Download as pdf or txt
Download as pdf or txt
You are on page 1of 21

भगवद्गीता - प्रथमोऽध्यायः – २५ (३७)

तस्मान्नार्ाा वयं र्न्तं धाताराष्ट्रान् स वबानाधवावान् स


वबाजन् ं हर् कथं र्त्वा सतशिन् ः स्याम माधव॥

1
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २५ (३७)
तस्मातस अन् तन् ाशसका
न् सवर्ादीर्ा
अर्ाा: हवसगा - लोपः
वयमस अन् तवबाार
र्न्तमस अन् तवबाार
धाताराष्ट्रान् स -
वबानाधवावान् स -
वबाजन् मस अन् तवबाार
हर् -
कथमस अन् तवबाार
र्त्वा -
सतशिन् ः -
स्याम -
माधव - 2
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २५ (३७)
तस्मान्नार्ाा वयं र्न्तं धाताराष्ट्रान् स वबानाधवावान् स
वबाजन् ं हर् कथं र्त्वा सतशिन् ः स्याम माधव॥

तस्मातस न् अर्ाा: वयमस र्न्तमस धाताराष्ट्रान् स वबानाधवावान् स


वबाजन् मस हर् कथमस र्त्वा सतशिन् ः स्याम माधव

3
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २५ (३७)
तस्मातस तस्मातस कारर्ातस/पूवोक्तकारर्ातस (the reason mentioned
earlier)
न् अर्ाा: न् योग्ाः /उशिताः (not justified/improper)
वयमस वयमस - पाण्डवाः
र्न्तमस र्न् न् मस कतताम/स मारहयततम/स हवन् ािहयततमस
धाताराष्ट्रान् स कौरवान् स
वबानाधवावान् स वबाजन् ान् स
वबाजन् मस वबानधवातम/स नाधवावजन् मस
हर् हर्
कथमस के न् कारर्ेन् (how)
र्त्वा र्ातहयत्वा/हवन् ाश्य (having killed)
सतशिन् ः सन्तष्ट्ाः /आन् शिताः
स्याम भवेम
माधव र्े कृ ष्ण
4
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २५ (३७)
तस्मातस तदस (न् पत) – ५-एक कस्मातस/हकमथामस (न् अर्ााः )
अर्ाा: अर्ा (पत) – १-नहु - कृ दन् कीदृिाः (न् स्मः )
न् (भवामः /स्मः ) भू/असस – लटस – उ-नहु (अध्याहृतं ) हियापदमस
वयमस अस्मदस (हि) – १-नहु के (न् अर्ााः )
र्न्तमस अव्ययमस – र्न् स + ततमतन् स हकमस कततामस (न् अर्ााः )
धाताराष्ट्रान् स धाताराष्ट्र (पत) – २-नहु कान् स (र्न्तमस)
वबानाधवावान् स वबानाधवाव (पत) – २-नहु कीदृिान् स
वबाजन् मस वबाजन् (पत) – २-एक कमस (र्त्वा)
हर् अव्ययमस -
कथमस अव्ययमस -
र्त्वा अव्ययमस – र्न् स + क्त्वा हकमस कृ त्वा (न् स्याम)
(वयमस) अस्मदस (हि) – १-नहु के (न् स्याम)
सतशिन् ः सतशिन् ः (पत) – १-नहु कीदृिाः (न् स्याम)
(न् ) स्याम असस – हवशधशलङस – उ-नहु हियापदमस
माधव माधव (पत) – स-एक - 5
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २५ (३७)
तस्मातस न् अर्ाा: वयमस र्न्तमस धाताराष्ट्रान् स वबानाधवावान् स
वबाजन् मस हर् कथमस र्त्वा सतशिन् ः स्याम माधव

तस्मातस वबानाधवावान् स धाताराष्ट्रान् स र्न्तमस वयमस न् अर्ाा:


(भवामः ) (र्े) माधव! वबाजन् मस हर् र्त्वा कथमस सतशिन् ः
स्याम

6
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २५ (३७)
तस्मातस वबानाधवावान् स धाताराष्ट्रान् स र्न्तमस वयमस न् अर्ाा:
(भवामः ) (र्े) माधव! वबाजन् मस हर् र्त्वा कथमस सतशिन् ः
स्याम

तस्मातस कारर्ातस (अि रर्भूमौ उपस्थिताः सवे वबाजन् मस एव


अतः ) वबानधवाून् स कौरवान् स मारहयततमस वयमस न् उशिताः
भवामः र्े कृ ष्ण! नाधवावजन् मस हर् र्ातहयत्वा कथमस
सन्तष्ट्ाः भवेम
7
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २६ (४५)
अर्ो नत मर्तस पापं कततुं व्यवशसता वयमस
यद्राज्यसतिलोभेन् र्न्तं वबाजन् मतद्यताः ॥

8
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २६ (४५)
अर्ो -
नत -
मर्तस -
पापमस अन् तवबाार
कततामस अन् तवबाार
व्यवशसता: हवसगा - लोपः
वयमस -
यतस जश्त्त्व
राज्यसतिलोभेन् -
र्न्तमस अन् तवबाार
वबाजन् मस -
उद्यताः -
9
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २६ (४५)
अर्ो नत मर्तस पापं कततुं व्यवशसता वयमस
यद्राज्यसतिलोभेन् र्न्तं वबाजन् मतद्यताः ॥

अर्ो नत मर्तस पापमस कततामस व्यवशसता: वयमस यतस


राज्यसतिलोभेन् र्न्तमस वबाजन् मस उद्यताः

10
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २६ (४५)
अर्ो अदृष्ट्पूवामस!/र्ा र्न्! (Alas)
नत -
मर्तस नृर्तस/मर्ाभूतमस/हवपतलमस (great)
पापमस दतष्कृतमस/दोषमस/कल्मषमस (sin)
कततामस आिररततमस
व्यवशसता: शसद्ाः /उद्यतक्ताः /हन् शिताः (resolved)
वयमस वयमस - पाण्डवाः
यतस यस्मातस कारर्ातस/र्ेतोः
राज्यसतिलोभेन् राजपदस्य आन् िे पररग्रेधेन् /न् ृपत्वस्य आन् िे लोलत्ेन् (by
the greed of pleasure of kingdom)
र्न्तमस मारहयततमस/न् ािहयततमस
वबाजन् मस वबानधवातमस
उद्यताः सन्नद्ाः /हन् वृात्ाः (prepared)
11
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २६ (४५)
अर्ो अव्ययमस -
नत अव्ययमस -
मर्तस मर्तस (न् पत) – २-एक कीदृिमस (पापं )
पापमस पाप (न् पत) – २-एक हकमस कततुं (व्यवशसता:)
कततामस अव्ययमस – कृ + ततमतन् स -
व्यवशसता: (स्मः ) व्यवशसत (पत) – १-नहु (कृ दन्:) कथमस स्मः
वयमस अस्मदस (हि) – १-नहु के (व्यवशसता:) & (उद्यताः )
यतस यतस (न् पत) – १-एक -
राज्यसतिलोभेन् राज्यसतिलोभ (पत) – ३-एक के न् कारर्ेन् र्न्तमस उद्यताः
र्न्तमस अव्ययमस – र्न् स + ततमतन् स हकमस कततामस (उद्यताः )
वबाजन् मस वबाजन् (पत) – २-एक कमस (र्न्तम)स
उद्यताः उद्यत (पत) – १-नहु (कृ दन्:) कथमस स्मः
(स्मः /भवामः ) भू/असस – लटस – उ-नहु (अध्याहृतं ) हियापदमस
12
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २६ (४५)
अर्ो नत मर्तस पापमस कततामस व्यवशसता: वयमस यतस
राज्यसतिलोभेन् र्न्तमस वबाजन् मस उद्यताः

अर्ो नत! वयमस मर्तस पापमस कततामस व्यवशसता:, यतस


राज्यसतिलोभेन् वबाजन् मस र्न्तमस उद्यताः (स्मः )

13
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २६ (४५)
अर्ो नत! वयमस मर्तस पापमस कततामस व्यवशसता:, यतस
राज्यसतिलोभेन् वबाजन् मस र्न्तमस उद्यताः (स्मः )

अदृष्ट्पूवाम!स /र्ा र्न्! वयमस नृर्तस दतष्कृतमस आिररततमस


शसद्ाः स्मः यस्मातस कारर्ातस राजपदस्य आन् िे पररग्रेधेन्
वबानधवातं मारहयततमस सन्नद्ाः स्मः

14
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २७ (४७)
एवमतक्त्वाजतान् ः सं ख्ये रथोपि उपाहवितस
हवसृज्य सिरं िापं िोकसं हवग्नमान् सः ॥

15
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २७ (४७)
एवमस -
उक्त्वा सवर्ादीर्ा
अजतान् ः -
सं ख्ये -
रथोपिे यान्वान्लोपः
उपाहवितस -
हवसृज्य -
सिरमस अन् तवबाार
िापमस अन् तवबाार
िोकसं हवग्नमान् सः -

16
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २७ (४७)
एवमतक्त्वाजतान् ः सं ख्ये रथोपि उपाहवितस
हवसृज्य सिरं िापं िोकसं हवग्नमान् सः ॥

एवमस उक्त्वा अजतान् ः सं ख्ये रथोपिे उपाहवितस हवसृज्य


सिरमस िापमस िोकसं हवग्नमान् सः

17
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २७ (४७)
एवमस अतः कृ ष्णमस उहिश्य, एवमस (thus)
उक्त्वा गहदत्वा/भशर्त्वा/ (having said)
अजतान् ः गतडाके िः
सं ख्ये रर्े/यतद्े(in the battle)
रथोपिे रथमध्यभागे/रथस्योपरर (on the seat of the chariot)
उपाहवितस उपहवष्ट्वान् स/उपास्ते स्म (sat down)
हवसृज्य त्यक्त्वा/पररत्यज्य (having cast away)
सिरमस सनार्मस/इषत सहर्तमस (with arrow)
िापमस धन् तः (bow)
िोकसं हवग्नमान् सः िोके हन् मग्नः शित्ः (with a mind distressed with
sorrow)

18
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २७ (४७)
एवमस अव्ययमस कथमस (उक्त्वा)
उक्त्वा अव्ययमस – विस + क्त्वा हकमस कृ त्वा (उपाहवितस)
अजतान् ः अजतान् (पत) – १-एक कः (उपाहवितस)
सं ख्ये सं ख्य (न् पत) – ७-एक कत ि (उक्त्वा)
रथोपिे रथोपि (पत) – ७-एक कत ि (उपाहवितस)
उपाहवितस उप + हविस – लङस – प्र-एक हियापदमस
हवसृज्य अव्ययमस – हव + सृज + ल्यपस पतन् ः हकमस कृ त्वा (उपाहवितस)
सिरमस सिर (पत) – २-एक कीदृिमस
िापमस िाप (पत/न् पत) – २-एक कमस (हवसृज्य)
िोकसं हवग्नमान् सः िोकसं हवग्नमान् स (पत) – १-एक कीदृिः (अजतान् ः )

19
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २७ (४७)
एवमस उक्त्वा अजतान् ः सं ख्ये रथोपिे उपाहवितस हवसृज्य
सिरमस िापमस िोकसं हवग्नमान् सः

एवमस उक्त्वा िोकसं हवग्नमान् सः अजतान् ः सिरमस िापमस


हवसृज्य सं ख्ये रथोपिे उपाहवितस

20
सं स्कृ तभारती - शिक्षा
भगवद्गीता - प्रथमोऽध्यायः – २७ (४७)
एवमस उक्त्वा िोकसं हवग्नमान् सः अजतान् ः सिरमस िापमस
हवसृज्य सं ख्ये रथोपिे उपाहवितस

अतः कृ ष्णमस उहिश्य, एवमस (वबाजन् ं र्न्तमस न् इच्छाहम;


यतद्े हकं प्रयोजन् मस; राज्यसतिमस, भोगमस अहप न् काङ्क्षे
इहत) भशर्त्वा िोके हन् मग्नः शित्ः गतडाके िः सनार्ं
धन् तः त्यक्त्वा रर्े रथमध्ये उपहवष्ट्वान् स
21
सं स्कृ तभारती - शिक्षा

You might also like