । यथा देवदत्तयज्नदत्तयोः देवदत्त एषं योगे ६०
स्तेये ४ अय यननदतते ।यत्ञदत्त अ एषां योगे जातम्‌ ८१ सपदेपे ४ एतावता दयोः
समेव मातरासंधिर्खयपराजयौ तुल्यमव ॥ ३ ॥४॥ इतिदित्ीयमादठरकाचक्रम्‌ ।
॥ तृतीयमातकाचक्रम्‌ ।। अथ ठतीयमाकास्वर
चकम्‌ ॥ मनु-
मातडरोर्बाणतिध्यश्वरसदिग्गजाः ॥
1घन ध
क [व।*(म|
|नवांतास्तदधः स्थाप्य; पेचस्वरकखः-
1 दितः॥१.॥ उजणोनाहका्यततान्‌ नवधा
~
८ १९१९) ‰ नरपतिजयचयां ।
कोछठकक्रमेः ॥ नाममाताक्षरकिश्यं सक्षदरोषाधिके जयः ॥ २॥
इति तृतायमातुकाचक्रम्‌ ॥
॥ चतुथे मातृकाचकरम्‌ ॥

अथ चतुथेमातृकाचकम्‌ `॥ सुवनादिस्यवोवोणतिग्यवद्‌।श-
दिक्‌ १० रसान्‌ ॥ वसुन॑दादिकान्‌ छिख्य पडात्योज्ज्ितमात
कान्‌॥ १ ॥ पुनामवर्णीमात्राणां स्वांकयोगेष्टशेषिते ॥ मात्राधिको
जयी युद्धे मा्रादईीनः पराजयी ॥२॥ इति चतु्थभातृकाचकम्‌ ॥ .
द्वादशेति । उद्धगता दादश रेखाः कायाः तथा तिथेक पट्‌ एवं पचपंचाशचकोष्ठा
भवतिं तत्र स्वरान्‌ अन्तिमर्वानतान्‌ छिखित्‌ । कादीन्‌ स्वैवणौन्‌ ॥ १ ॥ फोष्ठकेति ।
को्ठाधोंकान्‌ लिलेदैकान्‌ तानकान्‌। “ पचंद्विया्निरामाभनिषट्छ्स्वदिगजाहयः । नव-
द्विमातृकाचक्र, छिसिर्दैकान्‌ कमादमन्‌"॥ रानामवणेति । उभयो राक्ञो्योधयोवौ नाम-
वर्णमा्ासंख्या अधःस्यितांकैः पृथक्‌ कार्या 1पूर्ववत्‌ । यथादेवदत्तस्य दे ६ व ६द्‌ ६ *
त ३ए६अ १५ एव ४२ नवदाोपद्ायज्नदत्तस्य यर ज्ञ८द्‌६त्त३अ २० एवं ४०
नवेपे ४ एतावता देवदत्तात्‌ यज्ञदन्तस्य पराजयः ॥ ३ ॥ एवं द्वितीयमातृकाचक्रम्‌ ।
अय ठृतीयमातृकाचक्रम्‌ ।मनुमार्तँडेति ॥ १ ॥ डजणेति ॥ २ ॥ इति नरपतिजयच- `
यौस्वरोदये ृतीयमठेकाचक्म्‌ ॥ १ 1 २ ॥ इति चतुथैमात्रकाचकरम्‌ ॥ -
अथ आयचक्रम्‌ ॥ आयचक्र द्वादशोध्व रेखाः षट्‌ ति्ंगा-
{1 आयचकरप्‌ ॥
जयलक्ष्मीरीकासमेता । ` ( १९५).
-थिताः ॥ मनु १४ नक्षत्र २७ दस्ता २।कं १२ तिथि १५ पट्‌६ . '
सागरा श्रयः. ॥ -१.॥ अथ सपतद च रंधांते विलिवेत्छ-
माततत स्वरानवटांश्च वणीश्च उजणोञ्ङ्षितान्‌ ५२॥ अव्राक्ष-
राधःस्थेः स्वेसेरंकेः " संकछितं भवेत्‌ ॥ वभुभिभांजिते रेपे
आया ध्वजसुखादयः ॥ ३ ॥ ध्वजे धरघ्रोथ सिंहः धा सौरभेयः
खरो गजः ॥ ध्वांक्षश्चेते कमेणेव आयाएटकमुदाह्तम्‌ ॥ ४ ॥
काकादरी शा च भवेत्सारमेयाच रासभः ॥ वख्वान्‌ रासभा-
दुक्षा बरषभादपि कुंजरः ॥ ५॥ दुजरादपि पंचास्यः सिंहादपि
बली ध्वजः ॥ ध्वजादपि वी धूप्रस्तथा जातितिशेपतः ॥ ६ ॥ `
भागहारिण शन्यसाद्टमः परिद्यते ॥ एकायेः शेषभ्रताकेरध्व-
जायाश्चायचक्रमात्‌ ॥ ७ ॥
अथ समरविजयतेत्रे। आयचक्रेति 1 १ ॥ २ ॥ यथा देवदत्तयज्ञदत्तयोविजयपरा-
जय 1 देवदत्तना्माकसंख्या एकोनषचाश॒त्‌ ४० यज्ञदत्तनामांकसंख्या ८४ चतुर-
शीतिः । उभाभ्यां वसुभाजिते देप देषदत्तस्येकं शोषं य्नदत्तस्य चत्वार देवदृत्तस्थायो
ध्वजः । यज्ञदत्तस्यायः श्वा ॥ ३॥ ४॥ ५॥ ६ ॥७॥
आयचकमिदं परोक्तं यस्पुरेरपि दर्मम्‌ ॥ अत्र॒ नामाक्षरादीनां
युक्तिरन्या धरदरयैते ॥ ८ ॥ जयाजयपर्सक्षायां स्वरोद्यपार-
भिताव्‌ ॥ पोडडरगक्षरवर्गः स्यात्कादयः पंच वर्णकाः ` ॥ ९॥
चतुश्वतुष्कवर्णौ चयश्ौ वगाः प्रकीर्तिताः नान्नि ब्णार्स्वरात्सं- `
ख्या वर्मवणीवशाचच सा ॥ १०. ॥ इति आयचक्रम्‌ ॥
व्याख्षा \ योधस्य नान्नि ये वणौः तेषां सेख्या एकत्र कार्या कथं कार्यौ त्राह 1
चरीवणैवद्यात्‌ । वगणा यावत्संख्यावणैः तत्सख्या नान्नि पृथक्‌ याद्या वर्णानां सेख्या
एकत्र काया तथा नान्निये मात्रास्वरास्तेषां स्वरवगांभरसंख्या पथ्‌ ग्राद्या स्वरसंख्या
द्विुणा । वर्णसंखूया चतुणा तथोः सख्यांकसयोगे कृत्वा भागे हरेत्‌ ततः “ सप्त-
भि्योवक्ेपांकस्तेनारेरात्मनस्तथा 1 बलाबलं विचार्यं स्याद्युद्धावसखेदिभिः ” ॥ तया
च उदाहर्णश \ देवदत्तस्य दकारस्व त्रि ३ सेख्या वकारस्य चतारः द्रितीयदकार-
( ११६) नरपतिजयचर्या- `` `
स्यापि तरिस॑ख्या २ तकारस्यैकं ९ वर्णानामेकादङ़ ११ सख्या जाता । अथ सराणां
सेख्या 1 एकारस्यैकादर सख्या ११ यतः पोडराक्षसव्गः। एवं दत्त एषां मात्रा-
स्वेऽकारः \ तेषा सख्या तिलः एवै मा्रास्वससख्य ा चतुरा १४ मा्रासख्यां
जाता
दवियुणा २८ बर्णसंख्या चत॒ञ्॑णा जाता ४४ तयोः संयोगे जाता सेख्या द्विसप्ततिः ७२॥
अथ यत्त्तत्य यकारस्यैका सेख्या १ गकारस्य त्रि २ सेख्या यकारस्यैका १ दस्य
तरिसैख्या ;३ तकारस्थका १ एवं वर्णसंख्या एकत नव ९ तथा यज्ञदत्तना्नि वर्णस्वर-
श्चलारोऽकारास्तत्संख्या चत्वारः ४ पथक्‌ स्वरसंख्या द्विगुणा ८ व्णस्वरसेख्या चतु-
रणा ३६ एवं पटृत्ररात्‌ तयोगे चतुश्चत्वारिंशत्‌ ४ दयोः सप्रभिस्तषटे रोपाको २
उभयोः दें द्वितयं गतं २ तत्र बटाबलम्‌ । “ सम्थन सेधिराधिक्ये तयोरहीनितया
वधः । " इदं वलाबरम्‌ 1 अथात्रैव पुनविदोपमाह । “ किचिच्छयत्र विषमे समे धापि
पृथक्‌ भवेत्‌ \ विषमे विजये नूनमाधिक्येऽपि समे परे । " यदि द्रोःसप्तशेपिते सति
द्यं विपर्माकमवाबदेष्यते तद्‌ यस्याधिकं स जयी भवति 1द्योः समांकेऽवरोपिते साति
यस्य र्नाकः स जयी भवति ! अथ पुनर्विंशेषमाह । “ यथा देपेत्र सख्यकि चतुमिः
शोषिते सत्ति ! विषमे नके हानिः समा न जयो भवेत्‌ । ओजे समेऽधिके रेपे नय-
हानी पृथक्‌ तयी; » योधयोराज्ञोपिपमेधिके जयः। समेधिके हानिः“ एतचक्रवरं भक्तं
सद्यः प्रत्ययकारकम्‌ ''॥ ८ ॥ ९ ॥ १० ॥ इति समरविजये आयचक्रमू। |
अथ सारतरं वक्ष्ये रंपटाचा्यभाषितम्‌्‌ ॥ जयपराजयौ
येन नासचारणतः स्फुटो ॥ १॥ ऊस्ाल्विभेदेन घोषा-
धोपन्छमेण च ॥ प्रवेडानिगेमाभ्यां च करमाजयपराजयो ॥ २॥
पचगोश्चाप्युकारश्च लनाख्यानक्षरान्विदुः ॥ उक्तवर्णान्यवणीः
स्युरलक्नाः परिकीर्तिताः ॥ ३ 1 वे त्रिचतुरा चोपाः पंचमाशच
स्वरास्तथा ॥ आया द्वितीया वणीनामघोपाः शपसेः सह ॥
॥ ९ 1 वायुप्रवशकारः स्यत्‌ भवेद इवसनिर्ममः ॥ निर्ग-
माख्यस्ततो ज्ञेयो नामोचारणतो जयः ॥५॥ इति स्वरोदये षि-
जयचकम्‌ # †
अय सारतरमिति ॥ १९॥२॥३॥ ४॥ ५1 ति विजयचक्रम
` जयलक््मीटीकासमेता । (१९७)
` अथ तोरणचक्रम्‌ ॥ नाडीचतुष्टयं चक्रं ॥ तोरणच्क्रम्‌ ॥
लिखित्वा तोरणाछृति ॥ कृत्तिकादि ' ` > ।
न्यत्तद्धानि प्रवेशो निर्गमे तथा ॥ १॥. ~
स्तभमूरे स्थिततान्यष्टो सिंहद्वारे तथा- ।
एकम्‌ ॥ मालायामष्टकं तत्र चतुर्धिष्ण्या
नि तोरणे ॥ २॥ निगमे च यदा च॑द्रः+
भ्रवेदो यदि भास्करः ॥ तत्र कले श॒भा५।य ॥
यात्रा रवे विध्रकारिका ॥ ३॥ चंद्रः परवेशकछक्षस्थो निर्ग
मस्थो दिवाकरः ॥ वधवधनदा यात्रा भ्वेशचे तत्र रतेभना ॥९॥
चंद्रादित्यो पवेशक्षं दछयथवा नि्ग॑मस्यितो ॥ मिश्रं फर भवेत्तत्र
पवेशो चाथ निगमे ॥ ५ ॥ भरवेशक्षौह्ि कर्तव्या भूुशरतां राजप- .
दिका ॥ कूरयहयुतश्चंढःभवेशचे चाथ निर्गमे ॥६॥ तदिन
भूमुजां चेव निषिद्धा राजपष्टिका ॥ शुभग्रहयुते चदे सिहद्यार-
भरसंस्थिते ॥ धवेदाः पटवंधश्च भूसुजां शोभनः स्मृतः ॥ ७ ॥
स्तमे सौरिषेषं हन्ति सिंहे स्वपरविधहभामालारस्थते चटराञ्यं
तोरणे सर्वसिद्धयः ॥ ८ ॥ इति तोरणचक्रम्‌ ॥
नाडीचतुष्टयमिति। राजद्रं म्रा वामभागे नाडीचतष्टयम्‌ । दक्षिणभागे नाडी-
चतुष्टयम्‌ अष्टनादीभिरष्ट स्तेभाः । ्ेरो निर्ममे वाट स्तंमा ये स्तंभः ।यवे वाम-
भागस्याश्चत्वारः । दक्षिणभागस्थाश्चतवारः । ते निर्ममे विपरीतस्थाः तत्र वमे चतुर
स्तममूखाद्धपदयुपरि चतपुं॑दक्षिणभागस्तंभमूलात्‌ कृत्तिकायषटाविंरतितारकाः
स्तंभमूलादपयुंपरि परवेदानिर्गमभानि ट्चित्‌ । कर. रो. श्र. आद्रा स्तमशूटे । तदुपरि
सिहद्वारि चस्वारि निर्गमाख्यानि पुणपुन्आण्म°तथात्र 1°स्तममूटेषु चत्वारि मयेशा-
ख्यानि वद्विमात्‌।माखायां निरौमाख्येति चस्वा्दितिभान्न्यसेत।माग्यात्‌
भवेद चस्वारि
माठायां विन्यसेद्बुधः। मारुताचोरणे तदवन्निर्ममाख्यानि विन्यसेत्‌ ।दक्षस्तैमेपु मालायां
प्वेद्याख्यानि मूतः ! वैष्णवानिर्गमे सिदस्तंभगरूखात्‌ भवेयतः » यानि अष्टौ
िहदमाराख्यालि तानि तासां चारि निर्ममाख्यानि चत्वारि प्रेदाख्यानि माकायाः
(११८) नरपतिजयचर्या-
मष्ट । तत्र राजगृहे सिंदारोपरि माला निबध्यते ष्पमयी आम्रषह्वमयी वा 1
उपरि च तोरणेनाठंक्रियते ॥ १ ॥ २॥ अथ फलम ।निगमोति ॥ ३ ॥ ¢ ॥ ५ ॥ ,
॥ ६।॥ ७ ॥ ८ ५ इति नरपतिजयचयोदीकायां जयशृक्ष्म्यां तोरणचक्म्‌ ।

अथ रदिसुधकाखनलचक्रम्‌ ॥ \। शशिसूयैकाखानटच्क्रम्‌ ॥
हादशारं लिखेचक्‌ं मेषादिदादसा- ए ५
न्वितम्‌ ॥ क्षत्रयुगमे च तत्रैव सेयं
मास्करचेद्रयोः ॥ १॥ सिंहादि.
` मकराते च भातुक्षेत्रमुदाहतम्‌ ॥ ,
दुभादिकरकपर्यतं चद्रक्षत्रं न सं-
शयः ?॥ २ 1 याम्योपरि स्थितं
यत्तु भातुक्ष्रसुदाहतम्‌ ॥ पूर्वो- ` , ।
त्रस्थितं यत्त॒ चक्षत विनिर्दिशेत्‌ ॥ ३ ॥ च्रक्ष्रगते
सूये चंद्रेतत्रेव संस्थिते ॥ यायिनो विजयो युद्धेस्थायिनो भेग-
मादि ॥ ४ ॥ सूरयकषेत्रगते च्रे सूये तत्रेव संस्थिते ॥ यायी
भगं समायाति स्थायिनो विजयो मवेत्‌ ॥ ५ 1 सूर्य सूर्याग-
संयुक्ते चन्र चद्रीगसंस्थिते ॥ तदा काटे भवेत्संधियुद्ं तस्य
विपयेये ॥ & ॥ उयस्तगो यदि चंद्रार्क संहारः सैन्थयोकष्योः ॥
कन्तर्या यदि चंद्रा संहारः सैन्ययोदयोः ॥ यात्रायां युद्धकाले
` च चक्रमेतद्धिरोकयेत्‌ ॥ ७ ५ इति शकिपूधैकालानलचक्रम्‌ ॥
अथ शृत्रिसूयेकारानख्चक्रमाह ।दादरारामिति ॥ १ ॥ सिंहादीति ॥ २ ॥
याम्मेति ॥ ३ ॥ चंरक््गतेति ॥ ४ ॥ सु्ेेत्रगतेति ।दकषिणधचिमदिकस्यमोरपि
यायिस्यायिनोः सयशे्रस्ययोरपि सूर्याचद्रमसोः विरोपाद्धगजयी ॥ ५. ॥ सूर्य सूर्या
गेति। यदि पविश्द्रहस्थो भवति चं्रदिकूसेवस्थौ दी । एवं चंद्ररविप्रही दिवत्-
गपि तवा महद्युद्धं भवतति विपयेयार्यः ॥ ६ ॥ पिपरययायैमेव फाति । व्यस्तगा-
विति । दौ तरमोगारकमध्यंसथे चरेण चेतकतरिकारकौ त्‌! अन्योन्यमष्येदानिराद-
मधये दौरिस्तयोस्तो वरनाडनाय' 19] इति जयरकम्यं सभिसृ्ंकाटव्याख्यानम
जयलक्ष्मीरीकासमेता । (११९)
अथ संघ चक्रम्‌ ॥ अद्िन्यादि ॥ संघटचक्रम्‌ ॥
लिलिचक्रं॑ सपविशतितारकाः ॥
धिकोणं नवभिर्वेधः कर्तैन्यसितयं- || , > प,
गाङ्रतिः ॥ १ ॥ अस्िनीरेवतीवे-
धो वेधकश्चादिनिन्यष्टयोः ॥ मवा- ||
पयय मचाण्ठेषा अदिवासूलवोः |
स्तथा ॥ २॥ एवं सघटदचक्रे- || ^ ^^९८६,
स्मिन्‌ कायौ ऋक्षगताः यहाः ॥
भूषनामक्षीसंघदे यु भवति नान्यथा ॥ ३ ॥ यस्य भृपक्षसघटे
विद्धं म यस्य भूपतेः॥ तस्यापि मं यंदा विदं तत्तयुद्धं समादि-
दत्‌ ॥ ४ ॥ अदिविन्यादिकसेघटे भावि युद्धं समादिश्चेत्‌ ॥ यदा .
कुत्रेति सथामो वह्विभाये भजायते ॥ ५ ॥ निर्वेध सोम्यवेधे च
युद्धं नास्ति नरेशयोः ॥ कऋूरवेधे भवेदय॒द्धं तत्काटे घोरदारुणम्‌ ॥
॥ ६॥ शनिभोमाकंपातानां रारिषिद्धं तु यदिन ॥ तादने जायते
युद्धं तत्काङे घोरदारुणम्‌॥जा यहवेधयुते पाते पातोपथरहसतयुते॥
घातपातसमायोगे सथामं दारुणं भवेत्‌ ॥<॥ युद्धकाक्षी भवे-
द्राजा यस्य ऋूरसमं भवेत्‌ ॥ युद्धद्वेषी भवेर्सोम्येस्तदवदेपविव-
जितः ॥ ९॥ सोम्यन्छूरविसागेन मित्रामित्रक्रमेण च ॥ वक्राति-
चारगत्या च युद्धमच्रास्ति नास्ति च ॥ १० ॥ आदित्यश्च यदा
चंद्र एकरेखागतो यदि ॥ तदिने जायते युद्धं महाशखनिषीड-
नम्‌ ॥ ११ ॥ कुजराहोयदा वेधश्चद्ररेखाधसंस्थितः ॥ तदिन
चािपातश्व लोहपातो न सायः ॥ १२ ॥ वुधश्चुकरो येक
तन चरसंगतः शशी ॥ तदा बर्टे विजानीयाद्विञ्युस्पातं न
सयः ॥ १२ ॥ इन्दक॑शमिराषटरूणाभेकनाडी यदा भवेत्‌ ॥
` तदिने दुर्दिनं ज्तेयमभच्छन्तं न संशयः ॥ ९४ ॥ राहककुनसो-
( १२० ) नसपतिजयचया-
माश्च नाईीवरधगता वदि ॥ कहं तच जानीयादिधुक्तं बदि-
यामले ॥ ९५ ॥ इति संघद्चक्रम्‌ ॥
अथ त्रिकोणसंघट्टमाह ॥ ० ॥ अश्विन्यादिलिखेचक्रमिति ॥ १ ॥ अथ वेधमाह्‌ 1
अग्धिर्मरियतीवेध इति ॥ २ ॥ एवं संषटेति ॥ २३॥ भूपनामक्षंसषद्ोति । “ यस्य
भूपक्षसंवटे विद्धं भं यस्य भूपतेः । तस्यापि भं यदा विद्धे तत्तदयद्धं समादिरेत्‌ ”। `
अश्विन्यादिसेषघ्टे समरारूढयोयंदि नक्षत्रं भूरविद्धं भवति तदा युद्धमादेशयम्‌ ।
भूपनामक्षसंघटस्यैवं विचारः । यस्य राज्ञो नक्षत्रं पापविद्धं भवति तस्यापि यदि संपात-
यद्धं स्यात्‌ । तदा तेनैव सह युद्धं जायते ।“दघविधं विनाप्यत्र न यथा विश्वदीपके 1"
यथा सर्ैतोभद्र प्रहर विना बेधफलं न भवति! तथात्रापि कूरयहकारकस्यापि यदि
वेधमेन टृषटस्तदा युद्धं न स्यात्‌ । येन नक्षत्रेण यो रादिस्तदृटे राशिदृषटमेधेन नक्ष्र-
मपि दृष्ट स्यात्‌ । “करखेधे दृध्विये युद्धं स्यादतिदारुणम्‌ । ” नक्षत्रे र्टििधस्त॒
सयतोमद्रे° यत्तःसवेतोभद्रमपि चक्र युदधस्प मूरभूतंगम्‌॥ ८1 ५.१ ६ ॥\ ७1८१
युद्धकाक्षी भवेद्राजेति । सौम्यग्रहाः युकञुथगरपूर्णचंदःः दुभास्तैविद्धेः यन्नक्षत्रे स
गुद्ध्ेषी भवति युद्धद्िषठखो भवति । तथा वेधविवर्जितोपि ॥ ९ ॥ १० ॥ ११॥ `
॥ १२॥ १३॥ १४ ॥ १५. ॥ इति जयशक्षम्मां टीकायां संघटटव्याख्यानम्‌ |

सक्षरेखा लिखेदरध्वः ॥ गरूटकारखनट चक्रम्‌ ॥


तिय
सस तिय॑क्‌तदा नि~
छि मृदम्‌ ३
खेत्‌ ॥ साभिजिचंद- , ~<= म ठठ रमं
(2),
भाव्यतं षडंगं कस्प- त |1/1न्ह
यत्ततः ॥ १॥ दि- ^“ भ{----
नक्षोदधण्यते चक्रं गृ - (प -[-- | |द
सषुटकतर ॥ च्डं <| / | | | | | चि
कपा वज्र च ज्ञात- सा
व्ये स्वेदिभिः॥२॥ 5 १|--[-----[- [|
यसिनन्तृ्षे स्थित. ‡ = ।
#
धंदस्तादो चीणि `
१. = १ =^ ^
गूढम्‌ †) सपृटे नव , दैड३े
मन्यत्र कर्तरी च ततच्चिभेः ॥ ३ ॥ देड पिप्ण्यानि च अणि
जयलक्ष्मीदीक्ासमेता । (१२१)
कपर ऋक्षसक्षफप्‌ ॥ वल्नागे त्रीणि धिष्ययानि दडंगस्येति
नणयः ॥ ४ ॥ यदम नामनक्त्रं योधकारस्य जायते ॥ वक्ष्ये
शभङ्॒भं चास्य गदकालनटे स्थितम्‌॥'शागटस्थे विभ्रमो युद्ध
जयो भवाति संपुटे ॥ कतय सक्षतं यद्धं दंड भगो न संश्रयः
॥ &.॥ कपास्थे भवेन्भरयु्वत्रे तस्य महद्धयम्‌ ॥ गढ-
काखानटं चक्रमुक्तं वे चादिथासखे ॥ ७॥ इति गटकाखानल-
चक्रम्‌ ॥
अय गूटकारानरमाह ! सष रेखा दिचेदिपि ॥ १॥२॥ ३॥४॥५॥ ६ ॥
) ७ ॥ इत्ति गूढकाठानटम्‌ ।

अथ कुट्ुखचक्रप्‌ ॥ दितीया _॥ इखाङ्खचकम्‌ ॥ `


दशमी पी कुखष्कलम॒दाहतम्‌ ॥क क ५५४८
(क
विपा जङुाः स्वः मेषा ति-|
[44 = [य ©
° |०८१२ ९५ ४५२
ययः कुलाः ॥ १॥ रविचद्रौ गुरुः| उ ।रचंच्व|म
सोरिश्वत्वाये द्यकुला मताः ॥ मो-| रत नये छ |चिषिग्ये
मिष मूः [अदस्वाअ |पूश्रपूञे
मशको कुखाख्यो च बुधवारः कु- आमिजित्‌ |उ धरे |ृष्रपूमपु
खुलः १६२॥ वारुणा्राभिजिन्मरखं
कुखङ्खशुदीरितम्‌ ॥ ङुखामि समधिष्ण्यानि रोषभान्यकुकानि
तु ॥३१तिथो वार च नक्षत्रे अङ्कुरे यायिनो जयः ॥ कुखाख्ये
स्थायिनो ज्ञेयः संधिधचेव कुक्कुरे ॥९॥ इति कुरष्ुखचक्रम्‌
अथ छुलाङृकचक्रम्‌ 1दविसीा दमी पषति ॥ १॥ रविचेद्राविति ॥२॥ वारणा
दहि ॥ ३ ॥ तिशौ वरि च नक्षत्रेति । २ ! १०।६। श. आ. अभिनित्‌। मू. बुधः
1१1३।1५।७१ ९1 १९1 १३।१५। रच. श.चा. कृ. मृ. पुआ.
पूका. ह. खा. यू.उ. पृ. र. ४।८। १० १२। १८ मौ. छ.म.रो.पष्य.म.उफा
` षि. ज्य. पूपा. श्र. उमा. ! कमात्‌ कलङ्टम्‌ । अकुटाङकम्‌ । गवम्‌ ॥४॥ इति
नरपपिनयचम्यौटीकायां जसस्कम्यां ऊुककल्चक्रम्‌ ।
( १२९) नरपतिजयचया-
कभाकारंटिखिचकंति- ॥ ऊंभद्रयचकरम्‌ \
येयेखासमन्वितम्‌॥ क-
मादृध्वैमधस्थं च एके-
कोत्तरभ लिखत्‌ ॥९) >
मूउश्रदाउअच्
भानुभष्ठिन्यसेत्तत् प. मपु पृद्‌स्वा
क्तं पूणामिति कमात्‌ ॥ रोभापुमेउचिषि
एवं राशीन्कमान्न्यस्य भ.च्वष्नवधरभ
रक्तपूर्णा भ्रकत्पयेत्‌ ॥ (=
॥ २॥ रिक्ते रिक्ता भवेया पूर्ण यात्रा शुभावहा ॥ ३ ॥
इति कुंभघकम्‌ ॥ ।
ुभाकारमिति ॥ १ ॥ भालुभादिति । एवं राङीति ॥२॥ दुंभदयं टिखिता तयो-
मैष्य तिर्यक्‌ एकैका रेखा कायौ । एकस्मिन्‌ क्षमे सूर्धिषठितनक्षत्रं रेखोषारे कुंभके
रिखित्‌ ।
न्यसेत्‌ 1वीयं रेखवाधो शिखेव वमूद्धाधः क्रमेणैव सूर्यापिष्ठितनकषवरात्‌
तथा विपमसमं सू्यापिष्ठिवनकषत्रा
पतंति । तेन कि विषमानि सूर्थ॑माक्छुमादुपरि
कोटे ।सममान्यधः कषठ । एवरिक्तंपूर्णम्‌ एकस्मिन्नेव कठो कुशस्य खंडद्यं भवाति।
एवे सूयौधिष्ठितरादिततः विषमसमै राशिभिः रारिङमरखंडद्यं रिक्तं प्रणांख्यं भवति
1 ३ ॥ इति नरपतिजयचयीरका्यां जयरकषम्यां ऊुंभद्रये रिक्तं प्रणाख्यम्‌ ।
पूर्वेजलिहचापष्च तिन्यसेत्कररे मात्‌ ५ वृषोथ मकरः कल्या
दक्षिण विनििशयेत्‌ ॥ १ ॥ युग्मे कुमे तुला पश्चाडदकाकै-
इषाटयः ॥ चतुःखंडं भवेदेतकटरानासथ कमात्‌ ॥ २ ॥
रिक्तं पूरणकमाज्तेयै कुंभस्य विषमे समे॥ रिक्ते तु मरणं विया-
जयः पणौ न संशयः ॥ ३ ॥ सौम्ययुक्ते तु करो भुवं शचुक्षयो
भवेत्‌ ॥ कुभाकारमिदं चक्रं कथितं चादियामरे ॥ ४॥ इति
दवितीयष्ुभवक्रम्‌ ॥
, तया च समरावेजयतन्ते ्विरीयङ्मचक्तम्‌ ।पूरवनेति ॥ १॥ २॥ २ ॥ अस्यापि
ऊभस्यायः पूर्वज्नयःमूर्यापिषितगलितः! अन्यया सवदैव मपादिदिपमाण्रयन्नेया
॥ जयलक्ष्मीरीकासमेता । (१२२)
एव । अस्यवाग्रे उक्तमस्ति 1 “भातुभाि न्यक्षं स्ति पूर्णमिति कमात्‌ । एवं
रारिक्रमात्छमे पलसुक्तं कमाददेत्‌ । " दिनक्षकुंभततो राभ जयो योधक्षकुभतः
योधस्य योधनक्षनरादरिक्तपूणंवरायात्रां देया ॥४॥ इति ऊुम्भदयं समरपिजये ।

॥ शस्तारघक्रम्‌ ॥

च्योदशोध्वंगा रेखा दशरेखाश्च ॥ द्वितीयपरस्तारचक्रम्‌ ॥


तिर्यगाः ॥ भवेयु न शाली ।
संख्यायाषटोत्तर रातम्‌॥१ ॥ (> 1.०५
टेख्यासितिर्यक्‌ [२ ‰ ९/९;
२२.२५/३२[३७।४०,४८५५ `
मेादिराश्चयो
प्रथमपेक्तिषु ॥ नवांशाराशयश्च (= {^ २५/०२।००।४५ =. ।१५
घो नवधा सर्वराक्तिष॥२१॥५. `, =, , ५
कवर्गं नवधा लिस्य कोष्ठके. “~ “° “|
प्रथमेष्टमे॥द्धितीये सप्तमे चाया- र
छयसेदाद्यत्रि पषटके ॥ ३ 1 यशावर्गो चतुर्थे तुअवगं पयमे तथा ॥
(११४) नरपतिजयचयो~ |
नवद्राद्श के तायाः शेपे पाया दिकोके ॥ ४ ॥ चतुरक्षरसया-
गादण्िन्यादिकरमेण
[व्‌ क =
च॥ ॐ
ज्ञेया न्वांश्का

वणौ मेपादो
रादिमंडङे ॥ ५ ॥ ह
अय भस्ता्रादारचक्रम्‌ ! अस्मिन्दादशाखस्तपे उपरि दादग्षक्तिपु मेपाया
राशयो केख्याः 1 ततः स्वस्वाधः सर्धरादीनां नवधा नवादा ठेख्याः ।तत्र नवांराटि-
खनम्‌ । अजमकतुखाकुरीराया इत्यादि प्रक्रियया मेषादिरारिपु नवधा नवधा अधः
कोठ नवसु वित्‌ । यथा मेये मेपादिनवधा अदाः धपे मकरादिनवांशाः मिथुने
तखादि कक॑टे कटादि नव ) एवमजमकरतुखाऊुीराया इति क्रमेण सिंदादिमीनति
कित ॥ ९॥ २\॥ कवगीमिति ॥ ३ ॥ यक्षव्गौविति \ एपामर्थो यो प्ररो यस्य
वगोधिपः तान्ववर्णान्‌ ठिचेत्‌ 1 नवााराचिपवर्गवर्ान्‌ रिखित्‌ ! यथा “भेपृदृश्ि-
कयोर्मोमः शचक्रो वरपत॒लाभृतोरेति 1 राश्यधिपस्य ये वगो: अकचटतपयशा वगो-
णामधिपा रविकुजशकचाद्वियरुशानयः-यदावगोधिपशचद्रः । एतेषा वर्गाणामक्षराधि-
` पस्वस्वायिषन वांशरा
नवधा नवधा छिसेत्‌तत्रभेषरारोरध दिए
िपो भौमः तस्यव्मःकवगैः
कवरैस्य नववणा; कखगघडाः कखर्घाताः मेपनवांदारारिस्यानेषु यत्र यत्र॒ राइयधः
स्थित्तेएु तञ तत्र नवधा कवगीदीन्‌ घांतान्‌ यमं टित्‌ ! एवं कवग नवधा वृधि-
कनवूारािु न्यसेत्‌ । एवंकृते कवर्ग नवधा ख्य कोष्ठके मयमेटके इत्यथः
संपन्नो भवति । एवं चवगेवणौन्‌ नवधा वृपनवांशरायिपु सर्वेषु ठिखितवा पश्वात्तुखा"
रादिन्वाशेषु चवरी छिलित्‌ अयमथः । लिखनक्रमश्च “यद वर्गो चतुथं च अर्ज
पचमे तथा" 1 अनयोरथेवराब्याख्यातः। ये तु पुनः कवे नवधा विटिख्य कोष्ठके `
मयमेषटके इत्यर्थेनक मेपराेरधः व वृध्धिकराडेरधः ग मेपाधो वै वृष्धिकाधः क्रमेण
ये वगवणान्‌ ठिखंति । तेपि साधुपक्रियया लिखति । नवधा मेपाधः रवश्विकाधः
कमेण येबगेवणी नध वृधिकाधस्याः कवरौवणौः नवा्षरनवांशोषु स्थितश्च रक्त
वणा भति अयमर्थो द्या स्थिसीकृतः 1 सा भरक्रिया यवनाचार्याक्ताक्षोसत्ति-
कोऽस्ति तद्र मया दृटा 1 कवर्ज नवधा यो वर्णविन्यासो मया मेपादिमीर्ना
तान्‌नवां
शरादीन्‌ ऋचपंक्त्यां किखितवटोत्तरातसंख्यया पथमं मेपाख्यरादिनवारोषु नवधा
कयगेवणौ एव छिखिताः तथा चवरगैवणोन्नवधा वृपाख्यरादिनवांशेपु्रथमं छिखिताः।
एवं पिथुनादिषु यमस्‌ । यस्य यस्य दवौरादी एवं वर्णविन्यासं कृत्वा पश्चा्यजापा-
याता इदोनव । एवमवभौणां नव सूयेस्य अनेन सह अशेत्तरशतं वणानां सेख्या ।४॥
चतुर्रेति। एतेषां वणौनां चर्तुभश्वतुभिः कृत्वा अन्धन्यादिचटुशचतुश्वरणेषु स्वँ वणाः
सपूरविशतिन्षतरेषु दत्ताः । तदथा 1 “कचौटपावश्वनीपु भरण्यंधिष्बर चकौ । तपौ
पतों कूत्तिकासु रोदिणीषु खी ठरो। आटौ छलौग्गदेयौदिवे देयौ थफौ फएथौ ।गजौ
उद्ापदितिमे ष्ये इडजगाांे । दवौ वदौ सपेदेवे वणौः कर्कोतगा इमे ।पेते घ्र
जयलक्ष्मीटीकासमेता । ( १२५)
ठवौ देयावीढौ भाग्ये ज्ञवौ तथा । धमौ मधावर्यमणि तथा दृस्ते डनी णौ । उणज-
उानममनाश्विवास्वात्योश्वतुश्वतुः । कचटपी दिदैवे तुमैत्रेउटचकाः स्पृता तपौ पती
शक्दिब नेते ठ खौ ठतौ । एडो छो वारिदैव कदेव थफौ फथौ । विष्ये
गजडहा एडौ वासवे जगे !दवौ वदौ शतश त पवीभाद्रे घनौ दधी । अरमा अहि-
बुध्ने पौष्णे वरणौ धमो मधौ । वणी दाजाः।न्यस्ताश्चतश्चतुः-
हे 0 =. १ एवमष्टोत्तरशतं
५, ४५ रारिनवांदयः

सेख्या दखादिचतर॑प्रिपु । चतरस्रसंयोमादेश्विन्यादिक्रमेण चेत्यस्य श्ोकस्यार्थोप-


न्यासः अत एवास्य द्रादसारचकस्य दाददारतंबुवावक्तः ॥ ठीबुरुदैवगायकः तस्य य
आवर्तः गने गमकंगाने सरिगमपधनिसप्तस्वराणां सप्ादिमवर्णेस्तत्ताटमधोपोचारे-
यंयावरतस्तयेदं चक्रं नामाक्षरानयने तैबुरुरिव नामाक्षराण्यालोडयति । एतान्येवाक्षराणि
मुरजयेधन रज्जुवेधेन आछोव्यते नामानयने। असुमरथं युरज्येधचक्रे व्याख्यास्यामि॥५॥
भोम शुक्रं बुधं चंद्रं भातु सौम्यं सितं कुम्‌॥गुरुं सोरिं शनिं ,
जीवे विदध्यात्‌ कोषठकोर्परि ॥ ६॥ कोष्टक्षरगतो ज्ञेयश्चदस्ता-
तकाटसभवः ॥ तदधीनं एं सर्व खाभाखाभं जयाजयम्‌ ॥
1 ७ ॥ इष्टनाडयो इता धिष्ण्येः २७ पष्टिभागाघश्चेषके ॥
अद्धििन्यारदिदुमुक्तेन यु्तस्तत्काचंद्रमाः ॥ ८ ॥ कूरकषे्राक्षरे
चंद्रे न युम सवकमेसुागुभक्षे्रे शुभं सर्व भस्तारे च॑दरनिर्णयः॥
- ॥ ९॥ अंशकेनांशकं गुण्यं शरुवयुक्तं छृतं पुनः ॥ स्वुणेगंण- ,
येस्पश्चान्मूखकिभौजयेत्ततः॥ १० ॥
अस्य प्रयोजनमाह । भौममिति 1 रादिपतित्वन्यासः ॥ ६ ॥ कोेति । छाभारा-
भादि जयपराजयादिमश्नसतत्काल्चद्राधीन एव ॥७॥ तत्काटीकरणं चन्दस्पाह । इष्ट-
नाञ्येतिं 1 एकैकं नक्षत्रं प्रति १ घटी २ पट १३ अक्षरं २० भोगः उरत्तच दिनि
धिष्ण्यातरकैके पिष्ण्यं मतिधदीदयम्‌ । जयोदशपलानीह भोगो धिरातिअक्षरः उक्तं
च । “ रादिसपादधिष्ण्यदये पचघरटीभमाणम्‌। एकैकारे जरयचिशत्परान्यकषर्यरडतिः।
मरश्चकाटे वत॑माननक्ष्रस्य यावत्यो घटिकाश्दरेण शुक्तास्ता इष्टनाव्यो इता पिष्ण्यैः ।
सपर्विदातिमिरईताः ुणितास्तेभ्यो यणितेभ्यः पष्टयाप्तरोपं च द्विस्यं फटं जातं तञ
छम्धे यावंति नक्षत्राणि चद्धेण यक्ताते तानि सयोज्य तदवुमानेन अन्िन्यादिय॒क्तं `
चन्द्रेण तत्काटे ज्ञेयम्‌) दोपे युक्तनक्षनाग्रिमनक्षत्रे चन्द्रो वतते । यादि च व्धयुक्तयोगे
सक्षविशात्यधिकं जायते तदा सप्नविदाततििवेदोधयेत्‌ ) ततः कि कर्तव्यमिति । रों
पचदङ्लमिविमज्य रव्य यस्मिन्नक्षत्रे तत्काटे चन्द्योस्ति तञचरणा न्धा भवन्ति ।
तेन रन्धचरणा एव भृक्तनवांशषाः 1 ततो य॒स्य रारोस्तनक्षघ्ं तस्मिद्‌ रारौ तन्नवारे
चन्द्रो बते! तन्नवांरस्य यदक्षरं द्राद्ास्चके तद्राश्यधो दस्यते ॥८॥ तदक्षर ्भग्रदस्य
( १२६) नरपतिजयचर्या- ‡
पाप्रहस्य या ज्ञातेसति कतव्यमाह ।कररेजाकेति ।प्रस्तर अथोदाहरणम्‌ । शाके
१४४२ समये वैशाखघुदि प्चम्यां मृगकिरानक्षत्े घरी२० चन्द्रवापरे घरीदादशके
अश्वः केनापि कृतो ममलाभः कदा भविष्यतीति ! तद्धिचारः-तत्र॒मृगरिरोनक्षत्रस्य
चुक्तयरिका द्विचाशत्‌ सप्विशतिमिर्णिते जातः १४०४ एभ्यः पृष्टया रब्धं तरयो-
विशाति २३ थुक्तनकष्रं पुनस्तत्राश्वन्यादिभुक्तनकषत्राणि चत्वारि तैरन्धं योजितम्‌.
२७ सकषविशाकिः गेषं २४ चतुरविातिः पचद्रामिर्भागे टन्चरणः १ एकः तेन चंद्रो
जातः ततकाठेनिन्यादविरीयचरणेस्ति चंद्रः । ओव्या द्वितीयचरणे मेपरासिद्धितीयो
नवांदाः स चदृपरारिनेवांः तस्याधिपः शुकरस्तस्य वर्मश्वर्ः तदर्गस्य वर्णः आप
अकारः तेन श्यमनकषत्र म जञेयं भस्तरे चद्रनिर्णय इति वचनात्‌ । खाभम्ने कामों
भविष्यतीति मृशवायैः 1 ९॥ १० ॥
नाडी फले यज्ञो वर्गों दिनि वगेफलोदयः ॥ कपक्षण च मसिः
न टवर्गेण @ऋतुं वदेत्‌ ॥ अयने तपवर्वैण फर दरयादिवक्षणः
॥ १९ ॥ चतुर्था सुनयः ७।७1 ७1७ । सूर्याः १२ सप्त ७
नदा ९ गृणे दषवः ५ ॥ मासाः १२ रौरा ७डइना १२ स्तत्त्वा २५५
राशीनां च धरुवा इम ॥ १२॥ एते रारिघरुवाः ॥ गुणाः रेखाः ७.
युगाः पच ५ सप्त ७ पचापद्रयो ७ युगाः ४ ॥ नागा < बाणा
५२सा ६ मृता ५ मेपादेरशका मताः ॥ १३॥ तसकचेदरंशक-
कृतिं कृत्वा ध्रुवयुता तथा "1 स्वरुणेगणयेस्पश्वान्मूखकेर्भाज-
„ चेतसुधीः ॥ १४ ॥ षष्टिवौणविधो नेते पक्षारन्यक्षिरविस्तथा ॥
चव्रभूसुत्यकराणां गुरुक्तरविसोरिणाम्‌ ॥ १५ ॥ रखा नदा रसा
वाणा नदाः शेखा युगा दश ॥ इनाः १२ सत ७ रकता ६ भूता ५
मृखांकाश्च उदाहृताः ॥१६॥ अथ मृलखांकाः कचित्‌ ॥ धना १७
नखा ० दवपरकृति २१ युग्मेषु २५ दिक्‌ १० रसक्षि च
२९॥ साधेद्वौ ९। ३० । वेदवेदश्च ४९ वस्वि १६८ युग्मपंच
च५२॥ ९७ ॥ रसागाः ६६ खान्धिरारिनो४० माका मुनिभा-
षताःस
ए विवाहे बा याने जन्मनि सगरे ॥ शशांकस्य
फलं श्रे सर्वशाखेषु भाषितम्‌ ॥ १८ ॥ इति धरस्तारचक्रम्‌ ॥
तत्र कंदाभविष्यतीत्याकक्षया उच्यते । नाडीफलाविति ॥ ११ ॥ चतुस्येति ।
मेषादीनां चणा भत्यके संयशचवका दादर सिस्य एव कमेण दादरधरुवकाः रारीनां
„ जयलक्ष्मीटीकास्ेता । ( १२७.)
ज्ञेयाः ॥ १२॥ अथ युणाकारमाह 1 युणाः शेति ॥ १३॥ अथ करणमाह । तत्का-
रुद्विति \ अग्रोदाहरणमाई ।मेपद्वितीयनवादो चन्द्रः २ तस्य कृति ¢ वृपरारिषवः
सप्त तेन संहैकादरा ११ जाताः पश्चादुषपयुणाकारः सप्तमिःजगुणिते जातं सप्तसप्ततिः
७७ ॥ १४ ॥ अथ भागदारमाह ।मूरखाकमाजयेलसुधीरित्यनेन तन्ूटांकभागहारमाह ।
पष्टि्वणिति । अस्य कृति २५ दिनार्धं सूर्य श्वः १२ युतः ३७ दिनार्थं रबरिटणफेन
गुण्यं जाते २५९. ञुक्रमागहरेण ख्यं दिन २ रोप ७ घटिकारं चदरधुषः ७ अस्य
कृति ४९ श्चवयुता ५६ च॑द्रराणकेन युणितं २२४ चकारेण भक्तं रब्धं -१८ तव
दक्रस्य नवादा; प्रश्रे तत्र शुकस्य भागहारा दवाद्रा १२ भाज्यराशितो भागहरेण ठर
पट्‌ ६ दपं ^ तव्रोत्तर मश्चस्य रव्धयमाणेन पण्मासे व्यतीते सप्तममासस्यैकविंशति
२१ दिने व्यतीते दाविरादिनस्या्टादशच १८ घटिकाम्यन्तरे काभः। अयं म्रश्चविरोः। "
एवं पापे चरै न दभः कियदवधि न ठभः तदूणाकारभागहारटन्धेन यदेत्‌ फट
ठ यद््हस्य नवादा वर्णां भवन्ति तद्रणवदयात्‌ । एकपक्षेण च मासेनेत्यादिना फं
वदेत्‌ नात षिकर्पना युभाञ्यभफरैः ॥ १५. ॥ १६ ॥ १७ ॥ प्रश्रकाठेति ॥ १८ ॥
इति नरपतिजयचयीदीकायां जयलक्ष्म्यां द्ादशारदैबुकीवतेः ।
प्रस्तारे दादशारे च ऋक्षाक्षरक्रमेण च॥ नवांदाराश्चिमा्मण चक्रं
भवति तुबुरुप्‌ ॥ ९ ॥ यन्न मेवादिराशिस्थस्तत्कारढः भजा-
यते ॥ यहद्िवशात्सर्व जेयं तस्य शुभाशुभम्‌ ॥ २ ॥ चिद
पचमे धमे चतर्थाषटमस्तमे ॥ पादद्धया निरीक्षंते यच्छति
तथा फ़लम्‌ ॥ ३ 1 उर्वी च भोमारको केकरौ बुधभाग॑वौ ॥
समद्टी च जीविंद्‌ शनिराहू त्वधोमुखो ॥ £ ॥ मेषो वषो मृगः
कन्या ककेमीनतुखास्तथा ॥ आदित्यादि येषुचा नीचा यस्तस्य
सप्तमः॥५॥परमो्वा दिदो१० रामा ३ अण्ार्धिशास्तिर्थीद्धियाः ॥
सर्विंशास्तथा वशाः सूर्यादीनां तथांश्चकाः ॥ ६॥ परमो-
व्यात्पं नीचमधैचक्रातसंख्यया ॥ नीचस्थानात्करमेणोच उक्तः
, सर्वत्र खेचरः ॥ ७ ॥ उच्ान्नीचायच तुर्यं समस्थानं तड्च्यते ए
उच्नीचस्तमस्थाने चंद्रं ज्ञाता एर वदेत्‌ ॥ < ॥
अथ मकरणवचान्शुरजवेधरज्जुेधकरणचक्रं व्याख्यायते । मस्तरिति । दादश
यान्यक्षराण्युक्तानि तानि चतुश्चतुः कृता अन्विन्यादिचरणेषु दत्तानि नक्ष्ाणां चरणा
एव न्वादयाः 1 तन्मार्भण तेुल्चक्रं भधति ॥ १ ॥ यत्र मेपादीति । यस्य राशिनव्रिं
मश्चकाठे तत्काटचंदरौ भवति ! स च येन ग्रहेण दष्टः . एवेविषाचदरासमश्नफरटं वदेव
॥२॥ अय दृष्टिः तरिदशेति 1 सुगमम्‌ ॥ ३ ॥ उधच्ीति 1जुधमागैवौ केकरौ कोः
(१२८) नरपतिजयचर्या-
तिथेग्टराषित्यरथः 1 अपरं सुगमम्‌ ॥ ४ ॥ अथ य्रहोचमारं । मेपेति ॥ ५1 परमा
चांरामाह्‌ । यरमेति ॥ ६ ॥ परमोचेति । मेषादयः सामान्यमुचशक्तम्‌। स्वस्वीचरशा-
बपि दियो रामाद्याशाः परमोर्चागाः तत्रस्थो ग्रहोतिश्ेष्ठं फं परयच्छति । तथा च `
जातककारः ! तव्रचग्रहदशा राज्यदायिनी स एव यदि स्वपरमो्वारास्थितो मवति ।
तुरगगजग्थच्छन्रचामरादिमिल्यपन्ं राज्यं ददाति! सामान्योचस्थो राज्यमनम्‌। तथा
च परमोदसामान्योचयोः फठमिदे गसहितायाम्‌ ।“स्वोच्गौ रविदीतांगू जनयेतां
नराधिपम्‌ उस्थौ धनिन ख्यातं खधरिकोणगतायपि"॥ ७ ॥ उच्यानीचेति 1यथा
वृषे चन्द्र उखस्थः वृश्धिके नीचस्यः इषवृधिकाम्यां चहुपरी सिष्ंमौ तौ रशी
समस्थान चन्द्रस्य एवमुचनीचसमस्याने चन्द्रं तत्काटजं ज्ञाखा.फटं षदेत्‌.॥ ८ ॥
॥ अथ रष्ितुघुरवावतचक्रम्‌ ॥
निणनबृषः

4 [म
छा 34
| र [१
श्र

कृष्ण |कृष्ण [न

२० | परः |मो्
जयलक्ष्मीटीकासमेता । - ( १२९)
उच्चस्थान स्थितं चद्रं मोमादिव्यो प्रपरयतः॥समस्थाने च ग॒िंदः
नीचस्थं राद्सर्यजो ॥९ वुधञुकरौ त्रिकोणस्थं च्रे तत्कारुप्तभ-
वसअन्यच्नस्थं न पर्यंति जात्यधा इव खेचरा १०।सोस्यट-
छिस्थिते चद्रे सवंसोख्यं प्रजायते ॥ -ऋरहषटिस्थिते पुसां मृयु-
हानिर्महदद्धयम्‌ ॥१९॥ एवं शुभयुते चदे सवसोख्यं प्रजायते ॥
{प | म ¢. ० ५ =

करैः ऋरफटं तत सिरभोमिश्रं न संशयः ॥ १२ ॥ रक्तं पीतं


सितं कृष्णं चद्रे वणचतुष्टयम्‌ ॥ ज्ञातन्यं च भ्रयल्ेन भक्षक
सदा बुधैः ॥ १३ \ रविर्भोमः सितः सोम्यो गुरः सोरी राशी
तसः ॥ वर्भेदा अकर भ्रहा ज्ञेया विचक्षणेः ॥१४ स्यातां
रक्किजो रक्तो पातो जीववधो यहे ॥ शाशेशकरो सितो वर्णो
कृष्णत्वे राहुसदयोः ॥ १५ ॥ यद््वणगश्चदरस्तस्य स्वामी त॒
यो मरहोतस्य वर्णन वणं शशांकस्य पजायते ॥ १६ ॥ रक्ते
चदे भवेबयुद्धं कृष्णे मृब्युनं सद्यः ॥ पीति शुभं विजानीया-
स्सिते शुभतर फलम्‌ ॥ ९७ ॥ इति दशितंबुरुचक्रम्‌ ॥
अथ चंद्र ्रहट्िमाह । उच्चस्थानेति । भौमादित्यौ उच्चस्यानगतं चंद्रं पर्यतः
यतस्तावृष्व्टी । समस्यानस्थ सिदकंभस्थे
चदंजीवेद्‌ पश्यतः यतस्तौ समदो 1
नीचस्य बश्चिकस्थं चद्रं रानी पश्यतः यतस्ताक्धोध्यो ॥ ९ ॥ बुधदयक्ाप्रिति 1
शक्रबुधा चट तत्का स्वृ न्रकाणस्थ परयतःवरपस्थत्‌ तायादामातेक्रम्य 1स्यतम्‌। अथ
कथयुक्तम्‌ । चिकोणस्थं मृलत्रिकोणस्थं तत्रोच्यते यटि बुधञ्यक्रयेरिव मूभ्रेफोणं यदि
स्ाक्रयत्‌ं । तन्न सह्मवाते । यत्तः सचारवराक्कन्यामकरस्था सुक्रवुधा भवतः ताभ्या
वृपस्थश्चद्भः तरैकाण भवात तत्र उच्चस्य चद्र तां तियग्दरा न परयतः। तथा च~
न्यत्‌ । सिहकुभल्वश्द्रः समगः सेचारवात्‌ च्रिकोणगो भवाति तथापि न। एवं नीच-
गापि तास्या त्रकोणगां भवात तत्रापि न दष्टः एव पिचायमाण पयवक्तन्न मूट-
निकाणस्थ चद्र वुधड्यक्रो परयत इति । उच्चनोचसमस्यानस्थ चद उष्वसमाधोटा-
- हणमव दटरुक्ता । अन्यथा बद्ययामलखादां अव्र चक्रे अ्रहदरान चद यदुक्त तत्र
दूपणमव स्यात्‌ उुषयुक्रदटध साते आयायस्यापि दपः सपद्यत । जात्यधा इव खचग
इति वचनात्‌ ॥ १० ॥ सौम्यर्टीति ॥ सुगमम्‌ ॥ ११ ॥ १२॥ १३॥ ४ ॥
॥ १५॥ १६ ॥ १७ ॥ इति सखराद्यदीकायां जयरक्प्यां ठुञुरचक्म ।

(१६० ) नरपतिजयचर्या~ 1
अथ तुवुवीवर्तचक्रम्‌ ४ अ-
शष्ुडरीचक्रं लिख्यते ॥
द्वादद्यारं लिखिचक्रं नाडये-
कैका त्रिधा पनः ॥ पत्म
पचम स्थाने तियग्वेष तथा
कुर १ ॥ अष्टोत्तरशतं
चेव नाडीत्तख्या प्रजायते ॥
-अंदाक्षराणि चक्रस्य नाडि-
कामे तु विन्यसेत्‌ ॥२॥
कूरवेधाक्षरे चंद्रो यदा त-
कालसंभवः ॥ तदा तस्य एं वक्ष्ये विवाहादौ शुभाश्ुभम॥२॥
विवाह ऋूरवेधेन वैधव्यं च विरता ॥ यात्रायां च मवेद्धानि-
रल्यु्भगो महाहवे ॥ ४ ॥ स्वहानिकराः करा थहाः सोम्याः `
फराधदाः ॥ व्यादिविधो भवेद्यस्य मूृप्युस्तस्य न सशयः ॥ ५ ॥
तत्काठेन्दुफटे स्वै यदुक्तं रुढयामठे ॥ गोपित सर्वंशाखेषु
मया चाच्र प्रकाशितम्‌ \\ ६ ॥ स्वरविवरविषशेषेश्चकवधेस्त॒ भूम्या
विविधफरुपताकामातुकामेदरम्यम्‌ ॥ नरपतिकविचद्रः सर्व-
शाखेष्वधीसी नरपतिजयचर्याशाखमेतच्चकार ॥७ ॥ इति नर-
पत्तिजयचयौयां स्वरोदये तुदुवावर्वचक्रं अंशक्ुडलीचक्रम्‌ ॥
दादद्ारमिति 1 धददारं दिखेचकरामित्यनेन दादर चक्रे दादर्तीव रेखाः । ता-
स्वर्का त्रिधा कृता पटूनरिदाद्रेखिका २६ जायते ततोग्रेषयुक्तमाचार्येण एकैकया नाडया
अटात्तररात्तं वेधो जायते । तत्कयै पूर्यत इति ये केचिड्दाहरणयक्रस्मिन्पेधं दर्श्यति
अषटत्तरयतं ते धन्याः अत्र पार एव लिख्यते मया 1 अस्य द्वादशारयक्रस्य चक्नन्यासो
ऽक्षरन्याप्तश्र अषठेत्तराताक्षरोतपत्तिनाऽसौ च ठैडधवौवर्तेचकरे द्रायिष्यामगादिद्धमावदाद-
शार दातम्‌ ॥१॥ २ \र॥ छाल दहाज इकति नरपातरियां दिर्तीयं तबुरुचक्रम्‌।
जयलक्ष्मीटीकासमेता । ` ( १३१.)
रारिचक घव- ॥ राशिदवरूषक्रम्‌ ॥
क्ष्यामि नृपाणां क
हितकाम्यया ॥
रविजीवस्तथा
सोम्यस्तेश्चद्धे च
समागते॥ जर-
पातो भवेत्सत्य-
मिदुक्तं विष्णु-
यामठे ॥१॥
रविजीवस्तथा
शुकस्तेशद्रे च
समागते ॥ वायु-
पातो भवेरसव्यमिदुक्तं विप्ण॒यामङे ॥ २ ॥ रविर्जीविस्तथ।
सोरिस्तेशवंदे च समागते ॥ अभ्निपातो भवेत्सत्याभप्युक्तं राक्ति-
यामे ॥३॥ रविभोमस्तथा राहुस्तेशवदे च समागते॥लोदपातं
भवेद्धोर इद्युक्तं सुढ्रयामछे ॥ £ ¶ रवी राहुस्तथा केतुस्तेशवंदे
च समागते ॥ पापाणपातो भवने इुक्तं भानुयामङे ॥ *4 ॥
इति राशितुषुरुचक्रम्‌ १
रारिचक्मिति ॥ १॥२॥३॥४॥५॥ इति त्रतीयवबुरुचक्रम्‌।
भ्रयमे नवमे वेधो द्वितीये सत्तमे तथा ॥ तृतीये पंचमे वेषो .
रायो पष्टचतुर्भके ॥ १ ॥ पंचमे पचमे रारो द्रेष्काण च
नवांशके ॥ पक्तियुक्तया छिखेदर्णान्सख्ययाऽषटोत्तरं रातम्‌ ॥
॥ २1 स्पाकासे भवेदधेधस्तेन नामानि साधयेत्‌ ॥ ३॥ इति
नामसाधनम्‌ ॥ .
( १३२) नरपतिजयच्या-
कवर्ग नवधाऽऽटिख्य कोष्ठके ्थम्कत्येवं भकरियया एपामपि समदाय इत्येवं
भासते !तत्रादौ चराणामायक्षराणि करुच्रफ स्थिरा्णां पधपज द्िस्वभावानां छमखय
एतदादीन्यक्षराणि चरादिरादिषु ज्ञेयानि ॥ १।२॥३॥ इति नामसाधनम्‌।
अथान्यत्सपवक्ष्यामि तक्कालेदुपरिस्फुटम्‌. ॥ येन विज्ञायते
सर्वं मरेरोक्यं सचराचरम्‌ 1 १ ॥ खाभाराभो सुखं डःखं जी-
वितं मरणं तथा ॥ जयं पराजयं संधि समागमविनि्णैयः ॥२॥
ङ्का चिता तथा मुष्टौ राजावस्थादिकौतुकप्‌ ॥ एतस्र्बं तथा
चान्यजनायते च परिस्फुटम्‌ ॥ २॥ शिखातलैबुसंशुद्धे क्रे
समेथ वा ॥ स्वबुद्ध्या समभूम्यां वा स्फुरत्यत्र यथामति ॥शा
क्रियते वरयाकारं चक्रं ककटकेन च ॥ विभागः परिधो पश्चा-
च्यते रारिमानतः ॥ 4 ॥ द्वात्तेषु समं भामं नवधा नवधा
पुनः ॥ एवं कृते भवतीह शतमष्टाधिकं खहाः ॥ ६ ॥ द्याद-
शारं भवेचकरं मेषदििदवादद्यान्वितम्‌ ॥ अस्वरायाः स्वरा देया
राशिवेधा भवत्यमी ॥ ७ ॥ परस्तारचक्रलिलितान्वर्णान्‌ राश्ि-
नवांशकात्‌ ॥ अन्योन्यं वेधयेदर्णान्‌ सुमती रज्जुरेखया॥ < ॥
अथ सुरजाख्य्ुवावततः ! रज्छवेधोपि ठैञुवौवरसैः । अथेति 1 सुगमम्‌ ॥ १ ॥
सभाखमेति ॥ २ ॥ ३ ॥ अथ रञ्जुवेधमुरजयेषकरणा्थमुपायमाह । शिरातठेति ॥ .
५०९५५१५} ६१॥}७१५}८\

एकद्धित्रयादिकानकंटिखिद्टणौनपि कमात्‌ ¶ प्रथमे नवमे वेधो


द्वितीये सपमे तथा ॥९॥ तृतीये पचने रासनौ रान पष्ठ-
चतुथेके ।॥ पचम पचम राशो! देष्काणे. च नवांशके ॥ -१० ॥
अजट्रषमिथनद्रीराः पचमनवमेः सहेरष्याः ॥ तिकोणराशयः
भरता मेपसिहदयादिभिः ॥ १९॥ आय १ दि २ वहि ३ तुर्यी- `
शाध्नवार्ष्ट< नग पद ण्सिथः॥ वेधयंतच्चिकोणे तु
पेचमे पेचमोंशकः । १२ ॥' दवेप्काणेऽप्यंशवेधोये रजी सुरजवं-
धने ॥ तुदुरे तयुरावतें विक्ञेयः स्वरपारगेः ॥ १३ ॥ प्रथमेन
अगलशक्ष्मीदीकाक्षमेता । (१३३)
तृतीय तु ततीयनादमं तथा ॥ चरिकोणवेधतोन्येयं दवितीयः
समसक्क ॥ १४. ॥ आद्यतृतीयोौ द्रस्काणां वधयतो परस्परम्‌ ॥
कण च ्तायााप हत्य समसत ॥ १५॥
अथ वेधमाह नवांदाके । एकाद्विव्यादीते । प्रथमे नवमे वेध इत्ययं भधिकोणेधा
नवांशवेधः । ९.॥ १०1 तत त्रिकोणराशचयः । अजबृेति। तेन पंचमे वेधोपि रारि-
येथे सति सरबरादीनां कृते नवपंचमयेधः संपन्नो भवति । यथा मेपनवारीः सिहनवांस-
वेधे द्विरिवेधः घचमर्पचमवेधः 1तथा वपकन्ययोः मिथुनतुख्योः कर्ववृश्चिकयोः एवं
पचमपंचमवेधे कृते सेवेरादिपु नवपचमवधः संपन्नो भवाति 1 अथ शछ्ोकव्याल्यानं
परैचमे नवमे तरेधेति मेपपरथमनवांशः सिंदस्य नवमनवांराःअनयो रन्युरेखया अथमपिधः
ततो मेपदि्तीयनवांदः सिदस्या्मः अनयो रज्युरया वेधः एवं कृते द्वितीये सप्तमे
वेधार्थो भवति । तत्कथम्‌ । यतो मेषस्य दवितीयो वृपःसिदस्या्टमो वृधिकः वृषात्सपतमो
भवति ! समसप्तरके वेधो द्वितीये सप्तमे पेध इच्यनन प्रच्छाय उक्तम्‌ 1 तथा मेषस्य
तरतीयांशो मिथुनं सिंहस्य सप्तमं वला त्ेरेधः कायै एवं करते दतीये प॑चमे राशौ
वेधः संपन्नो भवात 1 तत्कथम्‌ । यतो मिथुनराशेः पचमं ठा तखातो नमं मिथुनं
तेन नवपंचमवेधे तृतीये प॑चमे राशो षेध इत्यनेन मच्छायोक्तम्‌ । तथा मेपचतर्थाशः
सिंहस्य पष्टः अनयोर्वेधः काथः एव कृति वेधरारौ पष्टचतथैकयेधः संपन्नो भवति ।
यतः अयं ततीयेकाददिधः यतः कर्कोचृतीयः कन्याराशिः कन्यातः कर्कैट एकादशः
अथ वेभपरस्तार आययक्ष ॥ १।२।३।४।५।६।७।८।९) १८1११
1 १२॥ १।२३१४।५।६1७। ८1 ९।१०।११। १२॥१।२।
1३।४।९।६।७।८।९1 १०।११।१२॥ १।२।३।५४।९।६।'
७।८।९१ १०१ ११। १२॥ १ कचटय । अर्चक १ तपयत ! खख्टर ! आट-
छख । थप़फथ ! गजडल । इडजग । द्ववद्‌ 1 घडख्वे । ईटडच । घमभय 1 ङनण ।
१।२।३।९५।६1७।८।९। १०1 ११) १२॥१।२३1४।
५।६१७।८।९। १०1११ १२॥१।२1३1४।५।६।७८
९1१०1 १११२ ५ १।२।३।४।५।६।७।८1९) १०} ११
१२॥१।२३1४।५।६ ड) उणजङ ! नममन । कट्चप्‌ ।
ऊट ॥ त्पपत ! खछल्स । एरडख ! यफफथ्‌ । गजडर । रेडजग । द्षवद्‌ ॥
घरदय । ओटऊ्छधमभमध ! ७। ८ । ९1 २० ११। १२॥ १।२।३।४॥
५।६1७1८1९। १० ११ १२॥१।२1३1४।५।६।७1 ८॥
९ १०॥ ११1 १२॥ अयमपि पूरवेवदर्थरकारो ज्ञेयः ॥ पचमे पेचमे रादचावित्ति॥
मेषस्य चर्मारः सिंहः सिदस्यापिं पचमः सिद एवानयो्ेधः स्ववेध एवं मेषराद
पक्षं सादिभिः करमीः सिंहस्य चतुयोदिव्युत्कमासा वेध्याः एवं कृतेपि रारिविधः प॑चम-
( १६४ ) मरपतिजयचया-
वेधः संपन्नो भति । नवाँद्वेधोयंदरेप्काणवेधोयमेष॥ ११ द्रेष्फाणवेधश्चक् द्रषटव्यः॥
तथा च चोक्तः ॥ १२॥ १३ ॥ अय दरष्फाणेधः .॥ प्रथमेति ॥ मथमादयं,
प्रशस्तः ॥ १४ ॥ १५. ॥ ॥ ।
भथमः पेचद्रमेन्योन्थं प॑चमप्रवयोः ॥ नवमादिमयो र्योस्तर-
तीयश्च त्रिविशतिः ॥ १६ ॥ द्वितीयेकोनविंशो. च देष्काणो ,
समस्तके 1 द्रेष्काणवंधवेधोयं कथितश्चादियासले ॥ १७ ॥ . `
अन्यज्चपूवस्मन्नेव चक्रे नवधा नवांशकिसिव द्रेप्काणवेध एव क्रियते मेपे मधम
द्वितीयतृतीयनवाःपरथमदरेष्काणः पचमरारोः सिंहस्य सप्ाटनवमां शास्ततीयो द्रेष्काणः
अनयोः प्रथमम्‌॥ प्रथमे नवमे वेधो दितीये सप्तमे तथा ॥ वतीये पंचमे रारावित्यादि
रादिरेखया यदि वेधः क्रियते तद्‌! आ्ततीयौ द्रेष्काणो वेधयंतः परस्परमिति.
द्वप्काणवेधः संपन्नो भवति ॥ प्रथमः पचद्दामेन्योन्यं पेचमपूरवयोरित्यस्यार्थोप्यवगतो
भवति ॥ तथा मेषस्य सप्तमाष्टमनवमांशेधनराशेः मथमदवितीयततीयादाः विध्यन्ते
तदापि"“आदयतृतीयो दरेष्काणौ वेधयंतः परस्परम्‌" इत्यथैः संपन्नो भवाति ॥ पूर्ववन्‌-
वमादिमयो राश्योस्ततीयश्च निर्षिङातिरित्यर्थोप्यवेगतो
भवति ॥ तथा मेषस्य चतुर्थ-
पेचमपषठाीस्तखारादोश्च तुैषंचमपष्ठांदाः यथाक्रमं अिरेखया विद्धाः कायाः तेन
कि चतु्थौरोन मेषस्य तुखायाः षष्ठांशो रेखया वेधितः कार्यः ॥ तथा पचेन
पंचमारारेखया विद्धः कायैः प्न चतुः एवे कृते द्वितीयः समसप्तक्वेध इति दरेष्का-
णवेधः संपन्नो भवति “'दितीयेकोनविरौ च द्रेष्काणो समसप्रकेइत्यथोपि व्याख्याते
भवेति ॥ अन्यच्च ॥ अषटोत्तरसंख्याकान्‌ नवाररावर्णानपि ऋजुपक्तया विरिख्य भयमे
नवमे वेध इति भक्रियया यादि विध्यते तदा रज्जुखि वेधः संपन्नो भवति द्वेष्काणकेधो
नरवांशवेधश्च दाभ्या मुरजवेध्‌ इवाभएति ए यथा सुरजश्चमैरल्लमिरसभयसुखेन गद्यते
तथेव न्ादिविधो द्रेष्काणवेधो जायते ।इदं कठैरभिमेतं व्याख्यानम्‌ “ऋश्षक्षसचतुष्कं
ख चतुष्कं च पुनः पुनः ॥ सप्तिदातिधिष्ण्यानां देधोऽयं सुरजाकूतिः ” नवांाव्णौ-
शतुश्चतुः कृतवा अच्रिन्यादिचतुश्तुश्वरणेषु दत्वा श्छोकवद्धाः कृतास्ते दाद्दारतैषु-
वौवते द्रष्टव्याः \ तथा च तत्र शोकाः ॥ “कचो टपावभ्िनीपु भरण्ंधिष्वरौ चक ॥
तपो पतो कृत्तिका" इत्यादिशटोकबद्धा वणौ बोद्धव्याः । तव्राधविन्यादिषु बदाः
छोकेः 1 अत्र रार्यधस्थाः ककारचकारटकारा यकाराऽकारटकारश्चकारककारास्तकारो
नतेऽजवणाः पपौ तकारः खकारछकारठकारौ रकारः आढौ दृपाल्या राशे-
वृभागवणौः 1 छखो यकारः फफथागजो ' डो युम्भे 1 “ ठ इडी जगदा-
ववा दः ककैराशिवणीः » वस्नो ठवावीढडवौध एते मृगारिराशेनवमागवरणाः ।
भभधा ङजणा श॒डणौ युवत्याम्‌ 1 जडम नममो नकवय्कारः “ पञचटचौ
कस्तपपास्त एत 1 ` खी उसप्ेयख्खाश्यकारः । ” कफफौी थोगजौ उोहेडौ .1
जगलक्ष्मीटीकासमेता 1 ८ १६५)
मृगे । जगौ दोषव दोधक्षौ दकम ।क्षी उयौ धो भमौ धो नेते षै यावनाचार्य-
कोशा मयोक्ताः । नवांशक्रमेणोक्ता एते दवारे चक्रे एव वर्गौः। अतएवोक्तं दादारे,
यदवगैव्णगश्वदरस्तत्तदरणयुतो भवेत्‌ । रक्तवर्णो रविकुजौ युद्धौ मारगक्डीतमू । पीती
जुधयरू कृष्णा जेयाः केत्वार्किराहयः । एते च चक्रमेधे एव कथिताः ॥ १६ ॥ १७॥
द्वे्काणवेधः षटूत्रिशद्टत्तररताक्षरेः ॥ चंत्रेधेन विन्ञेयं चोर-
नामं स्फुटं भवेत्‌॥९८॥ राज्ञो मनः खीशयनासनेषु स्वभ्रायवस्था
रसभोजनेपु ॥ नपंसकखीयुरुषाभिधाति चौरस्य नष्टस्य च चति-
तस्य ॥१९॥ लूकस्य सुष्टेह्टदयस्थितस्य धात्वादियोनित्रितयस्य
नामि ॥ परोक्षमंतरस्य महीपतीनां नामानि मुद्रालिखनस्य चापि
1२०] द्रेष्काणच्द्धया प्रवदंति नाम भिपंचसपताक्षरमोजराशो ॥
तदन्यराश्नो दिचतुर्थपषठे नामाक्षरं वे हितनौ हिनाम ॥ २१ ॥
ज्र, क.

अथ फतैव्यमाह ।दरेष्काणेधेति । तत्र चरा एवे चत्वारःएपामेकतमस्य नवरिवर्णे


तत्काचंद्रो भवाति तेन च चतुणौ चर्रादीनां चंदराधिष्टितनवांगसमवणा ग्रह्याय
मर्थः कुतर प्राप्। तत्कारश्वद्रश्वराशेसाश एकद्िच्यादिकः । तत्समचतर्ण चरनवांशा-
क्षराणीति कथ सदथैमाह 1 अग्रिमग्रथे । उदयास्तमये द्रव्यं चौरनाम रसातठे । दशमे
श्ये घनस्थानमोर्वं नामन्रयं भवेदिति ) अस्य एवै कल्प्य एवाथः । एकर्सिंश्वरे ठ्प्र
चल्वार्रराशयः एवं स्थिरदविस्वभावयोरपि ! अथवा यत्र नाश्वे चंद्रः तस्य
मधांशब्णेस्य यन्न॒ यत्र॒ वेधस्ते स्वै ग्राह्याः । देष्काणवंधवेपेऽयं पिधिः!
चतुणौ राशीनां द्वादशद्ेष्काणं प्रतिदरष्काणे चयखयांराः पटूर्चिरादक्षराणि
भर्वति । य॑स्मिन्देष्काणन्वाशे च॑दरस्तद्रेण्काणवेधेनये द्रेष्काणा रम्यते पडक्षराणि
टम्यैते चतुर्णी चरराशीनां चत्वारो वणौः । स्थिराणामेवं चत्वारः ययेकस्मिन्‌
स्थिररारिगते चदे तन्नाशे तन्नवांशसमर्सर्याक्षराणि । चदुर्णो स्थिररारिनांरवर्णां
आहयः । एवं दिस्वमावादिकानां चहणोमपि । दवितीयप्रकारः । तैवर्णनाभि साययेचौ-
राणाम्‌ । चौणणामित्युषटक्षणम्‌ ॥ १८ ॥ तत्र नामसाधने विधिरयम्‌ । अन्यत्र मपि
षिधिरप्नोपन्यस्यते । राज्ञो मन इति ॥ १९ ॥ २० ॥ द्रेष्काणब्द्धयेति । ओजरारीनां
दविष्काणनवांशे यदि चंद्रःतद्देष्काणब्रद्धया नामाक्षरसंख्या भवति) हतनष्टादीनां एत-
श्त भवति । मेपमिश्ुनरसिदादीनां विषमाणां द्रेप्काणनवांर यदि चंदरस्तदा भि ३
पेच ५ स्ना ७ क्षरनाम भवति ।तथा दवेष्काणब्रद्धिःःमयमदरेष्काणे च्यक्षरं नाम दित्रीये
पंचाक्षरं ठत्तीये सप्ताक्षर तदन्यरा्चौ मोजादन्ये समरा्चो द्विचठःपष्ठक्षरं देष्काणव्रद्धया
नाम समरादिष्धेष्काणनवांरो यदि तत्काटे च॑र: तदा मथमदवेण्काणे व्यक्षरं॑दितीये
द्वेप्काणे चतुस्परं दरीये षडक्षरं नाम । दवितनौ दिस्वभायदरेप्काणनवारे यदि चंद्रः
( १३६) -नरवतिजयच्था-
द्विनाम चीरस्य पूरवोक्तनाम समपि दवितनौ द्विनामविपमाकरेव प्रथमष्काणे च्यकषर
च्यक्षर दिनाम माधवगोविन्देति । एवै द्वितीयदरेषकाणे मिधुनधदुपोरेकतमस्य_ तदा,
पेचाषरदिनाम भवानीदासेत्यादि ततीगद्रेष्काण सक्ताक्षरदिनाम द्ारकानाथदासेति।
एवं कन्यामीनयोरेकतम्रष्काणे षं नाम दरिद्रति । चतुरक्षरं देवदत्तेति य्ञदततेत
द्विनाम ।ठतीयुद्रेप्काणे षडक्षरं नाम द्विनामेति समदाय; ) विषमो मिश्रुनधलुपी ।
समीकन्यनि॥ १५ = „=
व्गो्तमात्मीयनवांशराशे नवश्िनाथ द्वगुणा हं चण चक्रा
चतस्थे त्रिगुणो यहस्य निध्ोऽसषृदधिनिगुणखलामे ॥ २२ ॥
नीचास्तसंस्थस्य नवांशपस्य वणस्य ृछाभेपि वदंति हानिम्‌ ॥
नामदिवर्णीः परिपििरव्धेचि ३ पंच ५ सतत ७ द्वि २ चतुरथ-
४ षष्टः ६ ॥२३॥ दरयक्षरं समचरांशतोदये यक्षरं विघमचरांश-
संस्थिते ॥ नाम चास्य चतुरक्षरस्थिरे निश्चवथादलमके' षडक्षरम्‌
॥२आाये द्वितीये बरिचतुःपदेषु वर्णाः कमेणेव निथोजनीयाम॥।
विलम्रतोयास्तनभस्थरुभ्यः परास्ता यथानामनि देवविद्धिः ॥२५॥'
अन्यद्विधानमाद \ वगोत्तमेति ।स्वनर्वादे खग्ेहे वगेत्ति वा नवांदनाये ये ये
नवांशवर्णाःमराप्तास्तेषां नवांशाधिपानां वरगोत्तमादिलक्षणे मापते सतितेषां वणन विणं
कायम्‌ । यथा मेषस्य प्रथमनवांशो चनःतेन चन्द्रेण सिहस्यांतिमो नवांदावणो वेधितः
तेनेव धनूररतिमाखरयो वणौः माप्ताः कतटाः नवांदविधवणो अमी ।यदि भीमो वर्गो-
तमादिरक्षणे यत्र ङ्ापि राजी तिष्टति तथापि ककारदयं माति एवं गुरुतः ।
ततो बुधान तटट वक्रोच्चस्थे सति त्रिणा वणौः । अथ दयोद्रैष्काणकेपे पडक्षर
भरंद्रेप्काणवेये दाभ्या दाभ्या दवप्काणवेधः । एकस्मिन्‌ दरेष्काणे चंदे दरोर्रष्का-
णयोः पडवर्णाः अनपि द्वित्वम्‌ । ततस्ततीयग्रकारेऽपि एकस्मिन्‌ चना चैद्रः
तदा चतुणणौ चररादीनां चंद्रनांशसमवर्णा ग्राह्याः । यथा मेषस्य प्रथेदो चंद्रः
तदशन्मेपकरकटलुलामकाणां चरबणां रच्या भवंति \ तजर भथमनवांशवर्णा; । मेषे
फकारो दिके यकारस्त॒ढे चकारो मकरे पकारः! एते चत्वारो वणो रन्धाशवरेष
स्यिरादिपु चायमेव विधिः । दिस्वभावचतुष्वैपि दित्रिणलवं पूर्वदेपामपि ॥ २२॥
अथ यरा्वणोनां दासमाद । नीचास्तेति । माघ्राक्षरनवांशपो यदि नीयैस्ति-
एत्‌ अस्तमितो वा तदक्षरं नाशमुपयाति शपवर्णः शोष्यकेपविदयुद्धैः परिपारि-
ख्न्यैः नाम साधयेत्‌ परिपािरन्यैः पश्चादुक्तर्िपमसमनवांश॒कमैः ॥ २३ ॥
अन्पदाद )द्षरमिति । समरारौ चशंयौ चरादोदये यक्षरं नाम साध्यम्‌ । पिपमच-
रादिनवांरोदयेच्यक्षरं नाम ।समस्थिरनवांदोदये चतुरक्षरं नाम निश्वमाददेत्‌। स्थिर
जयलक्ष्मीटीकासमेता । ८ १३७),
राङौ समन्वाशोदये पडक्षर नामयुग्ममपि दिते व्यक्षरःमवति पवमाक्षरं दविख-
भावविषमे समेऽथवा युग्मनाम च चतुः पटक्षरं समद्धिस्वभावरङी च्य्ोदये अयक्ष
नाम भवाति । पिपमद्विस्वमावरङा चरांशोदये वचमाक्षरं द्विनामास्ति द्विस्वभावरायी
समे विपमनर्वीशोदये तदा चतुरक्षरं द्विनाम । विपमे दिस्वभावराङौ समन्वांशोदये
तदा दिनामपडक्षरं वियते \ एषा परिषारी ॥ २४ ॥ अथ वर्णन्यासमादे । आयति.
विरग्रालयमनामवभेः प्राठः सवर्णैः नानि मधम योज्यः ।चतुथीसाप्तः सष्नितीयस्यनि।
सप्तमासूतीयस्थाने । दरामा्न्धश्वतुरथं दिरुणवर्णैः त्रिरणवणेश्च देश॒विरेषनाम रप्र
योजयेत्‌ ¦ अथ ये ऊओाग्रबुदधयस्ते सिरं निरूपयन्ति॥ २५ ॥ ४
करक्षचरगते चद्धे पिव्याचारस्य समभवः ॥ अवेधे सास्यवेध च नष `
चोरविवर्जितम्‌ ॥ २६ ॥ यस्संख्याः खेचराः कूराश्वद्रनेपे भ्यव-
स्थिताः ॥ तत्सख्यास्तस्करा नेयाः सहायाश्चांतराक्षरेः ॥ २७ ॥
रूपं द्वेष्काणस्पण तस्करस्य प्रजायते ॥ देष्काणक्रमते ज्ञेयाः
कशमध्यवलाधिकाः ॥ २८ ॥ प॑क्तियकय! टलिखेदणान्सख्यया-
षछटोत्तरं शतम्‌ ॥ साकारा भवेददेधस्तेन नामानि साधयेत्‌ ॥
॥ २९ ॥ उदधास्तमय द्रज्य चोरनाम रसातले ॥ दशमे च
` धनस्थानमेवं नामत्रय भवेत्‌ ॥ ३० ॥ वगंङ्िकान्तु भूमानम्ट-
हस्तेनिवत्तेनमर्‌ ॥ अक्रो तथा कोशं दिको योजनादिकम्‌
॥ ३१ ॥ देडाहःपक्षमासन्तुषण्मासाञदाः गुभाधिके ॥ वोक्षरमत
चदे वर्णश्ेकातरकरमात्‌ ॥ यदक्तं पस्तकेेण क्तात तत्काटच-
दतः ॥ २२॥ एतरससतवं मयाख्यातमवस्थादिपरिस्फटम्‌ ॥ येन
ज्ञानन सवण सत्यतां, याति भत्र ॥ तकाटर्चद्रजं ज्ञनं
भणित स्तेयहेतवरे ॥ ३३ ॥ इति भ्रथमपरिच्छेदस्तवरावते ॥
अथ ची्चीराते नषट्ञानोपायमाई्‌ । करसेबगतेति । यत्र कथचिद्राशिदेष्काण-
न्ाराक्षरगते चन्र ज्ञाते सप्ति सवणंशच दरुरस्य भवत्ति तदा चौरेणापहतम्‌ । छ्रग्रे
धगते चन्रंचौरेणवस्तुहतम्‌। अविधपापग्रह्वेधरहिते सौम्यवेपे सौम्याक्षरगतेऽपि चंदर
चौरेणापहतम्‌ । फितु क्रसेचवणैगे चंद्रे पापविद्ध चौरविर्वाजतं नष्टं वस्तु जेयम्‌ ॥
1 २६ ॥ यस्संख्येतति ॥ चद्रग॒हातरीः कराः तस्संख्याः चौरस्य `सहाया अन्त
मिीटख्तः ४ २७ ॥ रूपमिति 1 यस्मिन्द्रेष्काणे नवद चंद्रस्तस्य देष्काणस्य तद्रूषं
यट्रपं चौरस्य ्ञात्न्यम्‌ 1 पटू्नरद्रेष्काणानां रूप यवनादिमिः कथितमस्ति ॥ द्रेष्ा-
( १३८ } नरपतिजयचर्या-
णक्रमतःकदामध्या ज्ञातव्याः । येद्रेष्काणपतिस्तस्मैव कृशमध्यव्रकापिकत्वम्‌ ॥२८॥
पंक्तियुक्तयेति ॥ अस्य व्याख्यानं पूर्वमेव व्याख्यातम्‌ ॥ २९ ॥ नामसाधने विधिमाह ।
उद्यास्तेति । पश्वादक्तं नामसाधने नरपतिजयचयुौकरैरुदयास्तमये द्रष्यमित्यस्य्‌
श्टोकस्थार्थोवगेतव्यः ।द्रेष्काणवृद्धय। रबदन्ति नामेत्यादयः शोका मयोक्ताश्वदणौ
चराणां वर्णैः स्थिराणां वर्णैः स्थिराणां चत॒णौ वणः द्विस्वभाषादिकानां चेति चरादय्‌
रा्यश्चतुष्वव कनदरस्थिता भवेति ॥ तत्रोदयास्तमययोर्यावन्तो नवांरवणौशवपरवध प्राप्यते
तेस्तु नाम साधयेत्‌ }} चतथेरादिनयांदावर्णश्वौएनाम साधयेत्‌ ॥ दकमरारोनेवा॒-
वणोश्चद्रवेधे प्राप्यन्ते तेषर्णस्तु स्याननामतेस्तस्मिन्‌ स्थन प्रत्तमस्ति ॥ ३० ॥ वगी-
£ शकादिति ॥३१॥ अथ वस्तुप्ाप्िःअभािवौ ॥ पराप्तभ्यवस्तुनःकाटम्‌ट्‌.॥ देडटिति ॥
यृद्रमेवणेगश्चद्रस्तस्य वर्मस्य यः काठः स काटो वाच्यः ॥ कररवगोक्षरेण ज्ञातं वस्तु
चौरटतं तेन अवर्गेण्‌ दिनं कर्मेण पक्षः पकेगणाब्दाः तेन किं ञयभग्रहयुते चंद्रे र्टेवा
माप्तम्यम्‌ ।्ुरपरदयुते च न परापषिः॥ तेन किद्यभपापयेव्ैठावरं पापग्रहवराधिक्यात्‌।
तन्न पराप्तव्यं अुभाधिक्ये प्राप्तव्यमिति \ रुग्रनवांडकायवत्संख्ये चंद्रस्तावर्सख्या-
काटस्य एकः पक्षःअपरःपक्षःवणोश्चैका तरकरमात्‌ वर्मस्य नवांशवणीनां मध्ये या्रहू्णाकषरे
4 छामो चा पुस्तकेद्रेणेति पृस्तकानारमिद्रः 2
यत्स्यैद्रः अज यदुक्तं तन्न पराप्तम अयमर्थस्ताजककारेणापि मोक्तः कापि दितीयः
पाटोनतो ज्योतिषी दैववित्‌ तेनयदुक्तं स च श ॥ ३२॥
एतत्सरषीमति ॥.३३॥ इति परथमपरिच्छेु्तुराव्ते ॥
अचिन्यादीदभुक्तानि भानि पष्टिहतनि च ॥ सखभुक्तनाडी-
सयुक्तं दिध नदयुतं तरिधा ॥ दिनदोरसुक्तभ।गाहि जायते चेषट-
कािक। 1 १॥ दिनदुभुक्छभागादि जायते चेष्टकािकः॥ उव्‌
यादिष्टनष्यस्तु षड्गुणास्तत्र योजयेद्‌ ८ व्िर्ब्दागाक्तराद्या-
दिश्चदरस्तस्कालसंभवः ॥ २ ॥ शश्ाकवर्सर्वेखेटान्कु्या्तस्काट-
सम्भवान्‌ ॥ ततकाखराशिनक्षने देष्काणे च न्धांश्षके॥ ३॥
अथ गणितमाह्‌ ॥ तत्कारकरणमाई्‌ । अथातः संप्रबह्यामि तत्कटठंदपरिस्फुट-
मित्यायरभ्य राजावस्थादिकोतकपर्यतं एषामथौनां मकशकरणेऽतमर्यौः सै वथमपि
तयापि "व्याख्यायते प्रकरणवशात्‌ अथैषां व्याख्पाने व्याख्यति मूटभूतशचद्स्तस्य
सत्कारे करणमाह अ्विन्यार्दीति 1 काभालाभादिमश्चकाठे उदयादिवयिकाः साध्या-
स्तल्गर्डग्रं च्‌ ततस्तत्कारदिनि यावंति नक्षत्राणि चंद्रेण शुक्तानि मति तानि
पट्वा शुणितानि कायोगि ॥ स्वशुक्तनाडीसंयुक्तमितितात्कारेष्टवधीपर्यतं वततेभान-
नक्षत्रस्य यादतयो घटिका युक्ता भवेति ताभिर्वैटिकाभिगुक्तानि पथ्यिणितानि नक्ष-
रस्य यदतयो धटिका सक्ता मति ताभि्धटिकाभिगुक्ताने पषटयुणितानि नक्षघ्राणि
तत्संरूया घटिका चन्द्वुक्तिरतेया ॥ अनेन मकारेण सुक्तथटिकाः `दवाद्यारे च कार्याः
जयचक्ष्मीदीकासमेता । . (१३९)
` अटिषर्चकरे च सर्वत्र तत्काटकरणे युक्तथधिकाः सप्तविदातिमिगंणिताः वष्ट्या पुन
विभजे युक्तनक्षत्राणि भ्यते तानि सर्विदातिभिः शेषयेत्‌ दोपदचक्तं भोग्यं भोग्य-
चन्द्रो वतेते ॥ अत्र प्रकरणे कतैव्यमाह ॥ स्वयुक्तनाडिसंयुक्तं दिं नवद्तं त्रिधा ॥
स्वयुक्तनादिसंयुक्ते सति यावत्संख्याका नक्षच्रेस्य याता घट्वस्ता द्विरुणितास्ताभ्यो
नन्देन९ छन्धभागाः दोप पथ्या संयण्य रन्धाः कटाः रोपत्पटानि तरिधा फं प्राह्यम्‌
अघ्रोपर्पात्तः ॥, सप्त्विशतिनकषत्राणां विसत्यधिकं पोडदारतं षटिकाः १६२० द्रि
३२४० यर्वारिशदधिकं दाव्रिदाच्छतं अस्मानदह्ताः गर्ता भगणाः ततः अहोराघ्र-
घट्यः पड्गुणिताः भगणा भवेति ॥ अतः पड्गुणितास्तव्र युज्यत इति तात्काटि*
कृकरणेऽस्मिन्तुपपत्तिः अदेभ्यस्तञ त्रिधा फटं उदयादिषटषिकाः मश्नांतजाः पड“.
णिताख्िधा फलमध्ये व्ररस्थाने योलिताखिदाता विभज्य ठन्धा राशयो दवाद्‌-
राभिः शेपितताः एवं कृते राङ्यादिकशवद्रस्तात्काटिको भवति ॥ तत्र पुनः कर्तव्यता ॥
तत्रंशाः पषटवा गुणिताः राीनपास्य कंडायुता द्विदात्या भागे २०० छन्धाराः एवं
कृते अंगजश्चद्रो नवास॒स्थो जातो भवति ॥ १ ॥ अथ विचारः ॥ दिर्ेदिति ॥ २॥
शाशांकवदिति चन्द्रवत्सर्वखेः यंदि तत्काटजा न क्रियन्ते तदा पश्वाटुक्तम्‌ । र
विद्धेविद्धो वा चंद्र इति वचनात्‌ असमथः भतिरास्यादिचंद्रात्‌ उक्तप्रनियया नक्ष-
` व्रस्य ज्ञातव्यं चरणम्‌ अथ कस्मिनक्ष्रचरणे चन्द्रः कर्मिन्नवाशि कसिमिद्रेव्काणे धा
इत्याकाक्षया करणम्‌ 1 रागयस्तत्काटचन्द्रस्य व्रिशद्यणाः ततरा युत्ता; अराः
पष्टया गुणिताः अधःकलायुताः आभ्यः कटामभ्योष्टदात ८०० भागे न्धानि युक्त“
मक्षत्राणि शोपकराभ्यो द्विरात्या भागमपडहृत्य वर्तमाननक्षत्रस्ये भूक्तचरणाः शर्ध
तत्कारवतैमाननक्षत्रस्य चरणाःएवं करते चन्दे ज्ातेसिपननक्त्रे नक्षत्रचरणे वतेते चन्द्र
अथ नवाराज्ञानम्‌ । येक्तराशीनपास्य अंदाश्ठंशायाः पषटटया युणिताः. ६०कखायुताः
कटाभ्यो दविदत्या२००मागमपटत्य ठब्धं शुक्तनवांगाः दोयं तत्काटवैमाननवांश्स्य
कलाः । अथ दरेष्काणज्ञानम्‌ । नभार्तानोपायेदास्य कटास्ताभ्यः ६०० भागमपहत्य
द्ेष्काणा छमभ्यन्ते दषे वत्तेमान्द्रेष्काणकलाः ततोवस्था निरीक्षयेदिति । अथाव-
स्थाज्नाने उपायो टिख्यते । अत्रावस्याज्ञानोषायो न प्राप्तः अथ संहितायां श्रीपतिः।
"रार राज्ञौ द्रादङ्घेदोरवस्याः मोक्ताः कैधित्परिभिः सेपिताचा" इति । तेत्र अवस्था
ह्रादा । भवास्ताख्या १च नष्टाख्यारेग्रताख्या३ेच जया तथा ४॥ दास्यापरतिदस्तथा
क्रीडा ७ सुप्ता ८ का ९ ज्वरा १० तथा।।कंपिता ११ सुस्थिरा १२ राशौ राङौ
मपादयः कमात्‌ ! मेषे दाद्दावस्था उवे च मियुनादावपि तत्र चन्द्रस्य तत्काटधुक्त-
राशीन्‌ अपास्य पसतैमानरा्चिकटासाधैशतेन १५० भागमपहतय भुक्तमोम्यावस्था
कम्यते । अथोदाहरणम्‌ दाफे ९४४१ समयेषैशाखडु्के ५। २४५० मृ.२० चन््रवा-
वासरे { अथ ददद १२ षटिकोपरि तत्कालचनद्रकरण तत्काटे स्रगर्दिरोनक्षत्रस्य
्भुक्तथटिका द्विपचाशत््‌ ५२ भुक्तनक्षच्राणि च्वारि ४ पषटेहतानि जातानि २४६१
( १४०) नरपतिजियचयां-
मृगदिरेथटिकायुक्तानि. २९२ दवान ५८४ नन्देन हतानि -त्रिधाफठं त्रंशांयादि-
त्रिधा ६५। ५३ । २० तत्केष्टघीटका १२ पडयुण्याः ७२ प्रथमागतात्निधाफरटं
अंशेषु दत्ता जाताः १३६ ५३२० अशिभ्यालदाताःभक्ते राश्यादेकशचद्रः ४ 1 १६ ।
५३) २० तत्के सिंहाश्च चनः अथ कस्मिन्नक्षत्रे चनद्रः अथ चन्कटाः ८२।
१६1 २० आभ्योषटदातभागे व्धनक्ष्राणि २० शेपं २२३२० शपात्‌ ठब्धं पूय
फ़ारयुन्या द्वितीयचरणे चन्द्रः 1 अथ.दरे्काणज्ञानम्‌ । अथ तत्कर, रारिमपास्य
वर्तेमानरादिकटाः २० 1 १३२० ।पटैः ६०० भागमयहत्य रव्धे परथमद्रेष्काणो
भ › भुक्तः द्वतायद्रष्काणि वततत चद्रः (सहं 1
दतीयद्रष्काणं धनुषः तदधिपो जवः । अथ
नवाः 1. कञ्म्यो द्विदा या २०० भागे उन्धनव्री्चोः पचपष्ठे नवि वतेते रादिन-
्ष्रद्ेष्काणनवाँरावस्थाभयो वराधिकावस्था नवांदाभवाऽतदशानरवां सावस्था आनीयते
५ निरूपिते राशिधिष्ण्यद्रेष्काणानामस्पस्था सर्वाः एकमगैगा; नवांशस्थाः
त्नाः ॥३॥
पताश्च इादन्ञावर्था शशांकस्य दिनेदिने. ॥ शुभाश्चमेवु कार्येषु
फं नामानुसरतः ॥ 8 ॥ यथोत्तरवखाऽवस्था रादिष्रेण्काण-
जाशिकाः ॥ तस्मात्सवश्रयत्नेन सागावस्थां निरीक्षयेत्‌ ॥ ५ ॥
नवांशेकः अमी मन्या हयकर्किट्‌ खाक्षकाः ॥ दृष्तिहोद्धवा
मध्याः शेषाः स्पुश्द्युदायका॥।६॥ स्वक्षेत्र स्वांराका।वस्था शुभ-
दृ्टाथवा युता ॥ ञ्ुभमध्यगतश्चेद्ः सर्वकार्येषु शोभनः ॥ ७ ॥
` दाञ्चक्षित्रादरनाचस्थः करट एाभ्यवा यतः ॥ करमव्यगतश्चद्धः
च हानिकरःस्शतः ॥<पख स्नावससमध्यस्थो मवेरकूरयहोषिधोः॥
आत्सना बध्ुवगस्य जायायाः कर॑णः कमात्‌ ॥ वनाद जायतं
सीध तद्वेखाकमेकारकः ॥ ९॥ एवं डाभयहश्च दरायदा भवति
केद्रगः ॥ आस्मवेधुकङ्राणां कर्मणश्च तदा जयः ॥ १० ॥
पष्टा ६ ट ८ मंशा १२ गाः सोम्याः पापाः केद्रास्यवित्तगाः ।९।
४।७ 1 १० । १२। २ ॥ चंद्रातप्रयत्नतस्त्यान्या अन्यत्रैव त॒
शोभनाः 1 ११ 1
एताशेति ॥ ४ ॥५॥ नवांमोति सर्वाबस्यामभ्यो राजाऽवस्था ्राद्यस्ताभ्यःफलयाश्रा-
पद्पु। जय नर्वादानसुत्तमाधमन्नानमादादयो धनुःक़राशिःतुका ठठारािःस्षपो मीन-
रयिः एपां राशीनां नाशा भव्याः युमा: सवेकायैताथन्षमाः वरपसतिटोदया मध्याः
अयल्ष्मीटीकासमेता । "( १४१)
शेषांदा अधमा मृद्युदायकाः मेपमिधुनकन्यष्शिकमकरङुभनवांसा अधमाः एपमे-
कतमस्य चन्द्रे न शोभनः विवादादौ श्भप्रश्ने च यकारस्य मतमेतत्‌ ॥ ६ ॥ अथ
विशेपमाह । स्वकषत्रेति । स्वकरे यदिच स्वदि वा तस्यायस्याया ॥७॥
निपेधमाह । शदक्षमेति. ॥ ८ ॥ टगेति । तसिमन्काटे आलसकार्यं यः करोति सं
आसर्पीडां लभते \चद्रात्‌ वधोवी पापः वेधुमित्रृदादीनां वा कार्यं करोति । एषां
डा भवतति एवामेति एवं विदिषटे यदि सप्तमे पापः तस्मिन्काटे जायायाः कम करति
प्रदनो षा तदा जायायाः हानिरवाच्या एवं दामे कर्मणो -हानिः. ॥ ९ ॥ एवमिति
॥ १०॥ ११ ॥
चररादथंशके चदे यात्रा भवति निशितम्‌ ॥ स्थिरेषु त भ्वेतेतर ,
'दिःस्वभवि दिवता ॥ १२९ ॥ नवांङ्कक्रमेणेव ञेया अक्षरजा
यहाः ॥ तेश्चचद्राक्षरं विद्धं रज्जवेषे निरीक्षयेत्‌ ॥ १३ ॥ राशे
द्वप्काण्िष्ण्येे यस्य॒ यस्थाक्षरे स्थितिः ॥ -तस्य तस्य फं
वक्षे शशिना रउसुवेधतः ॥ १९ ॥ राशितोऽत्र दिशो ज्ञेया नक्ष-
ास्स्थाननिर्णयः ॥ देप्काणेस्तस्करा ज्ञेया उव्यनाम नवांश-
कात्‌ ॥ १५ ॥ मृमाभनेयपिठमे द्विदेवेतयमाहयम्‌ ॥ पूर्वाः
त्रयं च नवकमधोमुखमिदं स्प्रतम्‌ ॥ १६ ॥ पुप्याद्र भवणो
व्रह्मा वसुम शते तथा ॥ उत्तरात्रितयं चेव व्योमास्यं नवकं
च्विदम्‌ ॥ १७ ॥ पुनवंसुभरगरिरः सापदेवतकं तथा॥ हस्तादीनि
पडक्षाणि तियक्पद्यंत्ति सर्वदा ॥ ९८ ॥ कृष्यः पुमान्‌ रक्तनेत्रो
रोद्रः परशुशलरश्ेत्‌ ॥ प्रथमः खी दीघसुखी रोहि तांवरधारेणी॥
स्थखोदरेकपादा च दितीयः ससुदाह्यतः ॥ १९ ॥ मेषस्य पुरुषः
फ्रःकापटा वसरूपधघृक्‌ ॥ दडहस्ता ततायस्तुं दष्काणःकथयिता
वुधैः ॥ २० ॥ कुंचितः कचकेरष खी स्थृलोद्रसमन्विता ॥
दीधपादा वृषस्या्यो द्वितीयः पुरुषाकृतिः 1 २१ ॥ कलाविद्ेद-
गक्ररकमणा कृश्णा स्मतः ॥ वृहुत्कायस्दछतायस्तं वहत्यद्य
नरः स्मृतः ॥२२॥ खीरूपं मिथुनस्यायो रूपयौवनस्ा-
लिक ॥ नित्यं रजस्वछा वैष्यालकारेण कृतादरा ॥ २६ ॥
उव्यानस्थः पुमान्‌ धन्त दिर्तष्यः कवची स्मृतः ॥ पमांस्तृतीयों
. (१४२ ) नरपतिजथचयां-
धन्यौ च रलभूषणभूषितः ॥ २8 ॥ ककव्यः पुरुषो हस्ती
सकरस्य सुखः स्मृतः ॥ स्य योवनेपिता सामारण्य-
संस्थिता ॥ २५ ॥ स्पास्यश्च ततोयस्तु पुरषः स्पैचेष्टितः ॥
सुवणीभरणो नौस्थद्ेष्काणः कथितो वुधैः ॥ २६ ॥ सहायः
इवा जंवकास्यो रधास्यो शाल्मरीतरो ॥ द्वितीयः पुरुषो धन्वी
नतनासः स्तो बुधैः .॥ नरकूसी तृतीयस्तु चंडकुचितमृधजः
॥ २७॥ गरोभकुटं वांछति कन्यका सखी कन्या टकाणःप्रथमःप्रदि-
छभापुप्यश्रपूणेन घटेन पिष्टा नीखांबरेवे सुनिभिः घदिषटः ॥२८॥
दयामो दितीयः पुरुषो टकाणो विस्तीणवच्नो धृतरेखनाकः ॥
धन्य तुीयो युवतिस्त॒ गोर देवाखये कुभदक्ूरहस्ता॥२९॥तौ-
खी तरया परुषो रकाणो वीध्यापणस्थः पुरुषो दितीयः॥
छुभः करे ख्धसुखो विभति कंद्पैमूर्तिः पुरुपस्तृतीयः ॥ ३० ॥
अथ यात्राया प्ररनः ! चरेति) १२1 अथान्यत्‌ । नवांरोति । अथेषां व्याख्याऽ-
रे करैव्या वर्तते । यस्य रारन तत्कारग्रहो मवति तस्य नवादाकस्य यो ष्णस्त-
दक्षरगग्रहस्य श्चभस्य वा क्ररजचभाक्षरेन ग्रहेण तत्काटे चद्रो विद्धश्वदधवति रज्युपेथे
सपाकाेधे तत्फटं वाच्यमिति ) रादिद्धिष्काणपिष्ण्यश यस्य यस्याक्षर स्थित इति
कस्य रारोरक्षरे चंद्रः धिष्ण्यस्य वा नवांशस्य वा तस्य तस्य फं वष्च्यम्‌ ॥ १२३ ॥
॥ १४ ॥ तत्काटं फटयाते । रारित इति । याके १४४१ समये वंशाखण्ुाद्‌ ५
दत्कारीकृतशचद्रोयं ८ । १६1 ५३ । २० सिदराशिरत् प्रशन राभादौ हृतनष्टदों बा
सिदराशतो ज्ञाते नष्टं वस्तु माण्दिशि जाते काभप्रङ्ने माग्दिदि ठाभः गमनग्रश्ने भूग-
मने चौरम्‌ तदस्य पटे नवांशे स कन्याया नवांदाः रज्छवेधे येन मापष्टकारवणः
टकारो बुधवगवणेः भक्ते चद्रः न चौरेण इतं ठभिमरदने कामः यतः दुभाक्ष
नक्षते स्याननिणयः पूफल्युीनक्षर चद्रो विद्यते तेन टतनषटवस्तुनः स्थानं नक्षत्रा-
ददति शाखफाराणां मूतम्‌। अधोमुखनक्षत्ं नष्टं वा हतम्‌ वस्त॒ यत्‌ तट्भूमों निपति-
तमस्ति मूपकमचारभूमो । एव स्थाननि्णेयः ! अथ येन हतं येन चर्येण तस्य रूपम्‌।
सदस्य दविदयो द्रेष्काण: तद्रपेन चरेणपर्तं स्तिदद्िदीयदरष्कए्णरूपं पुपो नसाग्र-
नास; ।द्ल्यनाम नवाशरकात्‌ व्याख्ययमास्ते । ग्रकरणवद्यात्‌ नक्षत्रात्स्याननणग्राय
उ्यूखुखनक्षतर ऊध्व वस्तु धृतमस्ति अथोमुखनक्षत् भूस निखात्तमस्ति ति्यदख-
नक्षत्र समस्याने वस्तु धृतम्‌ ॥ १५. ॥ तथा च । मूलमिति ॥ १६ ॥ ७ ॥ १८ ॥
अथ द्रेष्काणरूपमाई । कृष्ण इति ॥ १९ ॥ २०॥२१॥ २२ ॥ २३॥ उद्यानस्य
११२५२५५२ कात्तदाय इति ॥२७॥ युरो; क्रूमिति ५२८।२०] तीरीति॥३०॥
॥ जयलक्ष्मीटीकांसमेता । ` (१५)
स्थानच्युता स्ैनिवद्धपाडा कांता निवल प्रथमो काणः
कीटस्य मध्ये युवती सुरूपा भर्तक्षता स्दारीरयष्टिः
वांछति स्थानसुखं तृतीय एता हकाणश्चिपिटास्ययुक्तः ॥ ३१॥
धनुषः पुरुषो धन्वी प्रथमः स्यादितीयकः ॥ गोरवर्णस्वती-
यस्तु देडी कूची वृहत्पुमान्‌ ॥ ३२ ॥ मृगादिमो रोमश्गात्र-
यष्टिः स्थरुद्धिजो रोद्रसुखो धनुष्मान्‌ ॥ द्वितीयकः दयामल-
रोहवणाीऽलंकारयुक्ता युवतिर्हकाणः ॥ ठृतीयकस्तस्य पमान्‌
सतूणो धन्वी तथा दीधमुखः पदिष्टः ॥ २३ ॥ कुंभव्यः पुरुषा
ग्त॒र्यवक्रः सकलः ॥ मध्यो रक्ताम्बरा जाया दयामां्यो `
रोमकर्णैधृक्‌ ॥ ३४॥ मीनाः पुरूषो नौस्थो ओोरांगी खी वर-
स्थिता ॥ स्लषस्त॒तीयः पुरुषो न्नः सपौ्तांगकः ॥ ३५ ५
इत्यादि स्वयमप्यद्यं दव्यनाम नवांशकात्‌ ॥ यहदथिवशादर्णाः
संख्या युक्तेरमाणतः ॥ ३६ ॥ जीवन्ञशरिभिजीवं धातुपाता-
किभूसुतेः ॥ मृमादिस्यशुकरास्यां मिर्भोभिशं विनिदिेत्‌
पदप इति चंद्रे यहैर्द्े कार्यो द्यस्य निणेयः ॥ वलापिकेन
निदेशः कर्तव्यो मिश्रिते थहे ॥ ३८ ॥ सजीवं जीवचंद्राभ्यां
निजीवं बुधवीक्षणात्‌ ॥ धाम्याधास्यं कमाद्वियाद्नातु पातारं
भूसतेः ॥ ३९ ॥ मूखमादिस्यशुकाभ्यां यष्काशचप्कंक्रमेण च ॥
मिधरं भिश्रेवेदेदद्भ्यं तत्काेडुनिरीक्षणात्‌ ॥ ४० ॥
स्थानच्युतेति ॥३१॥ धुप इति ॥ ३२ ॥ ग्रयादिम इति ॥ ३३ ॥ कभ इति
॥ ३४ ॥ मीना इति }इत्यादिद्ेष्काणर्पे्यथायोग्यसभवैः तस्फराणां रूपं ज्ञेयं
तेन किमू, मीनाये द्ेष्काणरूपे पुरुषो नौस्य इति घटते खी मौरी नीस्या इत्यपि
घटते 1 इति यथा संभवात ! असंभवस्तु ऊुभाचः पुरुषो गधवक्रः इति न घटते ३५॥
इत्यादीति 1नवादावर्णेनांम साधयेद्‌ वणेसंख्या पुनर्हरष्टवशात्‌ ! यया चया यो
रहः परयति चेदं तदृटटिवदाद्रणेवृद्धिः। एकपदेन एक एव द्विपादेन दववेवमादि ।
अक्षरात्काखनिरदूरा 1 अवगादीनां यः काटः स तदर्णवशात्कालः कपक्षणं च मासं
नैस्यादि 1 नामरञ्जुमरचधतः । रञ्जुवेधेन न्यायाक्षराणि ठम्यते तनाम साधयेत्‌
नामसाधनं प्रणेवोक्तम्‌ ॥ २६ ॥ अधुना इतनर्चतितद्रन्याण्याद । जीवतनेति 1
(१५४) ` नरपतिंजयचर्या- ।
तत्कारुचद्रौ यस्मिन्‌ राशौ तवर दादशारचके प्रदर्बुनं न सत्यत्र । इतनषदुदिते
भक्षे तत्काख्चंद्र रारिनवांशगतां प्रददा च विचारयेत्‌ " यो वलाधिकः परयति
तटेहतद्नय विनिदिदोदोजीयजञबदिमिरेकतमः सैस्मद्रिमिष चदं जीव िनिर्दिदोत।
सवैसमादवा विनि चरे पिदपेण जीव वाभ्यांचैवविदोपेण पदेत्‌ हत नषु चितायां
सति! एवमपर्रदधटवद्धिरे॥२७।३८॥अतो पातुजीवमूलानां याणां विस्तारमाह।
सजीवमिति । अथमे समुदायेनोक्तं ,जीवडदिमिरजीवूमित्यादिपजीवमित्यव विश
फठयाति जीवचद्वाभ्यामेव टे चंद्र जीवे प्राणस्त जीवे वदेत्‌ । चितायां पुष्ये
य्‌ नष्ट वा नषटव्देन `मूलकमुच्यते।केवरेनैवे च बुधेन दे चंद्रे निर्जीवं जीव
विनिदिरेत्‌। एवे धाम्यायाम्यं धाठुपाताकिभृमुतः । आरिमूसुते्ाम्यम्‌ । राणा
दे अधाम्थं धम्यम्‌ } सुवणोदिसुवणेरोप्यतान्न वेगं रांगमित्यथैः । नागः सीसमिति
- भाषा अत्र नामेन विरोपः कार्यः ॥ ३९ ॥ ४० ॥ 1
दिद: खी तुखचुग्मे ६1७1 द चापे ९ कुमे ११ पदोनितः॥
वद्र मीन ९२ कक ४ छो < शेपेप्विदो चतुष्पदः ॥ ४१ ॥
चुं दविपदा ज्ञेया देवन्यक्षराक्चसाः॥ एवे मेषपिके च॑ ज्ञा
तथ्यं च श्मत्रये ॥४२॥ मेषसिहहये देवा व्रपसरीमक नराः ॥
यृयुकूतटाघटे यक्षाः ककालिङ्घपभे सुराः ॥ ४९ ॥ अपदानेक-
पादाश्च दधा स्थलजलोद्धवाः ॥ ते च राशिस्वभावेन ज्ञातव्या
येत्रगाः पक्ोः ॥ ४६ 1 हैमं तारं च ताग्रं च वगं नागारलो-
हकमरगे कोस्यं च विज्ञेयं नवांशककरमेण च ॥ गुटमवरह। तथा
केदं मेषायेकेकसंस्थित्ते ॥ ४५ ॥ ।
" _ अधना जीवोनि मृस्तारयति द्विषद्‌ इति 1 यदि तत्काछचद्रः कन्यानां
वलानरबाश मिथुना रादौ वा तदा द्विद्योनिश्चितायां मूकं च सुष्टौ असंभावना।
भुपि कमे चरणरहिता जीवयोनिरवाच्या 1 कर्वटवृधरिकमीनेषु तत्कारचेद
उजीवयोनिवाद्या । गंडगुआसि्धतयः गोकीटङणेनामादयः उर्णनामो रै बटुपा-
मकरीति ।
सेषु सिहमेपद्रपमवरेषु च्रे चतुष्यदयोनिः ।॥ ४१ ॥ पुनविद्ेषः । चतु इति
एव मेपादिचद्र इत्यस्य छोकस्य ।
व्याख्या न कृता असमंजसत्वात््‌ । द्विपदस्रीतुटा-
युग्ममस्य शोकस्यार्थन महद्िसंवादःआरस्याद्रा ।धारयो वा न ज्ञायते
न कृता एकस्यार्थो व्याख्यायते सोर्थोपि तेन व्याख्यातो मति ततो व्याल्या
पतरमाह्‌ । अपदति । तथापि व्याख्यायते । अन्न च कमेण ॥ ४२४ ३1 विज्ञे
नवषरेषु चद्रस्थित्या
ननः तन्‌ कन्यातुलामिश्रुना
द्वषदा मनुष्या नान्येन देदाःन पक्षिणः नवा क्षसा) एक-
रारि दिषदमडनः दिपदेभयशायं विशेपो देवादयः अस्म्‌ राकौ रोगभरने
नकपवेभेन दैवादेयः
चद्ेस्थिते
एषु रादित्येषु सर्ैपां राशीनां नवााका त्नेमाः ॥४४ ॥ ४५ ॥
जयलक्ष्मीटीकासमेता 1 (.१४५)
पन्नं पुष्पं फलं गरलं , त्वचं श्रिशांराके विधो ॥ :जातिविप्राधि- `
कारी घ्री अन्त्यजास्तस्कराः कमात्‌ ॥ - ४६. ॥' सूर्यादिग्हगे
चन्द्रे चिन्तितः पुरुषो भवेत्‌ ॥ सूर्यादिवेदमगे चन्द्रे कुं खांछ- .
नरोहकम्‌ ॥ ४७॥ मरकं तिरुकस्फोटं घातं चौरस्य निर्दै-.
शत्‌॥ मोरोऽतिगौरः इयामश्च ष्णो मकंटसंनिभः ॥४८॥ चन्दे
निशांशका वणां मानवानां विरोमृतः ॥ थहदाटिकृता वणांस्ते
च वणः पुरोदिताः॥ ज्ञातव्याः संवेवस्तूनां सृष्टौ वा चिन्तितेपि
वा ॥४९॥ इति वेधतुम्बुरावते देष्काणादन्नानम्‌ ॥ . ।
पत्रं पुष्पमिति । इत्यादयः शोका न व्याख्याताः । अन्न भरकरणे वस्तूनां नामवेधः
एव मूलम्‌ । विदोपताश्चतितस्य नष्टस्य बा चौरस्य वा नामवणँज्ञाने बेधफटम्‌ । अत्र
वेधे यानीनां यः मरस्तारविस्तारः कृतस्तस्य श्चोकार्थ॑स्य व एव न भवति ।
अधुना नष्टदरव्यस्य चोरस्य नामधेयपरिश्रमः क्रियते ।अय प्रश्नः पि कृतः मम
कि वस्तु नटं चौरेण वा गृशैतं इत्र वा चरेण धृतमास्त तत्र
1 कतञ्यता शाके १४४१
समये वैदाखशद्ठ ५ प॑चम्यां चद्रवासरे घटिका १२ केनापि अनः.
कृतः तत्र तकराखचेद्रः ४! १६। ५३ ।२०ासिदे चंद्रः ग चन्द्रः कन्या--
नबांदाके चद्रः भथमतस्तु राजावस्थायिकोतकं केनापि मदनः कृतः राजा किः करोदीति-.
भरने कन्यान॒वि बद्र ्ेयुकारस्योक्तिः नवांशावस्या ्राह्ा तत्रैकस्य नवांशस्य्‌.कठाः
२०० आसां द्वाददांशः षोडश १६1 ४० कठाश्चत्वारिदात्‌ विकला अत्र वतमानस-
पदशमः अंशः पचमो नवांशः तस्य पैच्मागोनकठाः सप्तदश व॒तते ॥१३ ।९०एका
द्ाद्ञांशकला तेन कि कन्यामथमावस्थायां चद्रः रतावस्थशच्ो ज्ञातः, ।,यस्य राज्ञो
मेदकः सोपि तत्का मेयम्रथमगवस्थायां मवासाख्यायां राजा वतते पवासस्य कोर्थः “
स्पस्थानादन्यत् कुत्रापि चरित इति ज्ञातो राजा या्रायां च रतावस्थचद्रस्य फलम्‌। *
अथवा यस्य मीनरारिः स्‌ मीनायापस्थायां वतेते मीनस्याया शक्तात्रावस्था भोजनं
च्वन्‌ राना आसीदिति कौतुकम्‌ । अत्रापि नामसंवंधेनावस्थानयनम्‌ 1 अय्‌ नषटवा
चौरेण हतं वा तत्करणोदाहरणम्‌ । सिदे तत्काङे कन्यानवांश चद्रः द्वितीयद्ेष्काणे
धनूराशेः चंद्रे रुष्टः । अथ दादशारचक्रं तत्र द्विपादेन रविशुकरौ त्रिपादेन शनिराहू
चद एकेन । तत्र कन्यायाः भयमनवांसो मकरः शानिग्हं शनिवगौसषरे चदरः माप्तस्त-
तीयोप्यकारः क्रूरक्षरे चद्रः ऋूरवेधोपि न रज्खुवेधचक्रे तत्कर रज्यवेधचक्र सिहुस्या-
तिमाक्षरेण धकारेण विध्यतेष्यकारः तलारादिरंतिमाक्षरेण विध्यते । सिंहत॒र्योरंति-
मनवांशे अरहामावः 1 तेन किं क्ररभे वेधरदिते छराक्षरे चद्रः नष्टं चौरवरवजिते वस्त॒
ज्ञातमिति 1कुत्र न त सिहरार चद्रः तस्य फठ माच्यामृरण्ये नष्टं तन्नापि चत्‌-
ष्यदाधिष्ठितायां भूमौ 1 अथ यदि चौरेणापहतं भवति तदा तेन कुन स्थापितम्‌ इति
भिज्ञासायां विचारः 1 तत्र पूवफाद्युन्या दितीयचरणे चन्द्रः पूवौफाल्युनी मायु-
१० ८"
(१७६) 1
लरपतिजयचर्या । . ` दत
खगणःमूपकयोनिः तत्र षिचारशरेणारण्य मूपकादिङनदिनां 1 धुतमिति.वदत्‌
अथ फ तद्वस्तु तन्नामकरणे उपायः ्रहटच्ववायोनिजञाने नवायक्रमण वा \ .धर
मादिलणमाभ्यां पहंपताकिूषतैर्‌ मिथिकदधि 1 रवे रमकोगध्य#
-रविवेरी )रथितो मूं भवति पस्तु । बरे राः मकरे इनिः उभाभ्या
उभयो राहवैरी राहुणा धाम्थ रोहम्‌ । रवितः शुष्कं मूलम्‌ । एतावता श्य्कमूस
हितो रोदपापुः त पस्ठनो भिजञा्ायां कयो मवति दानो वा धानत्ी वा )य"
"स्पिन काषटच्छेदफारी विपथ चेत्यादिसवरूपधृहम्‌। एवं ठ दयया परिच्छिन्ना ।थ
नामवेधे किमायाति । अथ नवांशकमः।मेपत्य पठ इृति.समनवंशः ।धातुशरलं जीव
मित्योजराौ युग्मे वियदितेदेव अरीपम्‌ \ समनयालाद्‌ । जीवो यलं धातु
गणनया षष्ठो धातुरेव ।चूडामणावपि । पवगैण रोद यतः शनिवगौसरे चद्रः 1 अथा-
न्यत्‌ दाददास्चकर तडुरतैडुरायतेचकन्यमव ।तदुरुचकर वध्यौषस्तियगदुदोगर उक्ताः
ते च तत्काठ्चद्रम्‌ उच्चमीचसमगे च क्रमेण पड्यीत 1 अव्र सदस्यः स्वजाः
स्समस्यानस्थः अस्मिन्‌जैविदेरेव दृष्टि सेभवति 1 अतर प्रशन तत्काटच नियं चद्र
एव पश्यति नान्येक प्थकतुरभिमायः ।सरवग्रहटटिधिता 1 दग्विचारकरण
व॒खाबरुकःएणे च वहव्यापििति वा तद्वशाज्जीबो भवति भश्रकदः। तत्र स॒ की जीवः
सिंहस्यितलाद्रण्यभवः चतुष्पदः क्रते ऋूएनसी जीवः 1. अ परयेन्यारुपानमय
यस्ते नक्षतादिफलम्‌) ्यास्यानं स्वडुद्धिसामथ्योदेव क्रियते ।नामबधानयने ठगर-
पदेशवलादव भवति} अत्रास्माकं शुरूपदेशो नास्ति तयापि यथाबुद्धवा स्वन्याख्यान-
स्यपूीपरपर्यारोचनया च चौरस्य नाम वस्तुनो वा करिष्यामि ये कृतक्ना मत्सरर-
दताः सकरव्याख्यानं ष्टाऽवरिषटपूरयिष्यंति शोधयिप्यंति च ॥ ४६॥ ४५७ ॥
# ४८ ॥ ४९1 इति वेधतुबुरावतंदरष्काणादिङ्ञानम्‌ ।
~च
॥ भूचरखेचरचक्रम्‌ ॥ अथ भचरखेचरचक्रं लि-
3
क ख्यते ॥ अधःस्थं भ्रं
चतरमूध्वैच्त तु खेचरम्‌॥
स्थिरक्षीभविभागेन स्था
यी यायी वरे कमातश
मेषादिद्राददारेषु
धः
वासमा-
(का
४|| भण भ्चरम्‌ ॥ . तस्योध्वं
खेचरे चक्रं ` सव्यमार्भेण
विन्यसेत्‌ ॥ २.॥ ये थहा
राहुमागस्था - भूचक्र ते
जयलक्ष्मीरीकासमेता । ( १४७)
ज्यवास्थतःः ॥ सूयमार्भेण ये छसाः खेचराः खेचरे स्थिताः॥२॥
भूचक्रं संस्थितैः पापैः खे चके सौम्यतेचरैः ॥ यायिस्यायिवदधं
शेय कमास्स्वरविचक्षणेः॥शासोम्याश्च चरे चकर कराः खेचरमा
यदा1संहारो जायतते तत्र सेन्ययोरुभयोरापि ॥॥ भृचरस्था यहा
यत्र दर्यन्ते च सुभाङ्खभाः ॥ यायी संहारमायाति स्थायी -चार्ध-
क्षया जयी ॥६॥ खेचरे खेचरा स्वै सोम्याः सौम्यगता यदा ॥
स्थायिनो वलक्तवर्तो यायी `भवति सक्षतः 1.७ ॥ खेचरे
भूचर्‌ चक्रे यदा मिश्राः शमाशुभाः ॥ -तदा. मि्रषलं वाच्य
स्थायिनो -यायिनोपि घा ॥ ८ ॥ इति भृचरखेचरचकरम्‌ ॥
अथ भूषरखेचरचक्रम्‌ । अधःस्यमिति ॥ १ ॥मेषादीति ॥ २॥ येग्रहा
इति॥ ३॥
भूचकरेति ॥ ४॥ सोम्याश्ेति॥.५1 ६ ॥७॥ ८ ॥ इति भूचरसेचरवक्रम्‌ ।
पथचक्र्‌ ॥

अथ पयचक्रम्‌ ॥ आश्चन्यादीनि पिष्ण्यानि पोक्तेयुक्त्या खद्‌ `


बुधः ॥ नाडीचतुष्टयं वेषः सपाकारपधाख्यके ॥ १ ॥ क्रृखेध- "
स्थिता नाड तद्धिष्ण्येन युते दिने ॥ यात्रा युद्धं न कतेव्यं पथ-
चक्रफ्टं प्तिदम्‌ ॥ २ ॥ इति स्वरोदये भ्रथमपथचक्रम्‌ ॥ `
ˆ अथ पथचक्रम्‌ ! अच्चिन्यादीनीति ॥ १ ॥ २ ॥ इतिं प्रथमपयचक्रम्‌ 1
द्वितीयपथचक्रम्‌ ॥

मथ
रि
एतायपधथचक्रम्‌ ।! प्रथचऋ अवक्षामः स्परत्त युद्रह्यया-

. मखे ॥ येन्‌ विज्ञातमात्रेण .सवयो याघ्राफरं वदेत्‌ 1९॥ आश्च-


५९ 7.4
( १४८ ) नरपतिजयचय-
न्यादि छिखेव्वक्तं रेवत्यतं चिनाडिकम्‌ ॥ सर्पाकारे च ऋक्षाणि
प्रयेकं च वदाम्यहम्‌ ॥२]॥। अश्धिन्यादरंदिति््तेया तथा चोत्त-
रफाल्गनी ॥ हस्तो ज्येष्ठा तथा मुरं शातभं पू्वभाद्रकम्‌ ॥ ३ ॥
प्रथमा नाडिका पथात्‌ भरणीसगङीपके ॥ पुण्यः समभाग्य-
धिच्ना च सैन्रमाप्यं च वास्तवम्‌ 1 ४.॥ अदिर्वध्न्यमिति ज्ञेया
द्वितीया नाडिका वधेः ॥ त्रतीया नाडिका ज्ञेया वदधिव्रह्मस्जं-
गमम्‌ पपी मघा स्वाती दिदेवत्यं विश्वं विष्णुश्च रेवतीयहस-
योगतो ज्ञेयमेतासु च शुभाशुभम्‌ ॥ ६ ॥ .या्िकं यत्तु नक्षत्रं
नाड्यां थाच्रादिभादितः ॥ यावती तावती संख्या तत्रस्थयरह-
संगणा 111 अक्षभक्ते तु यछच्धं योजनं तदुदाहतम्‌0सेषात्को-
शादिका संख्या विज्ञेया दैवचितकैः ॥ < ॥ भंगस्तत्र तु विक्ञेयो
यात्रांो पापखेचररेः ॥ सौस्यसंयोगतः सौख्यं विरेषेणापि त-
च्छरृणु ॥९] त्रासः सूर्याद्धवन्मृ्युः खजातसोराच वैनम्‌ ॥ राहु-
संयोगतो भंग इति पापविनिर्णयः॥ १० ॥ च्रियः समागमश्च-
द्ात्कखावित्संगमो बुधात्‌ ॥ जीवेन धार्मिकैः श्चक्रात्पंडितैरुक्त-
मानतः ॥९शाद्धिघनं स्वक्षेनमिचरक्षि चिघं वके तथोचमेशया्नायां
सवदा चित्यं पथचक्रमिद्‌ं वुधेः ॥१२॥ इति द्वितीयपथचक्रम्‌
अय द्त्तायपयचक्रम्‌ ॥ पथचक्रमेति ॥ १ ॥ अंश्विन्यादीति 1२॥३॥*४॥
1 ५) मघास्वातीति ॥ ६ ॥७॥\८॥ ९८1 १०] १९१ द्विघ्तमिति ॥ १२॥
इति दितीयपथचक्रम्‌ 1
। ॥ अथ खेचरभूचरचकरम्‌॥खेचरं भूचरं वक्ष्ये खेचरभूचरचकरम्‌ ।
शरगयासिद्धिदं चृणामरएउरदधं तु खेचरं चक.
५. मघो भुचरम॒च्यते ॥ ९ ॥ पापारिष्टकरेयोगे-
मृगयासिदधरुत्तमा ॥ बयुने हीनबलैः. पापेथु- `
दयोगेबैखान्वितैः ॥ २ ॥ _पंवागसधेदष्टः-
स्याद्यगेः पाप्ायगोचरेः॥विरेषाद्‌ `नलम ज्ञेयौ हेतु वदामि
जयलक्ष्ीरीकासमेता । (१४९)
; तो ॥३॥ सिद्धियेगि दयोः केन्द्रे ेशनर्थप्रदो च तो ॥ पापा.
शग कुजज्ञी तु. तच्ेपे मृगया नहि ॥ ४.॥ सोम्यो खद्रपतिः
सिद्धिः क्रूरो यूनपतिप्रौदि ५ जलक्ष जलजैः खेटेजैलैः स्यान्प-
. गथा स्फुटम्‌ ॥ ५॥ त ~
. अय सेचरभूवरचक्रम्‌ । सेचरमिति !अय सेचरमूचरयोविपयविभागः ।यसमिन
ख्ये यत्रा मृगयायै तत्तस्मातडािपयैतं खेचरम्‌ । सप्तमतो व्ययपर्यतं भूचरय्‌ ।यततो
रपरादधःस्ै चकरा सप्तमात्‌ उषस्यं यावत्‌रदममू। अयुमर्थं फर्यति ।यर्िमटम
वक्रगा दूनादिस्था भवतति ते च स्वभावमागेगास्ते सेचरस्थाः का्याः॥ १ ॥ तत्तो
योगः-। पापा हति । पापम्रहेयदि इषटमतयते तस्मिन्‌ योग्यदि -गयांदिपिद्धिः ।
यथा! ^ वक्री दानिभभौमगृदे पपन्नरछिद्रे ८ ऽथ पठे ६ ऽयं चतुष्टये १।४।७१०॥.वा॥
नेन समा्वटेन टे वधदययं जीवयति मजातम्‌” इत्यादिपापग्रहोत्यन्ीरयोगेयौदि
मृगयायात्रा तदा सिद्धिरिति) आगममरमाणम्‌ । तथा च अवमार्मरहरकार्वेरातं
कुलि कन्यतिपातवैधृतिगं डातिगंडकुछिशादियोगजडषटयोगायनिष्टसूचका ` योगाः
सिद्धिदाः ॥ २ ॥ पचागिति ॥ तिथयो रिक्ताः अमावास्या आदरभिरणीमघाश्चेपादीनि
नक्षत्राणि व्याघातकरृढपरियव्यतीपातयोगाः। रविभौमशनयो वाराः । करणानि विष्ट
शङ्कनिनागगरवणिजादीनि करणानि पैचांगमिदं रमरायदि. दूने पापा बटविताः
युद्धयोगे.तेबलान्विताः तस्मिन्योगे गया चेष्टा । तथा चग्र बहेयति ।यतो छनलग्र
वध्याः, भाणिनो ज्ञेया; ! ट्षपद्यनपयोर्येगि यात्रा गगयासिदधिः ॥ २ ॥ पयांशगा-
विति ! तदा गरगयातिद्धिः ठरास्मेऽ्यं योगः वरपरगरे चापि पूरणी चन्धे ककंटपरेचापि
#॥ ९ ॥ अय सृगयाब्रिदेषः । जलति । अन्यतो व्याख्यानम्‌ ।इृश्विकड़ूपककेठ-
लामकरमीनङुमधराः सजठराशायः । शरचन्द्रौ जरात्मकी ज्ञयो । एवं र्मे श्र-
चन्द्री छग्रस्थो तदा जले मृगयसिद्धिः ॥ ५ ॥
शयुभेरभरगतेशरनं यावद्धिशवेक्षितं महैः ॥ तरसंख्या पाणिनो वध्या
वकोच्चस्थेखितेगुणाः ६ ॥ कुशं शुभनक्षत्रे केशोऽनर्थस्तथा
शुभ ॥ ञ्चभप्रापेन विद्धं चेत्तदा दोपः परजायते ॥ ७ 1चंदराले-
` -टकयो्ष्ये यावद्धान्यङ्चाभगरहैः ॥ अधिष्ठितानि तत्संस्यध्रा-
णिनां वधमादिरेत्‌ १८॥ श्चभयुक्तश्च त्त्संख्यभ्राणिनां , च पला-
यनम्‌ ॥ नक्ष्रजाक्तिवज्ना्ेमाकृति वर्णसंस्थितामू ॥ पापर्दयो-
.गते व्रयाद्ा्िभिर्वा यथक्रमात १९१५ द्विगुणं स्वांशभिक्रशि
( १५० } नरपतिजयचर्या-
वक्रोचे त्रिगुणं वदेत्‌ ॥ श्षपादचत॒ष्के तु महयोगक्रमाद्वदेत्‌ ॥
परहारं पाणिनां जाते प्रारूपश्चाख्टपार्धगम्‌ ॥ १० ॥
शुभैरिति ॥ यावद्धि मरैग्रगतेदीनं
सप्तमंवीक्षितं भवतिं तावत्संस्याः आणिनी
वध्या भर्वति \ स ग्रहो वक्रो यदि उच्चस्यो वा तदा त्रिरुणं वाच्यम्‌ ॥ ६ 1 अध
मृगयाकञ्चैः श॒माञ्यभमाह । कुररमिति ।गरगयादिने मृगयाकः द्यभतारायां सपत्‌-
क्िमसाधकमैवातिमत्रतारायां ञभमादिदोत्‌ । ऊदान गृगयासिद्धिः । जन्मविपतूमत्य-
रिवधसं्ञिकायां तारायां छेदं बदेत्‌। अनयोन्‌ व्याघ्रादिमिभयमादिरोत्‌ । अश्वातत-
नादिकमपि अथ श्भा अपि ताराः पापविद्धा भ्वति तदापि छश ए ॥७॥ अयः
न्यद्विदोपमाह । चंदराखेटेति । आचेटकस्य मृगयाकङर्मन्मनकषत्रदिननक्षत्रयोमैध्य
याति तानि पापग्रहाधिष्ठितानि भरेति तावत्सख्यम्राणिनां वधमादिशेत्‌ । तेन किं
दिनिनक्षघ्ात्‌ आसखेटकनक्ष्ं यादिति तयोमंध्ये ॥ ८ ॥ अतरा्रिरेषमाद । श॒भयु-
क्तरिति ।चंदरासेटकयोमेध्ये यावन्ति नक्षत्राणि ्भयुक्तानि भवन्ति, तावत्सेख्याः
आणिनः पलायन्ते ॥ प्राणिनां जातिः तनातिः माणिनः सूकरादसः एवं नक्षत्रनाति-
वजातिवीच्या ॥ ९ ॥ पापसंयोगति ।चन््ररा्यालेटिकरादिमध्ये या रारायः पाप-
यक्तास्तदाृतिमराणिनो वध्याः । यथा मेपरािर्यदि पापयुक्तस्तदा गृगाद्यो वध्या
भवन्ति ।वरप पापाधिषठते महिपाद्यः मिथुने वानरादयः। करक गोधाद्यः।
सिदे व्याघ्रादयो नखिनः। वृश्विके सपांद्यः कीटाः । धनुपि गवयः। मकरे जलजाः
नक्राद्यः मीने मत्स्यकूमौदयः एवै यथाञुद्धचा वक्तव्याः । रग्रादिषटूषु पपिः पूर्वी
वातः दयूनादायपरयते पशचाद्धागे घातं वदेत्‌ । सप्तमे अष्टमे घातं वदेत्‌ ॥ १० ॥
` मो तु छृत्तिकाएुप्यो सपमे रोहिणीम्रगो ॥ आद्रीमुले. तथा
खाने मूषको पिचवासवो ॥१९॥ -सर्पोदिती च माजि .व्याधौ.
चिन्राविशाखङे ॥ . अर्यमे तोयमे गावो मत्रे शाक्रे तथा मृगौ
॥ ९२ ॥ हस्तस्वाती च मिपो तुरङ्गाबश्विवारुणो ॥ ` मकंटो
विप्याविद्वाख्यो याम्यपोष्णे मतंगजौ ॥ -१३ ॥ भगाहिध्न्यमे
सहो विज्ञेयो देवचिन्तकः॥ पूभाद्वाभजितो वशुरभान जाति-
षरतीरिता॥१६॥ | . - - `“
अय्‌नकषनरयीनयः छगाप्िति चतुदश योनयः छागौ ठु कृतचचिकातिष्यौ पापाकात-
गाद्यो वध्याः आद्रौगरूलयेवथे खगाखाद्यो निन अथ च । आखेटकस्येव श्वानो
जयल्ष्मीररीकासमेता । (८१५१)
वध्याः वाच्याः परस्तावात्‌। मूषकराब्देन गोधाद्यः मूषको बा । पूराभाद्रामिनिते।
वेस्रभनां जातिरिति चिता॥११११२५.१२३१॥१४7 ..
अधवा गण्येदीमान्वक्ष्यमाणक्रमेण त तस्मिन्नहनि यो तार
स्तिथियां तिने तु तत्‌'॥ १५ ॥ एकीकृत्य भवेदेवं वगितं दलितं
भजेत्‌! धिघनेन च दोषांकसंख्यप्राणिवधं दिरोत्‌ ॥ १६ ॥ दले शोषे
विजानायाद्यद्ादकः पलायते || वक्रितैरपि िदरदय प्राणना त॒
पलायनम्‌ ॥ १७ ॥ अथवा तिथिं वार्‌ युक्तं करत्वा त वाजतम्‌ ध,
दलितं वेषटनाडीभिर्भक्तं रोपाकसंख्यया ॥ भाणिनां वधमादि-
कयमाछ्काति रारिऋक्षवत्र्‌ ॥ १८ ॥ स्वने जन्मभे वाच्यं इम्खं चेव
विपत्कमे ॥ अङ्कभेदाशथ्च निधने भ्रत्यरो पतनं दिशेत्‌ ॥१९॥ रेषे
रोभनं वाच्ये फर देवविदा सदा ॥ खेचरं भूचरं भाक्तं चरपाणां
मृगयार्थनाम्‌ ॥२०॥ इति नरपतिजयस्वरोदंये खेचरभूचरचक्रम्‌॥
अथान्य आसेटिकयोगः । अथवेति॥ १५. ॥ अनेनाखेटिकस्य भाई ॥ एकीक्ः
व्येति \ अमेनाखेटकंस्य हरिणादिङाभमाह । उदाहरणम्‌ । भरणीनक्षनं पापाक्रातमन्र
दिने मसंख्या द्विः २ तिथिः पष्ठी तयोयेगिऽटौ ८ एकं त्यक्ता सप्त ७ अस्य पर्मः४९
अस्य दठं २४। ३० सपर्विदातिभिः २७ भाजितः दोषं चतुर्विशतिः २४1 ३० तदिने
भ्राणिकाभसंख्यां वददित्ययैः ॥ १६ ॥ देति । दोपे दकिते यद्येकास्तिष्ठति तदा
यूथादकस्यं परायन ब्रुयात्‌ ।वक्र्रहेण यन्नक्षत्रयोनेप्रार्णा यो विद्धस्तान्नयुणः पार्यत
॥ १७ 1 अथान्यदरध्यमाणिनां संख्यामाह । अथवेति 1 उदाहरणम्‌ । तिथि षष्टी ६
वारो शरः ५ तयोगे एकादा ११ अस्य॒ वर्गः १२१ एकंर्विदयत्यधिकं रातं दङित्‌-
मिदम्‌ ६०।३० तदिन ख्धकयात्राय्टौ घटी; ८ अष्टामिर्धटीभिः भक्तं रोधं साद्ध-
चलारि ४1 ३० प्राणिनां संख्येपामाक्रतिः पूर्ववद्‌ ॥ १८ ॥ अथाखेटिकानां नकषत्र-
फलमाह !स्वलनमिति ।जन्मनक्षत्रे यदि मृगयायै गम्यते तदा स्वठनं पादस्वलनं
वाच्यम्‌ । विपन्नक्षमरे वहु्ःखं वदेत्‌ । अष्टमतारायां निधनं भत्यरो पचमतारायां वु
रागात्पतनं बदेत्‌ । सप्तमतारापि वर्जनीया 1 दोपतारायां द्िचतुःपण्ठनवमतारायां द्यम
वदेत्‌ ॥ १९.॥ २० ॥ इति नरपतिजयचर्यादीकायां जयरकेम्यां खेचरभूचरचकरम्‌ 1
अथ पञथांगम्‌ ॥ अथ वक्ष्यामि पाग तात्काछिकिमनुत्तमम्‌ ॥
येन विन्ञातमाच्रेण यातुर्याच्राफङं भवेत्‌॥श्वारादिकं च पर्चा-
गसुच्यते तत्र तच्छ्रणु ॥ वारस्तियिश्च ऋक्षाणे योगश्च ससु-
हूतेकः ॥.२.॥ वारादिकं हि पां गतनाञीगुणाः कमात्‌ ॥
(१५२) नरपतिजयचयौ- ` .
अष्टौ सविदाति्वारे तिथो तरिंशच भ तथा ॥३॥ क्चाणे योगे .
मान्येवं मुहूत तिथयो हताः ॥ गतनाडी हता चष्टथा भक्ता युक्त
स्वसंख्यय ॥ .8 ॥ अ्टाविर्प्तथा छिशत्ससार्विंरत्तथा तिथिः ॥
पष्टिभाग फर छच्घं स्वस्वसेख्यायुत भवेत्‌ ॥ ५ ॥ इष्टकालिक-
पथ्वांभ वाराः शेषिते भवेत्‌ ॥ सामान्येन परमाणं स्यात्पचांग
यदि तत्र.किम्‌ \६॥ अमाइभानि तत्र स्युरेकरस्मिन्नपि वासरे प,
तस्मात्सृक्ष्ममिदं क्चयमेकस्मिन्नपि वासरे ॥ ७ ॥ स्थुरवस्सव-
` कायौणि विधेयान्यच् सर्वदा ॥ वर्तमाने तुपञ्चांग तत्काखधाटि
कादछेः 11८1 युक्तं.तत्कारुपश्चांगं तदये पत्ययो भवेत्‌ ॥९॥इति
श्रीनरपत्तिजयचयांयां तात्कालिकातिभ्यादिपच्ांगचकं समासम्‌।।
अथ पेचांगम्‌ 1 अथ वक्ष्यामीति ॥ ?.1 ` वारादिकमिति ॥ २॥ ३॥४॥ ५॥
इष्टकाछिकेति ॥ ६ ॥ छभाञ्यभानीत्ति ॥ ७ ।॥ ८ ॥ युक्तमिति ॥९॥ इति पेचांगम्‌ ।
नाडीचक्रम्‌ 1

अथ नाडीचक्रम्‌ ॥ आद्रदिकं छिखिचकरं मृगाते च चरिनाडि-


कम्‌ ॥ अजङ्गसदस्ाकारं सध्ये टं धकी्तितम्‌ ॥ ९ 1 यदिन
'एकनाडीस्थाश्चन्दनामक्षेभास्कराः ॥ तिने वर्जयेत्ततर ` विवद
पिरे रण ॥ २1 इति नादीचक्रम्‌ ॥
अथ नाडीचक्रम्‌ ॥ आद्रौिक्मिति ॥ १ ॥ २॥ इति नाडीचक्रम्‌ ॥
द्वादशनाडीचक्रम्‌ ।

अन्धिन्यादि छिखेचकं सर्पाकारं चिनाडिकम्‌ ॥ तत्र वेधवरा-


ज्जेयं विवाहादि इभाट्भम्‌ ॥ ६ ॥ नाडीवेयेन नक्ष
जयलक्ष्मीटीकासमेता) ८ १५९
-ण्यदिवन्यार््ादिउन्तराः ॥ हस्तेदभूखवारुण्याः पूर्वाभाद्रपदा
` ` तथा ॥ २ ॥. याम्य. सोम्यं गुस्योनिधिच्रा मित्रजरहये ॥
. धनिष्ठा `चोत्तराभाद्ा मध्यनादीव्यवेस्थिता ॥ इ ॥ कृत्तिका
" रोहिणी. सरपं -मधा स्वातीविरगखिके ॥ उपा .च श्रवणं "पषा
` ृष्ठनादीव्यवंस्थिता ॥ 9. ॥ अद्व्यादिनाडीविधक्षं पटे च
` दितये कमात्‌ `॥ याम्यादि तुयेतुर्य॑च छृत्तिकादि द्िष-
: एकम्‌ ५} ~. ` 4
` अथ दाद्शनाडीचक्रम्‌ । अधिन्यादीति ॥ १ ॥ नाडीवेधेनेत्ति ॥ २ ॥
याम्यामिति ॥ ३॥४॥५॥
अथ ववाहाययथचकरम्‌ ।

एवै निरीक्षयेद्ेधं कन्या मत्र गरो सुरे ॥ पण्यखीस्वामिभित्रेषु


देशे भामे पुरे णहे ॥ ६.॥ एकनाडीस्थऋक्षाणि यदा स्युर्वर-
कन्ययोः +. तदा वेधं विजानीयादगुर्वादिषु तथेव च ॥ ७ ॥
* भरकर यस्य जन्म तस्य जन्मक्ष॑तो व्यधः] -पनष्ठं जन्भ
यस्य तस्य नामक्षतो भवेत्‌ ॥ ८ ॥ दयोजन्मभयोर्वेधो दयोना-
मर्षयोर्ेधो
=> =
मभयोस्तया “1 जन्मन न कृत्व्यः कदाचन ॥९॥
( १५९ ) नरपतिजयचया-
एकनादीस्थिता दष्टा भरतश्चैव. कुङखांगना ॥ तस्मान्नाडीव्यधो
वीक्ष्यो विवाहे शभमिच्छता ॥ ९०॥ ह्न्नाडीवेधने.- भता मध्य
नाडीडयधे दयम्‌ ॥ पष्ठनाडीव्यधे कन्या भ्रियते नात्र संशयः
1 १९१ ॥ समासे व्यध सीधे दूरवेधे चिरेण तु ॥ वेधांतरभमा-
नेन वेधे दुष्ट रजायते ॥ १२ एकक्ष जायते यत्र विवाहे वरक-
न्ययोः ॥ मूख्वेधो भवेत्तत्र महादुषटफटप्रदः- १३ ॥ एकना-
8यत्र गुरुमत्राश्च देवताः ए तत्र द्वेषं रुजं मृदु क्रमेण
फरखमादिशेत्‌॥ १९ ॥ प्सुः पण्यांगना मिच्नं देश यामं पुरं ~
हम्‌ ॥ एकनाडीगता भव्या विरुद्धा वेधवजिताः.॥ १५ ॥ करः
अहाकरंतनाडथां यस्य जन्मक्षेसंभवः ॥ तस्य सु्युनं॑स्देहो
यात्रायुद्धे स्गुद्धवे ॥ १६ ॥ दयादिक्ूरव्यधो यस्य॒ जन्मक्षं च
तिनाडिके ॥ हानिर्विघं भयं कशो जायते वेधवधनम्‌ ॥ १७ ॥ `
एवै सोम्यव्यधो यस्य जन्मचछक्षे पजायते ॥ जयो खाभं सखं
तस्य॒ जायते नात्र स्रायः ॥ १८ ॥ शुभाशुभयैरविद्धा यस्थ
जन्मक्षनाडिका ॥ तस्य मिश्रं फर वाच्यं नाडीचक्रे स्वरन्तकेः।॥
॥ १९.॥ एकांशेन व्यापिमृव्युः स्वस्पं दुष्टं दितीयकम्‌ ॥ एतचचक्रं
समालिख्य अष्दिवन्याव्ये तरिपक्तितः ॥२०१
एवमिति ॥ ६॥ ७ ॥ < 1 ९ 1 १० ॥ हनाडीति ॥११॥ समासनोपि॥ १२॥
एकमिति ॥ १३ ॥ १४ ॥ १५॥ १६ ॥ १७ ए १८ ॥ १९॥ २० ॥
वेधो दवादरनाडीपिः कर्तउयः पननगाक्ृतिः ॥ आशेन चतुथं
चतुथादोन चादिमम्‌ ॥ दितीयेन तृतीयं ठु तूर्तायेन दितीय-
कम्‌ २१ ॥ एवं भाव्यो येषां जायते वरकन्ययोः ॥ तेषां
. मृत्युम सदेहः शोांशगः स्वल्पदुष्टदाः ॥ २२ ॥ गरूमाश्च देवाश
-वचेर्धाशस्था न शोभनाः ॥ अन्यांशकगता भव्या ज्ञातव्याः स्रदा
वुधैः, ॥ २३ ॥ मुः पण्यांगना `मित्रं देशे भामे -पुरं॑खम्‌.॥
जयलकष्मीटीकासमेता । ( १५५
ति
. अंदयवेधस्थितं भव्यं विरुद्धं वेधवाजतम्‌ ॥२९॥ एवं जाना
यश्चक्रं चकराजं व्रिनाडिकम्‌ ॥ त॑स्य -पाणितरे ज्ञानं सर्वदैव
प्रतिितम्‌ ॥ २५ ॥ इति दवादशनाडीचकरप्‌ ॥
वेष इहि ५.२१ १ षमिति ॥ २२ ॥ य॒स्मत्रशचति ॥ २३ ॥ मघाति ॥ २४॥
एवं जानातीति ॥ २५ ॥ इति दाद्दानाडीचकरम्‌॥ # "भ्न
अथ अहिवलयचक्रम्‌ ॥ ` अहिवछयच १.
अहिचक्रं भवक्ष्याने यथा ८4.
सर्वज्ञभपितम्‌ ॥ दव्य त
- शस्यं तथा शुन्यंयन जा- ५
, नैति साधकाः १९ वित- 11
| व ५ल्व
स्तिदितयं हस्तो राजद- ठ
स्तश्च तदयमएददादस्तेश्च | २१।२० |१५।१८।१०।१६.९५
दंडः स्याध्िश्दंडो निवतनम्‌ ॥ २ ॥ निधिर्निवतैनेकस्थः संश्रांतो
यत्र स्तरे ॥ तत्र चक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम्‌ ॥ ३ ॥
ऊर्ष्वरखाष्टकं ख्यं तियक्‌ पच तयेव च ॥ अहिच भवल्येव-
म्टाविंशातिकोष्ठकम्‌ ॥ 2 ॥ तत्र पौीश्ियाम्यक्ष छत्तिकापि-
तुभाग्यकम्‌ । उत्तराफार्गुनी ठेख्यं पुववक््यां भसप्तकम्‌ ॥ ५॥
अदहिव्न्याजपादर्षं शतस वह्यसा्पमम्‌ ॥ पुष्यं हस्ते समा-
छेख्यं द्वितीया पक्तिमास्थितम््‌्‌ ॥ ६ ॥ विधिर्विष्णुरधनिष्ठाख्यं
सोम्यरोद्रपुनर्व॑सू ¶ चिच्राभं च तृतीयायां पंक्तो वधैष्ण्यस्य
सस्तकम्‌.॥ ७ ॥ विदवक्ष तोयभं मृं ज्येष्टा भेत्रवि्नाखिके 1
स्वातीं पवत्य, चतुर्यौ च त्वा चकं विलोकयेत्‌ ॥ < ५. एवं
, जायते चके भस्तारः प्रनगाक्ृतिः .॥ दारणे मधायास्ये
-दारस्था छत्तिका मता ॥ ९ ॥ अद्वीरपूवापाटादित्रिकं पंच चतु-
छयमएरेववी पूर्वाभाददोनि शेषाणि भास्वतः ॥९०॥'उक्यादि-
(८ १५४ ) नरपतिजयचया-
एकनाडीस्थिता इषा भर्तुश्चेव. कुखांगना ॥ तस्मान्नाडीव्यधो
कक्ष्यो विवाहे श॒भमिच्छता ४ १०1 हन्नाडीवेधने. भतां मध्य-
नाडीव्यग्रे दयम्‌ ॥ प्रष्ठनाडीव्यधे कन्या भ्रियते नात्र सक्षयः
॥ ११ ॥ समासन्ने व्यध सीं दूरवेधे चिरेण तु ॥ वेधांतरभमा-
नेन वेधे दुष्टं प्रजायते ॥ १२.॥ एंकक्ष जायते यञ्च विवाहे वरक-
न्ययोः ॥ मूख्वेधो भवेत्तत्र महादुटफएरप्रदः॥ १३ ॥ -एकना-
8यत्र गुरु्मनाश्च देवताः ॥ तत्र द्वेषं रुजं मयु कमेण
फए़मादिशेत्‌॥१९ ॥ ्रमुः पण्यागना मित्रं देशे अमं पुरं ख~
हम्‌ ॥ एकनाङीगता भव्या विरुद्धा वेधवजिताः.॥ १५ ॥ कूरः
अहाक्रोतनाडयां यस्य जन्म्ष॑संभवः ॥ तस्य मृत्युन सदेह
या्नायुद्धे सगुद्धवे ॥ १६ ॥ द्थादि करव्यो यस्य जन्मक्ष च
तरिनाडिके ॥ हानिर्विघं भयं श्च जायते वेधर्वधनम्‌ ॥ ९७ ॥ `
वं सोभ्यन्यधो यस्य जन्मछक्षे पजायते ॥ जयो छाम सुखं
तस्य॒ जायते नात्र सेदायः ॥ १८ ॥ शुभाशयुभयहेविद्धा यस्य
जन्म्चनाडिका ॥ तस्य मिश्रं फं वाच्यं नाडीचक्रे स्वरक्तकेः॥
॥ १९ ॥ एकंरोन व्याधिमूयुः स्वल्पं दु्टं दितीयकम्‌ ॥ एतचकरं
समािख्य भदिविन्याद्यै चरिपाक्तितः ॥२०॥
एवमिति 1 ६1 ७1 ८? ९ 1] १० ॥ हननाडीति ॥११॥ सम्रासनोति॥१२॥
एकक्षेमिति ॥ १३ ए १४ ॥ १५ ॥ १६ ॥ १७ 1 १८ ॥ १९ ॥ २० ॥
चेधो द्ादशनाडगिः कतेव्यः पननगा्रतिः ॥ आयान चतुर्थाशं
चतुर्थारेन वचादिमम्‌ ¶ द्वितीयेन तृतीयं तु तूतीयिन हितीय-
, कम्‌. २१ ॥ एवे भांशव्यधो येषां जायते वरकन्ययोः ॥ तेषां
"मृत्युन सदेहः रोधांशाः स्वर्पद्ष्टदाः ॥ २२ ॥ गुरु्मत्राश्च देवा
वेधांशस्था न शोभनाः ॥ अन्यांश्कगता भव्या ज्ञातव्याः सवदा
धेः, ॥ रद्‌ ॥ धमुः पण्यांगना `भित्र देशं अमे. पुरे शमः
* . जयलक्ष्मीटीकासमेता। ` ( १५७)
` भास्करादयः कमात्‌ ॥ २४ ॥ यहो सुखे थदश्चैव क्षे्रपटंच
मातृकाः ॥ दीपं भीषणं रुद्रं यक्षं नागे विदुः कमात्‌ ॥२५॥
अहे होमः भ्रकतव्यो मुखे नारायणीवाडेः ॥ क्षे्पारे सुरामांसं
मातृकायां महावाङेः॥रददीपेशचे दीपजा पूजा भीषणे -भीयणा-
चनम्‌ ॥ रुद्रे च रुद्रजो जाप्यो यक्षि यक्षादिान्तयः ॥ २७ ॥
नागे नागयहाः पूज्या गणनाथेन संयुताः ॥ रक्ष्मीधरादिता-
नि सवकार्येषु पूजयेत्‌ ॥ २८ ॥ एवं कृते बिधानेपि निधि-
साध्योपि सिध्यति ॥ निधिप्रास्ता नरा. वंद्नीया न संशयः
1 २९॥ पद्मासने चन्द्रातपेन ए छीहबद्वद. वागवदिनी
.सवाहा.
इति मन्त्रं पण्मासपयतं चिसन्ध्यायां जपेत्‌ निधिप्रासिर्भवातिः
॥ ३० ॥ इति जह्मयामरीयस्वगोदये अदिवलचकं समाम्‌ ॥

पश्िमिति ॥ १२ ॥ चन्द्रवत्साधयेदकौमिति ॥ १३॥ चन््टक्ष इति ॥ १४ ॥


स्वस्वभोति । अत्र चन्द्रम निषपिः सूर्यमे शल्यमित्यर्थः । उद्यादिगता नाद्य इत्यत्र
एवं वेदितव्यम्‌ ! दिनक्षस्थितशच्रस्तदारभ्य सप्तविंशतिनक्षत्राणि चुनक्ति तेन उदया-
दिगतर्देडादिनक्षयुक्तषटिकास्मेवातभूता भवेति! वेन किं यदुक्तं दादश्यारचक्रे । इष्टा
नाडयो हता पिष्ण्यैसित्यस्यार्थेन तत्काटचन्द्रः कथः । इष्टा नाडयो शुक्तनक्षचना-
डयः 1 यततक्तं चक्रमिदं स्थानद्वारुखस्थितं कृत्वा यत्र कोषटकषैस्थितौ चन््सूरयौ तत्र
मिधिः शल्यं वा द्वितयं वा ज्ञेयम्‌ ॥ तत्र स्थानदारज्ञानोपायो युश्यव । यत्र स्थानद्ा-
रन्ञाने नोक्तं तत्र ग॒रुगम्योयम्‌ 1 अदिवटयचक्रमिदम्‌ । अहिः ेपनागः स ठ भाद्रा+
येखिमिमासिः पूरवादिरिरःक्रता वामपार्श्वेन रोते । तेन यत्र तच्छिरः ततर निषिष्या-
नस्य दवारं तथा चक्रमिदं स्थाप्यम्‌ । यथा द्ार्स्या छृत्तिका पताति! गरे ह ग्ददारे
स्थापयेत्‌ । सख्यः पक्षोयम । अहिवर्यनाडिवर्यापेति नाम \अथान्यः पक्षः चन्रा-`
धिष्ठिते तत्काटनक्षत्रं यदिग््ारभे भवति कृत्तिकादिसप्तसप्तव्यवस्यया तदिग््ारं निधि-
स्यानम्‌ अथवा मरश्चकत। निपिनाथो यच ्दैदि तस्स्याने परपिराति तदार निपिस्थान-
स्य इदमेव छतम्‌ । पक्षत्रयादपि निधि साधयेत्‌ । अथवा यस्य यो. युर्मषति
वीजं वदत्नि तसममाणम्‌ अहिचक्रस्यार्योयम्‌ ॥ १५. ए! पुटे जन्धेति ॥. १६ ॥ ९७ ॥
॥ १८॥ १९1] २०१] २१॥२२॥२३॥ २४.॥२५॥ २६1 २७.५२८ ॥
॥ २९ ॥ ३० ॥ इति नरपतिजयचयौटीकायां जयद्षम्याम्‌ अहिवख्यचकम्‌ ¶
{ १५६) नरपतिजयचर््रा- - ५
गता नाढ्यो भन्नाः पष्टयपररेपके ॥ दि्नदुभुक्तियुक्तोऽसो भवे- \
[> र

त्त्कारचंद्रमाः ॥ १६ ॥
अय अह्वि्यचक्म्‌ ॥ अहिचकमिति ॥ १॥ २ 1 निधिरिति ॥ २ ॥ उर.
रेखेति ॥ ४ ॥ तवेति ॥ ५ ॥ अिन्ध्येति ॥ ६ ॥ विधिरिति ।॥ ७ ॥ विश्वमिति
[अ प
1८॥ एर्वामिति ॥ ९ ॥ अश्वीडोति ॥ १० 1 तत्कालचन्द्रमाह !उद्यादीति ॥ ११॥

पष्ट त निश्ञानाथं शरवेदाप्तकं पुनः ॥ युगेः रोपं भवेयत्तस्रा-


गाद्दिचक्रवक्रगम्‌ ॥ १२ ॥ चेद्रवतसाधयेत्सर्यमृक्षस्यं चे्टका-
चिकम्‌ ॥ पश्चाद्विरोकयेत्तो च स्वश्च वा चान्यसे स्थितौ ॥ १३ ॥
चद्रऋक्षे यदाद तत्रास्ति निश्चिते निधिः ॥ भानुछक्षे स्थितो
तो चत्तद्‌ा शास्य च नान्यथा ॥ १ ॥ स्वस्वभ दत्य कय
नस्ति किंचिद्धिपयेये ॥ नवांशकानुमानेन भूमाने तस्य॒ कल्प-
येत्‌ ॥ स्थितं न रभते ढव्यं चंद्रे कूरहान्विते '॥१९५॥ पुष्टे
भवेन्सुद्रा क्षीणे चंद्ेऽस्पको निधिः ॥ अहर्टिवश्चात्सोपि विज्ञेयो
नवधा चुधेः ॥१६॥ हेम तारं च ताञ्नारं रलं कांस्यायस चप ॥
नागं चदव विजानीयाद्धास्करादिथदेक्षिते ॥ १७ ॥ मिभभिथं
भवेदद्य शून्यं हष्टिविपर्यये ॥ सर्वयहेक्िते चंद्रे निर्दिष्टो
` महानिधिः ॥ १८ ॥ शुभक्षजरगते चदे खाभः स्यान्नात्र सशयः ॥
पापक्ित्न न लो हि विक्षेयः स्वरपारभेः ॥ १९) हेम तारं च
ताम्रच पा्पीण मृन्मयायसम्‌ ॥ सृयीदिश्टहग चद्व. ्व्यभांडं
भजायते ॥ २० ॥ भुक्तरार्यंशमानेन भूमानं कामिकेः करैः ॥
"नीचे दिर परं नचि जटस्थोऽसो भवेन्निधिः ॥ २१ ॥
स्वास्थ भुध्वेग दव्य नवांशकक्रमेण च ॥ पस्मोच्ये परे तग
॥भत्तस्थसाप्षसंकमे ॥ २२ ॥ चद्राख्थक्तमानेन इम्यस्तख्या
धीयते 1 तस्या दशगणा श्राद्धेः षड्व्भदुवरकरमात्‌ ॥ २
जाघाटत भवेदद्रउ्यं यत्र चन्द्र अहान्वितः ॥ तद्धि्ठापको ज्ञेयो
* . जयलक्ष्मीरीकासमेतां । ( १५७ )
भास्करादियैः कमात्‌ ॥ २४ ॥ यहो सुखे थहध्ैव क्षे्नपटं च
मात्रकाः ॥ दीपेन्ञं भीषणं रुद्रं यक्षं नागं विदुः कमात्‌ (रपा
अहे दोमः भकतेव्यो सुखे नारायणीवारेः ॥ क्षेत्रपाडे सुरामांसं
माठकायां महावाङेः॥ रक्दीपेशचे दीपजा पूजा भीषणे मीपणा-
चैनम्‌ ॥ रुद्रे च रुद्रजो जाप्यो यक्ष यक्षादिशन्तयः ॥.२७ ॥
नागे नागयहाः पूज्या गणनाधेन संयुताः ॥ लक्ष्मीधरादितत्रा-
नि सर्वकार्येषु पूजयेत्‌ ॥ २८ ॥ एवं छते विधनेपि निधि-
साध्योपि सिध्यति ॥ निधिप्रा्ता नरा-रोके वैदनीया न संशयः
॥ २२॥ पद्मासने चन्द्रातपेन ए छं हूंबदवद वाग्वादिनी सत्राहा.
इति मन्त्रे पण्मासपयतं त्रिसन्ध्यायां जपेत्‌ निंधिप्रासि्भवातिः;
॥ ३० ॥ इति ब्रह्मयामलीयस्वरोदये अहिवखचक्रं समाम्‌ ॥

पाशटिमिति ॥ १२ ॥ चन्द्रवत्साधयेद्कमिति ॥ १३ ॥ चन्द्रक इति ॥ ९४ ॥


त्साधयेद्कमिं
1, ०

स्वस्वभोति ! अन्न चन्द्रभ निधिः सूर्यम शल्यमित्य्थैः । उदयादिगता नाञ्य इत्यत्र


एवं वेदितव्यम्‌ । दिनक्षेस्थितश्चदरस्तदारभ्य सपतवितिनक्षत्राणि युनक्ति तेन उद्या-
दिगतदैडादिनकषशुक्तघटिकास्वेवातभूता भवति! ठेन किं यडक्तं दादरारचकरे । इष्टा
नाडयो हता पिष्प्यैरित्यस्यार्थेन तत्काचन्द्रः काथः 1 इट नाडयो शुक्तनक्ष्रना-
उचः । यक्तं चक्रमिदं स्थानदरारषखस्यितं कृखा यत्र कोष्टकषस्यितौ चन््रसर् तत्रः
निधिः शल्यं वा द्वितयं बा ज्ञेयम्‌ ॥ तज स्थानदारज्ञानोपाये ग॒रूरेव । यत्र स्यानदा-
रज्ञानं नोक्तं तत्र गुरुगम्योयम्‌ । अहिलयचक्रीमद्म्‌ । अहिः ेपनागः स तु भाद्रा--
यैखिमि्मिः पूर्वादििशकृसा वामपार््धेन देते । तेन यत्र तच्छिरः तत्र निधिस्या-
` नस्य द्वारं तया चक्रमिद स्थाप्यम्‌ । यथा द्वारस्था कृत्तिका पतात। गदे तु गृहदर
स्थापयेत्‌ । युरूयः पक्षोयमर ! अदिवटयनाडिवट्यमिति नाम । अयान्यः पक्षः चन््रा-.
धिष्ठिते तत्काटनक्षत्रं यदिग्धारमे भवति कृत्तिकादिसप्तसप्तव्यवस्यया तदिग्दारं निधि-
स्यानम्‌ अथवा अश्चकर्त निधिनाथो यत्र दिदि तत्स्याने पिशा तद्वारं निधिस्थान-
स्य इदमेव कृतम्‌ । पक्षत्रयादपि निधि साधयेत्‌ 1 अयवा यस्य यो युर्मवति -
वीजं वदति तत्ममाणम्‌ अदिचक्रस्यार्योयम्‌ ॥ १५ ॥ पटे जन्ति ॥. १६॥ १७ ॥
1 १८॥ १९॥ २०५२१॥ २२॥ २३ ॥ २४.२९ ॥ २६॥२७॥२८ ॥
¶ २९. ॥ ३० ॥ इति नरपत्तिजयचयोटीकायां जयक्क्षम्यामू अदिवियचक्रम्‌ ॥ .
(५८ ) । नरपतिज्यवयो- " . +
अथ्‌अदहिवर्यचक्रमापा।
निस मकानमं रक्सी इद दीकत भूर ग हो उसमे निन्न रिखित सपौकारचक्र.

चनानेते माटूम होती है । जो छोग इम चक्रको जानते पेदेवसाधयः रै द्रव्य री
कौयटा तया शून्य स्यानको बतटाति
है1 =
इस चक्रमे २८.घर देतेहँइसी अदसो नकषतर फृततिकाकेकरमते
छिसजविगे1
इसके पश्चात्‌ तत्काल .चन््रमाका विचारं करना चाहिय निष. नक्षत्रषर सूरय
चन्द्रमा ह द्व्य, इड, कोयला तया श्यस्थानका विचार करे ।
ङर २८ नक्षसे १४ स्यं ओर १४ चन्द्रमाके नकषतर दै ।
चन्द्रमा नक्ष । ` ८.
अश्विनी ९ भरणी २ कृत्तिका ३ आद्र ४ पुनवषु ५ पुष्य ६ आष्ेया ७ मधा
< रेवती ९ पूर्वमाद्रपद्‌ ९०. पूषोपाढ. ११ उत्तरापाद.१२ श्रवण १३ धनिष्ठा १
प्ते जो वेप दे वदी स्यकेनकषत्रह! , `. ,
- ~ “ _शल्य स्थान 1 ।
चन्द्रमा सूयक नक्ष्रम हो ओर सूं चनद्माके नक्षत्रम र तोन दही न कोय
न द्रव्य, शृन्प स्थानं है! ।
ध द्रन्यस्थन \ । व
यदि रला आ द्रव्यो ओर चन्रमा क्र ग्रे सगे ते तो रक्ला हय
र्य भी न मिरे यदि चनमा बलवान्‌ होके अपने नक्षनमे हे तो द्रव्य अवश्यदै।
छल्यस्थान 1 |
यदि चन्द्रमा सूयके साय हो तो ही कोयला जानना चाहिये
। .
दव्य कितनी दूरपर ३ । .
स नाश पचार करदे भूमिके नीचे मादू करना चाहिये फे कितनी

९ धाठुका न्ञाम । ५
तत्कारम चन्द्रमा जितने अंश अपरेउसीपे धाठका ज्ञान करना चाहिये ।
सोना १ तार तावा ३ रिक्ता रल ५ छोहा ६ नाग ७1 ..
तत्काल चन्द्रमा बनानेकी विधि ।
तकाछसे जितनी घटी व्यतीत इहं २८ सेगुणाकर ओर ९० से ।
शेष जो रै ष दिने चन्रमा भाग छे
वीत व
वदी -तत्काटचन्छ्रमा होजायगा ।
तत्काले , ४ त
ज ष्येका भी र बनानाश 1 इषी वरकारफोः इकार
| जयलक्ष्मीरीकासमेता। ( १५९ ¶
। द्रव्यका ज्ञान । . .
1 चन्द्रमाके नक्ष्रमे सूरये ओर चन्द्रमा स्थितौ तो अवदय द्रव्यकोजानना
चाहिये !
ध शास्यका ज्ञान । & |
` यदि सूर्खयफे नक्षत्रम चन्द्रमा ओर सूरय स्थित हो तो अवश्य फोयटां या इड १
। द्रव्य कितना
यदि ष्णं चन्द्रमा हो तो षिशेष द्रव्य, यदि क्षीण हो तो कम द्रव्य कहना चाियै।
धावु क्ञान 1
जो ह्‌ चन्द्रमाको बलवान्‌ दषस देखता होय तो धातु कहना चाहिये }
अव'जानना चाहिये कि द्रव्यं जमीनमे हैया बर्तनमेहैयदि वरन तो किष
धातुका रै
चरतनकां ज्ञान ।
चन्द्रमाके साथ सूर्यं इत्यादि जो ग्रह पडेहों उसी धातुका वरतन कहना उचित
द्रव्य भिलैगाया नदीं
यदि चन्द्रमा अच्छे अ्रहके घरमे हो पूर्णवली हो तो द्रव्य मिलनेमें कोई सन्देह
नहीहैयदि पापग्रहके कषेत्रम हो क्षीण वरी हो तो रक्ला हआ द्रव्य भीन मिरे ।
द्भ्य कदा दीवा ३
त चाहिये किद्रव्य जमीनमे ट या दीवास्मे या पानीरमे है या
इसके जाननेकी यह रीति दै कि जिस धाठकां ज्ञानो उसी ग्रहका नवांश्चअपने
उच्का हौ अपनी जगह हो अपने नवांडमं हो तो समञ्षठेना चादिये किं दीशरमं टै
याहि नीचका हो तो अमीनर्मे नीचे हैयदि बहुत नीच हो तो पारमे कना चाहिये ।
द्रव्य कितनाद।
यादि चन्द्रमा अपने पडवर्गमे बख्बान्ो जितना अदय य॒ुजराहो उसका द्दायणा
द्रव्यकी संख्या जानना चाहिये ।
, अव विचार करना चाये कि द्रव्य जीवात्मक्‌ हैया शून्यात्मक, तथा प्रात्मकमं
क्याहै। (4;
जीवात्मकका विचार ।
सूय्यं यदि पापग्रहस युक्त हो तो जीवात्मक द्रन्य
द्यून्यात्मक्‌ । ।
` यादि सूये उच्चका हो तो द्रव्य शू्यात्मक दैअर्थात्‌ अपनी हे । ,.
(१६०) नरपतिजयच्या- -* - ५ - ^
पशत्मक ।
"यदि सख्यं नीचका हो तो द्रव्य परात्मक जानना चाहिये ।
जीवात्मक परात्मककी दान्ति
यदि द्रव्य जीबासमक हौ तो विष्णु, गणे, ग्रह, क्ेतरपार, मातृका, व
नाग.की पूजा करनी चादिये ओर घरमे ह्न करना चाहिये नारायणी व वृकं
स्थिति करे कषनरपाकके वास्ते मदिरा मांससे पूजन्‌ करे, रात्रिम प्रहवछि करे गणेश भर
गणदा, रक्ष्मीका संयुक्त पूजन करे महादेवंका जप करे तव शांति दोय!
पूजन स्थान । .
जिस स्थानपर्‌ द्रव्य भूलाहो उसी जगह यह सब करे उसी जगह सपाकार चक्र
बनाकर द्व्य शस्य, जनि 1 `
इस्‌ पिधानसे जो रोग करते उनको द्रव्य, दी, कोयला, शून्य स्यान अवय
ज्ञात होता है
चौबयोला ।
राम रारणको पुत्र नाम जगनाथ हमारो ।
° वास इफरी द्‌ जौनपुर भिला परचारो ॥
मूल ग्रन्थक पार्‌ -अन्रेपम भाषा कीन्द्य !
खेमराज वर.सेठ बम्बर आज्ञा दीन्टयौ
दोहा ।
कातिक्‌ अङ्का प्रणा, ॒क्रवार सुख कन्द्‌ ।
संम्बतदे अगुवादको, रस सर प्रह अरु चन्द्‌ ॥
इति अदिवङयचक्रभापा समाप्ता 1
अथ खांगरचक्रम्‌ ॥
लगङ. दाडका युक यावन्न
दयसमान्वतस्‌ ॥ दंडिकाद
॥खखेद्धाने देनेदपकांचतभा-
पितः ॥९॥ दडकाहखयुकानां दिद्धिस्थाने चिकं. च्रिकम्‌ .॥ .
यक्याः पचे तत्र गणना चक्रांगङे ॥२॥ दाडस्थे तु गवां
हानियूकस्थे स्वामिनो भयम्‌! लक्ष्मीरखगख्योक्तरस्ये क्षेत्रारः-.
. भेदिनक्षेके ॥ ३ ॥
अथ खंगखचक्रम्‌ 1लांगलमिति युकं सुगकाठं योक्रं दृषावोधर्कं काष्ठम्‌ ॥ १॥
दोडिकोतते ॥ २
- १९५६
जयलकष्मीदीकासमेता । (ष्देश)
दितीयलांगख्चक्रम्‌ ॥. `
अथ दितीयलखांगखचक्रम्‌ ॥
त्रिकं त्रिकं चिकं पच निकः
पच चिक निकम्‌ सर्यादिदि-
मन्तत्रमश्युभं च रुभं क्रमात्‌ ॥ १ ॥ अन्यच्च ॥ रामरामगुणाः
पच रामपचगुणा गुणाशविज्ञेयं छांग चक्र अभ अमसच्यक्ते
॥ २॥ इति ऊगख्चक्राणे 1
अये द्ितीयलांगलम्‌ । त्रिकमिपि ॥ १। २ ॥ इति टांगटचक्राणे ।
सूयंभादुरगः स्थाप्यन्रिनाच्येकांतरः कमात्‌ ॥ सुखे ्रीणि गले
रणि भानि दादरा चोदरे ॥९॥ पच्छे तयं बहिः पच दिनभाच
फर वदेत्‌ ॥ वदने कटे वियाद्वलकैगारकस्तथा ॥ २ ॥
उद्रे धान्यघ्द्धिश्च पुच्छे धान्यक्षयो मतः ॥ इति रोगभयं वाद्ये
चक्रे वीजोतिसेन्नके ॥ ३ ॥ इति वीजोक्िचक्रम्‌ ॥


बीजोपषिचक्रम्‌ 1 सूयेभादिति ॥ १ ॥ २ ॥ ३ ॥ इति बीजेपिचकम्‌ ।
वीजोतिफणिचक्छम्‌ ॥

`. अथान्यप्रकारे फणिचक्रम्‌ ॥ बीजोप्तिचक्र ॥ अथान्तरेपि ॥


राहुभादष्टमं यावत्सूर्यभूपनखानि च ॥ वीजति वर्जयेत्तासां
पुच्छस्यापि चतुष्टयम्‌ ॥१॥ मूर्थिं जीण गठे त्रय च जटरे धि-
ष्ण्यानि च द्वादश स्याद्पुच्छे च चतुष्टयं वहिरथो भानां स्थितं
पेचकम्‌ ॥ लिक्छं-कजखमन्नडद्धिमधिकं निस्तड्खानि कमा-
स्स्यादीतिभ्रभवं भयं च फणितो वीजोतिकाठेकंभात्‌ ॥ २. ॥,
११
(९६२) नरपतिजयचर्या- .
अन्येपि ॥ राहुस्थिते तु नक्षत्र गण्यते च विलागमैः ॥ राहु
ऋति विजानीयास्सववीजानि वापयेत्‌ ॥ २ ॥ इति वीजो-
तिफणिचक्रम्‌ ॥
भयात । रादुभादिति ॥ १1 २॥३॥ इति वीजोक्षिफणियक्रम्‌ ॥
वृषभवचक्रम्‌ ।
वृपचक्र वृषाकारं सव-
चयवसयुतम्‌ ॥ छिखि-
त्वा विन्यसेद्धानि वृष-'
नामक्षपूर्वकम्‌ ॥ १॥
मुखाक्षिकणंरी्ेष श्वंगे
स्कंधे हिकं द्िकप्‌ ॥
॥ द, त्रीणि पुष त्रिकं पुच्छे
“त म दे द्वेपादोदरे न्यसत्‌
1 २ ॥ हरुषवाहवीजेत्तिष्रारंभादि दिनक्षेके ॥ यत्रासि स-
स्थितश्वद्स्तस्मादरक्ये शुभाशुभम्‌ ॥ ३॥ हानिर्वक्रगते सुखानि
नयने कणे तु भिक्षाटनं शीर स्यांद्ध्रतिरमर श्रं
गयुयुटे स्कं-
स्थिते रोभनमरपषटे राजभयं च पुच्छभगते पादे भ्रम हृत्सखं
चन चद्रभज फर परकाटित चच वृषाख्य चणामर ॥ ४ ॥ अन्य-
भ्रकारण वृपभचक्र वास्तप्रकरणे कार्तम्‌ ॥ बुषवास्तु भ्रव-
क्ष्यामे यत्रादावुत्तमं स्मरृतम्‌॥यस्मिन्धिष्ण्ये स्थिते -चंदे तत्रादौ
चाण चास्यक ॥ «< ॥ क्रमाच्चत्वारि धिष्ण्यानि वषस्य प्व
पाक्योपचत्वार्‌ वामपादे च दक्षिणे च चतुषटयम्‌॥६॥ऋक्षाणां
च चयं पुच्छे चतुष्के पश्चिमयोः ॥ रिरि ्रीणे पृष्ठे च
वन्यस्तच्रुणणि पूववत्‌ ७।सख च स्वामेनो मूत्युरुद्ास पूवपा-

१ शोध स्यान््रति इति पा०।


। जयलक्ष्मीटीकासमेता । ( १६२)
दयोः॥वामपादे दरदं स्यादक्षिणे च धनागमः॥८॥रो गव्याधिभयं
-युच्छे स्थिरः पश्चिमपादयोगाम्‌भचि ष्ठे भियं वियाकफरं वृषभवा-
स्त्के ॥ ९ ॥ देवागारथहस्तंमे परतिष्ठाद्ौ विधीयते ॥ अन्यकर्ये
विधातव्यं सप्तं पकसूरिभिः ॥ १०॥ इति वृषभ चक्रम्‌ ॥
बीजोपिवृपयचक्रम्‌ । बृपचक्छमिति ॥ १॥ २ ॥३॥४॥५॥ ६॥७॥ ८
॥ ९ ॥ १० ॥ इति व्रपभचक्रम्‌॥
॥ केलशवृपभच ०॥ सुखेकं दिक्च चत्वारि गभ चत्वारि
चेव च॥ कंडे न्रीणे गदे श्रीणिरव्यादि,
स्थापयेत्‌ कमाद्‌॥ १ ॥ सुखेके स्वा-
मिनो धातं पूर्वं उद्धासनं भवेत्‌ ॥
४ दक्षिण चार्थलाभश्च पश्चिमे सततिर्भ-
वेत्‌ ॥ २॥ उत्तरे कलै विदयाद्वभ
गभ विनदयति ॥ के च श्चियम(-
< भोति शुदे रोगे मृति्वेत्‌ ॥३॥
` इति कलटशचव्रषभचक्रम्‌ ॥ वृषभवास्त॒चक्रच ॥

अपथ कटरावृपभचक्रम्‌ ॥ सुखमिति ॥१॥२३॥ 1

अथ सप्तनाडीचक्रम्‌ ॥ अथात
संप्रवक्ष्यामि यच्चक्रं सप्तनाडि-
कम्‌ ॥ यस्य विज्ञानमात्रेण
वटं जानंति साधकाः ॥ ९ ॥
ख [ल्ग्‌ ठभीम | छ्राततिकादि लिखेद्धानि , साभि-
अ | (4 1 ¶ू |खउ | ब्द नितिक्रमेण च ॥ सपनाडी
9 |ॐ | २5
छक उथधस्तत्र कर्तव्यः पन्नगाद्क-
[अ|पू = तिः ॥ २ ॥ ताराचलुष्क-
कछ | हवेधेन नाडिकेका अजायते ॥
तर्फ नासल्वह वक्चै तथा. चेव फखानिं च ॥ ३॥
( १६९ ) नरपतिजयच्या- - ^
कृत्तिका च विशाखा, च मै्राख्यं भरणी .तथा ॥ उरष्वाया शनि-
` नाडी स्याचह्नाडयभिधीयते [॥ ४ ॥ रोहिणी स्वातिच्येष्ठादेव-
द्वितीया नाडिका मता ॥ आदित्यप्रभवा नड वायुना तथेव
च ॥ ५॥ सस्यं चित्रा तथा सृं पोष्णमृक्ष चतुथकम्‌४
.तृतीयांगारका' नाडी दहनाख्या तथेव च॥ ६ ॥ रोद हस्तं
तथा पर्वाषाढा भाद्रा तथोत्तरा ॥ चतुथी जीवनाडी स्यात्सोम्य-
नाड परकीतिता ॥ ७ ( पुनर्वैसृत्तराफर्गुन्युत्तराषाटतारकाः ॥
पूर्वाभाद्रा च शक्राख्या पचमी नीरनाडिका ॥८॥ पुष्य
फरगुनीपु्वा अभिजिच्छततारका ॥ षष्टी नाडी च वित्ञेया
दधस्य.जलनाडिका ॥ ९ ॥ आष्ेषार्व मघाकर्णधनिष्ठा च तथेव
च ॥ अमृताख्या हिं विज्ञेया समी चेद्रनाडिका ॥ १० 1
मध्यमा स्थिता सोम्या नाडी तस्यायण्एतः 1 सौम्ययाम्य-
ाना
गतं ज्ञेयं.नाडिकचिकं ं 1 ११ ॥ करूरा यास्यगता नाडयः
चिकम्‌
सोम्याः सोम्यदिगाधिताः ॥ मध्यनाडी च मध्यस्था यददपफ-
ङप्रदा ॥ १२1 एकनाडी गताद्दाया महाः कराः शभा यदि ॥
ततो नाडीफरं वाच्यं श्युभे वा यदि वाश्युभम्‌ ॥ १२ ॥ यहाः
कुयुरमहावातं गताश्चडाख्यनाडिका 1 वाय॒नाडी गता वायुं दहन्या-
मतिदाहकाः॥९४॥ सोम्यनाड़ी गता मध्या मीरस्था मेघवाहकाः॥
जटायां बृष्टिदद्रो नाडिकाश्चातिवृष्टिवाः ॥ १५ ॥

अय सप्तनाडीचक्रम्‌ ॥ १॥ २॥३1॥४॥५॥६॥७॥८॥९॥१०॥
मध्यमारगेति ॥ सप्तनाडीचक्रव्याजेन ग्रहाणां सप्तमागौः सौम्ययाम्याः सप्तमागाणां
मघ्ये मघ्यस्या जीवनाडी सौम्या तस्यपर तरिनादीपंयानः सौम्याः उत्तरमागाः सीम्य-
नादीपृषठे याम्यमार्गसखिनाडिकः।११॥तव स्यानं अहाणां फटमाई ।ऋछरायाम्यगता
इति
1१ दपपरयमत्तो दक्षिणमार्मगतानां ग्रहाणां एरमादप ग्रहाइति चंडाख्यनाडिगठः
जयलक्ष्मीरीकासमेता। ` (१६५)
छ्वभाुभा द्िच्याया महावातं ऊः उत्पातरूपं वायुं ऊयुः । उत्यिततांतकाःप्वताग्वृक्ष-
माकाराहस्यितानाद्न्सूठनकय वाता भवंति वायुनादीगताः रविनडगता ग्रहा षाय-
मात्रम्‌ 1दवादिभिः प्रचंडो वायुः दहननाडीगता वाता दाहं र्वेति खरतररविरिमिभिः
सस्यानि शुष्यति दहना भोमनाडी ॥ १४॥ सौम्यनादीस्यिता ग्रहा मध्यफलदाः
श्भा नातिञ्ुमं पापां. नातिपापं पापा नातिवायं ऊर्व॑ति नाति दाहम्‌ 1 नीरनादगत्रा
द्यभाद्यभा मेषवाहका भवेति मेघावृतं व्योम मवति इुर्दिनमित्यर्थः 1. जलनादीगता
ञ्माद्यभं जडे यच्छंति अगरत्ताख्यानाडीगत्ता अतिजटम्‌ । सप्रनाडीफटानि चंद्र
योगे सति योद्धव्यानि ॥ १५ ॥
.एकोप्येतत्फटं दत्ते स्वनासंस्थितो यहः ॥ हतः सर्वनाडीस्थो
दत्ते नाडगरुद्धवं फम्‌ ॥ १६.॥ प्राद्र समायाते रोद्रकक्षगते
रवो ॥ नाडवेधसमायोगे जल्योाग वदाम्यहम्‌ ॥१७॥ यत्र नाडी-
स्थितश्॑दरस्तत्नस्थाः खेचरा यदि ॥ ऋरूरसोम्यविमिश्चाश्च तदिन
बृष्टिरुत्तमा ॥ १८ ¶ एकचऋक्षलमायोगो जायते यदि खेचरैः
तथ काटे महाब्रृ्टियवित्तस्यांशके शशी ॥ १९ ॥ केवटे; .सौम्य-
पापेर्वा यहैरविद्धो यदा शरी ॥ तदातितुच्छं पानीयं इुडिनं तु भवे-
वृध्रुवम्‌ ॥ २० ॥ यस्य थहस्य नाडीस्थशचद्रभास्तद्धहेण चेत्‌ ॥
दो यक्तः करोव्यभो यदि क्षणा न जायते ५ २१॥
एकोपीति ! एकोपि स्वस्वनाडीगतः स्वनाडीसमषूटं करोति । यथा शानिः स्वना- ~
ठिस्थः कृत्तिका च विदाखा च मत्राख्यं भरणी तयेत्यत्रादिस्वनाडीस्थचंडाख्यना-
डिस्यश्वडं भचंडं वायु करोति । एवं सूयः स्वनाडीस्यो वायुं करोति। भौमः स्वना-
डीस्थो दाह करो ! जीवः स्वनाडीस्थो मध्यमः ! नीरनाडीगतो छो नीरं करोति :
बुधो जलनाडीस्यो जठम्‌1चंद्रमा अषरृतनाडीगतोतं जछं मयच्छति। एकोपि भौमः
पुनः सर्वनादीगतो सक्फरं चंडाख्यादि करोति ¦ एतावद सर्वदेव चित्याः ॥ १६॥
अधुना आद्रौदिगते रौ सप्रनाडीगते जल्योगा्वस्ये । भावृट्कारोतति ॥ १७ ॥ यत्न
नाडीति । समचतुःकी्ठस्यः नक्षत्राणां तेधः तेन यर छुजचित्‌ चरणा ,मध्ये प्रदः
स्थितः ग्रहेण चंद्रो विष्यते ॥ १८ ॥ एकन्पेति ॥ १९ ॥ केवरैरिति । सौम्थेख
कैवरैः पपे केवर्यदि शशी विध्यते तदा तदिने स्वरं ठच्छं पानीयं पताति परं
मेषडदर्न भवति ॥ २०॥ २९१॥
पीयुपनाडिगश्चद्रस्तत्र खेटाः दुभाद्भाः ॥ ` ,दिचतुःपंच
१ चिचछुः इत्यपि पा० +
र, ४
(९६६) नरपतिजयच्यी- -
पानीयं -दिनान्येकत्रिसघ्तकम्‌ ॥ २२ ॥ एवं जखाख्यनाडिस्थे
` चद्रे मिश्रयहन्विते ॥ दिनार्धं दिवसं प॑चदिनानि जायते जलम्‌
॥२द॥नीरनाडगते चंदे तत्रस्थैः पू्वद्म्महैः ॥ यामं दिनाधकं
९, 4 च्चे ४७ क ५ क ९,

णि दिनानि आयते जलम्‌ ॥ २ ॥ असृतदित्ये यत्र


भवंति सर्वखेचराः ॥ तन्न वृष्टिः कमाज्जञेया धुत्य्करसवासरेः
॥ २५ ॥ सौम्यनाडीगताः सवं वृष्िदास्ते दिनत्रयम्‌ ॥ दोष-
नाडथां महावातद्ष्टबृ्टप्रदा अहा: ` ॥ २६ ॥ निजलां
जख्दौ नाडी भवेदयोगे शुभाधिके ॥ कऋूराधिकंसमायोगे जरूदो-
प्यवुदाहकः ॥ २७ ॥ याम्यनाडीस्थिताः कूरा 'अनावृष्टिप्रसू-
चका 1 श्युभयुक्ता जखांशस्थास्तेऽतिवृष्टिपरदा थहाः ॥ २८ ॥
एकनाडीसमारूटौ ' चद्रमाधरणीसुतो ॥ यदि तत्र भवेलीवस्तदै-
कार्णविता मही 1२९ वुधञ्चक्रो यदेकत्र गुरुणां च समन्वितौ ॥
चंद्रयोगे तदा काटे जायते वृष्टिरुत्तमा ॥३न जख्योगे संमायाते
तदा च॑रतो भ्रहो ॥ करै युतो वापि तदा मेघोर्पवृष्टिदः
9 त १ =

५३९ ॥ उदयास्तमये मार्गे वकयुक्ते च संकमे ॥ जख्नाडी-


गताः खेटा महावृष्टिपदायकाः ॥ ३२ ॥ बजति यदि कुजः पत-
छ्मार्गे घट इव भिन्नतङे जरु ददाति ॥ यदि भवति च भास्क-
रायगामी धर्यघनानपि शोषितं समर्थः ॥ ३३ ॥ इति
श्रोयामखीयस्वरोदये सप्तनाडीचकम्‌ ॥ ,
पायूपोति ! भावृपि कठ अग्रताख्यनाडीगतश्चदरः आश्केपामघाश्रवणघनिष्ठागतः
पुनस्तव नाढयां ्माञ्यभमिधिता ग्रहा भव॑ति तदा पानीयं भवति \ फतिदिनानि
पारनं भवति तत्रायं विधिः । द्विचतुः पेचपानीयं शुभाञ्यमाम्यां पीयूपनादीगर्वदो
युक्तो वेधितः दाद्शास्चक्ते दृष्टश्च तदा दिनदयेन पानीयं भवति । तत्र चतुर्भि्रहैः
पापष्यञभदयेः एवे चुभिभ्हुक्तो वेधितथ्च पीयूपनाडीगतस्तदा चूतुदिनानिव्याप्य
पानीयम्‌। यदापेचभिःमपापिस्तदा प॑चदिनानि व्याप्य पानीयम्‌ अुथेकनुसचगतशवद्ः
एकदिनपेणं युक्तमेतत्‌ दविचतुःचपानीयमिति कयं संपदते । तत्रोच्यते । भाढट्‌-
ज वपणयोगः यद्‌ एवविभो योगश्चद्राद्धवति दि २ चु; ५ पेचमि ^ भरहेया-
यंदविदिनं चतरदिनं पेचदिनानि पानीयमिति योग्यम्‌ ॥ २२ ॥ योगांतरमाद "
जयलक्ष्मीरीकासमेता । । ८१६७ )
एवमिति । अत्रापि ्रहयोगः पयेत्‌ व्याख्यानं च ॥२३॥ एनयोगांतरमाह । नीर-
नार्डगतेोति । फियत्काठं भवाति तत्रस्यैः पूर्वबदूयरैः यामं ९ दिनादैकं. ३० त्रीणि;
दिनानि च जल पतेत्‌ । अन्नापि द्विचतुः ४ पचभिः ^ श्रहैः पूर्ववदुक्तरघ्वेषितः
यथासंख्य यामैकं दिनार्पं ३० श्रीणि दिनानि पानीयपतनं भवेदिति ॥ २४ ॥ यागा
तरमाह \ अग्रतादीति 1 अग्रतानाडीपु चेत्सर्वग्रहा भवन्ति तदा चनद्रयोगदिनादार-
भ्याष्टाद्शदिनानि वपति ॥\ जराख्याञ् चेद््रहाः से तदा दादस्यादैनापे इः \.
नरिनादीपु सँ स्थितास्तदा परदिनानि व्याप्य बृष्टि्भवति । परं चन्द्रयोगादारभ्य
अन्राभ्येते
यदा तु.नाव्यां चन्दरयोगस्तद्‌ा बहुधारया जरं पतति ॥ २५ ॥ पुनयोधां--
तर्माह ` ॥ सौम्यनाडीकि ॥ २६॥ २७॥ २८ ॥ २९१३० ॥ ३१॥३२॥.
#॥ ३२ ॥ इति नरपतिनयच्यादीकायां जयलक्ष्म्यां सप्तनाडीचक्रम्‌ ॥ =“ ॥
॥ ससुद्रचक्रम्‌ ॥ अथ सभुद्रचक्रम्‌ \ छत्तिका-
1
सौधे ससद तट
त दिचिखेचचक्छं मेषसंकांतिवा-
1 ॥: १ | सरः ॥ दिनचछक्षे भवेयत्र तत्रः
संधिर| वृष्टिफठाफलम्‌॥ १ ॥ अति-
_स्णद२| वृष्टिः समुद्रे च तदे वृष्ठिस्त
सद [च दोभना ॥संधिश्च सखव
९ 9)01 श्च अनाचुष्टिन पवतं ॥ २॥
इति समद्रचकप्र्‌ ॥ आग्रीदिदशखीणां च विशाखात्री नपुंसके ॥
मूखाचतुर्दञञे पुसां नक्षत्रे फरमीदशम्‌ ॥ १ ॥ स्रीपुन्न वते मेघा
चहुवातचखीनपुंसके॥खीयोगे बहली च पुंयोगे बहदाहकम्‌ ॥ २॥.
इति स्रीपुंयोगः ॥ कक्षप्रवेशे यदि भार्गवश्च चेद्रे कोणे यादि
केद्रगे वा" जखाख्यस्थे श्गुजे क्षिते युतौ सपु्णमेषा जर्दा
` भवंति ५.१ 7 मत्स्यः कुलीरे मकरे बहूदकं कुमे ववे चापजला-
मात्रम्‌ ॥ अली च तोली जरसंज्ञमाहुः सिंहादिशेषा अजखा
भवेति ॥ २॥ छ्त्तिकादित्रयं अक्चमारुद्रात्यंचभिः सहं ¢ पूर्वा-
पाटाचतुष्कं च पूवौभाद्रपदातिमे ॥३॥ इत्येषां चंद्नक्षघनं दोषं
स्थस्य उच्यते ॥ सूये सूये मवेदायुशचदे चंदे न वर्षति ॥ ४१
चद्रसर्यो भवेवयोगस्तदेा वर्ष॑ति माघवः) ५ ॥ इति चंदसूर्ययोगः
(१६८) नरपतिजयचर्या-
अथ सयुद्रचक्रम्‌ ॥ कृत्तिकादीति ॥ १ ॥ २ ॥ इति सथ॒द्रचक्रम्‌ ॥. अथ छोपु- .
गगः ॥ -आद्रादीति ॥ १,॥ > ॥ इति खीपुयोगः ।॥ अय चन्द्रघययोगः ॥ ऋकषपरपे-
रेति ॥ ९1२१३1४1 41 इति चन््रसर्ययोगः॥

स्वातीपयोत्तरा रोद्रे भजापय्युत्तरासु च ॥ यावत्तिष्ठति भूर्माजस्ता-


वदेव न वर्पति॥९। तदनुयहयोगभाईदो रनों गिरसंस्थो भानर्वा
भूमिनेदनः ॥ रिदीखिायुवा वपं भूटोके भूतिदं भवेत्‌॥ २ ॥
कनकं पुरतो गच्छेद्धानुभार्गवयोरपि ॥.तुषारवषैः पर्जन्यो वपैदुः
खडमेडलम्‌॥ ३ ॥ जखरारिस्थिते चद्रे जामित्र नवमे तथा.
अकसूनुश्च भोमश्च अतिव्रष्टिं च सुचति ॥ ४ ॥ छुजज्ञो रविजश्चेव
शुकरस्यामे सदा यदि ॥ शुद्धोतिवायुदुभिक्षं जखनास्करस्तथा
1 ५॥ वृष्टीदु्ितः स्तरारिगः शुभवीक्षितः ॥ मेदच्रिकोणस-
सस्थो अथवा दृष्टङ्धयेत्‌ ॥ श्रगोः सुते पवुषटिश्च ङीतरदमीतर
स्थितः ॥६॥ सोम्ये पिशेयेण पतेगपुत्राद्यदि चिकोणे यरि करगे
वा ॥ जराखयस्ये भृगुजेक्षते वा मेघाश्च सपूणेजखा भवंति७॥।
गुरो सिते च जामित्रे सितादन्नदगरावपि ॥ जामि्ेकी यहाःसवें
अनावरृष्टिमवेत्तदा ॥ < ॥ अत्र च--वृष्टिः शीतकरो शगुपुत्रातसम-
रारिगेतः शुभटष्टः ॥ सूर्यसतान्नवपंचमगो वा ससतमगश्च
जखगमनाय ॥ ९ ॥ पूर्वे स्वातीत्रये भानो पश्चिमे पित्पे-
चकम्‌ ॥ अनाघरुटिविजानीयाषियरीते धवर्पणप्र्‌ ॥ १० ॥ पुरो
गारमनघ्रृष्टिः पुरा शुक्रप्रवधेणप्र्‌ ॥ युरो देवगुसे वह्निः परा
सोम्योथवानिरः ॥ ११ ॥ व्येष्ठमासि सिते पक्ष रेद्रादि-
दशत्तारकाः ॥ सजसा निजंखा ज्ञेया निजंखा सजखा भवेत्‌
५६२ ॥ इत्ति ज्येष्ठमासे पतिपदाषटम््‌ ॥

ज्येष्मतिषदाफटम्‌॥ स्वाति ॥-१॥ २.॥ ३ ॥ ४ ॥.५॥ ६ ॥७॥ ८ ॥


४९] १०॥६१॥ १२1 इति ज्येष्टमरतिषदाफटम्‌॥
जयलक्ष्मीदीकासमेता । (८ १६९ )
आदिय वहुवातं च भ्रमिजे पीडनम्‌ ॥ बुधेचेवतु भिक्ष
दानिवरे महस्दयम्‌ 1९0 सोमे इक्र गर वापि सुभिक्षं जायते
रुवम्‌ ॥ उदयं भार्गवे चेतरे व्निराजन्य॒वस्थिते ॥ २ ॥ वैशाखं
च भवेन्नारी सर्वनादर चत॒ष्पदम्‌ ॥ -ज्येठ च. सजला. एष्व
आपदि जरदाके ॥३॥ श्रावणे कम्पिता भमो धनधान्यं नभ-
स्यके ॥ आश्िने कार्तिके माने सदितं च प्रवर्तते ॥ ४ ॥ पोपे
खै तथा माधे राघ्रभेगे विनिर्दिशेत्‌ ॥ फाल्गुने. अल्प्िथ
उदयास्तं भगोः फलम्‌ ॥ ५ ॥ इति उदयास्तफलानि ॥ . `

उदयास्तफलम्‌ ॥ आदिव्येति॥ १॥२॥२।४।५॥उद्‌ास्तफलानं कुक्द्ासणि
मरण्याटम्यकऋक्षाणि मेषद्यारं प्रकीर्तितम्‌] भरभरतं वर्षते मेधः
सुभिक्षे जायते धुवम्‌ ॥ १ ॥ मधादि परञ्च ऋक्षाणे वागुदार
प्रकीर्तितम्‌ ॥ उन्नता चेव मेधाश्च न वन्ति कदाचन ॥ २॥
स्वात्यादित्रीणि ऋक्षाणि धर्मदारं कीर्तितम्‌ ॥ सुभिक्षं क्षेममा-
रोग्यं वहवृष्िश्च जायते ॥ २ ॥ ज्ये्टादि पचऋक्षाणे रेतार
अकीर्तितम्‌ ॥ उन्नता अस्पमेषाश्च अस्पोम्य्च जायते ॥४॥
धनिष्टादिपटक्षाणि हेमदयरं प्रकीर्तितम्‌ ॥ सुभिक्षं जायते स्वै
मेषा वर्पतिं तु धुवम्‌ ॥५॥ इतिस्वरोदये शक्रदाराणि ॥
भरणीति ॥ १।॥२ ॥ ३॥ 1 ५॥ हाकि थुक्रदाराणि ॥

आतेवति च निचातमल्युष्ण शीतशीतरम्‌।।अत्यश्नं च (निरश्चच


यावत्स
पड़िधं मघङक्षणम्‌ ॥ १॥ यावत्‌ काकादरा मघा
यावश्नेति को वायुस्ताक् दवान वषाव ॥२॥ पचना
दादणसमः
स्वात्ावदएणखाद् श्रवणेतिं जरं तथा ॥ तदा तुटयादक कत्वा
नदीतीरे उपासनात्‌ ॥ ३ 1 श्रवणे स्वातेपश्ेस्यासस्त यात
{दवाकर अवृ्टियदि पजन्यां जरसादापे स्वंथां ॥५॥ उद्य
सीमजौ याति चास्तं याति शरमोः सतः ॥ भावणे चत्रमासे तु
(१७० > नरपतिजयचयो-
तच पातं च दुर्भम्‌ ॥५॥ उत्तरा पूर्ैसस्या च परसस्या च
रेवती ॥ अश्विनी सतरसस्या च यदि वर्ष॑ति कृत्तिका ॥ ६ ॥
रेववी तोयनाद्राय धान्यनाश्चाय चाश्िनी ॥ भरणी सवेना-
सय यदि वषीति छत्तिका ॥ ७ ॥ स्वाती ज्येष्ठा मघार्द्रा च
रोदिप्युत्तरमेवच ॥ भरमिजस्तत्र चायाति द्यनवृष्टिकरः स्मृतः
॥ ८ 1 इति वृष्ठिलक्षणम्‌॥
वृष्टिलक्षणम्‌ ।॥ अति वातमिीत ॥ १॥ २॥ ३॥४॥ ५॥ £ ॥७॥८॥
इति इृष्टिङक्षणम्‌ \
अथ कारुदे्टाचकमू ॥
अथ कारं षटरूचक्रम्‌ ॥
नवोरध्वगानि पिष्ण्या-
नि नवतिर्यग्गतानिं च॥
अधोगतानि पिष्ण्या-
नि नव चेवं विनिर्वै-
रोत्‌ ॥ १५ चतुर्नाडी-
गती वेधो मन्ये ऋक्षत्र-
योज्ज्ितः ५ सरपांका-
रस्य चक्रस्य काल-
चत भ्रजायत्ते ५ २ ॥ जीणि मध्यगतक्षणि तानि काटसुखानि
तु. कोणस्थिते चदे पिप्ण्येते च देषटद्यं मतम्‌ ॥३॥
दिनक्षेमादितः कृत्वा नामक्षं यत्र संस्थितम्‌॥ सुखदं रागे सृद्युः
शुभमन्यत्र संस्थिते 1 ४ ॥ ञ्वारेते न्टदटे च विवाहे विथहे
रणे. ॥ कादष्रास्यगे शृयुबामक्षं तु मह्यम्‌ ॥ ५ ॥ इति
कालदंषटराचच्म्‌ ॥
१ काटठदेषटरास्यरे नाम यस्य वस्य मदद्धयम्‌ ! इत्यपि पाठः ॥
जयलक्ष्मीीकासमेता 1 ,( १७१)
अथ कारुदंष्राचक्रम्‌ ॥ नवोध्वभगनीति ॥ १॥२॥३॥४॥५ ॥ इति
काठद्राचक्रम्‌ ॥
सूयफणिचक्रपर्‌ ।
+भ

अथ सू्यफणिचक्रम्‌ ॥ सप्तविंशति भान्यत्र पंक्तियुक्ता करमेण


च ॥ अय॑तरे ज्य॑तरे वेधः फएणिचक्तं न्रिनाडिकम्‌ ॥१॥ यत्र छक्षे
स्थितो भालुस्तदादौ गण्येद्वुधः ॥ नाम ष्च स्थितं यत्र जञेयं
तत्र ञुभाशुमम्शयाकुयौन्मत्युं च रोगं च नाडविधगते चरणामूष
वजयेत्सर्वकायैषु युद्धकाले विशेषतः ॥ २ ॥ निवैधछक्षमध्यस्थं
यस्य नाम प्रजायते 1 सि््यंति सवकार्याणि संग्रामे विजयी
भवेत्‌ ॥ ४ 1 इति यामे सखरोदये सूर्यफणिचक्रमर ॥
सूर्फणिचक्रम्‌ । सप्तविरामीतति ॥ १॥ २1 ३॥ ४ ॥दाति सूरयैफणिचक्रम्‌ ॥
अथ चन्द्रफणिचक्तम्‌।

(र
॥ ०२ | | टि .

चन्द्रफणिचक्रम्‌0
सूर्येफणी-रे चक्रे यडुक्तं च युभाद्यभम्चदादौ
त्फ सर्व जञेयं च॑द्रफणीरे ॥ ९ ॥ यदीदुरजन्मनक्षत्रमेकनाड्यां
स्थितं भवेत्‌ ॥ तदसौ जायते ख्युः कालन्नानेन भापितम
॥ > ॥ इति चं्फणीद्वरचक्रम्‌ ॥ ` =“
चंद्रफणिचक्रम्‌ ।
स्यति ॥ १ ॥ २ ॥ इति चंद्रफणिचकरम्‌ ॥
१ इत खेन्यचिनायकं इत्यपि पा०।
६१७२ ) नरपतिजयचया-
॥ ` कविचक्रम्‌ ॥ हनसेन्यः सदा स्थायी
क ‰\

|त -्] यायी सैन्याधिकः सदा॥


क ५ अवरस्य वोपायं व-
।9 क्षयह कविकतंगर ॥ १॥
१ | याणे चोसरयाणे च नि-
(4 रीथ मृगयां गते ॥ श्ो-
11: र ¢ श्वाविध काते उ्यसने अति हीने
।४ सैन्ये विनायके ॥२॥
(२ अष्टधा कविकालस्तु क
^ व थिते दुर्वे पे ॥ इहं

-___ _प१ _ 5 युद्धं परढुर्वीत जयतीह न
संरयः ॥ ३ ॥ कविः शिखी पिंगलिका कपोत्यकरल्िवेदाने ॥
युद्धाणवात्त॒ निय्याणे उदकी घकरौ चकी ॥ ४ ॥ कवियुद्धे यत्र
धिष्ण्य तवक त्रिपावकः ॥ तदा भवेन्मार्गगमो माग्गयेधस्त
प्रष्टकं ॥ ५॥ जीववारेऽकेमे ख्यां समय॒द्धम्पजायते ॥
स्वात्यां चाकाह्वि पिगल्यां यायिनो वह्िजं भयम्‌ ॥६॥ पुनंवैसो
भोमदिने कपोत्या यायिनो मृततिः॥युद्धाणवायां.मन्देह्वि वदिमे
प्रयत्‌ गमा ॥ ७ ॥ वेश्च चन्दधेहधि चो्ेख्यां हयं रयच्ता चजेद्ध-
[ ॥ धकटवां वारुणे ज्ञेति यायिनस्तेन्यथो
त्तिः ॥ < ॥
चर्या पुष्ये भृगुदिने यायी बन्धमवाप्नुयात्‌ ॥ सदोपामपि नि-
दोपासुष्धेखीं बल्नयेत्कवौ ॥९॥ उदयास्तौ खरो येषां जन्मस्थः
सपमा वेधुभातदिने ते भटाः सर्ववे वजनीयाः कवो रणे ॥१०॥
जन्मस्थः सपतमश्वन्द्रः पञ्चमो नवमोपि वा ॥ प्रस्य परनाथस्य
तत्का भगमादरोत्‌॥१९॥चतुरखं चिनाडीकं कविचक्रं छिखि-
इषव घवरनिगेम भानि स्यानधिप्ण्यादि विन्यसेद्‌॥१ग्पयदि
नामोज्डिते स्थाने शसैन्यं व्यवस्थितम्‌ ॥ तच चं समाले-
ख्य सनाष्यक्षषपूर्वकम्‌ ॥ १३.॥ चीणेत्रीणि भवेरो च करादौ
जयलक्ष्मीटीकासमेता । , (१५३)
विषदी कमात्‌ निर्गमे च चुप्कं च पर्वादािकरमेण च ॥१९॥
षादौ बाद्यते सध्यं मध्यादाय तु पवतः ॥ भ्वेशे बाह्यतः कोणे
मध्या विपर्ययः ॥ १५॥ सोम्याः करदह स्तत्रप्रवेशे निगम
तथा ए वक्रातिचारगत्या च ज्ञाता कविरणं छर ॥ १६ ॥ जीवपश्च
स्थिते चन्द्रे अङुरक्षं पवेशके॥ यानं कविरणे भोक्त ज्ञात्वा भावेश
निर्मम ॥ १७ ॥ उदितास्तस््रो येषां जन्मक्षंदसंमवः ॥ तदिन
ते मटाः स्वँ वजेनीयाः को न ॥ १८॥ भरे शीर भवशन्त यत्र ,
त्र विरेषटणम्‌ ॥ वस्ते निमे सोम्ये तदिखानिर्मं कुर ॥ १९॥
पेषं परवेद च निगमे निगेमस्तथा ॥ भ्रवलं पृष्टतः कृत्वा
प्रोक्तः कविरणे जयः ॥' २० ॥ इति कविचक्रम्‌ ॥
अथ फविचिक्रम्‌ । हीनसैन्य
इति ॥ १॥ २॥ ३॥ ४॥५॥ ६॥७॥ सस्या
इति ॥ तम्या प्राः पवश कूरातिचारगाः निगेमे इत्यथैः ८ ॥ ९॥.१०॥ ११ ॥
अवेद इति ॥ वामे वकरिणि पपि वा धृषठे वापि जयो रणे । कूर प्रष्ठ जयौ युद्ध
इत्यादि वकष्ममाणभूबलम्‌ ॥ १२ ॥ १२ ॥ १४-२० ॥ ईति कविचक्रमू ।
॥ खटकोटचक्रम्‌ ४
1 खलकोट चक्रम्‌ ॥
पु
म्ब

१।६।११।५
करोम भापुपुभा
७ ६।५।४।३।२।१

२६ य =
>५ दु १३।०।१२
।, ष भच
0 शद २दस्वा
ञ.२वि|

३।८।९३
1
( १७४) नरपतिजयचयां- ¢
अथ खरचक्रम्‌॥ चतुरं चतुरं खछचके टिखेदुनुधः ॥ नदा-
दितिक्षयो न्यस्य पूर्वदारकमेण च ॥९॥ पूवांशादिचतुष्केषु सस- ,
सतक्रमेण च 1छरत्तिकादि लिखेन्मध्ये खे भान्यष्ट्िंशति२॥
शनिव॑द्ो कुजः सोम्यो भाुदयुको गुरुस्तमः॥ मध्येबहिर्गता ज्ञेया
अपसग्यदिदं कमात्‌ १२ यर्दिने याहे स्युस्ते तिथिधिष्ण्य-
दिनाधिपः ॥ प्रवेशः खरकद्वार कर्तव्यस्तदिशं सदा ॥४॥
खलकाभ्यन्तरे काः रानिसूर्यैज्यमेगद्ः ॥ बुध शक्रदुभिबादये
स्थायी यायी कमाजयी ॥ ५ ॥ खरुके मध्यनक्षत्रे यो यहो
यर संस्थितः ॥ तत्र स्थानगते चंदे -एलं वक्ष्ये सभाञ्चभम्‌ ॥६॥
सयैस्थानगतः इारो श्रियते चन्द्रमिधिते ॥ भोमस्थाने महा-
कधी घुधस्थाने महद्धयम्‌ 11 ७ ॥ गुरुस्थान मतिस्थेर्य गमा-
याति भागेवे ॥ शनिस्थाने क्षते युद्धं राहुस्थ मरणं श्वम्‌ ॥८॥
वक्रस्थाने भवेद्धंगः रीघरस्थाने च धावति ॥ समाचारगत
स्थायी क्षीणेन्दाववगरहति ॥ ९ ॥ करे पृषे जयो युद्धे सोम्ये पृष्ठ
पराजयः ॥ करे च सन्मे सृद्यर्जयः सोम्येथंस्थिते ॥ १० ॥
योधयोः पृष्टगाः कुरा उभयोर्मसयुकारकाः ॥ सौम्याः सन्थिध्रदा
युद्धे भिश्नापमिश्षलप्रदाः ॥ ११ ॥ दिननक्ष्रमारभ्य चिभिः
ससो द्िशेषके ॥ शुन्येकरेषे थादयस्त॒ जागर्तीति बिनिथितम्‌ ॥
॥ १२ ॥ इति श्रीवरह्मयासरे स्वरोदये पडगन नरपातिजयचर्थाया
खेखचक्रं समाप्तम्‌ ॥
अथ खल्चकम्‌ ॥ चतुरखरमिति ।॥ १ ॥ २ ॥ ३ ॥ यदिन इति ॥ म्तातरे सूथ-
नकषत्राद्पसम्येन न्षत्रन्यासः रठे कपोतन्यायेन भटानां रणे गवैः खल्दाब्दारथोऽ्
५ ५॥ ^ ॥ ६11 1 ८ ॥ अवगूहति.आदृणोति ॥ ९ ॥ १० ॥ ११ ॥ १२॥
इति नरपत्तिनयचयोटीकायां जयख्दम्यां खर्च समाप्तम्‌ ॥
जयलक्ष्मीटीकासमेता । । .( १७५)
.
अथ समचतुरलादिको- __ ॥ -समचतुरसकोटचकरमू ॥
(
` टचक्राणि ॥ अथातः क मअ
संप्रवक्ष्यामि कोटयुद्ध- | भ------3---
- स्य निर्णयम्‌ ॥ स्तोका-
गैः कुरुते यत्र भूरिस- |~ |
न्यपराभवम्‌ ॥ १॥ [उभ इ स्वाधिद्‌
यस्याश्रयवलादेव रा- ५ ष्-
ज्य कुवीति भूतले ॥ र ~
विरहं चतुराशस सीमा-| ध ----भ
|

स्थेः दाञ्चभिः सह ॥२ ॥ |
विषमं दुर्गमं घोरं चक्रं ओरुभयावहम्‌ ॥ कपिराीर्पसतु शोभाव्यं
रौद्राटारकममंडितम्‌ ॥ ३ ॥ प्रतोखी यस्य कारा स्यात्पारिखा
कालरूपिणी ॥ रणतर्य॑कताटोपं डिङुखीयत्रयंत्रितम्‌ ॥ ४ ॥
गुशलेभुदररेः पाशः फतलर्नु भः ॥ संयतैः स॒भटेः शुरेरिति
दुर्म समादिशेत्‌ ॥ 4 ॥ दुस्थ इगमः रात्ररसाध्यां यन सि
ध्यति ॥ कोटचक्रं प्रवक्ष्यामि विदोषादष्टघा पुनः 1 & ॥ भरथस
शन्मयं कोटं जखकोट द्वितीयकम्‌॥तृतीय थामकोटं च चतुथ
मिरिगह्यरम्‌ ५७ पेचमं गिररेकोरं च षष्ठं कोट च उमरम्‌ ॥
तथाएमम्र्‌ ॥ < ॥ भ्वन्मय
सप्तम वक्छभासस्थ तषमाख्य
साधयेत्‌ खंडं जखस्थे वधमोक्षणमएयामड़ गेऽ्निदाह च भदा
गह्वरे तथा ॥ ९ ॥ पवत्ते स्थानभेदं च भवर भूपडामर ॥
चक्रस्य कवियोर्म च विषम स्थाययायनम्‌ ॥ १० ॥ आत

दुर्ग काङकर्णं चकावर्त॑ च टिपुरम्‌ ॥. तल्यरावतें च प्माख्यं


यक्चमेदं शमाख्यकम्‌ ॥९९॥ एतन्नामाष्टकं ज्ञेयं वगाष्टककमेण
यस्यं वगस्य यो भल्यः सवर्गेस्तस्य भगदः ॥ १२ ॥
चो
( १७६) न्रपतिजयचर्या> .. । ।
अथ समचतुरखरादिकोटचक्राणि । अथात इति ॥ ९ ॥ यस्याश्रयेति ॥ यस्य
दुगेमस्याश्रयवलात स्तोकारिः स्वरवो राजा भूरितैन्यपराभवे करोति । गजरथतु-
रगपदातिसमरदधवाहिनीपतिरपि पराभवे पामोते ॥ चतुरदिधु सीमास्थै राजभिः सह
यस्याश्रयवलादद्धे करोति तस्य कोरस्य ग्रदणोपायं वक्ष्ये इति पयंवसन्नायैः ॥ २ ॥
विषमिति ॥ दुग कि विरि विषमम्‌ अधिरोदावरदाम्यामश्चक्यम्‌. ` अस्युखत्वात्‌ ।
अथवा पिपमम्‌ अपिङकटिलम्‌। र्मम ऊतरापि खदिरवनाकर्णिं कुत्रापि. परिखा काट-
रूपिणी यत्र परिखायां नक्रादिजतवो भीपणाकाराः कोटिशः। यत्र कोटविवरे विरेशयाः
विपमफणिफ्णापएूत्कारेभपयेति
क । एवं दुगमम्‌ 1 यत्र दगोपरि वानरशरीराणि बहराः
कल्पितानिरैःशोभितम्‌ । कचि्वभृगाग्रमिवा्करताम्‌ ।। ३ ॥ मरतोकीति ।
यस्य दुस्य मरतोखछनछनिर्गममार्गः कारु इवाभाति । यस्य परिखा कालरूपिणी पर्व-
तान्‌ कपा
तपतितजल्कृतमागे इव कालरूपिणी परिखा ।संप्रामकरणाय कृतमाटोषं
यत्र ॥ यस्योपरि चतुरदिष कोटिः अरभरक्षेपमागीरुकृतकिरीराङ्तिपापाणनिमितर-
णकरणर्मेडनमंडलानि _शोभेते । यदतथानगता योद्धारो भया युध्यन्त तैः शोभितम्‌ 1
पुनािङखीययेधितं कोटिदाः मर्षपणीयपापाणगोककपर्ेपण्तरमैवितं सहितम्‌ ॥
॥४॥५॥६1॥७1<॥ अष्टानामेषां साधनोपायमाह मृन्मये साधयेत्वडि-
मिति ॥ ९ ॥ १०॥ अष्टानां वगत्रमेण नामान्याह ।अतिदुगीमिति 1 अतिदर्भमि-
त्यनेन अवर्ग नाम दुर्गवणमयमम्‌ । कालकर्णमित्यनेन कवरगाकषरं नाम दुगे
द्वितीयम्‌ । चकरावर्तमिति चवर्गक्षरं नाम ठरतीयम्‌ 1टिषुरमिति टवरगा्षरं नाम चतु-
थेम्‌ । तठावतंमिति तवरगोकषरं नामःपेचममू । पद्माख्यमिति पवगौकषरं नाम दु
पष्ट । यक्षमेदमिति यवगोक्षरं नाम दुर्गं सप्तमम्‌ । शमाख्यामिति शवग्षरं नाम
इगेमष्टमपिति ॥ ११॥ १२॥
अ गरुडः क माजोरश्च सिंहः टच शयुनीसुतः।॥त सरषश्च प आसुश्च
य शगः श अजार्मजः ॥१३॥ ताक्षयस्यः भक्ष्यो भुजगो विडाल-
स्य च मृपकः।॥सेहस्य भक्ष्यो इरिणः शुनो भक्ष्य अजारमजः
॥ १8 ॥ दुगंव्ेस्य ये भक्ष्या वरगस्तन्नामजा नराः ॥ तहु ते
रणे त्याज्या न कंतेज्या गढाधिपाः 1१५] .स्ववगौत्पंचमे स्थानि
खंडिभंगश्च जायते ॥ अवग्य्टकं क्यं पृवीयष्टदिरि कमाद्‌
१६ ॥ कोटचक्रं टिखेचचादो चतुरस तरिनाडिकम्‌ ॥ छरत्तिका-
्वष्ण्यानि साभिङिन्ति न्यसेद्बुधः 11९1 वहिः कोटे च
मध्येवोर
च डगमध्ये वाहिः: पुनःपुनः ॥ भवे
चेलो निर्ममस्तत्र
नि
स्वरवदेभिः 1 १८ ॥
ज्ञातव्यः.

जयल्ष्मीरीकास्मेता 1 ( १७५)
अथ वर्गोधिपमाह ! अगरुड इति । दुर्गस्य यो वर्गैः तद्वगीनाथस्य यो भक्यः तद-
णक्षिरनामनराः शूरा अपि इर्गग्रहणाय सेनापतयो न कार्याः गढापिपा अपि न ते
कायः । यया फोटस्य नाम अमरगिर्दिरममगिरिदुर्गस्य वर्गों अवर्गः अवर्मस्याधिपो
गरुडः गरुडस्य भक्ष्यं सर्पैः तस्य वर्गस्तवर्ग; तवर्गाक्षरनामानो भयाः अमरगिरुरग-
ग्रहणाय सेनापतयो न कायौस्तदा अप्रेसरा अपि न कार्याः ते दुर्गे पियं यांति ।
त्तथा अमरागेरौ तवगौक्षरनामानस्ते अजसिहनरसिददानवार्यायग्र्टतयो गदरक्षका
न कार्याः यतो दुगमेव तान्‌ भक्षयिष्याते 1एवं पुनः देवगिरौ दरगगदायिषाः' अयगी-
स्षरनामानः अपरि दे्र्सिह उदियानसिंहग्रतयो गदाधिषा न कार्याः स्वस्वर्गा-
क्षरनामानः स्वस्वदुओें हिता एव । एव सवे वगा दुर्गे जेयाः ॥ १३॥ १४ ॥ १९॥
अथ दुगखंडिमाह । स्ववगोदिति । वर्गस्य या दिक्‌ अवः पूर्वदिदि इत्यादि-
करमेण स्ववर्गदिकतः पैचमायां दिदि इर्गखंडिर्भगश्च । एतावता फं यथा देवगि-
रिदर्गस्य तवभैः तत्र डुग तरम तत्र द्वमेस्तवगः पश्चिमायां स्थितः पश्चिमतः पंचमी
दद्ध माची देषगिगी दुगे दमंग्रहणाय माच्यां यल ङयौत्‌ कोटग्रहणाय म्रापणिको- `
यम्‌ ॥ १६ ॥ अधुना पिस्तारमाह । कोरचक्रमितिं । चठ॒रखे तिमाडिकमिति 9िख-
नपरंपरायातं बोद्धव्यम्‌ । आदौ कृत्तिकादिखिखनं पूर्कागमोक्तम्‌ । यतो भूवलमेव
दर्गकोयाधिष ईश्वरः तेन॒ अदउणएकरत्तिका इई्धरनामनघ्रादेव न्यास आदियामरे ।
अधुना धराबल्ये स्वल्पवी्य राजानः मरति ग्रामादिषु दुर्गरचना कृता अन्यथा
ये किंचिद्धराधिकास्ते स्वल्पबखिन उन्मूरयंत्येव स्वल्पवलोप स्ववर्गेणाधिकवलिभिः
सह वैश्यारभते \ अतः प्रति इुर्गं भिन्ना रचना । त्र दुगनक्षत्न्याते अयमेव विधे.
बाद्यरेखायामीशानकोणे कृत्तिका छेख्या । ततो मध्यरेखायामीशानकोणे रोणी `
लेख्या 1 ततोभ्य॑तरेखायामीदानकोणे मगदिरः एवं कृते वहिः कोटे च मध्ये
चेति टिखनार्थः । अथ मध्यमे कोटे बरिबरिरिति। आप्री भाचीमध्ये ठेख्या ।
पनर्वषुस्तढुषरि बाह्यायां दुगे छेख्या ।पुष्यश्च बहिर्वा्यरेखायां ठेख्यः। आष्छेपा
च मार्चबहि्वाद्ये ेख्या ! एवं कृते कृत्तिकादिसप्तनक्षत्राणि वहिः कोटे च मध्ये च
वहिः कोटे बहि्बैदिरिति छिख्ले कमो ददतः एवमग्रेयकोणात्‌ बहिः कोटे च मध्ये
च भानि छित्‌ । तथा नैकछत्यकोणतो वहिःकोणे मध्ये चेति मवेशकिखिनं मध्ये
कोटे वहिवहिरिति निर्भमरिखनम्‌ । खे वायडयकोणे ॥ १७ ॥ १८ ॥
वहिद्धादाभान्यच्र भ्राकारे तारकाष्टकम्‌ ॥ दुगैमध्ये तथा चष्ट
. म्ये स्तभचतुष्टयम्‌ ॥ १९ ॥ कत्तिका पुष्यसे च मघा स्वाती
किद्षाखिके 1 अनुराधागिनजित्कर्णो धनिषठाश्चियमाद्ययम्‌ ॥ २० ॥
त्राह पुनर्वसुभाग्यं चित्रा ज्य्टोत्तरा तथा ॥ तभं रेवती चैव
॥.: इ
{ ९७८) , नरपतिजयचर्या- , ९
-भकारे तारकाष्टकम्‌ ॥ २९ ॥ मृगं रोदरोत्तराहस्तं मूकमापादपू-
कष्‌ ॥ पूर्वोत्तरा तथा भाद्वा मध्ये ऋक्चाष्टकं खिद्‌ ॥२२॥ पूर्वे
रोदे यमे हस्तं पू्वाषःटा च वारुणे ॥ उत्तरे उत्तरा माद्रा एतत्स्त-
भचतुष्टयस्‌ ॥२३॥ छत्तिकाय मघाय च मेत्रायं वासवादिकम्‌ ॥
ओणि ज्ीणि प्रवेशो च द्वादशान्यानि निर्भमे ॥२४॥ कृत्तिकादिरयं
न्यासः सुबोधार्थ परदरितः ॥ दुर्गभाद्रणना चात्र थहैवीच्यं ततः
फ़र्‌ ॥ २५ ॥ दुगेनामस्थितं वर्णं ` यद्र्गोदीरसितं स्फुटम्‌ ॥
तदीरगदि छिखेचकरे कमात्स्वरविचक्षणः ॥ २६ ॥
तवरतरिनाउर्यां िखितनकषत्रं सुबोधार्थं वदति 1बहिर्दादश भान्ति । बाह्यरेखायां
दादरा नक्षत्राणि मध्यरेवायां दुगमध्ये अष्टौ नक्षत्राणि मष्यरेखायां दुर्ममध्ये अरौ
भानि तन्मध्ये मध्यरखायां चा्टनकषत्रं मध्ये चतारि स्तंभसं्कानि ॥९९॥ चतुर्दि्च
चत्वारि धिष्ण्यानि न्यस्तानां नक्षत्राणां पृथङ नाडु नामान्याह । कृत्तिका
पुष्येति ॥ २०॥२१॥ २२॥२३॥ २८] २५1 २६॥ ।
चतुरं चतुदीं त्रिकोणंवृत्तदी-॥ दी्चतुरखकोटचक्रम्‌ ॥. .
कम्‌1अर्चद तयाक्ञेय गो- = -----ः५ = श

स्तनं धनुराृतिः ॥ २७ ॥ च~ । र---उ--- ।


तुरखे यथन्यासो भूमिभागकर- ध्र | ।
मेण च ॥ ध्वेशनिमस्तेभा- भव ३ ड रुं "चि ४१ वि
स्तथघ्त्तादि सके ॥ २८ ॥ न |
इगभिततिविभागेन दातव्यं |अ~
= यं --उ ज
"य
1
प्वष्ण्वमडलम्‌ ॥ तत्रस्थैः खेचरैः स्वैः फलं वाच्यं
यथोदि-
तम्‌.॥ २९ ॥ वाद्यम मध्यमे चेव॒यत्रघ्याः कूरलेचराः
स्यनि छते यज्ञे भिदेदुर् ससेन्यकम्‌ ।॥ ३० ॥ ॥ तत्र
` अय दुगौकारमाह । चतुरखमिति। र एष्व्ड र्गेषु नन्षनन्पासमार्‌। चतुरखति।
चत्रलद्गं यथोक्त एवन्यासः। १्तादिसप्तके कवं न्यासः कायःन थवेदः न वानिर्भमो
शा मयासःकियत्‌।तत्राय पिपिः। भमिभागक्रम
त ेण वृत्तादीनां दुगाण नक्ष्र-
रणादिभूमविव तिष्ठति दृत्ादीनि यव यत्र ददत
रादि टिखेव्‌तद्वाचचेचद्ेखा भृमिःकायौ ययोक्तफोरस्थेवचतुरखम तवरततर तस्याकृतियुत्
ूमिकोभ्तलामन-
जयलक्ष्मीरीकासमेता । (१७९ )
क्ष्रन्यस्ते तेष्वेव तत्र नक्षत्राणि ज्ञेयानि ।प्रदाशच तत्र तत्र तद्ग्रहणाय चतुरसोक्तेनव
यलं ऊुर्यात्‌॥ २८॥एवं कृते दु विभागः इगमित्तिविभागेनेति। यत्र पपाणादिको
तदधोभित्तौ वाद्यरेखामध्ये मध्यरेलां तदुपरि मध्य एवं भित्तिविभागः । भिततिर-
च्ट्ैन पापाणादिरचितकोट इ्युच्यते । जल्दुगवनहमपरिखाडग इत्यादिहुमाणां चठ-
रख्रमूमिभरागरेायामेव न्यासः न तस्य ग्रहणे रसना च । अधुना ्रहयोगेन इर्गमरदणे
रक्षा च गदाधिपगढावरोधकानां शुभाद्भमाद । तव्रष्यैरिति !यस्यां दिशि छ्ररा
गे तिष्ठेति वाद्ये मध्ये तत्र तस्यां दिशि कोटग्रहणाय यलं छयात्‌ । इग भज्यते
दुरगधपोपि ॥ २९॥ ३० ॥

बुधडकेदुनीवाश्च सदा सोम्य- ॥ वलकोरचक्रम्‌ ॥


अहा मताः ॥ शन्यकराहुमा- श
हेयाः केतुः करमहा मताः
1 ३९१ ॥ चिःश्रकासे यहे चारो
चक्रः शीघः समो मतः॥उचनी-
चसमास्ते च त्रिधा चके श्र्मति
च॥ ३२ ॥ उर्ध्वे चाधः सम-
स्तिर्यक्‌ इ्टिमेदश्तुधिधः ॥
स्वकं मित्रं समः दाः स्थान-

मेदशचतुर्विधः ॥ ३३1 ईज्यो भोमो भृगु बुधः पूर्वादि


दिर्स्थितः॥ कुय्गं वाथ भक्ता कूरशचंद्रसमन्वितः)) ३४ ॥
सूर्यसुक्ता उदीयंते दीघ्रगाश्व द्वितीयगे ॥ समास्तरतीयगं सेया
मंदा भानौ चत्तथगे ॥ ३५ ॥ वक्राः पचमपष्टके सातवक्र-
-छएखस्तमे ॥ नवमे दशमे भानो जायते कुटिखा गातः ॥ ३६ ॥
शीघगाश्च मरवत्येते द्वादस्चैकादशे तथाधराहुकेतू सदा वकरो रवी
सीमा सदा ॥दइअा शीत्रातिचारगत्या च समध समसद्यागा
चक्रातिवक्रकटिरो वक्रगत्या अहा सताः ॥ ३८ ॥.. .
(९८९) : नरपातिजयचेया~ ...
अथपरगग्रहमणां स्वभाववरं च उक्तवा पश्वात्‌ ग्रहफरं वदिष्यति दुधशचेटुनीवा `
इति ॥३१ ॥ त्िःमकार उति । वक्री रह उने विमंडले श्रमंति दीघ्रम्रहो नीचे रमति
उ्ननीचांतरारे समगतिभ्रमति ! चक्रे नक्षत्रगोरे ॥ ३२1) ग्रहाणां चतुर्विधा दृष्टिः ।
उर्वीमिति. । कस्याप्यृध्वटः कस्याप्यधोदषटिः कस्यापि समा दष्टः कस्यापि तिर्य
गदिः एवं चतुर्विधा दषः! स्यानभेदोपि चतुर्विधः । स्वकमिति ॥ ३२ ॥ ३४॥
१.३५. ॥ गत्तिरपि चतुर्विधा । वक्रा इति । एषां व्याख्यानं सर्वतोभद्रं कृतमस्ति ।
राह्कोतिति । या समरातिमैदग॑तिश्वोक्ता सा शीघ्रात्िचारगतिम्यां समः समेव तुल्या
गतिः \ या च पुनवेक्रतिवककौटिल्याद्मो गतयः रएत्ताभिस्तिखभिरपि वक्री प्रह.
उच्यते । न ता पक्रगतितो भिन्ना गतयः वक्रगत्या ॥ ३६ ॥ ३७ ॥ ३८ ॥

† विकोणके टथेक्रम्‌ ॥
9

=
|1 9
[ श्च

ऋरोतिनूरता" थाति सोम्यो याति सुसोभ्यताम्‌.॥ वक्रचरे


समुत्पन्न शीभेप्येवं पिप्ययः- ॥ ३९ ॥ मेषो इषो मृगः कन्या -
तुखार चयुङ्‌ ¶ अद्दित्यादिथदेषुचं :नीचं. यत्तस्य स्त
ममू ॥४०॥ उचनीचाच य॑तुर्यं समस्थाने तदुच्यते ॥ उच्स्थे
जयलक्ष्मीरीकासमेतः । "(.१८१.)
` मध्यगं नीचं चक्रे चाचरं `उ्यवस्थितम्र्‌ ॥ ४१ ॥ ऊरष्वटछी च
` भोमाकौ ककरो वधभाोमेषो ॥ समदो च जीवेद्‌ .शनिराह
त्वधोदरो ॥ ४२ ॥
. क्रूरोतिकूरतामिति । तया परोक्तं सर्वतोभद्र । “करा वक्रा महाकररः सम्या यक्रा
-पदाञ्चभाः 1 वक्रचारे समासमे सीपरप्येवं विपर्ययादिति वक्रवारफटम्‌ !पापञ्ुभानां
पविपयंयः कोथः पापाः शीघ्राः भा भव॑ति उाभाः शीघ्रा अतिल्वभा. इति.॥२०॥ मेष
इति । यथा मेषो सखेरुचं तस्मात्स्तम तुरा तनीच तयोरतरेण हयै ककंमक्रों सेः
समस्यानम्‌ एवै सर्वेपां स्वस्वोखनीच समस्थाने ज्ञेयम्‌ । अच चके कोटयकरे उच्रस्थ
नेयं मध्यस्थ ज्ञेयं नीचस्यमिति ॥ ४०1 ४१॥ २॥
सुहटदोकैटुभेमज्या एवं शुक्रज्ञभानुजाः ४ अन्योन्यवेरिणो देते
८.५ क 4 (८ दनं

~ राहोः सर्वे च शत्रवः ॥ ४३ ॥ स्वक्षेत्रस्थे वरं पूणं पादं


` मित्रभे अहे ॥ अर्ध समष्े ज्ञेयं पादं श्चुषहस्थिते ॥ 2 \।
करा गर्भे परं घंति धकारे खंडिकारकाः ॥ वदिःस्था वेके
सेन्यमरप्यदा नात्र सशयः ॥ ४५॥ करा गभं यभा वाद्य ष्यते
निधितं पुरम्‌ ॥ सोम्या मध्ये वहिः च्छ्रा असाध्यं उगमुच्यते
. # ४६ ॥ कूरं चतुष्टयं मध्ये धाकारे सोम्यखेचराः " भेदार्गो
` भवेत्तत्र विना युद्धेन ख्यते ॥ ४७ ॥ भाकारे .संस्थिताः चरा
मध्ये सेोस्यथहा यदि ॥ दुर्गभंगे सषुत्पनने भंगमायाति वेष्टकः
- ॥ ४८ ॥ मध्यनाडीस्थिताः सौम्याः करा बहिरवस्थिताः ॥
सेन्यावतो वहिः शय्विना युद्धे न जायते! ४९ ॥ |
मिवामित्र आह । सुददोकेति 1 अर्वन्दुभौमयुरूगां चतुर्ण रविचद्रभामब्हस्यत्त-
यओन्योन्यं सुद्दः ॥ तथा इकरबुधशनयोपि स्वस्मिन्छहदः । एतेपि अन्योन्यं वैरिणः
रविचद्रभौमगुरूणां चतुणौ शुक्रधदानयो वैरिणः । सुकडुधदाननिां रब्याद्यश्चत्रारो
वैरिणः । रन्यादयः संध राहोः शत्रवः ॥ ४३ ॥ वर्माह ।स्वक्ष्रस्य इति.॥ ४४ ॥
ऋणां स्वभावर्मेवाह ॥ क्रा गै पुरमिति यादि रविभौमशनिरादकेतवो गर्भेषु पुरमध्ये
म्षैतति तदा पुर चति नगर परचक्रं हस्तगते करोति । प्राकारे सकलाः पापास्तदा कोर
श्नि बहिःस्याश्वेरपापाः तदांयेष्टकान्‌ पुररोधकान्‌ श्रत्ते । श्पूराणामेवे ,स्वभावः 1
मध्य कोटे बहिः सकठाः डमा रक्षका एव ॥ ४५. ॥ पापशुभयोगेन्‌ ग्भकोरवाद्यग-
तेन दुर्ग्रह नानाफटमाहं ।रूर गमे इति 1 सुगमम्‌॥ ४६ ॥ ` द्रं चतश्यमिपि !
( १८२ ) नरपतिजयचर्या-
मकरे कोटे शुभग्रह यादि स्युः कूरचतटये पुरमध्ये तदा दुगेनायस्य भेदो जायते.
छएरनायस्य भदौ जायते पुरनाथस्य मन्त्रिणो योद्धा ये अन्ये पुत्रमित्रादयः वेष्टका-
धीरो मिरन्ति वेष्टकाद्ने गन्ति तदा विना युद्धेन एरं गृह्णाति पुररोधकः ॥ ४७ ॥
भाकारे संस्थिता इति1प्राकारे मध्यमानाडीसंज्ञके कोटे
यादिकरूराः सकलाः सदु्भ॑गे
ससुसपन्ने सति वेष्टक एव भगमायाति कोटग्रहयलनं हित्वा ससेन्यो भगमायातति पलायते
युद्धेदानिजोयते ॥४८॥ मध्यनाडीस्थिता इति मध्यनाडी कोटाख्या तत्र शुभग्रह
भवेति ! पापग्रहा चाद्ये बाद्यनाडीगता भवंति यत्र कोर््रदणकलि तदा विना
युद्धेन बाहिः शत्रोः पुररोधकस्य सैन्ये व्याटुरुता भवति सेन्यावतों जायते! अश्वगन-
पदातयश्च इतस्ततो धावन्ति छ्रङुतेतिश््य्हरन्त इतस्ततो धावन्ति । केपि पला-
यमानाः केपि कमपि व्याुटान्‌ पृच्छन्ति । केपि अश्वान्‌ भयदुतान्‌ कुर्वीतिइत्यादि
तेन्मावरसैः 1 ४९ ॥
भराकरे पुरमध्ये च यदा ऋूरा अधिष्ठिताः ॥ सोम्या वाद्ये तदा
इगंमयलेनापि सिध्यति ॥ ५० ॥ सोम्या मव्ये च कोटे च
वाह्ये पापहा यदि ॥ देवे्ह्मादिमिरईर्म ख्यते न कदाचन ।1५4९।॥
पराकारे वाह्यगाः राः सोम्या मध्यगता यदि ॥ युद्धं पाकारखं-
डिश पुरभंगो न विद्यते ॥ ५२ ॥ स्तंभांतरगता' यस्य यहाः
सोम्याः शुभान्वितः ॥ भवेयुस्तस्य कोटस्य न नादे वि्यते
कचित्‌ ॥ ५५३ ॥ यदि साक्षादहं तत्न युद्धे चात्मगणान्वितः ॥
तथापि न भयं विव्यादिति सत्यं वरानने ॥ ५९ ॥ स्तंमांतरगता
यत्र रविराहुशनेश्वराः॥ भूमिपुत्रश्च तस्याशु नाशः कोटस्य निध्ि-
तम्‌ ¶ "44 ॥ मयेव रक्षिते तत्र युद्धे कोटेन सशयः ॥ तथापि
न भवेरतम्यक्‌ अहदोाद्रानने ॥ ५६ ॥ सोम्या वादयः तथा
कोटे मध्ये ऋूर्रहाः स्थिताः ॥ स्वय डुग भयच्छंति वेष्टकायग-
ठाधिपाः ॥ ५७॥ बाद्याभ्यंतरगाः राः भराकारे शोभना यहाः॥
रिपु क्षयं याति विना युद्धेन निश्धितम्‌ ॥ ५८ ॥ भाकारस्था
सदए कूरा बदिर्मध्ये श॒भाःस्थिताःः समं युद्धं भवेत्तत्र खंडिपातो
दिनेदिने ॥ ५९ ॥ सोम्याः करास्तथा चाष्टौ प्राकारे मध्यवा-
खगाः ॥ एकस्था यच कुर्वति संमामे तत्र - दारुणम्‌ ॥ ` ६०.॥
जयलक्ष्मीरीकासमेता ( ` (१८३)
गजाश्वुरथनरपाछाः सामन्ता मण्डलेश्वराः ॥ भटामर्द भ्वति
सेन्ययोरुभयोरपि ॥ ६१ ॥
अथान्पयोगातरमाह भकारे पुरमध्ये चेति ।मकारे मध्यनाव्वां धुरमध्ये ट्तीय~
नाब्यां यदा पापा भर्व॑ति 1ग्रहदयं कोटे ।ग्रहुचरितयं मध्ये सकलाः पापा वाद्ये वाद्य
नायां असमिन्योगे.यदि रोधः परचक्रेण क्रियते तदा यलेन स्तोकग्रयासेन दुर्गगद्यते
॥ ५० ॥ अयान्यचोगांतरमाद 1सौम्या मध्ये चेति। ञुभग्रदा मघ्ये पुरगभैनादीस्या
कोटे च मध्यनारीगताः शचुभद्वयं कोटे पापा वाद्यगताः तदा देवा आपै कोग्रहाय न
समथ भवेति ॥ १ ॥ अय योगांतरमाई । भकार वाह्यगा इति। पापदयं बाद्यञ्न्ये
पापग्रहाः कोटे शुभाः सकलाः पुरमध्ये अस्मिन्योगे
यद्धंभवति ।्राकारखंडिश्च एुर-
भगोन विदयतेन गद्यत इत्ययैः ॥ ५२ ॥ योगोतरमाह स्तैमातरगता यस्थेति । मघ्ये
स्तभचतुष्टयमिति चतेर्दिष्च चलनारि नक्ष्ाणि स्तंभर्ज्ञानि तेपामेकतमस्याः शुभाः
अत्येकं व्यवस्थिताः! किंविशिष्टाः श्यभान्विताः विदोषेण एकत्रावस्थिताः अथवा शुभा-
चिताः मित्रहान्विताः मिव्रदटा उचस्वस्याः एतैः कारणैः शुभान्वितः कथिताः पापा
बाह्यगा एको दौ च स्तंभ वर्जयित्वा मध्ये ष्थिता अपि पापाः तदा तस्य कटस्य
केनाप्युपायेन भेदो दंडः सामदानादिभिर्नाो न भवति 1.५३ ॥ ५४ ॥ -योगांतर-
, माह ॥ स्तंमातरगता यत्रेति ॥ सुगमम्‌ ॥ ५५ ॥ मयेव ॥ सुगमम्‌ ॥ ५६ ॥
योगात्मा ॥ सौम्या वाद्येति । वाद्यना्यां कटे मध्यनाव्यां यदि जुमाः यस्मि-
न्कोटे कूराः कोटमध्ये अंतनाडयां तदा स्वयमेव गढाधिपो वेष्टकाय कोटं ददाति
1 ५७ ॥ योगातरमाद 1बाद्याभ्यंतरगा हात 1 बाद्यनाव्यां कूरदयम्‌ अंतर्नाव्यां च ऋूर-
दये मध्यनाव्यां ड्॒भाः तस्मिन्‌ दुगे परचक्रं गढाधीडो छिषुद्धयं क्षयमायाति । अथोत्‌
अत्यं युद्धं भवति एवं यत्न भटाः ब्रिरयते एं दयमपि वलं नष्टं भवाति । न वेष्टकः
कोटं ग्रहीतुं शक्तः न वा कोराधिपस्तमतिकमिहै शाक्तः समेनेद गच्छाति । विरेषोतर
वाद्ये पापा वेटकाम्‌ चैतीति भथमत उक्तम्‌ अं्तनडचां पापा दुगेषान्‌ धेतीति । मध्ये
दभाः कोटं रक्ष॑ति ५८ ॥ अस्य विपरीतमाह । माकारस्या इति । शुभदं वहिः
द्यभदयं कोटमध्ये छरग्रशा मध्यनाव्यां त दुर्गेसमयुद्धं भवति! दिने दिने दुगे खंडिः
पतति अकस्मान्न ग्यते! कारातरेण कररएको दौ वा अंतः मविदाति छ्ुमो वा घाद्य-
मायाति तावत्समं युधं खंडिषातश्च तदुपरि यते ॥ ५९ १ योर्गावरमाद 1सौम्याः
छ्ुरा इति 1 शमाद्यभा अष्टौ अरहा एकतर बाद्यदुरगं घा गभनाडयांबायत्र कोटे भवेति
तन दारुणं सेगरामं ङर्वति तस्मिन्काले कोटग्रहणाय यत्नं न कुयात्‌ । यतो भटानां
क्षयः न दुर्मग्रहः ॥ ६० ॥ कीदशः संग्रामः आवः गजाश्वेति ! एतावता यार्यं कोट.
योगो भवति तत्रावयमेव परचक्रागमः युद्धं च भवाति 1 ६१ ॥ ॥ द
( १८४) नरपतिजयचया ।
(ापढुन्तगदापारखड्गहस्तेमंहाभदेः ॥ अभंगयोद्वयो.राज्ोः
सेन्यावतैः प्रजायते ॥ ६२ ॥ वादिन्यो रक्तवादिन्यो दुस्तराः
बेतसंदुखाः ॥ वसास्क्पकलिक्ागाश्वांमाटावयुठितताः॥ ६२ ॥
॥ वृतदी्ेकोटचकम्‌ ॥ खभरकाकरिवार्येनडाकिनी- |
मा ्रतसकुखाः॥ वेतारूपालभ-
तष्याः पिद्याचोरगराक्षसाः
॥ ६ ॥ वेताखचचखा
श्रताः पिशाचाः स्वेच्छया `
वृताः ॥ ईशे च महायुद्धं
तत्काङे जायते ध्रुवम्‌ ॥ न
कथिद्िजयी युद्धे दयं याति .
यमाख्यम््म समसंख्याः श्चभाः कूरा वदहिर्मध्ये यदा स्थिताः॥
तवा संधिं विजानीयात्सैन्ययोरुभयोरपि ॥ ६६॥ करै्भेगो जयः
सोग्येर्मिभ्नेमिभ्रफरं मतम्‌ 1 विचार्यं कुरुते युद्धं कोटचक्रे स्वरो- '
दयी ॥ ६७ ॥ भ्रवेशाधिप्ण्यगे चन्द्रे जीवपक्लाक्ष॑संस्थिते ॥ नि-
रभये कवियुद्धं तु कर्तव्यं वाद्यसेन्यकेः ॥ ६८ ॥
पनः कीरः संग्रामः ।चपिति ! रन्नद्॑योरभंगः कोथः दवौ राजानौ धातं बिना
तिष्ठतः एवं विशिष्टयो रज्ञोरमेगयोः सेन्थाव्तैः परस्परं बकानि स्वराजरसषां ऊु्वीति 1
अ्भगङब्दन सुद्धे न जायते तदाथिमश्छोका्थ न घरते 1६२॥ बाहिन्य इति । एतावता
किं जातम्‌ अष्टौ ग्रहा यत्र दुसेन्यकोटे व। कविरणे वा दृश्यंते । बाद्यरेलायामेकच
मध्येरेखायामेक् गभरखायमेकब्र तस्मिन्काले पुरप्रहणाय यायी यत्र नैव कुयात्‌ ।
परवकम्‌ स्वसैन्यै हीतया परषुरं बनेत्‌ 1 यर स्याने अष्टो गरदा एकतर तत्र क्वि न
ऊयत। यायी स्थायी च द्यं दिख्यं याति ॥ ६३ 1 ६४ ॥ ६५ ॥ अतः प संधि-
माद्‌ । समतख्या इति । शचमदरयं पापद्वय, पुरमध्ये श्मदयं पापदयं बाह्ये तदा उभयोः
ओपिजोयते 1 ६९॥ विचायते । स्वरदाचर्नो यतर तदादेशात्‌ चपः पापा दुगैटाभ-
योग॒ म्ाप्य फोट्युद्धं समारभेत्‌ ! कोटाप्येपो वेषटकाधीशमगयोगान्‌ ज्ञात्वा
युद्धाय भसनत } अन्यया स्वपराजयं दुगममे ज्ञात्रा फिंचिदानं दत्त्वा पर
जयलक्ष्मीरीकासमेत्ता। ( १८५)
चक्रं विसजेयेतर्‌.) यत उक्तम्‌ }' “ स्वेनादे समुत्पन्ने तर्द त्यजति पंडितः". अथवा
अरक्षाकनादि पकस्य दूरादस्पशोनं वरमिति"५६७॥२भयोः फविचुद्समये योगे चाद।
भवेदाधिष्ण्यगोत । जीवपक्षनक्षतर चंद्रः दिननक्षमरे तत्काठनकषमर वा चरे मवेश॒स्थे चड-
दिकस्याननक्षत्रगे चदे तस्यां विदिशि कोणादेशे बाह्यस्थसन्यकैः निशि क्वि
योत्‌ \ यययप्युक्तमवलस्य बरोपाय व्यहं कविसंगरे ~तयापि यायी राजा स्वन-
याय कविययुदधेनापि दुगे गृ्धीयात्‌ । यतो दुमेस्थो दु्मेमः शवुरिति 1. असाध्यः केना-
प्युपायेने साधयेत्‌ ॥ ६८ ॥ ` ।
५ 1

॥ धुराकारकोटचक्रम्‌ ॥ निर्गमक्षस्थिते चदे दगौभ्यंत-


॥ज म रेपे ॥ करव्यं कवियुं च
रारो सस वहिजने 1६९॥ भरवेश्ञ-
निगेमावुक्तौ सेन्यरयोरुभयोरपि।
९९ ॥
भ ८
ध ॥
को कोटे जयो युद्धे. विपरीत
4 “२4 पराजयः 1 ७०:॥ गटाधीराः
(अ 0
(९१. ५
स्पृताः सोम्या वेष्टाधीरास्तु पा-
पकाः । स्त्रयुग्मे ` स्थिता येते
ध श्र अ

ज्ञातव्याश्च भ्रयल्लतः 1 ७१ ॥ गदटाधीड्यो भवेचन्द्ो वेष्टाधीशस्तु


भास्करः ॥ चंद्रसर्यैविभागेन ज्ञातठ्य च बरावकम्‌ ॥ ७२॥
अंशाधीशो भवेचंदरस्ताराधीरश्च भास्करः ¶ चंद्रसृयगति ज्ञात्वा .
पश्चादीर च कारयेत्‌ ॥ ७३ ॥ वेष्टाधीश्चो भवेन्मध्ये गढाधीरस्तु
, वाद्यतः॥ स्वयं दुर्भ भरयच्छंति वेष्ठकाय गटापिपाः ॥ ७४ ॥ भूव
रष्ठतः कृता पुरःछखा विचक्चकान्‌॥ घातपातादद्लो. हित्वा कवि-
युद्धं समारभेत्‌ 1७९! रो वक्री धवेशक्षे पुरमध्ये स्थितो यदा ॥
तदा कोटविनाराय कोटस्थो वाद्यश्रपतेः ॥. ७६ ॥
निर्गमर्षस्यित इत्ति। यायी कोटश्रहणाय अवेदो मविरेत्‌। कविषद्धे कोयाधिषश्चं स्व-
जयाय लिर्मममागेण निःखत्य -वे्टकसैन्ये मवेदामार्ग भविश्य इन्यादी कृतेरभयो-
(८ १८६) , नरपतिजयचर्या- -
विजयः परु उभयो्यौयस्यायिनोरिदं विरोपबलम्‌ ॥. ६९॥ ७०॥ ७१॥ ७२ ॥
† ७३ ॥ ७४ ॥ ७५ ॥ अथान्यत्‌ ॥ ऋूर्‌ इति ॥ कोटरेखायां कोणस्थः पापग्रहः
वाह्यभूषतेनिषय भवति । व ज्ञात्वा यथोचिते यायिस्थायिनौ कुरुतः ॥,७६ 1
ओोस्तनाकारकोट्यकम्‌ * (५ ठ

(स----ठ्ा- ---सथ
~= ~=
भदो चाह्यगे क्रे वक्रे स्वतेन्याकेयहः ॥ दुर्भिक्ष मृद्युभंगो च
वहिः सैन्यस्य जायते ॥७७ ॥ निर्मम वहिस्ये च करो चक्रं
करोति चेत्‌ ॥ ध्राकारस्य भवेद्धगः प्राकारस्थे पुरस्य च ॥ ५८ ॥
पुरम निर्गमे वक्री करथचित्‌ -कूरखेचरः ॥ दुर्ग मुक्ता तदा का
इर्गस्यः भरपलायते ॥ ७९॥ यथा क्रस्तथा सौम्यैः फर अहं
पयात्‌ ॥ भिभ्रे्भिशं विजानीयास्कोटचकरे न संशयः ॥ <° ॥
दुगे हिताः पापा वेष्टकानां पुरस्थिताः ॥ शुभयहाश्च
चाष्चस्थाः रघा वा वक्रिणोऽथवा ॥<८९॥ ५
जयलक्ष्मीटीकास्मेता 1 (१८७)
प्रवेदशमिति 1 चतुःकोणे वाह्यनाव्यां येक्री पापग्रहः कोपि चेद्भवति । तथा बाद्य-
स्थभूपतेः स्वसेन्यविग्रहः हभिक्षं च भवति गरत्युरवा युद्धे ॥ ७७ ॥ अथ गदाधिपस्य
निर्गमं उति । चतुर्दिु बहिर्नव्यां निगीमनक्षत्रे कथंचिदेको ग्रहः रो वक्रं करीति
वक्री भवति तदा दुर्ग भज्यते ! निरगमक्ं दुगौस्यशचदरकी :भवति तदा पुरस्य भगः
यायिना पुरं गद्यते ! अस्मिन्योगे यदापि केनापि गते पुरम्‌ ॥ ७८ ॥ अथान्यत्‌ 1
पुरे निगेमेति । पुरभे ग्भनाडिमे निगेमदिक्षिं कथचित्‌ शछूरखेचरो वक्री स्यात्‌ ।
तस्मिन्कले दुगेस्थः पौरो राजा दुर्ग सक्ता दुर्ग परित्यज्य पलायते । अन्यदापि
परचक्र विनापि अस्मिन्योगे केनापि कारणन पौरो राजा पठायते । अर्यात्‌ जायते
अकस्मात्कारणेन दुर्ग भुक्त्वा परायते 1\ ७९,१॥ ८० ॥ अयथ दुर्ग्रह इदमेव बीज
स्प्राथियायिनोः । दुगेग्रे ॥ इति ॥ ८१ ॥ ॥
॥ अधैचंद्राङतिकोटचक्रम्‌॥ पुरमध्येहताः सोम्याः
---भ--------म पापा वहिरवास्थिताः॥
|गदाधिपस्य जयदाः
व | फलमागाक्ञिसगंतः ॥
५. ॥ <> ॥ उभयोर्विप-
प~“ न रीतस्थाः पापाः सो- -
, `> > ^ > म्याः पुरमरहाः ॥ भगो ।
~ मुद्युस्तदा कारे वजं-
वति पुरय्महम्‌ ॥ <३ ॥ पुरभगप्रदान्‌ योगान्‌ ज्ञात्वा पररेप॒रं
व्रजत्‌ ॥ यायी स्थायी चते काटं द्नोपायैः समं नयेत्‌
॥ ८९ ॥ उच्चं नीचं समं स्थानं प्राक्त पनर्थहे ॥ उरष्वटटि-
रधाटाएः समात्तयग्टरां पुनः) दुर्भसेन्यं सदवाचः श्राछयर
मध्यवाद्यकम्‌।नीचस्थं वेष्टक सैन्यं स्ञातव्यं स्वरवेरिभिः ॥ <६॥
अथ स्थायिनः }पुरमध्ये इति 1 <२ ॥ उमयोरिति । पापा दिता अभ्यत्तरगा
याधेनां ते बस्य मृरयुदा भवन्ति ये शयेभा अम्येतरगा हितः स्थायिनां ते
बद्यस्या अहित इत्ययः ॥ ८२ ॥ पुरमर्गमदानिति देडदत्वा पुरं रकष्िलयथः।\
<४॥
अथान्यत्फरं वरँ पूरषरगमाह 1 उच्च नीचमिति।॥ ८५ ॥दुगसेन्यीमिति । उचदुर्गतैन्यं
कोय्टु्भमध्ये उचस्याने यत्रकोटंकोटनाडी तकोटस्यसमस्यानप्‌। यत्र वेषटकास्तनी-
चम्‌ ! उच्चं समं नीच पिधा स्थने कोटेपि ॥ ८६ ॥
९८८) 'नरपतिजयचया-
` कोटं कोटाधिषे सचि निघते भोमभास्करो ५ समस्थः च पुरं
सर्वघुष्वस्थो निष्फखो च तो ॥ ८७ ॥ भराकरेः वेष्टकान्‌ नंति
उच्स्थो राहुसूयैजो ॥ घाकारस्थो वहिः सैन्यं नीचस्थो ते तु
निष्फले ॥ ८८ ॥ समदृ्टया गरद्रः पर्यतः स्वतः सदा ॥
तिर्थक्स्थो बुधश्यको च फर्दौ नात्र संशयः ॥ ८९ ॥ उर्वैट-
णिमहे कुयाटिदुरुषयत्रसाघनम्‌ ॥ . समे च साधयेत्ंडिं र॑ध- `
पात्तमधो से ॥९०॥ गम्ये गते सये जलश्ोषः प्रजायते 0
चेद्रे भगः कुजे वाहो बुधे वुद्धिवखा नराः ॥रशा वाक्पतो दुगे-
मध्यस्थे सभिक्षं प्रं जरम्‌ ॥ चर्चित्तनराः इक म॒तयुरोगो
इानेश्वरे ९२१ राहौ मध्यगते दुर्गे मेदभगो महद्धयम्‌ ॥ केतो
मध्यगते तेत्र विषदानं गटापिपे ॥ ९३ ॥
। कोटमिति \ तुरायां रवि; करक भौमः बा्यनाब्या स्थितौ यस्िन्काखे अय योगः
तदा दुर्गभेगे करोति कोटाधिपे हेति । समरादौ च पुरं स्म्‌ । कर्वटगो रषिः कोट-.
नाडीगतः तुलास्थो भौमः कोटनाडीगतः तदा पुरं सकं निन्युः । उच्चस्य नि-
प्फङौ च ती । मेषमकरस्यौ रविभौमौ कोटे उचस्थै। कोटमध्ये गतो निष्फला यत्त-
स्ताबृध्मट्ट 1 दृिफठमिदम्‌ । ययेवं न स्यात्‌ रादिगतसुच्चवत््‌ 1 कोटमुचमेत्र
यदि च यस्य तदा पुरमध्ये गत्तौ रिभ एरनाराय भवतः यतः पूैुक्तं पुरमध्ये
गताः पापाः दगनाकाः 1 ८७ ॥ प्राकारे इति ॥ तुरायां सनिः मिथुने राहुः यत्र
दग अंतनदीगती भवतः तदा कोटं कोटेष्टकं च द्वावपि नादायतः कोटस्थौ भवतः
मकरकन्पागतौ च तद्‌ सुमस्यानगतौ वेष्टकानेव नारायतः न पुरं न कोटं च \ अधो-
दष्टितया नीचस्यै निप्फ़ठौ च ताविति ! मेषधनुःस्थौ बाह्यनादीगतौ च तदानी
रन्तिआद्ये बाद्यस्यानं रक्षति कोरस्थाः कोट च रक्षति । पुरस्याः पुरं तेयां दिभिः
दग अन्यकरणावस्ति ॥ ८८ ॥ तयाचोक्तम । समयेति ॥ ८५ ॥ अथ प्रयग्टट-
भि छृत्यमाह्‌ 1 ऊर्धवदृ्ति ! यदि पुरमध्यगतौ रविभौमौ तदा पुरस्येन स्री
यत्रङयौत्‌परचक्रोपरि पापाणदिगोरुत्यामाय । चाद्यगतौ तौ चेत्‌ तदा पे्टधीरे-
नापि फोरमंगाय व्डरीयंधे छ्यात्‌ । समे च साधयेत्संडिमिति ।
समध्ग्रे समस्थे फोरस्ये तदा कोटे संडिकरणाय यलं छुर्यौव्‌ 1 समद्ध्मरसमे
हौ
इ च्य संडीुरतः परंतु -कोटं रक्षतः । संनिपततिपि सति ' परचक्रेण
खदएते। रेभपातमधोसुले \ अधोररदे कोस्थे पातं, ु्यांत्‌ कोथः
जयलक्ष्मीरीकासमेता ।: ८ १८९ )
तस्यां दिरिदिवरखननेन फोरं गधीयात्‌ ॥ ९०॥ अथं दु्मस्यानां परथग््रहाणां वाल्य
स्थानां च पथक्‌ फरमाह । दुरेमध्ये इति ॥ ९१॥ ९२ ॥ ९३॥ ,
इत्युक्तं त॒ फं सध्ये एवं वादयगतेैः ॥ उपग्रहसमायोगादत्यतं
भाणसंङयः ॥ ९४ ॥ अकारादिस्वराः पंच पूर्वा्याश्षाचतुटये ॥
म्याताः सव्यमाछिख्य अस्तस्थाः संडिकारकाः॥ ९५ ॥ दुरग-
नानः स्वरो यस्मिन्‌ बालो वास्तमितोपि बा ॥ तदिन भारमेचुध
गं सिध्याति नान्यथा ॥ ९६ ॥ दुर्गस्थो यादि मार्भस्थः सीपामिन-
समन्वितः ? उपस्थितेपि तत्सवं भंगं कुर्याच वैरिणि ॥ ९७ ॥
[प [का नय ~© „० 9 क ध

दैकागंखविधानं तु कर्तव्यं दुगैरक्षणे ॥ भजने यमराजाख्यानि-


१। +अक द ५ €^ ~ त [ककण क,

यक्तं वरह्मयामले ॥ ९८ ॥ इति नरपातिजयचर्यायां स्वरोदये


कोटचक्राणि संपुणानि ॥
इ्यक्तामिति 1रव्यादीनां दुगैमध्यस्थितानां यककटमुक्तं तदपि फं बाद्मगताना-
मपि चोद्धव्यम्‌ 1 उपम्रहसमायोगादिति 1 उपग्रहाः सवे्तोभद्रचकरोक्ताः सूर्थभातचमं
विष्ण्यं ज्ञेयं विद्य॒न्युखाभिधमित्यादयोऽत्र बोद्व्याः।\९.४॥ अयान्यत्‌ अकारादिस्वरा
इति।\अकारा इति 1 अकारः पूवे इकारो दक्षिण उकारः पश्चिमे एकार उत्तरे ओकारो
मध्ये 1 य एवे स्वरः अस्तमितो भवति तस्यां दिदि खण्डः । अयमर्थः प्रायशो न
भवतति न वा उत्सगषिद्धिः 1 यतः सर्वेदा खे रादिसश्चारात्‌। आकारादीनां एकतमो
यदाप्यस्तमितो भवत्येव न स्वैकोटेपु तस्यां दिशि खण्डिः। एवै न लाद. |
संभवति ॥ ९५.॥ अय्‌ स्वराणामावस्यकफलमा्‌ ।दुर्गनास्न इते । यया देवगिरटः
मस्य स्वर ओकारस्तस्योदयः पूर्णायां तिथौ तत्कारेपि च तस्यास्तकाठे दुरग्ररण-
मारभेत्‌) अस्तमितो वा स्वरो भवति अस्तस्वरेण पञ्चम उच्यते । गृतस्वरः तदुदये
कोटग्रहणं समारभेत्‌ । ययस्तमितेन पचमो न ग्यते तदा ड्गेनास्नोस्तामिते स्वरः कः
. ओकारं वजमित्वा ॥ ९६ ॥ ९७ ॥ एकार्मटविधानमिति ॥ एकागैटाक्थानं आग-
मक्त रह्यज्ञे च पुरस्येन दुगाथ कायम्‌ । दर्गभञ्जनाय यमराजाख्यविधानं वेष्ट
कान कार्यम्‌ ! अथ ग्रन्यान्तरोक्तः अनुभूता्थश्व टिख्यते। वक्री रुः माग्दिरि
भंगकारी भगाय भौमो दिदि दक्षिणस्याम्‌ }शर यः पश्चिमदिग्विागे इोत्त्‌-
स्यां दिशि भगङृत्स्याता्करी यसू रक्षति पश्चिमायांधरासुतोरक्षतिसौम्यभागे ॥.वक्री
सितो

रसति पूवैमागे याम्ये हषः कोटवेषु चैवम्‌ ।स्थते सपत्र ठ रवो गगौरज्सिता
1
१ वच्रागदविधानं चु दति पाडः)
(१९० नरपतिजयचया-
अपि ! वक्रिता नैव रक्ताः स्युिधातः कोटमेदनम्‌ ॥ ९८ ॥ इति .नरपातेजयचया-
स्वरोद्यटीकायां जयरक्म्यां कोटचक्राणि सम्पूणनि ।
अतं देव मया सवे युद्धशाल्रमनेकधा ॥ सृचने चातुरगस्य
सविश्चध वद पभो ॥ १ १ श्रीमिरव उवाच १ श्रणु देवि धवक्ष्यामे
बरह्मयामर्नि्मितम्‌ ॥ सारात्सारतरं सारं रहस्यमिदमद्ुतम्‌ ॥
1२॥ यस्य विन्ञानमाचरेण देवज्ञो रभते यशः ॥ जयं ददाति
भपानां यस्यासो मड स्थितः ॥ ३ ॥ पजितन्यः सभूपषाखेदी- `
-नमानाधवर्वकम्‌ ॥ ममापि सदश देवि ज्ञातव्योसौ न चान्यथा
1 ९ ॥ तेनाचार्येण `देवाक्ञि स्वसेन्याथष्टरणंतिकम्‌ ॥ पोकः च
श्रकतेञ्यं रक्नामृल्युजयादिकम्‌ ॥ ५ ॥ शठाकासप्तकं चक्रमीरादा
कछरृत्तिकादिकम्र्‌ ॥ साभिनजिरसव्यमाङिख्यम्टिंदातितारकूम्‌.॥
1 ६ ॥ कृत्तिकापित्रयभेत्राख्यवस॒भं च द्विदेवतम्‌ ॥ अहियाम्य-
्रवोमेनरे कोणभानि कमादिह ॥ ७१ मध्ये रद्र करश्चापि
अहिर्वैष्न्यं ततो भयमशपरस्परं वेधगत स्तमक्ष सेन्ययोरदय(॥८॥
अथ चातुरंगकविषुद्धसेनाचक्राणामक्षपरयोजनात्‌ रणहसितिविरचितराजविजयादा-
-नीय चिख्यन्ते तत्रादौ चातुरगप्रचना पार्दतीमेरवसवदि श्वुतामेति ॥ ९ 1२॥३॥ ४॥
1} ५ ॥ & ॥ त्त्र वेधमाह ञत्तिकोति ॥ ७॥८॥ ।
चातुरेगमिदे सन्य गजवाज्ेपदातयः ॥ रथश्च चातर्गानं
राज्यमूर चतुष्टयम्‌ ॥ ९ ॥ अश्वादि्तसनागानां वाजिनां पुप्य-
सप्तकम्‌. ॥ स््ात्यादिस्रपतपकतीनां रथानामभिनजिदादिकम्‌ ॥ १० ॥
ब्विभाच्छूणे याम्ये वेषमाहूर्दिदेवते ॥ पिन्वारसपेच्युते याम्ये
भव्रादाशाहियाम्यभे ॥ ११ ॥ वात्तवादच्युते सापै॑द्धिदेषे वेध-
मदेशत्‌ ॥ एवं वेधपु सवेषु सुरधीरवेधं विचारयेत्‌ ॥ यरिमिन्धि-
पण्य महो योस्ति ततश्िस्योस्त्रवध्हः ॥ १२ ॥ खेर्बह्िक्षयः
कारो धिष्ण्ये स्पाद्रटमे्टमे ॥ शिवामलयुकलि सोमातपर््पोऽचुष्
जयलक्ष्मीटीकासमेता । ( १९१ )
धारकः कुजात्‌ ॥ १३ ॥ साम्याद्वायूल्वणः क्रोधो जीवात्स्या-
ह्कचः कचः ॥ वह्याथ सागवा दत्या यहबदधह्‌ उपथहाः ॥१९॥
दानेश्चराच्ि्र्ः. काटे करेत॒स्तथा यमः ॥ राहोः शपस्तथा शंखः
कालकश्च तृतीयकः ॥ कमास्केतोस्त चिशिखः रिख स्याद्धम-
केतकः ॥ १५ ॥
अथ चातुरंगसैन्यमाह ) चातुरंगमित्ि ॥ ९॥ तेपां स्यानमाहे । ,अन्वादितति
॥॥ १० ॥ अथ वेषमाह्‌ । वद्विभादिति ॥ ११ 1 १२ ॥ अयं सवेषां अहाणायुपग्रहाः
पृयगाहं । आदौ खेः, खेरिति ।सूर्याधिष्ठितनक्षत्रात्‌ अष्पमे वद्यादयस्तिष्ठति गवि-
मक्षत्रादषटमे बद्धः वह्नितो क्षयः क्षयादष्पमे काटः एवमष्टमेऽमे चंद्रादीनाुपग्रहाणां
स्थितिज्ञातव्या ॥ ९३ ॥ अथ बुधादीनामाह ।सौम्यादिति बुधस्य वायुनामा उल्वण-
नामा एते चयो बुधस्य गुतोविकचनामा अपरः कचनामा तरतीयो बरह्मा एतेयरैरुपगरदाः।
दकस्य दृत्यः। प्रथमग्रदो पदवेतायः उपग्रहस्छतायः एतं युक्रस्यापय्रहाः ॥ १४ ॥
अथ शनेश्वरादीनां शनैश्वरादिति । एत रव्यादीनायषग्रहाश्वातुरंगचके निवेदनीयाः
येषां ये उपग्रहास्ते तत्सवरूप्रिणः 1 शूराणां कूरफठदाः सोम्यानां सौम्यफल्दाः॥१५॥
` रत्रिय्यी नपे ज्तयःरानिःस्थायी महीपतिः॥ रथी रथाधिपःसोमः
केतुर्दिरदनायकः ॥१६॥ अश्वाध्यक्षः सुरगुरुः पदाती मही-'
सतः ॥ दानेश्चरः स्यैदनेश्षः सैंहिकेयो गजधिषः ॥१ भागे-
वस्तरगाधीशः पदात्यधिपति्धः ¶ रवियायी चूपो यस्त राज्यं
अहीतभागतः ॥ १८ ॥ चेद्रः शनिरथाधीश्चो राहुकेत्‌ गजा-'
धिपो ॥ भोमचद्धौ पदातीशौ गरुटाकरौ हयाधिपेो ॥१९॥ चरे
ववर च रीघगो वरुसयुतः॥ सेनां भिनच्यसो खटः शचुमार्ग-
गचपया ॥ २० ॥
अथ चातुरगे युद्धकाराणां संज्ामिर््रहानाद \रविर्यायीति । स्वविषयसरीमाुत्टज्य
स यायी राजा तत्संश्चको रविः रषिवेन यायिवखम्‌ । इानिः'स्यायी पः. गदाधिपः
कानिवटेनं गदाधिपस्य वलम्‌ ॥ १६ ॥ १७॥ १८ ॥ १९ ॥ अधना चठुरंगस्तणमे
युद्धेयोधानां चारंगानां च यावद्वस्या जार्ते ता आद । चरलक्नति । तदानीं
-चातुरगरसग्रामोत्पनयो रा्ञोद्धलक्षणमाद 1 चरटय्र स्थतश्वराद्च शघ्रखमः स
यदागाधिपः स सेनांगः दत्रोमोर्मगवेषया गमिष्यति । वटी चस्सग्रहस्तदा तन शत्रुसेनां
भित्वा आगमिष्यति ५ २० ॥
(८ १९२) नरपतिजयचया- .`
वक्रमंदगताः खेटा नारोहंति तदा चमूम्‌॥ अस्तमाः शघरुगहस्था
अहा मृदयुघदायकाः ॥ राहुशघरुभिराकांतो रोधितो म्रियते गमे
अपि ॥ स्थायिनो
खटाः स्थिरांशकमता
॥ २१ ॥ स्थिरराशिगताः
वलमापन्नं स्थिता जप्वंति ते रिपृम्‌ ॥-२२॥ द्िस्वभावगता
ये च द्विस्वभावांराके यहाः॥ समयुद्धं भवेत्तत्र भूमिस्तस्य जयं
वदेत्‌ ॥, २२ ॥ चरराशौ -स्थिराशैस्थो धावतं. घतिधावति ॥
मित्रदृष्टः समुदितो यों यहः स जयी भवेत्‌ ॥ २४ ॥ स्थिरलग्ने
चराश यो ` धविद्दीरः परादुखम्‌ ॥ द्विस्वभावे स्थिररास्थेः ,
स्थिरतामवगंच्छति ॥ २५ ॥ । |
वक्रमेगदता इति 1 यो वक्रगतिर्मदगतिवौ ग्रहः स परसैन्यं नारोहति अन्वेषणाय पर-'
सेनय परति नागच्छति । यया चंद्रः शीघ्रगः चरलम्रे चररि यदि भवति.तदा रथाधीरो
स्थमारुदय शग करत गच्छतीत्य्थैः । एवं भोमबुधौ य॒दि शीधौ भवतः चरे
चरांरो वा तद पदात्यगः शाचगवेषया गच्छति । एव गुरुयक्रौ चरे चरांशे भवतः
श्रगौ च तदाश्वारो गेषया गच्छति । एवे सवे्रहाणां ज्यम्‌ 1 ये च रथांगाय-
व वक्रगतयः स्थिरे स्थिरे च तदा तेऽग्रतोऽरिचमू नारोदति अरिसैन्यं मति गंत
धीरा
तस्ते।येऽस्तगता भवंति रा्ुखदगा वा तद्याग सेनांगे मत्युमामोति 1 यथा
तुरगाधिषो रुकी अस्तमितो यदि शगरहगौ वा तग्दृहांगसेनांगं॑मृल्युमामोपि 1
राहचभिरिति 1 राहुणाक्रंतो यो ग्रहः शघ्रभिराक्रांतो बा तद्भहस्यांगगपेषया गतमपि
ननियते 1यथा भौमलुधौ राहुकांतौ शद्भि तत्र गता पदूतयः इाद्गवेषया चरिते । `
एव सर्वोगेषि बोद्धव्यम्‌+ २९१ ॥ स्थिररािगता इति । ये स्थिररारिस्यिता भवंति
स्थिरादागता अपि तदा स्थायिनां वलमापन्नं भवति तदा स्थायी जयाति 1 कोः
ईतमागतमपि रात्रो; संघातस्य सेनां स्यायिनं मारयति ।स्थायी स्थिरस्थायी पुरुषो
वा ॥ २२ ॥ द्स्वमावगता इति । समयुद्धोपि स्थायिनो जयो भवाति॥ २३॥ चररा-
शाविति}एवं विष्टो योअहस्तस्य सेनांग धावतं मक्त धावंतमागतं मति असौ
धावति हठे धावति ।यया गजाीरौ राहृकेतु तौ चरराक्ञौ स्थिांशस्यो चेत्तदा हंतु-
मागवमपि ते गजारूढं मरति धावति । एवं धावतं मति धावतीत्येः।यो ग्रहो मिन्रनयी
४ अनस्तमितः तद्भांगं जय रभेत।यया त्रगाधीशौ य्यकरो मित्रे बच्छ
मिवः
चेति च तद्वान अश्ववाराणां जयो भवति एव सर्वेषाम्‌ ॥ २४ ॥ स््थिरस्मरे
ति 1स्थिएमने चरंश यो ग्रहो भवति तदग रथादिकं पराङयुखं मति धावति । एवं
विग
ट ग्रहागि स्यिसमेव संगरामभूमौ भवति न पलायते न योत्स्याते 1 २५. ॥ `
जयलक्ष्मीटीकसिमेता । (१९३)
स्थिरे दिमू्स्यसे व्यावृत्तस्य भवेन्मृतिः ॥ द्वेष्काणयोधतो
मृद्युधीरयेत्तं गतायुधम्‌ ॥ २६ ॥ मित्रम मिन्रभावस्ये युक्तं
दकौदये ॥ बख्वत्युदयेत्युचे नाथे विजयमादिरत्‌ ॥ २७ ॥
अत्यख्िषियग्टष्टे नीचस्थेऽस्तंगते भिये ॥ विवरे मिर्ररग्धीने
तस्य स्यात्सगरे वधः ॥ २८ ॥ जन्मायवकम यस्य पाप्महयुत
यदि ॥ तदा मृस्युमवाभोति सगरस्थो महीपतिः ॥ २९ ॥
सरेञ्यो भास्करः सोमश्वाद्रिवणाधिपाः कमात्‌ ॥ ३० ॥
स्थिरल्पेति । एवे विशिष्टस्य ्रहांगस्य व्याच्रत्तस्य शष्तैन्यं गता हत्वा वा परा.
वृत्तस्य मृतिभैवति 1 कोर्थस्तं शदतेनांगे किमपि निहति । युद्धकठे द्वेष्काणाधिपो
वटी चेत्तदभे सेनागतं युधं धारयति वैधनात्‌ छीषतां याति यायी दरेष्काणमावतः।
यस्मनद्रेष्काणे यो अरहो भवति स चेच्छ्ुश्दे नीचे शद्चजितः तरदगदेप्काणरूपात्‌
पुरुषाद्धधनं मामोति तत्रछैन्य फयेति ॥ २६ ॥ अथोपतेहारमाह । मित्रभेति । एवं
विरिष्टे चठर॑गुद्ागनयि तस्यामस्य विजयमादिशेत्‌ ॥ २७ ॥ अत्थरीति । एवं
विरिष्टस्य ग्रहस्य सेनांगस्य वधो भवाति ॥ २८ ॥ अथ केवट यायिस्यायिनो रज्ञो;
ञ्यभाद्यभमाह 1 जन्माभिपेकेति। सुगमम्‌।विरिष्टादेष षिरिटो राजा परपर न गच्छेत्‌।
पुरस्योपि न युद्धं यौत ।! २९ ॥ अथ वणांधिपमाह 1सुरेज्येति । चाठरंगे वणौः ।
यद्रणेजो राजा तस्यं स्वामी गरः यद्रणैजा मंत्रिणस्तदधिषपो रषिः । सैन्यपति सामः
यद््णैकः सेनापतिस्तस्य सोमोऽधिपतिः। बुधः रात्रिनाथः कोटवार इति तस्य स्वामी
बुधः ॥३०॥
वणदे नीष्वरादिस्थेरस्तगते शष्युवीक्िते ५ रलगहस्थिते काति
रणे भृदयुमवाप्नुयात्‌ ॥ ३१ ॥ भोमराह्ाकिंकेतुनामेतेषामयप्युप-
ग्रहाः ॥ शृद्रादयस्थजातीनामाधेषास्ते भकीतिताः ॥ ३२ ॥
अवनीरो ददिनमणिस्तपस्वी रोहिणीप्रियः ॥ सवर्णंकारस्त
भपुन्नो बाह्यणे रोहिणीभयः ॥ ३३ ॥ श्रेष्ठी गुरूः कर्विर्वेदयो
वपलः सर्यन॑दनः ॥ सैंहिकेयो निषादश्च भ्वजिः केतुः स्मृतो धुप
॥ ३४ ॥ रविजाः क््रव्णाः स्यु; सोमजा वैर्यजातयः ॥ व॒ध-
जाता नष्टविषा भोमजा वह्धिजीविनः ॥ ३५ ॥
अनर हेतुमाह 1 वणे इति । सुगमम्‌ ॥ २१॥ ३२॥ ३२ ॥ ध्वभिर्म॑द्कारः ॥
11 ३९ 1 राजा इत्ति! क्षतरवः सयोडरपन्नाः वस्यजातयश्चद्रादुतन्नाः ुधान्नष्ट"
` (१९९) नरपांतिजयच्यौ- `
विमा जाताः धमैहाः सीरशुक्तौ नागरा इति भौमजा बद्विजीविनः स्वणेवस्काः रोह-
घटकादयः \\ ३५ ॥ '
हस्पसयुद्धवा- विघ्रा- भृगुजाः कविगायकाः 1. शुद्राद्यः केतु-
जाता निषादा .राहुसंभवाः ॥ .अंत्यजाः.शनिसंसूता म॒तिं यात्य:
पिपेऽस्तगे ॥ ३६.॥ शीघ्रमाश्चरराश्िस्था आरोर्हत्य्तो रिपुम्‌ ॥
शीघ्रगाः स्थिरराल्िस्थाः-पश्वासरां रवतते ॥;मेद्गाः स्थिररा-
सिस्थाः -पाटयति- निजाः चंम॒म्‌ ॥!.-- २७ ॥'रानो :नीचगते
, पार रवा नात्रगतेघ्वमाः - ॥ वधन द्न्चसयुक्त मृत्युः शन्न
क्षिते ॥ सक्षतो रा्स्तयुक्तो परय॒क्तौ भयं नहि ॥ ३८ ॥ शीघ्रगा.
` भिच्रसयक्ताः शक्रेणाखोकिता यदि ॥. तथा संधि. विजानीयात्स
नयार्भयारपं ॥ ३९ ॥ योपितांशगते वद्र याषद्रह्‌विलखारत्‌।
.` चोषिट्छन्नगते वापि तदा खी सेन्यपारिका ॥ ९०॥ : ^. `
`~ बृहस्पतिजाता आह्मणाः भृय॒जा नाद्यो गायकाश्च -शद्रादयः केठनम्मिनः
निषादा राहुजाः पवततवाक्षिनः किरातादयः अंत्यजाश्डाटादयः शनेश्चराजाताः !मयो-
जनम संग्रमेचतुर्विधे वर्णे नीचराशिस्थे इत्यादिग्रहरक्षणस्थितम्‌ । तद्ता सृति ठम-
न्ते येपां रामो वा रा्रातलायन्ते ॥ .३६.॥ अथान्यत्‌ । दीघ्रगा- इति । एव.विदि-
स्य सेर्नागं स्थादि मथमत एव तर्दगंदाद्चमतिगच्छतीत्य्थः ॥ : एवं .पिदिषटग्रदस्यागं
पश्चासाप प्रतिगच्छतीत्यथः 1३७9] चान नीचगते इति। दानौ नीचगते अस्तंगते .बौ
शादसंयुक्ते स्थायी चयः पुरस्थो बधनं मासोति शदवीक्षित मरणं युक्ते चेचवन्धनं -मरणं
च \-एव पोर अपि जना रविजाः क्ष्रवणौः स्युरित्यादयुक्ताः- स्वेस्वे ग्रे -दचुयुक्तेभिते
तत्तस्य मरणं भवत्ति । अथ रवौ नीचग इति रवौ नीचगते शग्रहयुकतेकषिति परपुर-
गत गजा यायी सरन्धनं मरणं राप्रोति युक्ते वन्धनं युक्तच्े मरणम्‌ 1 तथा "दिग्िव-
जयिनां कके ये रविजाद्यस्तेामधिपे नीचगे दाघयुक्तनिसीक्षिते तस्यापि वेधनं मरणं
भति 1 यायिस्थायिनी दव गरहौ रा्रुसंचुक्तौ रविसोरास्तदा दवौ सक्षत वाच्यौ 1 पर
युक्तो शभयुक्तौ ती तदा अक्षतौ तिष्ठतः ॥ ३८ ॥ शीघ्रगा इति । सर्वग्रहः शीधमा
पित्द्टमुक्ताः छयकरेणारोकिता वा तदा उभयोः सीपिं विजानीयात्‌ ॥ ३९ अथा-
न्यत्‌\जान्‌ वौं कतु्यं तमाह । -योपितांदागेति । दृपदिसमरादरिनवांओे चन्दे. योपि.
दुग्रहेण शक्रेण षिखोकिते अस्तियोगे मश्नः^ दयोः कट्कयो्मघ्ये रैन्यपाटिका स
श्रूयत तदा. याच्या 1 अयवा यदि 'एुरुषगरदस्यं कस्यापि वटं न भवतति ^ सैन्य
व अवति ।:योपितागे मते च्छ सतिःतदा सी `सैन्यपाटिका
प्रष्यां ५५ ए 4 ५ 4";
जयलक्ष्मीरीकास्मेता । ( १९५. 9
ग्रहश्चोपयहो वापि वख्वाज्छ्रुवीक्षितः ॥ सेनामुखे वटी शुरो
रेखाविद्धं हनिष्यति ॥ तस्येव दापयेदीक्षां जयाख्यां जयवनि-
१ = [कवर ०9 = [५.3 ५
नीम्‌ ॥ ६९ ॥ वक्रगे भिच्रसद्टे वाममागानिवतते ॥ अतिचारे
मिवे मध्यभा्गीननिवतेते ॥ ४२ ॥ उचमो वरुसंयक्छः पुष्ट
मितरे्विोकितः ॥ आगच्छेदक्षतो युद्धे निङ्ृत्य परसेनिकम्‌
1३ अस्तगो दु्ैलः खेटः शचुमहनिरीक्षितः। तदगहांगं समा-
मेति शाघवेधनजं भयम्‌ ॥ ४४ ॥ मोमादिभिः खङ्गपातः शुके-
उ्ययिस्तु कुतजः॥सोमसृयोदिभिर्वाणान्मेदायर्मुदसेद्धवः ५४८५
राह्ादिभिर्ंषमयं केत्वायेक्चनाद्धयम्‌ ॥ वुधायैः सर्वघातः
स्यात्ततश्चोस्पातको वधेः ॥ ४६ ॥
ग्रहश्चोपग्रहो वापि यो बडी तर्दगे यो भटः सेनाग्रगः स रेखाविद्धं चातुरंगचकरे
य॑ रहं वेधयति एकरेखया तदुग्रहागोदिष्टसेनामध्ये हनिष्यतीति ॥ ४१ ॥ एवं विरि-
्रहसेनागि यद्वजादिग्रहजा वणी राजानौ वा परसैन्यं गत्वा वामेन मार्गण निवर्ते
मरत्पागच्छति । एवं विशो निरूपितो थः स मध्यमार्भेणिव परावृत्तो भवति शासेना
विनिर्भिय आगच्छेत्पुनरक्षतः अतिचारमित्रदटया एव ग्रहः पुरुपः ॥ ४२ ॥ सो यहः
उच्चगः वलसपन्नमितरदष्टः तस्य अहस्य यद्ग .यायिस्थायिराजञोमंध्ये अश्ववारा्गं
परं घात्तयितवा अक्षत आगच्छति! यथाश्वाविपौ शुकुरू उच्वस्थौ मिरी उभयोः
सेनयेरप्यश्ववाराः पर घातयित्वा अक्षता निवर्तते ॥ ४२ ॥ ४८४ ॥ अधुना चतुरंग
चक्रविद्धनक्षत्रगानां सेनानां घातमाह । भौमादिभिरिति । भौमादिभिमोमभौमोपम्ररै
विद्धे खदगपातः शुक्रब्रहस्पत्योरपग्रहयेधेन छतो धातः एवमन्येषामपि । अयं सरवै-
घाताय उक्तःस उपपापवस्चात्‌ 1 ४९५॥ ४६ ॥
गुरुक यत्र संस्थो तत्र स्थाने पराजयः ॥ तस्मात्तत्र पर्ति
स्वरज्ेदटरक्षणम्‌ ॥ ४७ ॥ चक्राण्युक्का सर्व॑तोभद्रमख्यन्यु्वी-
खानां भगहेत्ानि दुगे ॥ स॒ख्यं संख्ये दगेमध्येपि सेन्ये सेना-
नाथं चच्मि तत्तद्रु्णांश्च ॥ ४८ ॥ यो वली स्यादङवलः षड्ब-
ठी चेंदना, वरी ॥ सेनामुखे स कर्त्यस्तद्वरादखिरं वलम्‌
॥ ९ ॥ यजन्मभे चद्रदिवाकरो स्तो यस्यास्तवारस्थविराः
सराः स्युः ॥ स देवसेनाधिपविक्रमोपि कायो न सेनाधिपति-
-स्तद्नीमर #॥ ५० ४ ॥
( १९६ ) नरपतिजयचया-
अधुना स्थानस्थितयोधानां फरमाह 1 युरुययक्राविति। चातुरंगचक्र यज्वो
गुरुको तत्रस्था योधाः पायते अजर्य प्राप्नुषति ॥ ४७ ॥ तत्करणाय निदनं
द्दीयित्वा विधानमाह । चक्राणीति !\ ४८ य इति ।पड्वभेवलम्‌ उच्चस्वयदमित्र-
गृहञ्यभगृहाणि एतानि दशवठानि पड्वटी बा स्थानदिक्काठनिसरगेचेष्टा एतानि
षड्बलानि पदतिकारोक्तानि चंद्रवलाद्रली वा चंद्रवेन यो ग्रहो यस्य रारिसंक्रम-
णकाले गोचरयुद्धो यातःस ग्रहो बटी । यस्यदणेस्याधिपः स वटी निगादेतः एवं
क्षणयुक्तग्रहजातवणैः स सेनामुखे सेनाग्रे स्थापनीयः सेनापतिव कारथः । यतस्त-
द्रलानामखिलानां वल भवति । यथा राज्नो पिजयिनः तस्य यथा या्राग्ुणा भर्वति ।
तत्फटे राजफरं स्वानां भवति न सौणि बला यार कुति ॥ ४९ ॥ अथ
सेनाधिपकर्तव्ये निपेधमाह । यदिति।यस्मिन्काटे सेनाधिपे कर्तव्ये तसिन्काठे चंद्रादि-
वाकरी जन्मनक्षत्रगतौ जन्मरािगतौ वा भवतः तौ सेनापती न कार्य यस्य वाखबृद्ध-
मृतयुस्वरास्ततकाटे भवेति सोपि न कायैः यादि स देवंसनाधिपो भवति हरोपि भवति
तयापि न क्यः ॥५०॥
दिष्ाज्वंरी रोगयुतः सुरापो भीरस्तथा भीरुङकुखोद्धवश्च ॥ `
गुवाथेदेवद्विजनिंदको यः कायो न सेनाधिपतिः सं भूपः
॥ ५१ ॥ सर्वेतोभद्रचक्रादौ यस्य वेधो न विद्यते ॥ ` ते वीरं
कंर्पयेत्तनच चातुरंगे महाहवे ॥ ५२ ॥ क्षच्रनामाधिको. वीरो
रिपनामाधिकस्तु यः ॥ तस्येव दापयेदीक्षां जयाख्यां जयव-
द्विनीम्‌1५३ ॥ उच्चमूम्युत्तमं क्षेत्र समश्रमिस्त॒ मध्यमम्‌
निश्नभररधमं क्षं त्रयस्तत्राधिदेवताः ॥ ५8 ॥ उच्चभरभ्यिपो
राहुः समभूमेर्दिवाकरः ॥ निन्नभृमीन्वरश्न्द्रो यथा कषेत्रं तथा
फलम्‌ । आस्मसेन्यस्य देवेशि राहुक्षे्ं दापयेत्‌ ॥ ५५ ॥
2 । रिरिति 1 एव विङि्टोपि न कार्यः ॥५१॥
व 1 क्रादाविति 1 सर्वतमद्रचकरे यस्य मकषत्रवर्णरारि-
स्वरतिथिषु
टस्याने
यस्य पापग्रहवेधो न भवति तयाशचकरेपिषसूयंकाटानठे चक्रेयस्यानिष्टफ-
नक्रं पतितं न भवति यस्य॒ बाठबद्धस्वरांकितवषमासादेनाकं न भवति
बोर कस्पयेत्‌। कोयैः। सेनायुते कसैव्यः सेनापतिश्च पवोक्तशिदाज्री-
पवं विविषटे
त्यादिकं वजेवत्वा ॥ ५२ ॥ अन्ये निरूप्य सेनाधिषकएणे वमाह पष्रनामाधिक
इति ।कषेत्रनामगृतो ीरोपिको भवति ।केवनाघ्नो यो वर्गः तस्य यो भक्ष्यः स
वते न -फायैः पितु सित्रवगैस्य यो भक्षकः र स्षेनामापिकः ।
यवा सवगो गरुडस्तस्य भक्ष्यो नागः तदवगैः गरड धारः करप्य-
अग्रलक्ष्मीटीकास्षमेत्ता । 8 (१९७ 3.
स्तस्िन्भेत्े । अथवा आयचक्रनिरूपितध्वजादिकवटं तत्र विचार्यम्‌ । यत्राधिकवटो
भवति स च वीरः कल्प्यः 1 यथा काकाद्रटी श्वा च भवेत्समा रसम इव्यारिना
चव क्ेजनामाषिकवटी वीरः एवं प्रकारेण रिपुनामाधिकश्च कोटभञ्चनाधैक्यापरसे
नामनज्ञनापक्‌ त वार्‌ कल्पयत्‌ अन्यद्रट स्वडुदधिस्छुरणाटन्यद्पि परावर विचार
येत्‌! तस्य रणदीक्षा देया जयाख्य(;अथवद्धिनी सा नोक्ता अनधिगतत्वात्‌ ॥ .५
अथं कस्मिनेत्रे त्य वीरस्थापनं करचैठर्थामिति चेत्तत्राह । उचचमूम्युत्तममिति । सुगमौ
कौ ५५१ ५५॥
उभयः; सेनयोमध्ये यत्च रेखाऽरुणघरभा ॥ दस्यते त्र भंगोसिति
सत्यमेतन्न चान्यथा ॥ ५६ ॥ वलाकाहंस्संकारं यत्तेन्यसपल-
क्षितम्‌ ॥ तदच्छति यमस्यास्यं न भूयः संनिवर्तते ॥ ५७ ॥
काककोकिखवर्णामिं सन्य स्यादतिदारुणम्‌ ॥ अददयवियरै-
. योधः परतेन्यं निछत्यते ॥ ५८ ॥ वीरा भीमोपमाः कुदा
हदयन्ते नेव राभिः ॥ भंगं कृता क्षयं याति सिंहा इव यथा
मृगान्‌ ॥ ५९ ॥ गुवीर्यद्विजदेवपूजनरतिधनमौनुरक्तः श्चचिः
` स्वस्वामिन्यनुकूरवर्विह्टदयः शूरोथर्वशेद्धवः ॥ यरः साहसि-
कोथ रशाखनिपणः स्याच्छरमान्यश्च यः स ननारण हस्तिनां
. निगदितो जेता रण विद्विषाम्‌ ॥ ६० ॥
अथोभयोः सेनयोः यन यस्य जय्भगौ तटटक्षणमाद । उभयोरिति । दरिशन्द्रपु-
रेखावलकिचिदरुणप्रभा रेखायस्यवयूहरचितायां सेनायां दश्यते सा भल्यते हता षा
भवति । अनुक्तमापि छिख्यते 1 यस्य सेनासंखुखं मांसादिनो ग्रधादयो निपतन्ति
तदृभिमुखे आक गच्छन्ति सेनोपरि मण्डटं कर्वन्ति तस्याः सेनाया भंगादिकं
भवाति ॥ ५६ 1 अन्यत्सेनाक्षयमाह । चरकेति । सुगमम्‌ ॥ ५७ ॥ अय सेनाया
जयलक्षणमाह । यथा काककोकिख्णो द्यन्ते यत्र तद्वीरः ॥ ५८ ॥ ५९-॥ अथ
सीरपदोसामाह 1 गुवायति ॥ ६० ॥
यायिनः स्थायिनः खेटा वेधरेखागतां यदि ॥ समसप्तगत्ता वापि
जायते कारणो रणः ॥ कैतयायी सथ्रगजः (तहिकानेन्दनः
कजः ॥ ६१ ॥ परस्परं सक्षमगणः कररसोम्या. यथारथः ॥ चेधरे-
खागता वापि चन्दयोगेतिखोहदाः ॥ ६२ ॥ यदिश्ोभिभुषाः
सर्वे श्नीघ्मा यदि खेचराः ॥ वियहो जायते धोरस्तदिशास्थित-
(१९८) नरपतिजयचयो-- -
भूभुजाम्‌ ॥ ६३ ॥ शीघ्राः सवे यहा राज्ञां विरोधः स्याद्वुधंः
विना ॥ यदा सर्वे वक्रगतास्तदा युद्धं सुदारुणम्‌ -॥ ६४ ॥ `
यायिनः शीघ्रगाः सव स्थायिनो -वक्रगा यदि.॥ यायी विजयतः
^ ताजन्यथा स्यासस्थायिनो जयः ॥ ३५ ॥ ;. .; `.
"अधुना युद्धरक्षणमाद । याधिनः ' इति । केतदकराहृमोमा -एते बेधरेखागता
याथिने ग्रहाः ।स्थाथिनश्च।जीवः सौरिसतहिनकिरणस्यात्मजश्ेति
पौरा.पते स्था-
पनः \ सप्ररलाकाचतुरेगचकरे परंवेधगता यदि तदा संभ्रमो दारुणो भवति 1परस्पर
द्ाद्चास्चके सप्तमगा आपि यायिस्थायिनः तदापि जायतते दारुणो रणः ॥६१॥ अथा-
पर्योगमाह 1परस्परमिति राः सौम्याश्च यस्य येऽएयः शत्रवः वेधरेखागता यदि
भर्व॑ति. एषांचंदरयोगे सति1 ॥ ६२ ॥ अथान्यलक्षणमाह । यदा
इति 1कत्िफादिसपसपरवादिदिचछवतषटये नक्षत्राणि ।तेन कृतिकादिसषनकषनस्याः
हाः शीघ्रगा भर्व॑ति पश्चिमदिकसंस्यिानांराज्ञाममिुरा भवंति ।तेन किं स्वस्वाभि-
खुला; शीघरय्हा भवति ।तद्राज्ये संग्रामो जायते । दक्षिणोत्तरयो राज्ञोय॑स्य दंक्ष-
णस्थास्तस्य तेऽभिखुलाः ॥ ६२ ॥ अय सामान्यमाद्‌ .। शीघ्रा. इति । दीघ्राः `सरवे
यस्मन्काे गरहा भवंति तस्मिन्कारेऽन्योन्यं भूपमैरं भवति । बुधोत्र शीो न गृह्यते
यस्मिन्काे सँ व्षगतयो भोमाया भर्व॑ति तस्मन्कले परस्परं दारुणं युद्ध
भवाति५ ॥ 1 यायिन इति ! यायिनो यायिग्रहाः स्थायिनः स्थायिग्रहाः ' । अन्थ-
येति कोथःयायिग्रहा वक्रिणः स्थायिनो शुरुबुधरानयः शीघ्राः शीघ्रगतयः. तस्मिन्कारे
यत्र युधं तत्र नागरस्य जयः ¶ ६५. ॥ . `- ~
उत्तरस्याः स्यायिनेश्चे्यायिनो दक्षिणस्थः ॥ यापि विजं
` चस्तने व्यस्ताः स्थायी जयप्रदाः .॥.-६६ ॥. छृत्तिका . भरणी -
स्वाती नागवीथी घकीतिता 1 रोहिष्यायािभाततिसःगजेरावं.
तकर्पनाः 1६9) स्थायिनो मदमा राज्ञां तदा युद्धं न जायते ॥.
पापा चक्राः शुभाः शीघास्तदा युद्धं सुदारुणम्‌ ॥ ६८॥ मन्दारे- `
<वा, वेक्रमताः स्थायिनो विजयभदाः ॥ शुक्रो वक्रो गुरुः दीधः
स्थायिनां सदयुकारकः ॥ विपरीतो कुरु यायिनां खयुकारकौ
॥ ६९ ॥ इरादागच्छतो राज्ञा पिप्णयेधिष्णये रातं वदेत्‌ ॥ शाता-
तरे तु दकं योजनंतुदशते ॥ ७० ॥ " 4»
ध +. ^
जयलक्ष्मीटीकासमेता 1 (१९९ )
. .उत्तरस्था. इति ! उत्तरस्था उत्तरषीषगताः स्थयिग्रहाः दक्षिणस्थिताः-कोर्थः दक्षि-
णीथिगततः ॥ ६६} तत्र कृत्तिकाभरणीति तेन किम्‌ ! कृत्तिकाभरणीस्वाती नाग-
यीथी । रोहिणीपृरगक्षिरभाद्रौ ` गजवीथी । `पुनरवषुएप्याश्चेपा रखती. एतास्तिस्रो
वीथय उत्तरत्यिताः । तत्र स्यायिग्रहा यदा भवन्ति यायिग्रहा दक्षिणमार्भौ , भवन्ति 1
ततर द्क्षिणप्पेथाः मेघराश्चिभं मृगाख्या स्याद्हुराधाज्येषठामूखानि दस्तचित्राविशासके
अजेवीयी 1 दहनाभपाटयुगमं पूरवापाटोत्तरापाटे । एतास्तिरो वीथयो दक्षिणे दक्षिण-
मार्ग स्थिताः अस्मिन्दक्षिणमारग यादि ग्रहा भवन्ति तदा यायिनो विनयो ज्ञेयः ।
यायिस्थायिनौ विपरीतस्थी स्थायिग्रहा दक्षिणर्मागे यायिग्रहा उत्तरमार्गे याद, तदा
स्थायिनो नगरभूपतेओयः ॥ ६७ ॥ अथान्यत्‌ ॥ -स्थायिनो ग्रहाः बुधगरुदानयो मंद्‌- `
गतयो भवन्ति । कोधः 1 मन्दा भानौ चतुर्थगे इत्यादिदर्शनात्‌ । तदा युद्धं तस्मिन्स-
मये न ज्ञायते । अथान्यत्‌ । पापा यदा । वक्रः पश्चमपष्ठेे इत्यादिलक्षणेन वकाः
पापाः 1 शुभा बुधयुरुश॒क्राः बीघ्राः शीघ्राश्वाक द्वितीयगे दादरोकादरो सूरये भजते
शीघ्रां एनरित्यायथैन छाः रीघ्रगतयः तप्मिन्तमये राज्ञामन्योन्यं दारुणं युद्ध
जायते ॥ ६८ ॥ -अथान्यत्‌ । मन्दारेज्योति ! अथान्यत्‌ ।शुक्र इति । सुगमम्‌ ॥
६९ ॥ अथ दिग्विजीयनां पथिकफरमाह ! दूरादिति । यथा मव्यन्तस्था म्टेच्छा
गुजरास्सुरसानतः दिद्टीपुराद्रा ाचीदक्षिणां भति जेठ स्थितः तस्य दूरादा तत्रस्था-
नात्परं पुरं यदि शातं भवति पंथाः योजनं कोदो वा गब्यूततिवां तत्र॒ कल्पना ,|
यदि शतद्वयं भवति गमनार्बधिः तदा यात्नानक्ष्ात्त्‌ अग्रे यावत्संख्ये नक्ष मार्गा
पिप्यु राघरुषिद्यते ! विजयिनो राश्यधिपस्य शुष पापाः तदानीं इतयोजने क्रोशे
गब्थूतो षा राद्धिः सह युद्धं भवाति ।दभग्रदशेत्तदा मागीवरोधः 1 मितं वा सम्रह‡ .
तथा मित्रसमागमः तत्र एसि विकर्पना । स ग्रिहश्चत्तदा शिया योषिता सह संयोगो
विरोधो था । दातं चेत्या न भवति ।तद्‌ दशयोजनाम्यन्तरे व्रिकत्पना । अथवा
योजनावधिः पथाः त्दाभ्यन्तरे एव । अथवा या्ानक्ष्ानन्तरनक्षत्रमातिक्रम्य राघ्च-
मित्रपापञ्ुभानामेकतमीस्तिएति तदा र॒तयोजनादुपरि द्वितीये शतके दश्चयोजनादुपरि
द्िरीयदञ्चके कोराद्परि द्वितीयकरोशचे । एवं नक्षत्रे शतदशकयोजनं वा विकरूपयेत्‌।
अत्रे विचरे आत्मञ्ुद्धिरपि वरिचारविपीयणी वोद्या ॥ ७० ॥ । -
शश्ुपक्षस्थितेः. सौम्येमीगंरोधकरो भवेत्‌ ॥ एकरेखागतो दाञ्च-
मत्युदौ रातुतोऽध्वनि \ ७१.॥ यत्ररेखागते मित्रे मागे मित्रस्य
` संगमः. ॥ मित्राभ्येतरगे शत्रो भिच्रखसुपजायतत ॥ राश्चुमध्ययते
{मित्रे शघ्ुतवसुपजायते ।॥ ७२ ॥ शद्खवणाधिपे नीचे दुर्वलेऽस्तं-
गतेपि घा॥ तथेव राषरये नीवे राषटनगो `विचक्षणः. ॥.७३ .॥
श्रथमंहतः पुरुपश्चेदधोसुखो ` हैतुरभिमुखः पर्तत 1. दंतः परा-
(२०० ) नरपतिजयचयो-
जयः स्यादजयः पतिते तथोत्ताने ॥ ७४ ॥ छत्रं ध्वजो नरः
शाखं गजे वाजी व यच्छिराभानिपतेत्तञ यत्तना विजयं प्राप्नुयाद्‌
ध्रुवस्‌ ॥७९५॥ पौरः प्ावपरतो याथी रविराकदसंज्ञकः॥ मध्या-
हवि रात्रिनायश्च नित्यमाक्रंदसंक्ञकः ॥ ७६ ॥ इतिः श्रीनरपति-
जयचयास्वरादये चातरंगम्‌ ॥
मध्यगततव अहयोरमध्ये ॥ ७१1 ७२ ॥ अथ सखस्थारिष्टमाह । अथ यस्य नगर-
देशग्रहणेच्छा भवति तन्नगरस्य राज्ञा वा स्वस्थारिष्टमवाप्य परपुरविपयं गच्छेत्‌ । तथा
च 1 शघ्रुव्णीधिपे इति । वणोधिपाः पश्चादेवोक्ताः ॥ ७३ ॥ अथन्यतस्पराजयलक्षण-
माह । प्रथमहत इति ! भरयमं यः कश्ितसेम्ामे हतः सन्‌ हैतुरभिरखः येन हतस्तस्थ
वाभिुखमधोसुखः पतति 1 अथवा यस्य योधस्तस्य रा्नोभिषुखस्तदा तस्य योधस्य
रज्ञो वा विजयो ज्ञातव्यः \ ऊुचापि प्रथमदतो भवतु सेनयोमष्ये यस्मैव राज्ञः प्रथम-
हत पुरुषः गजादयो वा हता भवेठ । यदभिष्वरिरा अधोयुखः पतति तस्यैव विजयः
उत्तरे सुखं तस्य पराजयः 1 अयमेवार्थः ॥ ७४ ॥ असुमेवाथमग्रे फटयति । उथ-
मिति । एतानि यदमिरखे अधोमुखानि पततत उभयोः सेनयोर्मध्ये ज्ञात्वा अपरते-
नाति अतिगता जयं भामोति ॥ ७५ ॥ पौरे इति । पोरसं्ञपूरवाहि रविः अपराहे यायी
मध्यद्वि आक्रदरसंज्नकः । नियं सीतांशरा्रन्दः पोर जीवाकंचन्द्रजाः । केत्वारथ्यु-
राह्वः यायिनो बछिनस्तेषां जयदास्तेन्यथान्थथा । वलिनस्तेपां तेपां जयदाः अवरा
भअस्तगा अन्यथा भगदाः ॥ ७६ ॥ इति श्रीनरपापेजयचयार्यीकायां जयलक्ष्म्यां
राजविजयोक्तचातरंगव्याख्यानम्‌ ॥
गजचक्रम्‌ ॥
अथ गजचक्रम्‌॥ गजाकारं छिखि-
क्रं सर्वावयवसेयुतम्‌ ॥ अशा-
विशति्क्चाणि. देयानि सृष्टिमा-
गतः ॥ १॥ सुखे `शंडायनेन्ने च
कणैीरपाषिपच्छके ॥ दिकं दिकं
च दातव्यं पृष्ठोद्रे चतुश्वतुः ॥२॥
गजनामादिभान्यादौ वदनाद्वण्यते बुधैः ॥ `यत्र ऋक्च स्थितः
-सोरिक्ञेयं तञ टाभाश्चभम्‌ ॥ ३ ॥ मुखे संडाघनेत्रे च सोरिभं
जयलक्ष्मीरीकासमेत्ता। . (२०१)
मस्तकोदरे ॥ युद्धकारे गजे यस्थ जयस्तस्य न सशयः ॥ ४ ॥
परदे पटे च पुच्छे च कणेस्थे चङ्नैश्वरेमृत्युभगो रणे तस्य एेरा-
चतसमो यदि ॥५॥ एतेषु दुषटगात्रेषु -यत्काङे संस्थितः शनिः ॥
तत्काले प्वन्धश्च वर्जनीयः भ्रयलतः ॥ ६ ॥ प्रथिव्या भूषणं
मरः शव्या भूषणं शश्च ॥ नराणां भूषणं दिया सेन्यानां भूषणं
गजः 1 ५॥ शरतोमरचक्रायेर्गजस्कन्धे हता नराः ॥ तश्क्षणा-
रस्वगमायाति तस्मास्स्व गापमा गजाः ॥ < ॥ नास्ति इस्तिसमा
योद्धा नास्ति हर्तिसमः सखा ॥ नास्ति हस्तिसमो बन्धुनास्ति
हस्तिसमो रिपुः ॥ ९) इति स्वरोदये गजचक्रम्‌ ॥
अथ गजचक्रम्‌ 1 गजाकारमिति ॥ १ ॥ नक्षत्रन्ासकतम्‌ः 1 सुखहंडागरनेत्रकर्ण-
दीपिचरणपुच्छ एवै अमेण गजांगन्यासः पष्टद्रसुखषंडाग्रादिषुच्छा तंगविभागे
गजस्य द्शागे दयंदरये कला । गजनामनक्ष्ादिन्यासः ।पृष्टेचतु; उद्र चतः ॥ २॥
गजनामादीति । सुगमम्‌ ॥ ३ ॥ %॥ पादे पृष्ठचेति । चतः पदौ दानौ एव्ठे प्रे
कर्णे च शानौ यस्य गजस्यांग नते सति तं गजमारुह्य राजा संग्रामं न कु
गजारोहणकाक्षियापि ठंगगजं नारोदेत एेरावतसमोपि यदि । पिंपुनः संग्रामं युलादिषु
दानी यथेच्छया गजावरोदणं कयात्‌ ॥ ५ ॥ ६ ॥ गनप्रदंसामाद । प्रथिन्या इतिं
1 ७ ॥ ८ ॥ ९ ॥ इति नरपतिजयच्यारीकायां गजयक्रम्‌ ।
अधान्चचक्रम्‌ ॥
। अथन्चक्रम्‌ ॥ अश्वाकारं
लिखेचक्रं अश्वपिष्ण्यादि-
तारकाः ॥ वदनास्सुष्टिगा
देया अ्टाविंदात्तिसंख्यया
॥ १ # सखास्षिकणदपीषयु
पच्छंधिएु युगं युगम्‌ ॥ पंच
पथचोद्रे षे सोरिथ्र फलं
ततः ॥ २ ॥. सुखाक्षुदरशीरषस्थो यदा सोरिस्तरंगमे ॥ तदा-
-रिर्भगमायाति रणेन्यत् पराजयः ॥ ३॥ कणराधिपुच्छश्टस्थो यदा
(२०२) : ¡ >नरपतिजयच्या-.
-यस्य हयस्य च ः॥.विश्नसं- मगहानी-च -.करोप्यो ~महाहवे
॥9॥! एतस्स्थान गतः सोरििदा कार हयस्य. च ॥ पटवन्धे गम
-यद्धे वजयेत्ं हयं दपः ॥५ ॥ देखातरस्थितास्तस्य. रिपवः सति
इंकिताः-॥ तुरगा य॒स्य भूपस्य विचरति मीत. ˆ॥: &-.॥
मेदिनी. तस्य .यस्याद्रवा इतिं .वाक्ये,विपश्चिताम्‌ ॥ सर्वाःभ्रियो
न राजन्ते विनादरवेन महीभुजाम्‌ ॥ \91 `इति अद्वचक्रमू्‌ः॥
अयाश्वचक्रम्‌ \ अश्वाकारमिति ॥ १ ॥ सुखाक्षीति.। अश्वाकारःरिखितवा `मक्ष-
यासो सुखादितः +. तत्राश्वस्य -यन्नामनक्षतरं युखाद्रणनया. यत्र; दानिः: पतति ततः
फरम्‌ 1 तत्र च क्रमः ।.युखे दये-२ अक्ष्णोदयं २ कणयोर्दैयं २ रीं दयं २ पच्छ द्यं २
अग्निमदक्षिणाघ्रौ द्यम्‌ २ -पश्चादमिणापघ्रौ दयं ,२ पश्वाद्रामांघ्रौ दयं २-ततोग्रिमवाम-
चरणे दयं २ प॑चोद्रे ५ प॑च पृष्टे ५ एवमरष्टाविरातिनक्षत्राणां न्यासः उदाहरणम्‌ ।
राजवाहन इति नामः तस्य चिवरानकषवरं तदारभ्य चित्रानक्षतादारभ्य -दयं दयं कृत्वा
उत्तरापाटास्थः शनिः राजवाहननाम्नोश्वस्य शिरसि.रानिः ॥ २॥ ततर पृथगगानां दानि-
फलमाह । सुखाक्युदेरति 1. सुखद्यनकषत्रे अकिद्वयनक्षत्र उद्र च मस्तककष च.यदि
त॒रानामनक्षश्रदितेष्यैगेषुः सौरिः स्थितो -.भवति । तदा तमारुह्य राजा ,जयं ˆकभते
परान्‌,जयत्ि.॥ ३.1.कणे २ पुच्छ २ चुश्वणेपु ८ पृष्ठे च ५ पु नक्षत्रेषु सप्त
दशसु यदि रानिश्चरति तदा संग्रामे विभ्रमः विशेषेण भ्रमः भयधुद्रेगश्च भगश्च पलायनं
तुरगः करोति तमश्च नारोहेत्‌ ॥ ४ ॥ ५ ॥ अथाश्वपरंसामाह,. 1. .देशांतरस्थिता
इति ॥ .६ ॥ ७.॥ इति अश्चवकम्‌ ।
अथ -जुद्धमुहू तविषये अदवचक्रम्‌ ॥ अदवानां कर्म कर्तव्यं स्वातौ
तिष्ये पुनवंसो ॥ धनिष्ाद्धितये हस्ते रेवतीरोहिणीद्रये ॥ १॥
सयभर्तस्थिरक्षेषु. मुख. रामा यशस्तथा ॥ हदये पञ्च लाभोयं
पादे. षष्ठश्च. भंगदः 1२॥ पुच्छे वेदा महाहानिः षषटेन्धिगरत्यरादि-
रोत्‌ ॥ अदवाकारं लिखेचकं पूर्वभेथानुसारतः ॥ स्कंधारमभ्य संख-
स्थाति सूुयभात्साभिजिन्न्यसेत्‌ ॥३॥ पश्चददरययमे्केदवाणादश्नन्-
मेण च 1 जन्मनक्षत्रसारभ्य गण्यते चन्द्रे विधिः ॥ नवभिस्त॒
हरेद्धागं रेषःबोहनसुच्यते ॥ .॥; धांतरे .॥ -अद्वाकारं टिखे-
चकः साभिजिद्धानि विन्यसेत्‌ः॥ -स्कन्ये च. सूर्यभात्‌, पञ्च यष्टेः च
जयलक्ष्मीटीकासमेता । (२०३)
दशमं न्यसेत्‌ ५५॥ पच्छे दौ दीयते प्रा्ञश्रतुष्पादे चतुष्टयम्‌ ॥
उदरे पच छक्षाणि मुखे द्वेतुरगस्य च ॥ ६ ॥ धनाम मखे
सम्यकू वाजि्नदयति चोदरे ॥ चरणस्य रणे भंगः पच्छे पली
विनदयतिं ॥ ७॥ अर्थलाभो भवे स्कपे स्कधपति्भषेत्‌ ॥
रासभो रलरहैता च वाजी रलप्रदो भ्वेत्‌ ॥ < ॥ हस्ते लक्ष्मी-
जयो दधयान्मेपे च भरणभ्रदः ॥ जवकश्चायुषं हंति सिंह वेर च
गर्जनम्‌ 1९) काके वातौ कलिश्चैव िखिहंसो शभावहो ॥१०॥
हृति स्वरोग्ये अश्वचक्रम्‌ ॥
अय उ्यहूतेमिपयेऽ्धपकरम्‌ } अश्वानापिति॥ १।२॥31५॥५॥६॥
प७॥८१॥९१॥ १०॥ इत्यश्वचक्रम !
अथ रथचक्रम्‌ । छ
अथ रथचक्रम्‌ ॥
रथचक्रं छिसेचादौ
शकटाछृतिशोभन
म्‌॥ रथाये चिघ्ि-
-- यं च चतुश्चक्रं
त्रिनाडिकम्‌ ॥ १॥
भानुं मध्यशुकामे
2 ततः , सत्यगतानि
“ जु ध-जीणित्रीणि
|| लिखत स्विश-
न्न्य तिसंस्यया ॥ २॥
ह. - -महारथिकसभं -यत
कद >५ र्थ
, तेत्र वक्ष्ये शुभाश
(२०४) नरपतिजयचयो-
भम्‌ ॥ श्रगे भृलुजंये चके .रथे संधिलिवंडके .॥.द ॥ - इति
रथचक्रम्‌ ॥ ८ त १
अथ रथचक्रम्‌ । रथचक्रमितिं ।। १॥ २ ॥ ३ ॥ इति रथचक्रम्‌।
॥व्यदतक्रम्‌॥ . , ` ,)\

अथ उयृहचक्रम्‌ ॥ उयूहचक्रंतथा्टारं इत्ताकारं त्िनाडिकम्‌ ॥


देडं चतुष्टयं वादये कतेव्यं च चतुरदिंडि ॥ १ ॥ पूर्व्दडायतो
न्यस्य भानुभायं भमण्डलम्‌ ॥ भवेश्े निर्गमे चेव त्रीणित्रीणि
भरदक्षिणम्‌. ॥ २ ॥ शरिसंज्ञा्टकं मध्ये तदाल्ये भातुसंज्ञकम्‌ ॥
ठतीये राहुसंज्ञं च केतुर्दडचतुष्टये ॥ २. ॥ बदरं विजयं
राभः सूयगि. मध्यमे फलम्‌ ॥ राहुऋश्षाटके विं सल्युः केतु-
चतुष्टये ॥ ४॥ पवेसुक्तचतुःस्थाने यदिने यस्य नासभम्‌ ॥
तदिन तत्फलं तस्य्‌ सर्वकार्येषु सदा ॥ ५ ॥ इदि यामरीय-
स्वरोदये व्युहचकरम्‌ ॥ - ।
जयलश्ष्मीटीकासमेता 1 (२०५१
अथ उयूहचक्रमू । व्यूहुचकमिति) भलसिमन्व्यूहुचकरे चतुःस्यानं भक्तम्‌ । मध्ये-
टु नक्ष्ेु चंद्रस्यानम्‌ 1 तदुपरि अष्टु नक्षपरषु रविस्यानम्‌ । तदुपरि अष्टसु नक्ष-
रे राहोः स्थानम्‌ 1तदुपरि चतुषु चु चलप नक्षत्रेषु फेतस्यानम्‌ । एतेषु
चत स्थानेषु यदिमे यस्य नामभं पतति तदिमे तत्स्यानफलं भवति । चरकं विजयं
लाममित्यादि ॥ १॥२॥३॥४॥५॥ इति व्यृहचक्रम्‌ ॥
डतचक्रम्‌। अथ ंतचक्रम्‌ ॥ कुंताकारं िखि.
[सम
दढ मठ .|
| चक्रं मूरूदेडशिखान्वितम्‌॥ दिनि-
<स[-र--0 -० | मादि समारभ्य कर्तवयं नवकत्रयम्‌
#.१॥ नामभं नवके यत्र तत्र ज्ञेय
शुभाशुभम्‌ ॥ मूके मृल्युजयं वेड रोपक्षं तुल्यता रणेयापरभुभं
यन्न नवके तत्र करैः फरं वदेत्‌ ॥ मृठे सृत्युजयो देडे रिखायां
सगरो भवेत्‌ ॥ देडयुद्धेषु स्वषु ङततश्चितयेद्युधः ॥ ३ ॥ इति
कुतचकरम्‌ प †
अथ ऊतचक्रम्‌ । कैतताकारमिति ॥ १॥ २॥ २ ॥ इति कतचक्रम्‌ ॥
खद्धचनरम्‌ = अथ खह्नचक्रम्‌ ॥ खद्गचक्रं
धाय १८ खद २४ | लिखदादो नवमेदसमन्ितम्‌॥
कश र |)= “| योधधिप्ण्यं समारभ्य अणि
सुरणपास९ पाचिका॥ मृ8ि जीणि ठिखेद्ुषः ॥ ११ यं
॑ ५ चज तथा सुषिः पालिकं वैधं-
धीरयोः ” ॥ खं तर्णं विजानीयान्नवांगानि विभेदतः॥२॥ य~
चादौ यन्न वैधान्ता जाति -छूरखेचराःमृच्युर्भगो भयं धु सोभ्ये-
सभो जयस्तथा ॥ २ ॥ खड्गे धाराद्ये तीक्ष्णे रेजयति सगरे ॥
सीम्येर्यत्र भवेश्धंमो प्मिम्रोभिश्रफरं ततः ॥ 9 ॥ इति खज्ञचक्रम्‌
अथ खत्रयक्म्‌ । खन्नचक्रामेति ॥ १ ॥ खततस्यांगिभागेन भितरिनकषत्रकरमेण
श्रत्येगविमायः । तत्र योधनक्षव्राद्‌ खद्रस्य यवार्यगवरिमागेषु पापञ्युभस्येषु फलं
बदेद्‌ 1 २ ॥ फलमाह ॥यादाविति । यवादिरवेधातपर्यतं यत्य योधनक्षजाच्छरा
(२०६) नरपतिजयचयो--
भर्ति तस्य योधस्य छनन यद्धं वेनमृतय्मयति न यो भगः, यंहि. आयुष्णान्भवति
सदा ते खहं हस्तेनादाय युद्धाय न सज्जेत ! तव -शयभाश्ेदधवौति तदा जयः -जगरं
कमीप्राप्िः अन्यदा क्षेमलभघ्ुखानि च ॥ ३ (खङ्गे धाराद्वये । यस्य योपनक्षत्रात्‌
ोडशादिनक्षमात्‌ सकने धाराद्रयस्यपण्नक्षतरे तीरे च पोडदनकष्ाद्रादशनक्षमेषु
पापा जयदास्तेनं खङ्न जयो भवाति तन. मरा भगकराः.। तेन स्वेन हताः-अपि
भटाः कगलिनो मयेति 1 .॥ इति. खड्गयक्रम्‌ । {~
| अथ -दुरिकाचक्रम्‌ य॒था
^| -खडगं .तथा -.विदाच्छरिकां
„| तत्र निर्णयम्‌ ॥ -्ुरसोम्यवि-;
भागेन योधधिप्ण्यानिं विन्य
- सत्‌॥शइति _छुरिपा चकम्‌ ॥
अथ चुका वक्र । यथा खड्गंपिति 1 १ ॥' इति ठुरिकाचक्रम्‌ 1
\ + , चापचक्रम्‌ 1 ६५
अथ चापचकरम्‌ '॥ चापचकरं
समािख्य शुणवाणसमन्वि
तम्‌ ॥. शशिनक्षत्रतो ~ मानि
त्रीणित्रीणि संमालिसित्‌॥१ 1;
नणि चाणस्य मृखे..त॒-मभ्ये
` मूध्नि कमात्तथा 1 चापस्य
मृरखमध्योष्वं जणित्रीणि तथा
पनः ॥ २.7 गणे तु ज्ीणि

` द्प्यिव योधनश्चत्रतः फर्‌ ॥ शमर भवेन्मृलयुमेष्ये व्याधि


\फठं जयः `1 ३. गुणमध्ये भवेद्धगश्चापमध्ये धनक्षयः ॥
-्चापो्वैः विजयोक्ञेयो गणो््वै खामसयुतः॥ )४.॥ चापा
ह. ससुशृणाधोपि .तथा .फस्‌.\ पापयृहयुते नष्ट विदषण त
नान्यथा ५ 1 -सेोस्परयोगे जयं. लाभे चोप सम्रादिरोत्‌ .1.
{पापतमष्योगो बरलाधिकफल सटम्‌ः॥-६:11. इतिः त्प कम्‌ |;
जयलक्ष्मीटीकासमेता 1 (२०७ )
अय्‌ चापचकरम्‌ । चापचकमिति ॥ १ ॥२॥ इणेविति । बाणघ्य ठे धलुर्येण-
योगो य॒त्र कोटफ इत्ति म॑सिद्धः पक्षः पतं प्िषक्षः ततादौ प्रीणि ततः शरमध्य ग्रीणि
ततः फटे ्रीणि च क्रमात्‌ । धनुर श्रीणि मध्ये ्ीणि धनुःकोरी जगि टिलेदडः
वाणकोदडमोवीयु तत्रैव यणे त्रीणि युगमध्ये ब्रीणि यणे ब्रीणि एव सपर्वि्ाति-
नक्षत्रन्याषः ॥ ३ ॥ तत्र पृयक्फटमाद । दिनक्षमिति वाणकोदैडमौवीणां तयाणां
मूराष्टिखनम्‌ । तन मरथमतो चाणमूलादणना बाणस्य मे घ्रीणि नक्षताणि मध्ये
श्रीणि उपरि इतिनव वणि नक्षमाणि । दिनक्षेतो योधभं गणयेत्‌ वाणस्यादौ दिनभा-
श्रीणि तजरयोधनक्षमनमवछोकयेदस्ति न ॒वा। ततस्तदप्रे चरीणि मध्ये तन योधनक्षनं
पियते न वा । ततोऽवसने त्रीणि ए नवभानि दिनक्षेतः । तता देशञमनक्ष्व्रीणि
त्रीणि फतवा धनुभरूटे मध्ये कोटौ च तव योधनक्षनं विचायये््‌। तदुपरि एकोन
अति १९. नक्ष्ान्मौवी भूरेत्रीणि मध्य च बीणि धटुःकोटिरग्नमौवपुब्रीणि बीणि तर
विचारयेत्‌ ।ततः फम्‌ । दिनक्षेतखिषु नक्षत्रेषु जन्ममं यदि तदा धतुष्मतो युद्धतः
मृत्युभूयात्‌ । मध्य जिनक्षत्रदुपरि पण्नक्षतरमध्ये यदि च जन्मभं तदा धनुष्मान्व्या-
धिपीडितो भवाति । स्रामदिने ्याधिरत्पयति धुदेणमध्ये च जन्मभे पतिते यथा-
कमं संग्रमेमेगः चापमध्पे धनक्षयः॥ ४ ॥ तया च । सास्मध्ये इति व्याख्यातम्‌
५ ॥ चापुणमूलयोर्जन्मभे मतयुः यणचाप॑योरूपरि जन्मे क्रमेण तदिने लभेः
विजयश्च 1 चापयुणभूलयोर्जन्मभे पापयुते विरोषात्तद्ब्यं फं नियतम्‌। शरमूलेऽपि
1 £ 1 ७ ॥ इति चापचक्रम्‌ } ॥
अयिचकरम्‌ . अथा्रचक्रम्‌ ॥ अ-

1 र ]यातः सभरवकषयामि
4111111 1
0 |_ ||| रोमच शातिके चेव
५९, |& | £ | क | 3 | ॐ न |चितनीयं भयलतः
|} 8|812| & 4 ॐ |५ तिथिः
“| | | & ॥ ९ ॥ सेका तिथि-
| | वारयुता कृताघता शेषे
]
हिवासः ॥ सौख्याय हीमे शियुग्मङपे प्राणार्थनासो दिवि
श्रतर च ॥ २॥ ब्रीणित्रीणि भ्वेक्ष-सयैश्क्ेष्वनुकमीत्‌'॥
आशटित्ये च भव्ेच्छोकं बुधे चेव भिचा सुलम्‌ 1३ सके चेवा-,> [
(२०८) नरपतिजयचया-
अखाभश्च शनो षडा न सशग्ः॥ चदे खा विजनीयन््धमे च
निनं भवत्‌॥भागुरो चवाथंखाभश्च राही हानिश्च निश्चितम्‌ ॥ `
केतो चेव भवेन्भृतयुरननिचक्रं वरानने ॥ ५॥ रविम दीयते पूर
गण्यते स्टिमार्गतःराभारामष्ठटं वक्ष्ये अन्निचक्रं सदा घे
1 ६ ॥ इस्यंभनिचक्रम्‌ ॥
याभ्रिचक्रम्‌ 1 अयात ई्यापद्‌ ` सुगमम्‌ 1 १॥>२॥३॥%॥;:५॥६॥
इत्यभिचकम्‌ 1
दानिचक्रम्‌ ॥
शनिचक्रं नराकारं छिखिखा सोरिभादितः ॥
नामन्छक्षं म्बेयत्र ज्ञेय त्र शाभारमम्‌ 1१॥
सुखेकं दक्षदोस्तुय षट्पादो पच हस्करे॥वामे
तुं घ्रं शीरये नेत्रे गुद्धे द्विकं दिकम्‌॥२।स॒खे
हानिजेयो दक्षि श्रमः पादे भियो हदि॥ वामे
शीं भयं राज्यं नेत्र सोख्यं खृतिगदे ॥ ३ ॥
= तथौ्दवादरो पक्षे यदा विश्चकरः रानिः ॥
तद सौख्यं वपस्थाने टच्छीपं नेचदक्षयोः ॥ तृतीयेकादरो
पठे यदा सोस्यकरः शनिः ५ तदा विधं शरीरस्थे सखगर््या-
धिवामदोपभयस्य पीडाकरः सोरिस्तस्य चक्रमिदं स्फुटम्‌ ॥
लिखिखा छृष्णद्रव्येण तेरमध्ये क्िपेद्वुधः ॥६॥ निष्ि्य
भमिमध्यस्थे इष्णपुष्पेः प्रपूजयेत याति न संदेहः पीडां
मुक्त्वा शनेश्चर॥७॥यथोक्तं यामखे ततरे सूनोः सूर्यस्य पूजनम
यथोक्तविधिना सर्वं कर्तव्यं सच्रपृजनम्‌ ॥ < 1 जपरधतिदिन
मन सख्ययाष्टोत्तरं शतम ॥ पूजयित्वा विधानेन ततः शतिं
प्रयच्छति ॥ ९॥ इति रानिचक्रम्‌ ॥
अय्‌ दूनियकम्‌।दानिचक्रमिति सुगमम्‌॥९॥मखेकमिति।एकमित्यादि नक्ष्रसस्या-
न्यासकमेणेव श्निनसषनान्नामन्र गण्यत शन्यगेयत्र पतति ततःद्यभाजयुभम्‌।तस्रगणना
जयलक्ष्मीटीकासमेता 1 ( २०९ >
- कमः सुख १ दक्षिणदस्त ¢ दक्षिणपाद ३ वामपाद ३ हदय 4 पामकर दर्थं ३
नेर २ ग्यां २ त शनियक्रम एवं २७ ॥ २ ॥ शनिगुखायेगपतितनक्षत्रफटमाह ।
मुखे शमिरिति । फटमिदं युखादिन्यासदिव वोद्धव्यम्‌ ॥ ३ ॥ यस्य जन्भरारितः
चतुर्थे द्वादशे दितीये श्लनिर्भवति तदा तस्मिन्काटे तस्य॒ नामनक्षव्रं रानिस्थित-
नक्षत्राद्रणनया शनिः छृच्छीर्षनेत्रदक्षभुजस्थानेपु पतति तदा चतुथाट्रादशदितीयस्य
फट वाधित्वा सौख्यफरदायको भवति 1 ४ ॥ यदा पुनः ठतीयेकाददरौ षष्ठे जन्म
र्षिगतः रानि; सौख्यकरः तस्मिन्समये इानिचकर शानिनक्षत्रह्रणनया सुखादिक्रमेण
सुखगुद्यवक्रवामदोः पण्नक्षजं पताति तदा तृतीयिकादशादिफलं वाधिवा विन्नमेव सर्वत्र
ददाति ॥५॥ अथाञ्चमे सानो शातिकमाद्‌ ॥ यस्यपीडाकर इति ॥६।।७॥ मंत्रपूजनम्‌ॐ“
शरश्रशरौसः रानैश्वराय स्वाहा इति मत्र; 1 ८1 ९ ॥ इति जयलक्ष्म्या दानिचक्रम्‌ ।
कूपचक्रम्‌ ¶ .
>देत अथ कुपचक्रम्‌ ॥
कृपचक्रं॒प्रवक्ष्या-
हर। मि विज्ञेयं तयथा
वुधैः ॥ गणयेद्रो-
हिणीपरवं यावत्ति-
पल द छति चंद्रमाः ॥१॥
मध्ये इउीघजर्ट
स्वराड्‌ पूर्वे मूमेस्त॒
खंडितम्‌ ॥ आभमे-
तधै ख य्यां सजलं प्राक्त
उत्तमजट ॥ याम्यायां निजं

भवेत्‌ ॥ २ ॥ नेकऋत्यां हि क्षारजरं वारुण्यामुत्तमं जलम्‌ ॥ वायो


पापाणमेदश्वोत्तरे दीर्थजलं भवेत्‌ ॥ ३ ॥ ईशान्या कटुक क्षार
कूपचके विधोयते) ४॥ इत कूपचक्रम्‌ ॥
्‌ 1
अथ कूषवक्रम्‌ 1दरूपचकमिति ॥ ९॥ २॥ ३ ॥ ४ ॥ इति कूपचक्रम
4;
(२१० ) नरपतिंजयचर्या-
अथ पूर्मचक्रम्‌ ॥
भ _ अथ कूर्मचक्रम्‌ ॥ वर्तुलं नवकोट ॑च
{>^ अमः अभा
६)
इई
कूमौकारं ती छिखित्‌ ॥ सवरयुग्मं
,)/ मध्यस्थलाधिपनामकरादिं उ ) कमेणेव इद्रायष्टसु दिक्षु च ॥ १॥
ओभौ „
वणौन्‌ यरतुटेन्यसेत्‌

कादिवणान्‌ क्षमीदयानं यथा मध्ये
(स
पेषल््लयन्ध्यः ॐ स्थखाधिपः॥ तन्नामायक्षरं तत्र कु-
>> 4 भेस्थं तच दीपकम्‌ ॥ २॥ तला्॑-
कोठे वो हस्तो द्विविधौ द्वौ च कुक्षितः ॥ तत्पादर्वौ ढौ च पादो च
कोष्ट पुच्छे च रोषकः ॥ ३ ॥ सुखमभिमगः कष्टे सुखे सिद्धिरनु-
त्तम! 1 करस्थाने महाष्केशं कुक्षौ दुःखमवाप्तुयात्‌ ॥ ९ ॥ पदे
हानिरतथा पुच्छे कडा स्यादेधनादिभिः ॥ मोक्षार्थी वदनं कुयीत्‌
दक्षिणे स्वाभिचारके ॥ ५ ॥ श्रीकामः पिमे भूत्वा उत्तरे तिद
भवेत्‌ 1 ईशान्ये शघचुनाराः स्यादान्नेये शघ्चदायकः 1 ६ ॥ नैकरतये
श्ुभीतिः स्याद्रायव्यां तु परायनम्‌ ॥ यामे वापि वने वापि
यत्र कुत्रावलोक्येत्‌ ॥ ७ ॥ दीपस्थाने जपं छुरयात्‌ स्वेका्य॑म-
भीप्तितमू ॥ कमेचक्रमिति ज्ञेयं यः कुयाञ्जपयज्ञकम्‌ ॥ < ॥ तस्य
जपफरं नास्ति सर्वोनर्थोपि रुभ्यते ॥ ९ ॥ इति कूमैचकभ्‌ ॥
अथ कूमचम्‌ ॥ वैरमिति ॥ १॥२॥३॥४॥५॥६॥७॥८॥
॥ ९ ॥ इति कूमेचक्रम्‌ ।
अथ सवाचक्रप््‌ ॥
अथ सेवाचक्रम्‌ ॥ सेवाचकरे स्तश्शीपें सप्तप्ष्ठे
तथोदरे ॥ पादयोः सघ ऋक्षाणि साभिजि-
त्त्र विन्यसेत्‌ ॥ ९॥ स्वामिभादभृत्यभं गण्यं
शत्वभात्‌ स्वामिभ ततः ॥ निष्फखं पाद-
पष्ठस्थे सण़टं मस्तकोद्रे }} २ ॥ इति सेवा- -
चक्रम्‌ ए
जयलक्ष्मीरीकासमेता 1 (२११)
अथ सेवाचक्रम्‌ । सेवाचक्रे इति । सेव्यसेवकयोलमभि्थं सेथाचक्रम्‌ ॥ १ ॥ सेव
कस्य॒ सेव्याह्ठामो भविष्यत निष्फटं वा सेव्यस्य सेवकात्सेवारभोऽटामो वा फटा-
फर विचायते ।स्वामिभदिति ।सेन्यतेरकयोनेक्षतरमन्योन्यं दिरति दत्वा गणयेत्‌ ।
स्वामिभाद्गणनया सेवकस्य नक्षत्रं सेव्यस्य शिरसि पताति तदा सेवकस्य स्वामिनो
कामः ।तेन किम्‌ ! प्रथमतः रिरसि सप्त तदनन्तरं सप्त पृष्ठे तत॒ उदे सप्त ततः
पादयोः सप्त दद्यात्‌ गणनापि तथेव ॥ २ ॥ इति सेषाचक्रम्‌।
अथ घातनरचकम्‌ \
अथ घातनरचक्रम्‌ ॥ नरचक्रं नराकारमष्टाव-
यवसंयुतम्‌ ॥ येन विज्ञानमात्रेण क्रियते घात-
निणयः ॥ १ ॥ सुखेकं मस्तके त्रीणे हस्ते
पाई चतुश्चतुः ॥ हदि पञ्च चिकं कण्ठे सार्भि-
जिद्धानि विन्यसेत्‌ ॥ २॥ कृता योषभमा-
दौ त॒ सुखे मस्तकव्रामके ॥ हस्त पादोदरथी-
| वादक्षहस्तांघि मण्यते॥३॥ यागे भानु-
भोमार्केराहवो धिष्ण्यसंस्थिताः ॥ तवर घातं विजानीयाचन्द्र-
योगे विदेषतः ॥ ९ ॥
अथं घातनरचक्रम्‌ । मेरचक्रमिति ॥ १ ॥ २ ॥ न्यासनक्षतरे नरावयवक्रमेण फट
यति !कृता योधमेति ! योधनामनक्षत्र सुखे दच्च गप्यते ! कोथः एकं गुखे चीणि
ीर्पमित्यादिनकष्रं दखा यत क्छूरास्ततर घातफटं वदेत्‌ ॥ ३ ॥ यत्रागे इति । चंद्रपा-
पयोगे अवदयमष धाते वदेत्‌ 1 इदे ठ सामान्यं देदयुद्े दैषरित्‌ स्वयोढाऽयवं याति
भटगिषु यत्र यञ पापा भवन्ति तर्दगं तस्प षदेत्‌ 1 अयुकांगे पापो विदयते तत्र॒ धाते
कारयेत्‌ ! अथोषदेडागणनायां दक्षदस्ताघ्िष गण्यत इति । अन्न उपदेदाः । योधनकषत्र
दक्षिणकेर द्वा गणयेत्‌ यत्र पापस्तत्र घातं वदेत्‌ । करता योधभमादौ ठ ुखाद्रण्यते
उपदेशेन दक्िणदस्तम्यस्तचलुनक्षत्ाहण्यते। चतो सुखे दिरसि व्यादिगणनाक्रमः॥९॥
हभुक्तेश्रमणिन नवांशषकक्रमेण च ॥ घरहारो जायते तत्र वक्रे
दविगुणसंख्यया ॥ ५१ |
; अृधक्तिममाणेनेति 1 यन्नक्षत्ने पापः तेन पापेन नक्षवोदिषटरारौ यातो नाशा
ुक्तास्तन्नषाशभमाणे घातं च दरत्‌ । ग्र्या च उवध्य उध्वैवातै अधो-
दृष्टग्रहे अधोधात्तम ॥ ५ ॥
(२१२) नरपतिजयचया-
निजमे ल्या च पादोनं मिमे यदे ॥ उदासीने भवेरसरव
दविगणं शघ्रगे यहाकषादवि्ादशे भानुचन्द्र त्रिरु इनिमेगरो ॥ `
ह्रदे वेददृश पञ्चके राहुवाक्पती ॥७॥ षष्ठाटके केतु-
शकर सक्तां कंटतीक्ष्णग्‌ ॥ वृरालञेर्टन्नतश्चेते यहा घंति रषु
महत्‌ ॥८॥ नाभिभ्रोघ्सते चंद्रः पृष्ठकोष्टे बुधस्तनो ॥ भोमाका
दैडह्टदधे गरूदरे गदे श्यः ॥९॥ वाहुक्णे तथाये च स्वभानु
स्कन्धकणयोः ॥ काः करतले यस्य वाहूकक्तांघराभवः ॥ १० ॥
केतुर्दडे तिधा हेति सुखे शीपोदरे रविः ॥ क्षितिवर्णेयुता वेधा
यहा घातस्य खक्षणेम्‌ ॥१९॥ शघरुमे मित्रघातेपि रिपुणा तस्य
होरया ॥ श्रियतेऽरिः स्वके छने श्ुघातेपि हन्यते ॥१२॥
युनर्घाति निर्णयाति ।निजमे लद॑घाते चेति॥ ६।७॥८॥ ९॥ १० ॥११॥१२॥
एकोऽप्यनेकघातांश्चकरोति भ्रवरोञ्ड्ितः ॥ श्रवलस्थे भटे
खेटाः स्थिता घात न द्वैते 1९३ यत्रयत्र स्थितो धातो यन्न-
यन्न स्थितो न हि ॥ तकरं कथपिप्यामि अहभृमिवलखनः
॥१९॥ कूरा घातं न कबति दक्षपृष्टगता रण ॥ संमुखा वामगा
एते योर्धामे क्षितकारकाः ॥ १५ ॥ दक्षिणांगगताः क्रूराः सोम्या
वामांगरस्तस्थताः ॥ रिरद्छेदे समुत्पन्ने भटो धावति सम्मु-
खम्‌ ॥ १६ ॥ यस्य॒ वामांगगाः कराः सोम्या यस्य च
दक्षिणे ॥ तस्व भगा रणे नून यदि ह्रो महाभटः ॥९ इति
घातनरचक्रपर्‌ १
एकोपीति । यः पापो घातकारी स खेटो योधध्य भूवरस्यो भवति तदा घातं न
करोति मूवरोज्जितलिटः एकोपि अनेकघातं करोति ॥ १२ ॥ तेन यत्रयत्र भूवं
तते कथयति \ यत्र यत्रेति । सुगमम्‌} १४ 1 क्राघात्ताभति । ग्रहो यंदि कुरत्तिका-
दसप्तनक्षजरव्यवस्यया यन्लकत्रे पापः दयुभो वा तत्र त्र ग्रहभूिः । तत्रतत्र
ग्रहवरु 1 तदाह यः पापो घाताय व्यचास्यतः स चेद्योधस्य दक्षिण्यः
पृष्ठस्थितो वा भर्वति संग्रामकारे तदा स॒ धति न करोति स॒ एव
जग्रलक्ष्मीटीकासमेता । ` (२१२)
चतसंयुसो वामगो बा भवति तदा एकोपि अनेकधातं करोति । सुद्र उतः
पाः सदगरेतैः घा करोति । भथवा अनकैर्मरमिलितेहन्यते। तदा कृत्तिकादिसपतस्थे
पापे पञ्चिमोत्तरयुखस्थितस्य योधस्य पृ्दक्षिणस्थो भवति । दश्षिणपूवसुखस्थो वा
रष्वः अतो वामसेमुख एकोपि अनेकयातते करोति। एवमन्यासु -दिश्चयोधस्य सेमुख-
पृष्दक्षिणगा ग्राह्याः ॥ १५ ॥ अयान्यभूवलमाद । दक्षिणांगगता इति । अस्मिन्भ-
शछाश्रिते योधदिर्छेदेपि सति ससख एवरतं धावति फ पुनः शखधारी जीवति ।
अवरं भाष्य न धावति समुखे देठमिति ॥ १६ ॥ अयान्यत्‌।यस्येति । सुगमम्‌ ॥
॥ १७ ॥ इति नरपत्तिजयचरयस्परोदयटीकायां जयदक्म्यां नरघाततचक्रम्‌ ॥
अथ डिंभचक्रम्‌ ॥
= अथ डिभचक्रम्‌ ॥ डिभयचक्रे न्यसेद्धानि भानु-
माद्धिभि मस्तफे ॥ सखे त्रीणि दयं स्के
६ एकेकं बाहुहस्तयोः ॥ १॥ पेच हन्नाभिगुदेषु
एकेकं पट्‌च जानुनि ॥ चरणाभ्यां तथेकेकं
जन्मभं यत्र तत्फलम्‌ ॥ २॥ रीरस्य छ-
१।


सासश्व वक्ते मिष्ठान्नभोजनम्‌ ॥ स्कंधे धनी `

नरः
~. च वाहुभ्यां स्थानश्नष्टो भवेन्नरः ॥ २ ॥
पाणिभ्यां तस्कसे क्षमी यल्पायुश्च नाभिभे ॥ द्य काभी
न्नमो जानो स्तोकजीयी च पादयोः ॥ ४॥ इति डिभचक्रमर्‌ ॥
अथ डिभचक्रम । डिभवकरे न्यसेदिति ॥ १ ॥२॥३॥४॥ सुगमम्‌ । इति
` डिमचक्रम्‌ ।
अथ पक्चिचक्रम्‌ ॥
अथ पक्षिचक्रम्‌ ॥ च॑ञ्मस्तककटेषु टद-
योदरपत्सु च ॥ पक्षयोश्च चरिकं चेव
शदिमादि न्यसेद्बुधः ॥ १ ॥ चंचुस्थे
पाद्‌-
नाममे मरदयुः शीयं कंटोदरे हदि ॥ विजयः क्ेमलाश्च भगदं
[रय वाः
^
काः

पक्षयोः ध २॥ इवि पक्षिचक्रम्‌ ॥


अय पक्षिचकरम्‌। चंमस्तककंरेष्िति ॥ १ ॥ २ ॥ इति पक्षिचक्रम्‌ ।
(२१९). नरपतिजयचर्था- हि
॥ वगचक्रम्‌ ॥ अथ वगचक्रम्‌ ॥ अगरुडः कमारः
£

सिह दानीसतः॥
तःसर्पा मषकः पश्च यो
सुगः इञअजास्मजः 1९॥ चस ८ भृत |
रसा ६वेदा ्म॒निश्चंद्रा श्नि
वाहवः २॥ प्रषोदि कमते ज्ञेया वर्गो-
परि दिगणटके ॥ २ ॥ नंशि चर्गादिवणा-
[3 त + „ क थ ©

षमम्‌. 8 स्पे |ट. नवा. | नामका: कार्याः पृथकपृथक्‌ ॥ पिंडिता


वसुभिंभक्तां रोपमायोध्वजादिकः ॥ ३ ॥ देपसंख्या ध्वजो धूमः
सिंहय्चावृपरासभागागजष्वाक्ष कमेणेव आया अष्टो भवेति ते॥8॥
1 १ णेव हके ६.8 ^>

अथ व्ेचकरम 1 अगरुड इति !पूर्य अवरगों गरुडः ! आपरेये कवग विडालः |


दक्षिण चवगेः ८. नेत्रे दवः श्वा । पश्चिमे तवर्ग, नागःव 1 वायल्ये पूगो
मूषकः । उत्तरे यवर्गो गजः। ईदान्यांरावगेङ्छागः 1 एषां वर्गोपरि अगे अष्टौ ८
कवग पेच ५ चवे & टक तवे पगे १ यवे ३ दावर्गे २ दयम्‌ ॥ १॥.
॥ २ ॥ अय कृत्यमाह । न्न बगोदीति ! नान्नि यस्य॒ वगेस्य वर्णी भवति `
तस्य॒ वणेस्य यका व
नाचि यावतो _वर्णस्वरास्तावत्सं्या _अंकाः प्रथकायाः
पिंडिता एकच कार्याः । काः ।र्प्कसंख्यया ध्वजादिको प्रादयः । यथोदा-
दरणम्‌ ।यथा रामभद्रो राजा महादेवनामा सेवकः। राममद्रनान्नि रेफस्य जीणि ३
मकारस्यके १ भस्म॒ सप ७ रस्यापि न्रीणि २ चत्वारः ४ स्वाः 'तत्संख्या ३२ सर्वसं-
ख्या ४६ वसुमि्भ॑त्त रोषं ६ सप्त ७ महदेवनान्नि । मकारस्येकं १ दस्य द्यं २ दस्य
सत्‌ ७ वस्य त्रीणि २ स्परसंख्याः ३२सर्ेसंख्या ४4 ॥ वसुरेष + उभाभ्यां बलाबलं
रामभद्रो राजा आयाधिकः महदेव आयेनःराममद्रराजत्तोन लामः तथा किंचिामकरः
राजा म॒हादिवास्तेगं प्रामोति 1 सेषाधिको राजा गजः सेवक वृषभः ॥ ३॥ ४॥ -
प्वक्षश्वारासभव्रपगजसिहध्वजा नखः ॥ यथोत्तरवलाः सर्व ज्ञात-
व्याः स्वरपारगेः ॥ ५ ॥ प्रभो येधि पुरेदेशे मित्रनारीषहेषु च ॥ -
आयाधिकं भ्बेष्छाभा न कुभो वख्वा्जिते ॥ ६ ॥ इति वर्मचक्रम्‌॥
ध्वाक्षात्‌ शवा वर्वान्‌ शनो धूमःधूमाद्‌ इषः वृषभाद्रनः गजात्‌ सिः सिहाद्धजः
ध्वजा खरः खरात्‌ श्वासोरमेयद्रजो वी यथोत्तरवडा एते इति व्याख्यातम्‌॥५
अय चारः सुवे्र देदो पुर वैरिणि नायकामित्रे गहे कर्परे । य॒व्रायाधिकः स॒ लभते
सनात्‌ न्यूनाधिकतो यथोत्तरक्मेण 1 यथा ध्वाक्षः धूमश्च अनयोरंतरे किधन््यून-
प्वोकद्रनश्चत्ये बरी1पाकेन फलम्‌ ।धवस्य तद्र हीनफलमेव । एवं दीनापि-
कगन्चारः ५ ६ ॥ इति गेचक्रम्‌ ॥ व ध
जयलक्ष्मीरीकासमेता। . (२१५)
॥ आयचक्रम ॥__ ध्वजो परूमोथ सिंहः श्वा सौरभेयः खरो

| ध्वन | धूम | गजः ॥ ध्वाक्षश्ेति कमेणेव आया अष्टौ
५“ |२५९० |दिग्टके ॥९॥ प्रतिपदायुदीयते तिथिमु-
सिद | क्तिप्रमाणतः ॥ अहोरात्रे पुनः स्वे थाम-
|
(२५१ | भक्त्या भ्रमंति च ॥ २ ॥ आया बर्गा-
छ्य | श्व “| टके क्या दिगष्टककमेण च ॥ स्वोदये
५१२ ५५१२ |. स्युदं स्तेयं सपकायपुःः समदा ॥ ३ ॥
इति आयचक्रम्‌ ॥
अथाययक्रम्‌ । ध्वज इति ।ष्वनादयो्टवायाः परोसु दि नेयाः । एतेऽष्टौ
अरतिपदादिषु उदयते । प्रहसमेणा्टसु ्रमंति ॥ १॥ २॥ ३॥ इत्यायचक्रम्‌ ।
अथ यासचक्रम्‌ ॥ ।
अथ सचक्रम्‌ ॥ अामनक्षजरमरभ्य कतुन॑-
्षत्रगण्यते ॥ शिरः परचार्थलाभं च सुखे नी-
एयथनारानम्‌ ॥ १॥ वाणा हदि धन घनन्य
ढो पादो षट्‌ दरिद्रता ॥ द्धो रुद्ध भयषीडाच
नाभौ चल्वारिसंपदम्‌ ॥ २ ॥ पकं प्राणसं-
देहो हस्ते चेकैकलामदम्‌ ॥ जन्मरादिषस्यिते
ग्रामलिषरसक्तसगोपि चा ॥ ३ ॥ सिद्धाश्च विनदति आपत्वं
चच दिनेदिने ॥8॥ चतुधश्चा्टमो यश्च ह्ितीयो वा यदा भवेत्‌ ॥
तत्र चोर्यते ञ्य यञ्च चेवं विनिर्दिशेत्‌ ॥ ५ ॥ पचमो नवमो
मामो दाददोकादद्ये दशे ॥ महारामो भवेत्तस्य प्रभवेच चिरा-
यवम्‌ ॥६॥ अन्यच ॥ पचमो नवमो भामो दरमेकादशस्थितः ॥
द्वितीये बसते नित्यं धनधान्यसमन्वितम्‌ ¶॥ ७ ॥ चतुर्थश्चा्टमो
श्रामो दयाकपनेपि यदा भवेत्‌ ॥ तत्र चोपा्जितं दरन्थं तेत्रैवापि
विनस्यति ॥ ८॥ इति भ्ामचक्रम्‌ पै
(२१६) , नरपतिजयचर्या ।
अथ ग्रामचछम्‌। ग्रामनकषत्रतिति ॥ १॥ २॥३॥४॥५॥६॥५७॥८॥
इति प्रामचक्रय 1
॥ पट्चक्रम्‌ ॥ अथ पहचक्रम्‌ ॥
39333352
च्छे 3 ड [स [र 1. अथातः संप्रव-
| षुत द ते| म्‌|र || म | क्ष्यामि विवाहे ओो-
ख | | ब [द [च |= |. धयेद्युधः ॥ रवि-
ताराद्ठिगण्यते चेद्रभादि च यो न्थसेत्‌ ॥ १ ॥ शरीणित्नरीणि क्रमे-
णेव फर तस्व इभाङ्भम्‌ ॥ सध्ये मृघ्युस्तथा लक्ष्मीर्षेविं
तेथेव च ॥ सौभाग्यं विधवा न्या धनं पुत्रः क्रमेण च
॥ २॥ तरिक्षमकोदिकुलश्चयं च पृथौर्धलक्ष्मीमरतिदवरुसवम्‌ ॥
सौभाग्यवध्या विधवा च नारी पुत्रपसृति्धनपहकारे ॥३॥
इत्ति विवादपद चक्रम्‌ ॥
अथ पृट्यक्रमू ॥ १॥ २ ॥ ३ ॥ इति पदचक्रम्‌।
भय विरचिचक्रम्‌ ॥
जन्म संपत विपत्‌ क्षेम भ्रस्परि साधक वधः मैच अकित्र

(०००००८०८
०५०५०५०८०९.०५०९.९
अथ विरचिचक्पू ॥ अथातः संप्रवक्ष्यामे सयः प्रस्ययक-
रकम्‌ ॥ विरेचिनाम विरूयातं यत्सुरैरपि इरेमम्‌ ॥ १॥
छत्िका चोत्तराफागुन्युत्तरापादपूर्वकम्‌. ॥ प॑क्तियुवत्या ठिखे-
अगल्ष्मीटीकासमेता । (२१७)
दधानि करमेण नवकच्रये ॥ २॥ वेधोपि कर्णगस्तन् कर्तव्यो
नवकत्रये ॥ कूरसोम्ययहेर्विदधं ज्ञय तस्य य॒भाद्यभम्‌ ॥ ३॥ `
न्म सपद्धिपसक्षेमभत्यारेः साधको वधः ॥ मेन्रातिमेत्रगास्तारा
नवमेदा भवन्ति च ॥ ४॥
अथ विरेचिचक्रम्‌ } अथात इति ! कृत्तिकादिन्यसे चक्रलिखनक्रमो दितः ।
ऋमोतकरमरिखर्मं॑चापि निरस्तम्‌ । तत्र जन्मनक्षत्रात्‌ नवकं टिखिवा प्रह
दृत्वा विलोकयेत्‌ 1 निवैधफटे वेधफठम्‌ ॥ १॥ २॥ ३॥४॥
न्म्रयस्य वेधेन मृस्पुः क्ररयहेण च ॥ जयं लाभ ॒श्रुभैस्तत्र
भिभरेमिभ्रफङं विदुः ॥ ५ ॥ जन्मच्ये , स्थितः सोरिः क्षेममे
राहुभूमिजौ ॥ मिच्रातिभमित्रगे सूर्ये जायते वधवन्धनम्‌ ॥ ६ ॥
जन्मन्ये यदा जीवः क्षेममे वुधभार्गवो ॥ सिच्नातिमित्रगे चेद्र
जर्य सामे सुखानि च ॥ ७ ॥ चिपथ्चसपतारास रोगोत्पत्तियंदा
तदा ॥ चिररोगो मृतिस्तास्न क्ररविद्धासु जायते ॥ ८ ॥ इति
विरञ्िचकम्‌ ॥ ॥
जन्मत्रयस्येति } जन्मत्रयक्षे जन्मभं दुदामभमेकोनविंशभम्‌ एतन्नन्मच्रयं पापेन पदि
षिद्ध भवति तदा भृद्युवरकषटम्‌ । सोम्यवेधन शभम्‌ 1 पापदयभेषिद्रं मिश्रं फलम्‌ 1
क्रमोत्छम्टिखनेन जन्मत्रयं पृथक पै्तिवेधमपि पथग्भवति तेन देतुना कृत्तिकादि"
~ लिखनक्रमेण अन्मनक्षघ्क्रमेभेतयक्रं यदि दिख्यते तदा जन्मरसंपदविपत्सेमादि धष
ता पापञ्युभाम्यां जन्भादित्रयं चयं विद्धं भवति तत्फठं भवति ॥ ५ ॥ असमर्थे
पपिरेवं फटयति ।जम्पत्रये स्थितः सौरिरिति । यस्य कृत्तिकानक्षत्रं जन्मभे तत्र छृत्ति-
फास्थशनों जन्मजये वेधः 1 उत्तराफाल्युन्यां स्थिते जन्मद्वये वेधः ! उत्तरापादास्थि-
तेन किसुपरिस्थितेन शनौं उत्तरपाटायामेव वेधः ।विरिचिचक्रे सम्मुखः. एव वेधः ।
अब्र यदि सेमुखवेधो न स्यात्‌ तदा सर्व्तोमद्रचक्रवेधमेव ` ददोयेत्काविः । तेन किम्‌ ।
उपरिस्थतेन अधोद्रयं बिदधं भवाति ॥ ६॥ तथा च पुनः फलयति । जनगघये यदा
जीवं इति 1 सुगमम्‌ ॥ ७ ॥ यस्य पुनरुत्तरायाटानकषतरं जन्मनक्षत्र तस्मान्मात्ते चके *
ऽसमिन जन्मत विद्धं विते 1 यस्य चित्रानकषत्रं जन्म तस्य जन्मत्रये युः स्थित
एव पिते पेधेन सर्वेनोदयेत्‌ १ ८॥ इति जयलक्ष्म्यां विरीचिचक्रम्‌ 1
(२१८) नरपतिजयचया-

॥ भस्विचक्रम्‌ ॥ ˆ अथ भास्वचक्रम्‌॥

प प ६ |.
|म रेखात्रयं त्रिररूखा-

न्वितम्‌ ॥ एकैका
~
०. 1 कोणगा तत्र मध्या
|. ४, |^ धो मानुभादितः॥
५ 7 २३ वा
< | , (५ १ ॥किसित्स-
ध 90 त व्यक्रमेणव. चक्रे
५ [लागी ~
अ क । मास्ति तारकाः ॥
क| | (र अधये भवेन्मू-
२ \ दयुश्वतुभिः कोणगेः
शभम्‌ ॥ द्ादश्चा मध्यमाः घोक्ता उरघ्व॑गा मस्मकारकाः ॥ २॥
इति भास्वचक्रम्‌ ॥
भास्वचक्रम्‌ रेखात्रयमिति॥ १ ॥ २ ॥ इति भासवचक्रम्‌।
अथ दयेन चक्रम्‌ ॥
अथ उयेनचक्रम्‌ ॥ दयेन चक्र समालिख्य
क पक्षिरूपं संराोभनम्‌ ॥ चंच्वये भानुम
"र ९, छृत्वा अष्टाविंशति विन्यसेत्‌ ॥९॥ ऋक्षेकं
चंदुकोटिस्थं रपि यवे त्रिकं चरिकम्‌ ॥ पादष्षठे चतुष्कं च
उदरे नवे भानि च ॥ २॥) नामचऋक्षं स्थितं यस्य चंच
वधबन्धनम्‌ ॥ खामो छ्च्छीपीवासु विरुद्धं पादपष्टयोः 1 ३॥
इति उयेनचकम्‌ 1
अथ श्येनचक्रम्‌ \श्येनचक्रमिति ॥ १ ॥ २॥ ३ ॥ इति श्येनचक्रम्‌ ।
जगलक्ष्मीरीकासमेता । (२१९
॥ सम्पत्सरचक्रम्‌ ॥
व~ ~~

अथ सवत्सरचक्रम्‌ ॥ चक्रं सांवत्सरं वक्ष्ये यदुक्तं कोश्चलागमे ॥


येन विज्ञायते सम्यग्वर्वर्षे शुभाश्युभम्‌ ॥९॥ द्वादशारं छिखिचक्रे
त्र मेषादिराशयः ॥ संस्थाप्याः क्रमयोगेन मीनांताः सव्यभा-
गमाः ॥ २ तत्र चक्रे समख मषादिराश्षिमार्गतः ॥ प्रभवा-
द्यव्दमेकेके पष्टिः पचध्रवतैनेः ॥ ३ ॥ एने राशे स्थितं यत्र
वत्सरं व्वमानजम्‌ ॥ तद्राश्िस्थं फलं वीक्ष्य यक्छिचिद्धाधिकं
मतम्‌ ॥ ४॥ चेत्रे या परतिषच्छुह्धा तस्याः कारे भ्रवेशजे 1
पतद्धिरोकयेच्चक्रं कालन्ञानविनिधित्तम्‌ ५५ ॥ तत्र सवान्‌
( २२० ) , नरपतिजयचर्या-
ग्रहानन्थस्य राशो ये यत्र संस्थिताः ॥ वधराक्ञेर्बिचित्यास्ते रेखा-
स्थानगता महाः ॥ ६ ॥ वर्पोपचयगाः कराः सौम्यारिदद्रास्पव-
जिताः ॥ यषा रेखाप्रदा जेया मितमध्ययहे स्थिताः ॥ ७ ॥
स्वक्षं दविघ्ं फल दत्ते स्वो चिं तथेव च ॥ फटाधं र्चगेहस्थो
नीचस्थो निष्फलो यहः 1 ८ ॥ एवे रेखाप्रमाणेन वरषर्विोपका
मताः ॥ ज्ञातव्या देदिकेद्रेण वर्पमध्ये प्रयतः ॥ ९ ॥ एवं वध.
फट घोक्तं चेत्रमासायवासरात्‌ ॥ आपाठे कात्तिकेष्यवं जरं
धान्य विचितयेत्‌ ॥ १० ॥ त्र देशे पुरे यामे फर भित्र पट
इयते ॥ तस्मात्तत्कारणं वच्मि येन॒ जानाति साधकः ॥ ११ ॥
देशादिरादिनाथस्य ये रेखादायके! यहः ॥ मित्रोदासीनशघ्रुते
फलं भिन्नं करोति सः ॥ १२ ॥ मित्रे द्विध फर दत्ते समः सोस्यं
करोति सः॥ शुः सवेहरो ज्ञेयः सवदा काखचितकैः ॥ १३ ॥
पयव विचायं कतेव्या कालत्रशोपका बुधैः ॥ यथा जटं यथा
धान्यं स्वस्काटे विचितयेत्‌ ॥ १४ ॥ इति सवर्सरचक्रम्‌ ॥
अथ संवट्सरचक्नम्‌ । चक्रमिति ॥ १॥२॥३॥४॥५1६॥७1८॥
॥ ९॥१०॥ ११६१२ १३॥ १४॥ इति संवत्सरचक्रम्‌ ।
॥ स्थानवलचक्रम्‌ ॥ अथ स्थानवर्चक्रम्‌ ॥ स्थानचक्रं
ह | | स्रवक्ष्यामि यदुक्तं ठपटागमे ॥ येन
|, विन्ञायते सम्यक्‌ स्थानेस्थाने श्ुभा-
शुभम्‌॥ १ ॥ स्थानषीडाप्रभावेण
राज्ञः पींडा पजायते ॥ तस्मादपी-
डिति स्थाने स्थातव्यं सर्वदा च्पैः
8 ॥ २ ॥ स्थाननामो्धवं रारि कसा-
क दौ द्वादश्चारके ॥ रािमंडलकं
न्यस्य वासमार्भेण संस्थितम्‌ ॥ ३॥ नव तच्र थहाः स्थाप्या
मासचद्रश्च राहिगः ॥ तेषां षिरोकनं वीक्ष्य स्थानराशिगतं
जयलक्ष्मीटीकासमेता 1 (२२१).
तथाः ॥ 9 ॥ त्तीयैकादस्चे पादं दविपदे व्योमवंधुमे ॥ पिकोणे
गर्थ॑नरि मस्यस्ते पर्णं पटयति खेचराः ॥ ५॥ रन्यकशहुकेलारः
पच करयह्‌ए सताधष्टेथ चतय सस्यं ससद पचयः६॥
एवे पच यहाः क्राः पच सोम्यास्तथेव चातिषां शुभाशुभा दष्ट
करत्वा स्थानबलं वदेत्‌ ॥ ७॥ एकेकय्रहजा दष्टः पृणंपादचतु-
एयम्‌ ॥ पचमे नवमे तेषां पादोना विंशति्ेवेत्‌ ॥.< ॥ तत
विश्ोपका ज्ञेयाः सोम्यक्ररथहोद्धवाः ॥ एवं प्रसाधयेहष्टं युग-
खेदः भाश्च भम्‌ ॥ ९ ॥ बही स्तोकोनिता रोषा जायते क
शाभाश्भाः ॥ ते च विंदोपक।स्तस्य स्थानस्य वलनिणये॥१०।
एव दशे परे भम वट यत्र श्भावकम्र 1 तच स्थान स्थितो

राजा दष्टा पीडयते ॥ ११ ॥ स्थानवलगप्रभाव्रेण स्वघरस्य


वलोदयः॥रान्चसेन्यं क्षये याति यावस्स्थाने शमे स्थितेः ॥ १२॥
इति स्थाननरलचक्रम्‌ ॥
अय स्यानघलख्यक्रम्‌ 1 स्थानचक्रमिति ॥ १॥२॥३॥५॥ ५॥६॥७॥
1].८॥९) १०) ११॥ १२1 इति स्थानवल्चक्रम्‌ ।
॥ च॑द्रगो्चातिचक्रम्‌ ॥ अथ चद्रश्चगात्रात्त
2 ` 1चक्रम्‌ ॥ मीनमेषो-
| ॥।भे व्ये चेद्रः सततं द्‌-
क्षिणान्नतः ॥ उदगु-
नतय स्यात्‌ सम-
५यस्त॒ बृकुमयोः # १॥
सिद्धरं र्यास्सम यद्र
अ दक्षिणोन्नते॥
ईतिरोगभयं शले सानन चात्तरान्नत ॥ २॥ नारद्यसाहता-
याम्‌ ॥ याम्यश्चमो्नत्श्ंदः शमदो मीनमषयोः ॥ सोम्यश्रगो-
न्नतः श्रो
भे चुग्मकरवोस्सदा
दयगमकसयोस्सदा ॥+ ३२॥ ॥ समो्षघटयोः
समोप्य कर्विचा-
कवचा"
१ िम्रदः स्यात इति पाठः ।
(२२) नरपतिजयच्या-
पयोः शरसंनिभः ॥ चापवत्‌ कीटद््यौस्तु शूखवत्‌ तोखिक-
न्थयोः ॥ ९ ॥ विपरीतोदितश्चदरदर्भिक्षकरहषदः ॥ यथोक्तो-
भ्युदितश्चद्रः प्रतिमासं सुभिक्षछच्‌ ॥ ५ ॥ आपाठदढयम्‌लद्-
पिष्ण्यानां याम्यगः शरी ॥ अभ्िप्रदग्धोपचरवनसपविनागर-
कृत्‌ ॥ ६ ॥ विकशाखामिच्रयोयौम्यपावंगः पापकृच्छदी। ॥
सध्यमः पितृदेवत्यो द्विदेवते शरुभोत्तरे ॥ ७ ॥ अभ्राप्य पोष्ण-
मानभुक्तपडृक्षाणि श्री शुभः ॥ मध्यगे दादशाद्रीया-
मतीत्य नववासरान्‌ ॥ ८ ॥ यदोदीरतोयेदमरुतश्चा्य-
तारकाः ॥ श्रुवादितिद्धिदेवत्यमध्यमाश्च पराः समाः ॥ ९ ॥
यास्यिश्चगलन्नतः शठः सोम्यश्चंगोन्नतः शभः ॥ क्क पपाद-
काकारे दानिरद्धियंथाथंछृत्‌ ॥ १० ॥ सुभिक्षृदधिंशेदुरवि- `
शालोर्थनाशनः ॥ अधोमुखः शख्रभयं कलहो देडसन्निमे ॥९१॥
कुजायेर्मिहते श्रंगे मडरे का यथाक्रमात्‌ ॥ आयाघेृ्टिनरपति-
जनानां नाशाङृच्छशषी ॥ १२ ॥ इति श्चंगोन्नतिचक्रमू ॥
अथ चंद्रशृगोच्नतिः । मीनेति ॥ १॥२॥३॥४॥५॥६॥७॥८॥
५९८॥ १०॥११॥१२॥
एतानि सवेचक्राणि ज्ञात्वा युद्धं समाचरत्‌॥जयेदिह न सदेः
शक्तु्येपि वैरिणि ॥ १ ॥ इति चकराध्यये चतुरस्ीतिचक(-
णि समाक्ानि ॥ पचावस्थास्वरूपे स्वरवलविमरं देहतक्वं
प्रधानं राशो मे वेद्यं अह्वशफरद स्थायियायिध्रधानम्‌ ॥
व्गायाधेश्च वर्णेधखविधिसहितं मातृकाभेवरस्यं भुषादीनां
जयार्थे नरपतिरकरोचक्वधपर्वेधभरू ॥ २ ॥
इति श्रीनरपतिजयचरयायां यामलीयस्वरोदये चक्-
श वधाख्यस्तृतीयोऽध्यायः ॥ ३ ॥
एतानीति ॥ १ ॥ पंचावस्यास्वरूपमिति र .
इत्ति नरपतिजयचयास्वरोदयराकायां ठवतायाऽघ्यायः ॥ ३॥
जयलक्ष्मीटीकासमेतता । (२२१)
चतुष्कोणं चतुद्ररिं वीरभि लिखेद्वुधः ॥- वायघ्यास्नेयकोणे त
रेखाया द्विदलान्विततम्‌ ॥ १॥ बहुना वीक्ष्यमाणेन नात्र तेषां
प्रयोजनम्‌ ॥ कन्निकादि छिखेद्धानि सप्तसत्तक्रमेण च॥ २ ॥
चतुदिकमध्यनक्षतर द्वारं तत्र नियोजयेतूकोणे त्रयं चयं विया-
देया छक्षगता यहः ॥३॥ विचित्य केतवः पञ्च यत्र यत्र व्यव
स्थिताः ॥ पुर्वहारि शिवो याम्य हस्तः पश्चाच वारुणम्‌ ॥ ४ ॥
उत्तरदायंहितध्न्यो मध्यस्तभचतएयम्‌।पवादिदखमध्यस्पे मेषा-
द्राद्रीन्न्यसेकरमात्‌ ॥५॥वगा्टके कमदियं नदा्यास्तिथयस्तथा॥ -
सिहादिषट्‌कके क्षेत्रे भानोः कभादिषडकिधो .॥६॥ सर्याचंद्रमः
सोमध्ये काछसृत्रस॒दाहयतम्‌ ॥ आत्रेयाद्वातपर्यतं परिघाख्यं सदा ,
भवेत्‌॥७॥ शनिसूर्यदिने मध्ये काठः पूत्रदिशि स्थितः ॥ शुकरेदु-
वाद्यत याम्ये मध्ये जीवारपश्चिमे ॥ < ॥ बुधे वाद्योत्तरे काः
कारृमेद उदाहतः ॥ यामां सूरयदिवसे पूवे पश्चात्तु वायुगः
#॥ ९ ॥ ततो दाक्षिणमायाति ेशान्यारपश्चिमे तततः ॥ आच्नेय्या-
सुत्तरे भागे ततो नेश्धैत्यगो रवैः ॥ १० ॥ चन्द्रे वाते कुजे
याम्ये बुधे रोदे गुरौ परे ॥ उहने भार्गवे देयं शानिवारे तथोत्तरे
1११ स्वान्हि यामाद्धया भुक्त्या खस्थानाद्रविवद्धमभ काल-
केतुश्च कालाश्निधेमकेतुः दिखी तथा ॥ १२ ॥ विनादाकश्च
पञ्चैते विषमा ब्रह्मणः सुताः ॥ तिथिमे नवमे चेत्र तृतीये
कृत्तिमे तथा ॥ त्रयोविंश्तिमे चेच सू्येभात्कमराः स्थितः॥१३॥
इति वीरभूमिः ॥ ।
एतावत्पर्थतं स्धतोभद्रादीनि चक्राणि छिचित्वा भूवटानि रिख्यन्ते । भूवरुपक-
रणे ! अय वीरभूमिः। चतष्कोणमिति ॥ ९॥ २॥ ३ ॥ ४॥५॥६॥७॥८॥
॥९८॥ १० १९१॥१२॥ १२1 इतिपीरभूमिः॥
# व्योमरासदता नाडयो रमाष्टिविह्धता तिथिः ॥ तिधे-
स्ताच्काछिकी ज्ञेया वर्तमानतियिक्रमात्‌ ॥ १ ॥ उदिते
२२४) नरपतिजयचर्या-
स्वल्पङाभः स्याद्धमिते वहखाभङृत्‌ ॥ ओनामिते जयमा-
प्नोति क्ष्याहानिर्तेक्षयः ॥ २ \॥ ताक्कारिकी तिथियत्र
तनोदयति योगिनी ॥ सा सदा शुभदा वामे यत्रादयूते रणागण
॥ ३॥ इदा १ सनि २ रंतको ३ रक्षोधऽपूपमरुदद्धनदजशूएरेना ॥
८ दिक्च रमति त्काठे गिरिजास्वरा्टसु तिथौ ॥ ए ॥ रविः
कुजा गुरुशाद्रिः ्ुक्रसोरीदुराहवः ॥ पूवाद्याः प्रहराधन तुंयतुय
दिदि भ्रमः \ ५ ॥ शुक्रवारक्रमादहि रात्रो व्यत्ययतां श्रमः॥
छरुप्णपक्षे गतिर्वामा जयदः पृष्ठदक्षिणे 1 ६ ॥ यस्थेवं राहुमाप्नोति
जथ विषमसंगरे. ॥ नवात्र वलवान्कारो भूवङोनात्र योगिनी
॥ ७ 1 एतस्य बरमाभ्रेत्य दगेभंगस्य वांछ्या ॥ प्रस्थितः क्षण-
मत्रेण दुं खहाति इजंयम्‌ ॥ इगेस्थ। इजयाये चन तस्थुः
सम्मुखास्तदा ॥ ८ 1 कारक्षेतिथिभिधौतो यत्र योधस्य वतेते ॥
पवद कारयेत्तत्र दिदि यस्यां राभयहाः ॥ ९॥ दक्षएप्ठगताः
पापा क्षतदा न भव॑ति हि(सम्प्रला वामभागस्था भवंति क्षत-
दायकाः ॥१०॥ क्रूरस्तु वक्षिणे यस्य शोभना वामभागगाः ॥
तदा शूरो भवेद्योधो विपरीते 'तु भंगदाः ॥११॥ स्वमित्रसमश्-
चरणां रहे पापस्तु चात्तदाः\ अधं २ पादन ३ सपूण ९ द्िगुण
८ चिच १२ वक्रिमे ॥ १२१
द्वितीयश्चरक्षेचम्‌ । अथ वीरभूम्यंगी तात्कालिकी तिथिः । व्योमति ॥ १ ॥ २॥
॥२३॥४॥.५1॥६1 ७1८ ॥९॥ १०॥ ११॥ १२॥
चेत्रादयल्िगुणिता मासास्तत्तिधिसंयुताभानवभक्ताःकमाञ्ज्ेया
शेषा यात्रा नवैव तु॥१३॥निप्फरा१ राक्षसी २ चैव साधारणी
च हारिणी ९॥ तारणी ५ कारयुक्ता ६ च महावखवती ऽतथा
॥१९॥ एद्री ८ परावती ९ चेति ऋमात्तरफलमुच्यते ॥ निष्फरा
कायहरिणी राक्षसी व्याधिदायिनी॥ साधारणी सत्फर्दा हारिणी
मृल्युदायिनी ॥ १५ ॥ तारण्यां सफ कार्य कारयुक्ता च
जयलक्ष्मीदीकासमेता.ा (२२५) -
कालदा ॥ महावका्यां रभते राज्यमेद्धी च हानिदा ॥ ररावती
च सफडा गतस्य सफला क्रिया ॥ १६ ॥ इति यात्रा ॥
अथ यात्रा ॥ चैत्राद्य इति ॥ १३ ॥ १४॥१५॥ १६॥ डत यात्राफटानि 1

अथातः संप्रवक्ष्यामि भृवखानि समा-



1(
| ॥अं मी ॥
सतः॥ चलुविधेपि संमामे येन स्यादि
म ८ (4 [3

५4२
्चि्र| पू भापाद | जयी चपः ॥ १ ॥ चैत्राय ईरावाय-
भामे | श्रायण
(नाल्णन | द्ये रक्षो्रीद्रधनाधिपे॥ वारुण्यां दक्षिण
6 भाद्र कातिक
रुद्रवायुरक्षस्तथानिरे॥ २ ॥ उडीभराभे-
८ 4 रिय ख्याता धोक्ताया व्रह्मयामंरे[क ॥
व्य |भाषिन्‌ = |चतुरविधेपि संयमे जयदा पृष्टदक्षणे
पे भ्िन। ञ्य =

या प | ॥ ३॥ इति ओङभूमिः॥ १॥
अथं भूवरानि टिख्यते। अथात हति । इयमोडी भूमिरोड्देदो घटवती' अन्यदेडो ,
निर्बला वाच्या 1 अत्र देदो अन्याया अरम ग्राह्या । अथ्रा अनया सद सङ्गरो
भवाति तदा न त्याज्या । सुगमा इयम्‌ ॥ १ ॥ २ ॥ २ ॥ इति ओद्री भूमिः।

जठरी २ वायुरुद्रा्निनैशत्ये याम्यतोयोत्तरा-


पवद ॥ अभिरुद्ानिखे

र~ दर [त ज्व
ध्वम [^ +

|र |किक |माग, _ रक्षे चेत्रादो श्रमणं सतरेत्‌ ॥ १ ॥


भाश्चिन
प्राण
[एवं मासोदयो यत्र तत्रस्था पषठद्-
ध दक्षिणे ॥ इयं जारधरी भ्रमेः सथमि
त |म ण जयदा भवेत्‌ ॥ २॥ इति जाल-
माघ भाद्‌ | कादणन
वा ष्‌_। े,धरी भूमिः ॥ २॥
अथ जाट्धरीभूः 1वायुरु्रगरीति इयमपि चे्रादी मासभूमिः ॥ १ ॥ जारंधरी
जाठंषर्दशे एकैव प्रचा जयदा । अन्यदेर मिलिता अन्यया सह जयदा 1 चकर,
द्रष्टव्यम्‌ 1 २.॥ दतत जाथरी भूमिः । ज
भष
( २९६) नरपतिजयचर्या-

"पर्णाख्यां कथयिष्यामि पूर्णपीठाद्विनि्म-


ताम्‌ ॥ दवदयुद्धेथवा दुगे यामार्ं भृक्तिरत्
च ॥ १॥ पूर्वोत्तरे यमे शक्रे त्यांतकोततरे
जले ॥ यथा दिने तथा रात्रौ पृष्ठदक्षि-
णो जयेत्‌ ॥ २ ॥ इति पूर्णा भ्रमिः ॥ ३॥
ू्णर्पामिमि ॥ १ ॥ पूर्वोत्तर इति। प्रपद्पूरपददिवारा्रा च । अद्धभहर एष
भ्रमति प्रथमं पूर्वत एव तिष्टति तदनतर बामावर्तेन उत्तरपश्चिमदक्षिणषु एनः प्राक्‌
उत्तरादिक्रमेण भमाति । एवं रत्रौ एतायता यष्देने यत्महरपमाणं तदै प्राचि दितीय-
मुत्त एव ठृपीययामारद पिमे चठथैदक्षिणि पचमपुनःप्राचिपषठयुत्तरे सप्तमं पशचिमेअषटम
दक्षिण । एवं दिनाद्महरः परणीख्या नाम प्रमति ।अत एवं सामान्याद्प्रहरममाणाद्
मथ माचिदितीययुत्तरदिशि अष्ट कृतवा रत्रौ भ्रमति ।पृणौख्या नाम प्रूणैषीय्रि
निरता अस्माकं मतम्‌ ! अद्धेमहस्मेव पूर्णाख्या ॥ २ ॥ इति प्रूणाख्या भूमिः।

कामाख्या इदे यमे जले सोम्ये मेपादिश्रमणं


न ज अयम्‌ ॥ रविसंकातितो मासा ज्ञा-
व ८ तव्या यत्र संस्थिताः ॥ \॥ त
9 3 नाडी [4
स्स्थानाद्धमणे स्यं चतुनाडीदि-
(दमनम. द्‌| गष्टके ॥ पृष्ठदक्षिणगा युद्धे कामा-
भि. ठ. फु. च ख्यारश्षयकरी ॥ २ ॥ इति का-

ष १| माख्या भूमिः १९१
दहत्‌ ॥१॥ तत्स्यानादित्निमेपादिचतुरदि पूदक्षिणपश्चिमोत्तरदिष्ुध्थितेषु
भव
तिमेषः पू कृपा दक्षिणे मिश॒नं पश्िमे ककर उत्तरे 1 अजद्पमिथुनङकटीराः पेचमनवमै
सदद्ा्या इति यदिनेषु एु राशिषु संक्रमः तदिनाच
तवैदीममाणेनं वामावर्तभतव्यतिरिक्तो
अमतिकामाख्यानाम मूमिःतत्रमेपे रविःपयमश्चततनांडीपर्यते प्राच्यां तिष्ठति तत रेशा
भयां चनोडीमिः एषम्‌ उत्तरे वायव्येपश्चिेत्यादिकमेणाषटदिशु
दिवारज्नौ परिभ्रमति ।
„ „, , जयलक्ष्मीीकासमेता २२७)
तथा ककं रवियदा तदिनाचतुनाडीभिरुसरेततो वायव्ये ततः पश्चिमे सतय दक्षिणे
इत्यादि कमेण स्वदिशः सकाङात्‌ सव्यं रमणं कामाख्या भवति । इयं कामाख्या -
पृष्ठदक्षिणगा युद्धे कामाख्या विजयप्रदा ॥ २ ॥ इति कामाख्या मूमिः ।
कोलापुरी « शकरोत्तरे जटे यास्येचेन्रादौ श्रमण
च्यम्‌ ॥ मासोद्यगता यन तस्मा-
चच घटिका कमात्‌ ॥ १ ॥ तत्रा
नाडिकाभक्तिरुदयश्च पुनः पुनः ॥
इयं कोखापुरी भूमिः प्रष्टदक्षिणगा
(
र शुभा ॥ २ ॥ इति कोखापुरी
प | भृसिः॥५॥
दाक्रोत्तरेति । माुत्तरपश्चिमयाम्यदिश् चैतरादिपासतानां प्रमणत्रयेण तिनिमात्ता-
शरत पतंति तव्र चैत्रः म्ाग्दिदि वैशाख उत्तरे ज्येष्ठः पञ्चमे आपो दङ्षिणे
श्रावणः पुनः पूरवे भाद्रं उत्तर इत्यादिक्रमेण चत्रादिमासानां रमणं भवति ।तत्र यस्यां
दिशि यस्य मासस्योदयस्तस्मारस्यानात्‌ घटिकाक्रमेण उदयः ॥ १ ॥ कतिघधिका-
स्तानाद ।तवराष्टनाडिकेति ! त चैत्रेमासि चैजमासस्य पराचि उदयः भूषटं ठ तन्मासि
अथ्वदीभिः याच्या तदनन्तरं ॑पुनगष्टवरीनामुपरि चेत्रमासस्य उत्त उद्यः
तदुपरि पश्चिमे उदयः सड्परि दक्षिणे तदपरि पुनः माचि एर्व पुनः पुनः तस्याष्ट
उदया भवन्ति दिनेदिने मासे मति अष्टपूरीभिरित्युपलक्षणं प्रहरममाणेन मः 1 इयं
फोर ख्याता ॥ २ ॥ इति कोरापुरी भूमिः।
एकवीरा & रुद्रे जलाश्चि सौम्ये च नैक्रत्येद्रा- '
च | ¶ [ज्मा | नि यमे ॥ दशतु पावके सोम्ये
| मानं | म | मा, | चेत्रादिश्रमणं भवेत्‌ ॥ १॥ एक-
अतिकादं | वीरामहाभरमिःभोक्ताया चादिया-
= का. धि मिले ॥ प्ष्ठद्क्षिणगा युद्धे जयदा
भष्ि. | वेशा. | आ. | नात्र संशयः ॥ २ ॥ इति एकवीरा `
ता 4
पाध
त भूमिः
११३
॥ ६१ न
सुप्र जराभिरिति }रुद्र इति 4
रेकवीराया भूमे्रमणं भवात । ततर प्रथमः ईशान्यां विद शि _खकथीरा तिष्ठति 1 तत
$ तत्र द्धिनाडिकीषक्तिरिति-तथा च-उदयानाडिकाञुक्तिरिप्यपि पाठः ।
(२९८) नरपतिजयचर्या-
ईश्चानारिशि पश्चिमायां वैराखे तिष्ठति! ततो विदिदि अग्रेये ज्यष्टे मासि तिष्ठति ।
ततो दिरयुक्तरस्यामापर तिष्टति । एवं विदिि स्थिता दिशि गच्छाति । एवं क्रमेण
येनादिद्वादशमापिरेकवीरा भृमिः ॥ १॥ २॥ इ्येकवीरा मृभिः
सिटिधरा७ चैादि पूर्वतो वामं श्रमन्‌ काटा
चते ॥ सि्िधाख्या महाभूमि- `
}जयदा प्र्टदक्षिणे ॥ १॥ बुधश्च
मेगखः सोरिर्विधुशुरूरेति कमात्‌॥
सर्वे हा एवमेव रविशुको च पशिमे
1२॥इति यामटे सिटिधा भूमिः
ंत्ादीति। रिरींधा नाम मूमिः चैत्रे मासि पूर्वेतिष्ठति मासम्‌ । ततो वामश्रमेण
शासे मासि उत्तरं तिष्ठति । ऽये पश्चिमे आपा दक्षिणे श्रावणे पुनः पूर एवंक्रमेण
र, ४८१ सि क ~ । क श्चिमे (क 6, ५ 4.

चैवादिभ्रमणं सिकीध्राया भवति प्रहरस्यित्या मासभ्रमात्‌॥ १।२॥ इति सिधा भूमिः।


महामारी < सषचपाटी ९
~~ --~--=+ षू
भृ३० ॥ प५ |चे. भा. |
ह मे गा कः २| माग, ५
८ ७॥ व. भा. भा.
= ~~~ ~~~ सि
उ पपि का.

खै ६ म द्‌

$ । १>.॥॥

८ वी |*५ चकर द्ाद्ङपव्राख्ये मेषा-


(- व्या वाममागंतः ॥ यत्र

स्थोर्कस्ततः सव्ये भुक्तिः सादददंघरीद्धयम्‌ ॥ १९ ॥ महामारी


समाख्याता भूवलानां वोत्तरा ॥ समरे जयदा पोक्ता परषठद्‌-
क्षिणसंस्थतता ॥ इति महामारी भूमिः १८ ॥
धके दाद्दपत्राख्ये इति ॥ १॥ २१ इति यदामारी भूमिः 1
जयखक्ष्मीरींकासमेता 1 (२२९)
विलोमा पूर्वतो मात्राया दिक्चतुष्टयेषपरहराः सन्यमागेण
६५ ५ [३ = म

भासस्थानाद्धिगण्यते ॥ १ ॥ चातुरंगे कवौ कोटे जयदा पृष्टद्‌-


क्षिणि ॥ क्षेत्रेपाटी सहाभरमेभवलानां वलोत्तमा ॥ २॥ यदटा-
दलयुक्तानि भूवकान्यपराणि.हि ॥ एतद्दटेन रहिता द्रथा चतुर
-सीतयः ॥ ३॥ इति क्षे्रपली भूमिः ॥ ९॥
विलोमा इतिषपूर्वदिशम रभ्य विलोमेन वामेन पृषततपञ्चिमदकषिणपूरत्तिशदिच-
तृष्य ्ेत्रपटया भूमेभेमणत्रये भवतिपराततं तत्रैवतिष्ठति पनरदक्षिणक्रमेण मासस्याना-
सदृरकरमेण दिद दिदि याति।उद्यातमहरं यायत्‌ मासुस्थ॒नि तिष्ठति महरादुपारपररं
याबदक्षिणस्या तिष्ठताततःप्रहरं पश्चिमायां ततःमरह्रयोपरि सैध्यातयुततरस्यां तिषठति।
एव सव्यमार्गेण केत्रपाटी भ्रमति॥ १॥सामथ्यमाह।चातुरगेति ॥ २॥यद्खदितति।सिट-
धरकषि्रपटीत॒रया।परंठ हरं यावत्‌ सूर्योदयात्‌ क्षि्पाठी सिर्छीधा एकवरद तिष्ठति द्विभू-
मेर्बटं माप्यतेपुनश्च मरहेरेभदरं पवस्े्पाल्या सह सेपोगः।एतनातं क्षेनरषारीपरहर-
वाया यथ महण जयं ददाति तथा मासस्थानम्‌ इदं परिच्छिन्नम्‌ ५ २॥ उति
्ि्रपारी भूमिः 1
वश्जी १०
ई प |चै.ग| पावके सोम्यनैत्य इन्द्रवायुयमे हरे ॥
आभि. भा. फा माभ न्यत्तरने ~ ~ न
-- शः जखागन्युत्तरनेत्ये पूर्वै चेनादिमासत्तः
¢ भा. द| ॥ १॥ वशजेयं महाभमिरदैव्यवंरजयंकरी
रोष ज्र | ॥ दक्षपुष्ठगता युद्धे जयदा नात्र सशयः
वा
आ. |र" | माब| ॥२॥ इति स्वरोदये वंशजा भूमिः \१०॥
पावकेति ॥१॥ वैदाजयमिति्वराजांत॒पुरस्कृत्य बंसजेकवीराभूम्योर्बं भाप्यते ।
एकत्रतस्यैकवीरा पुरस्करत्यातया एकरा ईशानकोणे यद्धवति वंशजा ढ्‌ अप्रियफो-
णात्‌ सैम मासि व॑शजा आघ्रथे एकवीरा ईशान्यां तत्रोभयोववंलमेश्ावंरोजा अभिमे
पृष्ठस्था यदि क्रियते ततरैकवीरा दक्षिणेपतति एकवीरा चते क्रियते वैशजा वामे
पतति।अथ तरैराख एकवीरा पश्चिमे वंशज उत्तरे तयाप्येकवीरा्या पृष्ठप्यायां वंदाजा वामे
एव पतति दंशजायां पुस्यायमिकवीरा दक्षिण पतति।भतो वंदाजाया ए पुरस्फरिण
द्विभूमिवरं प्यते एवमूहनीयमूपंसजायाश्चकमेकवीरायामेष अपरथतो जानीयाद्‌ ॥
] 3 1 इतिं वंशजा भूमिः \ ।
नरपतिजयचयां-
दानवानां वधार्थाय रुद्रो रुद्रेण चितितः ॥
तं रुद्रे च धवक्ष्यामि जयाय विजया्िना-
नाम्‌ ॥ १॥ दशदोर्दडपास्यं चिन्न च
| जटाधरम्‌ ॥ महाप्रेतासनारूढं श्रिरलायु-
धधारिणम्‌ ॥ २॥ णेन्द्र वायौ -यमे रद्र
१| वारुणेगरीन्दुराक्षसे ॥ प्राच्यन्तके जले सौम्ये
वे्रमासाधयं कमः ॥३॥ दिनं दिनार्धयामं च परदरार्धं तथाग्रतः
) प्व सुक्तिभरमाणन पृष्टदक्षिणगो जयी ॥ ४ ॥ इति स्वरोदये
रुद्रभूमिः ॥ १९ ॥
दानवानामिति ॥ ९ ॥ दरादोरदैडेतिषदशदादैडदशबाहुडुक्तं पचास्यं पेचवक्रमित्या-
दिरक्षणीयंसद्ेणमहदिवेन चितितः।ध्यानस्थिक्ृतः ॥२॥ सतु चे्मासकरमेण णर
भराचि वायोवायग्यकोणे यमे दक्षिणित्यादिष्छोकोक्तदिश्चु परिध्रमःस्थितःजयाधिनां जयं
दाह तत्र मासिमासि ए क्रमेण॥ ३॥ तदयग्रतःमासोद्यस्यानादिनान्ते द्वितीयदिि रनौ
याति पुनदिनाधे तत्रैव तिष्ठति अपराधे दितीयदिदि यातिततःपूैरत्रे ठतीयदिरशं अभ
राोपरि चकृथाददं दिनं दिनार्धं व्याख्यातमू।यामे चेतिस एव रुद्रो मासोद्यस्थाना-
सदर ततेवस्थिता द्वितीयप्रहुरे दवितीयदिरं य।ति वतीयेन ठतीयां दिर चतुथमरहरेण
चत॒थदिशमित्यादिक्रमेण अष्टौ दिसो शक्ते । म्रा्धमितति । मासोदयस्थाने महरा
स्थित्वा दितीयश्रहरा द्वितीयदिरौ याप ठतीयमरहरर्धे ठतीयां दिदामित्यादिक्रमेण
पोडशमिग्धेपहरमासस्थानातुश्वतःकृता दिकिदिदि परिभमति।एतावता दिनंदिना-
धंमिस्यादिस्थितिक्रमेण यथोत्तरवलः काठेन भवति । यथा दिनार्धिन फलं ददाति ।
तथा सङ्खदिनेन । यथ। दिनारथोपरि तां त्यक्तवा अन्यां दिद गतः एवं दिनाधौतमह-
` सख्या बढ्वान्‌ अ्रहराख्यादधमहरस्यो रुद्रो बरीमासरुद्रो दिनरुदः अधंदिनरुदः
यामरुद्रोधयाम्‌ रुद्रःपचानामधिकफटं प्राद्यम्‌। रुदरभूमिः्रेष्ठामूः ।भयान्यत्‌) क्षेनपाटी
भृररद्रभूः। अनयेरेकस्यानायामं परिघ्रमः ठतीयपरहरे वामदक्षिण्रमणाभ्यां पश्चिमायां
स्थितेभवतः तद्धे जयी भवति। केपी चतुर्महरेण उत्तरस्यां दिनार्परुदरेण सह
संगता भवति ।तत्र उभयोवैरं ग्राह्यम्‌ । अथवा ।चेव्श्रावणमार्ममसेषु क्षेत्रपाटी
िरीध्रा कोलाख्या रुद्रम्‌ एकत्र तिष्ठति । यत आधिविने रुदरभः व्येष्ठाशविनमासेषु
कषवपासी शिरया कोटाख्यचा च सह सा माघे ज्येष्ठे च रुदरया 1 किच पूरण
च कषेतरपाठीव तिष्टति महरा्थन मिङाति द्वितीयार्थैन उत्तरे ठ्तीयेन पश्चिमे सत्रपाल्याः
जयलक्ष्मीरीकासमेता । , (२३१)
अ्रहरेण समं मिरुति । कषेघपाटी महे दक्षिणावर्तेन प्रमतिं एवं विचायंमाणेन कामा-
ख्या कत्रपाटी रिर्टधिा कौल रुद्रशूमिः आसां प॑चानामेकव्र मिलनं भवति ।
मासच्यित्या प्रहरपरहरापाभ्यां च । पचानामास्तां च वं प्राप्य युद्धाय विषेत्‌ । इति
सुद्रभूषिपर्समेन षिचार्यं लिखितम्‌ ॥ ४ ॥ इति रुदरभूमिः।
कालानरीभूमिः१२ सप्तरंखांकिते चक्रे रुद्रादौ भास
१२३२३४५६ 9 ५ भादितः ॥ सव्यमार्मेणमं दर्वा
९.--[--|---(-- < चा्टाविंशतिसंख्यया ॥. १ .॥
मासक्षादिनभं ज्ञात्वा तस्मात्ता
4---(---|-!- (स

अ त्काछिकं च भम्‌ ॥ रेखायाभुद.


ढ्‌ ----1--.1--1-- (--{--1-!--- ©

१४. | च [1 ----१२ थाद्‌ भुक्तिः सपादधरिकाद्यम्‌ ॥


91111 ॥ २ ॥ मासरं मासनामर्ष दिने
दुदिनभं तथा ॥ नाडिकाश्रमणा-
न 9 +

४१२० १९ १८ १७ १६ १५ यत्र तन तत्काटसंत्तकः ॥ ३॥


मासंदोमासभानुः स्यादिनेदोरदिनभास्करः ॥ धटिकेदोर्धटीमानु-
िपक्ष सदा भवेत्‌ ॥ 9 ॥ दक्षपुषटे रविं यात्‌ वामम
नि्ाकरम्‌ । जयेदिह न सन्देह एकोपि रातमाहवे ॥५॥
शक्तिरूपः स्थितश्चन्द्रः कालरूपी दिवाकरः ॥ चन्दरसू्ान्तरादे
च काङ्रेखाभिधीयत ॥ ६ ४ क्वो कटे तथा देद्धे चातुरंगे महा-
हवे ॥ रंघनीया न सा योधैः काररेखाकसमखी ॥ ७ ॥ इति
स्वरोदये कारानटभूमिः ॥ १२॥
संषरखांकिंतेति ¦ सघशटाकाचक्रे सपतरेखाचक्रं किथित्वा मस्म. जानीयात्‌
रुद्रकोणे स्थिता सप्तसप्त कृतवा नक्ष्ाणि स्खिव्‌ भ॑ नक्षत्रखच्यते । त्तत्र चित्रा
नक्षत्रं चनस्य वैशाखस्य वि्चाखा नकष ज्येष्ठस्य ल्येष्ठा आपादस्य प्र्वापादा आव-
णस्य श्रवण इत्यादि त्यम्‌ । एवं मासनक्ष्रं रुद्रकोणरेखायां दत्वा सप्तसप्त कृत्वा
साभिजिति चिचित्त्‌। अथ कृत्तिकादि त्रसप्दाराकचक्रे र छिलितम्‌ ।
तत्राह 1 आचार्येण रुद्राय मासभादितो १ १॥ मास ॥२॥३॥
मासक्षं सप्तशलाकचक्र दिनम कस्यां दिशि वर्तेते 1 दनतोदयात्तत्करिक
नक्रं
कस्यां दिदि एवं नक्ष्रत्रितयं ५. ! मसंदोरितत ८; चेदीश्नि
तद्‌ मासचद्रासपंचदश नकषतर स्थिते जानीयात्‌} यथा चैत्रे मासि चित्रा
(२३१), , नरपतिजयच्या-
मक्षनासंचददामं रती सत्र रदः 1 अनेन मासचन्धरी जतौ पूर्मपश्चिमे आचे-
वायां माङ्‌ चंद्रः पश्विः युद्धदिने कृत्तिका यदि सा कृत्तिका पथमे चना
स्थिता विघटत । ततर दिनचन्द्ः पश्चिमे कत्तिकास्थानात्पेचदशानक्षत्रे अराधायां
रविः दिनरविः पाचि चतुथेनाडयां कृत्तिकायां युद्धसमये गतधस्कि दश तदा तशा
सपादघटिका दश तदा सपादधटिकाद्वयविचरेण नवघटिकामिः कृत्तिकातश्वतवारि
नक्षत्राणि युक्तानि पैचमनकषत्रे तत्काठचन्द्रः तत्काटचंद्रादक्षिण आदयरेखायां रकिः
अस्य व्याख्यानस्य चक्रमिदं सप्तमम्‌ ॥ ४ ॥ अथ भूषटमाह । द्षृटे रविं ङ्य.
दिति 1शोकार्थेन चेतरे मसि असमिन्सपतरााकाचकरे दिनचद्रतत्कारचंदरभ्यां दिन-
तत्काटरपी पूर्वदक्षिणे तेन ‰ अगरयदिंशि परस्थं रिं दक्षस्यं च भाक्‌ रविद्य
फतवा पामेस्य चंदरदयं भवति । अधिकवलं माप्य जयो भवाते एकोपि रातमाहवहति
वचनात्‌ ॥ ५ ॥ रविचन््रयोवेटमाह । शक्तिरूपं इति । अघर चक्रे काटरेखापु्ये
अमिजिते च एवमिमां रेखां न ठेधयेत्‌। कोधः एकन्ये दद्षिणपथिमे स्थितम्‌ ।
अपरतेन्य पूर्वोत्तर अत्र यदे दये यातियमाटय न फस्यापिजयः॥ ६॥ कपौ कोटे ।
फाररेला अरकसंखली यतः काटरूपी दिवाकःः ॥ एवा भूमिः पश्चद्क्तन टी
तिप मेखनीया यथा यस्याधिकफटं याप्ये ॥ ७ ॥ इति काटानभरूमिः ।
निरामयाभूमिः १२ पावकादुदराक्शारे च घटी प्चकमोदयः ॥
<ध
| ष उदयाद्वाममार्गेण भ्रमो ज्ञेयो निरामये ॥१॥
२० १० पावकाद्‌द्वादशानां तु चेच्राद्ीनां कमोदयः)
गरम [प्व द्‌|अभ्भिभ्रायुद्रचद्षु वाधुवारुणनेन्ईते ॥ २॥
||<
~|यमेश्िपुवेगादिक्षु मासि वामश्रमोदयभापंव
८३५ |१| „न>. |पंच घटीमानमासस्थानकमोदयः ॥ ३ ॥.
-यत्रोदधगता भृमिः सा कायां षष्ठदक्षिणे ॥ ततो जयमवाप्नोति
सभ्रामिपि चतुतिधे ॥\ £ ॥ ॥ इति निरामया भूमिः ॥ १३॥
पावकादिति । पावकाद्प्निकोणतो मात्चेत्राया मासाः पचघदीमरमणेनोद्येन
अटि करमेण परिभ्चमंति । केन क्रमेण वाममामेण यया चत्रमासस्य अश्नियकोणे
उदयः तत्र उदया्मैवमाषः पेचधर्यममाणकाटपयतमाप्नय एव तिष्ठति तदुपरि
वं पश्चवदीयावचावःव्यां तिष्ठति तत रेशा तत्‌ उत्तर एवं बामक्रमेण
परपरिमः । चैत्रे व्येति वैशालस्योदयः पराचि उ्पे्स्येशानकोभे अपादस्यो-
त्तरस्यां श्रावणस्य वावी भद्रस्य पश्चिमे इत्याद मापस्योद्यः पेचवरीभिरापि
जयटक्ष्मीदीकासमेत्ता। (२२३)
स्यस्यानासमेण वारम परिधरमः। यया श्रावणः पश्चिमोत्तरान्तगटे उद्यति तत उत्तर
परिमणमूनितये दक्षिण अग्रियइत्यादिकरमःअत्र यथपि सामा-
स्यमिवं कमेण वा
अतोव्याख्यातं वेत्र"
न्येनोक्तं पावकादूदरादशमाक्ता इतितथापिसर्वभूमयशचतरदिषोक्ताः
स्योदयोप्रिकोणात्‌ कमरशब्देन दिशां भ्रमणं ऋरेणियेत्ि ॥ १॥२॥३॥४॥
इति निरामया भूमिः}
जय रक्ष्मीभमिः१९ महारक्षमीभमिः १५
ई [र [& ग १षू खा,

वहधादिकोणगा वामा माता यामास्तु सन्यगाः ॥ दक्षपृषठ-


स्थिता यद्धे जयदा जयरश्चिमका ॥ १॥ इति स्वरोदये जय-
ठष्षिमका भ्रमिः ॥ १९॥
यक्षया्रीति ॥ १॥ इति जयश्दिमका भूमिः 1
वारुणाद्वामगा मासाधचत्ादिदिक्चतुष्टये ॥ उक्यास्तेन मार्गेण
प्रहराद्धै दिगषटके ५ १॥ महालक्ष्मीसियं स्याता यथोक्ता वहम
यामे ॥ दक्षपुष्ठगतता युद्धे तस्य भंगो न वियते ॥२॥ इति महार
क््मीभूमिः ॥ १५॥
वारूणादिति ! वारुणपधिगदिगटके वारुणप्श्चिमदिगतो यमे पश्चिमद्िणूर्ो्त-
रक्रमेण चलुरदिह्ठ येचादिमसनाडदयः । यथा चै्रस्योदयः पिमे वैशाखस्य दक्षिणे
उयेठसय परस्याम्‌ भपादस्योततर श्रवणस्य घुनः पश्चिम इत्यादिपरिभ्रमः हरेण ठ कमे-
णाष्टदिष्च परिभमः यथा चेघोदयः पश्चिमे प्रह्रपर्यतं तततो नने भरहरेण स्थाः ततो
दक्षिणे अरय पूरं चेति ग्दरेण क्रमः ॥ १1 २ ॥ इति महालक्ष्मी भूमिः ।
(२३४ ) भरपतिञयच्थ-
जयधरमिः १९६ _ _ परिनयाभूमिः
_ १७
ई ६ मागं (1
माम. " ६ वैशाख |
ष. भा. रिरि 1
ड पो.

अपसटयगता मासाः पूबोदिदिक्चतुषटये ॥ दक्षपृ्ठे जयो युद्धे (= ५

जयभूमिरियं मता ॥ १ ॥ इति जयाभूमिः ॥ १६ ॥


अभपस्तव्यगतता इति \॥ ९ \ इति जयामूषिः ।
ईद बद्विजरे सोभ्य नेकचयेद्रयमो त्तरे॥ इदरेवातां
तके रुढे चे्न-
मासाययं कमः ४९॥ एषा सा विजया भृमिर्य्धे दक्षिणभागमा॥
जयदा नात्र संदेहश्वातुरंगे महाहये ॥२॥ इति विजयाभमिः॥१७॥
द्रति ॥ ९॥२॥ इति पैजयामूीः


भेरी १८ भेरवी १८ 1

पट्कोणमाछिखिचकंपूर्वापरसमन्वितम्‌ ॥ पट कर्कादिकं प्राच्यां


मकराय च पश्चिमे ॥ १॥ पूर्वामिवायुरुदरे च चैच्धत्ये वर्णा-
सग्रलक्ष्मीटीकासमेता। (२३५)
लये ॥ धदीर्पचप्रमाणेन ककीदो भ्रमणं भवेत्‌ ॥ > ॥ तोय-
भाताज्निनेकस्ये गुखिनींदरदिि कमात्‌ ॥ भ्रमो मृगदिगे षड
भोक्ता भूमिश्च भरव! ॥२॥ जयद दक्षिणे भगे भयदा वाम-
भागके ॥ सम्भे भंगदा युद्धे ्रष्टस्था संधिकारेका ॥ ४ ॥
इति यामे भेरवी भृमिः ॥ १८ ॥
पश्फोणमाङिचिदिति ॥ १॥२॥२॥४॥ इति भखीमूिः।
वारभूमिः १९ योगीशरभ्रामिः २०
2 | ष्‌ ^| ॥
ष | १ |
9 > 7, १“
८ . ३२ | मि. ५५। मे. ५ "१५

क. ५० मे, ३० ५
ड १२ चर द्‌ 1 द
4

१६ ति. ४५ | वु. ३५ | ध. २५
| क. ५० ब. ३०
वा | वा मै
~~

यद्नोदयगता वाला विरोषास्एष्ठतो रण ॥ नदर्यति शघ्यसंघाताः


सिंद्दिव यथा मृगा: ॥ १ ॥ अरद्धैयामेद्या वाटा सम्मुखी
जयदा मता ॥ तदूष्वं बाममा श्रेष्ठा पृष्टगा निश्चितं श्युभा ॥२॥
इतिं स्वरोदये वालाभूमिः ॥ १९ ॥
यत्रोद्यगता इति ॥ १ ॥ २ ॥ इति बलामूमिः।
-मेषादि विन्यसेचकरं दादशरेऽपसव्यतः ॥ पूर्वादयुदयतः सव्ये
श्रमः प॑चघटीमितः ॥ ९॥ इयं योगीश्वरी भृमिजयदा पटद-
क्षिणे ॥ अहोरात्रेण सा सर्वं चकं कामति सर्वदा ॥ २॥ इति
योगमीन्रीभूमिः ॥ २० ॥
मेपादि विन्यतेदिति ॥ १ ॥ २॥ इति योगीश्रीभूमिः।
¶ यत्रोदधगता दिवा बाखा संखुखो जयदा मता ॥ वद्मा चामगा शरेष्ठा धृषठमा निशि
खाःश्युभा ॥ दति क्वचिष्ुस्तके ॥
इद्रनेऋस्यसोमाननितोयरुद्रांतकानिले ॥ घटोदयप्रमाणेन -दिनार्धं `
श्रमणे कमात्‌ ॥ १ ॥ एवमेवापराहेऽपि चंडी श्राम्यति सर्व॑द॥
यस्थ दक्षिणगा युद्धे तस्य भंगे न वियते ॥२॥ इति स्वरदिये
पवडीभूमिः ॥ २९॥
ईद्रेकऋरत्येति ॥ १॥ २॥ इति चंडीमूमिः।
उदयादपूवेतः स्ये यामे यमि दिगठके ॥ यमे भूभिश्र॑मवयेष
जयदा पुष्ठदरक्षिणे ॥ १ इति यामभूमिः ॥ २२॥
उदयादिति ॥ १1 हति यामभूमिः।

_अुकाभूमिः२३ स
कतरीधरमिः
ई १६१४.
पू भा न> ¢
यामध |
४ देर्‌ २८ | | |
| -\---प्---२-
ख ८ | २ द्‌ | [१ =|ब -----
। | --र----" --|--५-
य | द्‌ २०

अ2 ् व्वा < ७ ६
जयलक्ष्मीरीकासमेता 1 (२३७).
ईंशष्या वामतो यांति यामार्धं ककुष्टके ॥ भु्रकास्या श्रमे
जयदा वमसम्मुखी ॥ १ ॥ इति भुमका भूभिः ॥ २६
ईदाया इति ॥ १ ॥ इति सुभुका भूषैः।
त्रिरेखा उष्प्रमाः कृखा तिर्वग्गास्तु तथा पुनः॥ पूर्रेखादितो
त्यस्य मेषायाः सव्यमार्मेयाः ¶ १ ॥ यच राद स्थितश्चदस्त.
ड कमते रविभरतिः पृशादी चमे जयदा कर्तरी स्मृताधेर॥
इति यामे कर्तरी भृमिः ॥ २४ ॥
भिरखा इति ॥१॥२॥ इति कर्ती भूमिः ।

दादी भूमिः २६ विहर भ्रमिः २६


षू | शा
+|
| < श ३२

उ १२ य्‌

१६ ॥ २० ग |
वा प ८ मै).

व्राद्चत्तरतो मासा इादश्चारे च स्टिगाः ॥ यत्रर्थास्तत्रतो याति“


पचरप॑ष घटीः क्रमात्‌ ॥ १॥ भगदा पृष्ठगा शक्ता मृल्युदा वाम
तः स्थिता ॥ जयं ददाति दक्षाय शदूी समरे स्थिता ॥ २॥
इति स्वरोदय शरदृरी भूमिः ॥ २५ ॥

„ चैत्रादीति ॥ १॥२॥ इति शाद भूमिः
घाम रेण पुकादियामाधं च दियष्ट के ॥ कामा जयद अक्ता
१॥ ३ वि याम सहा स्रामः ॥ स्वै ॥
सिंही समरे सदा
शमः
वाममरभििति ॥ १1 इति सिरी
(२३८) नरपतिजयचर्या-
हामायाभूमिः २८ ~
वि प्र. |.
च. भा,
मागं
आ, चै.
उ का.
फा. ४
भ्ये. आ == 1
मा. स्वि

1
तिथ्यादावुदयं याति नाडिका षट्‌ भमाणतः ॥ पूवां याम्योदके
सोम्ये ब्रह्मस्थाने तथेव च ॥१॥ तन्वी भमिरिवं ख्याता जयदा
पृ्ठदक्षिणे ॥ ब्रह्मस्थानोदये मृत्युः सेन्ययोरुभयोरपि ॥ २ ॥
इति तन्वीभमिः ।॥ २७ ॥
तिथ्यादाठिति ॥ १॥२॥ इति तन्धीभूमिः।
चेत्रायाः पूर्वतो मासाः सव्यकोषटचतुष्टये ॥ प्ठदक्षिणग। भव्या
महामाया चियं मता ॥ १ ॥ इति महामायाभमिः ॥ २८ ॥
चैत्राया इति ॥ १॥ इति मदहामायाभूमिः.।
माहिवरीभूमिः २९ देवकोटीभूमिः २०
छन 9
देर्‌ याभाद्धं ८

१२ द्‌

दक्षिणाद्यदयं याति चेच्राद्ं दिक्चतु्ये ॥ जयदा प॒ष्ठदक्षस्था


भरमिरपा महेश्वसै ॥ ९ 1 इति माहेन्यरीश्रमिः 1 २९ ॥
दुक्षिणादीति ॥ १ ॥ इति महेश्वरोभूमिः । ( अम्र भरूमिम्रकरणे व्याख्या नास्ति )
- जयलक्ष्मीरीकासर्मत्ता । (२३९)
अ्ैयामो भ्रमेरसव्ये शक्रस्थानारिगष्टके ॥ पृष्ट्या जयदा युद्ध
देवकोटिरियिं मता ॥ १ ॥ इति देवकोटिभूमिः ॥ ३० ॥
{ शिवाभिः ३१ शक्तिभूमिः ३२
इं तियि षू | भा
१९ ९

ऊ ११ ७ च्‌

= | ६९ |
चा प .म

द्ातिथियुगं
ई भक्तिः सन्यमार्गे दिगष्टके ॥ दक्षिणे.जयदा प्रोक्ता
शिवा भूमिमेहाहवे ॥ १॥ इति दिवाभूमिः ॥ ३११
आदो तिधि्रयं रदे चयं चेव जरोश्रवे ॥ ततशरेका-यमाश्चाया-
भिभागे तिथिद्धयम्‌ ॥ १ ॥ वायौ सोम्ये तथेकेका पूर्वस्यांत
तिधित्रथम्‌ ॥ नेकरैत्येका करता परष्टे शक्तिभृमिजेयपदा ॥ २॥
इति स्वरोदये शक्तिभूमिः ॥ ३२ ॥
धृभ्राभमिः २२
इर ४ |भ |चेत्रादिवायुतो मासाः सहारण दिग-
या. |भाः = | "| के ॥ पुनः पश्चिमतः रोषाशचतुरवि-
शु कमेण च ॥ १॥ पुष्ठदक्षिणगा
भ्रेष्ठा गदा वामसंसुखी॥
इयंधृ्ा-
भिधा भृमिः सर्वशञ्चुभयंकरी - 1
॥ २ ॥ इति धूज्राभूमेः ॥ ३३ ॥
(२४०) नरपतिजजयंचय-
मानाभृमिः ३९ वरारिकाभूमिः २९
त ध आ
चच | वैशाख ज्येष्ठ
अपादु शध्रायणं भाद्रपद्‌
^ ~~~ ।--~--- -----~

ने

वह्िशक्रोत्तरे वायो यमे रुद्राघुयावके ॥ नेशरयेद्यमे तोये


चेच्ादिश्रमणं ततः ॥ १॥ पष्टस्था जथदा नित्यमन्यत्रेषा नं
दोभना ॥ इयं मानाहया प्रमिर्युंदधकारे महावला ॥ २] इति
माना भृमिः ॥ ३९ ॥
चेन्ादिमासपङकुः तु पूर्वभागे छृतोदया ॥ रपद ठु वारुण्यां पृष्ट
भव्या वराटिका ॥ १॥ इति ष॑रारिका भुमिः ॥ ३५॥
जिमुंडाभूमिः २६ 1भूमिः ३७
द-
भा
पू चै. आ
श्रा. माम,

वहितः सन्यमार्गेण मासाश्चत्रादिकोणगा; ॥ प्रष्ठदक्षिणगा


यद्धे रिं जयदा मता ॥-९॥ इति शरिंडाभूमि; ॥.२६ ¶
जयलक्ष्मीटीकासमैता । ` ( २४१)
वायुतः सव्यमार्गण यामा कङुमे,्रति॥सन्मसी वरदा भोक्ता
मत्सरोय महाहवे ॥ १ ॥ इति मत्सरीभूमिः ॥*३७ ॥
धम[भ(मः २८ म॒ताभमिः २९
| पू आ &<
का. | पू 0
२ ष ८ मा.
४ | चै. रः

~ (= ९

८ १२ द| |ड रै. आ. द्‌

२४ ० १६ 6 धा ति ॥


2 धू नै का| प भा.

पूतः सृष्टिमार्गेण वेदसख्या घटी कमात्‌ ॥ वक्षे स्थितः


भे्ठा धमोभूमिरियं मता ॥ १॥ इति धमीभूमिः ॥ २८ ॥
द्वावषरेदतः सव्ये चेत्रादिश्रमणं कमात्‌ ॥ मामे संस्थिता
युद्धे मृताख्या मृ्युदायिका ॥ १॥ इति मृताभ्नामेः ॥ ३९ ॥
सिमः 2० _ .. कयक्षेयापरु ९9
= 1

ईद्रवायुयमे रदे जखाभिराशिराक्षसे॥यामोदयावेद्रूमिः सृष्टि


पृष्ठे जयघ्रदा ॥ ९ ॥ इति सृष्टिभामेः ॥ ४० ¶
१६ -
(२४२) नरपतिजयचर्या-
चेत्राथाः पतो मासा वामहस्तदिग ष्के॥पनमीगादितो मासाः
दोषाः का्टाचतष्टये ॥ ९ ॥ क्षयाभूमिर्जयादेवं दक्षिणेन तथा
क्षया ॥ क्षया वामे क्षया दक्षे जयदा नात्र सयः ॥ २॥ इति
यामले क्षयाक्षया च भुमिः ॥ ४१ ॥
दुमतीभरमिः ९२ __ म्रदा भूमिः 9४
- परू 6
यामाद्धं | १२

२०. द्‌

चै. गे १६
वां प ` ने
वायि स =
तुया तु्ा दिशे याति वामे चेत्रादिपूवेतः ॥ समरे दक्षपृषठस्था
दुमेतीय जयदा ॥ १ ॥ इति दु्मतीभूमिः ॥ ४२ ॥
ूर्वोत्तरान्निनेऋस्ये यमे तोयानिखे शिवे ॥ प्रहराद्धोदथा सा तु
पृष्ठस्था प्रहरा भुवि ॥ १ ॥ इति प्रहराभरूमिः ॥ ४४ ॥
गौरीकाली भूमिः ४९ नारदयीभूमिः ४६
^. भीरी (
१।२।३।४।५।६।७।
<| १०।११
११२।१८१५्‌
च १८२५ द्‌
६५०८1९1 १०1
२१।९२.११३,१४६। ।
२३० कूष्णकाटी।

#;

९ तयतयदिशं याति। इति पा०।


। जय्लक््मीटीकासमैता। { ६४३)
पूवेत्तरदिशोः शे कृष्णे पथिमयाम्ययोः ॥ जयदा प्रष्ठभागेन
गोर काली कमेण चअयस्था शुभदा गोरी कारी पृषे शभा-
वहा ॥ १ ॥ इति स्वरोदये गोरीकालीभरमिः ॥ ४५ ॥
वहतः सव्यमागण यामभोमो एदृगक ।नरहयास्यका भूम-
जयदा पृष्ठदस्षिणि ॥ १॥ इति नारहराभूामः ॥ ६६ ॥

बलाभूमिः 9७ ` भूचरी खेचरी भिः ४८।९९ ,



8
भा पु
चे, पौष| श्रा

अःषा,

पूर्वोत्तरे जट याम्ये वीदे बायुराक्षसे ॥ यमेद्रे सोम्यतोये च॑


चेतरादिमासभोगगा ॥९॥ इयं भूमिर्वटाख्या सा सन्मुखी वामगा
ञ्ुभा ॥ समदा दक्षपृषटे च युद्धकाले न सशयः ॥२॥ इति
यामले चटा मृनमिः ॥ ७ ॥ ।
मेषादिद्धादसारे च वाममार्गेण भूचरीषखेचरी दक्षमार्भेण श्रमो
भवति सवेदा शष्वक्रस्था भूचरे चके सीराः खेचरमा अहा; ॥
भूचरा दक्षष्ष्स्याः खेचरा वामसन्मुखाः 1) २॥ भूचराः स्थायि
लयदाः खेचराश्चैव यायिनः ॥ .सोम्यासोस्याविभागेन विज्ञाय
फरुमादिशेत्‌॥३॥इति यामरे भूचर सेचरी भूमेः ॥ ४८॥ ४९॥
(२४९) नरपतिजयचयी-
व ग्यायमिः «° . ध
इदृशी मूमिः 49

र ४६ । षर 1
~> ^. । सा
~
१ प्‌
च्चे वै ^“^ ज्ये
0

पौष आघां
द्‌ उ द्‌.
द .--~-~---

भा (>¶

त / > ॥| भा
|
पूर्वहि पावके कोणे पराहते वायुगोचरम्‌॥ इयं गुद्याभिधा भूमिजं
यदा प्रष्ठदक्सिणे ॥ १ ॥ इति गृह्या भूमिः ॥ ५० ॥
पुतो निवहन्मासा द्वादशारे च सृष्ठिगाः ॥ चेत्राया दादी
भूमिजेयदा प्ठदक्षिणे ॥ इति द्वादङी भूमिः ॥५९ ॥
= केवलाभरमिः
ह५७।८ । षू पू.
६। उ ज
९।१०प्‌ ४।५।६ | १५९। ९
ॐ १० उ ११
ख द्‌
११1१२1१६ १२।१२1१४

१४।३०1| उ ४।५ ८।९॥


१।२1१३।४| ६।७ १०।१्१प्‌
घा पधू| प नै

आश्चेयकोणतो वामं पृणिमादितिधिक्रमात॥ सारद दिननयं भवौ


वायव्ये साद्धपंचकम्‌॥शासन्मुखी वामगा वर्ज्या यातनायां समरे
तथा ॥ पुरयामखहादीनां भवर शुभमिच्छता ॥२॥ इति धि्टि-
भूमिः ॥ ५२ ॥
इद्रवहीशसरोभ्ये च नेक्येद्रयमे जरे ॥ तोये याम्थोत्तरे वायौ
श्रमशचेत्रादिमासतः ॥ ९ ॥ जयदा एषठदक्षस्था भगदा वामस.
अयरक्ष्मीरीकासमेता। (२५५)
नली ॥ केवखेयं महाभूमियद्धे चेवं चतु्रैपे ॥ ` २ ॥ इति
कवर भिः ५.५३ ॥ ४
यछोक्यविजया भूमिः 48 काठ्पाशाभमिः ५९
ई £ परू ३२ आ
१२ शथे १५
म ५
उ १२ ३० |

७ ६ ४
११ १० |, ९

इद्रचद्राभिनेक्रीत्ययाम्योविबायसद्रमाः ॥ नेत्यामनिरे सौम्ये


सु्रद्रञ्चियमापिपे ॥१॥ प्रतिपदा श्रमस्येषा जयदा प्रदक्षिणे ॥
वरेखेत्रयविजया भूमिभूवखानां बलोत्कटा ॥ इति तरेटोक्य-
विजया भूमिः ॥ ५४ ॥
घरिहः पूर्वदिग्भागे ततः सव्येन मदगः ॥ यत्रस्थस्तन्न कालः
स्थात्‌ पाशस्तस्य तु सयः ॥ १ ॥ दक्षिणस्थः शभः काटः -
पादे बामदिगाश्रयः ॥ यात्रायां समरे श्रे्टस्ततोन्यत्र न कोम-
; ॥२॥ इति कोार्पाशणभूमिः ॥ ५५ ॥
कराटकाभ्रामः

४, पृ. १।४ चेच्रायाः पूर्वैतो मासा वामगा
चे.ा.मा.
यमाद्धं दिकूचतुशटये,॥ यत्रस्थास्तत्रतो यांति
यामार्देन दिग्ठके ॥ .१ ॥ भगदा
द| -ष्रठदश्चे च जयदा वामसन्परुखी ॥
इयं कराछिका भ्रामिः सथामे श्रु.
नाशिनी ध २ ॥ इति कराटिका
भूमिः) ५६ ॥
(२७६) नरपतिजजयचयां- क
वंडवाभ्‌ः 4७ वडवाद्रथूामेः ५८ ५

मध्यवालयकमेगेव पूर्वतो वाममार्गगा ॥ वामाद्धमुदये याति


सप्रकार दिगण्के ॥ १ ॥ वाद्योक्या तु वाद्यानां मध्यस्थानां
तु मध्यगा ॥ यायिनां चाद्या देया स्थायिनां तु हि मध्यगा ॥
वडवयं महाभूमिः राचरूणां क्षयकारिणी ॥ २॥ इतिं वडवा
भूमिः ॥ ५७ ॥ इति वडवाद्धिभरामेः ॥५८
अपरानिताभूमिः ५९ रोरीभूमिः ६०
ङ्‌ पू
च.श्रा. चराग.

धै. भा. ॥
पौष

[शना] (<

भा,
घा #1

चेत्रायाः पूर्वतो वामे श्रमणं दिकूचतुश्ये ॥ समुखी जयदा परोक्ता


भरमिरेपाऽपरानिता ॥ १ ॥ इतति अपराजिताभरूमिः ॥ ५९ ॥
नेत्यादि श्रमो वासे तये त्ये दिगष्टके ॥ चेच्रादिमासगा रदी
जयदा प्रष्टदक्षिणे ॥ १ ¶ इति रीदरीभूमिः ॥ ६० ॥
जयलक्षमीटीकासतमेता। (२४७)
_ वामलोचनाभूमिः ६9 मशिषु
ःक

६॥॥ | क... (44

उदयगुदरं याबदक्षिणस्थो जयी भवेत्‌ ॥ तदूर्ध्व चोत्तरस्यां तु


भूरेषा वामरोचना ॥ १ ॥ इति वामखोचना भुः ॥ ६१ ॥
चेवा पूैतो वामं श्रमणं दिक्चतुष्येपसंमखी जयदा परोक्ता
श्िशुभूमिरियं मता ॥ १ ॥ इति शिशुभिः ॥ ६२ ॥
=६ अभेवा भ्रमिः &९ `
डं कक षआ | | |
श्याम |क्ि.यामर| क. म. ३

उभि. ८ ॐ. ख.ध्द्‌

चू. ७ ध.दमे. |मी. वृ.५

चा ष ४,

ककादिरुदरविदिसो मकरायभिकोणतः ॥ यानेकं सव्यमागेण


सातम ए्टगा जयेत्‌ ४ १ ॥ इति मातंगीभ्रामिः ॥ ६३ ॥
पूतो वाममागेण चटधः पंच दिगष्टके ॥अभेया जयदा प्रोक्ता
सेमुखी समरे सदा ॥ १ ॥ इति अभेयासूमिः ॥ ६ ॥
(२९८) नरपतिजयचयां~-
दहनीभरमिः ६4 जिताभरः &&
1

आ. का. पू ह
8० ४ चि. शरा.
४ फा.५ मागे. ५

० ५० द| [ड † द्‌.

३५ 9 श्ये. धै.भा. '.


1३० ४० ५ „| मा. आशि पौषम्‌.
या 1] मै. वा ब

दादशषरे घट पच पुषता वाममारमगा 1 जयदा वामृष्ठस्ा `


दहनीभूमिराहवे ॥ १ ॥ इति दहनीभूामिः ॥ ६५ ॥
वह्यदिचेत्रतो मासाः सव्यमार्गेण कोणगागापेचनाडी ्रमस्येवे
जिता षष्टे जयप्रदा ॥ १ ॥ इति -जिताभरामेः ॥ ६६ ॥


वायवः ६७ द
वेगेभरूः &८ - `
१५|. १५ ई क ८| पू का. भ
फा. पप >० माजोर | भ १ मेष
2. 9 गरुड

उचै, ५ ड सिद यष द्‌


श्च ७ गन

(<
ध आपा. ५० र
च , ४५ षा
श्वा ६
[ल=
सपं | भूपयः
~ | ९“|१*

५१ ,
$|
नै
|) ज्ये.
---- .-प१ ५/४+ ~|
दयादशारेदुतो वामं चेत्रादो यत्र संस्थिताः ॥ तत्रतो घाटिकाः
पच सव्यमार्गेण निर्मताः ॥ १॥ जयदा दक्षिणे भागे ट्युदा-
न्यत्र सास्थता ॥ पाक्ता वायुवखा भरामि: स्वरशास्रे वरोत्कटा
॥ २ ॥ इति वायुवला गमिः ॥-६&७ ॥
` ~~ ः --~
वीता
जयलक्ष्मीटीकासमेता । {( २५९ )
अष्टारे वामसार्गेण न्यसेदरगाटकं कमात्‌ ॥ भमणं सृषटिमार्गेण
यामाद्धसुदयो भवेत्‌ ॥१॥ योधनामोदिते वे परवक्षिणतः छते
वभैकमलानली मिवे जयावहा ॥ २ ॥ इति व्ैकाला-
नरीभूमिः ॥ ६८ ॥

`` कृपालिकाभः ६९ अनलानिलभरूः ७०
(का |1.8 ञ्ा

| भ
। भ्या

ड क्षः | ह द

दि ध र्थ ह

वा

दिनमध्यस्थनाडथेका कपाटस्थे दिवाकरे ॥ नदयेदयायी जये-


स्स्थायै भूमिरेषा कपटिका ॥९॥ इति कपालिकामूमिः ॥६९॥
पू्बाहि पावके कोणेऽपराहने वायुकोणगा ॥ जयदा दक्षप्र््या
भूमिरेषानखानिला ॥ १॥ इति अनलानिखाभूमिः ॥ ७० ॥
पद्रसूरयैभूः ७१ ग्अहभूः
न. 9२
॥ 4 ^ मा ध ए
ष्ण ख £ ख

च दश भं द्‌ ड श | क्ष द्‌|

4 |
सज
(२५० » नरपतिजयचर्या-
दक्ष सर्विवं लयार्थे रणमूर्धनि ॥ चेद्ररधिवै ततो रात्रौ पुरो
(41 [=

वाम तु शोभनम्‌ ¶ .९ ५ इति चद्रसूयंभुमिः ॥ ७१ ॥


दक्ष्र्ठरिथताः. राः सोम्या.वामाधतस्थिताःतमामे `जयदाः
भ्रोक्ता मिश्नामिश्चरफलप्रदाः ॥ १ ॥ इति भ्रहभूमिः ॥ ७२ ॥
राशेभूमिः ७३ लग्रभुः ७2

भास्करो यत्र संतिषठेद्ादशरेपसन्यत्तः ॥ राशिदक्षिणपुष्टस्था


संमामे जयदा मता " १॥ इति रारिभूमिः ॥ ७३ ॥
सूथराद्यादितः सव्यलन्नं तत्कारसंभवम्‌ ॥ पृष्टदक्षिणगं छता `
जयद्युद्ध न सरायः \ १1 इत रश्रभूिः ॥ ७९ ५
राहुकारनरभुः ७५
ौ र, स्वरू; ७६

मा
१६९११

धष मौ <
ड १६ |५१०१५ |२।७इ्‌ दु
३०
जयदरष्ष्मीधकास्मेतता 1 ( २५१9)
राहुकालानरे चने कृता चंद्रदिवाकरो ॥ षदना्गभेदेन कथ-
यिप्यनि भ्रवलम्‌ ॥ ६ ॥ रहेसखस्थितश्चद्ः पृष्ठमभि जय-
खदः ॥ गृद्यस्तपुटगे। युद्धेवमाप च जयावहः ॥ २ ॥ कपारपु-
च्ठयेप्थंदो वामम जयभ्रदः ॥ भानुः सर्वच सर्वागे जयद्‌ः
पृ्ठदक्तिणे ॥ ३ ॥ इति राहुकाङनरमृमिः ॥ ७५ ॥
[नज का +
आकारायाः स्वयः पंच कदादितिधिषु कमात्‌ ॥ सग्यमार्गोद-
यास्ते च पैचस्थतिषु सर्वद्‌। ॥ १॥ ततस्तिष्यादिता भक्तिः
भरस्येके रषिनाडिका ॥ दक्षप्टस्थिता शास्ता बामयरे मृत्युदा-
पिका ॥ २॥ मध्यभागोद्ये मृत्युः सेन्ययोरुभयोरपि ॥ किंचि.
स्स्थायी जयी शद्धे स्वरभूमिरियं मता ॥ २॥ इति स्वर
भूमिः ॥ ७६॥
यि ; ७७ नऋक्षरहिभ्‌ः१
नण कृखेम ६ प्थ्न्छे

96
द्र षू.
||| |||
11
1 11
1111
111
1

चेवादिपूवंतः सव्ये चतुर्दश जयं तयम्‌ ॥ विकाररुदरभूस्थेषा


जयदा पृष्ठदक्षिणि ॥ .१॥ इति चरिकाटरुद्रभामेः ॥ ७७ ॥
स्रेखांकिते चक्रे कृत्तिकादि न्य्तदूवुधः ॥ धिष्ण्ये यत्र स्थितो
रहुकऋक्षराहुः स उच्यते ॥ ९ ॥ इति ऋक्षराहुः ॥ १ ॥
८ २५२ ) नरपतिजयचर्था-
+ - ~ | “भ
मासराहुः २ पक्षराहुः
~~~ = 9" गणयाम

ने.9 चैः | पूर्वहि पू


ज्ये. 7 ह
(~- 1 --=- -1८

आ, ध पौ. | |उ ३॥॥ छ दाद्‌

श्रा7 । म रेष छ्‌


11.८ भा-| ना, |का. प

द्ावश्ारेऽपसव्यन मासांश्चै्ादिकान्न्यसेव्‌ ॥ वहन्मासस्थितो


राहुमौसराहुः स उच्यते ॥ १ ॥ यस्मिन्‌ राशौ राहुरसिति तत्सं"
ख्याके मासि स्थाप्या ॥ इति मासराहुः ॥ २ ॥
पूर्वोत्तरगतः कृष्णे शुके पञ्चिमदक्षिणे ॥ पक्षक्तिभरसणिन पक्-
राहुरयं मतः ॥ १ ॥ इति पक्षराहुः ॥ ३ ॥
द्नराहुः 8 डरः ९,
७६५४९३२} १५ £

|
[|
व 8381
1/1
१1 -1-~-1--
8१
"न द

१५ | | | | वि
११.३५५ ६
व्रिशदेडकिते चक्रे वहितः पूणिमादिकान्‌ ॥ ति्थीन्‌ विन्यस्य
स्यदेवै दिनराहुरहोच्यते ॥ १ ॥ ससरेखांकिंते चक्रे कोणरेखा-
यलक्ष्मीटीकासमेता। ` (२५३).
हयांकिते ॥ कसा विोममागेण संस्थाप्यं तिथिमंडरम्‌ ॥२॥
पूर्णिमायभ्मिरेखात्तस्तिथिरेखा कमेण च ॥ तिपिभीगश्रो राहु
दिनराहुः स उच्यते ॥ ३॥ इति दिनराहुः ॥ ४ ॥
यं कृष्णे तृतीयायां सप्तम्यां शूखिनो दिनि ॥ दशम्यां धनदा" `
कयां वायव्यां मूतवासेरे ॥ १ ॥ गुदकक् तु वारुण्यां चतुर््या
समुदेस्यसेो ॥ नेकस्य च तथा्टम्यानेकादद्यां यमे दिदि ॥ २॥
आभ्रेये प॑चदद्यां च मासराद्रुदये साति ॥ खंडगत्या अमत्येवं
खंडराहुस्तथोच्यते ॥ ३ ॥ इति खंडराहुः ॥ ५॥
ग॒टाद्थामराहः ७
1ड ७ ष्‌ | 1 |
, अद्धयाम

उ # ६ दृ

हंदवायुयमे रद्र तोयाश्चिशाशेराश्चसे ॥ यामाद्धसुदितो राहु्म-


त्येवं दिगष्टके 1 १ ॥ इति अद्धयामराहुः ॥ ६ ॥
ईशषनयमवा्तदररक्षःसोमन्निवारुणे ॥ पूवहिपि शमत्येव.
मपराहेऽप्ययै कमात्‌ ॥ जलाभ्निसोभ्यनेक्त्ये शक्रानिखयमे हरे ॥
इति गृढाधरहुः ॥ पुरानो शमत्येवं अपराङ्तप्ययं कमात्‌
॥ २ ॥ अहुः प॑चदशांशेनं सृहूर्तः परिकीर्तितः ॥ एवं हूर्तको
राहृक्छत्यः स्वसेदिभिः ॥३॥ इति सुहूतराहुः ॥ ७ ॥
(२५४१) नरपतिजंयचर्या 1
शुततराइः ७ सुलिकराहुः ८ - `
(प „१ पु
५| आ
सरतत
८ ४।५्‌ ७।.
[---।--
>

उ ६।३ ७ द्‌

३।६ १८ ।.५
वा ॥1 |. न

रविः सोमः कुजः सोम्यो गुरुः शुकः रानिस्तमः ॥ पेदढादीरानप-


येतमद्धयामश्रमः स्मरतः ॥ १॥ अर्दूयासोदयः खेटः स्थाप्यः
प्राच्यां ततः रानिः 1 यत्रास्ते तिरि जेयं वुधैः कुलिकजं तमः
॥ २ ॥) दिनवारोद्याज्ज्ेया तुर्यतुर्यादिष्यि कमात्‌ ॥ ज्ञेयः कलिकजो
राहुः स्थाने यत्र दानेश्वरः॥ ३ ॥ इति कूलिकराहुः 1 ८ ॥
गदुमंडलीमूः < __ राशिच्ः १

, सेमुखी वामसेस्था वा यस्येये राहुमंडली ॥ पराजयो भवेत्तस्य


वादेयूतेरणदिषु ॥ ९ 1 यस्य दौश्षिणपुषठस्था द्यवा राहुपरंपरा ॥
सहसरं च शतेनापि परेतेन्यं निद्ंतति ॥ २॥ इत्य्टाकेधराहुः॥
दिदि यस्यां स्थितश्चद्रः सव्यमार्गेण राशिगः ॥ राचिर्चद्र
जयल्ष्मीटीकासिमैता । (२५५)
सं विज्ञेयः सर्वदा स्वरेदिभेः ॥ १॥ इति रारिचद्रः ॥ १.॥

उदयचद्रः २ मासचद्ः २
फ़ रामृआपुषुग्े मरुरोण्शाहुषुन्ि

| ।
9 (1
|

1 नु
२-------|----अ
ड --1---[---- ---र
ए ----1-----(- ।
----यि
भ ---1--1-|-|-|---स्वा
|| ॥
भभ उ पूमूञ्येज अश उ पूमूज्येम
समंसशटाकाख्ये कृत्तिकादि समन्विते ॥ शुद्धपक्षे दितीयायां
यत्र भेऽभ्युदितः शक्षी ॥ १ ॥ इति उदयचंद्रभूमिः ॥ २ ॥
चक्रे सघश्षलाकाख्ये वहन्मासक्षंगः शस ॥ मासचद्रो भवेदेवं
१.१५.
ज्ञातव्यः स्वरवेदिभिः ॥ ९॥ इति मासचद्रभूमिः॥३॥ .
पक्षचद्रः ४

(9 ७६.५४३ १
३ शू [7

8 ष ६ े
१२३४५६७८ =
१. 1 1.
(२५६) नरपतिजयनर्या-
पूर्वोतच्रगतः शुष्के कृष्णे पश्चिमदश्षेणे ॥ पक्षुक्त्रमाणेन
पक्षचद् इहोच्यते ॥ ९ ॥ इति पक्षच॑द्रभूमिः ॥ ४॥
दिनचद्रः < तात्कालिकचंद्रः &

1: ~
छे ३ > ११८ २७२६ छुरोग्डञापुषुन्छे

= 11
11
| -- | [| ध
~

1111

ध श--[-[-[]-]
| | | ||| [=£
१२१२ १४ १५१६ १७१८
चक्रे ससरखाकाख्ये प्या मथ्येऽकंभं न्यसेत्‌॥ तते वामेन चैद्र-
क्ष दिनचंद्र इहोच्यत ॥ ९ ॥ इति दिनचंद्रभूमिः ॥ ५ 1
दिनश्छश्लान्नं सव्येन सपादघटिकादयम्‌ ॥ पतिनाडथां भवे-
दक्किरेष तात्काछिकः शरि ॥१॥ इति तात्काङिकचंद्रः ।॥ ६ ॥
चन्द्रमंडलभुः ७ अयनभातः १

=]
(9 ध ख

रू
उत्तरयंणसूयैः

द्‌

1 दृक्षिणायनस॒यः
^
॥.)

(4 ्

ससमो विवरू्यण भरत्य्ष इह ददयते ! चामार जयदश्चद्र एवं


सप्तविधः स्मृतः ॥ १॥ इति स्तविधचंद्रः ॥ ७ ॥
जयलक्ष्मीदीकासभेता । (२५७ )
दक्षिणायनगो. भतुर्जयदो याभ्यपश्चिमे॥ उत्तराथणसंस्थोपि
जयदः शक्रसोमयोः ॥ १ ॥ इति अयनभानुः ¶ १ ॥
गेय द्विनिभानुः तक्ाखमातुश्च र्‌
कृरोष्आदश्षनष्छे
तत्कारभादश्च २ स्यविवभुः ३ ।

श्रम उ पएमूज्येअ

स्रेखांकिते चक्रे भानुभं यत्र संस्थितमदिनभानुभवेदेवं चंद्रः


वन्चष्टकालिकः ॥ १९ ॥ इति दिनभाुस्ताकाछिको भानुश्च ॥
भ्रसयक्ष दयते यस्यां भानुविवं दिशि स्थितम्‌ ॥ दक्षप्र्टास्थता
एते कर्ता जयकांक्षिमिः॥ १ ॥ २॥ इति यामले सूयेविवभ्रः॥
तिधियोगिनीचक्रम्‌ १ तत्काख्योगिनी २
+ (गे पोषो ५9 क [4

€ धू आ|| |ई६रेन८ | भ भा
मदाखक्मी| वाद्षी | कौमासै शार, |,|'३।११
६९ २११ ३२ यामाद्धं
८।३०
महिश्वरी वारादीं ० ५१३
ॐ >११० द्‌ >) ८ द
५१३ २०

श्वा |इंद्राणी | वैष्णवी जशय शशाद ८।१२


७।१५ ६१४६ ४1१२ छ
वा ॥ मन चा >८ पर| १६ न
८३ ~.
पर्वस्यासंदये न्धी अथे नवमे तथोप महिषरा चोत्तरस्थां दिः
तीयादश्चमीतिथौ ॥ १॥ एकाददयां ठतीयायां कोमारी वहिक
ये

१५
(२५८) नरपतिजयचयी-
णगा॥ चतुर्थी द्वादस प्रोक्ता वैष्णवी नेती त्था परो) वाराही
,
दक्षिण मागे पंचमी च त्रयोद्षी ॥ षष्टी चतुदश चतर इद्ाणा
ो-
पथिमर स्थिता ॥ ६ ॥ पर्णिमायां च सत्तस्यां वायन्य चेडिक
दयः ॥ न्टचद्रदिनाष्टम्यां महारक्ष्मीः शिवाये ॥ £ १ इति
तिधियोभिनी ॥
यत्रोदवगता देवी ततो यामादमुक्तिदा 1 श्रमती तेनं मार्गेण

भ्वे्त्कालयोगिनी ॥ ५ ॥ इति तत्काखयोगिनै


द्वितीयस्तिथिकाटः
श,
वार्योभिनी २
1

५।
|

इद्रचद्रा्षिनेकऋतये याम्ये तोयानिके हरेसूर्यादिषु च वारेषु वजंये-


द्ाए्यौनिनीम्‌ ॥ ६॥ दिवस्थानां संखे दिविस्था वारुणे
मेता ॥ कोणस्थानां च कोणे च तिधिदिदयुदयः कमात्‌ 1 ७ ॥
जयदा पृष्ठदक्चस्य। भगदा बामतपुखी ॥ त्रिविधं योगिनीचकर-
भियक्तं अह्मयामले ॥ ८ ॥ इति वारयोगिनीचक्रप ॥
मध्यवाद्यक्रसेणे यासं घलिपदएदिषु ॥ उतमाने तिधौ कां वज-
ˆ येदा्नयद्टये ॥ १॥०॥ इति तिधिकाडः ए
जयलक्षमीटीकासमेता । (२५९)
„ . पटतिशकाटः २ वारकाः
1;
988
. ० ० ख्‌
मध्य

© | 1

4 क | १
“` ध 1.) ©
1. चाद | मध्य

पटूधिशद्धुवकं छता गताहानि च योजयेत्‌ ॥ अष्टरेपे


भवेरकाखो जयदः पृष्ठदक्षिगे ॥१॥ इति यामे परूत्रेशकारः
शन्यककमेमजीवेषु मध्ये कालः प्रकीर्तितः ॥ वाद्ये शुकेदुती-
स्यु वर्जनविः सदए रणे ॥ १ ॥ ॥ इति वारकाङचक्रम्‌ ॥
वागूचक्रभुः ८२

दसचारभूः ८४ _:

छे पृष्ठे स्थितो वायुर्जयदे भवति शरुव्‌ ॥- वामाय गदः


~ >,
[1
प्रोक्तः सर्वयुद्धेषु सर्वदा ॥ १ ॥ इति वायु चक्रम्‌ ॥ ,
युद्धकि यदा चेद्रः स्थायी जयति निश्चितम्‌ ॥ यद सूयभरवा-
हस्तु यार्थ विजयते त्‌ा ॥ १ ॥ पाथिवे सक्तं युद्धं संधिर्मवति
वारुण ॥ विजयो वहितच्छेन वायो मगो तिस्तु से ॥ २॥
(२६०) नरपतिजयचयौ-
पृणनाङईगतः प शुन्यसगं तदथतः॥ भन्यस्थाने गतः कयुश्नियते
नत्र संशयः ॥ ३ ॥ पूर्वोततरदिशोश्ंदमनौ पञशचिमयाम्य-
.ये ॥ स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च ॥९॥
वामनाडयुद्ये चंद्रः कतव्य वामसन्मुखम्‌ ॥ सूर्यवहि तथा सुयेः
पृठदक्षिणमो जयेत्‌ ॥ ५ ॥ इति स्वयोदये रएरीरभूमिः॥
न सुरथः मतातर. अथ रद्रकाटः ॥ इमो वाहुधमेदकं
६६४ | ९ मा |च हुतभुग्‌ यक्षेश्वरो सुयोदो
द * | छ» | प्रटिकाचतुप्कसुदये रद्र.भ्रमन्सवैः
दा धते कुक्छुटमेयहसितिमादिषी
स्यार्ददय॒द्धे जयो मृच्युखेचरवा-
छचादविजयः पठतु वामे जय
॥ ११ इति र्द्रभमिः ॥
8
एतानि भूवलान्यन ज्ञाततञ्यान्युदितः कमात्‌ ५ संनिपाते विशे.
वेण भूमिमेखापको वरी ॥ १९ ५ मासाख्या च तुरंगाख्ये दिना-
स्या कविसगरे ॥ यामाख्या कोटरसंग्रामे सू्ष्माख्या खलके रणे
प २॥ मासे पक्षि दिति नाडधां यदुक्तं रमणं पु ॥ यथा रने
तथा रत्र सत्तव्यं स्वरवेदिभिः ॥ तस्मादीक्ष्य प्रयलेन बलं
दयं स्वरोदये \३॥ युद्धस्य भ्रागदिने सपय बतस्थः स्वरपारणः ॥
भास्करस्य महारमत्र अवेदयुतसस्यया 1 ९ ॥ दशं होमये-
संडे निक्रोणे द्वादशगे ॥ अर्कस्य च शमीपुष्यभष्वाज्या-
केपरिष्ुतैः ॥ ५॥५ ॐ हसः सूयाय्‌ नमः” इतिर्मनः ,
स्वाहां होमयेत्‌ प
युदारंभे हयाहटः स्वरक्तौ टटमानसः ॥ पुनरेव जवेन्म्र शतके
सुेसस्पखम्‌ ॥ & ॥ शुह्वाते(त्तरे छस्व ततः सुर्यं विलोक-
जग्रलक्ष्मीटीकासमेता । (२६१)
येत्‌॥ यावच दर्यते चिं श्चुमं बा यदि वाञ्चभम्‌ ॥ ७॥ सपू.
णतेजसा युक्तेव्यक्ते निकटवतिनि॥श्चेते च कतरे पीते सूरये यायी
वभ च 0 श्चते ५ अ ५११

जयी भवेत्‌ ॥८॥ खंडिते खंडसंगुक्ते चिन्ने भिन्ने च वक्रिते ॥


धूम्र छृष्णेऽणे सूरये स्थायी जयति सवैदा॥९॥मूबलानि समा-
प्यते चतुराशीति्तख्यया ॥ यदाश्नयवलखादशु शघ्ु्नीः करगा-
भिनी ॥ १० ॥ अब्देप्यव्दाद्धैमाते निजदरसहिते वासरे चेव `
यामे यामस्पा्चं सुदते भ्रमति च घटिका तद्वदा्ाष्टकेऽपि ॥
सभ्ामे चातुरगे कविरणललके कोटभद्धे भटानां निःसंदेहं जयाथ
नरपतिगदितं भूव तथ्यसारम्‌ ॥ ११ ॥ इति भ्रीनरपत्तिजय- ,
चयौयां स्वरोदये पडगे सत्ताध्ययि भूवराध्यायश्चतुर्थः ॥ ९॥
अथ मूस्युंजयरमत्रः पुनरन्यसवक्ष्यामि मत्र्यं्ादिकं बलम्‌ ॥
यस्य भभावतो युद्धे दुर्वंखुस्थ वरं भवेत्‌ ॥ १॥ चतुरस च-
तुर तररेखं प्चगार्भतमहस्तत्रयभ्रमाणं च तेडलेर्मडलं छिखे-
त्‌ ॥ २॥ सर्वलक्षणतपूर्ण सवौवयवसेयुतम्‌ ॥ मासभरूमिवेशे
च मोमयनोपलोपिते ॥ पद्पत्रे छिखेदेवांश्चतःष्िश्रमाणतः ॥
एकेकपद्यपत्रषु व्रससंख्यादलेदलेारेभेर्वी
भेरवा सिदधिर्थंहा ना-
गा उपयहाधाषीटोपकटक्षुक्ता दिक्ारेश्च समन्विताः ॥ ॥
इति मृल्युंजयय्रम्‌ ॥
कणिकायां स्यसेदेष दिवे सांग सहसकमप्मणवादिनमेतेश्च
नाममेतरेस्ततोचयेत्‌ ॥५॥ सङखये छिखेवद्य वीरं तत्र॒ निवे
श्येत्‌ ॥ तीरथोदकान्वितैः कमेः सदवाक्षतपछ्वेः ॥ ६ ॥ खलयु-
जयेन. मत्रेण इएतवाराभिसंतितैः ॥ अर्भिषिचेत्ततो वीरं श॒भलन्न
स्वरोदयी ॥ ७ ॥ “ॐ जूः इति भृ्युजयमंरः ॥
( २६२. १ नरपतिजयचर्या-
अंभ्पिकमडलम्‌ ॥
|अभिषिक्तस्ततो वीरः सं-

[[, ।
रामे विजयी भवेत्त्‌ ॥
सखेन भयत तस्य शारीरं
शघ्ुचोदितेः ॥ ८ ॥ एत-
| भर न्मंडलमध्यस्थोऽभिपिक्तः
न पुरुपा यदा ॥ ततः प्रभू-
| तियद्धप॒ रान्न जयत सवदा
1
त्त ॥९॥ राज्यश्रष्टो ख्भेद्रा-
~~~
ज्ये क्षीणायुरभ्रियते न च ॥
मक्त्वा षीडां थहाः स्व शतिं कुर्वति सदा ॥ १० ॥ इति
अभियकविधिः ॥
अभिपेकारपरं पूजा कतैव्या पृध्म॑डरे ॥ मृदयुजयेन मंत्रेण पूरवो-
्तविधिना ततः ॥ ११ ॥ “ॐ जं सः” ॥ पश्चारससर्पयेन्मंनं
रणदीक्षा भवेदियम्‌ ॥ तया समन्विता वीरांेदशोरपि इुर्जयः॥
॥ १२ ॥ इति रणदीक्षा ॥
पवाक्तमडखस्यातयाधराछ्लाण ष्वन्यसेत्‌ ॥ पजयाद्घवत्तानि
ततो जागरणक्रिया ॥१३॥ “ऊॐखांखींख्‌सखें खों खः सैद्र-
म्रत्ये खद्चाय नसः” ॥ इति खज्ञ मनः ॥
ॐकांर्की कू कर कों कः" ॐभेरवरूपाय रक्तायुषाय फठकाय
नमः ॥\ इति फलकमं्रः ॥ (ॐ खं रीदटूरेकी लः ईद्रघु-
धाय धनुपे नमः ॥ * इति धनुर्म॑त्रः ॥
¢
ॐ+ ्ाश्रीश्रू श्रे भौं अ बह्यादिपंचदेवतामूर्तये पच
वाणाय नमः ॥ इति पचवाणमचः ॥
जयलक्ष्मीटीकसिमेता । (२६३)
“ॐकार क्रंकरे को कः शरलिनो मृतये भेरवायुधाय छुंताय
नमः" ॥ इत्ति कुंतमेत्रः ॥
ॐ अेरिश्वरीचासंडे महाचामुडे छ दीं रं दं छः भगवः
(५.७ ध श्यशै
[> [९ "० क „०, ०९५ „०७ घ

तीम्र्तये कात्यायनीद्ुरिकये नमः” इति छुरिकाघ्रः ॥


इति रणांगपूजाविधिः॥
अगो मतखमान्नेय तदोमकृतडोरके ॥ मृलुञ्चयेन मंत्रेण दा-
तव्य थंथिसक्षकम्‌ ॥१॥ एवे कृतविधानेन जायते रणकंकणम्‌ ॥
दक्षहस्तभ्रवद्धेन युद्धे च विजयी स्चेत्‌ ॥ २॥ इत्ति वासके
रणकंङृणम्‌
कपूर कुकुमे चेव गेरोचनसमन्वित्तप्‌ ॥ कोकिराक्षस्य रेखिन्य!
शेतवसेतिक्नोभने ॥ ३ ॥ अॐअकारद्यमध्यस्थं साध्यनाम पटे
.लिखित्‌ ॥ तद्र्भस्थे हकारं च टकारपरिवेितम्‌ ॥ ४ ॥ पश्वीसं-
युटमध्यस्थं वर्गाष्टकथुतं ततः ॥ भणवा्यरिनामेह हंफडंतं दिग-
के ॥ ५ ॥ सत्रमेतं इतं जघ्वा पटं तन्मूरधं बन्धयेत्‌ ॥ भीरं
मयति वीरत्वं समरे च जयप्रदम्‌ ॥ ६ ॥ इति वीरपटविधिः ॥
पृघोक्तिन विधानेन रणपडमितो खित्‌ ॥ स्वा हनुमतो रूपं
०, ० =
हृदि मत्रममं लिखत्‌) “ॐ हांदहीहेदहें हों हण्दलमते नमः" `
मच्रमध्ये लिखन्नामं निजयोधस्य संभवम्‌ ॥ सूर्धं बद्धेन तेनेव
हमुमनतुल्यविक्रमः ॥ ७ ॥ इति स्वरोदये रणपदविधिः ॥
त्रिशरं दक्षिन हस्ते कपाटं वामके तथा ५ भीषणं मेरे रूपं
पर्वद्रव्येः समादिखत्‌¶तिपुरामंत्रनासभ्यां अथनेन तु वेष्टयेत्‌ ॥
मूर्धि बद्धेन तेनेव चरेरोक्यं जयाति धरुवम्‌।नाे छी सों त्रिपुराये `
[= छन

नमः १ इति चिपुरीमंअः ॥ इति, जयपदविधिः ॥


(२६४५) मरपतिजयच्या-

कन्याकर्षितसूत्रेण अष्टोत्तरगुणन च ॥ कर्तञ्यो दोरकस्तेन


स अधिः कटिमानतगीमृखयुजयन मंत्रेण अथयोऽ्टोत्तरं रातम्‌ ॥
कुसेवं मखा जाता कदिवद्धारिनारिनी ॥ “ॐ ज्ञंसः" इतिं
मेलटामच्ः ॥ बह्याणीकवचं त्वा यो योधः भविशद्रणम्‌ ॥
प्रभवंति न तस्यागे पहारः रघ्वनोदिताः॥इति कवचम्‌ ॥ अनु-
खोमविरोभेन मेने मुद्युजयं न्यसेत्‌ ॥ रक्षंति च षडंगेु न्या-
सोऽयं श्ुवारणग इति न्यासः ॥ रसना घटिका सस्ता अंगु
छोनामिकातरे ॥ एतन्मुद्राप्रभविण संग्राम विजयी भवत्‌ ॥
इति मुद्रा ॥ अष्टोत्तरसदखं च अधोरं मत्रस॒त्तमम्‌ ॥ जपयितवा
ततो घोरं मे्रराजमनुत्तमम्‌॥ पृोक्तेरेव च दरव्येभ्रं्जपन्रे सुशो
भने 1 लिखिन्मृयुंजयं मन्त्र तन्मध्ये बीरनामकम्‌ ॥ मृत्युञ्जयेन
मैत्रेण यथितं तच नामकमरक्ां करत्वा करे चद्धा संयमे विजयी
भवेत्‌ ॥ “ङऊजुं सः” इति रक्षा ॥
आरण्यफरकं मरं पुष्येण तु ॒र्द्यते ॥ कन्याकर्तितसूत्रण
रातत्तेन तु दोरकम्रो्थयन्मृद्युञ्येन प्रत्येके च पृथक्‌ पृथक्‌ ॥
अष्टोत्तरशतेनैव जायते वीरकंकणम्र्‌ ॥२।ॐ कुमारि अवतर २
हर घाणा्रवा्तिनी चिपुरुषं सत्येन सवौयुधं भंजय .रस्वाहा”
इति मेत्रः ॥
अंकसंस्थेन तेनेव दुजयचिद्शेरपि।॥स्तभयरतषराखाणि सर्वश-
त्तिसर्मात्वतः ४५ १० ॥ इति वीरकंकणप्र्‌ ॥

अथोपधयः! ई-खरी बरह्मदंडी. च कुमार वेष्णर्व। तथा ॥ वाराक्च


वच्चिणी चंडी -तथा रुद्रजटाभिधा.॥ ११ \ छांगरी सहदेवी च
जयलक्ष्मीरीकासमेता । ` (२६५)
पाठटाराजी पुनर्नवा १सुद भूत्केरी च सोमराजी दमूजटा
॥ १२ ॥ शेतापराज्िता शंजा श्रेता च गिख्किणिकाः॥ श्ुदरिका
शंखिनी चेव विडंगी दारपंखिका ॥ १३ ॥ खजुरी केतकी
ताडी पुमी स्यान्नारिकैछिका ॥ अजनः कौचनारथ वेप्रकादमं-
तकः कुटूः ॥ १४.॥ अपामार्गोऽकश्रंगो. च ब्रह्मक्नो. वरस्तथा ॥
शतभठी चखायुग्मं गोजिहोपरुसारिका ॥ -१५ ॥' अष्टलोहा
रसा वी हरिद्रा तालकं रिला ॥ एताश्चोपषधयो दिव्या
जयाथ संघहैद्वुधः ॥ १६ ॥ सूर्ेदुभहणे धाते दीपोत्सवदिन-
रये ॥ पुष्यमाकयोगे च महानवमिवासरे ॥ १७ ॥ खादिरेण
च कीलेन प्रोद्धरेत्ता महोषधीः ॥ वकिपुजाविधानेन सर्वकरैसु
सिद्धिदाः ॥ १८}!

तच म्रः ॥ येन स्वां खनते बह इदो विष्णुमेहे शवरः ॥ तेनाहं


खनयिप्यामि तिष्ट तिष्ट महोषधि ॥ १९॥ तदोद्धुता कटीसूर्ं
रिरश्रभृतिषु स्थिता ५ त्रिदशचेरम्यवध्योऽसो युद्धे चैव चतुर्विधे ॥
प २० ¶॥ इति यामले ओथा ५

वज्री चंडी च चक्री च च्रिशूखी सुद्धरी तथा ॥ देहस्था समरे


पंसां सर्वीय॒धनिवारिणी ॥ २१ ॥ खदीतंपुन्यनक्षत्रे अपामामंस्य
मलकम्‌ ॥ ठेषमात्रेण वीराणां सरव॑शचछरनिवारणम्‌ ॥ २२ ॥
अजनः कांचनारश्च चंपकोदमंतकः कुहूः ॥ ठेपेन विजयी युद्धं
वज्रदेहो भवेन्नरः ॥ २३ ॥ खजुरोसुखमध्यस्था काटचद्धा च
केतकी ॥ स॒जरदडस्थितस्तालः सवंशख्रनवारणः ॥ २४ ॥ दक्ष-
वाहस्थितश्चाकतं बनेंडद्यदये धरा ¶ रुद्रः ए्टस्थितो युद्धे वन्र-
देहो भवेन्नरः ५२५] त्रिखोहवे्टितं कत्वा रसं व्रान्नसंयुतम्‌ ५
( २६६ ) नरपतिजयचर्या-
वक्रस्य च करस्थं च सर्वायुधनिवारणम्‌ ॥ २६ ॥ गिरिकर्णी
दामी गुंजा ओेत्तवर्णा समाहरेत्‌॥चन्दनेनान्विताः सर्वासितिककेन
जयी रणारजोञधःपुष्पी शिखा चेव श्वेता च गिरिकर्णिका ॥
गोरोचनसमायुक्तं तिरक शनुमोहनम्‌ ॥ २८ ॥ कनकाकेवटो
वहिः पडिंदुः पंचमस्तथा ॥ करोति तिखकं यस्तु पदयत्तं
पंचधा रिपुः॥२९] छृष्णसपकपाटं तु चिताभृत्तिकयान्वितम्‌ ॥
सितगजां वोत्तत्र तस्या मूं समाहरेत्‌ ॥३०॥ कृततिरकं भटं .
दृष्टा पर्येर्स्वं शावतं रिपुः ॥ गणे्भक्ष्यमाणे तु पतितं च
ततो मुषि 1 ३९॥ छाया यस्य जे याति संग्ाद्यः कारामर्दकः ॥
अनेन तिककेनारिः कूपं वापी प्रपश्यति ॥ ३२ ॥ इति स्वरो-
दये तिखकम्‌ ॥

व्रह्मदेडी च कोमारी ईश्वरी वैष्णवी तथा ॥ वाराही व्िणी


चंडी महालक्ष्मीस्तथेव च ॥ ३३॥ एताश्चोषधयो दिव्यास्त-
थेता मातरः स्मृताः ॥ हदि गुरफे करे वद्धः सर्वशखनिवारिकाः
॥ ३९ ॥ इति यामे ठका; ॥

वेगसीसकशुष्छाभ्रहेमतारसमन्वितेः ॥ वजायसादिभिशक्तः क्रि.


यते पारदा रसः ॥ ३५ ॥ वज्रार्णां दावणं वक्ष्ये पारदस्य च
चधनम्‌॥ लघुद्राव च लीहेपु संयोगा्थ परस्परम्‌ ॥ ३६ ॥
अस्थिश्चंखरमध्यस्थं छत्व! व्रं निरुन्धितम्‌ ॥ जकभाडे विनि-
तप्य स्वेदयेदिनल्तकम्‌ ॥ ३७ ॥ वभिकारससंध्रष्टं नटविष्टं त
पारद्स्‌ ॥ लिक्ाकदस्य मध्यस्थं चधनार्थं ततः पटे ॥ २८ ॥
सतत्‌ सहचरण तु टकणेन ठु सात्र ॥ लघद्वाति भवेदेवं
जयलश्षमीदीकातमेता। (२६७)
ताञ्चपाघ्र न सशयः ॥ ३९ ॥ सवास्तानेकतः कृता सखमध्य-
स्थिता मवेत्‌ ॥ गुटिका जायते रस्प्रा नक्र वल्रांगसंदर ॥ ४० ॥
सुखस्था सिद्धिद! ध्रोक्त जराम॒व्यविनाशिनी ॥ सयाम विजयी
परो वजह महवलः ॥ ४१ ॥ स्रलोकभ्रियो नित्य नारीणां
व्टभस्तथा ॥ गुटिकेयं समाख्याता यथोक्ता चह्मयामे ॥ ४२ ॥
इति वज्रंगसुंदरी गटिका ॥
` सिरी व्यायरी सृगी हंसी चतुधेवं कपदिका ॥ एतासां लक्षणे वक्ष्य
भ्रभवे च यथाक्रमम्‌ ॥ १ ॥ सिंही सवणवणा च व्याप्री धूम्रा
सरेलिक। ॥ सुगी तत्र विजानीयास्पी तपुष्ठी सितोदपै ॥ २॥
दसी जकतरा शेता विदेता नातिदीधिका ॥ एवं विशेषान्विज्ञाय
ततः कमं समाचरत्‌ ॥ ३ ॥ ओपधी सिंहिका नाम तस्य मुरस्य
यो रसः ॥ सिंही कपर्दिका मध्ये क्षेप्यस्तन्मृटसंयुतः ॥ ४ ॥
पिधाय वदनं तस्याः स्िक्थेन च समन्वितः ॥ अस्यां वक्र-
स्थितायां तु सिंहवन्नायत्ते नरः ॥ "५ ॥ मदोन्मत्ता गजास्तस्य
दशनेन पराङ्छुखाः ॥ रणे राज छे दूते विवादे चापरानितः
॥ ६५ इति सिंही ॥ 9
उयाघ्रारसत्न सधष्टः पारद मूखसयुत्त ॥ पववर्साधयहयधिी फं
चेव तथाविधम्‌ ॥ ७॥ इति व्याघ्री ॥

सृगसूत्रेणं संभिन्ना मृत्तिका रससंयुता ॥ मृगपिष्प्ये क्षिषेन्मृग्यां


तस्याः फलमतः श्ण ॥८॥ मखसमध्ये स्थितायां च वश्षी भव्ति
मानवः ॥ रत्तिकारे मुखस्थायां वालापाणह्रो नरः ॥ ९ ॥
इति सूमी॥

„ १ मगमूत्रेण दति पा०।


(२६८ ) नरपतिजयचर्ण-

हैसपाक्षरसेधृ्टः पारदो मूलसयुतः ॥ दैसीमध्ये क्षिपेद्ीमान्‌


खस्था सर्वसिद्धिदा ॥ १० ॥ हाः पीडां न कुवते दु्टापट्ट
तथेव च ॥ स्थावरं जंगमं चैव विषं नदेयति तसक्षणात्‌ ॥ ११ ॥ `
इति दसी ॥ इति याम्ये स्वरोदये कपदिका समसा ॥

कृत्तिका च विशाखा च भोमवारेण संयुता ॥ तदिने घटितं शचं


सभ्रामे जयदायकम्र्‌ ॥ ९ ॥ इति यामठे योगघटितशखाणि ॥
अपाभा्मैरसेनैव यानि राणि कपयेत ॥ जायंते तानि सामे
वज्रसाररणि निध्चितम्‌ ५ ९१ इति दाखररक्ता ॥

विद्युर्पातमृतास्थीनि येषयेरकरकावुना ॥ अनेन केपने छु्यात्‌


सनाहफरुकेपि बा ॥ २॥ तत्र रन्नानि शलाणे घुटति च-नमं-
तिच॥ न भिति इरैराणि पुष्पाणीव सुदूनि च॥ ३॥ इति
यामे शखमोरनम्‌ ॥
कृष्णसर्पदिरास्यष्टो विषं पचपखानि च ॥ ` छष्ठुदरीवसष्टौ च
तथाच रहगेएिका ॥ ९ ॥ छृष्णस्य वृ्चिकस्याछटो कपिकच्छरःपला-
एकम्‌ ॥ दे पठे हरितालस्य छृकलरासरसः पलम्‌ ॥ २ ॥ खांग-
रीकरवीराभ्यां त्रीणि ज्ीणि भकीर्तिताः ॥ एतेषां सोधितं कल्कं
भदातकसमायुतम्‌ ॥३ ॥ सर्वेषामेव राख्राणां छेपोयं समदाह्तः॥
विद्धास्तु तेये मनुजास्त्यजंते जीवित भ्रुवम्‌ ॥ 9 ॥ रक्तकंचुकया
नारो रक्तप्रावरणः च या †॥ नरदारुसमायुक्ता पर्वतानपि साध-
यत्‌ ॥५॥ खहीत्वा मक्षिकां नीखां षड््विटुकीटकान्वितामू ॥
शच्ररुपन वा्ताद्ध जायेते कटका रणे ॥ & ॥ इति स्वरोदये
दाख्रख्पः \
जयलक्ष्मीरीकास्मेत्ता 1 ( २९६९ )
` पाडूशत्या चततुःपष्ठवा रतेना्टोत्तरेण वा ५ मयुरोटकपक्षाणां
तन्मानं भंथिपिच्छिका ॥ ९ ॥ हण मृतिपर्यतं रक्तसूत्रेण वेष्टः
यत्‌ ॥ इष्टमत्र जपेत्सत्यं सिद्धं रणेऽरिनारनम्‌. ॥ २॥ निसरगमू-
लजातन गच्छ गच्छ परं धुबमसर्वोचस्थानगो धीरःस्वसेन्य-
विजयावहः ॥ पेच्छिकस्य विधिश्चवायं बह्ययामरूभापितः' ५२॥
इति यामले पेच्छिकविधिः ॥
खौगली बह्म्दडी च कृष्णौन्मत्तरसाचिता। ॥ मर्दयिलाविकं
चर्म पशायत्रं समारिखेत्‌ ॥१॥ काकरक्तं तथा वरिष्ठा चितांमा-
रहराहलम्‌ ॥ काकपिच्छस्य ठेखिन्या लिख्य यमार्मलप्‌॥२॥
मध्यवीजस्य मध्यस्थं शचुनाम ससेन्यकम्‌ ॥ वादे तु वायुवी-
जेन वेयेचचिगुणं पुनः ॥ ३॥ वायुमेडगं छृस्वा वायुवीजेन
रंजिकाम्‌ ॥ द्वादशस्वरसंयुक्तं वेयेरसन्यमामंतः ॥ ४ ॥ ताघ्न-
कस्यास्य नादेन व्याह्कुलीमूतमानसाः ॥ वलं सक्ता महावीरा
परायते महारणात्‌ ॥ ५॥ इति ताश्रकविधिः ए
हेमायन्नपुरोप्याणां समैभीगेस्ततः पुनः ॥ ददशतत तात्रेण
कारयेजयकाहरम्‌ ॥ १ ॥ काहंलीरससंटि्तां वादयन्तं रणौ.
गणे ए कृत्वा नादं प्रविदयेति विष्ठा अतिङत्रवः ॥ २ ॥ इति
- यासे कादरुविधिः १
ताश्रकस्य विधानं तु ठक्कायामपि कारयेद्‌ ॥ तेथेव फखमप्युक्तं
समर्रागणभूमिपु ५ ९॥ इति यासे ठक्घाविषिः ॥ - ``
तुविनी चित्रकं देडी कृष्णोन्मत्तरसान्विता १ माजयेन्मौरजं च्म
` सपवारान्पुटदययम्‌ ¶ ९ ॥ दंडी च चित्रका दंती सन्नुस्त-
१ द्वादशेन इति पा०।
(२७०) ` नरपत्तिजयचयौ-
संयुता ॥ सुखे विमरदैयेत्तेन जायते वाथ्भाजनम्‌ ॥ २ ॥ नाही
जाती छमारी च विघ्युद्धस्मोद्कान्विता ॥ इष्टमंत्राभिजपं तु
जयार्थं बायभाजनम्‌ ॥ ३ ॥ इति सुरजविधिः ॥
अभिहोचरदमरानास्यजतिगेहससुदधवम्‌ ॥ भस्मच्रितयमादय
कर्तव्यं तस्य कुट्टनम्‌ ॥ १॥ इद्रृक्षमयं कार्य सुसखोट्खलादि-
कम्‌ ॥ चतुरस्रे च पद्ये च द्ारहीनि च मंडले सास्थापिस्वोट
खले
तत्र कुुस्तद्धस्मकदनम्‌ ॥ चतुर्व्णोद्दवाः कन्याश्चतुः पष्टि्रमा-
णतः ॥ ३ ॥ चतुर्विदातिसंख्यानां रासमीतिन संवृत्‌ ॥ तं रासं
संप्रवक्ष्यामि स्वं मंत्रमयं शुभम्‌ ॥ ४॥ ॐ कालङढररुड ससु-
दुयतदुदुसत्तिडव भणुभद्धिकरं तडीकं एहाणहं किं पिचिएह
मंसंड इ सुग्जउसुय्ड इति रासगीतम्‌ ॥
एतद्धस्मछतां रेखां धयति नवेरिणः॥ क्षिप्यते च रिपोः सैन्यं
भगमायाति तत्क्षणात्‌ ॥ १ ॥ इति भर्माधानमभरोतरियतव्रह्मणः
= (~
कारुण्यं करोतिकिं सानः फ पोक्षणेमरं गतं गतमेव मारण
मोहने स्तंभे विद्वेषोचाटने वशे ॥ एकं यमागेटं यंत्रभेदेन बहुधा
स्थितम्‌ ॥
वद्‌ सारचक्रम्‌ ॥

दवादशारं टेखेचक्रं वृत्तच्रयविभू-


पितम्‌ ॥ उष्रीमेच्ं च तद्वाह्ये यम-
खोक च मध्यतः॥ॐ हीं प्रीषि-
कटवंष्रूनन हुंफट्‌ ॥ उष्टीमत्रमिमं
जाप्यं ददासाहसखसंख्यया॥मथ्वा-
उ्याक्ते रक्तयुप्पेः सहखं होमये-
जयरटक्ष्मीटीकासमैता । (२७१)
त्ततः ॥ १॥ ततः सिद्धो भवन्म्ो यथेप्तितषटध्रदः ५. यस्य
-प्रभावमात्रेण राच्रवो याति सेक्षयम्‌ ॥ २॥ इद्युष्री #
यमराजस्य पयं तु प्रोच्यमानं मया शरण ॥ यमराजसदोमेयय- `
मेदोरुणयोदय ॥ यदयोनिरयक्षिययक्षे्यैवनिरामय ॥ ३ ॥ इति'
यमशोकः ॥ ।

दम यमद्धोकं हातरिशव्सहसाणि जयेत॥घ्रतमधुरक्तयुभ्येः सहखकं


होमयत्‌ ॥ ततः सिद्धो भवति ॥ मनतेप्सितानि कार्याणि कर-
ति ॥ चित्तागारविपं रक्तं कृष्णोन्मत्तरसस्तथा ॥ एतेनरास्थिरे-
खिन्या यच्रे म्रतपरे लिखेत्‌ ५ ४१ साध्यनाम च तन्मध्ये
च राजिकया कृताम्‌ ॥ यमरूपमिदं साक्षान्महिपासनमगं कुरु
॥ ५॥ छृष्णा्टम्यां चतुदद्यां गेतव्यं पितमंदिरे ॥ नग्नो सुक्त-
शिखो भूत्वा मयमसिः भपजयेत्‌ \ ६ ॥ क्षिपोच्छिष्टशरविषु
करप्णसूत्रेण वेष्टयेत्रादमन्ानभृमिमध्यस्थः सपाहान्मारयेद्रिपुम्‌
७ ष इति स्वरोदये मारणविधिः १ ।

रोचनां कुम चेदरे कृष्णोन्मत्तरसान्वितमरोहितेप््वटेखिन्या


भूज्जपतर छिलेदिदम्‌ ॥ १॥ साष्यनाम च तद्गभं वाये चेकाररंः `
जिका ॥ वह्िमंडटगे छृखा रक्तसूत्रेण वेष्टयेत्‌ ॥ २ ॥ सिक्थ-
केना छृखा सराङुंमे षिनिक्िपित्‌ ॥ प्रजयेद्रक्तपुत्पेश सघा-
हान्मोहयेद्धरुवम्‌ ॥ ३ ॥ इति स्वरोदये सोहनविपिः ॥
शिखाताखदरिदाश मेपमूत्रसमन्विताः ॥कोकिखक्षस्य ठेखिन्या
` नीटरक्तपरं लिखेत्‌ ॥ ११ साध्यनाम च तन्मध्य रजिकाक्तं
निवेशयेतधपर्वताकृतिर्वघ्ं च शशिलातखनिवेरितम्‌ ¶ २ ॥ पूज
(२७२ ) नरपतिजयचर्या-
येसातपुप्यस्त॒ कुं्ुमेन च वा पुनगास्तभन देहमनसोः साहा
जायते रिपोः 1 ३ ॥ इति यामङे स्तंभनम्‌ ॥

निवाक्षचित्रकैस्तुस्य्भरिषीरुधिरान्वितेः ॥ भेतवस्ेक॑रेखिन्य।
छितेय्रमिदं वरम्‌ ॥ १९ ॥ साध्यसाधकयोनौम परस्परपरा-
इमखम्‌ ॥ उयतिकमाक्षरं चापि यन्मध्ये निवेशयेत्‌ ॥ २ ॥
रजिकाफद्समायुक्तं महिषाशांतरे कृतम्‌॥ निचृक्षतले न्यस्तं
सप्ताहाद्ेषकारकम््‌ ॥ ३ ॥ इति स्वरोदये द्द्रेपणविधिः ॥
काकविड्विषरक्तेन दिवध्वजपुटे शुभे ॥ काकपक्षस्य ङेखिन्या
लिखदंत्रं स्वरोदयी ॥ १ ॥ साध्यनाम छिखेत्तत्र चतष्कोणेष `
मध्यगम्‌ ॥ सविसभखकारेण धिरूचारेण रजिका ॥२॥ उष्टी-
रूढं छृतं यन्न वद्ध काकगङ ततःासयंत्रे वायत्ते सुक्ते ततस्तचारनं
भवेत्‌ ॥ ३ † इति थामरे उ्चाटनविधिः ॥

काटेयरोचनाचद्रेखनालगजवारीभेः ॥ मदनोद्धवरेलिन्थां
यन्न भूजञं लिखिदिदम्‌ ॥ ९ ॥ सा्यनाम च तन्मध्ये कारं
रजिकान्विततम्‌ ॥ नराकृतिक्ृत यत्नं सिक्थकेन च वेटयेत्‌॥रा
त्रिमधुरे स्थापितं च रक्तपुष्पेश्च पूजितम्‌ ॥ सप्तरात्रेण तथ्यं
वदीकरणसुत्तमम्‌ ॥ ३ ॥ इति स्वरोदये वरीकरणविपिः ॥
एवे सर्वेषु कायेषु विधियुक्तं तु कारयत्‌ ॥ ततस्तु सिध्यते यं
सत्यं सत्यं न सदयः ॥९॥ ठनमेतं कालरा महामारी लगा-
धिषम्‌ ॥ भरवं क्षित्रपारं च फणीदधं गणनायकम्‌ ॥२॥ पताका-
यां रिखिदेतद्टकं पुवेसुचितम्‌ ॥ ततः सारतरं ज्ञात्वा घथभं
विस्तरादैत्‌ ॥ ३ 1 आरण्यपखहीतृकं सखहीतं शभे दिनि.॥
कन्याकतितसत्ेण दिने वल विनिर्मितम्‌ ॥ ॥ सा्धहस्तत्नयं
जथदयक्ष्मीटीकासमेत्ता । ८२७द्‌ )
श्वतं शेपं ततरे दापयेत्‌ ॥ दरिद्रादारेतारेन शेटेयसंयुतेन वा.॥
1 ५॥ लिखेद्धसुमतो रूपं पंचद्वर्चगुरमानकप्‌ ॥ दीरधदेतं करा-
मि दीधवाहूनखान्वितम्‌ ॥ ६॥ वामहस्ते ध्वज कुर्यादक्षिणे
मेरपर्वतम्‌ ॥ वचकमं महारोढे जिह्ाखांगूखरोकितम्‌ ५७१
रक्तवख सकोधीनं शिखासुकुटधारिणमपर्‌ ॥ हन्ने विन्यतेत्तस्य
विजनाथस्य नामकम्‌ ॥ < ॥ हनूमतो छिखेत्तच्र मूलमत्रं दला-
के ॥ मारमित्रेण तद्वाह्ये सव्यमारगेण वष्टयेत्‌ ॥ ९॥ ॐ हां
हह दहं हौ हः हनूमतयं स॒खमंचः ॥ ॐ वज्रकाय वन्रतंड
कपिर पिंगरु उव्यकेश महावलपराक्रम. रक्तमुख ताडने
महारदघ्रोत्कट कटतीत्रकपाचिन्‌ महाददप्रहार रंकेश्वर महासे-
तुवधन शेखघवाह गगनचर पलचेषि भगवञ्शतसदससर्यसमा-
नरूप `रवाज्ञापयेति पटयेहि री्खांगरूेन अघुकराघं वेय
वेष्टय भजय र्खंखेरेरे हुंट्‌ ॥ `इति मालार्मत्रः समासः ॥
गात्रेषु दापयेदरेफेश्चतुष्पष्टिप्रमाणकेः ॥ पड्वर्णान्विन्यसेचापि रस
नाये दविरेखया ॥ ९ ॥ स्तंभिनी मोहिनी
चैव रोधिनी मंजिनीः
` तथा ॥ गात्रेषु विन्यतेदेवीः भणवादिनर्मोतगाः ॥ २ ॥ ककारं
पवैते दथासुच्छदंडे घुकारकम्‌ ॥ चकारं सुखमध्यस्थं हुंकारं च
तदतः ॥ ३॥ वद्न मस्तके युद्ध मखमत्रं न्यसेदूनुधः ॥ छांगूठे
मात्तकां वापि क्षादिकान्णवादिकम्‌ 18 ॥ मस्तकरोपरि कव्या
मातसे हस्ताः ॥ अष्टम्यां च चतुर्वङ्यां घतिष्ठां कारयेत्ततः
` ॥ २ ॥ सुवै चेव नक्षत्रे ताराचंदरवलान्विते ॥ रक्ताविरधसे मत्री
रक्त्गंधानुलेपनः ॥ & ॥ रक्तपुष्पट़ताटोपः सपरसन्नदविमरहः ॥
उद्धरेदक्ततेः पद्ममष्टपत्रं सुरोभनसर ॥ ७ ॥ स्तंभिनी मोहनी
ध्यव रोधिनी भंजिनी तथा ॥ पूर्वादितश्चतुरविक्न कमादेवीनिवेश-
१८
८२७०४ ) नरपतिजयचर्या-

येव्‌ ॥ < ॥. उङयाणादिकान्पीटान्स्थापयेदीशकोणतः


भेरवी. भरवां सिद्धि यदा नागा दिशाधेपाः ॥ ९॥ बरत्यक
कमयेणिन स्यसेव्पन्रा्टके चुधः 1 पूजा चव क्रमेणेव कव्या.
स्वरमंडले ॥ ९० ॥ नानाप्रकारङोभादये कथूरागस्वािते ॥ .
चद्रोदयञताटोषे ध्वजाछटकविभुपिति ॥ १९ ॥ मडलस्यास्य मर्ध्य
तु दुयीद्यै ततः पटम्‌ ॥ स्नाप्येतयेचगन्येन दर्पणोदरमध्यगम्‌ ॥
1: १२ ॥ अक्षिमारुतवीजेन विदध्यादासनं तत्तः ॥ मूरुमन्र
न्यसिन्मूर्धि हनुदेवस्य मांधिकः ॥ १२॥ॐ दहा हू दतुमतेः
नमः ॥ इति मूखमत्रः.¶

अंगेषु .विन्यज्तेदस्य पट्‌्स्वरान्‌ दी्संत्नकान्‌ ॥ ककारादिक्षका-~


रतान्‌ स्तभिन्यारिष विन्यक्षेत्‌ ॥ १४ ॥ प॑चोपचारमिभेश्च मयः
मांसादनेस्ततः॥ पजयेरस्कखान्देवान्धरणवादिनमोंतकान्‌ ॥ १५॥
पूजां कृता विधानेन ध्यानं कता विचक्षणः ॥ सुश्ोभनप्रयो-
गेण सिद्धिभवति सर्वदा ॥ १६ ॥ विचिच्रवखसंयुक्तं बाद्याभरण-
भूषितम्‌ः॥ रक्तचचखं महाभीमे सर्व॑खोकमभ्यकरम्‌ ॥. १७ ॥ प्यानं
खक्ष जपेत्तस्य मूलमंत्रं नवाक्षरम्‌ ॥ मध्वाञ्यरक्तपु्पेश्च होमं
स्वा दशांशतः ॥ १८ ॥ छुमारी्भोजयेचतत्र चतुप्पष्टिपमाण्तः प,
आचार्ये दक्षिणां दयान्नगरं अआमखेटकम्‌॥ १९ ॥ काष्टपाषा-
णधातृनां पूजा या निमितापि च ॥ घतिष्ा, क्रियते तत्र देशे
यामे पुरेऽपे वा ॥ २० ॥ न दुभिक्ं भवेत्तत्र. न च व्याधिभयं"
भवेत्‌ ॥ परचक्ागमेा नेव व्याधिभिश्च नः पीडयते ॥ २१ ॥
न पतत्यज्ञनिस्तत्र न ,च रोगभयः भवेत्‌. ॥ . डाकिनी
भूतवेताखाः पिन्षाचोरगराक्षसाः ॥ “२ ॥ `इनूमतः भरभाविण
जयलक्ष्मीटीकासमेता ' ८२७५ )
-विपपीडा न जायते ॥ हनूमतः पताकेयं गजा-ोपरि संस्थितां
.॥ २३ ॥ धारिता सा पयलेन रिपुसेन्यस्य सन्म! ॥ हनूमतः
पततकेयं गजाश्वादीन्‌ पराक्रमेत्‌ ॥ २४ ॥ तस्या दशनमात्रेण
व्याकुरीश्रतमानसाः ॥'नद्यंति रिपवस्तस्य सिंहस्येव यथा
समाः ॥ २५ ॥ इति स्वरोदये. हनुमतताका `॥
सथ रक्षां पवक्षयामि स्व॑सिद्धि्रदायिकाम्‌ ॥ स्तभिनी शघस-
न्यस्य भूसुजादिवरशंकरीम्‌ ॥ १२॥ रोचनाषुकुमाभ्यां च भूर्जपत्रे
सु्योभने ॥ २॥ सुवणमयङरेखिन्या यंत्रमएटदरं छिखेत्‌ ॥
साध्यनाम च तन्मध्ये पकर्मत्रं दराष्टके ॥ ३ ॥ मारामबश्च
तदहाल्ये धिधा हीकारवेष्टितम्‌ ॥ तरिखोह्वे्ितं कृत्वा कटिवा-
इश्षिरस्थितम्‌ ॥९॥ धारयेयस्त्विमां रक्षां तस्य विधं न जायेत
रण राजकुले द्यूते व्यव्हार पराजये ॥ «< .॥ शार नाक्रमते
तस्य वञ्चदेहो महावलः ॥ उपस्सगौदिदोयेयु विये स्थावरजंगमे
श ६4 न भयं कियते तस्य खीणां चेवातिवङछभः॥ तस्य पीडां.
न कुर्वति यहाश्चैव उपयहाभाआ न तेषां दुष्कृतं किंचिन्न भर
-तस्य विद्यते ॥ जलजास्निभयं नास्ति व्याघ्तस्करजं मयम्‌ ॥न
ज्वराः सर्वे भणदयति ज्वाहिकाव्या विश्वतः ॥ इयं हलुमतो रक्षा
सर्वोपद्रवनाशिनी ॥ ९ ॥ इति स्वरोदये हनुमद्रक्चाविधिः ॥
पिच्छाकारं पटं करा पतताकावद्धिधानतः ॥ चंदार्कय्रहणे प्रासे
हनुमत छिखेत्ततः ४ १ ॥ मातृकायां जपेत्तत्र यावन्युक्तिः
रजायते ॥ होमयेच दश्षंरोन !तिसर्षेपकादिभिः ॥ २॥ युद्ध
काले च तसििच्छं गजा-चे(परि संस्थितम्‌ ॥ वरदन, शङसेन्यस्य ,
भमो भवाति. निश्चितम्‌
॥३॥इति स्वरोदये हमुनासिच्छकविधिः॥
मदनेन हुंकृता पूर्वलक्षणलक्षितप्‌॥ वर्तितं
चेव.ऊंगूखं कार-
यरसाधके-घरः ॥९॥ परचक्रस्य ये सख्या खगरस्थानुकारिणः॥
"(२७ ) नरपतिजयचयो-
गजा-स्थयानानि वहिःस्थानि तु कारयेत्‌ ॥२ पु्वमत्राक्षरेभयं
खांगखेन तुवे्येत्‌ वेष्येर्प्ातिमां सर्वामापादतलमूर्धजाम्‌ परा
स्थाप्रयेत्पर्षिधिना परचक्रस्य सन्यरखम्‌ ॥ ददर्नात्परच क्रस्य
भगमायाति ततक्षणात्‌॥शाअथवा दोमयेत्तत्र खांगखीखव्णं वि-
पपराराजिका तपकेरास्थिच्यूपणं निंवमेव च] पद्रोणक्ुडमध्ये
तुं निवाक्चिचकोद्धवाः 1 समिधो उ्वाखयेत्तत्र नेऋत्याभिमुखे
स्थितः ॥ £ ॥ होमयेद्धनमत्रेण सहसेकं दिने दिने 1 दिनस-
सकमध्ये त दात्र पाडा ततो वेत्‌ † ७ ॥ अंगदाहो महापीडा
विस्फीटो गेधकततिका भ्रियते नात्र सदेहः संयासं कुरुते यादे
॥ ८ ॥ इति स्वरोदये दन॒मन्मंच्रहीमविेः ॥
मारमेत्रं प्ठेयस्तु इनूमतो रणांगणे॥ तस्यांगं 'वजरवदयुद्ध इनू-
तुस्यपराक्रमम्‌ ॥९॥ ॐ दहादैदहींहः इति मारामन््ः॥ पुन-
रन्यस्वक्ष्यामि वेद्यं परमद्कभम्‌ ॥मांड्कं नाम विख्यातं सर्व-
-दखाखेषु गोपितम्‌॥ १ ॥ आनयेतिैणं इद्धं भ्जपत्रं सुशोभ-
नम्‌ 1तस्मिस्तु खररक्तेन वामकणांद्धवेन तु॥ २ ॥ चि्तांगार-
विपे्य्तं कृष्णोन्मत्तरसेन च ॥ कुलिक विखिखदतरे नेऋस्या-
भिञुखस्थितः ॥३॥ अतव्ितयेत्साध्यं सुक्तकेद विवखकम्‌ ॥
युदधायुधेः क्रतं यत्र कुत्वा मब्यरिनामकमर्‌ ॥ ८ ॥ तन्नाम रेखया
भिच्यास्कोपाविष्टस्त॒ साधकः 1 पीडयित्वा तु यत्रं तु. शाल््‌-
रस्य मुखे क्षिपेत्‌ ॥ ५ ॥ कील्येतपुटोहेन शल्यकांडमयेन ,
घा ॥ आनयेदारनारं `च सप्तगहयोद्धवं ततः ॥ & ॥ तन्मध्ये
ददर क्षिप्ता तद्धाडे सुव्येत्ततःपतापयेद्युद्धकारेपि चितां गारा-
नखोर्प्रे ॥ ७ ॥ गाच्रस्तेभो मनःस्तंमो .वायुषीडा तथोदरे ॥
त्रियततरिनै संदेहा यदि शक्रसमो रणे ॥८॥ इति स्वरोदये डूक
यंत्रविधिः॥ । ।
जयलक्ष्मीटीकासमेता। { २७७)
रिखातालहरिदाभिरकंप्रयुगे छित्‌ ॥ कोकिलाक्षस्य ठेखि-
न्या स्तंभं रिपुनामकम्‌ ॥ १॥ तरिठकारैः समविषय तहाद्ये `
पाथिवं पुरम्‌ ५ वज्राषटकसमोपेतं रेखायोडशरीपितम्‌ ॥ २ ॥
-मायावीजेन संवेष्टथ व्रिधांशुशनिरोधितम्‌ ॥ तयं योजयित्वा
। त कंटकैः कीलयेत्ततः ॥ ३॥ क्षिपेद्ररमीकमध्ये तु पापणे-
स्त्र पृरयेत्‌ ॥ पश्चात्समारभेचुद्धं विवादं साध्यसाधकः ॥ ४॥
गाच्रस्तंभो -भवेदेवं मनस्तभस्तथैव च ॥ जिहयास्तंभो विवादे च
साध्योऽसो जायते ध्रुवम्‌ ॥ ५ ॥ इति स्तभनयंविधिः ॥
अकैयत्रयुगे नाम चितांगारेण वेष्टयेत्‌ ॥ युरववत्कीखयेत्पश्च्छि-
खयाच्छदयेदहृदम्‌ ॥ १ ॥ एतद्यंतरप्रभवेण सनोभंगो भवेसुनः ॥
अथ धविद्य संमामे धियत्तेऽरिनं स्तंसयः ॥ २ ॥ इति रान्चमं-
गविधिः ॥
रेफयुक्तं हकारे च वयटूस्वरविभूषितम्‌ ॥ आर्तनामोदरे कतवा
हीकारं रेफसयुतमरध्नादविदुसमायुक्तमोकारं संपुटे स्थितम्‌॥श
दिक्षु वजाटसंभिन्नं पोडशस्वरवेष्टितमपवजायेवु च सर्वेषु मल-
मनर यथेप्सितम्‌ ५ २ ॥ आदिवीजोदरे नाम द्वा तस्य परि-
स्फुटम्‌ ॥ छिखित्वा वेष्टितं सर्वं मायया वेष्टितं त्रिधा ॥ ३ ॥
कलिभेडरदंडाख्यं यंत्रं विघविनारनस्‌ ॥ रवेतावरथरो मनी
शुभध्यानपरायणः ॥ 8 ॥ उत्तराभिमुखो भूत्वा छिखेयत्रं शुभो-
क्ये ¶ कांस्यभाजनमध्य ठु चेदनेन सुगंधिना ॥ ५॥ खिखि-
दर्भस्य ठेखिन्या सुष्टित्रयभ्रमाणतः ॥ सुगंधिरसुमैः उवेतेर्टो-
ततरशतेन च १६॥ अर्चयेद्धििवयचं फर यावदिने दिने ¶ ि-
खितं पृजितं चेव भक्षाखयेज्टेन त ॥¡ तज्जलं वीतमा्रं तु
परवरियाविनादानम्‌ ॥ शाकिनीभूतवेताखाः पिकाचोरगराक्षसलाः
(२७८ > नरपततिजयचयो-
॥ <) भर्वति निष्प्रभाः सव यंचरस्यास्य भभावतः॥ गुरं वि-
छंमिकाजीर्ण खताविस्फोटकादयः ॥ ९ ॥ अभिचारकृतो दोषो
विषं स्थावरजंगमम्‌ ॥ गर्भे च वेदना यस्या ग़ूढगर्॑स्त॒
ग भवेत्‌ 1 :१० 7 एवं रोगेस्तु दुःखातांः स्वस्थाः स्युः -सच-
, जंतवः ॥ वेध्यापि कमते पुत्र मृतवत्सा च जीवसूः ॥ ११
दुगा सभगा चेव यंचरस्यास्य घभावतः ॥ कृत्याः भरामनं
यांति मारुतशेष्मपेत्तिकाः ॥ १२ ॥ जीगज्वराश्च `विषमाः
शीतदाहज्वरात्मकाः ॥ एवमप्यास्थितं यंत्रं करोति विपुखां .भि-
यम्‌ ॥ १३ ॥ इति स्वरोदये कचलिकरुडखयं्नविधिः ॥
सत्य्थ निजनाथस्य जयाथ रणकांक्षिणाम्‌ ॥ यंत्रे मृदयुंजयं
नान वक्ष्यामि समासतः ॥ १ ॥ हेसमध्यगतं नाम. मृद्युजय-
युटीकृतम्‌।\रक्षरक्ष समायुक्तं बाह्यरेखात्रयावतम्‌ ॥२॥ चवर्गस्य
त॒तीयो यो विदुपटुस्वरभूषितः॥हाद्यतःसविसर्गश्च मोचं अणवा-
विकभाद॥पद्सष्टदलरं नाद्ये जंभाया दिग्दङे स्थिताः ॥ विदिश्
श्रणवं न्यस्य पतरं षोडशकं बहिः।शस्वराःपोडर दातव्याः षस्ये-
कं सर्वतो दिदिगाद्वत्रिशसच्रकं पद्मं तद्दे .विनिवेरायेव्‌॥ ५ ॥
कादियुक्तौ हसो वर्णो स्थापयेत्करमशस्ततः॥ `चत्तम्पिदलटं बाह्य
भेरायास्ततो लिखेत्‌प्भेरवी भरवा सिीदधहा. नागा -दिरा-
धिपाः.॥ पीटोपः.दसंयुकतं क्षेघ्रपारादिरटकप्र ॥ ७ ॥ आनये-
नितैणं भूजं अंधिहीनं स्योमनम्‌ ॥ वणैमेदेन संगृह्य ब्राह्मणादि
कमेण चं! < ॥ ककारादित्रिद्रव्येण गोंकारस्य भरेण च ॥
पड्दवव्येधनप्टिख्य साध्यनामसमन्वितम्‌ ॥ -९ 1 -सव्धमय-
खाखन्या उत्तरा भमख नेये ॥ चंद्रवारे लिखनं मद्युजय-
व्रिधानकम्‌॥ १० ॥ अनेन मदनस्थेन स्वा रिग सश्णभनम्‌ ॥
पचान्रुतन ष्देव्यन सलापयेत्सप्तवासरान्‌ ॥ ११ ॥-पश्चाच मक्तकं
जयल्ष्मीटीकासमेता । (२७९)
. देयं लक्षेकमृयुततं ततः ॥ सध्यनामयुतं. मघं रक्षा्थमुद्धरेचतः
॥ -१२ ॥ पूजयच्छरतेपुष्पश्च कपूरागरुचदनेः ॥ `खदयेखहवस्रेण
` ससाहाच्छंतिकं `मवेत्‌ ॥ १३ ॥ मध्वाज्य गुग्शदुं ताटभपर्भेः
, सक्षसययेः ॥ पद्माकारेण कंडेन होमं इु्यौदर्ंरए्तः ॥ ९६ ॥
` शमोदूवासमिद्धिशं रुद्राश्राभिम्रुखस्थितः ॥ मुद्रां च खेचरीं
वदरा स्वाहांत -होमयेत्ततः ॥ १५ ॥ स॒च्यते रोगिणो रोगासा-
पासा. पाप्वजितः ॥ वयक्ता पीडां यहाः कराः सौम्यतां
याति नान्यथा ॥ १६ ॥ शाकिनीभतवेतालः िद्चोरयरा-
क्षसाः.॥ ञवरास्तस्य भ्रणदयंति अ्याहिकेकांतरादिकाः ॥ १७ ॥
विषं नाकमते देहे स्थावरं चाथ जगमम्‌ ॥उपविाणि सर्वाणि
` निर्विपाणि मवति च ॥ १८ ॥ अभिचारछृता दपा ये केचि-
दत्र भतल ॥ ते सर्वेऽपि क्षयं यांति काठ वह्िगते यधा ५१९॥ `
वैरिणो मित्रतां यांति परसादं कुरुते भञचुः ॥- अवद्या वद्यतां
याति राजखी्ुद्रजतवः ॥ २० ॥ राज्याद्रष्टो रमेत्राज्यं षण्मा-
सस्य पयोगतःौअपु्नो भते पुत्र दुर्भगः सुभगो मवेत्‌ ५२९
युद्धक कृतं यत्रं विधिनानेन भूपतिः ॥ अ्चयित्रा विगरेदयुद्धे
त्िदक्षेरपि इुजैयः ॥ २२ ॥ अीवावाहुकषिरःकटथां धारथ्ति च
ये नसः १ कत्वा रक्चामिदे यत्र खत्युस्तेषां न विधते ॥ २३.॥
इदं मृत्युञ्जयं यें विघ््रसयुषिनाशनम्‌॥ अभ्रकादयं मयाख्यातं
खोकानां हितकास्यया ॥ २४ ॥ रकिः पुनर्बहुनोक्तेन पभावेण
पयोजनम्‌ ॥ एत्क्ृता रक्ता चरोक्यं वशमानयेत्‌ ॥ २५ ॥
उद्याने च नदीतीरे शुभदेशे श्युमे दिने ॥ छते शस्थुचतरे काठके
त्धिगं तिष्िषेद्धुवि ॥ २६ ॥ सवकामिकयत्रेदु सिद्धिभवति
जनाल्यथा ५२७ ॥ इति श्रीनरपतिजयचयायां यामडयस्वरो-
द्ये भुत्युजयनामयेचपीधः.
समासतः ॥
{२८० ) लरपतिजयचयं ।

अथाधकोडभूअर्धकांड पवक्षयामि अन्नैः षद रसेः कमात्‌ मा-


साक्षरं काराक्षरं धश्च स्वं विमिश्रयेद्‌॥शाह्रेदादश्चभिभौगं जा-
नीया न सदयधचेत्रायं गण्येद्धिद्धान्‌ विषमं हि समं तथार
विषते अश्रदद्धिः स्यान्महर्घ च समे भ्वेत्‌ ॥ अकचटतपयश्-
श्चिपिदाक्षराः शङिगोधूमयुगंधराकखा सजायते ॥ आख
चटथपफरयाः अधराः ॥ सद्वा मापातिखाश्चैव अतसी वहु जा-
यते ॥ ईउगजडदबलसा उत्तराः ॥ मूरोस्तिखका ज्ञेया यवधा-
म्याद्यः ॥ इएघटघमवाः वतुखाः ॥ अआटकां छुकरवारख्कः

प्रवी ॥ ओ ओ अं अः ङ जणनमा द्र्धाः॥ दाभक्ष जायत


ङीषं नारित सदेहकारकम्‌ ॥ ३ ॥ इत्यघकांडम्‌ ॥
अथाधकांडम्‌ 1 अर्धकांडमिति ॥ १ ॥ २ ॥ ३ ॥.इत्यघंकांडम्‌ ।
अथाघ संप्रवक्ष्याति वर्षमासादिस्तेभवम्‌ \॥ येन विज्ञानमात्रेण
चणिजां सिद्धिरुत्तमा ॥ १९ ॥ आषा स्वातिन्ये्ठाद्रोराततारा
यमाहयम्‌ ॥ दशा पंच सुहतानि पट्‌ पच भानि कोतयेत्‌ ॥२॥
प्राजापत्योत्तरास्तिसखरो विशाखा च पुनर्वसुः ॥ पचाद्धानि सहू-
तोनि च्रिशस्तख्यापराणे च ॥ ३॥ ऋक्चयुक्तिश्रमाणेन सहतः
स्वरसंख्यया ॥ सेक्रम वतेते यत्र ज्ञेयश्च द्वांशकस्तथा ॥ ४ ॥
इति द्ितीयाधकांडम्‌ \ ।
अयार्घमिति ॥ १॥ २॥३॥ र्यादीनां यणा अश्द्धलान्नोक्ताः॥ ॥ इति दिती-
याधेकांडम्‌ । । 9

अथातः समप्रवक्षयामि युक्त ब्रह्य(मखे ॥ सर्लागराज्यल्धोकाना


इ्यथ थह्षातिकप्‌ 11९ थहपीडा शे यस्य युद्धकाले निदो-
पतः ४ न युद्धं तेनं कतंव्यमसिद्युक्तं नह्ययामरे †॥ २ ॥- देखदडुग
यहाकरति समायत्िऽरिसंकटे ॥ अवद्यं यन योद्धन्यं तदथं क्षांति
जयलक्ष्मीरीकासमेत्ता । (२८१.)
कं वदेत्‌ ॥ ३ ॥ करये समायाते छव्रसिहासनादिय ॥ देदा-
कुजरादीनां कतव्य यहशांतिकप्‌ ॥ ४ ॥ महाः पण्यं यहः
` प्रापं अहा मृ्युपराजयो ॥ हनिर््युः सुखं दुःखं व्यापिरारो-
`, ग्यमेवच११५॥ 1
अयात इति? १।२॥३॥ ४1५1
नरा अरातिरोगेश्च तथा शाघपरहारकेः ॥ शाकिनीभतवेताैः
- पीडयते भहषीडया ॥ ६ ॥ घातपातादिदोषाश्च भिकारा दिव्यसं-
भवाभाराजमिचभ्रकोपाश्च जायंते यहपीडया ॥७ गेडातमृरुजः
तानां ल्नादौ रि्टियोगके ॥ दुटदेश्ञादिपीडायां गोचरे गोचरे
उयधे 0 < ॥ दुष्टे रिष्टे समायाते कर्तव्यं यहरांतिकमप्‌ ॥ यहः
पूजा तथा होमं सलानद्रव्याणि कल्पयेत्‌ ॥९॥ रव्यारौ ता्रजो
फुयाज्मीवन्ञो स्वर्णसनिभो ॥ योष्यो च॑दरासितो कर्यो शोषा रोह-
मया यहाः ॥ १० ॥
नरा इते । अरात्तिः पीड ॥ ६॥ ७॥ ८॥९॥ १०1
अथवा स्वस्वव्णभिः पिषठदरव्येश्च कारयेत्‌ ॥ यक्ञोपकरी- .
तव्रेश्च स्वथ्रहाः परियाजयेत्‌ ॥ ११ ॥ नवमृरमुरूपा
वेदीं कृता हस्तप्रमाणिकाम्‌ ॥ तत्र रयादयः स्थाप्याः
स्वस्वकृत्या यथोक्तया ॥ १२ ॥ मेडलं भास्करं मध्ये
शरिनं पुवैदक्षिगे ॥ चिक्रोणं दक्षिण भौमे रदे ज्ञं धतुरा-
तिम ॥ १३ ॥ पद्माकारं गुरं सोम्ये चतुरखं शग न्यसेत्‌ ॥
पूर्वस्यां पश्चिमे सौरिं दैडक्त्परिकल्पयेत्‌ ॥ १४ ॥ वायव्ये
खड्‌ गवर्कतु राहु च मकरल्ितम्‌ 11 णव वचाय वार्खत्प्‌ञज-
येद्धिधिना तरतः ॥.१५ ॥ स्ववणफछ्पुप्पाणि रैवे्यं विविधानि
चच} नवधा दलिसमारश्व वाससि नचधा पुनः १६1
` अयति 1सस्ववणः रव्यादि्रह्वणोमेः ॥ ११॥ १२॥१३॥१९॥१५।१६॥
( २८२.) नरपतिजयचयो- . `

रनितानि स्वंवरभश्च भधधूषादिभिस्तथापदपाक्षतादिभिः सम्यक्‌


` पश्चादावाहयद्भहान्‌॥ १७ 1 १ ।
रंजितानीति आवासयत्‌ तत्तनतरैरित्यथैः तेषाम्रा ॐ आदित्याय ताय
कार्यपेयाय अदि
अंणिमाययष्युणरसंयुक्
तिसूनये दिव्यमूतैये यज्ञोपवीतमाल्यधराय प धीमयाय जगच-
रे स्रोकमूनिताय इदम गहाण इत्यायाहयति मेण धूजयेत्‌ ।.इति खयमेव
ॐ सोमाय यज्ञोपवीतमाल्यधराय मदेश्वरनटवासिने ममाची गृहाण शाति कुत
स्वाहा ॥\ इति चद्रमचः। ‡० अंगारकाय भूमिपुज्नाय दिव्यमूरैये रक्तवखाभरणाय यन्नो-
प्वीतमाल्यधराय ममाच॑नं गहाण शां ङरुङरु स्वाहा इति खुजमत्रः ॐ» धाय चंद्र
पुत्राय दिव्यमूर्ये हेमाभरणाय यज्ञोपवीतमाल्यधराय ममा०1 इति डुधमेतरः। ॐ बृह-
स्पतये दिव्यमृ्षय देवय॒खे पीतखाभरणथराय यज्ञोपवीतमाटयधराय ममा० । इति .
गुरुम: 1 ॐ शुक्राय .धव्वच्राभरणाय यज्ञोपवीतमाल्यघय मम्‌।० । इति शुक्र
मंच ॐ"दनिश्चराय दिव्यमूर्तये महारौद्राय कृष्णवखाभरणाय यज्ञोपवीतमास्यधराय
ममा० इति शनिमे् ॐ राखे सेदिकेयाय दिव्यमूतेयेःविपदु्टुखाय रक्तदष्ये सग-
अरहायं कृष्णदणौयाघदधैव्यापिन कृष्णवखामरणाय यज्ञोपवीतमाल्यधराय ममाचनं°
इति राहम॑त्रः 1 ‡ केतुभ्यः एकोत्तरशतेभ्य आदित्यसमवणीरूपवखाभरणभ्यो यती-
पवीतमारयधरेभ्यो ममार्चनं ग्र्धीत शांतिं ङुरुतङ्रुत स्वाहा । इति केतुम: ।॥१५७॥
अथ स्तोम वैधकपुष्पसंकाश्च रक्तोत्पलसम प्रभो लोकनाथ
जगदीश शांतिं यच्छ पभाकर ॥१८॥ शंखकुदमरणाकाभ . कारा
पुण्पसमयुते॥दाशंक रोहिणीभत्तैः सदा शांति प्रयच्छ म॥१९॥
प्रथिवीगभसभूत वधुजीवसम पभ ५ शति ददतु से निर्य
कुमारांगारक रभो ॥ २० ॥ रिरीषयुष्पसंकारा पिपिखाशोथवा
पुनः ॥ सोमपुत्रो _बुधेव सदा शतिं _धयच्छतु ॥ २९ ॥
सिबरीकलिकाकारो भोगश्रकारकारकः ¶ केवखः कोंचनाभासा
आरोग्यायुःदे बुधः ॥ देवसंत्री महातेजा गरुः तिं घयच्छ-
खु १.२२ ॥ तितकुदेडुसंकाराः श्छवखरविश्रपितः॥ शति ददा-
उ. नित्यं दैत्यमन्री स भार्गवः ॥ २३ .॥ नीरोत्परुदरर्या-
मः इप्णांजननिमापमः ॥ शा्नश्रयहः पंसां सदा शांतिं -घय- .
च्छु. ॥ २ ॥ अतसीपु्यसंकाशो नलंजनसमयुतिः ॥
जयलक्ष्मीटीकासमेता 1 (८२८३ )
शांतिं ददातु यो नित्यं राहुशवंदाकमर्दनः ॥ २५ .सिदूररधिरा-
कारो रक्तपद्मनिमोपि वा ॥ केतुरारक्तवर्णागः सदा शांति भरय-
च्छतु .\ २६ ॥ इति स्तोचम्‌ ॥
अथ स्तोत्रम्‌।वैधूकेति ॥ १८ ॥ १९॥ २० ॥ २१॥ २२॥ २३ ॥ २४ ॥
॥ २५।। २६ ॥ इति स्तोत्रम्‌ ।

अकैः पलाशः खदिरो ह्यपामार्गोथ पिप्पलः ॥* ओदुंवरः कमी `


इव कुशश्च समिधः कमात्‌॥भामध्वाज्यगुग्युुं रालं पतिखाश्च
सितसर्षपाः ॥ यवांश्च तैलसंयुक्तात्रक्तयुष्पाणि होमयेत्‌ ॥ २८ ॥
' त्वा चा्टदरं कुंडं मेखलात्रयस्तयुतम्‌ ॥ होमयेत्तच्र व्याणि
मिधितानि यदहं प्रति ॥ २९ ॥ सू्यादिभिश्च मंत्रे सम्यक्‌
ध्यानसमन्वितः ॥ इातान्यथ सहस्राणि लक्षाणि नव होमयेत्‌
॥ ३० ¶ तत्र मंत्राः ॥ॐ हैं हीं हं सः सूर्याय स्वाहारं
खीं खीं सः सोमाय स्वाहा॥ॐ कौं कीं कं सः दुजाय स्वाटा॥
ऊं हींहै सः बुधाय स्वाहा अन्नो तीनो सः छहस्पतये स्वाहा
ञ्ह ही हीं सः शक्राय स्वाहा ॥अॐपौषी पौ सः दानेश्वराय
स्वाहा ॥ ॐक्तंष्धी च्छ सः राहवे स्वाहा ॥ॐफंफींषों
सः केत॒भ्यः स्वाहा ॥ इति यहमंञ्रेण होमः ॥ यदहाथं मड कु-
यौच्छोभायं चक्रमादिकम्‌ पसवैटक्षणसंपूणं सवोवयवसतयुतम्‌॥
॥ ३१ ॥ सुसमे भूष्रदेश्चे च गोमयेनोपरेषिते ॥ पुष्यभ्रकरशो-
भाव्ये कपरागरुवासिते.॥ ३२ ॥ हस्तहस्तार्धसष्टीनां 'प्रधानं
नवसंख्यया ॥ अहवर्णाक्षतेर्छेख्ये सवयर्थ यहमंडलम्‌ ॥ ३३ ॥
ववतरखं चतुररीरं नवनग्यसमन्वितम्‌- ॥ नवपद्मान्वितं मध्ये -
त्वयं अहमंडलम्र्‌ ॥ 28 ॥ दिगधीश्चा्टकं` वाद्ये तथा चेव ध्व-
जाष्टकम्‌ ॥ मध्यमादषु विन्यस्य दिनेशदिक्रमेण च ॥ ३५.॥
| ^ पऽ 184२४
¶ीं
॥ि [ण

निशि । ॥
वऽ ९066 आरपातच एर एला यल्वं कपप > णिप्राह तिणि प्रौ€ 085
॥ 1० पवाते एण

[8८ 0 55०6 | 816 ° [99 | 415 0195 02४6 01185४6

28 ५११४१७६५
३ 0 ४5 1991
१1.4४ 193
2 8।
8।

You might also like