Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 7

SUSUNAN ACARA HARI MAGHAPUJA

01. NAMAKĀRA GĀTHĀ


02. ĀRĀDHANĀ DEVATĀ
03. PUBBABHĀGANAMAKĀRA
04. TISARAṆA
05. OVĀDAPĀṬIMOKKHĀDIPĀṬHO
06. SILUDDESAPĀṬHO
07. TĀYANA GĀTHĀ
08. PATTIDĀNA GĀTHĀ
09. UDDISANĀDHIṬṬHĀNA GĀTHĀ

01. NAMAKĀRA GĀTHĀ

Arahaṁ Sammāsambuddho Bhagavā


Buddhaṁ Bhagavantaṁ abhivādemi

Svākkhāto Bhagavatā Dhammo


Dhammaṁ namassāmi

Supaṭipanno Bhagavato Sāvakasaṅgho


Saṅghaṁ namami

02. ĀRĀDHANĀ DEVATĀ

Samantā cakkavāḷesu atrāgacchantu devatā, saddhammam muni-

rājassa suṇantu sagga-mokkhadam. Sagge kāme ca rūpe giri-

sikharataṭe cantalikkhe vimāne, dīpe raṭṭhe ca gāme taruvana-gahane

geha-vatthumhi khette. Bhummā cāyantu devā jala-thala-visame

yakkha-gandhabba-nāga, tiṭṭhantā santike yam muni-vara-vacanam

sādhavo me sunaṇtu.

Dhammassavana-kālo ayam-bhadantā (3x)

03. PUBBABHĀGANAMAKĀRA

Namo Tassa Bhagavato Arahato


Sammā-Sambuddhassa (3x)
04. TISARAṆA

Buddham saraṇam gacchāmi.


Dhammam saraṇam gacchāmi.
Sangham saraṇam gacchāmi.

Dutiyampi Buddham saraṇam gacchāmi.


Dutiyampi Dhammam saraṇam gacchāmi.
Dutiyampi Sangham saraṇam gacchāmi.

Tatiyampi Buddham saraṇam gacchāmi.


Tatiyampi Dhammam saraṇam gacchāmi.
Tatiyampi Sangham saraṇam gacchāmi.

05. OVĀDAPĀṬIMOKKHĀDIPĀṬHO

Sattannam bhagavantānam sambuddanam mahesinam,


Ovādapāṭimokkhassa uddesattena dassitā,
Mahāpadānasuttante tisso gāthāti no sutam,
Tīhi sikkhāhi sankhittam yāsu buddhāna sāsanam,
Tāsampakāsakam Dhammapariyāyam bhaṇāma se :

Uddiṭṭham kho tena Bhagavatā jānatā passatā arahatā sammā-


sambuddhena: Ovāda-pāṭimokkham tīhi gāthāhi.

Khantī paramam tapo tītikkhā


Nibbānam paramam vadanti Buddhā,
Na hi pabbajito parūpaghātī
Samaṇo hoti param viheṭhayanto.

Sabba-pāpassa akaraṇam,
Kusalassūpasampadā,
Sacitta-pariyodapanam:
Etam Buddhāna-Sāsanam.

Anūpavādo anūpaghāto
Pāṭimokkhe ca samvaro
Mattaññutā ca bhattasmim
Pantañca sayanāsanam.
Adhicitte ca āyogo:
Etam Buddhāna-Sāsananti.

Anekapariyāyena kho pana tena bhagavatā jānatā passatā arahatā


sammāsambuddhena, sīlam sammadakkhātam, samādhi
sammadakkhāto, paññā sammadakkhātā.
Kathañca sīlam sammadakkhātam bhagavatā, heṭṭhimenapi
pariyāyena, sīlam sammadakkhātam bhagavatā, uparimena pariyāyena,
sīlam sammadakkhātam bhagavatā.
Kathañca heṭṭhimena pariyāyena, sīlam sammadakkhātam
bhagavatā, idha ariyasāvako:
1) Pāṇātipātā paṭivirato hoti,
2) Adinnādānā paṭivirato hoti,
3) Kāmesu micchācārā paṭivirato hoti,
4) Musāvādā paṭivirato hoti,
5) Surā-meraya-majja-pamādaṭṭhānā paṭivirato hotīti,
Evam kho heṭṭhimena pariyāyena, sīlam sammadakkhātam bhagavatā,
Kathañca uparimena pariyāyena, sīlam sammadakkhātam bhagavatā,
idha bhikkhu sīlavā hoti, pāṭimokkhasamvarasamvuto
viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī
samādāya sikkhati sikkhāpadesūti.
Evam kho uparimena pariyāyena, sīlam sammadakkhātam bhagavatā.

Kathañca samādhi sammadakkhāto bhagavatā, heṭṭhimenapi pariyāyena,


samādhi sammadakkhāto bhagavatā, uparimenapi
pariyāyena, samādhi sammadakkhāto bhagavatā.
Kathañca heṭṭhimena pariyāyena, samādhi sammadakkhāto
bhagavatā, idha ariyasāvako vossaggārammaṇam karitvā,
labhati samādhim labhati cittassekaggatanti.
Evam kho heṭṭhimena pariyāyena, samādhi sammadakkhāto bhagavatā,
Kathañca uparimena pariyāyena, samādhi sammadakkhāto bhagavatā,
idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi,
savitakkam savicāram vivekajampītisukham paṭhamam jhānam
upasampajja viharati, vitakkavicārānam vūpasamā, ajjhattam sampasādanam cetaso
ekodibhāvam avitakkam avicāram,
samādhijampītisukham dutiyam jhānam upasampajja viharati, pītiyā
ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisamvedeti,
yantam ariyā ācikkhanti upekkhako satimā sukhavihārīti,
tatiyam jhānam upasampajja viharati, sukhasa ca pahānā
dukkhassa ca pahānā, pubbeva somanassadomanassānam atthangamā,
adukkhamasukham upekkhāsatipārisuddhim,
catuttham jhānam upasampajjā viharatīti.
Evam kho uparimena pariyāyena, samādhi sammadakkhāto Bhagavatā,
Kathañca paññā sammadakkhātā bhagavatā, heṭṭhimenapi pariyāyena,
paññā sammadakkhātā bhagavatā, uparimenapi pariyāyena,
paññā sammadakkhātā bhagavatā.

Kathañca heṭṭhimena pariyāyena, paññā sammadakkhātā bhagavatā,


idha ariyasāvako paññavā hoti, udayatthagāminiyā paññāya
samannāgato,
ariyāya nibbedhikāya sammā dukkhakkhayagāminiyāti.
Evam kho heṭṭhimena pariyāyena, paññā sammadakkhātā bhagavatā.
Kathañca uparimena pariyāyena, paññā sammadakkhātā bhagavatā,
idha bhikkhu idam dukkhanti yathābhūtam pajānāti,
ayam dukkhasamudayoti yathābhutam pajānāti,
ayam dukkhanirodhoti yathābhūtam pajānāti.
Ayam dukkhanirodhagāminī paṭipadāti yathābhūtam pajānātīti.

Evam kho uparimena pariyāyena, paññā sammadakkhātā Bhagavatā.

Sīlaparibhāvito samādhi mahappaho hoti mahānisamso,


samādhiparibhāvitā paññā mahapphalā hoti mahānisamsā,
paññāparibhāvitam citam sammadeva āsavehi vimuccati, seyyathīdam,
kāmāsavā bhavāsavā avijjāsavā.
Bhāsitā kho pana bhagavatā parinibbānasamaye ayam pacchimavācā,
handadāni bhikkhave āmantayāmi vo, vayadhammā sankhārā,
appamādena sampādethāti.

Bhāsitañcidam bhagavatā,
seyyathāpi bhikkhave yāni kānici jangalānam pāṇānam padajātāni,
sabbāni tāni hatthipade samodhānam gacchanti, hatthipadam tesam aggamakkhāyati,
yadidam mahantattena, evameva kho bhikkhave ye keci kusaladhammā,
sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesam aggamakkhāyatīti.

Tasmātihamhehi sikkhitabbam,
Tibbāpekkhā bhavissāma,
adhisīlasikkhāsamādāne, adhicittasikkhāsamādāne,
adhipaññāsikkhāsamādāne, appamādena sampādessāmāti, evañhi no
sikkhitabbam.

06. SILUDDESAPĀṬHO

Bhāsitamidaṁ tena Bhagavatā jānatā passatā Arahatā


Sammāsambuddhena, sampannasīlā bhikkave viharatha
sampannapāṭimokkhā, pāṭimokkhasaṁvarasaṁvutā viharatha
ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī
samādāya sikkhata sikkhāpadesūti, tasmātihamhehi
sikkhitabbaṁ, sampannasīlā viharissāma
sampannapāṭīmokkhā, paṭimokkhasaṁvarasaṁvutā
viharissāma ācāragocarasampannā, aṇumattesu vajjesu
bhayadassāvī samādāya sikkhissāma sikkhāpadesūti, evaῆhi
no sikkhitabbaṁ.

07. TĀYANA GĀTHĀ

Chinda sotaṃ parakkamma


Kāme panūda brāhmaṇa
Nappahāya muni kāme
N'ekattam-upapajjati

Kayirā ce kayirāthenaṃ
Daḷhamenaṃ parakkame
Sithilo hi paribbājo
Bhiyyo ākirate rajaṃ
Akataṃ dukkaṭaṃ seyyo
Pacchā tappati dukkaṭaṃ
Katañca sukataṃ seyyo
Yaṃ katvā nānutappati
Kuso yathā duggahito
Hattham'evānukantati
Sāmaññaṃ dupparāmatthaṃ
Nirayāyūpakaḍḍhati
Yaṅkiñci sithilaṃ kammaṃ
Saṅkiliṭṭhañca yaṃ vataṃ
Saṅkassaraṃ brahma-cariyaṃ
Na taṃ hoti, mahapphalan’ti

08. PATTIDĀNA GĀTHĀ

Ya devata santi vihara vasini


thupe ghare bodhighare tahim tahim
ta dhamma dadena bhavantu pujita
sotthim karontedha vihara mandale
thera ca majjha navaka ca bhikkhavo
saramika danapati upasaka
gama ca desa nigama ca issara
sappanabhuta sukhita bhavantu te
jalabuja yepi ca andasambhava
samsedajata atha vopapatika
niyanikam dhamma varam paticca te
sabbepi dukkhassa karontu sankhayam

Thatu ciram satam dhammo


dhammaddhara ca puggala
sangho hotu samaggova
atthaya ca hitaya ca
amhe rakkhantu saddhammo
sabbepi dhammacarino
vuddhim sampapuneyyama
dhamme ariyappavedite

09. UDDISANĀDHIṬṬHĀNA GĀTHĀ

Iminā puññakammena
Upajjhāyā gunuttarā
Ācariyupakārā ca
Mātāpitā ca ñātakā
Suriyo candimā rājā
Guṇavantā narāpi ca
Brahmamārā ca indā ca
Lokapālā ca devatā
Yamo mittā manussā ca
Majjhattā verikāpi ca
Sabbe sattā sukhī hontu
Puññāni pakatāni me
Sukhañca tividhaṁ dentu
Khippaṁ pāpetha vo mataṁ

Iminā puññakammena
Iminā uddisena ca
Khippāhaṁ sulabhe ceva
Taṇhupādāna chedanaṁ
Ye santāne hīnā dhammā
Yāva nibbānato mamaṁ
Nassantu sabbadāyeva
Yattha jāto bhave bhave
Ujucittaṁ satipaññā
Sallekho vīriyamhinā
Mārā labhantu nokāsaṁ
Kātuñca vīriyesu me
Buddhādhipavaro nātho
Dhammo nātho varuttamo
Nātho paccekabuddho ca
Saṅgho nāthottaro mamaṁ
Tesottamānubhāvena
Mārokāsaṁ labhantu mā

PENYERAHAN SANGHADANA

O1. PUBBABHĀGANAMAKĀRA

Namo Tassa Bhagavato Arahato


Sammā-Sambuddhassa (3x)

Terpujilah Sang Bhagavā, Yang Maha Suci,


Yang telah Mencapai Penerangan Sempurna. ( 3x )
02. SAṄGHADĀNA GĀTHĀ

IMĀNI MAYAṀ BHANTE,

SAṄGHADĀNANI, SAPPARIVĀRĀNI, SĪLAVANTANAṀ,

ONOJAYĀMA, SĀDHU NO BHANTE, SĪLAVANTO,

IMĀNI SAṄGHADĀNANI,

SAPPARIVĀRĀNI, PAṬIGGANHĀTU,

AMHĀKAṀ, DĪGHARATTAṀ HITĀYA SUKKHĀYA.

Kepada Yang Mulia Bhante yang Bersila, kami mempersembahkan Saṅghadāna beserta
perlengkapan lainnya kepada Bhante yang Bersila, semoga Yang Mulia Bhante yang Bersila
sudi menerima persembahan dari kami, demi kesejahteraan dan kebahagiaan, dan
pelimpahan jasa ini kami limpahkan kepada sanak keluarga kami, juga kepada semua
makhluk di alam masing-masing, semoga mereka turut berbahagia untuk selama-lamanya.

03. ANUMODANNA DARI BHANTE

04. BLESSING

05. SELESAI

You might also like