Hanuman Cal Is A

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 5

हरिः ओम्

hariḥ om

श्री गुरुभ्यो नमः


gurubhyo namaḥ

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥


śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam|
prasannavadanaṁ dhyāyet sarvavighnopaśāntaye||

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।

विद्यारम्भं करिस्यामि सिद्धिर्भवतु मे सद॥


sarasvati namastubhyaṁ varade kāmarūpiṇi|
vidyārambhaṁ karisyāmi siddhirbhavatu me sada||

श्रीगुरु चरन सरोज रज निज मनु मुकु रु सुधारि।

बरनउँ रघुबर बिमल जसु जो उ दायकु फल चारि॥


śhrīguru carana saroja raja nija manu mukuru sudhāri|
baranau raghubara bimala jasu jo u dāyakuphala cāri||

बुद्धिहीन तनु जानिके सुमिरौ पवन कु मार।

बल बुधि बिद्या देहु मोहिं हरहु कलेस बिकार॥


buddhihīna tanu jānike sumirau pavana kumāra|
bala budhi bidyā dehu mohiṁ harahu kalesa bikāra||
जय हनुमान ज्ञान गुन सागर। जय कपीस तिहु लोक उजागर॥
jaya hanumāna jñaana guna sāgara| jaya kapīsa tihu looka ujāgara||

राम दूत अतुलित बल धामा। अंजनिपुत्र पवनसुत नामा॥


rāma dūta atulita bala dhāmā| aṁjaniputra pavanasuta nāmā||

महाबीर बिक्रम बजरंगी। कु मति निवार सुमति के संगी॥


mahābīra bikrama bajaraṁgī| kumati nivāra sumati ke saṁgī||

कं चन बरन बिराज सुबेसा। कानन कुं डल कुं चित के सा॥


kaṁcana barana birāja subesā| kānana kuṁḍala kuṁcita kesā||

हाथ बज्र औ ध्वजा बिराजै। काधे मूज जनेऊ साजै॥


hātha bajra au dhvajā birājai| kādhe mūja janeū sājai||

संकर सुवन के सरीनंदन।तेज प्रताप महा जग बंदन॥


saṁkara suvana kesarīnaṁdana|teja pratāpa mahā jaga baṁdana||

बिद्यावान गुनी अति चातुर। राम काज करिबे को आतुर॥


bidyāvāna gunī ati cātura| rāma kāja karibe ko ātura||

प्रभु चरित्र सुनिबे को रसिया। राम लखन सीता मन बसिया॥


prabhu caritra sunibe ko rasiyā|rāma lakhana sītā mana basiyā||

सूक्ष्म रूप धरि सियहिं दिखावा। बिकट रूप धरि लंक जरावा॥
sūkṣma rūpa dhari siyahiṁ dikhāvā| bikaṭa rūpa dhari laṁka jarāvā||

भीम रूप धरि असुर सँहारे। रामचंद्र के काज सँवारे॥


bhīma rūpa dhari asura sahāre| rāmacaṁdra ke kāja savāre||

लाय सजीवन लखन जियाये। श्रीरघुबीर हरषि उर लाये॥


lāya sajīvana lakhana jiyāye| śrīraghubīra haraṣi ura lāye||

रघुपति कीन्ही बहुत बड़ाई। तुम मम प्रिय भरतहि सम भाई॥


raghupati kīnhī bahuta baṛāī| tuma mama priya bharatahi sama bhāī||
सहस बदन तुम्हरो जस गाबैं। अस कहि श्रीपति कं ठ लगाबैं॥
sahasa badana tumharo jasa gābaiṁ| asa kahi śrīpati kaṁṭha lagābaiṁ||

सनकादिक ब्रह्मादि मुनीसा। नारद सारद सहित अहीसा॥


sanakādika brahmādi munīsā| nārada sārada sahita ahīsā||

जम कु बेर दिगपाल जहाँ ते। कबि कोबिद कहि सके कहाँ ते॥
jama kubera digapāla jahā te| kabi kobida kahi sake kahā te||

तुम उपकार सुग्रीबहिं कीन्हा। राम मिलाय राज पद दीन्हा॥


tuma upakāra sugrībahiṁ kīnhā| rāma milāya rāja pada dīnhā||

तुम्हरो मंत्र बिभीषन माना। लंके स्वर भए सब जग जाना॥


tumharo maṁtra bibhīṣana mānā| laṁkesvara bhae saba jaga jānā||

जुग सहस्र जोजन पर भानू। लील्यो ताहि मधुर फल जानू॥


juga sahasra jojana para bhānū| līlyo tāhi madhura phala jānū||

प्रभु मुद्रिका मेलि मुख माहीं। जमधि लाघि गये अचरज नाहीं॥
prabhu mudrikā meli mukha māhīṁ| jamadhi lāghi gaye acaraja nāhīṁ||

दुर्गम काज जगत के जेते। सुगम अनुग्रह तुम्हरे तेते॥


durgama kāja jagata ke jete| sugama anugraha tumhare tete||

राम दुआरे तुम रखवारे। होत न आज्ञा बिनु पैसारे॥


rāma duāre tuma rakhavāre| hota na ājñā binu paisāre||

सब सुख लहै तुम्हारी सरना। तुम रच्छक काहू को डर ना॥


saba sukha lahai tumhārī saranā| tuma racchaka kāhū ko ḍara nā||

आपन तेज सम्हारो आपै। तीनों लोक हाँक तें काँपै॥


āpana teja samhāro āpai| tīnoṁ looka hāka teṁ kāpai||

भूत पिसाच निकट नहिं आवै। महाबीर जब नाम सुनावै॥


bhūta pisāca nikaṭa nahiṁ āvai| mahābīra jaba nāma sunāvai||
नासै रोग हरै सब पीरा। जपत निरंतर हनुमत बीरा॥
nāsai rooga harai saba pīrā| japata niraṁtara hanumata bīrā||

संकट तें हनुमान छु ड़ावै। मन क्रम बचन ध्यान जो लावै॥


saṁkaṭa teṁ hanumāna chuṛāvai| mana krama bacana dhyāna jo lāvai||

सब पर राम तपस्वी राजा। तिन के काज सकल तुम साजा॥


saba para rāma tapasvī rājā| tina ke kāja sakala tuma sājā||

और मनोरथ जो कोइ लावै। (सोइ अमित) तान्सुरमित जीवन फल पावै॥


aura manooratha jo ko i lāvai| soi amita jīvana phala pāvai|| ttansuramita

चारों जुग परताप तुम्हारा। है परसिद्ध जगत उजियारा॥


cāroṁ juga paratāpa tumhārā| hai parasiddha jagata ujiyārā||

साधु संत के तुम रखवारे। असुर निकं दर राम दुलारे॥


sādhu saṁta ke tuma rakhavāre| asura nikaṁdara rāma dulāre||

अष्ट सिद्धि नौ निधि के दाता। अस बर दीन जानकी माता॥


aṣṭa siddhi nau nidhi ke dātā| asa bara dīna jānakī mātā||

राम रसायन तुम्हरे पासा। सदा रहो रघुपति के दासा॥


rāma rasāyana tumhare pāsā| sadā raho raghupati ke dāsā||

तुम्हरे भजन राम को पावै। जनम जनम के दुख बिसरावै।


tumhare bhajana rāma ko pāvai| janama janama ke dukha bisarāvai|

अंत काल रघुबर(पति) पुर जाई। जहाँ जन्म हरिभक्त कहाई॥


aṁta kāla raghubara(pati) pura jā ī| jahā janma haribhakta kahā ī||

और देवता चित्त न धरई। हनुमत सेइ सर्ब सुख करई॥


aura devatā citta na dharaī| hanumata sei sarba sukha karaī||

संकट कटै(हरे) मिटै सब पीरा। जो सुमिरै हनुमत बलबीरा॥


saṁkaṭa kaṭai(hare) miṭai saba pīrā| jo sumirai hanumata balabīrā||
जै जै जै हनुमान गोसाईं। कृ पा करहु गुरु देव की नाईं॥
jai jai jai hanumāna gosāīṁ| kṛpā karahu guru deva kī nāīṁ||

जो सत बार पाठ कर कोई। छू ठहि बंहि महा सुख होई॥


jo sata bāra pāṭha kara koī| chūṭhahi baṁhi mahā sukha hoī||

जो यह पढ़ै हनुमान चलीसा।होय सिद्धि साखी गौरीसा॥


jo yaha paḍhai hanumāna calīsā| hoya siddhi sākhī gaurīsā||

तुलसीदास सदा हरि चेरा। कीजै नाथ हृदय महँ डेरा॥


tulasīdāsa sadā hari ceerā| kījai nātha hṛdaya maha ḍerā||

पवनतनय संकट हरन मंगल मूरति रूप। राम लखन सीता सहित हृदय बसहु सुर भूप॥
pavanatanaya saṁkaṭa harana maṁgala mūrati rūpa| rāma lakhana sītā sahita hṛdaya
basahu sura bhūpa||

सियावर रामचन्द्र की जय। पवनसुत हनुमान् की जय। उमापति महादेव की जय। बोलो भई सब सन्तन

की जय॥
siyāvara rāmacandra kī jaya| pavanasuta hanumān kī jaya| umāpati mahādeva kī jaya|
bolo bhaī saba santana kī jaya||

॥ओम् तत् सत्॥


||om tat sat||

You might also like