संस्कृतग्रन्थकाराणाम् आवलिः

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

सं त काराणाम् आव

शेषताः सं त काराः

इ हासक रौ १.वा - रामायणम्


२. सः - महाभारतम्

करणशा १.पा -अ यी
२.का यनः - वा का
३पत -महाभा म्,योगसू
४.भ दी तः - तकौमुदी
५.नागेशभ - लघुश शेखरः,
प भाषे शेखरः,लघुम षा,
परमलघु षा
शशा १.आ भ - पादकम्
२.वराह रः - बृह तकम्,
प का,लघुसं ता,
वाराहीसं ता
३. गु - ट ,
ख खा कम्
४.भा राचा - लीलावती
( रोम भागः)
सि
रि
ञ्च
ब्र
व्या
ण्ड
स्कृ
द्धा
ह्म
ट्टो
ल्मी
णि
ञ्ज
स्क
सि
र्य
त्या
न्त
जि
मि
निः
द्धा
प्तः
लिः
किः
द्य
ञ्जु
ट्टः
हि
शि
व्या
ग्र
ज्यो
हि
न्दु
ट्टः
स्कृ
न्ति
ति
वि
न्थ
क्षि
र्यः
ति
सि
ब्र
णि
ह्म
ष्टा
द्धा
ग्र
स्फु
र्ती
ध्या
न्थ
न्त
र्ता
सि
ज्जा
ष्य
स्त्र
स्त्र
ब्दे
प्र
द्धा
सि
ञ्जु
नि
हि
ति
ज्ञाः
ज्ञाः
द्धा
न्दु
न्तः
त्रा
णि
लिः
शेषताः सं त काराः

कव १. का - कौमुदीमहो वः
२. मला - वरदा काप णयः
३.रामब - रघुनाथा दयः
४.गङ्गा वी - वीरक रायच तम्
(मधुरा जयम् - अपरं नाम)
५ वकुमा का-वै नाथ साद श
६. माराव् - तुकारामच तं,
रामदासच तं,शङ्करजीवना नं,
रा जयः
च काराः १.भोज वः - च रामायणम्
२.अन भ - च भारतम्
३ मभ -नलच ,मदालसा
४.नीलक दी तः-
नीलक जयच
५.वेङ्का - गुणाद नच ,
ल मीसह ,ह च ,
यादवपा यं,सुभा तकौ भः
सू काराः १.गौतमः - यसू
२.कणादः - वै कसू
३.जै - मीमांससू
४.बादरायणः - सू
५.भरतः - ना शा म्
स्व
त्रि
दे
क्ष
वि
ति
क्ष
वि
मि
ज्जि
रु
ज्य
न्त
क्र
वि
ण्ठ
दे
निः
द्रा
वि
ण्वी
दे
ध्व
ण्ठ
रि
वि
रि
म्बा
ट्टः
स्रं
स्कृ
वि
म्बा
न्या
रिः
ट्टः
ट्य
श्षि
क्षि
स्ति
म्पू
म्पू
वि
ब्र
त्र
यि
ग्र
म्पू
द्य
ह्म
श्व
म्पूः
गि
त्रा
स्त्र
षि
न्थ
त्र्यः
म्प
रि
म्पूः
णि
त्रा
त्रा
त्रा
म्बि
प्र
रि
म्भु
णि
णि
णि
म्पूः
त्स
स्तु
र्श
ख्या
रि
प्र
रि
म्पूः
स्तिः
म्पूः
शेषताः सं त काराः

कवयः १.का दासः-रघुवंशं,कुमारस वं,


ऋतुसंहारं,मेघ तं,मा का ,
मो शीयम्,अ तशाकु लम्
२.भार - राता नीयम्
३.माघः - शुपालवधम्
४. ह - नैषधीयच तं,
ख नख खा म्
कथाकाराः १. मे -बृह था री,भारत री,
रामायणम री
२.सोम वः - कथास गरः
३. श - प त म्
४.नारायणभ - तोप शः
नाटककाराः १.अ घोषः-शा पु करणं,
बु च तं,सौ रन म्
२.भासः-य फलं(१४ पका )
३.भवभू -उ ररामच तं,
महावीरच तं,मालतीमाधवम्
४.शू कः -मृ क कम्
५.भ नारायणः - वेणीसंहारः
वि
द्ध
क्षे
वि
श्रि
ण्ड
क्र
ट्ट
श्व
द्र
ष्णु
लि
रि
विः
न्द्रः
र्षः
दे
र्व
तिः
ण्ड
रि
र्मा
शि
ञ्ज
स्कृ
ज्ञ
वि
कि
ट्टः
च्छ
न्द
त्त
त्क
दू
द्य
रि
ञ्च
ग्र
हि
न्द
टि
भि
न्थ
र्जु
ञ्ज
त्र
ल्वि
रि
ज्ञा
रि
रू
रि
न्त्र
प्र
त्सा
दे
ग्नि
णि
म्भ
न्त
मि
ञ्ज
त्रं
शेषताः सं त काराः

ग काराः सुब - वासवद


बाणः - काद री,ह च तम्
द - दशकुमारच तम्
धनपालः- लकम री,
पैसल ,ऋषभप का
ण्डी
न्धुः
च्छि
ति
स्कृ
वि
म्ब
द्य
ग्र
त्ता
ञ्चा
ञ्ज
न्थ
रि
र्ष
क्शि
रि

You might also like