Download as pdf or txt
Download as pdf or txt
You are on page 1of 19

Bhagavad Gita: Chapter 1

Select Verses
Bala Vihar (2019-2020)
Albany Hindu Temple
Om śri paramātmane namaḥ |

atha śrimad bhagavad gītā |

atha prathamo dhyāyaḥ |


dhṛtarāṣṭra uvāca
dharma kṣetre kurukṣetre
samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāścaiva
Kim akurvata sañjaya || (1)
sañjaya uvāca
dṛṣṭvā tu pāṇḍavānīkaṁ
vyūḍhaṁ duryodhanastadā |

Ācāryam upasaṅgamya
rājā vacanam abravīt || (2)
aparyāptaṁ tad asmākam
balam bhīṣmā bhirakṣitam |

paryāptam tvidam eteṣāṁ


balam bhīmā bhirakṣitam || (10)
arjuna uvāca

Senyor ubhayormadhye
rathaṁ sthāpaya me’cyuta | (21)
sañjaya uvacha
Evam ukto hṛṣīkeśo
guḍākeśena bhārata |

Senayor ubhayor madhye


sthāpayitvā rathottamam || (24)
Bhīṣma droṇa pramukhataḥ
sarveṣāṁ ca mahīkṣitām |

uvāca pārtha paśyaitān


samavetān kurūniti || (25)
arjuna uvācha

dṛṣṭvemaṁ svajanaṁ kṛṣṇa


yuyutsuṁ samupasthitam || (28)
sīdanti mama gātrāṇi
mukhaṁ ca pariśuṣyati |

vepathuśca śarīre me
roma harṣaśca jāyate || (29)
gāndīvaṁ sraṁsate hastāt
tvakcaiva paridahyate |

na ca śaknom yavasthātuṁ
bhramatīva ca me manaḥ || (30)
nimittāni ca paśyāmi
viparītāni keśava |

na ca śreyo’nupaśyāmi
hatvā svajanam āhave || (31)
na kāṅkṣe vijayaṁ kṛṣṇa
na ca rājyaṁ sukhāni ca |

kim no rājyena govinda


kiṁ bhogair jīvitena vā || (32)
Yeṣām arthe kāṅkṣitam no
rājyam bhogāḥ sukhāni ca |

ta ime’vasthitā yuddhe
prāṇām tyaktvā dhanāni ca || (33)
ācāryāḥ pitaraḥ putrāh
tathaiva ca pitāmahāḥ |

mātulāḥ śvaśurāḥ pautrāḥ


śyālāḥ sambandhina tathā || (34)
Etān na hantum icchāmi
ghnato’pi madhusūdana |

api trailokya rājyasya


hetoḥ kim nu mahīkṛte || (35)
kulakṣaye praṇaśyanti
kula dharmāḥ sanātanāḥ |

dharme naṣṭe kulaṁ kṛtsnam


adharmo’bhibhavatyuta || (40)
sañjaya uvāca
Evam uktvā arjunaḥ saṅkhye
rathopastha upāviśat |

visṛjya saśaraṁ cāpam


śoka saṁvigna mānasaḥ ||(47)
om tat sat
iti śrimad bhagavad gītā ūpaniṣatsu
Brahma vidyāyāṁ yoga śāstre
Śri kṛṣṇārjuna saṁvāde
arjuna viṣāda yogo nāma
prathamo’dhyāyaḥ

You might also like